SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥१६४॥ गम्भ ति । पउत्ताई गम्भसाडणाई । कम्मविवागओ न विवन्नो गम्भो । मुणिओ य वुत्तन्तो बम्भदत्तेण । निउत्तो तेण परियणो तइओ भवो पसूइसमए, जहा गम्भविवत्ती न हवइ तहा तुम्भेहि जइयव्वं अवि य भट्टिणीपरियोसनिमित्तं कहंचि चित्तं से वश्चिऊण मम निवेइयव्योति । तओ जाओ से दोहलओ-करेमि सबसत्ताणमाणन्द, संपाडेमि देवयाययणाणं महापूयाओ, पूएमि भयवन्ते धम्मनिरए ॥१६॥ महातबस्सी, सुणिमो किंचि परलोयमग्गं ति । संपाडिओ से भत्तारेण डोहलो । गब्भपभावेण जाया मणोरमा लोयस्स । पत्तो यद सूइसमओ । पसूया एसा । चिन्तियं च तीए-कहं पुण एस एइहमेत्तपरियणसमक्खं वावाइयव्यो ति ? । एत्थन्तरम्मि मुणियतयभिप्पायाए बम्भदत्तवयणं सरिऊण भणिय बन्धुजीवाभिहाणाए बालसहीए । भेट्टिणि ! पावो खु एस गम्भो । ता अलमिमिणा किलेसा-ऽऽयासकारएण, वरं विइश्चिओ एसो त्ति । तओ कसायपरवसाए वावायणम्मि सहियणलजालुयाए भणिय जालिणीएइति । प्रयुक्तानि गर्भशातनानि । कर्मविपाकतो न विपन्नो गर्भः । ज्ञातश्च वृत्तान्तो ब्रह्मा दोन । नियुक्तस्तेन परिजनः प्रसूतिसमये, यथा गर्भविपत्तिर्न भवति तथा युष्माभिः यतितव्यम्, अपि च भ/परितोषनिमित्तं कथंचित् चित्तं तस्याः वञ्चित्वा मम निवे,यितव्य इति । ततो जातस्तस्या दोहदः-करोमि सर्वसत्त्वानामानन्दम् , संपादयामि देवतायतनाना महापूजाः, पूजयामि भगवतो धर्मनिरतान् महातपस्विनः, शृणुमः कंचित् परलोकमार्गम् इति । संपादितस्तस्या भ; दोहदः । गर्भप्रभावेण जाता मनोरमा लोकस्य । प्राप्तश्च सूतिसमयः । प्रसूता एषा । चिन्तितं च तया-कथं पुनरेष एतावन्मात्रपरिजनसमक्षं व्यापादयितव्य ' इति । अत्रान्तरे ज्ञाततदभिप्रायया ब्रह्मदत्तवचनं स्मृत्वा भणितं बन्धुजीवाभिधानया बालसख्या । भत्रि ! पापः खलु एष गर्भः। ततोऽलमनेन क्लेशा-ऽऽयासकारकेण, वरं विभक्त (विनाशितः) एष इति । ततः कपायपरवशया व्यापादने सखीजनलज्जालुतया भणितं जालिन्या-'यूयं जानीत' इति । ततोऽपनीतो दारका, १ बहिथि ख RECRUAGAANAAG SCOM Jain Educatio For Private & Personal Use Only www.ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy