________________
समराइच्च-16
लिऊण चुओ समाणो एत्थ चेव विदेहे अन्नम्मि विजए चकवालउरे नयरे अप्पडिहयचकस्स सस्थवाहस्स सुमङ्गलाए भारियाए |बीओ भः कहा कुच्छिसि पुत्तत्ताए उववन्नो त्ति । जाओ य उचियसमएण, पइटावियं च मे नाम चक्कदेवो, पत्तो य बालभावं । एत्यन्तरम्मि य सो
सुयनारगो नरगाओ उचट्टि ऊण तत्थ चेव नयरे सोमसम्मस्स निवपुरोहियस्स नन्दिवद्धणाभिहाणाए भारियाए कुच्छिसि पुत्तत्ताए ॥११०॥
उववन्नो त्ति, जाओ य कालक्कमेणं, पइट्टावियं च से नाम जन्नदेवो, पत्तो य कुमारभावं । एत्यन्तरम्मि य जाया मम तेण सह पीई सब्भावओ, तस्स उण कइयवेणं । तओ पुब्बभवम्भत्थकम्मदोसेणं उज्जुयस्स वि अणुज्जुओ मम संपयामच्छरी वश्चणाछलेण छिद्दाई गवेसिउमारद्धो। अलहमाणेण य परिचिन्तियमणेण-न एसो एवं छलिउं पारियइ, ता एत्य उवाओ। चन्दणसत्थवाहगेह मुसिऊण एयस्स गेहे रित्थं मुयामि, पच्छा य केणइ उवाएणं निवेइ ऊण राइणो संपयाओ भंसइस्सं ति । अणुचिट्ठियं च णेण जहाचिनुपाल्य च्युतः सन् अत्रैव विदेहे अन्यस्मिन् विजये चक्रवालपुरे नगरे अप्रतिहतचक्रस्य सार्थवाहस्य सुमङ्गलायाः भार्यायाः कुक्षौ पुत्रतयोपपन्न इति । जातश्च उचितसमयेन, प्रतिष्ठापितं च मे नाम चक्रदेवः, प्राप्तश्च बालभावम् । अत्रान्तरे च स शुकनारको नरकादु
वृत्त्य तत्रैव नगरे सोमशर्मणो नृपपुरोहितस्य नन्दिवर्धनाभिधानायाः भार्यायाः कुक्षौ पुत्रत्वेनोपपन्न इति, जातश्च कालक्रमेण । प्रतिष्ठापितं च तस्य नाम र ज्ञदेवः । प्राप्तश्च कुमारभावम् । अत्रान्तरे च जाता मम तेन सह प्रीतिः सद्भावतः, तस्य पुनः कैतवेन । ततः पूर्वभवाभ्यस्तकर्मदोषेण ऋजुकस्यापि अनृजुको मम संपन्मत्सरी वञ्चनाच्छलेन छिद्राणि गवेषयितुमारब्धः । अलभमानेन च परिचिन्तितमनेन-न एष एवं छलितुं पार्यते, तत एषोऽत्र उपायः । चन्दनसार्थवाहगृहं मुपित्वा एतस्य गृहे रिक्थं मुञ्चाभि, पश्चात्केनचिदुपायेन निवेद्य राज्ञः संपदः भ्रंशयिष्ये इति । अनुष्ठितं च तेन यथाचिन्तितम् । उपनीय च मे गेहे रिक्थं भणितमनेन-बयस्य ! एतत्
१व्यं तेण
ONESHARMACEUREMAMASKAR
Jain Education International
For Private & Personal Use Only
ANILLinelibrary.org