SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१६१॥ ૪૧ Jain Education ional MISOP मरिऊणय उपवन सकुमारम्मि सुरवरो जुइमं । अह पञ्चसागराऊ लीलारामे विमाणमि || इयरोविय काऊ रज्जं मरिऊग रयणपुढवीए । उपवनो नेरइओ उक्कोसाऊ महाघोरो ॥ याकिनीमहत्तरासू तु-परमगुणानुरागि- परमसत्यप्रिय - भगवत् - श्रीहरिभद्रसूरिवररचितायां 'समराइचकाए' बीओ भवो समत्तो । एवं च चिन्तयन् पुनरपि हत्वा पापकर्मणा । विनिपातितो महात्माऽकलुषचित्तः सकलुषेण ॥ मृत्वा चोपपन्नः सनत्कुमारे सुरवरो द्युतिमान् । अथ पञ्चसागरायुलारामे विमाने ॥ इतरोऽपि च कृत्वा राज्यं मृत्वा रत्नपृथिव्याम् । उपपन्नो नैरयिक उत्कृष्टायुर्महाघोरः || For Private & Personal Use Only बीओ भवो ॥१६१॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy