SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२॥ UPRACTECARRESTERROREOGRAM उवणेउ मङ्गल वो जिणाण मुहलालिजालसंवलिआ। तित्थपवत्तणसमए तिअविमुक्का कुसुमवुट्ठी ॥ देउ सुहं वो सुर-सिद्ध-मणुअवन्द्रेहि सायरं नमिआ। तित्थयरवयणपतयविणिग्गया मणहरा वाणी ॥ अलं पवित्थरेण । मुणह सोअव्वाई, पसंसह पसंसणिज्जाइं, परिहरह परिहरिअघाई, आयरह आयरिअम्बाई । तत्थ सोअव्वाई नरा-ऽमर-सिवसुहजणयाइ अत्थसाराई । सव्वन्नुभासिआई भुवणम्मि पइट्ठिअजसाई ॥ ताई चिय विबुहाणं पसंसणिज्जाई तह य जाइं च । तेहि चिय भणिआई सम्मत्त-नाण-चरणाई ॥ परिहरिअव्वाई तहा कुगईबासस्स हेउभूआई । मिच्छत्तमाइआई लोगविरुद्धाई य तहेव ॥ आयरिअव्वाई अणिस्सिएण सम्मत्त-नाण-चरणाई। दोगच्चविउडणाई चिन्तामणिरयणभूआई॥ एत्थ पुण अहिगारो ता सोअव्वेहि पत्थुअपवन्धे । सव्वन्नुभासिआई सोअब्बाइं ति भणियमिणं ॥ उपनयतु मङ्गलं वो जिनानां मुखराऽलिजालसंवलिता । तीर्थप्रवर्तनसमये त्रिशविमुक्ता कुसुमवृष्टिः । ददातु सुखं वः सुर-सिद्ध-मनुजवन्द्रः साइरं नता । तीर्थकर बदनपङ्कजविनिर्गता मनोहरा बाणी ।। अलं प्रविस्तरेण । शणुत श्रोतव्यानि, प्रशंसत प्रशंसनीयानि, परिहरत परिहर्तव्यानि, आचरत आचरितव्यानि । तत्रश्रोतव्यानि नरा-ऽमर-शिवसुखजनकानि अर्थसाराणि । सर्वज्ञभाषितानि भुवने प्रतिष्ठितयशांसि ॥ तान्येव विबुधानां प्रशंसनीयानि तथा च यानि च । तैरेव भणितानि सम्यक्त्व-ज्ञान-चरण नि । परिहर्तव्यानि तथा कुगतिवासस्य हेतुभूतानि । मिथ्यात्वादिकानि लोकविरुद्धानि च तथैव । आचरितव्यानि अनिश्रितेन सम्यक्त्व-ज्ञान-चरणानि । दौगत्यविकुछ नानि चिन्तामणिरत्नभूतानि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy