________________
क
बीओ भवो
॥१०८॥
मिराइच्च
भणिओ य तेण सो सुगो-अहं एत्य गिरिनिगुब्जे चिट्ठामि आगमिस्सइ य एत्थ एगो विजाहरो, तओ न तुमए तस्स अहं साहियव्वो कहा गओ य सो ममं साहियव्यो, तओ ते किंचि पडिरूवमुवयारं करिस्सामि, एवं कए सुठु मे उवकयं ति जंपिऊणमोइण्णो वियडतडा
भोगसंठिय गिरिनिगुर्ज। इयरो वितम्मि चेवुद्देसे नारङ्गपायवसाहागए नीडे चिटइ, जाव आगन्तूण गओ मियङ्कसेणो । एत्थन्तरम्मि ॥१०८॥
य करेणुपरिगओ अहं आगओ तमुद्देसं । तओ मं दणं चिन्तियं सुगेण-अस्थि इयाणि अवसरो मे समीहियस्स । तओ नियडिबहुलेण सजायाए सहाभिमन्तिऊण मम सवणगोयरे भणियं-सुन्दरि ! सुयं मए भयवओ वसिढमहरिसिस्स समीवे, जहा इहं सुसुमारपन्चए सबकामियं नाम पडणमत्थिा जो जं अभिलसिऊ पडइ, सो तक्खणेण चेव तं पावइ त्ति । तो मए पुच्छियं-भय ! कहिं पुण तमुद्देस ? तेण साहियं-जहा इमस्स सालतरुवरस्स वामपासेणं ति । ता अलं इमिणा तिरियभावेण, एहि, विजाहरपणिहाणं काऊणं तहिं कुञ्जरोऽस्माद् भोगसुखाद् वञ्चयितव्य इति । उपायान् गवेषयितुमारब्धः । अन्यदा लीलारति म विद्याधरः, स मृगाङ्कसेनस्य विद्याधरस्य भ- |
गिनी चन्द्रलेखाभिधानामपत्य तद्भयेनैवागतस्तमुद्देशम् । भणितश्च तेन स शुकः-अहमत्र गिरिनिकुञ्ज तिष्ठामिः आगमिष्यति चात्र दएको विद्याधरः, ततो न त्वया तस्याहं कथयितव्यः, गतश्च स मम कथयितव्यः ततस्ते किच्चि प्रतिरूपमुपकारं करिष्यामि, एवं कृते
सुष्ठु मम उपकृतमिति कथयित्वा अवतीणों विकटतटाभोगसंस्थितं गिरिनिकुञ्जम् । इतरोऽपि तस्मिन् एव उद्देशे नारङ्गपादपशाखागते नीड़े तिष्ठति, यावदागत्य गतो मृगाङ्कसेनः । अत्रान्तरे च करेणुपरिगतोऽहं आगतस्तमुद्देशम् । ततो मां दृष्ट्वा चिन्तितं शुकेनअस्ति इदानीमवसरो मे समीहितस्य । ततो निकृतिबहुलेन स्वजायया सहाभिमन्त्र्य मम श्रवणगोचरे भणितम्-सुन्दरि ! श्रुतं मया भगवतो वशिष्टमहर्षेः समीपे, यथा इह सुपुमारपर्वते सर्वकामितं नाम पतनमस्ति; यो यदभिलष्य पतति, स तत्क्षणेनैव तत्प्राप्नोति इति । ततो मया पृष्टम्-भगवन् ! क्व पुनः स उद्देशः तेन कथितम्-यथाऽस्य सालतरुवरस्य वामपार्श्वणेति । ततोऽलं अनेन तिर्यग
AAAAAA
स
RECA-%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org