SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ।।१५५॥ PEALEGEREA CORECASES पत्तं कुसुमावलीपमुहमन्तेउरं ति । दिट्ठो य तेण काललोहमयनियलसमाऊरिओ नरवई । तओ असोयपल्लवागारेहिं हत्थेहिं 'अणुचि- लैबीओ भवो यासेवणबहुलो संसारो' ति दसयन्तं पिव हारलयावहणजणियखेय पित्र वच्छत्थलं ताडयन्तं अहिययरमक्कन्दिउं पवत्तं ति । तओ राइणा आरक्खिगेहिं च कहकहवि निवारियं। भणियं च राइणा-किमणेणायासमेत्तफलेण अहम्माणुबन्धिणा य सोएणं । अइबहुवि ॥१५५॥ चित्तरूवो खु एस संसारो, खेलणयभूया इमस्स सव्वे सरीरिणो, दुन्निवारो य पसरो पुवकयकम्मस्स, जलहरन्तरविणिग्गयसोयामणीवलयचञ्चला लच्छी, मुविणयसमो संगमो । एवमवसाणाणि एत्य रागविलसियाणि । ता किमेइणा अविवेयजणाणुसरिसेण पलविएण? । पत्तमेव तुम्भेहि जीवलोयसारभूयं जिणवयणं । ता तं चेव अणुचिढेह । न तं मोत्तण अन्नो दुक्खक्खओवाओ त्ति । तओ तमेयमायण्णिय एवमेवेयं न अन्नह' ति कलिऊण य अणुजाणाविऊण नरवई जीवियनिरवेक्खयाए बला चेवाणन्दस्स गन्धव्यदत्ताए रिव लम्बालकनिरुद्धनयनप्रसरं चारकमेव प्राप्तं कुमावलीप्रमुखमन्तःपुरम्-इति । दृष्टस्तेन काललोहमयनिगडसमापूरितो नरपतिः । ततोऽशोकपल्लवाकारहस्तः 'अनुचितासेवनबहुलः संसारः' इति दर्शयन्तमिव हारलताबहनजनितखेइमिव वक्षःस्थलं ताडयन्तमधिकतरमाक्रन्दितुं प्रवृत्तमिति । ततो राज्ञा आरक्षश्च कथंकथमपि निवारितम् । भणितं राज्ञा-किमनेनायासमात्रफलेन अधर्मानुबन्धिना च शोकेन ? । अतिबहुविचित्ररूपः खलु एष संसारः, खलनकभूता अस्य सर्वे शरीरिणः, दुर्निवारश्च प्रसरः पूर्वकृतकर्मणः, जलवरान्तरविनिर्गतसौदामिनीवलयचञ्चला लक्ष्मीः, स्वप्नसमः संगमः, एवमवसानानि अब रागविलसितानि । ततः किमेतेनाविवेकजनानुसदृशेण प्रलपितेन । प्राप्तमेव युष्माभिर्जीवलोकसारभूतं जिनवचनम् । ततस्तदेवानुतिष्ठत, न तन्मुक्त्वाऽन्यो दुःखमयोपाय इति । ततस्तदेतदाकर्ण्य 'एवमेतद् नान्यथा' इति कलयित्वा चानुज्ञाप्य नरपति जीवितनिरपेक्षतया बलादेवानन्दस्य गन्धर्वदत्ताया विद्याधरश्रमण्याः * आज्ञां गृहीत्वेति शेषः 44र Jain Education A n al For Private & Personal Use Only 9 brary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy