________________
समराइच्चकहा ।
॥ ६०२॥
tari निवडा विट्टे । एत्थन्तरंमि 'भो भो मा बीहसु, इत्थिया अहं' ति भणमाणी समागया पुरोहियसमीवं । दिट्ठा विगवसणा । तओ पोरुसमवलम्बिऊण 'खखसी एस' त्ति केसेसु गहिया अणेणं । 'अरे मा बीहसु' त्ति विवोहिया दिसावाला । उट्टिया य एए । बद्धा खु एसा । पेसिया सन्निवेसं । साहियं नरवइस्स । तेण वि य 'न पीइसज्झा रक्खसि ' त्ति खाविऊण नियम, विट्टालिऊण असुइणा, कयत्थिऊण नाणाविडम्बनाहिं, निव्भच्छिऊण य सरोसं तओ निवासिय त्ति । अलभमाणी य गामा पवेसं परिभमन्ती अडवीए पुण्वकयकम्मपरिणामेण विय घोररूवेणं वावाइया मइन्देणं । समुप्पन्ना य एसा धूमवहाए regate सरससागरोवमट्टिई नारगोति ॥
मुक्तानि मण्डलाम्राणि, स्तम्भिता ऊरवः, प्रकम्पिता भुजाः । विमुक्ता इव जीवितेन जीवितेन निपतिता धरणीपृष्ठे । अत्रान्तरे 'भो भो ! मा बिभीत, स्त्री अहम्' इति भणन्ती समागता पुरोहितसमीपम् । दृष्टा विगतवसना । ततः पौरुषमवलम्ब्य 'राक्षसी एषा' इति केशेषु गृहीताsar | 'अरे मा बिभीत' इति विबोधिता दिक्पालाः । उत्थितायते । वद्धा खल्वेषा । प्रेषिता सन्निवेशम् । कथितं नरपतेः । तेनापि च 'न प्रीतिसाध्या राक्षसी' इति खादयित्वा निजमांसं संसृज्याशुचिना, कदर्थयित्वा नानाविडम्बनाभिर्निर्भस्य च सरोषं ततो निर्वासितेति । अलभमाना च ग्रामादिषु प्रवेशं परिभ्रमन्त्यटव्यां पूर्वकृतकर्म परिणामेनेव घोररूपेण व्यापादिता मृगेन्द्रेण । चैषा धूमप्रभायां निरयपृथिव्यां सप्तदशसागरोपमस्थितिर्नारक इति ।
१ पारओ ति क-ख
Jain Educationtional
For Private & Personal Use Only
छो
भवो ।
॥६०२॥
ainelibrary.org