________________
समराइच्चकहा
॥१५३॥
३५
Jain Education
आन्दो| जाव नेच्छ आगन्तुं, तओ पडिहार दुइओ गओ कुमारभवणं राया । तेण वि य 'न इओ सुन्दरतरो पत्थावो' त्ति कलिऊण दो से सहसा 'हण हण'त्ति भणिऊण उक्खायासिणा अक्रयपरिरक्खणोवाओ सुविसत्थचित्तो पडिहारं वावाइऊण गाढप्पहारीकओ राया । एत्थन्तरम्मि समुट्ठाइओ कलयलो, संजाओ नयर सेन्नसंखोहो, परिवेदिओ समन्तओ रायसाहणेण आणन्दो, पारदो संगामो । तओ राइणा नियसरीरदोहसवण सावियं सेन्नं । भणियं च णेण । किं भे इयाणि जुज्झिएणं ? अहं ताव वावाइओ चेत्र वो, मा एयं पिवावाएछ, ता करेह रायाभिसेयं एयस्स, एस मे राय त्ति । एत्थन्तरम्मि समाणतो दुम्मई 'बन्धेहि णं निविडबन्धेहि' । तओ 'जं कुमारो आणवेइ' त्ति भणिऊण आसन्नी भूओ य से दुम्मई । पाडिया कुलपुत्तया, निन्मच्छिओ नायरजणो । तओ बन्धाविऊण पच्चइयपुरिसेहिं सुकयपरिरक्खणोवाओ कओ राया । अहिट्ठियं रज्जं, ठावियाओ ववत्थाओ, वसीकयं सामन्तमण्डलं । नूममहमनेन एतेन व्यपदेशेन मारितुं व्यवसितः । ततः कथमहमेवं वञ्चये । अथवा सत्येऽपि एतस्मिन् वृत्तान्ते अलं मे राज्येन, यन्मे एतेन दत्तं संपद्यते । तत्पुनः श्लाघनीयम्, यदेतं व्यापाद्य बलाद् गृह्यते इति । अत्रान्तरे शब्दायितो राज्ञा आनन्दः । यावद् नेच्छति आगन्तुम्, ततः प्रतीहारद्वितीयो गतः कुमारभवनं राजा । तेनापि च 'न इतः सुन्दरतरः प्रस्ताव:' इति कलयित्वा पूर्वानुशयदोषेण सहसा 'प्रत नत' इति भणित्वा उत्खातासिनाऽकृतपरिरक्षणोपायः सुविश्वस्तचित्तः प्रतीहारं व्यापाद्य गाढप्रहारीकृतो राजा । अत्रान्तरे समुत्थितः कलकलः, संजातो नगरसैन्यसंक्षोभः परिवेष्टितः समन्ततो राजसाधनेनानन्दः, प्रारब्धः संग्रामः । ततो राज्ञा निजशरीरद्रोशपथेन शापितं सैन्यम् । भणितं च तेन किं युष्माकमिदानीं युद्धेन, अहं तावद् व्यापादित एव द्रष्टव्यः मा एतमपि व्यापादयत, ततः कुरुत राज्याभिषेकमेतस्य एष युष्माकं राजेति । अत्रान्तरे समाज्ञप्तो दुर्मतिः 'बधान तं निबीडबन्धैः, ततो 'यत्कुमार आज्ञापयति' इति भणित्वाssसन्नीभूतश्च तस्य दुर्मतिः । पातिताः कुलपुत्रकाः, निर्भत्सितो नागरजनः । ततो बन्धयित्वा प्रत्ययितपुरुषैः सुकृतपरिर
For Private & Personal Use Only
बीओ भवो
॥१५३॥
Minelibrary.org