SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। छटो भवो। ॥५८१॥ ।।५८१॥ CECOTECHECSExorce सओ' ति विम्हिओ असोगदत्तो। तो भयवया 'पेडिबुझिस्सई' ति नाऊण कहिओ से धम्मो । पडिबुद्धो एसो । पुधवासणाए य नावगयं से मृयगाभिहाणं । ता एएण कारणेण इमं दुइयं नामं ति। एवं च सिट्टे समुप्पन्नो से पमोओ। पुच्छिओ य भयवं । अह कहिं केण वा पगारेणं अहं संबुज्झिस्सं ति । भयच्या भणियं । वेयडपव्वए नियकुण्डलजुवलयदरिसणेणं भविस्सइ ते पडिबोहो। तो वन्दिऊण भयवन्तं गओ कोसम्बि नयरिं। दिटो मयगो, साहिओ से वुत्तन्तो, जहा उप्फालिओ भयवया । सबहुमाणं हत्थे गेण्हिऊण भणिो य एसो। ता अवस्समहं तर पडिबोहियो त्ति । तेण भणियं । जइस्समहं जहासत्तीए । तओ तेण नीओ वेयड्रपब्वयं, दंसियं सिद्धाययणकूडं । भणिो य एसो । भो मम दुवे चेव अच्चन्तपियाणि एत्य जम्मंमि, इमं सिद्धाययणकूडं रयणावयंसगाभिहाणं च कुण्डलर्जुयलं ति । ता चिट्ठउ इमं इह, कायव्वं ऽशोकदत्तः । ततो भगवता 'प्रतिभोत्स्यते' इति ज्ञात्वा कथितस्तस्य धर्मः । प्रतिबुद्ध एषः । पूर्ववासनया च नापगतं तस्य मूकातिधानम् । तत एतेन कारणेनेदं तस्य द्वितीयं नामेति । ____ एवं च शिष्टे समुत्पन्नस्तस्य प्रमोदः। पृष्टश्च भगवान्, अथ कुत्र केन वा प्रकारेणाहं सम्भोत्स्यामीति । भगवता भणितम् वैताढयपर्वते निजकुण्डलयुगलदर्शनेन भविष्यति ते प्रतिबोधः । ततो वन्दित्वा भगवन्तं गतः कौशाम्बी नगरीम् । दृष्टो मूकः, कथितस्तस्य वृत्तान्तः, यथा कधितो भगवता। सबहुमान हस्ते गृहीत्वा भणितश्चैषः । ततोऽवश्यमहं त्वया प्रतिबोधितव्य इति । तेन भणितम्यतिष्येऽहं यथाशक्ति । ततस्तेन नीतो वैताठ्यपर्वतम्, दर्शितं सिद्धायतनकूटम् । भणितश्चैषः-भो ! मम द्वावेवात्यन्तप्रियावत्र जन्मनि, इदं सिद्धायतनकूट रत्नावतंसकाभिधानं च कुण्डलयुगलमिति । ततस्तिष्ठतु इदमिह, कर्तव्यं त्वया पूर्वकथितमिति । न्यस्तं शिला १ भगवया क । २ पडिबुज्झइ क । ३ तो क । ४ हत्येणं क । ५ भो भो क । ६ -जुवलयं ति क । aination onal For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy