________________
समराइच्च
कहा ।
||६०३॥
धरणोवि भगवं अहासंजयं विहरिऊण पत्रडूमाणसुहपरिणामो काऊण संलेहणं पवन्नो पायवगमणं । विवन्नो कालक्क मेणं, समुपपन्नो आरणाभिहाणे देवलोए चन्दकन्ते विमाणे एकवीससागरोवमाऊ वैमाणिओ ति. ॥
छ भवग्गणं समत्तं ॥
धरणोऽपि च भगवान् यथासंयमं विहृत्य प्रवर्धमानशुभपरिणामः कृत्वा संलेखनां प्रपन्नः पादपगमनम् । विपन्नः कालक्रमेण, समु त्पन्न आरणाभिधाने देवलोके चन्द्रकान्ते विमाने एकविंशतिसागरोपमायुर्वैमानिक इति ।
इति श्रीयाकिनी महत्तरासूनुपरमगुणानुरागिभगवच्छ्री हरिभद्रसूरिविरचितायां समरादित्यकथायां पण्डित भगवानदासकृते संस्कृतछायानुवादे षष्ठो भवः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
||६०३॥
www.jainelibrary.org