Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office
Catalog link: https://jainqq.org/explore/004382/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SPIRITUA ||shriiH|| kAzI saMskRta granthamAlA 30 RTERSNERA -varo zrI ma du da ya nA cA rya pra No taH nyAyakusumAJjaliH vyAkhyAcatuSTayopetaH sarvatantrasvatantrazrIbaccAjhApraNItaTippaNyA samalataH caurakhambA saMskRta sIrija Aphisa banArasa Page #2 -------------------------------------------------------------------------- ________________ // shriiH|| kAzIsaMskRta granthamAlA soys ||shriiH|| - zrI ma du da ya nA cA rya praNo taH nyAyakusumAJjaliH ___ (vyAkhyAcatuSTayopetaH saTippaNaH) zrImadvaradarAjapraNItayA 'bodhanyA' mahopAdhyAyazrIvardhamAnopAdhyAya praNItena 'prakAzena naiyAyikaziromaNizrImeghaThakkurapraNItayA 'prakAzikayA' (jaladena ) mahopAdhyAyazrIrucidattopAdhyAyapraNItena 'makarandena' sarvatantrasvatantrazrIdharmadatta (baccAjhA) praNItayA 'TippaNyA' ___ca smullsitH| sampAdako nyAyAcAryaH zrIpadmaprasAdopAdhyAyaH tathA nyAyAcAryaH zrIduNDirAjazAstrI prAkkathanalekhakaH mahAmahopAdhyAyaH zrIgopInAthakavirAja ema. e. prastAvanAlekhakaH paNDitarAjaH zrIrAjezvarazAstrI drAviDaH Page #3 -------------------------------------------------------------------------- ________________ prakAzaka:caukhambA-saMskRta-sIrija Aphisa, po0 bA0 naM08, vArANasI-1 (banArasa) (punarmudraNAdikAH sarve'dhikArAH prakAzakAdhInAH) (dvitIyAvRttiH) vi0 saMvat 2013 ' mUlyaM 18). mudrakaHvidyAvilAsa presa, . vArANasI-1 Page #4 -------------------------------------------------------------------------- ________________ KASHI SANSKRIT SERIES 30 Om THE NYAYA KUSUMANJALI OF SRI UDAYANACHARYA WITH FOUR COMMENTARIES-- THE BODHINI, PRAKAS'A, PRAKAS'IKA ( JALADA ) . AND MAKARANDA by VARADARAJA, VARDHAMANOPADHYAYA, MECHA THAKKURA AND- RUCHICATIUPABHYAYA and NOTS S'RI DHARMADENDO SEHCHA JHA) EDITED)BY Nyagacharya Pt. S'ri padithaprasada Upadhyaya Nyayacharya pt. S'ri Dhundkiraja S'astri WITH FOREWORD BY M.M. Dr. Gopinath Kavirat, M.A., D.Litt. and Introduction by Panditaraja S'ri Rajes'wara Sjastri Dravida Page #5 -------------------------------------------------------------------------- ________________ THE CHOWKHAMBA SANSKRIT SERIES OFFICE VARANASI ( Banaras ) 1957 Page #6 -------------------------------------------------------------------------- ________________ FOREWORD I congratulate the Chowkhamba Sanskrit Series authorities of Banaras on the publicationo f a new edition of Udayana's Lyava Kusumanjali with five commentaries and sub-commentaries, including those of Vardhamana and Ruchidatta which accompanied its first edition. The text of Kusumanjali consists of a number of mnemonic verses ( karikas ) arranged into five groups and furnished with the author's own commentary in prose. The work has come down to us in two forms, as (i) a complete work ( called Prakarana ) containing both the verses and the authors comentary and (ii) as a smaller hand-book containing the verses only with the prose portion left out. UDAYANA'S language, a faithful reflection of his abstruse ideas, is generally stiff and terse. An illuminating commentary bringing out the implications of each line and the hidden significance of the context is often felt to be a necessity. Vardhamana's commentary, inspite of the great learning displayed in its pages, is not of much help in this respect, as it does not follow Udayana line by line and phrase by phrase. Varadaraja's Bodhani however is more useful from this point of view, as it is a running commentary on the whole work. In view of this fact I had it published more than 35 years ago, from the Government Sanskrit College Banaras, as the first work of the Saraswati thavana Texts Series. Unfortunately the work was incomplete, being based on an old manuscript of the College which did not extend beyond the third chapter. This edition is not now available. The inclusion of Varadaraja's commentary in the present edition is therefore welcome. Now that the last two chapters of Bodhani are also available, itis expected that the publishers Page #7 -------------------------------------------------------------------------- ________________ [ 2 s will try to add these also as a supplement. The value of the edition has been generally increased by the addition of Bhagiratha alias Megha Thakkura's sub-commentary Jalada and Bachha Jha's notes. Bhagiratha Thakkura was an elder brother of Mahesha Thakkura, Raja of Mithila, who was himself a Naiyayika of high order. He lived by the end of the 15th and the beginning of the 16th century. Ruchidatta also lived about the same time. Both were distinguished pupils of the great Pakshadhara Misra. It may be pointed out that besides Varadaraja and Vardhamana , Gunananda Vidyavagisa, probably of the 16th century, wrote also a commentary on the complete text of Nyaya Kusumanjali which was held in great repute in those days. It is to be hoped that in the next edition of this great work the publishers will try to reclaim from oblivion this useful commentary which will facilitate the study of Udayana. The Chowkhamba Sanskrit Series anthorities have been rendering a valuable sevice to Sanskrit scholarship by publishing regularly rare' Sanskrit works for the last sixty years or more. It is hoped that they will continue this noble work with great zeal and help forward rapidly the cause of Sanskrit Culture. .. . 2/A Sigra, , Banaras Gori Gopi Nath Kaviraj S. Mahamahopadhyaya M. A., D. LITT. S . Page #8 -------------------------------------------------------------------------- ________________ * zrIguruH zaraNam * prastAvanA [paNDitarAjaH zrIrAjezvarazAstrI drAviDaH ___ kaashiisthvllbhraamshaaligraamsaanggvedmhaavidyaalyaadhykssH|] . . nyAyAcAryazrImadudayanAcAryapraNIto nyAyakusumAaligranthaH vardhamAnaprakAzamakarandameghaThakkurabaccAmAkRtaTIkApraTIkAdibhiH sambhUSitaH nUtanatayA nijenAmodenAmodayan sahRdayamanAMsi puraHsthito dRzyate / nAstikadarzaneSvivAstikadarzaneSvapi nirIzvaravAdimataM sAthaiH mImAMsakaizvAtaM khaNDayitvA atra granye IzvaratattvasAdhanikA kRtaa| tasyAH sAdhanikAyA etAvatavAtyutkRSTatvaM siddhyati yat nyAyAcAryamatAnusAreNa icchAvizeSarUpAM zAbdIbhAvanAmaGgIkurvan khaNDadevaH svanimitAyAM bhAdIpikAyAM IzvaranirAkaraNaparANi mImAMsAsUtrANi zAbarabhASyapUTIkAdyanusAreNa vyAcakSANo'pi ante bhItabhItaH mama tvevaM vadatopi jihvA dUSayati iti harismaraNamevAtra zaraNamiti prAyazcittaM viddhau| brauddhAstu svasamaya evAcAryaiH bhAratavarSAdutkhAtAH ityahI prAcAryANAM vaiduSyAtizayaH prabhAvAtizayazca / aitihAsikadRSTayA purANavAGmayanirmANAnantaraM sahasrasamvatsarAtmake kAle AyurvedapranthAn suzrutavAgbhaTAdIn vihAya darzanapratipAdakaH varNAzramiNAM ko'pi zAstrIyo pranthaH prAmANikairAhataH yannopalabhyate mahAbhASyaM vihAya, tena etatsuSThvavagamyate bauddhadharmAnusAriNAM rAjJAM kAle varNAzramiNAM vidyAH kramazo vilupyamAnA zrAsan rAjakIyaprabhAvAtizayAt / tathApi AyurvedaviSayasyArogyAzritatvAt bauddharapi ArogyArthaM varNAzramadharmo'vazyaM svIkArya iti matamAsIt / prathamazatAbdIbhavena nAgArjunena saMzodhitasya suzrutagranthasya SaSThazatAbdIbhavasya vAgbhaTapranthasya ca paryAlocanAdidaM siddhyati / nItisAradRSTyApi 'saMvAsibhyo balaM sattvamArogyaM zIlameva 'tyatratyavacanAnusAreNa janapadaMprAmAdisannivezasyArogyAyattatvAt tasya ca balAyattatvAt balasya ca zIlAyattatvAttasya ca vyasane cAbhyudaye cAvikArakari yatsattvaM tadrUpatvena tasya IzvarIyajJAnAnusaraNAyattatvamavagamyate / vistareNa vivecito'yamarthaH gIrvANavAgvardhinIsabhApazcAzadavyutsavasmArakanibandhe'smAbhiriti neha tnyte| viSNusahasranAmastotrajapasya jvarAdinivartakatvena vidhAna carakAyuktamataM eva saMgacchate / nyAyazAstraM hi viSAdinAzakamantrAyurvedaprAmANyena vedaprAmANyaM sAdhayat mImAMsakAn jIvayatIti spaSTamasmatkRtAnyatra nibandhe / AyurvedopadarzitamIzvaramapyAdAvupanyasya pratyabhijJApya ca kusumAJjaligranthasya mahattvamasyA bhUmikAyAM prakaTIkartumicchAmaH / jATharo bhagavAnagniH Izvaro'nnasya pAcakaH / saumyAdrasAnAdadAno vivektaM naiva zakyate / iti udagneirIzvaratvenopAsanA AyurvedIyAnAM smmtaa| itinimnalikhitaDalhaNakRtasuzrutaTIkAdarzanAt pratipadyate / etadapratiyantaH kecana vartamAnA vaidyAzcarakAdiprantheSu bhagavAniti vizeSaNamAtradarzanAt , vAyumevezvaratvenopAsyaM manyante / tattu suzrutavacane Izvarazabdasya pratyakSaM nirdezadarzanAt tanmUlakena DalhaNavacanena virudhyata iti na prINAti hRdayaM sahRdayAnAmityanyadetat / jATharAgnerIzvaratvenopAsanaM hi na kevalaM vaidyakamUlakamapi tu Page #9 -------------------------------------------------------------------------- ________________ 'ahaM vaizvAnaro bhUtvA prANinAM dehamAzritaH / prANApAnasamAyuktaH pacAmyannaM caturvidham // ' iti gItAdarzanAt , 'tasyAH zikhAyA madhye paramAtmAvyavasthitaH, sa brahma sa zivaH sa hariH sendraH sokSaraH paramaH svarAT' iti taittirIyopaniSadvacanAca siddham / yadyapi 'prANo brahma khaM brahma' ityAdi zrutyA prANAyupAsanAnyapi vihitAni, tAnyapi satyAnyeveti nAsti sandehaH / tathApi pUrvoktaDalhaNavacanadarzanAt , jATharAgnerevopAsanApratIkatvaM vaidyakamatasiddhamiti pratImaH / so'yaM jATharAgniH kathamIzvaro bhavitumarhatIti prathamataH kizcidvistareNocyate / tatra naiyAyikaiH sAdhyamAnamIzvaratvaM kAryamAtramprati krtRtvruupmev| taduktaM 'yaM zaivAH samupAsate ziva iti bramheti vedAntino, bauddhA buddha iti pramANapaTavaH karteti naiyAyikAH' iti / tattu kartRtvaM kAryamAtranirUpitopAdAnagocarAparokSajJAnacikIrSAkRtimattvarUpameveti nyAyakusumAJjalidarzanAt naiyAyikaiH spssttmevaagmyte| yadyapi 'svatantraH kartA' iti pANinIyasUtre svAtantryarUpameva kartRtvamiti pratIyate, tacca kArakAntarAprayojyatve sati svetarasakalakArakaprayoktRtvarUpameveti vaiyAkaraNA varNayanti / nyAyavArtikakAro'pyudyotakara evaMvidhameva zarIrAtmanoH sAdRzyAvahaM kartRtvaM varNayAMbabhUva / tathApi niSkRSyamANe svopAdAnagocarAparokSajJAnacikIrSAkRtisamaSTimatyeva puruSe tAdRzaM svAtantryaM vizrAmyatIti hetorevaMvidhe Izvaratve sarveSAmeteSAM avipratipattireva / ata eva jJAnasamarjanArtha prayatnaH sarvasaMgaparityAgena vidyArasikaiH kriyate svAtantryasyezvarasvarUpasya lAbhAyetyatra nAsti cArvAkasyApi vipratipattiH / kartavyavismaraNameva jADyAparaparyAyaM pAratantryApAdakaM bhavati / jJAnantu svAtantryAparaparyAyezvaratvApAdakamiti sarveSAM hRdayAbhyanujJAto'yamarthaH / evaMsthite prAptAprAptavivekena paripUrNajJAnasyezvaratArUpatve, tajjJAnaM kiNvAdibhyo madazaktivat bhUtapariNAmarUpameveti cArvAkAH, tato'nyaditi AstikA iti matabhedasthitAvapi cArvAkamate'pIzvaratvApAdakaM jJAnatattvaM nApahotuM zakyata iti vastusthitistu vaktavyaiva bhavati / pAzcAttyavijJAnazAstre'pi hi sendriyavijJAnaM nirindriyavijJAnamiti vibhAgadvayaM kRtvA sendriyavijJAnamadhye prANizarIrAvayavasApekSotpattikAnAM zarkarAtataNDulagodhUmAdInAM dvilakSAdhikapadArthAnAM saMyuktAnAM varNanaM yadupalabhyate tatteSAM niruktajATharAmimAtrasAdhyatvAdeva / vanaspatiSu sthitasya parNaharitadravyasya sUryaprakAzAdeva siddheH saurazaktarasAdhAraNakAraNatvamiva zuklapakSe samAropitAnAmeva vaMzAnAM rogavinirmuktAnAM darzanAt cAndramasajyotiSyapi jIvanopayogitvasiddhastejastrayasyApyasya jATharAgnisAhAyyena kAryakaratvaM spaSTam / 'lasya madhye mhaanmivishvaarcivishvtomukhH| sogra'bhuk vibhajantiSThannAhArama naraH kviH| tiryagUrdhvamadhaHzAyI razmayastasya saMtatA / santApayati svaM dehamApAdatalamastakaH / tasya madhye vahnizikhA aNIyordhvA vyvsthitaa| nIlatoyadamadhyasthA vidyullekheva bhAravarA / nIvArazUkavattanvI pItA bhAsvattyanUpamA / tasyAH zikhAyA madhye paramAtmA vyvsthitH'| iti taittirIyopaniSadi suSumnAkANDasthitajJAnatantugatAnAmUrdhvamukhAnAM vegAnAmAzrayabhUte vahnau paramAtmadRSTayopAsyatvaM vidhIyate / 'dhAtavaH saptabhUtAnAmantaH saptAmayaH sthitaaH| kecidagnaya ityevaM kecidUSmeti jaante| tvagasRGamAMsadosthimajjAzukrANi dhAtava / ' .. ityAdinA bhAvaprakAzanakAreNa zAradAtanayena vaidyake etadanUditaM jATharAmiviSaye / tasyoSmarUpatvapakSe carakAnUdite anubhUtarUpatvAt atIndriyatvam / suzrutamate tu 'saukSmyAdasAnAdadAno vivektuM naiva: zakyate' iti darzanAt sauphyAdanupalabdhiH cAkSuSapratyakSadvArA / spArzanapratyakSaviSayatvaM tu udbhUtasparzatvAdubhayavAdisiddham / 'kAyarUpasaMyamAt tAtyazaktistambhe antardhAna Page #10 -------------------------------------------------------------------------- ________________ sptH| miti' yogasUtradarzanAt siddhiviroSabalAt rUpasya sUkSmatve'pi sparzasya sthaulyamupapadyata eva / soyaM jATharAgniH 'so'grabhuk vibhajantiSThannAhAramajaraH kaviH' iti vede vavitvenopavarNitaH / kaviH krAntadarzI iti prAmANikavyAkhyAdarzanAt kusumAJjalinirdiSTaM sarvajJatvamasyaiva jATharAmesvagamyate / spaSTamuktaM ca bhAvaprakAzane zAradAtanayena : 'so'pi traividhyamanvicchan virATpuruSa iishvrH| bIjatrayeNa bhinnaH syAtsomasUryAgnirUpiNA / sa rudropendrpdmotthgunntryvibhedinaa|. .. SaNNavatyaGgulAyAma sarveSAzca zarIriNAm / zarIraM tasya madhyaH syAdAdhAraH kandasaMjJitaH / valayatritayAkAraH somsuuryaagnimnnddlaiH| . vahnaH zikhA tasya madhye niipaantHkesraakRtiH| . parA prakRtireSA syAdambiketyapare jaguH / / ityAdinA mUlAdhArotthitAyA suSumnAkANDAntargatIrdhvamukhavegadharAyA jATharAgnizikhAyAH 'jJAnarUpadhAriNyA AdhunikavijJAnasiddhaM varNanaM kRtaM tadapi ata evoppdyte| asyAgneH zarIrArogyasampAdakatvaM zarIravardhakatvaM ca kumbhakaprANAyAmAvasthAyAmeva bhavati samAnavAyusabAre satIti / . 'samAnomisamIpasthaH koSThe carati sarvataH / annaM gRhNAti pacati vivecayati munycti'| * ityAdi bhAvaprakAzanavacanaM saGgacchate / ata eva pApakarmaNi kRteanRte cokte vaktupicchAyamukhatvaM jATharAgneH kopAdeva rudhiradhArAyA yathAvadaparipacyamAnatayA bhavati, iti spaSTamevAsyezvaratvam / yadyapi jATharo'gniH naiyAyikaiH taijasaviSayamadhye parigaNitaH, Izvarastu AtmabhedAntargataH svatantradravyatvena; tathApi 'devatAH sannidhAnena pratyabhijJAnatopi vA / iti kusumAJjaligrantha eva viSayarUpe'pi jAThare havyavAhe IzvarAhaGkArAspadatvarUpaM taccharIratvaM naiyAyikairabhyupagamyata eveti svIkRtatvAnneyaM kalpanA tdvirodhinii| ... ... 