________________
उमराइच्चकहा।
॥ ५८० ॥
अण हिययभावो । पेसिओ वयणविन्नासकुसलो सुमङ्गलाभिहाणो इसी नागदेवगेह, भणिओ य एसो । वत्तच्चओ तर तत्थ गिहालिन्देगनिवि असोगदत्तो । जहा भो कुमारया, पेसिओ म्हि गुरुणा, सो य एवं भैणाइ ।
तावस किमिणा मूणवरण पडिवज्ज जाणिउं धम्मं । मरिऊण सूअरोरग जाओ पुत्तस्स पुत्तो चि ॥
तओ 'जं भयवं आणवेइ' त्ति भणिऊण गओ सो रिसी । साहिओ गुरुसंदेसओ | पणामपुव्त्रयं भणियं च णेणं । भयवं कत्थ सो गुरू । इसिणा भणियं । कुमार, सक्कावयारे चेइयंमि । तेण भणियं । एहि, गच्छम्ह । विम्हि मूयगपरियणो । चिन्तियं चणं । अहो सामत्थं भयवओ; ता जाउ एसो, कयाइ सोहैंणयरं भवे । गओ मेहनायगुरुसमीवं । वन्दिओ गुरू । धम्मलाहिओ गुरुणा । पुच्छि असोदत्तेणं । भयवं, कहं पुण तुमं मईयं वुत्तन्तं जाणासि । तेण भणियं । नाणवलेणं ति । 'अहो ते नाणा -
वगेहम्,
भणितश्चैषः । वक्तव्यस्त्वया तत्र 'गृहालिन्दकनिविष्टोऽशोकदत्तः । यथा भोः कुमार ! प्रेषितोऽस्मि गुरुणा, स चैवं भणति - तापस! किमनेन मौनव्रतेन प्रतिपद्यस्व ज्ञात्वा धर्मम् । मृत्वा सूकरोरगौ, जातः पुत्रस्य पुत्र इति ।। ततो ‘यद् भगवान् आज्ञापयति' इति भणित्वा गतः स ऋषिः । कथितो गुरुसंदेशकः । प्रणामपूर्वकं भणितं च तेन । भगवन्! कुत्र स गुरुः । ऋषिणा भणितम् - कुमार ! शक्रावतारे चैत्ये । तेन भणितम् - एहि, गच्छावः । विस्मितो मूकपरिजनः । चिन्तितं च तेनअहो सामर्थ्य भगवतः, ततो यातु एषः, कदाचित् शोभनतरं भवेत् । गतो मेघनादगुरुसमीपम् । वन्दितो गुरुः । धर्मलाभितो गुरुणा । पृष्टोऽशोकदत्तेन । भगवन् ! कथं पुनस्त्वं मदीयं वृत्तान्तं जानासि । तेन भणितम् - ज्ञानबलेनेति । 'अहो ते ज्ञानातिशयः' इति विस्मितो'
१ अलिन्दकः - बहिर्द्वारप्रकोष्ठकः । २ भगइ ख । ३ सोहणय (यं) संभवेक ।
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
॥५८० ॥
www.jainelibrary.org