________________
छट्टो
समराइच
कहा
भवो।
॥६०१॥
॥६०१॥
MOSAROSALAMAUSAMMALS
मुक्को य णेण सुवयणो । वन्दिऊण भयवन्तं लज्जापराहीणयाए तुरियमेव गओ सुवयणो । धरणाणुरारण य अज्जमंगुसमीवे सोऊण धम्म परियाणिऊण मिच्छत्तं पच्छाणुयावाणलदकम्मिन्धणो पवन्नो समणतणं । राया वि पूइऊण भयवन्तं पविट्ठो नयरिं ॥
लच्छी वि महाभयाभिभूया पलाइऊण तामलित्तीओ अहरियवेसणालंकारा तकरहिं जाममेत्ताए सबरीए पत्ता कुसस्थलाभिहाणं सन्निवेसं । तत्थ पुण तीए चेव रयणीए पारद्धं पुरोहिएणं रायमहिसीए सम्बविग्यविधाययं चरुकम्मं । पज्जालिओ सन्निवेसपाहिरियाए चउप्पहथण्डिलंमि जलणो, विइण्णा निसियकड्रियासिणो दिसावाला, समारोविओ नहभिन्नतन्दुलसमेओ चरू, पत्थुओ मन्तजावो । एत्थन्तरंमि जलन्तमबलोइऊण 'सत्यो भविस्सइ' ति आगया लच्छी, सिवारासमणन्तरं च दिवा दिसाबालेहिं । पेच्छिऊण 'अहो एसा सा रक्खसि' ति भीया य एए, मुक्काई मण्डलग्गाई, थम्भिया उरुया, पयपियाओ भुयाओ, विमुक्का विय | वन्दित्वा भगवन्तं लज्जापराधीनतया त्वरितमेव गतः सुवदनः । धरणानुरागेन च आर्यमगुसमीपे श्रुत्वा धर्म परिज्ञाय मिथ्यात्वं पश्चादनुतापानलदग्धकर्मेन्धनः प्रपन्नः श्रमणत्वम् । राजापि पूजयित्वा भगवन्तं प्रविष्टो नगरीम् ।।
लक्ष्मीरपि महाभयाभिभूता पलाय्य तामलिप्त्या अपहृतवसनालंकारास्तस्कममात्रायां शवयां प्राप्ता कुशस्थलाभिधानं सन्निवेशम् । तत्र पुनस्तस्यामेव रजन्यां प्रारब्धं पुरोहितेन राजमहिष्याः सर्वविघ्नविघातकं चरुकर्म । प्रज्वालितः सन्निवेशबाह्यायां चतुष्पथस्थण्डिले चलनः, वितीर्णा निशितकृष्टासयो दिक्पालाः, समारोपितो नखभिन्नतन्दुलसमेतश्चरुः, प्रस्तुतो मन्त्रजापः । अत्रान्तरे ज्वलन्तमवलोक्य 'सार्थो भविष्यति' इत्यागता लक्ष्मीः । शिवारावसमनन्तरं च दृष्टा दिक्पालैः । प्रेक्ष्य 'अहो एषा सा राक्षसी' इति भीताश्चैते,
१-सारालंकारा क। २ रयणीए क।
सम०५१
Jaintallation mational
For Private & Personal Use Only
Majainelibrary.org