'yadAdityagataM tejo jagadbhAsayate'khilam / yaccandramasi yaccAgnau tattejo viddhi mAmakam / gAmAvizya ca bhUtAni dhArayAmyahamojasA / puSNAmi cauSadhIH sarvAH somo bhUtvA rsaatmkH| ahaM vaizvAnaro bhUtvA prANinAM dehamAzritaH / prANApAnasamAyuktaH pacAmyannaM cturvidhm'| iti bhagavadgItopabRMhaNamuparyukta evArthe'nukUlaM dRzyate / ... yadyapi somasUryAgnInAmatyantasAttvikatayA tadavacchinnacaitanyasyaiva prakaTatamatvAdupArayatvamaidamparyeNAtra vihitamiti sthitiH, tathApi 'tattejo viddhi mAmakamiti-punastejaHpadopAdAnAt zuklabhAravararUpavatastadIyatejaso'pIzvaradRSTyopAsyatvaM samarthitaM tayAkhyAtRbhiH / tena aayurvedtaittiriiyopnissddiitaanaamekvaakytvoppttiH| - mesmerijamavAdibhirucyamAnaM prANatejo'pIdameva, yat pAzcAttyanyAyAlaye'pi nirNIya svIkRtamiti nAtra viSaye kasyApi vipratipattiravaziSTA / / ..... evaM sthite. svopAdAnagocarAparokSajJAnacikIrSAsamaSTirUpe. Izvaratattve sarvAbhIpsite tasya "kiNvAdibhyo madazaktivaditi, jaDabhUtapariNatimAtrarUpatve, bhUtavyaktibhedena bhinnatve, AnantyaM prati 2 nyA0 ku0 Page #11 -------------------------------------------------------------------------- ________________ vyaktyaparipUrNatvazca cArvAkena vaktavyam yatra svabhAvavAdasyotthitiH, lAghavAdekatvaM nityatvaM ca, ataH sarvaviSayakatvAt parAhantArUpatvamAstikAnAM pkssH| tatrApi tAdRzasarvajJatvasya yogajadharmajanyatvena, anityatvenAnIzvarApAdakatvaM bauddhAnAM pkssH| karmaNo jaDasya pariNatimAtratvamiti pUrvamImAMsakAnAm / etatpakSatrayanirAkaraNena nityaikajJAnAdirUpatvaM naiyAyikavedAntitAntrikAdInAmitarAstikAnAM siddhAnta iti kusumAJjaligranthe samyagAlocite siddhyati / (1)sAhityaprakriyArasAravAdavelAyAM sAdhAraNIkaraNavyApAreNa parAhantAyA vedAntadarzanasiddhasAkSirUpAyAratAdAtmyena jagadbhAsanadarzanAt pratyakSAnubhavasiddho'pyayamAstikAnAM pakSaH bhedavAdipatitaiH kutArkikaiH nAritakairapalapyate, iti svAGgIkRtapratyakSaprAmANyaviruddho'pi keSAJcideva puNyavatAmAritakAnAmanubhUtipathagAmI bhavati / taduktaM IzvarAnugrahAdeSA puMsAmadvaitavAsanA / mahAbhayakRtatrANAdvitrANAmeva jAyate // iti / . kevalamAstikAnAM pUrvamImAMsakAnAM pakSaH kizcidivAlocanAmarhati / dhraakaashmvysthshsrdlshobhite| . visphuratkesarAzliSTakarNike pngkjodre| ... AtmA niHsaGga evaikaH sAkSI sarvasya krmnnH| .. tasya syAmiti saGkalpomanAkhyAM labhettu sH| mano'dhitiSThati prANapUrvAn paJca samIraNAn / tedhAtUn vyApya dhamanImukhebhyastatra sambhavAn / - agnIn prajvalayantyeva tebhyo nAdaH pravartate / iti bhAvaprakAzanakAreNa vaiyAkaraNasammatasya cidacinmizrasaMcalanarUpasya nAdAtmakasya cetanasya zabdasya madhyamAnAdarUpasya praNavAMzarUpasya mUrvoktAgnyudbhavatvaM varNayatA'gniprajvalanaM pratyAdhunikavaijJAnikadRSTayApi laghumastiSkasamIpasthitaprANaguhAsamIpasthaprANadAnADIpreraNAdhInaphuphphusadvayasaMkocavikAsAdhInaprANAdivAyusaJcAraNaprayojakIbhUtaM bRhanmastiSkasthitajJAnakendrasamIpavRttIcchAzaktirUpezvarasaGkalpAtmakamanasaH sAmarthyamupavarNitaM yadasti tatra bRhanmastiSkasthitasya jIvairajJAtasAmarthyasya samastakarmasAkSiNaH paramAtmana eva siddhiruktA, yA 'eko devassarvabhUteSu gUDhaH sarvavyApI sarvabhUtAntarAtmA / karmAdhyakSaH sarvabhUtAdhivAsaH sAkSI cetA kevaloM nirguNazca' iti shrutisiddhaa| 'visphuratkesarAzliSTakarNike paGkajodare' iti bhAvaprakAzanavAkye UrdhvAdhomukhavegavAhinInAM nADInAM viraphurattAyA varNanadarzanAt mastiSkAkhyapaGkajakesararUpatvaM varNyamAnaM dRSTvA nADItantravijJAnamAdhunikaM sarvamapi prAcAmavagatamAsIditi spaSTameva varNayituM zakyate aastikaiH| tatra svatantranADInAM svatantrecchAzaktikSetrANAzca jIvAnadhiSThitAnAmadhiSThAnamicchAzaktikSetrasAhAyyenaiva jIvAjJAtajJAnazaktikSetrabhUtaiH mastiSkabhAnaiH kriyata iti AdhunikavijJAnasiddhatvAt / nAdotpatti prakriyA iyaM sarvApi kusumAJjalau aMzataH sUcitA dRzyate / tathA ca mImAMsakAnAmapi IzvarAstitva (1) citrAdAviva svasAdRzyadarzino rAjJa iti tatratyaTIkAdarzane citraturaganyAyaH kAvyaprakAzoktaH purata Agacchati tatratyacitraturaganyAyaH AhAryAroparUpa eva iti yadyapi vardhamAnabhagIrathaThakkaramakarandAdigranthadarzanenAvagamyate, atazca sa bhrama iti zaGkituM zakyate'pi / tathApi gokulanAthopAdhyAyakRtavivaraNarItyA rekhAturagaitadubhaparyApta kavizeSyatAnirUpitatadIyasannivezavizeSaturagatvobhayaniSThekaprakAratAkAlaukikajJAnavizeSarUpe citraturagapratyaye'GgIkriyamANe tabhramatvasya vaktumazakyatvAddevatAdInAmIzvarasya ca pratimAdiSu tAdRzasannidhirUpAhaGkAramamakArayoraGgIkAre AhAryAropakalpanAnupayuktava, ataH rasapratItimanusRtyAgre vakSyamANarItyA sarvaracanAgataH svAtmatAdAtmyApannatayA anubhUyamAnatvaM na bhramakRtamiti zaGkanIyam / Page #12 -------------------------------------------------------------------------- ________________ manapahnavanIyatAM gatamasti / tathA hi kusumAJjaligranthe 'kAryAyojanadhRtyAdeH padAtpratyayataH zruteH / - vAkyAtsaGkhthAvizeSAca sAdhyo vizvavidavyayaH / ' iti padye aSTavidheSu anumAneSu brahmANDaviSayINi kAryAyojanadhAraNAni pakSIkRtyezvarAnumAnamuktaM tattu brahmANDa iva piNDANDe'pi svatantranADItantrakRtaM zarIranirmANAtmakaM kArya, tadArambhakaparamANupreraNAtmakamAyojanaM, jIvataH zarIradhAraNAtmakaJca pakSIkRtya samyagavagantuM zakyate | 'padAtpratyayataH zruteH' vAkyAca nAdasApekSAt IzvarAnumAnaM pUrvoktanAdaprakriyayA svatantranADItantramUlikayA spaSTamavagantuM zakyata iti parAhantAnubhavAnusAreNa ekasminsaviSayakajJAne sthirIkRte sati tadanusArimanananididhyAsanAdidvArA jIvasyApi sarvajJatvasiddhirapratyUhA bhavati / ata eva - svargApavargayorimAmananti manISiNaH / yadupAstimasAvatra paramAtmA nirUyate // nyAyacarceyamIzasya mananavyapadezabhAk / upAsanaiva kriyate zravaNAnantarAgatA // .. ___ ityuktaM nyaaykusumaanyjlau| iyAMstu vizeSaH-advaitavAdinAM dvaitavAdinAJcezvaraviSayavivAde madhyasetubhUtAstatrabhavanta udayanAcAryAH svakIyayA alaukikyA naiyAyikaparibhASayA IzvaratattvamanumAnadvArA ubhayAviruddhaM sAdhayanti, tadupayogipaJcAvayavavAkyaprayogasyaiva sampUrNe'sminpranthe upalabhyamAnatvAt / antarA anUdyamAne jIvezvarabhedAdau tu anUdyamAnatvameva na vidheyatvam , tadupayogipazcAvayavavAkyaprayogasyAtra granthe kvacidapyadarzanAt , pratyuta 'na grAhyabhedamavadhUya dhiyo'sti vRttistadbAdhane balini vedanaye jyshriiH| . nocedanindyamidamIdRzameva vizvaM tathyaM tathAgatamatasya tu ko'vakAzaH // ' . (Atmatattvaviveke ) ityAdinA AvAyurvedaikasiddha paramezvaratattve svatAtparyamAviSkRtamanyatra, ataH prAmANikAnAmayamatyantamupAdeyaH kusumAJjaligrantha iti na tirohitamasti viduSAm / naiyAyikAnAmapi paralokadharmAdharmaviSayeSu naiyAyikaprakriyAnurodhivipratipattyAdyabhyAsArtha bahuTIkAsanAthaH vizeSato mithilAmaNDalamaNDanAyamAnanaiyAyikavarapUjyabaccAjhAmahodayakRtaTIkopabRMhito'yaM prantho atIva prakAzakaro vartata iti ucitatamamupAdeyatamazcaitatpraka zanaM zrImatA zreSThivareNa jayakRSNadAsaguptamahodayena kRtaM pratyakSaparokSAnumAnalakSaNapramANatrayanirNIteSTasAdhanatAkakarmAnuSThAnarUpabhAratIyarAjanItirUpameveti saharSamasmAbhiranumodyate / iti / -occmo Page #13 -------------------------------------------------------------------------- ________________ bhUmikA athAyaM prakAzyate mudrayitvA varadarAjakRtayA bodhinyA, vyAkhyAtrayasamalaGkRtena vardhamAnopAdhyAyaviracitena prakAzena ca samanvito nyAyAcAryapadAGkitena zrImadudayanAcAryeNa nibaddho nyAyakusumAJjalirityabhidhayA prathito mahAnibandhaH / tatra ca laukikapratyakSAviSayaguNatvasAkSAdvyApyajAtyadhikaraNatvamAtmani vartate na veti saMzaye, bhAvakoTyA dharmatvAdharmatvArUpatAdRzajAtyadhikaraNatvamAtmani naiyAyikamatena vartate, abhAvakoTyA ca cArvAkamatena gurutvAdirUpatAdRzajAtyadhikaraNatvamanAtmaguNa iti prathamavipratipattinirasanArthaH prathamastabaka AcAryapravareNa jugumphi / dvitIye 'ca adRSTAdisadbhAve'pi vedAnAmAptoktatvena prAmANyAvadhAraNAdApto vedakartA kazcidIzvara iti na saMbhavati, anyathApi teSAM nityanirduSTatayA svataHprAmANyAvadhAraNAttadvodhitasvargAdisAdhanayAgAdau pravRttisaMbhavAdityAzayavAnmImAMsako dvitIyaH prativAdI pratyavatiSThate tanmatakhagDanenezvarasiddhiH prasAdhitA / tRtIye-bhavatu vedAnAM pauruSeyatvAdApoktatvaM tadabhAvAvedakapramANasadbhAvAt , kSityAdeH kartRjanyatve ca pratyakSavAdhAnnezvaraH kathamapi sidhyediti saugtmtniraakrnnmkaari| sannapIzvaro na pramANam , yataH pramANapadaM hi bhAvakaraNakartRvyutpattyA pramAtatsAdhanatadAzrayeSu pravartate, tathAcezvaraH kartA syAtpramAvastatkaraNendriyAdimAMstatsamavAyikAraNaM ca syAnna cAyaM tayeti viparyayAnumAnAditi vAdI digambarazcaturthazcaturthe stabake dUSitaH shriimdaacaarypaadaiH| paMcame ca staMbake naiyAyikaiH kSitivedAdeH kartRjanyatvenetarabAdhAdIzvarakartRkatvaM sAdhanIyam, sa ca hetuH zarIrajanyatvAdyupAdhiprastatayA na sAdhaka saMbhavatIti nirIzvarasAMkhyamatavipratipattikhaNDanapurassaraM sAdhakayuktigaNairIzvaraM sAdhayitvA tanmUlakameva zrutismRtipurANetihAsAdInAmadyayAvatprAmANyamurarIkriyate vaidikadharmaprAmANyavAdibhinivairataH- pradhAnatayezvarasiddhirevAsya graMthasya nirmitI prAcAryacaraNAnAM, prayojanam / evaM cezvaro vartate na veti saMzayabIjavipratipattinirasanamukhenezvarasiddharjAgarUkatvAttadAjJApatra(1)rUpazrutismRtItihAsapurANAdyanusRtyA tadvihitAcaraNasaMpannAnAM hRdi suvimalAM puruSArthacatuSTayalabdhihetukAM zemuSImuktAjJApatrAnAsthayA tanniSiddhAcAravatAM ca svAnte viparItAM buddhiM prayacchannIzvaro jIvakarmAnurUpANi sukRtaduSkRtaphalAni bhojayankarmasApekSatayA na vaiSamyanai'gyadoSadUSito bhavati, ata evoktaM bhagavatA vyAsena vedAntabrahmasUtreSu 'vaSamyanaghRNye na sApekSatvAttathAhi darzayati 2-1-34 iti / asmizca sUtre tathAhi darzayati itivAkyaikadezenaitadviSaye 'puNyena puNyaM lokaM nayati pApena pApam' (prazno0 3 / 7) 'puNyo vai puNyena karmaNA bhavati pApaH pApena' (bRha0 3 / 2 / 13) 'karmavaicitryAtsRSTivaicitryam' ( 6 / 41) ityAdinA karmanimittaM racanAvaividhyamato na paramAtmani kazcidoSa iti zrutiprAmANyaM sphuTIcakAra suutrkaarH| karmAnuguNamatiprerako'pi sa evetyatrApi / (1) ataevoktaM vAdhUlasmRtau-zrutismRtI mamaivAze yastAmullaMghya vartate / AjJAcchedI mama drohI madbhakto'pi na vaiSNavaH // iti / Page #14 -------------------------------------------------------------------------- ________________ IzvaraH sarvabhUtAnAM hRddeze'rjuna ! tiSThati / bhrAmayansarvabhUtAni yaMtrArUDhAni mAyayA // ' ____ iti gItAvacanaM pramANam / itthaM prAdhAnyenAtra mahAnibandhe paramezvaratadavatArAdInAM dRDhapramANairavadhArayituAyAcAryavirudAvalIsamalaGkRtasyAcAryodayanabhagavataH samayacAritryAyetiyaM bhUtapUrvairvArANaseyarAjakIyasaMskRtamahAvidyAlayIyapustakAdhyakSaiH zrI paM0 vindhyezvarIprasAdadvivedvimahodayaiH kAzIsthacaukhambAsaMskRtasIrIjAbhidhapustakamAlAyAM prakAzitAyAM nyAyavArtikabhUmikAyAM, tatraica prakAzite cAtmatattvaviveke'smAbhirapi vistIrya varNitaprAyamatastatraiva draSTavyam / prAcAryeNa vaizeSike kiraNApalI, lakSaNAvalI, nyAye nyAyanibandhAsyA tAtparyaparizuddhiH, nyAyapariziSTAparaparyAyA nyAyasUtravRttirAtmatatvavivekazva yayA pANDityapUrNayA racanayA viracitAstAM vidantyeva prAcInanyAyavaizeSikadarzanahArdajJA naiyaayikaaH| sa cAyamAcAryapravara itaH pUrva 1105 paMcAdhikaikAdazazatamite vaikrame varSe navAdhikasaptazata 709mite zakAbde vA prAdurbhUtasya bhagavataH zaMkarAcAryasya kiyatkAlAnantaramAvibabhUvetyatra 'tarkAmbarAGkapramiteSvatIteSu zakAntataH / varSeSUdayanazcakre subodhAM lakSaNAvalIm // iti taduktyaiva nirdhaaryte| etadviracitoyaM nyAyakusumAJjalivividhaH-eko haridAsamahezacandranyAyaratnaprabhRtibhirvyAkhyAtaH kevalakArikAtmako'parazca gadyapadyAtmako varadarAjavardhamAnopAdhyAyAdibhiSTIkAgraMthaiH smupbRNhitH| asya ca pUrva vArANaseyacaukhambAsaMskRtapustakAlayamAlAyAM I0 1912 hAyane vardhamAnakRtaprakAzena, rucidattaviracitamakarandena ca samalakRtasya mahAmahopAdhyAyasvargastha. lakSmaNazAstribhiH saMskRtasya prakAzanamabhUt , kintu tasyAdhunA'prApyatvAdbodhinyAzca varadarAjakRtAyA vArANaseyarAjakIyasararavatIbhavanAtprakAzitAyA duSprApatayA cAsminsaMskaraNe bodhinI, meghaThakkurakRtaM jaladAparaparyAyaM prakAzikAkhyaM prakAzavyAkhyAnaM, maithilanaiyAyikazrIbaccAmAkRtA TippaNI ca saMnivezitA / evaM samuditavyAkhyAtrayopetaprakAzabodhinIsahitasya sarvAGgaparipUrNasya nyAyakusumAMjaleH prAtaHsmaraNIyAnAmasmadgurupravarANAM mahAmahopAdhyAyAnAM zrIvAmAcaraNabhaTTAcAryANAmantimAntevAsibhiyA'yAcAryazrIpadmaprasAdabhaTTarAibhirmahatA zrameNArabdhe'sya saMpAdane teSAM nepAlarAjakIyakAThamANDUsthitarAjakIyasaMskRtamahAvidyAlaye pradhAnAcAryatvena niyuktatayA tatra gamanena tRtIyastabakamArabhya kAzIsthacaukhambAsaMskRtapustakAlayAdhyakSaiHzreSThikulAvataMsairjayakRSNadAsamahodayairasya saMskaraNasyAvaziSTasaMpAdanakArye'haM nyyojissi| aiSame saMskaraNe prakAzamakarandasahitaM pUrvanirdiSTamekameva pustakaM prAyazaH zuddhamAdarzatvenAvalambitam / jalada( prakAzikA )TippaNyozcAdarzapustakAzrayeNa * lekhakalikhite bhaTTarAimahodayaiH saMzodhite dve eva / bodhinyAzca varadarAjakRtAyA uparinirdiSTaM prAyaH zuddhamekameSa pustakamAdarzabhUtamasmAbhirupalabdham / sa cAyaM varadarAjaH kasminsamaye babhUva, madhyakaumudIlaghukaumudyoAkaraNagraMthayossampAdakAdbhinnaH sa eva veti sandehe prAyazo mithilAdezavAsI rAmadevamizratanUjo'yamIsvIyapaMcadazazatAbyAM babhUveti vadantyatimAH / kusumAMjalihArdaprakAzanapurassaramakSarArthasaMgatidvArA vyAkhyAM prakurvANena varadarAjenA'nyebhyo vyAkhyAkArebhyaH prathitanaiyAyikapracurabhAratavarSA Page #15 -------------------------------------------------------------------------- ________________ (8) danyatrApyanena vyAkhyAnena kusumAMjalirahasyajijJAsUnAmIzvare'nAsthAM vidadhatAM gIrvANavANIsubuddhAnAM vaidezikAnAmupakRtirbhavediti bodhanI viraciteti vailakSaNyamatra pratIyate yatastenaivoktaM maGgalAnte audayane pathi gahane videzikaH pratipadaM skhalati lokaH / ___ tasya kRte kRtireSA kusumAMjalibodhanI jayatIti // .. laghukaumudyAdiracayitA tu varadarAjo'smAdbhinna eveti pratIyate / yadyapi paMcadazazatAbdyA ante vartamAnena rAmacandraviduSA racitAyAH prakriyAkai mudyA vyAkhyAtA varadarAjo'pi tatsamaya eva prAyazo babhUva, annabhaTTAdivannyAyavyAkaraNAdizAstrapAMDityamapi tasya saMbhavatItyatrApi na kApi kSatistathApi tasya janako bhadra''nAmottarapradezavAsIti vibhinna evAyaM varadarAja iti siddhAntaH / pUrvamImAMsAbhijJaH kazcidanyo'pi varadarAja iti mImAMsakAH praahuH| . 'nyAyakusumAJjaliprakAzakArI nyAyAdyanekazAstrapArAvArapAradRzvA vardhamAnopAdhyAyastu mithilAdeze darabhaGgAmaNDalAntargata kariyana'grAme jAtastattvacintAmaNikRdzazopAdhyAyasyAparagautamamUrterAtmajaH / ata evoktaM nyAyakusumAMjaliprakAzArambhe nyAyAmbhojapataGgAya mImAMsApAradRzvane / gaGgezvarAya guruve pitre'tra bhavate namaH // iti / 'yastarkatantrazatapatrasahasrarazmi'rityAdikiraNAvalIprakAze ca vardhamAnopAdhyAyAH / asya gaNaratnamahodadhikArasya ca tattadgrantheSu vardhamAnanAmnaiva prasiddhisattve'pi samayaikyAsaMbhavAdgurornAmabhedAca gaNaratnamahodadhikAro'nyaH svakIyagranthe jaineSu gauravaM pradarzayan jaina iti pratIyate, sa ca vardhamAnasUriMgovindasUriziSya iti tavRttau svayameva likhitavAn / saptanavatyadhikeSvekAdazasu zateSvatIteSu / . varSANAM vakrimato gaNaratnamahodadhirvihitaH // .. ityapyuktam / anena ca gautamasUtratattvacintAmaNinyAyalIlAvatIprabhRtayo'neke granthA vyAkhyAtAH / kiraNAvalyAdyA AcAryagranthA api sarve vyaakhyaataaH| sa cAyaM mithilAdezajAto vidvadvareNyaH dazamazatAyAM vartamAnAdudayanAcAryAdanantarakAliko dvAdazazatAbyAM babhUveti nirdhAritamasmAbhiAyalIlAvatIbhUmikAyAm / - kusumAMjaliprakAzagranthasya prakAzikAkhyavyAkhyAkAro bhagIrathaThakkurAparaparyAyo meghaThakkuro'pi maithilH| ayaM ca pakSadharamizraziSya iti kiMvadantI, 'vizAbde jayadevapaNDitakaveri'tyAdyabhiyuktoktyA cAyaM jayadevasamakAle viMzAbde tadanantaraM vA viMzAbde babhUveti itihAsatattvajJAH / anenApi vardhamAnopAdhyAyanirmitAH sarve prakAzagraMthA vyAkhyAtA itynumiiyte| upalabhyante ca kiraNAvalIprakAzaprakAzikA, nyAyalIlAvatIprakAzaprakAzikA etadatiriktA prnyaaH| ..... - prakAzavyAkhyAM makarandAbhidhayA TIkayA samudbhAsayato mahAmahopAdhyAyarucidattamizrasya viSaye tviyaM kiMvadantI jAgarti-yadeSa mithilAmaNDalAntargatasodarapuravAstavyo devadattamizrasUnuH Page #16 -------------------------------------------------------------------------- ________________ pIyUSavarSajayadevAparanAmno pakSadharamizrasya pradhAno'ntevAsI navyanyAyaprAcInanyAyayostattvajJastatkAlikanaiyAyikeSvatIvaprasiddhanaiyAyiko babhUveti / ata evoktaM tattvacintAmaNipratyakSakhaNDapuSpikAyAM adhItya rucidattena jydevaajjgdguroH| cintAmaNau granthamaNau prakAzo'yaM prakAzyate // iti / . .. tathA 'zrIdevadattatanayo vinayopagUDhaH zrIreNukAviralagarbhapuTopajAtaH / 'zrIzaktidattamatidattasahodaro yaH so'muM cakAra rucidattakRtI prakAzam // iti zrIsodarapura kulasamudbhUtamahAmahopAdhyAyazrIrucidattaviracite tttvcintaamnniprkaashe| anena nyAyakusumAMjaliprakAze makarandavyAkhyA, tattvacintAmaNiprakAzaH, tapAdaH, tarkasArazca svataMtro vyaracIti prasiddhiH / etatsamayaviSaye tvanekramatAni pratIyante, tadyathA surendranAthaguptamahodayamatenAyamIsvIyatrayodazazatAbdyAM 1275 varSe babhUveti / sArdhadazakottaraM trayodazazatAbdimadhye'sya sthitirAsIditi ca tArkikarakSAyAM vArANaseyabhUtapUrvarAjakIyasaMskRtamahAvidyAlayIyapradhAnAcAryA mahAmahimazAlino DaoN0 venisamahAzayA darzayanti sma / vastutastvanekazAkhAvistRtasya navyanyAyazAstrasya bIjAdhAnaM vidadhataH zrIgaGgezopAdhyAyasya ziSyeNa putreNa ca prakAzakoM dvAdazazatAbdyAM vartamAnena suyogyastAtkAliko yajJapatiradhyApitaH / yajJapatiziSyazca harimizrastasya ca pakSadharamizraH / tena ca vAsudeva-rucidatta-candrapatiriti trayo. 'ntevAsinaH prAdhAnyena nyAyazAstramadhyApya bhArataM varSaM svanAmakIrtipatAkayA samalaGakRtamabhUt / teSu rucidattamizrasya ziSyo mahezaThakkuro mahAmahimno akabaranAmno yavanarAjasya samaye I0 1556 hAyane zoDazazatAbyAmevAbhUdatatsamaya eva rucidattasya sthitirAsIditi siddhaantH| * ayaM ca siddhAnto vedairvANayutaiH sazaMbhunayanassaMkhyAM gate hAyane . zrImadauDamahIbhujo gurudine mArge ca pksse'site| SaSThyAM tAmamarAvatImadhivasan yA bhuumidevaalyaa| zrImatpakSadharaH supustakamidaM zuddhaM vyalekhIdrutam // iti ca vacanena 1451 A. D.