SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥१६०॥ Jain Education International किं जड़ ताव मच्चुपासा सच्छन्दमुहं सुरेस वियरन्ति । अञ्चन्तमणोयारो जत्थ जरारोगवाहीणं ॥ पुण 'वाहिजरारोगसोगनिच्चद्द्यम्मि माणुस्से । मच्चुस्स सो माओ जं जियह नशे निमेसं पि ॥ तामा अधीरजण सेवियरस असत देहि उ ( अ ) वयासं । न हु मच्चुदाढलीढं इन्दो वि पहू नियत्तेउं ॥ इयमयमरणमेत्तेण वच्छ ! मा नियकुलं कलङ्केहि । गेण्हामि कहं चत्तं हन्त ! सवायाए आहारं ? ॥ सोऊण इयं वयणं कोवाणलजलियरत्तनयणेण । 'जेपइ अज्जाऽवि कह' पहओ सीसम्मि खग्गेणं ॥ परिचिन्तियं च तेणं 'नमो जिणाणं' ति मुणियतत्तेगं । 'पुव्यकयकम्मदोसो एसो ' त्ति विशुद्धभावेणं ॥ roat पुत्रका कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ॥ एवं च चिन्तयन्तो पुणो वि हन्तूण पावकम्मेणं । विणिवाइओ महप्पा अकलुस चित्तो सकलुसेणं ॥ यदि तावन्मृत्युपाशाः स्वच्छन्द्रसुखं सुरेषु विचरन्ति । अत्यन्तमनवतारो यत्र जरारोगव्याधीनाम् ॥ किं पुनर्व्याधिजरारोगशोकनित्योद्द्रुते मानुषे । मृत्योः स प्रमारो यज्जीवति नरो निमेषमपि ॥ ततो माऽधीरजन सेवितस्यायशो देहि अवकाशम् । न खलु मृत्युदाढालीढं इन्द्रोऽपि प्रभुर्निवर्तयितुम् ॥ इति मृतमरणमात्रेण वत्स ! मा निजकुलं कलङ्कय । गृह्णामि कथं त्यक्तं हन्त ! स्ववाचा आहारम् || श्रुत्वेदं वचनं कोपानलज्वलित रक्तनयनेन । जल्पति अद्यापि कथं प्रहृतः शीर्षे खङ्गेन ॥ परिचिन्तितं च तेन ' नमो जिनेभ्यः' इति ज्ञाततत्त्वेन । पूर्वकृतकर्मदोष एष इति विशुद्धभावेन || सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ For Private & Personal Use Only बीओ भवो | ॥ १६०॥ www.ainelibrary.org"
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy