SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२३२॥ Jain Education International efers य अगज्जो लोओ एत्थं असङ्कणिज्जं पि । अम्बार पुण्यवुत्तन्तभाविओ मोहदोसेण || धी इमिणा जम्पेणं अम्वाए संकिलेसजणएणं । अहवा एवंविह एव एस पावो ति संसारो ॥ भणियं चपावेन्ति अयसप केवि हु अकए वि एत्थ दोसम्मि । परभवनियाणओ चिय केइ न पावेन्ति हु कए वि ॥ जं चित्ता कम्मगई ता एयं चिय इमीए पच्छित्तं । पुत्रि दुचिण्णाणं फलमसुहं चेत्र कस्माणं ॥ अहवान सोयणिजा संपयमेसा वि जीवलोयम्मि । सिसुफलकप्पतरुं जिणधम्मं पाविया जेण ॥ ता सुमरामो परमं परमपयसाहगं जिणक्खायं । अह पञ्च नमोकारं संप कि सेसचिन्ताए । तो सो सुपरिणामो पञ्चनमोक्कारभावणाजुत्तो । मरिऊणं उववन्नो तियसवरो बम्भलोगम्मि || यावद् न संपन्नमिदं समीहितमविकलमपुण्यस्य । तथा पातिता चैषा प्रमादतः अयशःपङ्के ॥ शङ्कते चानार्यो लोकोऽत्र अशङ्कनीयमपि । अम्बायाः पूर्ववृत्तान्तभावितो मोहदोषेण || विगनेन जन्मना अम्बायाः संक्लेशजनकेन । अथवा एवंविध एव पाप इति संसारः ॥ भणितं चप्राप्नुवन्ति अयशःपङ्कं केऽपि खलु अकृतेऽपि अत्र दोषे । परभवनिनत एव केचिद् न प्राप्नुवन्ति खलु कृतेऽपि || यत् चित्रा कर्मगतिः तत एतदेव अस्याः प्रायश्चित्तम् । पूर्व दुचीर्णानां फलमशुभमेव कर्मणाम् ॥ अथवा न शोचनीया सांप्रतमेषाऽपि जीवलोके । शिव सुखफलकल्पतरु जिनधर्म प्रति येन ॥ ततः स्मरामः परमं परमपदसाधकं जिनाख्यातम् । अथ पञ्चनमस्कारं संप्रति किं शेषचिन्तया ।। ततः स शुभपरिणामः पञ्चनमस्कार भावनायुक्तः । मृत्वा उपपन्नः त्रिदशवरो ब्रह्मलोके ॥ For Private & Personal Use Only तइओ भ ॥२३२॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy