SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पीओ भर समराइच्च कहा १० ॥१११॥ SWERRORISESASARA न्तियं । उवणेऊण य मे गेहे रित्थं भणियमणेण-वयंस ! एयं पय तेण संगोवावेसु त्ति । मए वि य अकालाणयणजायसङ्कग अणि- च्छमाणेणावि एयस्स दक्खिण्णबहुलयाए संगोवियं ति । पत्तो य नयरे जणखो, जहा मुझे चन्दणसत्यवाह गेहं ति । तओ आसड्डियं मे हियएणं-नृणमेयं एवं भविस्सइ त्ति । गओ जन्नदेवसमीवं, पुच्छिओ य सो मए-कहमेयं ववस्थिय ति । तेण भणियं-मा अन्नहा समत्थेहि । तायभएणमए एयं भवओ समप्पियं, न पुण अन्नह त्ति । तओ अवगया मे सङ्का । एत्थन्तरम्मि य जाणावियं चन्द. णसत्थवाहेण राइणो, जहा 'देव ! गेहं मे मुटुं'ति । 'किमवहरिय'ति पुच्छियं राइगा। निवेइयं चन्दणेणं, लिहावियं च राइणा, भणियं चणेण-अरे ! आघोसेह डिण्डि मेणं, जहा-मुढे चन्दणसत्थवाहगेहं, अबहरियमेयं रित्थनायं । ता जस्स गेहे केणइ ववहारजोएण तं रित्थं रित्थदेसो वा समागओ, सो निवेएउ राइणो चण्डसासणस । अणिवेइओवलम्भे य राया सबधणावहारेण सरीरदण्डेण य नो खमिस्सह त्ति । तओ पयट्टमाघोसणं । अइकन्ते य तेम्मि गएसु पञ्चमु दिणेसु जाणावियं जन्नदेवेण राइणो । जहा-देव ! न जुतं प्रयत्नेन संगोपयेति । मयाऽपि च अकालानयनजातशङ्केन अनिच्छताऽपि एतस्य दाक्षिल्यबहुलतया संगोपितमिति । प्रवृत्तश्च नगरे जनरवः, यथा मुष्टं चन्दनसार्थवाहगेहमिति । तत आशङ्कितं मे हृदयेन-नूनमेतदेवं भविष्यतीति । गतो यज्ञदेवसमीपम् , पृष्टश्च स मया-कथमेतद् व्यवस्थितमिति । तेन मणितम्-मा अन्यथा समर्थय, तातभयेन मया एतद् भवतः समर्पितम् , न पुनरन्यथेति । ततोऽपगता मे शङ्का । अत्रान्तरे च ज्ञापितं चन्दनसार्थवाहेन राज्ञः, यथा 'देव ! गेहं मे मुष्टम्' इति । 'किमपहृतम्' इति पृष्टं राज्ञा । निवेदितम् चन्दनेन, लेखितं च राज्ञा । भणितं च तेन-अरे ! आघोषय डिण्डिमेन, यथा-मुष्टं चन्दनसार्थवाहगेहम् , अपहृतमेतद् रिक्थजातम् । ततो यस्य गेहे केनचिद् व्यवहारयोगेन तद् रिस्थं रिक्थदेशो वा समागतः, स निवेदयतु राज्ञश्चण्डशासनस्य । अनिवेदि १ घोसणे क. Jain Educati o nal For Private & Personal Use Only Prinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy