________________
समराइच्चकहा
।।१५५॥
PEALEGEREA CORECASES
पत्तं कुसुमावलीपमुहमन्तेउरं ति । दिट्ठो य तेण काललोहमयनियलसमाऊरिओ नरवई । तओ असोयपल्लवागारेहिं हत्थेहिं 'अणुचि- लैबीओ भवो यासेवणबहुलो संसारो' ति दसयन्तं पिव हारलयावहणजणियखेय पित्र वच्छत्थलं ताडयन्तं अहिययरमक्कन्दिउं पवत्तं ति । तओ राइणा आरक्खिगेहिं च कहकहवि निवारियं। भणियं च राइणा-किमणेणायासमेत्तफलेण अहम्माणुबन्धिणा य सोएणं । अइबहुवि
॥१५५॥ चित्तरूवो खु एस संसारो, खेलणयभूया इमस्स सव्वे सरीरिणो, दुन्निवारो य पसरो पुवकयकम्मस्स, जलहरन्तरविणिग्गयसोयामणीवलयचञ्चला लच्छी, मुविणयसमो संगमो । एवमवसाणाणि एत्य रागविलसियाणि । ता किमेइणा अविवेयजणाणुसरिसेण पलविएण? । पत्तमेव तुम्भेहि जीवलोयसारभूयं जिणवयणं । ता तं चेव अणुचिढेह । न तं मोत्तण अन्नो दुक्खक्खओवाओ त्ति । तओ तमेयमायण्णिय एवमेवेयं न अन्नह' ति कलिऊण य अणुजाणाविऊण नरवई जीवियनिरवेक्खयाए बला चेवाणन्दस्स गन्धव्यदत्ताए रिव लम्बालकनिरुद्धनयनप्रसरं चारकमेव प्राप्तं कुमावलीप्रमुखमन्तःपुरम्-इति । दृष्टस्तेन काललोहमयनिगडसमापूरितो नरपतिः । ततोऽशोकपल्लवाकारहस्तः 'अनुचितासेवनबहुलः संसारः' इति दर्शयन्तमिव हारलताबहनजनितखेइमिव वक्षःस्थलं ताडयन्तमधिकतरमाक्रन्दितुं प्रवृत्तमिति । ततो राज्ञा आरक्षश्च कथंकथमपि निवारितम् । भणितं राज्ञा-किमनेनायासमात्रफलेन अधर्मानुबन्धिना च शोकेन ? । अतिबहुविचित्ररूपः खलु एष संसारः, खलनकभूता अस्य सर्वे शरीरिणः, दुर्निवारश्च प्रसरः पूर्वकृतकर्मणः, जलवरान्तरविनिर्गतसौदामिनीवलयचञ्चला लक्ष्मीः, स्वप्नसमः संगमः, एवमवसानानि अब रागविलसितानि । ततः किमेतेनाविवेकजनानुसदृशेण प्रलपितेन । प्राप्तमेव युष्माभिर्जीवलोकसारभूतं जिनवचनम् । ततस्तदेवानुतिष्ठत, न तन्मुक्त्वाऽन्यो दुःखमयोपाय इति । ततस्तदेतदाकर्ण्य 'एवमेतद् नान्यथा' इति कलयित्वा चानुज्ञाप्य नरपति जीवितनिरपेक्षतया बलादेवानन्दस्य गन्धर्वदत्ताया विद्याधरश्रमण्याः
* आज्ञां गृहीत्वेति शेषः
44र
Jain Education A
n
al
For Private & Personal Use Only
9
brary.org