-1465 A. D. samayasthitikasya pakSadharamizrasya samayanirdhAraNena paripuSTo bhavatIti sudhIbhirvibhAvanIyam / TippaNIkArA dharmadattAparaparyAyazrIbaccAmAMmahodayAstu mithilApradezAntargatanavAnInAmnigrAma 1917 vaikramAbde darabhaMgAdhIzvarazrIrudrasiMhamahArAjarAjapaNDitAnAM ratnapANijhAmahodayAnAM tanujanmano paM0 durgAdattajhAnAmnI viduSaH putraH sugRhItanAmadheyo dharmadattanAmnA baccAmAparaparyAyeNa prathito babhUva / sa ca gRha eva prAraMbhikamadhyayanaM samApya ThADhIgrAmanivAsino vidvanmUrdhanyasya paM0 vizvanAthabhAviduSaH samIpe kiMcitkA lamadhyayanaM kRtvA tatkAlInaprasiddhanaiyAyikapravarasya paM0 vavajanamAviduSaH prAdhAnAntevAsitvamavApya nyAyavaizeSikazAstre vyutpattimAvAptavAn / pazcAdvArANasyAM Page #17 -------------------------------------------------------------------------- ________________ ( 10 ) suprathitaciduSo mahAyoginaH zrIvizuddhAnandasarasvatImahodayasya caraNacaMcarIkatAmaMgIkRtya pUrvottaramImAMsAhArda vijJAya suprauDhapANDityaM lebhe| pazcAnmithilApracalitAM svagRhe eva catuSpAThImudghATyAdhyApanaM cakAreti vadanti ttrsthaaH| tatrabhavato'dhyApanacAturImAkarNya dezAntarasthAzchAtragaNA yannikaTe'dhItya dezAntare'pi yatkIrtipatAkAM prkaashitvntH| kadAcidyatpANDityasaMtuSTA dvArikApIThAdhyakSAH zaMkarAcAryA api sAdaramAhUya yatsamIpe zAstrAdhyayanamakurvanta / 'sUrata'ityatrAyojite'khilabhAratIyapaNDitasamAje'pi pradhAnapadaM yenAlaGkRtamabhUt / bhRtakavRttimapahRvAnenApi yena mithilAdhIzazrIramezvarasiMharAjJAmanurodhena dharmasamAjasaMskRtakAlejamujaphpharanagarapradhAnAcAryapadamalaMkRtam / sa cAyaM vaikame 1978 varSe devapurAtithibabhUva baccAmAmahodayaH / ayaM ca kavitAzaktipratibhayA sulocanAmAdhavacaMpUnAmakaM caMpUkAvyamapi nirmame / etatkRtagraMthAH 1. vyaaptipNckttiikaa| . 2. avacchedakatvaniruktivivecanam / 3. vyutpattivAdagUDhArthatattvAlokaH / 4. savyabhicAra TippaNam / 5. khnnddnkhaadyttippnnm|| 6. nyaaybhaassyttiikaa| 7. siddhAntalakSaNavivecanam / 8. vyAptyanugamavivecanam / ... 9. zaktivAdaTippaNam / 10. satpratipakSaTippaNam / 11. kusumAMjaliprakAzaTippaNam / 12. advaitasiddhicandrikATippaNam / so'yaM kusumAMjaligrantho'dya yAvadaprakAzitAbhyAM jaladAparaparyAyaprakAzikATippaNIbhyAM saha mahatA zrameNa yathAmati saMzodhya viduSAmagre upsthaapitH| atra ca paMcamastabakAnte prakAzikAyAM makarande ca pRSThe pradarzitasya vaktaroti, Agantuketi ca pratIkadvayasya mudritaprakAzapustake'darzanAllikhitAdarzaprakAzapustakaprAptyarthamasmAbhiH prayatno vidhe, kintu vArANaseyasarasvatIbhavanAkhyarAjakIyapuratakAlaye'pi kevalamekaM caturthastabakamAtrasya pustakaM vartate na tu puurnnmekmpi| makarandaprakAzikayozcAdarzapustake vaMgAkSare varIvartete, tayorapi coktapratIkadvayamupalabhyatannirdhAritaM yatprakAzasthoyamantimo bhAgo'vazyaM bhraSTo nopalabdhaH pUrvaprakAzakairiti svayamUhanIyaM naiyaayikprvraiH| nirIzvaravAdimatonmUlanakSamasyaikamAtrasyAsya mahAnibandhasya saMzodhanakArya mAdRzAmalpabuddhInAM yadyapyaDapena sAgaratitIrSorivopahAsakarantathApi prAtaHsmaraNIyAnAM gurucaraNAnAmasImAnugrahavalAdeva yathAkathaMcitpUrNatAM gatamiti tadupakRtIbhUmikAleqhane aitihyasAhAyyaM dadatAM vArANaseyarAjakIyasaMskRtamahAvidyAlayapradhAnapustakAlayAdhyakSANAM DaoN. subhadramAmahodayAnAM copakArAn . yAvajjIvaM na kadApi vismariSyAmaH / .. .... viduSAmanucaraH vArANaseyAgastyAzramavAsI ... kArtikapUrNimA ... ... 2013 13 ) dunnddiraajshaastrii| Page #18 -------------------------------------------------------------------------- ________________ meghaThakkuraracitaprakAzikA(jalada )yutena rucidattopAdhyAyakRtamakarandodbhAsitena jhopAkhyadharmadattanirmita TippaNyanvitena vardhamAnopAdhyAyakRta prakAzena varadArAjakRtabodhanyA ca sahitaH / mahAmahopAdhyAyazrImadudayanAcAryapraNItaH nyAyakusumAJjaliH bodhnii| vizadayitumarthatattvaM vinihantuM cAntarIyasantamasam / mama manasi sannidhattA naraharizabalAkRti jyotiH // 1 // vizvaM yo vidadhAtyadRSTasacivaH satsampradAyo yataH prAmANyaM labhate zrutirguNavato vakturyato nAnyataH / yasmin bAdhakazaGkayApi vigataM-mAtA ca mAnaM ca yaH .. siddho yaH zrutinItisamplavazataistaM manmahe mAnataH // 2 // prkaashH| bhaktAnAM kAmadastuSTo ruSA kAmaM dahannapi / prkaashikaa| bhAsayadbhaktajanatAcetaHkamalakorakAn / __ vande sandehatimiravicchedamihiraM mahaH // 1 // yaH kaizore vizvavikhyAtakarmA dharmAcAryaH shriimhaadevshrmaa| tatsodo varddhamAnasya sUktau bhAvaM meghaH samyagAviSkaroti // kAmada iti / kAmaH = kAmyaM kAmyata iti vyutpattyA, atha ca kAmaH = kandarpaH, kAmaM makarandaH / bhUtaprabhUtavikaTadhvanibhItimatyA mAnagrahaM manasi dhrtumpaaryntyaa| AliGgito girijayA ciramasmadAderaGgeSu maGgalamanaGgaripurdadhAtu // 1 // . kusumAJjalimakarandaH zrIrucidattena bhaNyate kRtinaa| stabakopamaIbhAjAM budhamadhupAnAM vinodAya // 2 // * kAmaM dahannapi kAmada iti virodhAbhAsaH / kAmaH= kAmyam , arzaAditvAt karmaNi ttippnnii| zrIgaNezAya namaH / bhaktAnAM kAmada iti / kAmyata iti kAmaH, kAmyam / kAmaM Page #19 -------------------------------------------------------------------------- ________________ [prathamaH nyAyakusumAJjalI satpakSaprasaraH satAM parimalapohodhabaddhotsavo.. bodhnii| audayane pathi gahane videzikaH pratipadaM skhalati lokH|| tasya kRte kRtireSA kusumAJjalibodhanI jayati // 3 // prAripsitaprakaraNavyutpAdyasya paramAtmaviSayanyAyasya prasiddhasamArAdhanasAdhanaprasUnAalisAdharmyapradarzanena paMJcarUpopapattisampattilakSaNAM vizuddhiM niHzreyasAtmakaM phalaM ca pratipAdya tathAvidhanyAyavyutpAdanena paramAtmasamArAdhanatayA parikalpitena paramAtmanirUpaNena svArasikazraddhAyuktasya svAntaHkaraNasyAvihatazraddhAvattvamAripsitagranthAvighnaparisamAptiphalamAzAste-satpakSaprasara iti / sati pramANasiddhe pramANAbAdhite ca pakSesandigdhasAdhyadharmavati dharmiNi prasaratIti stpkssprsrH| tenAzrayAsiddhikAlAtyayApadezasiddhasAdhanAnAM mUle nihitaH kutthaarH| satpateprasaraH prakarSeNa saraNaM vyAptyA vRttiryasyeti bhAgato'pi svarUpAsiddharuddhAraH / kusumAJjalistu san zobhanaH pakSaprasaraH patravikAso yasyeti sa tathoktaH / satAmanvayavyatirekavidAmAgamAvagatatattvAnAM vA parimalaH parizIlanaM. bhUyodarzanamiti yAvat , tajjanitaH prodbodhaH bhUyodarzane sAhAyakamAcaratAnukUlatarkeNa nirastanikhilopAdhizaGkavyAptijJAnaM, tatra baddha utsavo'pekSAyena sa tathoktaH gRhItavyAptika iti yAvat / yadvA tena prodbodhena svasmin baddhotsavaH baddhApekSaH anumitsatAM gRhItavyAptikatvAdapekSaNIya ityarthaH / athavA sAmAnyavyAptimattayA parizIlanasya prodbodho vizeSeparyavasAnaM, tena baddhaHsthirIkRtaH utsavaH para prkaashH| api jJAnamayaH sthANuryastamIzaM stuvImahi // 1 // yataH prakAzate jyotirapi vAcAmagocaraH / kAyena manasA vAcA parAM vAcaM namAmi tAm // 2. // nyAyAmbhojapataGgAya mImAMsApAradRzvane / gaGgezvarAya gurave pitre'trabhavate namaH // 3 // ___ sadAcArAnumitazrutibodhitakarttavyatAkaM prAripsitapratibandhakavighnavighAtakamiSTadevatAkIrtanarUpaM sacchabdaprayogarUpaJca maGgalamAcaranneva prayojanAbhidheyasambandhAnAha / satpakSeti eSo'nagho= prakAzikA / dahannapi kAmada iti virodhadyotanAyApiH / jJAnamaya ityabhivyAptau mayaT , yathA jalamayo deza ityatra, vyAptizca dezakAlAbhyAm , idaJcezasyezvarAbhinnatvapakSe, anyathA zivasya sNsaaritvenaanuptteH| sthANuH zivaH, sthANurdAruvizeSo'pi jJAnamaya iti virodhadyotanAyApiH, stuvImahIti / mkrndH| pratyayAdvA / sthANuH=sthiraH, atha ca sthANo ruvizeSasya jJAnasambandho viruddha iti virodhAbhAsaH / yadyapi vRkSAderapi cetanatvaM, tathApi dAruvizeSe na tathAtvam / yadvA jJAnamaya ityabhivyAptI mayaT , bhagavajjJAnasya vyApyavRttitvAditi virodhAbhAsaH // ttippnnii| dahannapIti / roSatoSayoH samAnakAlikayostAttvika eva virodhaH kAmyakandarpayorekazabdapratipAyatvena taddAnanAzakatvayorAropito virodhaH zatRpratyayena sahApinAdyotyete, tena ca mahimAtizayo vyjyte| idazca vigrhvishesspksse| IzasyezvarAbhinnatvapakSe tvAha / apIti / mayaTo'bhivyAptyarthakatvam , vyAptirdezakAlAbhyAm tathA ca vigrahavizeSapakSe tadabhAva iti bhaavH| anaghovAkyadoSa Page #20 -------------------------------------------------------------------------- ________________ stavakaH ] - vyAkhyAtrayopetaprakAzabodhanIyute bodhnii| mAtmopAsanecchA yeneti / etaduktaM bhavati AgamAvagate paramAtmani vyAptivazena bhUyastatsaMvAdipramityutpAdanena tadupAsane zraddhA nizcalAmAbaddhavAniti / anena svarUpato jJAnatazca vyApyatvAsiddhaH prkaashH| vAkyadoSarahitaH, viSayA(1)zuddheH pUrvArddhanaiva nirAsAt / nIyate prApyate vivakSitArthasiddhiraneneti prkaashikaa| nativat stuterapi maGgalatvamiti bhAvaH / aghazabdasya pApavAcakatvena prakRtAsaGgatirata AhavAkyadoSarahita iti / tathApi doSasAmAnyaparataiva kinnetyata Aha-viSayeti / tathA ca tena samaM paunaruktyaM mA bhUditi vizeSaparateti bhaavH| na caivamanaghatvamityagrimagranthavirodha iti vAcyam / tasya pUrvoktamanaghatvannArthaH, kintu doSasAmAnyAbhAva eva, tathA ca zlokasthAnaghazabdena vAkyadoSAbhAve pUrvArddhana cArthadoSAbhAve labdhe bhavati sAmAnyAbhAvalAbha iti tadarthAt , ata eva tatroktamupapAdayanniti na tUpapAdayitumiti / kecittu vAkyapadaM sampAtAyAtaM, kathaM doSasAmAnyAbhAvalAbha ityapekSAyAM viSayAzudheriti phkkikaa| na caivamapi zabdadoSAbhAvAlAbhAdayuktatA, nyAyapadena nIyata iti vyutpattyA bodhakamAtrapareNa tallAbhAditi na pUrvottaragranthavirodhazaGketi vadanti / nyAyapadasyAnumiticaramakAraNaliGgaparAmarSaprayojakazAbdajJAnajanakavAkyaparatAyAM paunaruktayamanaghapadena samaM zabdato'rthato vA syAdata Aha nIyata iti| tathA ca yogArtha eva nyAyapadena vivakSito - makarandaH / - anaghatvamapApatvamatrAprakRtamityata Aha / vAkyadoSeti, vAkyeti svarUpanirvacanam / tathAca doSarAhityamAtramatra vivakSitam / tatra doSo dvividho vAkyasya, arthagato vAkyagatazca, tatra pUrvArddhailokena Aye niraste'pi antyasya nirAso na labhyata ityarthaH / nanvevamarthadoSanibandhanadoSavizeSAbhAve labdhe'pi tatsAmAnyAbhAvo na labdhaH, zabdadoSAtmakavizeSAbhAvasyAprAtatvAdityata Aha / nIyata iti / tathAca bodhakatvena so'pi sUcita iti bhAvaH / nacaivaM - ttippnnii| rahita iti| aghazabdasya doSavizeSaparatve hetumaah| viSayeti / tathA ca sAmAnyaparatve pUrvADhena samamanaghapadasya paunaruktyaM, pUrvArddhasya prayojanazUnyatApi syAditi bhAvaH / nyAyapadenAnumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakavAkyasya vivakSaNe'yogyApArthakanirAkAGkSAdivAkyAcchAbdabodhAbhAvAt zabdArthadoSazUnyatvalAbhAd vimaIna ityantenAnaghapadena ca paunaruktyaM, granthe nyAyetarabhAgasyAnivezaprasaGgazca syAdityata Aha / nIyate iti / tathA ca svArthasmRtyutpAditamAnasadvAreNa kvacidvivakSitArthasiddhiprApakA yathoktazabdA api bhavantIti tayorupanyAsa iti na paunaruktyam , evaM samuditagranthasyaiva vivakSitezvarAnumitiprApakatayA nyAyapadA rthatA, tena ca tarkapakSa ityAdyagrimaphakkikAyA api nAsaGgatiH / anyathA paJcAvayavavAkyarUpasya * tarkApratipAdakatvena sA syAt / evaM yathoktanyAyasya zabdApratipAdakatvena padayugasya zabdAnumAnadvayaparatve bAdhitArthatvena tatra granthavirodhalikhanamayuktaM syAdityapi pratyuktam / yadvA samastarUpetyAditAtparyaviSaye ucitAnupUrvAkavAkyapaJcakasamudAye nyAyapadArthatAyAnIyata ityAdinA yogArtho'pi pradarzitaH / nyAyasya tarkaviSayatvAsambhavamAkalayyavAnvayItyAdi vyAkhyAntarAnusaraNam / atra na tu zabdetyAdigranthastvAcAryANAM zocanIyatAmAsAdayatIti vibhAvyam / vivakSitArthasiddhiprApakatva (1) vAkyajanyazAbdabodhaviSayArthasya azuddhaH doSasya bAdhitatvAderhetvAbhAsasyeti yAvat / Page #21 -------------------------------------------------------------------------- ________________ nyAyakusumAJjalau [prathamaH bodhnii| kaNThataH kuNThanam / anadhyavasitasavyabhicArayoviruddhasya cArthato niraasH| anyatra, satAM zleSmAdyanupahataghrANAnAM saurabhodgAreNa vihitaprItiH svasmin baddheccho vaa| pratipramANaiH pratitakaizca vima prkaashH| nyAyaH= samastarUpopapannaliGgabodhakavAkyajAtam , sa evAhlAdakatayA prasUnam ; tadevAvAntaravAkyaghaTitatvena aJjaliH / mama cetaH, avighnaM yathA syAdevaM ramayatu = duHkhasAmagrIvihInaM karotu / Izasya paMdayuge ramayatu = tadekAmaM karotviti vA / manaH kIdRzam ? bhRGgAyamANam , bhRGga iva makarande saMsAriNAM duHkha vigamopAye sataSNam bhramada=anusarat / duHkhavigamopAyam ityarthAt , tatra satRSNasya tadanyAnusaraNAnaucityAt , tatsAdhanAnusaraNasyApi tadarthatayA tadanusaraNarUpatvAt / paraduHkhaM dRSTvA duHkhitasya kAruNikasya tannidAnocchede tRSNA bhavatyevetyanubhavasiddham / __ yadvA, mama ceto ramayatu = saphalayatu / paropakArakaraNAd bhRGgAyamANam upakAralubdham / bhramat = duHkhitamupakartuM vyApriyamANamityarthaH / / tathApi bhUyaso dhUmAdiviSayasya nyAyasya sattvAt kimanenetyata Aha-Izasya padayuge= prkaashikaa| na rUDhyartha iti bhaavH| vivakSitArthapratipAdakatvamapi na sAkSAditi dvArAkAGkSAyAmAha samasteti / avAntareti / vAkyapadamatra prakRtAbhiprAyam ,avAntaraghaTitatvamAtraM vivakSitam , anyathA prsuunaanyjlaavnnvyaaptteH| prakRtanyAyasya mokSajanakatvAt sukhajanakatvamasambhavItyanyathA vyaacsstte| duHkhasA mkrndH| samastetyAdinA viSayazuddharapi labdhatvAt puurvaarddhvaiyrthym| tattvena bodhakasyAbhAsasAdhAraNasya vivakSitatvAditi bhAvaH / kecittu ekavizeSAbhAvasya pUrvAddhenaiva labdhatvAdaparavizeSAbhAvamAtralAbhArthaM vAkyapadam / nacaivamanaghatvamityAdyagrimagranthavirodhaH / anaghapadena viSayAzuddherapratipAditatvAt , arthadoSanirAsArthamityasyaiva vaktumaucityAt / zabdadoSadvaividhyenArthadoSanibandhanazabdadoSAbhAvasya tataH sambhavAdityAhuH / anaghatvapadaM yat kavitve'sti tadbhinnamanaghatvaM svAtantryeNa likhitaM paragranthe / tatrApi sAmAnyazabdasyAnaghatvamityasya vakSyamANasyArthadoSarahitatvamiti vishessprtvaadityrthH| avAntaraghaTitatvamAtraM prayojakaM, vAkyeti prakRtAbhiprAyakam / viziSTasya prasUnAjalAva bhaavaad| rAgitvanirAsArthamAha / duHkheti / tarhi tatsAdhanaM nAnusaredityata Aha / tatsAdhaneti / ttippnnii| mapi nyAyasya na sAkSAdato dvArA''kAGkSAyAmAha-samasteti / dvAratvaM pratipattyantasyaiva, pratipattiratra mAnasI, tajanakavAkyajAtamityantagranthastu nyAyapadena vAkyasamUharUpagranthAtiriktasyApi ca prAptatayA tavyavacchedArtha iti dhyeyam / prakRta uktanyAyasya mokSopAyatvena sukhajanakatvamasambhavItyanyathA vyAcaSTe / duHkhasAmagrItyAdi / duHkhavigamopAyamiti / atra upAya paryantopAdAnaM makarandasAmyAya upAyAnusaraNe tatra satRSNasyetyAdeH sAmmukhyena saGgamanAya ceti / anusaraNakarmaNo'nuktatvAttadAkAGkSAyAmAha / duHkhetyAdi / arthatastallAbhe hetumAha / tatretyAdi / duHkhanAze satRSNasya tatrAnusaraNAsambhavena tadupAyAnusaraNAt uktanyAyavirodha ityata Aha ! tatsAdhaneti / tathA ca tadupAyAnusaraNaM na tadanyAnusaraNamiti bhAvaH / vyApriyamANamiti atizayena vyApArayuktamityarthaH / tadviSaya utpAdita iti viSaya Page #22 -------------------------------------------------------------------------- ________________ stavakaH ] vyAkhyAtrayopetaprakAzabodhanIyute vimlAno na vimaIne'mRtarasaprasyandamAdhvIkabhUH / bodhnii| dane pIDane sati na mlAyati na dUSyate, teSAM hInAGgatvena durbalatvAditi bhaavH| anena prakaraNasamaH pratitarkapratIghAtazca ghaatitH| anyatra karatalAdimardane na mlAnaH tadabhAvAdeva na pratyagrApacita ityarthaH / yadvA puSpAJjalisAdharmyaprasaktavimardanAsahatvanivAraNena nyAyasya tadvaidhaghUmanena pradayete, yathA vimardane sati puSpAJjalityati nAyaM ttheti| amRtaM brahma, rasayatIti rasastadviSayA buddhiH, tasya prasyandaH = pravAhaH dhyAnamiti yAvat / tena yat tasya sAkSAtkAri jJAnaM tavAraM nirvANaM vA, tadeva mAdhvIkamivAvyavahitapuruSArthatayA mAdhvIkamiti gauNo vAdaH, tasya bhUhetuH / zravaNAnantaraM nyAyAvadhRtaparamAtmatattvAnAM tattvAnucintanena sAkSAtkAra utpadyate tato'pavarga iti sthitiH / athavA amRtaM mokSaH, tatra rasaH tadgocarecchA, tasya prasyando'vicchedena pravAhaH, sa eva mAdhvIkaM, tasya bhUrbhUmiriti / zravaNasaJjAtAM mumukSAM nAstikakutarkApAditazaithilyApanayena varddhayatItyarthaH / anena nyAyasya phalavattApradarzanena tadvyutpAdakasya prakaraNasyApi prekSAva prkaashH| padyate jJAyate'neneti vyutpattyA pratyAyakayuge pramANatarkarUpe / nivezitaH= tadviSaye utpAditaH / anvayi vyatireki vA padayugam / vedasya pauruSeyatve kevalasya vyatirekiNo'pi darzayiSyamANatvAt / yadvA, padaM = jJAnaM tayugaM tadubhayotpAditam , nimittasaptamyA jnyaandvyaarthmityrthH| pramANA . prkaashikaa| magrIti / tarkaviSayo na nyAya ityarucerAha / anvayIti / vedasyeti / atra mizrAH sambhavaprAcuryAdidamuktam anvayavyatirekiNo'pyudAharaNadvayabhedena nyAyabhedasya srvsmmteH| nacaivamapi viSayiNo nyAyasya bhede'pi tadviSayasya pramANasya na bheda iti vAcyam / anvayavyatirekavyAptidvayaviziSTapramANasyApi bhedAdityAhuH / tccintym| tatra vyatirekavyAptyupadarzanAbhAvena tAdRzanyAyApradarzanena "tatparatAyAmeSa' iti mUlavirodhAt tAdRzanyAyatAtparyasya ca kalpane gauravAt / nanu padayuga itIyaM yad viSayasaptamI tadviSayapratipattijanakatvamAha, naceha pramANapratipattimAtraM vivakSitaM prayojanAsparzA'daMtastatsAdhyazrutaprayojanabhagavadanumitiparatayA padapadaM vyAcaSTe / ydvti| na ca karmayogaM vinA neyaM makarandaH / nanu tarkaviSayo na nyAya ityarucerAha / anyayIti / vedasyeti / idaJca sambhavasaukaryAduktam / vastuto'nvayavyatirekiNo'pi udAharaNAdibhedena nyAyabhedasya sarvasammatatvAditi vadanti / taccintyam / evamapi viSayiNo bhede'pi viSayasyaikyameveti yugatvAnupapatteH / * vyaktibhedavivakSayA tthaatve'pynupptteH| AnantyAt / nimitteti / na ca karmayogAbhAvAnneyaM ttippnnii| sptmiimnusRtyedm| tadrUpaviSayArtha tayorvA viSayAtha sandarbhita ityarthaH / na ceha pramANapratipattimAtraM vivakSitam , prayojanAsparzanAdatastatsAdhyazrutaprayojanabhagavadanumitiparatayA padapadaM vyAcaSTe / yadvetyAdi / nanvanumiteH kthmubhytvmitytraah| tdubhyeti| yatastadubhayotpAditaM tat ataH, tathA cotpAdakayoranvayivyatirekiNorubhayatvAdevAnumitAvapi taditi bhaavH| paryyavasitArtha saptamyA sahAha / jJAnadvayeti / atra granthe zabdAdipramANAnyapi vyutpAditAni santIti kathamasyAnumiti * mAtrArthatvamatrAha / pramANAntareti / tAnyapi sAkSAtparamparayAnumitAvevopayogInItyatra vyutpA- . danatAtparyyam / atha zabdAdayo'pi kathaM na svatantrapramANatayA vyutpAdanIyA ityatrAha Page #23 -------------------------------------------------------------------------- ________________ [prathamaH nyAyakusumAJjalI IzasyaiSa nivezitaH padayuge bhRGgAyamANaM bhramaceto me ramayatvavinamanagho nyAyaprasUnAJjaliH // 1 // bodhanI / dupAditsAprayojikAmabhimataphalasAdhanatAM sUcitavAniti / anyatra amRtasamarasasya prasyandamAnasya makarandasya bhUmiriti / evamanaghaH vizuddhaH, nyAyo nIyate jJApyate vivakSitArtho'neneti nyAyaH parArthAnumAnaM, sa eva prasUnAaliH / yadvA nyAyAH prasUnAnIva teSAmaJjaliH, vidheyaniSedhyaviSayaliGgAtmakakarataladvayagocaratvena nyAyAnAmaJjalitvamiti / Izasya-paramAtmanaH parApararUpAtmani padayuge nivezitaH / yadvA, padyate gamyate'neneti padaM, tavayamAgamaprAmANyaliGgaM kAryaliGgaM ca tadviSaya iti / anyatra sugamam / yathA kusumAjalau bhramati bhRGgaH tathA svasmin madIyaM sAbhilASamantaHkaraNamavighnaM ramayatu / yadvA bhRGgAyamANaM yathA madhumatyamadhumati ca kusume vivekAnavadhAraNena caJcalazcaJcarIkaH, tathA tattve'tattve ca varttamAnaM sandihAnamityarthaH, bhramacca kvacidatattvameva tattvatayAdhyavasyan madIyaM ceto ramayatu saMzayaviparyayanirAsena tattvAspadaM karotviti / anaghamiti vyastapAThe cetovizeSaNaM, svArasikazraddhAvattvena niSpApaM ceta iti; kriyAvizeSaNaM vA, prkaashH| ntaravyutpAdanasyApyatra tadarthatvAditi bhAvaH / na tu zabdAnumAnarUpaM padayugamatra vivakSitam , zruto hi-ityAdinA tadatItatvopadarzanavirodhAt , granthe ca zabdopadarzanasyA'numAne tadavirodhamAtrapradarzanatAtparyyakatvAt / anaghatvaM nyAyAnAmupapAdayannAha / satpakSeti / satiprAmANike, pakSe siSAdhayiSitasAdhyadharmake dhammiNi, prakarSaNa saro jJAnaM yasmAt / anenAzrayAsiddhibAdhasiddhasAdhanasvarUpA prkaashikaa| saptamI sAdhuriti vaacym| nivezito nivezanAM prApita ityantarbhAvitakarmatayA tadyogopapatteriti bhaavH| anumAna iti / idamupalakSaNam "ahaM sarvasya prabhavaH' ityAdeH kSityAdisakartRkatvAnumAnotthApakatAtAtparyakatvasyApi bhAvAt / prAmANika iti / pakSatAvacchedakavatItyarthaH / tena kAJcanamayAdriH sakataka ityAdinyAyAbhAsavyudAsaH / AzrayAsiddharapi tatraiva bhAvAt , asatpakSatve tvapArthakatayA'naghapadAdeva vyAvRttiH / siSAdhayiSiteti / siSAdhayiSA siddhIcchA sA ca sAdhyasiddhinivartanIyeti siddhasAdhanavyudAsaH / dhammiNIti sAdhyarUpadharmavatItyarthaH, tena baadhvyudaasH| na ca sAdhyadharmavatItyarthakena prathamapadenaiva tdvyudaasH| tasya siSAdhayiSArUpasambandhamAtratAtparyakatvAt / anyathA dharmimaNItyasya vaiyarthyApatteH / na ca tasya heturUpadharmavatItyarthakasya svarUpAsiddhivyudAse tAtparyam , bhAgAsiddhivAraNArthopAttavyAptyarthakaprazabdenaiva tasya vyudAsAt jJAnaM hetorityarthAt / na mkrndH| saptamI sAdhuriti vAcyam / nivezito nivezanAM prApita ityantarbhUtakarmatayA tadyogabalAdupapatterityAhuH / prAmANika iti / pakSatAvacchedakavatItyarthaH / tena pakSavizeSaNAprasiddhyA''zrayAsiddhiH parihRtA / anyathA'vyAvarttakatApatteH / aprAmANikapakSatve'pArthakatayA'naghapadAdeva vyAvRtteH / prAcInamatenedamityanye // siddhasAdhanavAraNAyAha / siSAdhayiSiteti / siSAdhayiSitaM sAdhyaM dharmo yasyeti * bAdha ttippnnii| na tu zabdAnumAnarUpamityAdi / siSAdhayiSiteti atra siSAdhayiSitasAdhyavattvaparyyanta Page #24 -------------------------------------------------------------------------- ________________ stavakaH ] - vyAkhyAtrayopetaprakAzabodhanIyute prkaashH| siddhibhAgAsiddhayo nirastAH / tarkapakSe san = nirdoSaH / pakSaprasaraH = pakSavyApako'niSTaprasaJjanarUpastoM yasmAt / satAM parAmarza kuzalAnAm / paritaH= sapakSe sattayA vipakSe cAsattayA yo malaH = sambandho vyAptirUpastasya yaH prodbodhaH = abAdhitapratibandhanizcayaH sAdhyasAdha prkaashikaa| cAbAdhite'pi vaadhaavtaaraannyaayaabhaase'tiprsnggH| tasya vyatirekanizcayenApakSatayA pakSapadenaiva vAraNAt , tasya sannyAyatvAdvA / na ca bhAgAsiddhe'pi vyAptayA jJAnamastyeveti tadavyudAsaH, prakarSaNa vyAptyAlakSitasyetyarthAt jJAnapadasya pramAparatvAdvA, prakarSasyaiva vyAptiprAmANyobhayarUpatvAdvA / sannirdoSa iti / na cAgre parimaletyAdinApAdyApAdakavyAptipradarzanena mUlazaithilyasya vimaInAbhAvena mitho virodhasya ca nirasanAt paunaruktyamiti vAcyam , nirdoSapadasya tadatiriktadoSAbhAvaparatvAt , sAmAnyAbhAve vizeSAbhAvasyetarasahakRtasya hetutayA hetuhetumadbhAvenAnvayAdvA / sapakSe sattayeti / na ca sapakSe nAvazyaM hetoH sarvataH sambandha iti vAcyam , sAdhyAbhAvAsAmAnAdhikaraNyasahakArasyaiva sarvataH padArthatvAt / padArthavicAraparyavasitamarthamAha / avAdhiteti / anyathA makarandaH / vyudAsaH / dharmiNi hetUbhUtadharmavatIti svarUpAsiddhivyudAsaH / prakarSeNa vyAptyA, tena bhAgAsidivyudAsaH / jJAnaM hetorityarthAt / na cAbAdhite'pi bAdhAvatArAt tannAyAbhAsasya na vyudAsa iti vAcyam / vyatirekanizcaye siSAnayiSAviraheNa pakSapadAdeva tannirAsAt / tasya nyAyatvAdeva vaa| nirdoSa iti / nacAne ApAdhApAdakavyAptipradarzanena mUlazaithilyasya vimardanAbhAvena mithovirodhasya ca nirasanAt punaruktiriti vAcyam / vizeSAbhAvasya sAmAnyAbhAvopapAdakatayA hetuhetumadbhAvenAnvayAdityeke / nirdoSapadaM tadatiriktadoSAbhAvavatparamityanye / etAvatA paryavasitamarthamAha / abAdhiteti / anyathA pratibandhapadArthAnanvayApatteH / ttippnnii| vivakSaNe dhammiNItyasya vaiyApattiH syAt , svarUpAsiddhinirAsAya hetumatItyarthakatvamapi tasya na sambhavati, tAvatApi bhAgAsiddharanirAsena prazabdajJAnazabdAbhyAM hetorityasya zeSeNa cAvacchedakAvacchedena hetupramAjJAnasyAvazya vivakSaNIyatayA tenaiva svarUpAsiddharapi nirAsAditi / atha kiM pranthakRdevaM vidhaM zabdamuktavAn yat sattvAsattvayorapi tulyaiva gatiriti cet / satyam / tulyaiva, parantu kevala masandehArthaM tAtparyagrahArthaJca, tatazca siSAdhayiSitasAdhyake ityukte hradAdAvapi siSAdhayiSitavahnayAdisAMdhyakAnumityutpAdAd bAdhAdinirAso na syAdarthAntare tu sa vArtho'yaM vArtha iti sandehaH syAd , dharmiNItyuktAvupasthitatvAt sAdhyarUpadharma eva gRhyate, tathA sati sAdhyavattvasya tatrAbhipretatvamavagatya tatpadasyaiva tAdRzArthe tAtparyamavadhAraNIyaM bhavediti / sAdhyadharmaka ityatra dharmapadopAdAnaM sAdhye prAmANikatvalAbhAya, tena sAdhyAprasiddhinirAsaH / AzrayAsiddhipadaM sAdhyAprasiddhatAderapyupalakSakamiti dhyeyam / sannirdoSaH pakSaprasara ityAdi / na cAgre parimaletyAdinApAdyApAdakayorvyAptipradarzanena mUlazaithilyanirAsAt nirdoSapadena paunaruktyamiti vAcyam / atra doSapadasya taditaradoSaparatvAt sAmAnyaparatve'pi agre vizeSAbhAvasya tatprayojakatayA vivakSaNe kSatyabhAvaH / prodbodho'bAdhitapratibandhanizcaya iti / pratibandho vyAtiH tasyAvAdhitanizcayaH pramAtmakanizcayaH, nAyaM prodbodhapadasyaivArthaH, api tu prodbodhAntasya pryyvsitaarthH| anyathA parimalapadArthAnanvayaprasaGgaH Page #25 -------------------------------------------------------------------------- ________________ nyAyakusumAJjalI [prathama: bodhnii| 'aghaM klezaH yathA tanna syAd yathA ca vighno na syAt tathA ramayatu / akliSTamavihatazraddhAyuktaM yathA syAttathA karotvityarthaH / prkaashH| nayoH, sAdhyAbhAvasAdhanAbhAvayorvA, ApAdhApAdakayozca, tena baddhaH = sthirIkRta utsavaAnando yena sa tathA / nityasApekSatvAdasamarthe'pi smaasH| tenAnvayavyatirekiNi sapakSAsapakSayoH sattvAsattve kevalavyatirekiNi ca vipakSAsattvaM darzitamiti vyApyatvAsiddhisavyabhicAraviruddhanirAsaH / vimardanaM = tadviSayIbhUtapramANavirodhipramANapradarzanam , tena na vimlAno na kAryAkSama iti satpratipakSaviraho drshitH| ___ nanu tathAvidhapramANavyutpAdanaM na svataH prayojanaM, prayojanavatsannidhAvazravaNAcca na tadaGgamityata Aha / amRteti / amRtaM = mokSaH, tatra rasa = icchaa| rasyamAnamamRtamiti yAvat / "kRdabhihito bhAvA dravyavat prakAzate" iti nyAyAt , tasya prasyandaH= asambaddhasambandhopa prkaashikaa| pratibandhapadArthAnanvayApatteH / ata eva sAdhyAbhAvasAdhanAbhAvayorityapi yujyte| anyathA sapakSe sattayetyanenAsyAnanvayAt , tatra ca hetorityadhyAhAreNa saGgatiH, na ca tathApi vyatirekavyAptisthale hetoH sambandha ityanenAnanvaya eveti vaacym| vipakSavyAvRttereva sambandhatvAt tadidamuktaM vipakSecAsattayeti / nanu baddhazabdo'samastena satAmitipadena sApekSa ityutsavapadenAsAmarthyAnna samAsocita ityata Aha / nityeti| tathAcAsamastasAkAGkSatAyAH samasyamAnAparapadAkAGkSAvicchedakatvena dUSaNatvaM-taccAtra nAsti, baddhazabdasya sambandhavAcakatayobhAbhyAM pratiyogyanuyogivAcakapadAbhyAM saha nityasAkAGkSatayotsavapadena niraakaastvaabhaavaadityrthH| asamarthe'pIti / asmstpdsaakaangkss'piityrthH| kRdabhihita iti / kRdantapadavizeSyIbhUtadravyavAcakapadopasthApyadravyavatpratyayaviSayo bhavati vizeSyIbhUtakRdantapadAbhihito'pi bhAvaH, tena rasyamAnamamRtamityatrevAmRtarasa ityatrAnvaya iti bhAvaH / iyaJca vyutpattistAtparyAdhInA na tu sarvatretyavadheyam / asmbndheti(1)| prasyanda makarandaH / nityeti / sAmarthya samAsAt sApekSamasamarthaM bhavatIti yadyapi sApekSe na samAsaH, tathApi nityasApekSe tadaniSedhAdasya ca tathAtvAdatra samAsa ityarthaH / kRdabhihita iti / kRdabhihito bhAvo dravyavat prakAzate, kRdabhihitadravyavad bhaaste| tena rasyamAnamamRtamiti yathA kRdabhihitadravye pratyayastathA dravyasamabhivyAhRtakRdabhihitabhAve'pItyarthaH / idaJca taatpryyvshaadityvdheymityaahuH|| asambaddheti / AdyakSaNetyarthaH / ihApi kRdabhihita iti nyAyAt prasyandamAnetyarthaH / tena ttippnnii| syaat| sAdhyasAdhanayorityAderapi pratibandhapadArtha eva nirUpitatvenAnvayaH / sapakSe sattayetyAdinA sAdhyasAdhanayorityasyAnvayasambhave'pi sAdhyAbhAvasAdhanAbhAvayorityasyAnvayAsambhava eveti| sAdhyA bhAvasAdhanAbhAvayoriti tu kevalavyatirekyabhiprAyeNa, tatra prathamaM tayorvyAptiM gRhItvAnantaraM sAdhyasAdhanayostadgraha iti dhyeyam / kRdabhihito bhAvodravyavatprakAzate iti nyAyAditi (1) asambaddheti prakAze pAThaH / Page #26 -------------------------------------------------------------------------- ________________ stavakaH ] vyAkhyAtrayopetaprakAzabodhanIyute bodhnii| kecittu na kevalaM kusumAJjalinA nyAyo nirUpyate mananAtmakena jJAnayogeneva kusumAJjalipradAnAtmakena karmayogenApi paramAtmasamArAdhanatayA parikalpitenAvighnaparisamAptirAzAsyata iti vyAca prkaashH| hitA kriyA, utpattiriti yAvat / tadeva mAdhvIkaM madhu, tasya bhUrutpattisthAnam / rasapadena svarUpata iSyamANatAM darzayatA duHkhAbhAvo'pi nAvedyaH puruSArtha iti nirastam / mAdhvIkapadena cotkaTecchAviSayatvaM darzayatA sukhahAnAvapi tulyA''yavyayatayA nAyamapuruSArtha iti darzitam / amRtaM = mokSaH, tasya rasa = icchA, tasya prasyandaH = pravAha uttarottarA'nuvRttiH, sa eva mAdhvIkam , tasya bhUrutpattisthAnam-iti tu na vyAkhyAnam / mokSecchAyAH pUrvaM mokSajJAnAdeva sajAtatvAd , uttarottarAnuvRtterapi uttarottarajJAnasAdhyatvAt / etAvatA mokSajanakezvaraviSayakAnumitikaraNaliGgaparAmarza viSayaliGgapratipAdanadvArA mokSAnukUlatvamasya darzitam / - prakAzikA / zabdasya karmavizeSavAcakasyAsambaddhasambandhopahitadhAtvartharUpakriyAvAcakatvamajahatsvArthalakSaNayA, karmaNo'sambaddhadezasambandhopahitatvamutpatterapyasambaddhalakSaNAdyakSaNasambandhopahitatvam , tathA ca bhavatyasambaddhAdyakSaNasambandharUpotpattiH prasyandapadavAcyeti bhAvaH / atrApi "kRdabhihita' iti nyAyAt prasyandamAnetyarthaH, tenotkaTecchAviSayatvaM darzayatetyagrimagranthavirodho na bhavati, anyathotpatterutkaTecchA'viSayatayA tadvirodhAt / utpattiriti yAvaditi / nacotpatterutpattisthAnamiti paryavasitaM tathA cAnanvaya iti vAcyam / bhUrityasya vyAkhyAnaM sthAnam , utpattirityanuvAdamAtramiti bhAvAt / rasapadeneti / idamupalakSaNam , prasyandapadenotpannatvaM darzayatA'tyantAbhAvarUpatayA kRtyasAdhyatvenApuruSArthatvazaGkA nirAkRtetyapi bodhyam / aJjaleH karasaMsthAnabhedasya na mAdhvIkotpattyadhikaraNatvamitya mkrndH| tasya mAdhvIkapadAdutkaTecchAviSayatvamiti naagrimgrnthvirodhH| anyathotpatterutkaTecchAviSayatvapra darzanaprAptau tadviruddhyetetyavadheyam / rasapadeneti / etaccopalakSaNam / prasyandapadenotpannatvaM darzayatA'tyantAbhAvatvAdinA apuruSArthatvazaGkA nirAkRtetyapi bodhyam / saMyuktakaradvayAtmakasyAjalermA ttippnnii| rasyamAnamamRtamityatra kRdantapadArthasya vizeSyIbhUtaM yad dravyaM liGgasaGghayAnvayayogyaM bhAvasya dhAtvarthasya kArakamamRtAdikaM yathA 'prakAzate' zAbdaviSayo bhavati, tathaivAmRtarasa ityatra dravyapadArtha vizeSyatayA pratIyamAnabhAvArthAbhidhAyinA kRdantapadenApi tAtparyyavazAllakSaNayA zAbdaviSayobhavatIti nyAyArthaH / bhAvaprAdhAnyapratipattirUpaprayojanAbhisandhinA bhAvakArakapadamaprayujya yatra bhAvapadaM prayuktaM tatra tadbhAvapadaM vivakSitAtizayaviziSTabhAvakArakaM prakRtavAkyArthAnvayayogya lakSayatItyatra tAtparyyam / tena pAka ityAdau pAkakarmAdipratote pattiH, svAyatte zabdaprayoge vivakSite ca pakve pakkapadamaprayujya pAkapadaprayoge kAraNasya prayojanavizeSapratipitsAyA abhAvAt / atra hi yathA gaGgAyAM ghoSa ityatra gaGgAtIre ghoSa iti prayoge sahRdayalabhyasya zaityapAvanatvavizeSapratipattirUpaprayojanasyAniSpatteH tatsampipAdayiSayA gaGgApadaprayogaH, tathA rasyamAnapadaprayoge svataH prayojanArthaviSayakatvarUpaprAdhAnyarUpavizeSaviziSTecchApratipattirUpaprayojanasya sahRdayalabhyasya durlabhatayA tatsampipAdayiSayA rasapadaprayogaH / sa ca rasyamAnasya rasAtmatApratipattimukhena rasaprAdhAnyaparyavasAyI zaknoti prayojanaM sampAdayitumiti bhAvaH / amRtaprAyo yo rasastaM 2 nyA0 ku. Page #27 -------------------------------------------------------------------------- ________________ nyAyakusumAJjalI [prathamaH bodhanI / kSate, tatra nyAyenopArjitaH prasUnAJjaliAyaprasUnAJjaliriti // 1 // - nanu dehAdivyatiriktasya nityasyAparasyAtmanastattvajJAnaM saMsAranidAnatadviSayamithyAjJAnAdinivRttidvAreNa nirvANakAraNaM varNayanti / yathAhuH- "duHkhajanmapravRttidoSamithyAjJAnAnAmuttarottarApAyAttadanantarAbhAvAdapavargaH"(1) (nyA. sU . 1. 1. 2) iti / vivecitazcAyamAtmatattvaviveka iti prkaashH| atha ca nyAya iva prasUnAJjaliH - aJjalisthAni kusumAni, tatrAnaghatvaM nyAyopAttatvamapa ryuSitatvAdi ca / rUpakapakSe'pi na sAdhayaM vinA taditi tadubhayasAdharmyamAha-satpaneti / "paci vyaktIkaraNe' iti dhAtvanusArAt pakSazabdo dalavacanaH / satpakSANAM prasaro yatra, satA pakSaNAnukUlena ravikiraNAdinA vikAzo yasyeti vaa| tena hastAdinA kalikAprakAzo niSiddhaH / yadvA, satpakSaprasaraH =sdnukuulvikaashH| satAM= sukRtinAmanupahataghrANAnAM, parimalaH = saurabhavizeSaH, tasya yaH prodbodhaH = prakRSTajJAnam / tena baddhaH = sthirIkRta utsavo yena sa tthaa| vimardane = karapuTasamparke, na vimlAno= nAnyathAbhUtasaMsthAnaH / amRtaprAyo rasaH, taM prasyandate iti prasyandaH / karmaNyaNa / amRtarasaprasyanda eva mAdhvIkam , tasya bhUrutpattisthAnam / yadvA, amRtamiva raso yasya / prasyandate iti prasyandaH / anayoH karmadhArayaH // 1 // ... nanu karmasu vidyamAneSu janmAnucchedAt , teSAM cAbhuktAnAmakSayAd bhogena ca taddhetunA punaH karmAntarArjanAt kvAzeSavizeSaguNocchedo mokssH| nApIzvare pramANavyutpAdanasya mokSahetutve mAnamiti tanniSphalam / kiJca, Izvaramananasya mokSahetutve mAnAbhAvaH "AtmA vA are zrotavyo mantavyo nididhyAsitavyaH sAkSAtkarttavya iti zrutau sAmAnAdhikaraNyAd yadviSayakaH sAkSAtkAro mokSajanakastadviSayakaM mananaM moksshetuH| sAkSAtkArazca na jIvAtmamAtragocaro, na veshvrvissykstthaa| mithyAjJAnadhvaMsadvArA hyasya taddhetutvam / na ca jIvAtmamAtragocaramIzvaragocaraM vA mithyAjJAnaM saMsArahetuyena taducchedastavAraM syAt / kintu svAtmagocaraM mithyAjJAnamiti tattattvasAkSAtkAra eva mokSaheturityata Aha / prkaashikaa| nyathA vyAcaSTe / aJjalisthAnIti / nanvamRtaprAyo rasa ityatra rasazabdasya guNaparatve taM prasyandata ityananvayaH tasya karmavizeSavAcakatvAt , dravyaparatve sutarAM tata eva / na ca janayatIti tasyArthaH, tathAca guNaparatayaiva saGgatiriti vAcyam / lakSaNApatterityarucerAha / yadvati // 1 // nanvIzvaramananadvArA pramANavyutpAdanaM mokSopayogi syAdityata Aha-kiJceti / jIvA mkrndH| dhvIkotpattisthAnakatvAdikamasambhavItyata Aha / aJjalisthAnIti // 1 // kinyceti| tathAcezvaramananadvArA'pi tadvyutpAdanaM na mokSaprayojanamiti bhaavH| nanu pramANavyutpAda ttippnnii| prasyandata iti antarbhAvitaNicaH prayogaH, tena syandadhAtorakarmakatve'pi na kSatiH // 1 // nanvIzvaramananadvArA pramANavyutpAdanaM mokSopayogi syAdityata Aha-kiJceti / sAkSAtkArazca na jIvAtmamAtragocara iti / nAyaM prakRtopayogI kintu vivecanamAtraM, dRSTAntArtha (1) duHkhajanmapravRttidoSamithyAjJAnAnAmuttarottarApAye tadanantarApAyAdapavarga iti vizvanAthapaJcAnanasammataH paatthH| tadanantarAbhAvAditi nyAyasUcInibandhe nyAyasUtravivaraNe ca pAThaH / Page #28 -------------------------------------------------------------------------- ________________ stavakaH ] - vyAkhyAtrayopetaprakAzabodhanIyute svargApavargayormArgamAmananti manISiNaH / bodhnii| kimanena paramAtmanirUpaNenetyatrAha-svargApavargayoH iti / sAkSAtkRtaparamezvaraprasAdasahakRtameva hi jIvAtmajJAnamapavargamAtanoti / tathAcAmananti-"dve brahmaNI veditavye paraM cAparaM ca" "dvA suparNA sayujA sakhAyA'' ityAdi / guDajibikayA rAgijanamAvarjayitumatra svargApAdAnaM, te'pi duHkhasantamasasantatAsu sukhakhadyotikAsu nirvidya mumukSavo bhaviSyantIti bhAvaH / na caikasyA evopAsteH kathaM parasparavirodhisvargApavargahetutvamiti vaacym| upAsakasaGkalpAdisahakArivizeSeNa sAmagrIbhedAdupapatteH / yadvA, atra pUrvatra sUcitayorviSayaprayojanayoH spaSTIkaraNenezvaropAsterapavarga prkaashH| .... svagati / svargayorutkaTarAgagocarayoH, apavargayoraparaparayormuktayoH, mArgamupAyamityarthaH / tathA ca parAparamuktyorekAnuSThAnasAdhyatAM darzayatA jIvanmuktisahitA paramamuktiH sAdhyeti darzitam / tena ca na pravRttiH pratisandhAnAya hInaklezasya dehina ityapUrvakarmopArjanazaGkA nirstaa| IzvaramananaJca na tadgocaraM pramANamavyutpAdya zakyaM vyutpAdayitumiti tadbodhaka(1)pramANavyutpAdanamapi mokSahetuH / pramANavyutpAdane ca tata eva mananasiddhau na mananaparyantaM granthavyApAraH, dhUmo'stIti prkaashikaa| mamAtragocara iti dRSTAntArtham / nanu tatpramANavyutpAdanasya grantharUpasya zabdAtmakatayA tasyAnumitijanakatve zAbdatvAnumititvayoH saGkaraH syAdata Aha-pramANavyutpAdane ceti / makarandaH / narUpagranthasya zabdAtmakasyezvarAnumitijanakatve jAtisaGkara ityata Aha / pramANavyutpAdane ceti / ttippnnii| veti dhyeyam / hInaklezasya jIvanmuktasya pravRttiH, 'pratisandhAnAya' apUrvakarmaNe na bhvtiityrthH| iti hetau, ayaM zaGkAnirAse'nveti tathA ca muktirnAlIketi bhAvaH / jIvanmuktAnAM madyastrIniSevaNaM, brahmahatyAdikaM, tapo yajJAdikaM ca, kevalapUrvakRtakarmaNAM phalIbhUtasukhaduHkhAdihetutayaivAvatiSThate na punaH phalAya / tathA ca zrutiH "janako ha vaideho bahudakSiNena yajJeneje" "abhayaM vai janaka prApto'sItyAdyA, evaM "tatsukRtaduSkRte vidhUnute" "enaM ha vAva na tapati kimahaM sAdhu nAkaravaM kimahaM paapmkrv"mityaadyaapiiti| tdudvaareti|dvaartaayaa janyatvavyApyatvenezvaramananasya tattve zAbdAnumititvayoH saGkaraprasaGgo'ta Aha-pramANavyutpAdane ceti| tataeva pramANAdevetyarthaH / yAgAdeH svargaparyantavyApAratvamadRSTasyAnyathAhetutvAnupapattyA kalpyate / anumAnapramANasyAnyatra hetutAyAH klaptatvAditi bhAva / granthavyApAra iti / sAkSAdyApAra ityarthaH / yena tatra zAbdatvaM syAt / sAkSAvyApArastu pramANapratipattiparyantameveti bhAvaH / dvAratA ca paramparayeti bodhyam / nanu pramANavyutpAdanasya mananaparyantavyApArAbhAve'mRtarasetyAdinA sUcitasya prayojanavattvasyAnirvAha ityata Aha-dhUmo'stItyAdi / pramANavyutpAdanasya sannihitatvena na manane kazcidvilakSaNo vyApAraH, api tu dhUmo'stItyAdivAkyasya vyavahitasyeva sAdhAraNo vyApAro'styaveti bhAvaH / (1) taddvAreti pAThAntaram / Page #29 -------------------------------------------------------------------------- ________________ nyAyakusumAJjalI [prathama: yadupAstimasAvatra paramAtmA nirUpyate // 2 // bodhnii| hetutve zrutIH pramANayatIti // 2 // prkaashH| vAkyasya yathA vahni viSayAnumitiparyantavyApAratvamiti / IzvaramananAGgatayA tatpramANavyutpAdanamapi prayojanavaditi sUcitam / IzvaramananaJca mokSahetuH / "tameva viditvA'timRtyumeti' iti zrutyA svAtmajJAnasyeva IzvarajJAnasyApi taddhetutvapratipAdanAt / "dve brahmaNI veditavye' ityatra vedanamAtrasyAkAsitatvena prakRtatvAt / zrotavyo mantavya ityAderanvayAcca / IzvaramananaJca yadyapi mithyAjJAnonmUlanadvArA nopayogi, tathApi svAtmasAkSAtkAra evopyujyte| yadAhuH- "sa hi tattvato jJAtaH svAtmasAkSAtkArasyopakaroti" iti / yadvA, zrutyA taddhetutve pramApite tadanupapatyA'dRSTameva taddvAraM klpyte| kecittu mokSasyAtra prastutatvAt svargapadaM mukhyameva dRSTAntArthamupAttamityAhuH / upAstItyatra, "NyAsazrantho yuc" [ pA0 sU0 3 / 3 / 107 ] iti yujna bhavati / "kvacidapavAdaviSaye'pyutsargaH pravartate"-iti nyAyAd , bahulavacanAdvA / yadvA dhAtunirdeze ztipo'yaM prayogaH / tasya ca dhAturUpazabdAbhidhAyakatve'pyarthe dvirephapadavallakSaNA // 2 // prkaashikaa| tmeveti| prakaraNAdIzvarasyaiva tatpadAdupasthiteriti bhAvaH / nanUktayuktyezvarabhananasya muktyahetutve'. yogyatayA prakRtamapIzvaramapahAya yogyatayA''tmana eva tatpadena parAmarSaH syAditi sAzaGka pramANamapahAya nizzaGkamAgamaM prmaannyti| dve iti| vedanamAtrasyeti / vednsaamaanysyetyrthH| nanvIzvaramananAnupadameva svAtmasAkSAtkArAnutpAdAdadRSTadvArA tahetutvaM vAcyam, evaM ca lAghavAdadRSTadvArA muktAveva tatkAraNamastu, upakAritvaM sahakAritavAstviti tathaiva siddhaantyti| yddhti| uktabAdhakAn muktayasambhava ityAzaGkAnuddhArAnnaivaM syAdityaruciM vibhaavyti| keciditi| tasya ceti| nanvatra ztipade vA lakSaNA upAspadevA ? nAdyaH, tasya prakRteH svabodhakatvatAtparya grAhakatayA.upazabdavadazaktatvAt , anyathA tattaddhAtUpasandhAnenAnantazaktayApatteH, svapareNopAspadena saha paunaruktathApattezca / nAntyaH, tasyArthe zaktatvAdeveti cet / maivam / dhAtutvena rUpeNa ztipodhAtumAtre zaktaH, upAsdhAturiti upAstIti padAt pratoteH,ata evoktaM tasya cadhAturUpeti / dhAtutvaM ca kriyAvAcitvameva / nacaivaM yAgapAkAdo pade tiSprayogApattiH, kevalasyAsAdhutvAt, dhAtusamabhivyAhAre ca tadupasthApakatvAdeva / evaM ca prakRtipra mkrndH| tameveti / prakaraNAdIzvarasyaiva tatpadAdupasthiteriti bhAvaH / nanUktayuktyezvarajJAnasya muktyahetutvenAyogyatayA tadaparAmarza svAtmaiva tena parAmRSyata iti yadi brUyAttatrAha / ve iti / nanvevamapi mananaM nAyAtamityata Aha / vedanamAtrasyeti / vedanasAmAnyasyetyarthaH / nanvanupadaM svAtmasAkSAtkArAnutpatteradRSTadvArA tahetutvaM tasya vAcyamevaJca taddvArAmuktAveva taddhatutvamastu lAghavAt , tadupakArazca tatsahakAritayA'pyupapadyata ityarucerAha / yaddheti / kecittviti / uktabAdhakAnmuktyasambhava ityAzaGkAyAM naivaM samAdhAnabhityasvaraso bodhyaH / tasyeti / nanu zitapastatra na lakSaNA, tasya prakRteH svaparatvatAtparyagrAhakatvamAtreNopapattAvupasargavadazaktatvAt / kiJca, tasyAzaktatve kiM lakSaNayA, zabdazaktatve tasyopAspadAdeva svala ttippnnii| kimcetyAdehattaramAha-Izvaramanananeti / mokSaheturatrApi prayojakatvameva hetutvamiti Page #30 -------------------------------------------------------------------------- ________________ stavakaH ] vyAkhyAtrayopetaprakAzabodhanIyute 13 prkaashikaa| tyayAbhyAM lakSaNayA zaktayA vA upAsdhAtujJAne jAte jJApyasambandhinyupAsanArUpe'rthe tippadasya lakSaNA gambhIrAyAM nadyAmityatra gambhIranadItIre nadIpadasyeva, astu vA kriyAvAcitvarUpe dharmamAtra eva zaktiAghavAt / atrApi kalpe viziSTalakSaNA puurvklpvdev| nacaivamekalakSaNaiveti dvirephapadadRSTAntopAdAnama saGgatamiti vAcyam / na hi dvirepharade lakSaNAdvayaM kintu zabdaghaTitasambandhenaikaiva lakSaNA, tathAcAtrApi zabdaghaTitena sambandhena zabdopasthApakasyArtha lakSaNetyatraiva ca tadRSTAntopAdAnAt / na ca tatra dvirephapadena bhramarapadopasthitiH, tena cArthasya zakyasyopasthitiriti noktakrameNApi taddRSTAntateti vAcyam / tathA sati dvirephapadottara vibhktyrthsyaarthe'nnvyaaptteriti| vastutastu upAstipadasyArthe lakSaNeti kalpa evAyamasaGgataH, "iztipo dhAtunirdeze" iti vArtikena zabdaparatAyAmeva tasya sAdhutvAnuzAsanAt anyathA'pAdAnAnuziSTAyAH paJcamyAH karmaNi lakSaNayA prayogApatteH / na ca suvibhaktI lakSaNAvirahAnna tatheti vAcyam / tatkalpanAyAmapi sAdhutvavirahasyaiva mUlatvAt / ata eva vyatyayAnuzAsanasthale lakSaNA svIkriyata ev| na ca tatra zaktireva, anyathA vyatyayAnuzAsanavaiyarthyamiti vAcyam / gauravAt , vyatyayAnuzAsanasya lakSyavizeSa sAdhutvajJApakatvAt / zitapo dhAtutvaviziSTe zaktirityapi na yuktam / tasya prakRteH svarUpaparatAyAM tAtparyamAtragrAhakatvAt , anyathA'stirdhAtu rityAdiprayoge paunaruktyApatteriti // 2 // makarandaH / kSaNayA lAbhe tacchaktyakalpanAt / anyathA paunaruktyApatteH / tattaddhAtusamabhivyAhAre tattadananta zaktyApattezca / nacopAspada eva lakSaNA / tasyopAsanArUpArthazaktatvAdeva / pratyuta svalakSaNAbhyupagamAditi cet / - atrAhuH / upAstItyAdinA upAsdhAturityAdipratyayAd dhAtutvena dhAtau ritapaH zaktiH / tadidamuktaM, dhAturUpazabdAbhidhAyakatve'pIti / tathAca na zaktyAnantyAdidoSaH / anyathA dhAtutvaprakArakapratyayAnupapatteH / na ca dhAtutvaM nAnugatamiti vAcyam / kriyAvAcitvasya tathAtvAt / nacaivaM yAgapAkapadAdapi tatprayogApattiH / kevalasyAsAdhutvAt / dhAtusamabhivyAhAre ca tattaddhAtvanvayabodhajanananiyamena tadapratipAdakatvAt / ata eva paramate kAryatvaM liGaH pravRttinimittam / astu vA kriyAvAcitve dharmamAtra eva zaktiH, dharmiNaH prakRtilabhyatvAt / evaJca prakRtipratyayAbhyAM svalakSaNayA zaktyA ca upAsadhAturiti viziSTAnubhave janite svajJApyadhAtutvaviziSTopAssambandhini upAsanArUpe'rthe gabhIranadItIre tIrapadasyeva ritappade lakSaNA / jJApyasambandhamAtrasya lakSaNAtvAt / evaJca dhAtuzaktatve'pi lakSaNayA dhAtvarthamAtralAbhaH syAnna tUpAsanArUpArthalAbha iti nirastam / nacaivamekalakSaNaiva, na tu lakSitalakSaNeti dvirephapadadRSTAntopAdAnamasaGgatabhiti vAcyam / zandopasthApakasyArthe lakSaNetyatra dRSTAntAt / kiJca, dvirephapade'pyekalakSaNeva paramparAsambandhenArthoM"pasthApikA / yadi ca tatra zramarapadaM lakSayitvA'rtho lakSyate iti lakSaNAdvayaM, tadA prakRte'pyupAsapadaM lakSayitvaivArtho lakSyate iti tulyam / iyAMstu vizeSo yattatraikamevobhayalakSakamatra tu na tatheti / na hi sarvaprakAreNa dRSTAntatvam / asambhavAt / nacAnyapadArthopasthitabhramarapadAdeva bhramarapadArthApasthitisambhave dvirephapade kathamarthalakSaNeti vAcyam / tathAtve dvirephapadottaravibhaktyarthasya tatrAnanvayApatteriti dik // 2 // ttippnnii| bhAvaH // 2 // Page #31 -------------------------------------------------------------------------- ________________ nyAyakusumAJjalau [ prathamaH____ iha yadyapi yaM kamapi puruSArthamarthayamAnAH, zuddhabuddhasvabhAva ityaupaniSadAH, aAdividvAn siddha iti kApilAH, klezakarmavipAkAzayairaparAmRSTo bodhnii| prakaraNArambhamAkSipati / ihetyAdinAkiM nirUpaNIyamityantena / sandigdhe nyAyaH pravarttate na hi siddhe / siddhazcAyamAtmA sarvavAdinAm / tasmAdasya nyAyaviSayatvAsambhavAt tadviSayakanyAyavyutpAdakaM prakaraNaM nArambhaNIyamiti tAtparyam / iha-paramAtmani prakaraNe vA, kiM nirUpaNIyamiti sambandhaH, arthayamAnA ityasya copAsate ityanena / sarvavAdisampratipattidarzanaM zuddhatyAdi / zuddhaH= kevalaH, advitIya iti yAvat / ata eva buddhaH svaprakAzaH / dvitIyAbhAve paraprakAzyatvAsambhavAt / AdividvAn svArasikacaitanyaH, na tu buddhivaditi ; chAyApattyA tathAtve satyAdividvattAvirodhAt / siddhaH kUTasthanityaH, na tu prakRtyAdivat kenacidapi rUpeNa sAdhya iti / avidyAsmitArAgadveSAbhinivezAH kleshoH| tatra viparItakhyAtiravidyA / ahmsmiitybhimaano'smitaa| rAgadveSau sukhaduHkha prkaashH| bhagavadupAsanA phalavatI, nirUpaNaJca kriyate, ityasaGgatiM pariharan vAdinAM vipratipattyabhAvena nyAyAGgaM saMzayamAkSipati iheti / iha = vicAre / sandeha eva nyAyapUrvAGgaM kutaH / atra hetuH prasiddhAnubhAve / anubhAvaH asAdhAraNI kAraNatAmAha-yaMkamapIti / yaM kamapi-mokSAdikaM svAbhimataM purupArthamarthayamAnAH, yamIzvaramupAsate mananaviSayIkurvantItyaupaniSadA ityAdau sarvatra sambandhaH / zuddhaH = eko, dvitIyAbhAvAt / buddhaH = svaprakAzajJAnAtmakaH / dvitIyAbhAvena paraprakAzyatvAnupapatteH, etadubhayavedAntisAdhAraNam / AdIti / Adau-prathamato, vidvAMzcidrUpaH svabhAvatazcetano, na tu prakRtivaccetanoparAgAdaupAdhikaM caitanyaM tasyetyarthaH / siddho-nityo, na tu buddhyAdivat sAdhyaH / tena kUTasthanityo, na tu prakRtivat pariNAminitya ityarthaH / etacca sakalakSetrajJasAdhAraNatvAnna paramAtmotkarSAbhidhAyakamityanyathA vyaakhyeym| zrAdau-sargAdau / vidvAn jJAnavAn , siddho = yogarddhisampadutpAditASTavidhaizvaryyasampadyukta ityarthaH / yathoktaM tattvakaumudyAM vAcaspatimitraiH- "sargAdAvAdividvAnatrabhavAn kapilo mahAmunirdharmajJAnavairAgyaizvaryasampannaH prAdurbabhUveti smarantIti' / klezeti / avidyAsmitArAgadveSAbhinivezAH klezAH / karma-dharmAdharmahetu prkaashikaa| pariharanniti vartamAnasAmIpye, tena parihariSyannityarthaH / anyathA parihArasya siddhAntenAbhidhAnAdAkSipatItyanenAnanvayApatteH / nanu sandehAbhAve kA kSatirata Aha-nyAyeti / ubha makarandaH / nanu mA'stu sandeha ityata Aha / nyAyeti // tridaNDimatamekadaNDimataJcetyubhayam / buddhayAtmanorekatvena jJAnamasmitetyeke / ahaGkAra ttippnnii| pariharan vAdinAM vipratipatyabhAveneti / parihanniti vartamAnasAmIpye tena prihrissynnityrthH| anyathA parihArasya siddhaantenaabhidhaanaadaakssiptiitynnvyaaptteriti| anubhaavo'traasaadhaarnniikaarnntaamaaheti| prasiddho'nubhAvo'sAdhAraNakArya yasyeti vyutpattyA prasiddhasvakAryakatvarUpakAraNatvasya lAbhAnnAnubhAvazabdasyAgre'sAdhAraNakArye vyAkhyAnena virodhaH / upAsanAsvarUpamAha / zuddha eko dvitiiyaabhaavaaditi| etadubhayavedAntisAdhAraNamiti / Page #32 -------------------------------------------------------------------------- ________________ stavakaH ] . vyAkhyAtrayopetaprakAzabodhanIyute 15 nirmANakAyamadhiSThAya (1)sampradAyapradyotako'nugrAhakazceti pAtaJjalAH, lokaveda bodhnii| tatsAdhanaviSayau prsiddhau| praaptaishvrybhnggbhiitirbhiniveshH| dharmAdharmasAdhanamazvamedhAdibrahmahatyAdi karma / jAtyAyu gA vipaakaaH| tatra jaatirdevtvmnussytvaadiH| prANAkhyasya vAyoH kAyAvacchinnaH sambandha AyuH / svasamavetasukhaduHkhAnyatarasAkSAtkAro bhogH| AphalaniSpatterAtmani zeta ityAzayo dharmAdharmarUpamapUrvam / etairaparAmRSTaH sarvadA sarvathA'saMsRSTaH / kathaM tarhi karmAdyabhAve zarIrasambandhaH, kathaM vA tadabhAve sampradAyapravartakatvaM, kathaM vAnugrAhakatvamityata uktaM nirmANa iti / jagannirmANArthaM svecchAmAtranirmitAni saMsAricetanavarganirmitAni vA zarIrANi vyutpAdyavyutpAdakabhAvenAdhitiSThati / sampradIyate guruNA ziSyAyeti sampradAyo= vedo dhaTapaTavyavahArazca, tatpravartako vaktA pravaktA ca vede karttA grAhayitA cAnyatra, anugrAhakaH = svargApavargAdiphalapradAnAdineti / lokavedaviruddhaH = citAbhasmodbhUlana devadAruvanadvijavadhUviplavAdibhiranuSThitairalepaH lokagaIyA'dharmeNa rahitaH / klezasalilAvasiktAyAmAtmabhUmau uptaM karmabIjamadharmAGkuramArabhate, na ca nityasarvajJasya klezasambhavaH / prkaashH| rbhAvanAsAdhyaM yAgahiMsAdi / vipAko jAtyAyurbhogAH / phalaparyyantamAzerata ityAzayA = dharmAdharmAH / tairaparAmRSTo'sambaddha ityrthH| zarIraikaniSpAdyavedAdinirmANArthaM kAyo nirmANa kAyaH / sampradIyate guruNA. ziSyAyeti sampradAyo vedaH / sa cAnAdireva bhagavatA dyotyate / . bhagavatazcAdRSTAbhAve'pi taccharIrasAdhyaghaTAdijanyabhogajanakAsmadAdyadRSTaireva tnnisspaadyte| anugrAhako ghaTAdinirmANe zikSAdvAretyarthaH / loketi / lokaviruddhaH = sarpadahanadhAraNAdibhiH,(2) prkaashikaa| yeti / ekdnndditridnnddiityrthH| yadyapi zuddhamadvaitaM tridaNDimate nAsti tena bhedasyAGgIkArAt / tathApyabhedo'pi tena svIkriyata evetybhipraayennedmuktm| buddhatvamAtrAbhiprAyeNa vA saadhaarnnymuktm| 'etadubhayamiti kacit paatthH| tatra kevalopaniSadupajIvI aupaniSadazabdArthaH, tanmUlakavedAntasUtropajIvI vedAntipadArtha iti bodhym| lepapadasya pApaparatAyAM tRtIyAyAH karaNArthatvamasambhavi nirlepatvapratiyogini lokaviruddhahetukasyAnanvayAdanuyogini cobhayasyaivAnanvayAdityupalakSaNaM mkrndH| ityanye / vede nityapAlyatvamuccAryatvaM, na tUtpAdyatvam / sa cetyAdyagrimagranthAnurodhAt / nanu lepa zabdasya pApaparatve tRtIyAyAH karaNArthatvamayuktam / lokaviruddhahetukalepasyAprasiddharityata Aha / ttippnnii| ekadaNDitridaNDisAdhAraNam / yadyapi zuddhamadvaitaM tridaNDimate nAsti tena bhedAGgIkArAt , tathApyabhedo'pi tenAGgIkriyata evetyabhiprAyoktiH / jAtyAyu gA iti / jAtiH brAhmaNyAdi / AyuH = zvAsaprazvAsaparicchinnakAlavizeSAvadhikaprANazarIrasaMyogaH / bhogaH = sukhaduHkhAdiH / phalaparyantamAzerate ityAzayA dharmAdharmI iti tairaparAmRSTo'sambaddha ityarthaH / (1) sampradAyapravartaka iti varadarAjAbhimataH paatthH| (2) sarpadahanetyatra dvandvaH / Page #33 -------------------------------------------------------------------------- ________________ nyAyakusumAJjalI [prathamaHviruddhairapi nirlepaHsvatantrazceti mahApAzupatAH, ziva iti zaivAH, puruSottama iti bodhnii| svatantraH kartA / mahApAzupatAH = mahAvratacAriNaH pAzupatAH / zivaH = nistraguNyaH / puruSottamaH = puruSebhya uttamaH / uttamatvaM ca sarvajJatvamasaMsAritvaM ceti svayameva prkaashH| vedvirudhaiH-daaruvndvijvdhuuvidhvNsnairuplkssitH(1)| itthambhUtalakSaNe tRtIyA / so'yamitthambhUto'pi nilepaH = pAparUpaleparahita ityarthaH / karaNe vA tRtiiyaa| vedaviruddhahetuka-bhogajanakavizeSaguNarahita ityarthaH / sa ca sukhaM duHkhaM dharmAdhammau ceti / mithyAjJAnasalilAvasiktAyAmAtmabhUmau karmabIjaM. dharmAdharmAGkuramArabhate, na tu tattvajJAnanidAghanipItasalilatayoSarAyAmiti bhAvaH / svatantro jagatkartA / zivo = nisvaiguNyaH / puruSeSUttamaH sarvajJatvAt / prakAzikA / tRtIyArtha iti matvA vyAcaSTe / uphlakSita iti| lepapadaM duHkhasyApi vAcakamiti pratiyoginyeva karaNasyAnvayaH, lokaviruddhahetukasya duHkhasyaiva prasiddheriti matvA vyaacsstte| karaNa iti| nanu vedaviruddhenApi kathaM na paapmtmaah| mithyAjJAneti / nanu karmadhAraye uttamapadasya sarvajJArthakasya vizeSaNapadatayA pUrvanipAtApattiH, SaSThIsamAse ca "na nirdhAraNe" iti SaSThIsamAsaniSedha iti saptamIsamAsamAha / puruSeSviti / naca SaSThIsamAsaniSedhakasya saptamIsamAsaniSedhe'pi tAtparyamanyathA vaiyarthyApattiH saptamIsamAsenaiva tadarthakapadasAdhutvAt SaSThIsaptamyorabhinnArthakatvAditi vaacym| SaSThIsamAsaniSe. dhasya SaSThIsamAsaniSedhaparatayaivopapattau sptmiismaasnissedhprtvaabhaavaat|vstuto nirdhAraNameva nAstyatra samasyamAnapadAtiriktamukhena nirdhAraNaM pRthakkaraNaM yatra samudAyAdekadezasya tatraiva sssstthiismaasnissedhaat| ata eva narANAM kSatriyaH zUratama ityatra narakSatriya iti padaM pratiSedhodAharaNatvena vRttikAro darza mkrndH| upalakSita iti / lepapade duHkhasAdhAraNatayA vyAkhyAte lokaviruddhakaraNakalepatvaM duHkha eva prasiddhamityAha / sa ceti / karmadhAraye uttamapadasya vizeSaNapadatayA puurvnipaataapttiH| SaSThIsamAsazca "na nirdhAraNe' [pA0 suu02|2|10] iti niSiddha eveti saptamIsamAsamAlambate / puruSeviti / yadyapi SaSTIsaptamyorabhedAt so'pi niSiddha eva / anyathA tatra tatra saptamIsamAsenaivopapattau ssssttiismaasnissedhyaaptteH| tathApi nirdhAraNasyA'vivakSAyAmayaM samAsa iti RjavaH / vastuto jAtiguNakriyAbhiH samudAyAdekadezasya pRthakkaraNaM nirdhAraNam / yathA narANAM kSatriyaH zUratama ityatra / taccAtra nAstIti na niSedhaH / tathAca samudAyasamudAyivAcakapadayoH samAsaniSedhasyaiva tatsUtrArthatvAnna nirdhAraNaprayoja kaguNAdivizeSavAcipadasamAsaniSedho'pIti tAtparyam / evaJca SaSThIsamAse'pyadoSa ityavadheyam / ttippnnii| vedaviruddhanApi na pApamata Aha / mithyAjJAnasalileti / karmadhAraya uttamapadasya vizeSaNaparatvena pUrvanipAtaprasaGgAnirdhAraNasaptamIsamAsamAha / puruSeSUttama iti / puruSazabdasyArthamAtre (1) atra ca paurANikI kathA zivapurANe koTirudrasaMhitAyAM dvAdazAdhyAye, liGgapurANe caikonatriMzadadhyAye drssttvyaa| Page #34 -------------------------------------------------------------------------- ________________ prathamastavake ] Izvare saMzayAbhAvena tnniruupnnaakssepH| vaiSNavAH, pitAmaha iti paurANikAH, yajJapuruSa iti yAzikAH, sarvajJa iti saugatIH, nirAvaraNa iti digambarAH, upAsyatvena dezita(1) iti mImAMsakAH, lokavyavahArasiddha iti cArvAkAH, yAvaduktopapanna iti naiyAyikAH, ki bodhnii| vyaakhyaasyti| pitAmahaH jagatAmutpAdakaH / yajJapuruSaH yjnyaadhisstthaatRdevtaa| sarvajJaHkSaNikasarvajJaH / nirAvaraNaH = sarvaviSayakacaitanyAcchAdakatvena svakarmArjitaM zarIramAvaraNam ; yadvA vastrAdibhiriva zarIraM dharmAdharmAbhyAmAbriyate puruSa iti tAvevAvaraNaM, tdrhitH| upAsyatvena coditaHcodanAsiddhamupAsyatvaM haviHpratiyogitvaM stutipratiyogitvaM caiva tasya rUpaM, na tu srvvitsrvkrtRktvaadikmiti| leokavyavahArasiddhaH-rAjAdidRzyamAnaH, caturbhujAdirUpA pratimA vaa| yAva prkaashH| pitAmaho= janakasyApi janakaH / yajJe pradhAnamijyaM yajJapuruSaH / sarvajJaH =kSaNikasarvajJaH / nirAvaraNa iti / AvaraNamadRSTamavidyA svakarmopAjitaJca zarIramasya nAstItyarthaH / upAsyatveneti / vedopadiSTopAsyabhAvaH kshcinmntraadirityrthH| loketi / yathA loke vyavahriyate caturbhujAdyupetadehavAn , natvadRzya ityrthH| yAvadukteti / yAvadukteSu yadupapannaM yuktimat sarvajJatvAdi, tenopapannaH sampanna iti madhyapadalopI samAsastatpuruSaH / yAvadukteSu upapannaH prAmANiko dharmo yasyeti' bahuvrIhirvA / na tu yAvadbhiruktairupapannaH sahita ityarthaH , advaitAdyanaGgIkAreNa yAvadyathAvyAkhyAtArthasya naiyAyikairanaGgIkArAt / yadvA sandeha eva kuta ityupasaMhArAt sarvANyeva darzanAnyekArthaparatayA vyAkhyAyante / zuddho = doSahInaH, buddhasvabhAvo = ghaTAdibhinnatve satyaupAdhikacaitanyarahitaH, Adau= prkaashikaa| ytismeti| puruSazabdasyArthamAtramatiprasaktamata aah| pradhAnamiti / nyAyamatabhedAya vyAcaSTe / kSaNiketi / ekaarthprtyeti| aviruddhaarthtyetyrthH| ghaTAdIti / aupAdhikaM caitanya mkrndH| ijyatvamAtramatiprasaktamata Aha / pradhAnamiti / nyAyamatasAdhAraNyamapAkaroti / kSaNiketi / ekArtheti / aviruddhArthetyarthaH / ghaTAdAti / aupAdhikaM caitanyamanyatropAdhibhUtaM caitanyaM ghaTAdibhinnatvasamAnAdhikaraNaupAdhikacaitanyazUnyatvamityarthaH, tathA ca paramate vizeSaNAbhAvAt , svamate ca vizeSyAbhAvAd viziSTAbhAvo'viziSTa iti bhaavH| mizrAstu aupAdhika caitanyaM janyacaitanyam , evaM ca viziSTAbhAvastanmata ubhayAbhAvAdasmanmate ca vizeSyAbhAvAditi ttippnnii| 'saGgatirata Aha-pradhAnamijyaM yajJapuruSa iti| nyAyamatabhedAyAha / kSaNikasarvajJa iti / vedopadiSTopAsyabhAvaH kazcinmantrAdiriti / tanmate mantrAdibhinnAyA indrAdidevatAyA asvIkArAt , yata indro'pIndrAya svAhetyAdinA indramuddizya yajate, svamuddizya svakartRkayAgasyAsambhavAt , indrAntarasvIkAre'navasthAnAdato mantra evopAsitaH svarUpavizeSapariNataH phalAya kalpata ityAdi tessaammtmiti| budhasvabhAva ghaTAdibhinnatve satyaupAdhikacaitanyarahita iti / anyatropAdhibhUtacaitanyAtmakatvamaupAdhikacaitanyaM ghaTAdibhinnatvaJca vizeSaNam / tena paramate ghaTAdibhinnatve dvaitApattyA vizeSyavati tatra viziSTAbhAvo vizeSaNA (1) upAsyatvena nodita iti mudritabodhanyuddhRtaH pAThaH / 3 nyA0 ku0 Page #35 -------------------------------------------------------------------------- ________________ 18 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 3 kArikAvataraNikAyAM bahunA, kAravo'pi yaM vizvakammetyupAsate, tasminnevaM jAtigotrapravaracaraNa bodhnii| duktopapanna:-mayA yAni vizeSaNAnyuktAni teSu yAvadupapannaM tenopapannaH / yadvA, yAvaduktena yathAzrutena na tu vyAkhyAtenopaMpannaH, yathA zuddhaH = dehAdirahitaH, yuddhaH = bodhe kartA karma vA, praadividvaan-nityjnyaatlokvyvhaarH|siddhH sarvajanaprasiddhigamyaH, sugmmnyt|jaatilhmnntvaadiH / gotraM-kUTasthaRSinAmnA saGkIrtanam / pravaraH-vaMzyaRSigaNAnukIrtanam / caraNaH = prkaashH| sargAdau, vidvAn = jJAnavAn , siddho = nityaH, sampradAyapradyotako vedaM praNIya sargAdisamutpannAdhyApakaH, anugrAhakaH = kulAlAdikRte'pi ghaTAdau sahakArItyAdikrameNa / nacaivamaikamatyena darzanabhedAnupapattiH / (1)phalaikamatye'pi prakArabhedAt / sarvathA virodhAbhAve vicAropayogisaMzayasyApyabhAvaprasaGgAt / yadyapi mImAMsakAnIzvarasAMkhyamate nezvare sampratipattiH, tathApyupAsyatvena dhammiNi sampratipattirastyeva / kAru: shilpii| vizvaM sarvamutpattimat karma kArya yasya sa tthaa| jAtiH = brAhmaNatvAdi / gotraM-kAzyapAdi / RSaya eva yajJe briyamANAH prvraaH| caraNaM = zAkhA / anubhAvo'sAdhAraNaM kArya vedaadi| ata eva bhavatyasmAditi bhavaH / prkaashikaa| manyatropAdhibhUtacaitanyAtmakatvaM tad ghaTAdibhinnatvaM ca pratiyogivizeSaNaM tena viziSTAbhAvaH paramate vizeSaNAbhAvAt , asmanmate ca vizeSyAbhAvAdaviziSTa iti bhAvaH / mizrAstu aupAdhikaM caitanyaM janyacaitanyamityarthaH, evaM ca viziSTAbhAvo'smanmate vizeSyAbhAvAt , paramate cobhayAbhAvAdaviziSTa iti vadanti / taccintyam / tathAsati vizeSyAbhAvamAtrasyaivobhayasAdhAraNye vishessnnopaadaanaanupptteH| yattu ghaTAdyatiprasaGgavAraNArthameva vizeSaNapadamabhAvasyaiva ca vizeSaNantadabhidheyamiti / tattaccham / atiprasaGgasyAdoSatvAt / anyathA doSahIna ityAdAvapi tdvishessnnopaadaanaaptteH| kiJcAbhA. vavizeSaNatAyAM vedAntimatasAdhAraNyAnupapattireva / phalaikamatye'pIti / uktadharmeNAvirodhe'pi dharmAntareNa virodhaadityrthH| tmevoppaadyti| srvtheti| anubhAvA'sAdhAraNamiti / na ca pUrva makarandaH / vadanti / taccintyam / tathA sati vizeSyAbhAvasyaivobhayamatasAdhAraNatve vizeSaNavaiyarthyApatteH / yattu ghaTAdyatiprasaGgavAraNArthameva satyantamiti / taccintyam / tadatiprasaGgasyAdoSatvAt / anyathA doSahInatvanityatvAdAvapi tathAtvaprasaGgAditi / phalaikyeti / uktaprakArAvacchinnadharmiNyaikamatye'pi prakArAntarabhedena darzanabhedAdityarthaH / tadevopapAdayati / srvtheti| ttippnnii| bhAvAt / svamate dvaitAGgIkAreNa ghaTAdibhinne tatra viziSTAbhAvo vizeSyAbhAvAdityaviziSTa eva viziSTAbhAva iti / na ca caitanyAtmakatvamAtramupeyaM nyAyamate caitanyasyezvaradharmatvena tadAtmakatvAbhAvAditi vAcyam / sAGkhayamatasAdhAraNyAya tadupAdAnAt , tanmate cetanasya ghaTAdibhinnatvAt caitanyAtmakatvAcca vishissttaabhaavsttvaasmbhvaat| tadupAdAnaprakRteH kAryajanane svatantratvena cetanasyAkAraNatayA caitanyasyAnyatra kAryajanane prayojakatvalakSaNopAdhitvAsambhavAt / nyAyavedAntamatayorIzvarasya kAraNatayopAdAnasAkSAtkArAtmakasya mAyAvRttiprativimbitacaitanyAtmakasya ca jJAnapadAbhidheyasya caitanyasya kAryajananaprayojakatvenAstyupAdhitvamiti bhaavH| sampradAyapradyotako vedaM (1) phalaikye'pIti pAThAntaram / Page #36 -------------------------------------------------------------------------- ________________ prathamastavake] iishvrniruupnnaakssepsmaadhaanm| ...... 16 kuladharmAdivadAsaMsAraM prasiddhAnubhAve bhagavati bhave sandeha eva kutaH ? kiM nirUpaNIyam / tathApi, nyAyacarceyamIzasya mananavyapadezabhAk / / upAsanaiva kriyate zravaNAnantarAgatA // 3 // zruto hi bhagavAn bahuzaH zrutismRtItihAsapurANegvidAnI mantavyo bhavati, bodhnii| bngghctvaadyvaantrjaatiH| kuladharmaH-pratikulaM vyavacchinnaH shikhaasnniveshaadiH| yathA jAtyAdayaH saMsAramabhivyApya pramANasiddhAH, evamIzvaro'pi / ki nirUpaNIyam ? na kiJcidityarthaH / samAdhatte-tathApi nyAyeti / tatraiva hi sandigdhaviSayatvaniyamo nyAyasya yatra dRSTameva saMzayanirAsaH prayojanam , ayaM tu vihitopAsanAtmakatvAdadRSTarUpasvargApavargAdiphala iti siddhe'pi viSaye pravartata iti bhAvaH / vihitatvapradarzanArtha-mananeti / "mantavya" iti mananaM vihitam , mananAkhyA ceyaM nyAyacinteti / yadvA, yathupAsaneyaM nyAyacarcA, na tu saMzayanirAsaphalA, tarhi zravaNAdicaturvidhAyAM katameyamityata uktaMmananeti / zravaNAnantareta mananasyAvasaraprAptirdarziteti / tad vyAcaSTe-zruto hIti / prkaashH| tathA ca jAtigotrAdivat saMsAramabhivyApya zrutyAdipramANasiddhe paramAtmani na sandehaH, atastatrezvare kiM nirUpaNIyamityarthaH / tathApi dharmaNi bhagavati vihitamanane prakArAkAGkSAyAM tatra vipratipattyA sandeho'stIti manasikRtya mananarUpopAsanaiva kriyate iti samAdhatte tathApIti / nyAyena carcA nyAyacarcA anumitirUpA, upAsanaiveti smbndhH| zravaNAnantarAgatetyanena zrutiprAmANyagrAhakanyAyanirUpaNamapi sUcitam / zravaNAnantarAgateti saMgRhItaM vivRNoti / zruto hIti / zrutimUlakatvAt smRterapi tatsamAnaviSayatayA svabodhadADharyArtha zravaNa prkaashikaa| manubhAvo'sAdhAraNIM kAraNatAmAheti vyAkhyAnena virodha iti vAcyam / tatrAnubhAvo'nubhAvazabdArtho'sAdhAraNakAryarUpI nAntarIyakatayA'sAdhAraNI kAraNatAmAhetyarthAt , iha tu pdaarthvyaakhyaanaaditi| ttrviprtiptyeti| idaM ca tathApi (1)vipratipatiM vinetyAdivakSyamANaM manasikRtyoktam / vastuto mananarUpAnumitau sandeho'naGgameveti svayamevokteriti / zrutimUlakatvAditi / atra mizrAH "zrotavyaH zrutivAkyebhya'ityAdiniyamavidhyavaSTambhenedamuktam / vastutastasya niyamavidhitve'dRSTakalpanAbhiyA zrutivAkyapadamajahatsvArthalakSaNayA AtmapratipAdakapramANavAkyaparam / ata evottarottarapratipattireva pUrvapUrvapratipatteAramiti siddhAntaH / ata eva "draSTavya" ityAdipAThikakramatyAgo makarandaH / zrutimUlakatvAditi / etacca "zrotavyaH zrutivAkyebhyaH' iti niyamavidhyavaSTambheno ktam / vastutastvAtmapratipAdakapramANavAkyaparameva zrutipadam / anyathA adRSTArthakatApatteH / pUrva ttippnnii| prnniiyeti| praNayanaM hi ttprtykssjnkknntthtaalvaadybhighaatvishessH| tathA ca vedasya nityatvapakSe'pi tatsambhavo'nityatvapakSe'pi ceti na kSatiH / smRterapi tatsamAnaviSayatayetyAdi / idaM tu (1) saMzayaM vineti mudritaprakAze pAThaH / Page #37 -------------------------------------------------------------------------- ________________ 20 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau ( 3 kArikAvyAkhyAyAM "zrItavyo mantavyaH" iti zruteH , AgamenAnumAnena dhyAnAbhyAsarasena ca / tridhA prakalpayan prajJA labhate yogamuttamam // iti smRtezca // 3 // bodhnii| prajJA sAkSAtkAraH, yoga-yogaphalaM niHzreyasamiti // 3 // prkaashH| upayoga uktaH / uttamo yogaH = AtmatattvasAkSAtkAraH // 3 // ___ nanu bhagavati sandehAbhAvena siddhasAdhanAt kathamanumitiH ? / siddhasAdhanaM hi svArthAnumAne na doSaH pramANasaMplavasya saMsthApanAditi ced / na / vinigamakAbhAvAt , prkaashikaa| 'pi, anyathA adRSTameva tatrApi dvAramiti kimiti pAThikakramatyAgaH / evaM ca strIzUdrAdInAmapi purANAdinA zravaNe mokSAdhikAra iti vadanti / tccintym| (1)aSTakalpanAbhiyA zrutArthaparityAge rathakArazabde'pi lkssnnaaptteH| 'draSTavya' ityAdau tu kramatyAgamAnaM, tattyAgadvArA zrutArthaparityAgaH (1)adRSTakalpanAbhiyA'siddha eva,"agnihotraM juhoti' yavAgU pacatItyAdAvAdyapratipattirUpadvAravati uttarottarapratipattiAramityadRSTadvArakatve'pi vizeSaNajJAnatvena dvAratvAdyuktamiti / ata eva trisUtrI TIkA 'tapaHprabhAva eva hi tAdRzasteSAM yata evaMvidhAH pApmAno vilIyanta" iti / anyathA zUdrAdInAmapyadhikAre tadupadezena pApAnutpatyA tadviruddhateti / nibndhe'pyevmeveti| yogo nididhyAsanamevetyananvaya ityata Aha / AtmatattvasAkSAtkAra iti // 3 // vinigamaketi / siddheH pakSatAvighaTakatayA dUSaNatvasyobhayatrAvizeSAdityarthaH / nanu siddharanumitipratibandhakatve mAnAbhAvaH, yAvat parAmarzamanumityavirodhAditi parArthAnumAna evArthAntaratayA mkrndH| pUrvapratipattau hi uttrottrprtipttidvaarktaa| sA ca zrutimAtrajanitazravaNasAdhyatAyAM niyamApUrvakalpanayA bhajyeta / draSTavya iti adRSTadvArakatAbhayena pAThikakramollaGghanamapi nocitaM tasya syAditi purANasmRtyAdinA zrute mananAdabhimatasiddhirbhavatyevetyAhuH / nanu yogo nididhyAsanamevetyananvaya ityata Aha / uttama iti // 3 // vinigamaketi / siddhayabhAvarUpAyAH pakSatAyA anumitihetutve tadabhAvAdanumityabhAvasyo ttippnnii| / "zrotavyaH zrutivAkyebhyaH' ityAdiniyamavidhyavaSTambhena, anyathA smRterapi zravaNe pratipatteravizeSAt tasyA api prAmANyAcca zrutimUlakatvAdityupAdAnamaphalaM syAt , tathApi mukhyatayA zrutivAkyebhya evAyaM zrotavyaH / avabodhadAArthaM zrutimUlAyAH smRterapIti bhAvaH // 3 // . nanvityAdigranthe zaGkate siddhasAdhanaM hItyAdi / nanu