________________
समराइच्चकहा ।
||५८२ ॥
साहियं ति । 'निमियं सिलासंघाय विवरेगदे से कुण्डलजुयलं, समप्पियं च इमस्स चिन्तामणिरयणं । भणिओ य एसो । एयं खु चिन्तामेत्तपडियन्नसहायभावं साहेइ इहलोयपडिबद्धं एगदिवसे एगपओयणं । ता एयसामत्थओ वेयगमणमणुचिट्ठियन्वं ति । पडिवनमणेण । आगया कोसम्बि । गओ देवो निययविमाणं । वावश्नो कालक मेणं । समुप्पन्नो बन्धुमईकुच्छीए । जाओ से सरयसममि सहयारेसु दोहलो | असंपजमाणे य तंमि समुप्पन्ना से अरई, पव्वायं वयणकमलं, पीडिओ गन्भो, संजायं किसत्तणं । एत्थन्तरंमि पयट्टो लोयबाओ । अहो एसा असंपाइयदोहेला न जीवइ त्ति । तओ माइनेहमोहिएणं असोगदत्तेणं 'न तित्थयर भासिय निष्फलं, ता भविस्सइ, न अन्नेहा वि वेयडूगमणं' ति चिन्तिऊग चिन्तियाई चिन्तामणिरयणसन्निहार्णमि सहयाराई । समुप्पन्नाि इमाई | संपाडिओ दोलो । पसूया एसा । जाओ य से दारओ । कयं च से नामं अरहदत्तो ति ।
संघातविवरैकदेशे कुण्डलयुगलम् समर्पितं चास्य चिन्तामणिरत्नम् । भणितश्चैषः । एतत्खलु चिन्तामात्र प्रतिपन्नसहायभावं साधयति इहलोकप्रतिबद्धमेकदिवसे एकप्रयोजनम् । तत एतत्सामर्थ्यतो वैताढ्यगमनमनुष्ठातव्यमिति । प्रतिपन्नमनेन । आगतौ कौशाम्बीम् । गतो देवो निजविमानम् | व्यापन्नः कालक्रमेण । समुत्पन्नो बन्धुमतीकुक्षौ । जातस्तस्य शरत्समये सहकारेषु दोहदः । असंपद्यमाने च तस्मिन् समुत्पन्ना तस्या अरतिः, म्लानं बदनकमलम्, पीडितो गर्भः संजातं कृशत्वम् । अत्रान्तरे प्रवृत्तो लोकवादः, अहो एषाऽसंपादित दोहदा न जीवतीति । ततो मातृस्नेह मोहितेनाशोकदत्तेन 'न तीर्थकर भाषितं निष्फलम्, ततो भविष्यति नान्यथाऽपि वैताच्यगमनम्' इति चिन्तयित्वा चिन्तितानि चिन्तामणिरत्नसन्निधाने सहकाराणि । समुत्पन्नानि चेमानि । संपादितो दोहदः । प्रसूतैषा । जातश्च तस्या दारकः । कृतं च तस्य नाम अर्हदत्त इति ।
१ गिम्मियं ख । २ जाओ य ख । ३ - डोहला क । ४ निष्फलं भविस्सर ख । ५ अन्नहा वेयडूढख । ६ डोहलो क। ७ जाओ से क ।
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
||५८२ ॥
www.jainelibrary.org