________________
समराइच्च
कहा
॥१५६॥
Jain Educatio
विज्जाहरसमणियाए सयासे पवन्नं पव्वज्जं ति ।।
1
इओ य पइदिणं कयत्थणाए वि कोहवस भगच्छमाणेण 'एद्दहमेतं मे जीवियं कालोइयं संपयमणसणं' ति पडिवन्नं राइणा । आरक्खिगेहिं निवेइथं आणन्दस्त, कुविओ एसो, पेसिओ तेण देवसम्मो नाम नियमहल्लओ 'गच्छ भुञ्जावेहि' त्ति । वत्तव्यो य एसो 'अभुमाणं नियमा वावाएमि'त्ति । गओ देवसम्मो, दिट्ठो तेण राया, भणिओ य-देव ! देव्ववसयाणं पाणिणं विसमा कज्जगइ ति । एसो य देव्वो नाम अगाराहणीओ विणरण, अगुणगाही गुणीणं, अकालन्नू समीहियस्स, केवलमणत्थो जणाणं, मत्तहत्थि व्व सच्छन्दयारी, गङ्गापवाहो व्व उज्जुकुडिलो मेहाहवो व्व निवायदक्खो, विसगण्ठि व्व नाणुकूलो रसाणं, पडिकूलो य समीहियाणं अणुकूलो असमीहियस्स । ता जइ वि एस एवंभूओ तहावि पुरिसेण खणमवि न पुरिसयारो मोत्तव्यो त्ति । जेण महाराय ! पुव्योवज्जियाणं कम्माणं चैव एयं नामं देव्यो, तं च पुरिसयारजेयमेव वट्टइ ति । ता आवलम्बेउ देवो पुरिसयारं, करेउ आहारगहणं । जीवमाणो हि पुरिसो सकाशे प्रपन्ना प्रव्रज्येति ॥
इ प्रतिदिनं कदर्थनयाऽपि क्रोधवशमगच्छता 'एतावन्मात्रं मे जीवितं, कालोचितं साम्प्रतमनशनम्' इति प्रतिपन्नं राज्ञा । आरक्षकैर्निवेदितमानन्दस्य, कुपित एषः, प्रेषितस्तेन देवशर्मा नाम निजमहत्तरः 'गच्छ भोजय' इति । वक्तव्यश्चैष 'अभुञ्जानं नियमाद् व्यापादयामि' इति । गतो देवशर्मा, दृष्टस्तेन राजा, भणितश्च देव! देववशगानां प्राणिनां विषमा कार्यगतिरिति । एष च देवो नाम अनाराधनीयो विनयेन, अगुणग्राही गुणिनाम्, अकालज्ञः समीहितस्य, केवलमनर्थो जनानाम्, मत्तहस्तीव स्वच्छन्दचारी, गङ्गाप्रवाह इव ऋजुकुटिलः, महाहव इव निपातदक्षः, विषयग्रन्थिरिव नानुकूलो रसानाम्, प्रतिकूलश्च समीहितानाम्, अनुकूलोऽसमीहितस्य । ततो यद्यपि एप १ अधयारो व ख
ational
For Private & Personal Use Only
बीओ भवो
॥१५६॥
nelibrary.org