SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ॥५७९ ॥ विसेसओ समुप्पन्नं से जाइसरणं । विचित्तयाए कम्मपरिणामस्स न गहिओ कसाएहि, अणुगम्पियं च णेणं । एत्यन्तरं मि उवलद्धो वारी । तभ णाए कओ कोलाहलो 'सप्पो सप्पो' ति । तं च सोऊण समागया मोग्गरवाव डग्गहत्था कम्मयरा । वावाइओ | सप्पन्न यता अकामनिज्जराए मरिऊण निर्येयपु तस्स चैव नागदत्ताभिहाणस्स बन्धुमईए भारियाए कुच्छिसि पुत्तत्ताए ति । जाओ उचियसमरणं । कयं च से नामं असोगदत्तो त्ति । तओ अइकन्तसंयच्छरस्स तं चेत्र सूत्रयारिं पेच्छिय जणणिजणए य अचिन्त - याए कम्मसामत्थस्स समुप्पन्नं से जाईसरणं । विन्तियं च णेणं । वहुया जणणी, सुश्रो चैव य पिया । अओ पेच्छणयसमाण स धिरत्थु संसार वासस्स । ता कहमहं वहुयं चैव जणणि सुयं च तायं वाहरेमि त्ति । पडिवन्नं मूयगवयं । जाओ लोयवाओ 'अहो एस सूयगो' ति । एवं च अकन्ता दुवालस संबच्छरा । समागओ तत्थ चरणाणाइसयसंपन्नो मेहनाओ नाम मुणिवरो । मुणिओ य से तस्य जातिस्मरणम् । विचित्रतया कर्मपरिणामस्य न गृहीतः कषायैः अनुकम्पितं च तेन । अत्रान्तरे उपलब्धः सूपकार्या । ततोऽनया कृतः कोलाहलः 'सर्पः सर्पः' इति । तं च श्रुत्वा समागता मुद्गरव्याप्रताप्रहस्ताः कर्मकराः । व्यापादितस्तैः । समुत्पन्नश्च तथाऽकामनिर्जरया मृत्वा निजपुत्रस्यैव नागदत्ताभिधानस्य बन्धुमत्या भार्यायाः कुक्षौ पुत्रतयेति । जात उचितसमयेन । कृतं च तस्य नाम अशोकदत्त इति । ततोऽतिक्रान्तसंवत्सरस्य तामेव सूपकारों प्रेक्ष्य जननीजनको चाचिन्त्यतया कर्मसामर्थ्यस्य समुत्पन्नं तस्य जातिस्मरणम् । चिन्तितं च तेन - वधूर्जननी, सुत एव च पिता । अतः प्रेक्षण कसमानस्य धिगस्तु संसारवासस्य । ततः कथमहं वधूमेव जननीं सुतं च तात व्याहरामीति । प्रतिपन्नं मूकवतम् । जातो लोकवादः 'अहो एष मूकः' इति । एवं चातिक्रान्ता द्वादश संवत्सराः । समागतस्तत्र चतुनातिशयसम्पन्नो मेघनादो नाम मुनिवरः । ज्ञातश्च तस्यानेन हृदयभावः । प्रेषितो वचनविन्यासकुशलः सुमङ्गलाभिधान ऋषिर्नागदे३ तओ मोग्गरवावडम्गहत्था आगया कम्म क । ४ नियपुत्तस्स क । ५ नडपेच्छणय-क । १ सूवगारीए क । २ कओ अणाए को क । Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५७९॥ www.jainelibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy