________________
समराइच्च
कहा
याकिनीमहत्तरासूनु-परमगुणानुरागि-परमसत्यप्रिय-भगवत्-श्रीहरिभद्र
सूखिररचिता-- समराइचकहा ।
॥१॥
पणमह विजिअसुदुजय-निजिअसुरमणुअ-विसमसरपसरं । तिहुअणमङ्गलनिलयं वसहगइगयं जिणं उसहं ॥
परमसिरिवद्धमाण पणट्ठमाणं विसुद्धवरनाणं । गयजो जोईस सयंभुवं वद्धमाणं च ॥ सेसे चिय बावीसे जाइ-जरा-मरणबन्धणविमुक्के । तेलोकमत्थयत्थे तित्थयरे भावओ नमह ॥
प्रणमत विजितसुदुर्जय-निर्जितसुरमनुज-विषमशरप्रसरम् । त्रिभुवनमङ्गलनिलयं वृपभगतिगतं जिनम्-ऋपभम् ॥ परमश्रीवर्धमानं प्रनष्टमानं विशुद्धवरज्ञानम् । गतयोगं योगीशं स्वयंभुवं वर्धमानं च ॥ शेपांश्चैव द्वाविंशति जाति-जरा-मरणबन्धनविमुक्तान् । त्रैलोक्यमस्तकस्थान तीर्थकरान् भावतो नमत ॥
सम०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org