________________
बीओ भवो
समराइच्च
कहा
॥१५४॥
२.
॥१५४॥
SARESHEECTRONIONAROKAR
तओ अणुसयवसेण नेयाविओ नयरचारयं नरवई । तं च अञ्चन्तनिम्महमाणपुरीसकलमलगन्धं फुडियभित्तिपमुत्तसिरीसि भिणि- भिणायमाणमसयमक्खियाजालं दरिविवरमुहविणिग्गयमूसउकेरं उपरिविलम्बमाणोरयनिम्मोयं लूयातन्तुविरइयवियाणयं, वासहरं पिव दुस्समाए, लीलाभूमि पिव अधम्मस्स सहोयरं पिव सीमन्तयस्स, सहा विव सम्बदुक्खसमुदयाणं, कुलहरं पिब सव्वजायणाणं, विस्सासभूमि पिव मच्चुणो, सिद्धिखेत्तं पिब कयन्तस्स त्ति । तओ 'महाचारयं नीओ देवो' त्ति सोऊण सहसा विमुक्कन्दभेरवं अणवस्यनिवडमाणेहि महल्लमुत्ताहलसरिसेहिं अफजलबाहबिन्दुर्हि संपाइयहारसोहं देवसोएणं चेव परिमिलाणदेहं निरुज्झमाणं पि निउत्तपुरिसेहिं मङ्गलमणिवलयझणझणारबुद्दामं सभूयाहिं बलाओ पेल्लिऊण ते उरपोट्टकुट्टणुज्जयं तओ य अणुइयधरणिपरिसक्कणेणं साससमाऊरियाणण परिचत्त कुडिलभावत्तणेण वि य 'अदंसणीया देवावत्थ' त्ति सूयगेहिं पिव लम्बालएहिं निरुद्धनयणपसरं चारयमेव क्षणोपायः कृतो राजा । अधिष्ठितं राज्यम् , स्थापिता व्यवस्थाः, वशीकृतं सामन्तमण्डलम् । - ततोऽनुशयवशेन नायितो नगरचारक नगरपतिः तच्चात्यन्तनिर्मथ्यमानपुरीषकलमलगन्धं स्फुटितभित्तिप्रसुप्तसरीसृपं भणभणायमानमशकमक्षिकाजालं दरीविवरमुखविनिर्गतमूषकोत्करं उपरिविलम्बमानोरगनिर्मोकं लूतातन्तुविरचितवितानकं, वासगृहमिव दुःषमायाः, लीलाभूमिरिवाधर्मस्य, सहोदरमिव सिमन्तकस्य, सखा इव सर्वदुःखसमुदयानाम् , कुलगृहमिव सर्वयातनानाम् , विश्वासभूमिरिव मृत्योः, सिद्धिक्षेत्रमिव कृतान्तस्येति । ततो 'महाचारकं नीतो देवः' इति श्रुत्वा सहसा विमुक्ताक्रन्दभैरवं अनवरतनिपतद्भिर्महन्मुक्ताफलसदृशैरकज्जलबाष्पबिन्दुभिः संपादितहारशोभं देवशोकेनैव परिम्लानदेहं निरुध्यमानमपि नियुक्तपुरुषः मङ्गलमणिवलयझणझणारबोदामं स्वभुजाभिर्बलात् पीइयित्वा तान् उरःपेदृकुट्टनोद्यतं ततश्चाऽनुचितधरणीपरिष्वष्कनेन श्वाससमापूरिताननं परित्यक्त कुटिलभावत्वेनापि च 'अदर्शनीया देवावस्था' इति सूचकै
१ सहं पिव क-ग२ रण ०ख
P4-15555
Jain Education
M
o nal
For Private & Personal Use Only
www.jainelibrary.org