________________
समराइच्च
लबीओ भः
AAILS-
5
॥१५९।
॥१५९॥
झोसियपावमलाणं परिसाडियबंभलोहनियलाणं । किं कुणइ कालमरणं कयपडियारं मणुस्साणं ॥ अज्जियतबोधणाणं कलेवरहरे वि निप्पिवासाणं । संलिहियसरीराणं मरणं पि वर मुविहियाणं । सुगहियतवपत्थयणा निबिसिऊण नियमेण अप्पाणं । मरणं मग्गन्ति मणोरहेहि धीरा धिइसहाया ॥ जस्स मयस्सेगयरो सग्गो मोक्खो व होइ नियमेण । मरणं पि तस्स नरवर ! ऊसवभूयं मणसस्स ॥ अणवरयरोगभासुरवसणविसाणुगयदीहदाढस्स । कत्थ गओ वा मुच्चइ कयन्त कहाहिपोयस्स ॥ न वि जुद्धं न पलायं कयन्तहत्यिम्मि अग्घइ भयं वा । न य से दीसइ हत्थो गेण्हइ य दढं अमोक्खो य ॥ जह वा लुणाइ सासाइ कासओ परिणयाइ कालेण । इय भूयाई कयन्तो लुणाइ जाया जायाई॥ त्यक्तपापमलानां परिशाटितबन्धलोभनिगडानाम् । किं करोति कालमरणं कृतप्रतिकारं मनुष्याणाम् ? ।। अर्जिततपोधनानां कलेवरगृहेऽपि निष्पिपासानाम् । संलिखितशरीराणां मरणमपि वरं सुविहितानाम् ॥ सुगृहीततपःपथ्यदना निर्वेश्य नियमेनात्मानम् । मरणं मार्गयन्ति मनोरथैर्धारा धृतिसहापाः ।।। यस्य मृतस्यैकतरः खर्गों मोक्षो वा भवति नियमेन । मरणमपि तस्य नरवर ! उत्सवभूतं मनुष्यस्य ॥ अनवरतरोगभासुरव्यसनविषानुगतदीर्घदा(ढात) ढस्य । कुत्र गतो वा मुच्यते कृतान्तकृष्णाहिपो(तात) तस्य । नापि युद्धं न प्रलापं कृतान्तहस्तिनि अर्घति भयं वा। न च तस्य दृश्यते हस्तो गृह्णाति च दृढममोक्षश्च ॥
यथा वा लुनाति सस्यानि कर्षकः परिणतानि कालेन । इति भूतानि कृतान्तो लुनाति जातानि जातानि ।। १ बन्धु० क
4-4GCRUCIAL
Jain Education
Leational
For Private & Personal use only
Welinelibrary.org