SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ||६०३॥ धरणोवि भगवं अहासंजयं विहरिऊण पत्रडूमाणसुहपरिणामो काऊण संलेहणं पवन्नो पायवगमणं । विवन्नो कालक्क मेणं, समुपपन्नो आरणाभिहाणे देवलोए चन्दकन्ते विमाणे एकवीससागरोवमाऊ वैमाणिओ ति. ॥ छ भवग्गणं समत्तं ॥ धरणोऽपि च भगवान् यथासंयमं विहृत्य प्रवर्धमानशुभपरिणामः कृत्वा संलेखनां प्रपन्नः पादपगमनम् । विपन्नः कालक्रमेण, समु त्पन्न आरणाभिधाने देवलोके चन्द्रकान्ते विमाने एकविंशतिसागरोपमायुर्वैमानिक इति । इति श्रीयाकिनी महत्तरासूनुपरमगुणानुरागिभगवच्छ्री हरिभद्रसूरिविरचितायां समरादित्यकथायां पण्डित भगवानदासकृते संस्कृतछायानुवादे षष्ठो भवः समाप्तः ॥ Jain Education International For Private & Personal Use Only छट्टो भवो । ||६०३॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy