SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा याकिनीमहत्तरासूनु-परमगुणानुरागि-परमसत्यप्रिय-भगवत्-श्रीहरिभद्र सूखिररचिता-- समराइचकहा । ॥१॥ पणमह विजिअसुदुजय-निजिअसुरमणुअ-विसमसरपसरं । तिहुअणमङ्गलनिलयं वसहगइगयं जिणं उसहं ॥ परमसिरिवद्धमाण पणट्ठमाणं विसुद्धवरनाणं । गयजो जोईस सयंभुवं वद्धमाणं च ॥ सेसे चिय बावीसे जाइ-जरा-मरणबन्धणविमुक्के । तेलोकमत्थयत्थे तित्थयरे भावओ नमह ॥ प्रणमत विजितसुदुर्जय-निर्जितसुरमनुज-विषमशरप्रसरम् । त्रिभुवनमङ्गलनिलयं वृपभगतिगतं जिनम्-ऋपभम् ॥ परमश्रीवर्धमानं प्रनष्टमानं विशुद्धवरज्ञानम् । गतयोगं योगीशं स्वयंभुवं वर्धमानं च ॥ शेपांश्चैव द्वाविंशति जाति-जरा-मरणबन्धनविमुक्तान् । त्रैलोक्यमस्तकस्थान तीर्थकरान् भावतो नमत ॥ सम०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy