________________
समराइच्चकहा
॥१६३॥
॥१६३॥
HERPERITERABAR
समाहिण्डिय इन्दसम्मस्स माहणस्स मुहं कराए भारियाए कुच्छिसि इत्थियत्ताए उपवनो ति । जाया उचियसमएणं । कयं से नामा जालिणि ति कहाणयविसे सेण । पत्ता जोवणं । दिना तस्स चेव राइणो बुद्धिसागराभिहाणसचिवपुत्तस्स बम्भदत्तस्स । कयं | पाणिग्गहणं । भुञ्जमाणाण भोए गओ कोइ कालो ॥
इओ य सो सीहदेवोतओ देवलोगाओ चविऊण अचिन्तमाहप्पयाए कम्मस्स, तीसे चेव जालिणीए कुच्छिसि पुत्तत्ताए उववन्नो त्ति । दिट्ठो य तीए तीए चेव रयणीए सुमिणओ-जहा किर सुवण्णमयपुण्णकलसो मे उयरं पविट्ठो, सो य असंजायपरिओसाए विणिग्गओ समाणो कहकह विभग्गो त्ति । तं च दठूण ससज्झसा वि य विउद्धा एसा । जाओ से संकिण्णो मुहरसो। न साहिओ य तीए सुमिणओ दइयस्त । तओ से वडिउं पयत्तो गम्भो । जाया से देहमणपीड़ा। चिन्तियं च तीए-'वावाएमिताव एयं पावइतश्च स आनन्दनारकः सागरोपमान्ते नरके क्षपयित्वा, अन्यानि अपि किञ्चिदूनानि चत्वारि सागरोपमाणि संसारे समाहिण्ड्य इन्द्रशभणो ब्राह्मगस्य शुभंकराया भार्यायाः कुक्षौ त्रिकतया उपपन्न इति । जाता उचितसमयेन । कृतं तस्या नाम जालिनी इति कथानकविशेषेण । प्राप्ता यौवनम् । दत्ता नस्य एव राज्ञो बुद्धिसागराभिधानसचिवपुत्रस्य ब्रह्मदत्तस्य । कृतं पाणिग्रहणम् । भुजानयोभोगान् गतः कश्चित् कालः॥
इतश्च स सिंहदेवः ततो देवलोकात् च्युत्वा अचिन्त्यमाहात्म्यतया कर्मणः, तस्या एव जालिन्याः कुक्षौ पुत्रतया उपपन्न इति । दृष्टश्च तया तस्यामेव रजन्यां स्वप्नकः-पथा किल सुवर्णमयपूर्णकलशो मम उदरं प्रविष्टः, स च असंजातपरितोषया विनिर्गतः सन् कयंकथमपि भग्न इति । तं च दृष्ट्वा ससानसा इव विबुद्धा एषा । जातस्तस्याः संकीर्णः सुखरसः । न कथितश्च तया स्वप्नको दयितस्य । ततः स वर्धितुं प्रवृत्तो गर्भः। जाता तस्य देह-मनःपीडा । चिन्तितं च तया-'व्यापादयामि तावद् एतं पापगर्भम् '
RASHISHASRAHARASHTRA
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org