________________
समराइच्चकहा।
छट्ठो भव।
BRUNESCRIP
॥५८३॥
|॥५८३॥
पत्तो य बालभावं । तओ सो असोगदत्तो नेइ तं साहुसनीव, पाडेइ चलणे, रुयह य तो। एवं च कनो कोइ कालो।। पत्तो कुमारभावं । साहिओ णेण जिणभासिओ धम्मो, न परिणो य तस्स । पुणो वि साहिओ, पुणो वि न परिणओ त्ति । एवं च अइक्वन्तो कोइ कालो । पुणो वि कहिओ असोगदत्तेण पुन्चभववइयरो, न परिणओ य अरहयत्तस्त । भणिओ य णेणं असोगदत्तो । किसिमिणा पलविएणं ति । तओ सो एयाइयरेणेव 'अहो सामत्यं कम्मपरिगईए' ति चिन्निऊण पडियनो समगलिङ्गं । अरह दत्तण वि य परिणीयाओ चत्तारि सेटिदारियाओ । भुञ्जमाणस्स पवरभोए अइकान्तो कोइ कालो ।।
तओ परिवालिऊणमणइयारं सामण्णं अहाउयस्त खरण देवलोयमुवगओ असोयदत्तो । सुयं च णेणं, जहा अयोगदत्तसमणगो पञ्चत्तमुवगओ ति । तओ समुभूओ अरहदत्तस्स सोगो। कयं उद्धदेहियं । समुप्पन्नो यसो भलोए। दिन्नो उपयोगो, विन्नाओ य
प्राप्तश्च बालभावम् । ततः सोऽशोक रत्तो नयति तं साधुसमीपम् , पातयति चरणयोः, रोदिति च ततः । एवं चतिक्रानः कोऽपि कालः । प्राप्तः कुमारभावम् । कथितस्तेन जिनभाषितो धर्मः, न परिणतश्च तस्य । पुनरपि कथितः, पुनरपि न परिणत इति । एवं चातिक्रान्तः कोऽपि कालः । पुनरपि क अतोऽशोकात्तेन पूर्वनवव्यत्तिकरः, न परिणतश्चाहद्दत्तस्य । भणितश्च तेनाशोक त्तः, किमने प्रलपितेनेति । ततः रा एतद्व्यतिकरणा 'अहो सामर्थ्य कर्मपरिणतेः' इति चिन्तयित्वा प्रतिपन्नः श्रमणलिङ्गम् । अर्हहतेनापि च परिणीताश्चतस्रः श्रेष्ठिदारिकाः । भुज्ञानस्य प्रवरभोगान् अतिक्रान्तः कोऽपि कालः । ____ ततः परिपाल्यानतिचारं श्रामण्यं यथायुष्कस्य क्षयेण देवलोकमुपगतोऽशोकदत्तः । श्रुतं च तेन, यथाऽशोकदत्तश्रमणः पञ्च वमुपगत इति । ततः समुद्भूतोऽहंदत्तस्य शोकः । कृतमौर्ध्वदेहिकम् । समुत्पन्नश्च स ब्रह्मलोके । दत्त उपयोगः। विज्ञातश्चावधिना अहह
१चरणेसु क । २ अरिहयत्तस्स क । ३ अहाउयक्खएण ख ।
GARCA
शेशक देव सत्यको यो चलो दिन बचेन यथावतभावना प्रबारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org