siddhasAdhanasyAdoSatvAt jJAnadhArAprasaGga ityata Aha--pramANasaMplavetyAdi / yAvat pramANaM pratyakSasthala ivAtrAnumAnasthale'pi jJAnAdhArA sampadyata eva, pramANasamplavakAraNAbhAvAnneSyata ityarthaH / yadvA siddhasAdhanasyAdoSatve prnthkaarsmmtimaah| pramANeti / saMplavaH = saGkaraH / vyavasthApanAd bhASyakAreNeti zeSaH / iti cenna vinigamakAbhAvAditi / siddhaH pakSatAvi (1) aklaptetyAdarzapustake pAThaH / Page #38 -------------------------------------------------------------------------- ________________ prathamastavake] IzvaranirUpaNAkSepasamAdhAnam / 21 prkaashH| granthasya parArthAnumAnarUpatvAcca / yathA agnihotraM juhoti, yavAgU pacatItyatrA''rthena krameNa zAbdaH kramo lakhyate, tathA "zrotavyo mantavya" ityatrApi mananAnantaraM zravaNe zrutestAtparyyamiti ced / n| dRSTAnte, home dravyAntarasAdhanatvaM yavAgUpAkasyAdRSTArthatvaJca kalpyamiti gauravAttathA'stu, prakRte tvanupapattyabhAvaH , zravaNAnantaraM mananasyAnyathopapAdyatvAt , zravaNAnantarAgateti grantha virodhAca / "zrotavyaH zrutivAkyebhya iti bahuvacanaM, kapijalAnAlabhetetivat tritvaparam, ato rUpAntareNa mananamaviruddhamiti cenna / "zrotavyo mantavya" iti sAmAnAdhikaraNyazruterlAghavAcca yenaiva - prkaashikaa| siddhasAdhanaM doSa iti bruuyaatttraah-grnthsyeti| zAbdatvaM pAThikatvaM na tu zabdapratipAdyatvaM "adhvadruhapati dIkSayitvA brahmANaM dIkSayati" itivttaadRshshbdaabhaavaat| nanuzravaNAnantaraM mananAsambhava evAnupapattirata Aha / zravaNAnantaramiti / anytheti| siSAdhayiSayetyarthaH / nanvevaM siddhasAdhanAt kathamanumitiriti svapakSa eva dUSita ityruceraah-shrvnneti| kpijlaanaalbhetetiiti| yAvatkapiJjalAnAmAlambhanAzaMkyatvena vizeSaparatAyAM prathamopasthitilAghavAdbahuvacanaM tatra yathA tritvaparaM tthaatraapiityrthH| dharmimAtramAdAya sAmAnAdhikaraNyaM syAdata aah| lAghavAcceti / mananasya prakArAkAGkSAyAmupasthitazravaNaprakArasyaivAnvayAt , anyathA'nupasthitakalpanAgauravAditi bhAvaH / nanu siddhasAdhanabhiyA prAmANikaM gauravamAdartavyaM rUpAntareNa mananasaMbhavAdityata Aha / * makarandaH / bhayatra tulytkaadityrthH| nanu noktarItyA siddhasAdhanasya doSatvaM, kintvantaratayA , tacca zabdadoSatayA svArthAnumAne na doSa iti yadi brUyAt tatrAha / granthasyeti / krame zAbdatvaM, pAThikatvaM na tu zabdapratipAdyatvam , kramapratipAdakAbhAvAt / nanu siddhasAdhanAnmananAnupapattirevetyata Aha / zravaNeti / anyatheti / siSAdhayiSayetyarthaH / nanu siddhasAdhanAt kathamanumitiriti svapakSaH sAdhu samarthita ityarucerAha / zravaNeti / kapijaleti / yAvatparatvAsambhavena . katipayaparatayA bahuvacanasya prathamopasthitatritvaparatvaM yathA, tathA prakRte'pItyarthaH / dharmimAtravi SatayApi sAmAnAdhikaraNyasambhava ityarucerAha / lAdhavAcceti / zravaNaprakArasyopasthitatvenAnupasthitaprakArakalpanAyAM gauravAditi bhaavH| nanu siddhasAdhanAdeva prAmANikaM gauravaM nyAyya ttippnnii| ghaTakatvena dUSakatva ubhayatrApyavizeSAdvinigamakAbhAvAdityarthaH / nanu pakSatAyA anumitau svArtha haitutAyAmmAnAbhAvaH yAvatparAmarSamanumitirjAyata evetyuddhataM pratyAha / granthasya parArthAnumAne. ti / tasya samastarUpopannaliGgapratipAdakavAkyatvena parArthAnumAnatvaM, parArthAnumAne cAvazyaM siddhasAdhanaM doSaH, sandigdha eva hetvAderAkAsitatvAditi bhaavH| zravaNAnantaraM mnnsyaanytheti| siSAdhayiSayetyarthaH / anyathopapAdyatvAditi / tathA coktakalpanAsambhavAditi zeSaH / nanu siddhasAdhanAt kathamanumitiriti svapakSa eva dUSita ityarucerAha / zravaNAnantarAgateti / kapiajalAnAlabhetetivaditi / yathA yAvadAlambhasyAzakyatvena vizeSaparatAyAM prathamopasthitilAghavAdvahuvacanasya tritvaparatvantathetyarthaH / nanu dhammimAtramAdAya sAmAnAdhikaraNyaM syAdityata Aha / lAghavAcca / yenaiva rUpeNa zravaNamiti / mananasya prakArAkAGkSAyAmupasthitazravaNaprakArasyaivAnvayAt , anyathAnupasthitakalpane gauravAditi bhAvaH / nanu siddhasAdhanabhiyA gauravaM prAmANikamiti Page #39 -------------------------------------------------------------------------- ________________ 22 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [3 kArikAvataraNikAvyAkhyAyAM / prkaashH| rUpeNa zravaNaM tenaiva rUpeNa mnnsyocittvaat|n vA rUpAntareNa zrutasya rUpAntareNa manane'zraddhAmalakSAlanaM zAstravyApAro nirvahati , zrutasyAmananAt / ata eva dharmisvarUpe sandehAbhAve'pi kSitikartRtvAdau dharme sandehAttatrAnumetyapAstam / tathApi dharmiNi sandehAnupapAdanAcca / na vA tadrUpamastIzvare, yanna vede zrutamasti / tathA ca "zrotavyaH zrutivAkyebhyaH' ityatrAsaGkocAdIzvaraparasarvavAkyebhya eva zravaNe sati kathaM mananam / etena bhagavati bhave sandeha eva kiM nirUpaNIyamiti, kutaH = pRthivItaH kartRjanyatvasaMzayAttatra saMzaya evetyapi yojanAmAtramapAstam / yattu zrute'pi bhagavati zruteH prAmANyasandehAttatpratipAdite'pIzvare sandeha iti / tanna / "zrotavyo mantavya' iti prkaashikaa| naveti / ata eveti|anythaamnne shaastrvyaapaaraanirvaahaadevetyrthH| tathApIti / tathAca paramAsmA nirUpyata ityasaGgatameveti bhAvaH / nanu saMzayakoTitvaM dharmasyaiva, dhammiNi tu vizeSyatayA sa eva saMzayo'nupravartaka ityata aah| na veti| nanu bahuvacanasya tritvaparatve tathApi saMzayAsaGgatirevetyata Aha / tathA ceti / bhavedevaM yadi kapiJjalanyAyAvatAro'tra syAt sa ca sAmAnyAnvayAnupapattiH, mUlakaH, na cAtra seti bhaavH| eteneti / dharme dhammiNi ca saMzayAbhAvenetyarthaH / sandeha eveti| atra sandehapadaM saptamyantam tathA ca sandehe kinnirUpaNIyamiti lokokterapi sandeho'styeva kutaH pRthivIta iti yojnaa| yojanAmAtramidaM na tu saMzayopapAdakaM kiJciduktamiti mAtrArtha iti vyAkhyeti mizrAH / kutaH kuta iti pAThapakSe tu sandeho'styeva, kinnirUpaNIyamiti kutaH, atra hetuH kutaH pRthivIta iti yojanAmAtram , mAnapadArthazca tAdRzapadadvayAbhAvaH pUrvavacceti bhAvaH / zrotavya iti prAmANyasaMzayAhito dhammiNi saMzayo varttata eveti sa evAnumAnAGgaM syAdatona virodha makarandaH / mityata Aha / na veti / ata eveti / zrutasyAmanane uktazAstravyAMpArAnirvAhAdevetyarthaH / tathApIti / tathA ca paramAtmA nirUpyata ityasaGgatameveti bhAvaH / nanUktadharminirUpaNasyaiva pakSIbhUtezvara viSayatAM vinA'sambhavAnnAsaGgatirityata Aha / na veti / tathA ca dharme'pi na sandeha iti bhAvaH / tathA ceti / kapiJjale yAvatparatvAsambhavavadatrAsambhavAbhAvena tritvaparatvAbhAvAditi bhaavH| eteneti / uktarItyA dharmiNi dharme vA sndehaabhaavenetyrthH| nanu, kathaM sandeha ityata Aha / kuta iti / yojanAmAtramiti / atra mAtrapadenApadArthavyAkhyAnaM sUcitam / mUle, iti kuta iti padAbhAvAd yojanA kRtA, na tu saMzayopapAdakaM kiJciduktamiti tena sUcitamityanye / zrotavya iti / nanu saMzayasyobhayatra tulyatayA zrutibalena IzvaraviSayakameva mananaM ttippnnii| rUpAntareNa mananaM syAdityata aah| na ca rUpAntareNa shrutsyeti| na vetyrthH| tena pUrvahetoruktayuktyA'sambhave'pi na kSatiranyathA samuccayArthatve tatsyAditi bhAvaH / ata eva dharmiNoti / rUpAntareNa manane shaastrvyaapaarnirvaahaadevetyrthH| tathApi dharmiNi sandehAnupapAdanAditi / tathAca paramAtmA nirUpyata iti grnthaasnggtiH| tatprayojakasya paramAtmasaMzayasyAbhAvAditi bhAvaH / nanu tannirUpaNamavAntaradharmaprakAreNa ttprtipttynukuulvyaapaarH| tatra dharmasaMzaya evopayujyate sarvatra dharmasyaiva koTitvena dharmiNA vizeSyatayaiva sandigdhatvAt kartRtvAdisandehasyApi tathAtvAdityata. aah| na ca tadrUpamastIzvara iti| zrotavyaH zrutivAkyebhya ityatrAsakocAditi / kapi jalanyAyena bahuvacanasya tritvAdyaparatvAt sAmAnyAnvayAnupapatteIMjasyAtrAbhAvAditi bhaavH| etene Page #40 -------------------------------------------------------------------------- ________________ prathamastavake] siddhsaadhnsyaanumaanduussktvaa''kssepH| . . 23 prkaashH| sAmAnAdhikaraNyavirodhAt / mananasya prAmANyaviSayakatvAt / yadi ca zrutiranavadhRtaprAmANyaiva, tadA kathaM tataH zravaNe'pi bahvAyAsasAdhye pravRttiH / tathAtve'pi vedaprAmANyAnumAnamAtraucityAdIzvarAnumAnAnupapattiH / atha siddhasAdhanaM na hetvAbhAsaH / ubhayathA hi hetvAbhAsatA, karaNavighaTakatvAdviruddhAnaikAntikayoriva, tadvighaTanamakurvataH svata eva pratibandhakatvAd bAdhapratirodhavat , siddhasAdhanantu na vyAptijJAnavighaTakaM, na vA svata evaM pratibandhakam , ato na hetvAbhAsaH, dUSakatA tvarthAntarAntarbhAvAditi matam / tanna / vyAptijJAnasyeva pakSadharmatAjJAnasyApi tatkAraNatvAt tadvighaTakasiddhasAdhanasyApi tadaucityAt / pakSadharmatAjJAnaM na tatkaraNaM kintu vyAptijJAnamiti cenna / lAghavAt kAraNamAtrasya prayojakatvAt / zrutibodhite'pi bhagavati bahuvidhakartRtvakauTasthyaniraJjanAdizruteH prkaashikaa| ityarucerAha / yadi ceti| nanu zravaNapratipAdikAyA api zruteH prAmANyAvadhAraNe'pIzvarapratipAdikAyAH zrutaH prAmANyasaMzaye bAdhakAbhAva ityarucerAha / tathAtve'pIti / prAmANyasaMzayAhitasaMzayasya tannirNayaM vinArthAnumitAvapyanivRtteriti bhAvaH / viruddhatyAgrupalakSaNaM svarUpAsiddhasyApIti draSTavyam / svata iti / sAkSAdityarthaH / arthAntareti / tacca puruSadoSatayAnAnumitipratibandhakaM puruSaH paraM sAparAdhaH paramakAruNikatayA svadoSaM pazyannapi prayogaM kuryAditi bhAvaH / pakSadharmatAjJAnasyeti / tathA ca pakSatAyA api karaNakoTipravezAttadvighaTakasiddhasAdhanasyApi karaNavighaTakatvamiti bhAvaH / lAghavAditi / evaM ca pakSatAyAH svAtantreNApi kAraNatayA tadvighaTakatayA hetvAbhAMsa iti sUcitam / nacaivaM pratyakSasAmAgrayAdikamapyAbhAsaH syAditi vAcyam / jJAyamAnasya yasya kAraNavighaTakatvaM tasya hetvAbhAsatvamityupagamAt / ata eva naatmmnoyogaabhaavaadaavpytiprsnggH| nacaivaM siddhasAdhanamapi na hetvAbhAsaH, svarUpasatprati mkrndH| syAnna tu prAmANyaviSayakamato noktavirodha iti cenna / prAmANyasaMzaye jAgarUke kuto'pi na viSayasaMzayavyudAsaH, tannidAnAnucchedAditi prAmANyAnumAnAnusaraNAvazyaMbhAvAt , anantaraJca tata eva viSayanizcayAt kiM punarviSayanirUpaNeneti bhAvaH / zravaNe'pIti / zrotavya ityAdizrutAvapi prAmANyasandehasambhavAdityarthaH / yadyapi zrutibhedAdanyatra tannizcaye'pyanyatra saMzayo nAsambhavI, tathApi pravRttisaMvAdAdyabhAve Aptoktatvameva tannizcAyakaM, taccobhayatrAviziSTamiti bhAvaH / vastutastu etadasvarasAdeva prAguktaM sAmAnAdhikaraNyavirodhaM smArayati / tathAtve'pIti / viruddhetyupalakSaNaM, svarUpAsiddhayAderapi draSTavyam / svata eveti / sAkSAdityarthaH / arthAntareti / tacca puruSadoSo na hetudoSa iti nyAyopadeSTari sAparAdhe'pyAtmamananasiddhirapratyUhaiveti bhAvaH / pakSadharmateti / yadyapi pakSadharmatAyAH svAtantryeNa pRthakkAraNatvAt tadvighaTakatve'pi na jJAnavighaTakaravaM, tathApi yaH pakSastaddharmatAjJAnatvena hetutvamiti pakSatAyA avacchedakatvAbhyupagamena yAdRzajJAnasya hetutvaM tAdRzajJAnasya vighaTakatvamastyeveti bhAvaH / kAraNamAtrasyeti / tathA ca pakSatAyAH pRthakkAraNatvapakSe tadvighaTakatayA'pi tadaucityamityapi dhvanitam / na ca jJAyamAnapratibandhakatvAbhAvAnna siddhasAdhanaM hetvAbhAsa iti vAcyam / prAcInamate'numityasAdharaNadoSasyaiva tathAtvAt / evamapi sAdhyajJAnamAdAya sAdhyasya tathAtve bAdhakAbhAvAcceti bhAvaH / ttippnnii| ti| dharme dhammiNi ca sandehAbhAvenetyarthaH / dUSakatA tvarthAntarAntarbhAvAditi / prakRtA Page #41 -------------------------------------------------------------------------- ________________ 24 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 4 kA ava avataraNikAyAM prkaashH| kutra zrutirmukhyArthA, kutra vopacaritArtheti tAtparyyasandehAt sandeha iti cenn| tathApi dharmisvarUpe saMzayAnupapAdanAt tAtparyyagrAhakanyAyAbhidhAnamAtrasyocitatvAt / kartRtvAdau sandehAdutkaTakoTiko dharmiNyeva sandehaH, anyathA dharmoM kvApi saMzayaviSayo na syAditi cenna / "zrotavyo mantavya" ityatrAtmajJAnasya mokSahetutvaM na tu taddharmikakartRtvAdinizcayasyeti tatsandehasyAnucchedyatvAt / tathApi nirdharmakasya tasya jJAtumazakyatvAttaddharmanizcayo'pyAdaraNIya iti cenna / parasparAviruddhaprakAreNa taccintanopapatteriti dik / __ atrocyate / sAdhyajJAnaM na svataH sAdhyajJAnavirodhi , dhArAvAhikasattvAt / nApi sAdhyAnumitivirodhi , pratyakSAdhigatasyApyanumitidarzanAt , kintu sissaadhyissaaghttitpksstvvighttndvaaraa| siSAdhayiSA ca sAdhyajJAnecchA , sA ca dvayI sAdhyajJAnamAtre tadvizeSe c| tatra yA sAdhyajJAnamAtrecchA sA zrautajJAnAnnivarttatAm , yatkiJcidvizeSasiddhyaiva hi sAmAnyecchAvicchedaH, anyathA sakalavizeSasiddharasambhavena tadvicchedaH kvApi na syAdeva / yA tvanumitirUpasAdhyajJAnavizeSecchA sA kathaM nivarteta , tadviSayasya jJAnavizeSasyAsiddhaH , icchAyAH svaviSayasiddhiniva prkaashikaa| bandhakatvAditi vAcyam / tadviSayasya sAdhyasyaiva tena hetvAbhAsatvopamAt / tathApIti / yatra saMzayastatraiva nyAyAbhidhAnasyocitatvAt zrotavyo mantavya iti pratItasAmAnAdhikaraNyabhaGgApattiriti bhaavH| paraspareti / tatra ca na saMzayaH, viruddhasyaiva saMzayaprakAratvAditi bhAvaH / nanvasaGkocAdIzvaraparasarvazrutibodhitatAvatprakArakamananasya mokSahetuteti tanmadhye virodhapratisandhAnamastyeva, tathA ca tannibandhanaH saMzayo'pi syAdeva, tathA ca mananamapi syAdevetyunuzayAdAhadigiti / evamapi zravaNaprakArIbhUtayAvaddharmaprakArakamananAsambhavAt svaviruddhaprakAre saMzayAbhAvAt zrotavyo mantavya ityatra ca viziSTasAmAnAdhikaraNyasyautsargikatvAditi bhAvaH / icchAyA iti / nanvicchA na viSayaniSpattinivA, jAte'pi putre putrecchAyAstadajJAne'nivRtteH, kintu viSayadhInivA, evaM ca jAtAyAmapyanumitau tadajJAne'numitiH syAditi cenna / bAhye viSaye viSayajJAnasya Antare viSayasyAnvavyatirekAbhyAmicchAvirodhAvadhAraNAt virodhitvaJcAnyecchApratibandhakatvameva, na tu pUrvecchAnivartakatvaM tasyA virodhiguNenaiva nivRtteH / mizrAstu asiddhatvajJAnamicchAkAraNaM tacca bAhya viSaye satyapi siddhatve bhramarUpaM sulabham / Antare tu sati siddhatve bhramarUpamapyasiddhatvajJAnaM na sambhavatIti tadabhAvAneccheti vadanti / taccintyam / anyendriyajanyAsiddhatvajJAne satyapyanyendriyajanyasiddhatvajJAna icchAnutpatteH, siddhatvaM hi tattatsambandhA mkrndH| tAtpayyeti / yatra sandehastava nyaayaabhidhaansyocittvaadityrthH| tAtparyasandehAdapi dharmasandeho na dharmiNIti tatra nyAyAbhidhAnamanucitameveti bhAvaH / paraspareti / tathA ca na saMzayaH, viruddhaprakArakasyaiva saMzayatvAditi bhAvaH / na cAsaGkocAdIzvaraparasarvazrutibodhitatAvatprakAreNa mananaM moksshetuH| tatra ca virodhapratisandhAnanibandhanasaMzayAvazyambhAvAnmananamastviti vAcyam / aviruddhaprakAre saMzayAbhAvAdevamapi tAvatprakArakamananAsambhavAt / etadevAbhisandhAyoktaM digiti / . icchAyA iti / nanu viSayasiddhinivartyA necchA, kintu tddhiinivrtyaa| anyathA prAptadhanasyApi tatprAptimajAnatastadicchAvicchedApatteH / evaJca siddhasAdhanasthale'pyutpannasiddheragrahe tadicchAyA anivRtteH pakSatA syAditi cet / Page #42 -------------------------------------------------------------------------- ________________ prathamastavake ] siddhasAdhanasyAnumAnadUSakatvasamarthanam / prkaashH| ya'tvAt / atra ca zrotavyo mantavya iti zrutyA mananasyeSTasAdhanAvAvagateH zraute jJAne vRtte'pi mananasyAsiddhatvAt tatrecchA bhavatyeveti na siSAdhayiSAvighaTanadvArakadUSaNabhAvasya siddhasAdhanasyAvakAzaH, icchAviSayatvAvacchedakarUpavatsiddheH siddhapadena vivakSitatvAt / ata eva siddhasAdhanaM dazAvizeSe doSaH, pRthak ca na dUSaNam , asiddhyupajIvyatve'pi bAdhavat svato dRSakatvAbhAvAt , kintu dUSakatAyAmupAdheriva paramukhanirIkSakatvAt / bhavedevaM yadi siSAdhayiSAghaTitaM pakSatvam / tadeva na / tasya vizeSaNatopalakSaNatayorubhayatrApi doSAt / yogyatAyAzca tadavaccheda prkaashikaa| vacchinnaviSayatvarUpameveti / nanu siddhIcchAvirodhinyAH zrautapratipattervidyamAnatvAt kathaM siSAdhayiSA ata Aha-icchAviSayeti / nacaivaM nirantarAnumitIcchAyAmanumityAnantyApattiH / parAmasya prAthamikatve anumitikAle tannAzAt , siSAdhayiSAyAzca tathAtve tasyA eva tatkAle nAzAt / na ca liGgopadhAnapakSe prasaGgaH / anumitidvayasyeSTatvAt / uttarakAlaM ca siSAdhayiSAviraheNAprasaGgAt / mizrAstu viSayAntarasaJcArasya pratibandhakatvAnnAnumityAnantyam / anyathA siSAdhayiSottarasiddhiprAgabhAvAvacchinnakAlasyaiva siSAdhayiSApadArthatvena liGgopahitalaiGgikabhAnapakSe tdaanntyaapttirityaahuH| taccintyam / sarvApekSayA bhinne viSaye anumitisAmagrathA balavatvena viSayAntarasaJcArasyAbhAvAt / yadapi tairuktamekasyobhayasAmagrItve anumitisAmagrIbalavatvaM bhinne viSaye iha tvanumitisaJcArasAmagrayobhinnatayA nAnumitisAmagrIbalavatvamiti / tadapi cintyam / taddeza sthitvRkssaadiindriysnnikrsskaale'numiternubhuuymaantvaaditi| ata eva = siSAdhayiSAdUSakatAprayojakavighaTanakAdAcitkatvAdevetyarthaH / pRthaG na dUSaNamityatra hetumAha-asiddhIti / vizeSaNeti / parAmarzapUrvameva nAzAnna vizeSaNatvam , atiprasaGgAnnopalakSaNatvamityarthaH / makarandaH / atrAhuH viSayasiddhiH sAkSAnnecchAnivartikA, utpannAyAstasyA virodhiguNanivartyatvAt / tasmAttaddhetorasiddhatvajJAnasya vighaTanadvArA icchAntarotpattipratibandhakatvena tathAtvaM vaacym| tataH prakRte siddhatpAdamAtreNaiva siddhau satyAM tadasiddhatvabhramasaMzayAbhAvAt / dhanAdisthale ca tatsambhavena jJaptiparyantAnusaraNamiti / - iccheti / na caivaM nirantarAnumititvenecchAyAM nirantarAnumityApattiH, iSTatvAt / na cAnumityAnantyam / tRtIyakSaNe parAmarSasyaiva vinAzAt / na ca liGgopadhAnamate'numityAtmakaparAmarSamAdAya tadApattiH / anumitidvayasyeSTatvAt / uttarakAlaM ca siSAdhayiSAnAzAdeva tadApattyabhAvAt / yattu viSayAntarasaJcArasAmagrIbalavattvAnna tathA'numitiriti / taccintyam / bhinne viSaye pratyakSasAmagroto'numitisAmagyA balavattvAt / ata eva parAmarSAnantaraM na parAmarSAntaraM, tadanuvyavasAyo vaa| anyathA siddhasAdhanasthale tatsAmagyA eva pratibandhakatvasambhave siddharapratibandharatve tadabhAvarUpapakSatAyA hetutva eva mAnAbhAvAt / ___ata eveti / dUSaNatvaprayojakasiSAdhayiSAvighaTanasyAsArvadikatvAdevetyarthaH / dvitIye hetumAha / asiddhIti / vastuto jJAyamAnapratibandhakatvAbhAvAdeva na hetvAbhAsatvam / sAdhyaJca na yathA hetvAbhAsastathoktamanumAnaprakAze / vizeSaNeti / liGgadarzanAdinA tannAzAd na vizeSaNatvaM, siddhasAdhanasthale'pyatiprasaGgAnnopalakSaNatvamityarthaH / sAdhakapramANapadaM siddhiparam / tena ghanagarjitasthale parAmarSAtmakasAdhakapramANamAdAya nAvyAptiH / siddhyupahitapramANaparaM tadityanye / .4 nyA0 ka0 Page #43 -------------------------------------------------------------------------- ________________ 26 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 4 kA ava0avataraNikAyAM prkaashH| karUpapariceyatvAditi cenna / siSAdhayiSAvirahasahakRtasAdhakapramANAbhAvasya tattvAt / sa ca viziSTAbhAvo yatra sAdhakapramANasiSAdhayiSe staH tatra vizeSaNAbhAzat , yatrobhayAbhAvastatra vize prkaashikaa| siSAdhayiSeti / atra sAdhakamAnaM siddhireva / siddhitatkaraNAnyataradvati vyAkhyAtamanyat / __ nanu siddheH pratibandhakatve mAnAbhAvaH, na cAnumityanantaramanumityApattiH, dvitIyAnumitAviSTApatteH, uttarakAlaM ca parAmarSAbhAvAt / na ca liGgopadhAnapakSe'numityavicchedaH syAditi vAcyam / tadanabhyupagamAt / atra kecit / vahnivyApyavatvameva yatra pakSatAvacchedakaM tatra pakSatAvacchedakasyAnumitau bhAnAdanumityavicchedaH siddherapratibandhakatva iti / tadayuktam / tatra vahnivyApyavattvaliGgikAnumitirApAdyA, dhUmaliGgikA vA, nAdyaH, tadIyavahnivyApyatvasyAnumitAvabhAnAt , na dvitIyaH, dhUmatvasyAnumitAvabhAnAt / na ca vahnivyApyadhUmavatvameva yatra pakSatAvacchedakaM tatrAnantyApattiH, dhUmaliGgakAnumitisAmagrIsattvAditi vAcyam / yaddharmasAmAnAdhikaraNyena hetuH parAmarSaviSayaH tasyaiva pakSatAvacchedakatvenAnumito bhAnamiti dhUmaliGgakaprathamAnumiteH vahvivyApyadhUmavattvAvagAhitve tatsAmAnAdhikaraNyena dhUmavattvAnavagAhitayA dvitIyAnumiteH pakSatAvacchedakatvena vahnivyApyadhUmavattvAnavagAhitayA anumitidhaaraavicchedaaditi| atra vayaM brUmaH, evaM sati saMzayaviparyayottarapratyakSAnuvyavasAyo na syaadnumitisaamgriisttvaat| siddheH pratibandhakatve tu pratyakSasattvAnnAnumitisAmagrIti bhvtynuvyvsaayH| nacAnuvyavasAya eva mAstu, tathA sati tAdRzapratyakSe mAnAbhAvenAsamAnaviSaye'numitisAmagrayA balavattvamityapi bhajyeta, tasmAdavazyaM siddharanumitipratibandhakatvam / na ca tathA satyapi pratyakSasAmagrIsattvAdeva nAnuvyavasAya iti vAcyam / indriyasannikarSavicchedakAle tatsambhavAt / na cAnuvyavasAyecchAsahakArAdanuvyavasAyasAmagrI balavatIti vAcyam / evamapi mkrndH| siSAdhayiSAyAzca vizeSaNatvameva, taduttarasbharaNalakSaNaparAmarSAdanumitau vinazyadavasthasiSAdhayiSAyAstathAtvAt / nanu siSAdhayiSA tatpuruSIyatayA tatkAlInatayA tatsAdhyIyatvAdinA cAvazyaM vishessnniiyaa| anyathA vyadhikaraNAmanyakAlInAmanyasAdhyaliGgapakSIyAJca siSAdhayiSAmAdAya pakSatAsattve siddhasAdhane'pyanumityApattiH / evaJca tAdRza siSAdhayiSAyA ghanagarjitasthalAdAvaprasiddhaH kathaM taghaTitA tatra pakSateti cenmaivam / vyadhikaraNAyA anyakAlInAyAzca tasyAstadA tatpuruSe viraha eveti tAmAdAyAtiprasaGgAbhAvAttalliGgakatatsAdhyakatatpakSakAnumitigocarecchAyA eva vivakSitatvAt , tAdRzyAzca ghanagarjitasthale'pIzvarecchAyA eva prasiddhatvAt / tAdRzAnumityasambhave pakSatvAbhAve'pi na kSatiH / nacaivaM bAdhAderanumitipratibandhakatvaM na syAt , tatra tAdRzAnumityasambhave pakSatAvirahAdeva tadanutpatteriti vAcyam / bAdhAdyanavatAradazAyAmanyadA tAdRzAnumitisambhave taddhaTitapakSatAsattve tadA bAdhAdereva pratibandhakatvAt / nanu tatkAlikatvenApyanumitiravazyaM vizeSaNIyA / anyathA'nyakAlikAnumitigocarecchAmAdAyAtiprasaGgAditi cet / astvevaM, tathApi pakSatAvirahe'pi bAdhAdereva tatropajIvyatvAt / anyathA'numitisattve tadghaTitapakSatAyA apyaavshyktvaat| pakSatAvirahAdevAnamityabhAve'nyonyAzrayAt / etena siSAdhayiSA na siddhitvaprakArikecchA, prakRte tadabhAvAt / nApi siddhiviSayecchAmAtram , pratyakSeNa jAnIyAmitIcchAyAmapi tdaaptteH| naa'pynumititvprkaarikecchaa| ekali Page #44 -------------------------------------------------------------------------- ________________ prathamastavake] saMzayasya nyaayaanggtvaakssepH| 27. prkaashH| ghyAbhAvAt , yatra sAdhakapramANAbhAve siSAdhayiSAmAtramasti tatra dvayAbhAvAt sarvatrAviziSTaH / yatra sAdhakapramANe satyasati vA siSAdhayiSAyA abhAvastatra naastiitysmpitRcrnnaaH| tathApi saMzayaM vinA kathaM nyAyAvatAra iti cedittham / saMzayo hi nyAyAGgaM na tAvad nyAyakAraNatayA, tasya liGgaparAmarzAtmanaH saMzayaM vinA'pi sambhavAt , kAraNatvAsiddhau phalavejAtyasyApi kalpane mAnAbhAvAt , anyonyAzrayAca / nApi sahakAritvena / taddhi na sAkSAt , liGgaparAmarzAdinA tannAzAt zAbdaliGgaparAmarza tatkAraNatvAsaMbhavAcca saMzayasya kAraNatvAsiddhau tatkalpane'pi mAnAbhAvAt / ata eva paramparayApi tatsahakAritvamapAstam / nApyAzrayatAvacchedakatvena / parvatatvAdereva tathAtvAt / anyathA pakSatAvacchedakadharma-sAdhyayoH sAmAnAdhikaraNyabhAnanaiyatyena parvatatvAderiva sandigdhatvasyApyanumitau bhaanaaptteH| atha saMzayena svayogyatopalakSaNAt sAdhakabAdha prkaashikaa| tAdRzecchAtatprayojakasAmAgrayanyatarasyaivAnumitipratibandhakatvakalpanApatterityanyatra vistara iti / - satyasatIti / samIcIne'samIcIne vetyarthaH / satIti zeSaH / tena bhramasAdhAraNasiddhAvapi yatra siSAdhayiSAvirahastatra nAstItyarthaH / yattu satyasati svarUpasatItyartha iti / tnn| vAzabdAsaGgateH / tasyeti / yadyapi nyAyaH paJcAvayavAtmA, tathApi tatkAraNatvaM saMzayasyAnuktisambhavameveti nyAyapadaM parAmarSaparaM vaktavyamiti bhAvaH / nanu parAmarSAvyavahitapUrva saMzaya ityata Aha / saMzayasyeti / ata eveti / vyabhicArAdevetyarthaH / AzrayatAvacchedakatvena - anumitivizeSyatAvacchedakatvena / yathAzrute sandigdhatvasyaiva pakSatAtvena tasyaiva tadavacchedakatvAnupapatteH, viziSTAbhAvasya pakSatAtve na tadavacchedakaM sandigdhatvaM nyUnavRttitvAditi / parvatatvAdeH idaMparvatatvAdeH / anyatheti / niyamena vizeSyatAvacchedakatvamanumitau sandigdhatvasya, sAmAnyato vA, vizeSato vA / nAdyaH, saMzayaM vinApyanumitirityupakramya granthAvatArAt / nAntyaH, vizeSasAmagrathantarakalpanAgauravAditi dUSaNaM draSTavyam / yathAzruteH kvacidiSTApatteH sambhavAt / parAmarzAdinA tannAzAdityatrAzaGkate / atheti / saMzayavizeSaNatvamuktayukterasambhavIti doSe mkrndH| gAvagate liGgAntareNAnumitsAyAM tadanApatterityAdyapAstam / niruktAnumitigocarecchAyA eva vivakSitatvAt / adhikamanumAnaprakAze vipazcitam / / . satyasati veti / samIcIne'samIcIne vetyarthaH / satIti shessH| tathAca jhamapramAsAdhAraNasiddhimAtrasya pratibandhakatayA tasmin sati yatra siSAdhayiSAyA abhAvastatra nAstIti bhAvaH / yattu satyasatipadaM svarUpArthakamiti svarUpasatItyartha iti / tanna / vaashbdsyaasnggttvaaptteH| tasyeti / yadyapi nyAyo na liGga parAmarzAtmA, kintu paJcAvayavavAkyam / tathApi tatrApi taddhetutve mAnAbhAvAt parAmarzaparatvAbhiprAyeNa dRSitamiti mantavyam / taditi / tatsahakAri. tvAsambhavAdityarthaH / tasyevAsattveneti bhAvaH / ata eveti / vyabhicArAdevetyarthaH / parAmarzAdinA tannAzAdityatra shngkte| atheti / uktabAdhakAdeva saMzayasyAtra na vizeSa ttippnnii| nAkAGkSAbhidhAnamarthAntaram / satyasati veti / samIcIne'samIcIne vetyarthaH / ' zAbdaliGgaparAmarSe tatkAraNatvAsambhavAcceti / avyavahitapUrvamasambhavAt zAbdakAraNakalApena vyavadhAnAt / ata eveti / saMzayasya vyabhicArAdeva / Page #45 -------------------------------------------------------------------------- ________________ '28 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 4 kA ava0avataraNikAyAM prkaashH| kamAnAbhAvo nyAyAGgamiti cenna / tathApi saMzayasyAtattvAt / saMzayayogyatAyAstadaGgatvAd / viziSTasya tadgrAhakamAnena vizeSaNasyApi tattvaM viSayIkRtamiti cenna / militAbhAvasya pratyekasattve'pi sattvAt / pratyekaJca na yogytaa| kevalAnvayini bAdhakAprasiddhezcetyanyatra vistaraH / tathApi saMzayasyAnumitimAtrAhetutve'pi jijJAsitArthAnumitau jijJAsAdvArA saMzayasyAnumitihetutvam / yadvA(1) saGkasukatAnivRtaye nyAyopAsane saMzayo'Ggamiti saMzayaM vinA yo na parituSyet taM prati zrotavyo mantavya iti zruterananyagatyA bhinnaviSayaka eva dharmaviSayakasaMzayo dharmiviSa prkaashikaa| satyevAha militeti / pratyekamiti / abhAvadvayamityarthaH / lAghavAt sAdhakAmAvasyaiva tathAtvam , anyathA pakSatAvirahAdeva bAdhasthale'pyanumityanutpattyA tasya hetvAbhAsAntaratAnupapatteriti bhAvaH / kevaleti / sAdhyAbhAvasAdhakasyaiva bAdhakatvamityabhiprAyeNedam / yadi ca pakSaniSThAtyantAbhAvapratiyogitAgrAhakameva bAdhakapadArthaH, tadA lAghava eva tAtparya, tadevAbhisandhAyAha anyatreti / nanu jijJAsAdvArA saMzayasyAnumitihetutvamatretyayuktam / jijJAsAM ca dvayI dvikoTikA, ekakoTikA ca, tatrAdyA yadyapi saMzayamapekSate, tathApi dvitIyA vinaiva saMzayabhiSTasAdhanatAjJA. namAtrAt sA cAtra pakSatAghaTikA / kiJca jijJAsApi saMzayavanna tAvatkAlasthAyinItyarucerAha yadveti / tathA ca nivartyatvenAtra saMzayo nyAyAGgamityarthaH / ya iti / tathA ca durdurUTasya tasya prabodhArthaM saMzayabIjavipratipattipradarzanaM na tu taM vinA mananAsambhava eveti bhAvaH / ananyagatyeti / nanu sarvatra dharmakoTika eva saMzayo dhammiNi nyAyAGgam , na hi dharmI kvApi saMzayakoTiH tatra kuto'nanyagatikatvopavarNanam ? kiJca na vA tadrUpamastIzcara ityAdipranthenAsaGkocAt zrutivAkyabhya ityanena sarveSAmeva zravaNabodhanamityabhiprAyakeNa dharme'pi sandehAbhAvopapAdanAt kva dharme'pi sandeha iti cenna / atra hi viSayapadaM vizeSyaparaM tathAca dharmavizeSyaka eva saMzayo dhammiviSayakanyAyapravRtyaGgamiti phakkikArthaH / ata eva tattaddharmavizeSyakavipratipattimevodAharanti sma granthakRtaH / evaM ca dharmaviziSTadhammivizeSyakanizcaye'pi dharmavizeSyakammivizeSaNakasaMzaye bAdhakAbhAva ityApAtatastAtparyam / vastuvicAre tvidamapyayuktameva, samAnavizeSyatayA nizcayasaMzayayAvirodhitve kathaM dhamminyAyapravRtyA dharmasaMzayo nivartanIya iti zaGkazukatAnivRttaye nyAyopAsanamityAkaravirodhAt / samAnaviSayatAmAtreNa ca tayorvirodhe kathaM dhammivizeSyakanizcaye sati dharmavizeSyaka mkrndH| NatvaM, kintUpalakSaNatvamiti doSe satyevA''ha / militeti / nanu pratyekAbhAvadvayaM yogyatA, taca pratyeka sattve nAstItyata Aha / pratyekamiti / pratyekAbhAvadvayamityarthaH / sAdhakamAnA. bhAvamAtrasya tathAtve lAghavAditi bhaavH| anyathA pakSatAvirahAdevAnumitipratibandhe bAdho hetvAbhAso na syAdityapi boddhavyam / kevaleti / sAdhyAbhAvasAdhakasya bAdhakatvamityabhiprAyeNedam / yadyapi pakSaniSThAtyantAbhAvapratiyogitvagrAhakamAnAviSayatvaM bAdhakAbhAva iti vivakSite tatra nAprasiddhiH, tathApi lAghava eva tAtparyam / etadevAbhisandhAyoktam , anyatreti / ___ saMzayavajijJAsA:pi na tAvatkAlasthAyinIti mtaantrmaah| yadvati / tathA ca nivartyatvena saMzayasya nyAyAGgatvamiti / ya iti / tathAca prabodhanArthaM saMzayabIjavipratipattipradarzanam , ( saM0 1 ) "saGkasuko'sthire" iti kozAt saGkasukatA asthiratA azraddhA mithyAjJAnajanyavAsanAmUlA'prAmANyazaGketi yAvat tannivRttaya ityarthaH / Page #46 -------------------------------------------------------------------------- ________________ prathamastavake] nyAyAGgasaMzayabIjavipratipattipradarzanam / tadiha saMkSepataH paJcatayI vipratipattiH / alaukikasya paralokasAdhanasyA bodhnii| nanu pramANAyattaM mananaM, pramANaM tvIzvaraviSayaM tattadAdivipratipattidUSitaM kathaM mananasAdhanamityAzaGkAM nirasituM paricchedapaJcakanirAkaraNIyA viprtipttiistaavddrshyti-tdiheti| taditi vAkyopakrame, prakaraNasyArabhyatvAditi hetau vaa| iha-prakaraNe, jagatkarttari, tadviSaye pramANayugale vaa| nirasyata iti zeSaH / tatra paramanAstikacArvAkavipratipattiM prathamamAha-alaukikasyeti / ayamAzayaH-alaukikahetusiddhau tasya sAdhanAnumAnAyattasiddhitvAt , tadanumAnasya ca jJAnamantareNAnupapattestasya cAsmadAdInAmasambhavAdupadezamUlena bhavitavyam ; upadezazca na viziSTamupadeSTAraM vineti lokottaraH kalpyetApi na tvevaM sambhavati, alaukikasya paralokasAdhanasyaivAbhAvAt tada prkaashH| yakanyAyapravRttiheturityAstheyamiti vibhAvaya~statkAraNaM vizeSavipratipattimAdarzayati. tadiheti / taditi vAkyopakrame / sNkssepo'vaantrviprtipttyvivkssaa| viruddhA pratipatti nimabhilApo vA vipratipattiH / vipratipattau viSayiNyAM viSayasya prayojakatvaM vivakSitvA paJcamInirdezaH / tatrA'laukike tAvat , sAkSAtkArakAraNendriyasannikarSAzrayatvaM prameyatvavyApakaM na vA ? indriyasya tu na sannikarSAzrayatvaM, kintu pratiyogitvamiti na vipratipattiH / ya eva cakSuSA rUpa . prkaashikaa| saMzaya iti virodhAditi / vivakSitveti / zabdAtmakavipratipattau viSayasyAhetutvAditi bhAvaH / vastuto lyablope paJcamI abhAvaM prApya jJAtvA vipratipattiriti muulvyaakhyaa| yadapekSayA saMkSepastamAha sAkSAditi / indriyasannikarSAzrayatvamalaukike'pIti sAkSAtkArakAraNatvaM vizeSaNam , zarIraprANasaMyogasya sAkSAtkArakAraNatayA prANe'tiprasaGga iti tadvAraNAyendriyapadam , na ca garbhotpannavinaSTe vyabhicAraH, tanmate pramANAntarAbhAvena sati prameyatve sAkSAtkAraviSayatvAt / sannikarSe ca laukikatvaM vizeSaNaM tacca saMyogAdyanyatamatvAzrayatvam / na ca vyAvAprasiddhiH, pakSe uparajakasyApi svIkArAt / abhidheyatvaghaTatvayozca vidhiniSedhaprasiddhiH / nanu cakSurghaTasaMyogamAdAya ghaTa iva tAdRzasaMyogAzrayatvaM cakSuSo'pItyata Aha indriyasyeti / indriyaviziSTasaMyogAzrayatvaM nendriye aMzata AtmAzrayAt taMccAtra vivakSitamiti bhAvaH / ya eveti / yathAzrute dUSaNamidam / yadA tu svasAkSAtkArakAraNeti mkrndH| na tu tadvinA mananAsambhava eveti tAtparyam / prayojakatvamiti / zabdAtmakavipratipattau viSayasya hetutvAbhAvAditi bhAvaH / yasyA avivakSA, tAmavAntaravipratipattimAha / sAkSAditi / alaukikaparamANvAdAvatiprasaktirvyatireke ca bAdha ityata uktaM sAkSAtkArakAraNeti / saMyo. gAdyanyatamaprattyAsattijanyasAkSAtkArakAraNetyarthaH / na ca tanmate vyAvAprasiddhiH / pakSe uparaJjakasyApi dAnAt / ata eva sAkSAtkAratvaparyantamapi tajjAtitve vaiyarthyamapi neti dhyeyam / na ca garbhavartinaSTe vyabhicArAdidamuktamiti vAcyam / tanmate pramAviSayatvasyApyabhAvAt / bhAve vA'vazyamindriyasanikRSTatvam / pramANAntarAttadasambhavAt / yogyatAparatve vA sannikarSatve'pi tatheti bhaavH| vidhiniSedhakoTiprasiddhiH, abhidheyatvaghaTatvayoH sulabheti / nanu ghaTasAkSAtkArakAraNaghaTacakSuHsaMyogarUpasannikarSAzrayatSaM cakSuSyapi, na ca tallaukikamityata Aha / indriyasyeti / yadyapi saMyogasya dviSThatvAdidamayuktaM, tathApi nendriyaviziSTasannikarSAzrayatvamindriyasya aMzata AtmAzrayAt , kintu tadupalakSitasannikarSAzrayatvam / tadidamuktaM, kintu pratiyogitvamiti / tatra tatpratiyogikasannikarSAzrayatve'pi tasyopalakSaNatvamityarthaH / ya eveti| etacca Page #47 -------------------------------------------------------------------------- ________________ 30 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [4 kArikAvataraNikAvyAkhyAyAM bodhnii| bhAve ca tadadhiSThAturjagatkarturanupapatteH kAryatvaheturapi zithilaH syAditi / astvalaukiko hetustatsAdhanopadezazca, tathApyupadezasya nityatvapuruSAntarapUrvakatvayorapi sambhavAdasiddhamAptoktatvam , prkaashH| sya saMyuktasamavAyaH sa eva gurutvasyApIti tasyApi laukikatvApatteH / kintu sAmAnyalakSaNapratyAsattyajanyayoga nadharmAjanyajanyasvaviSayakasavikalpakAjanyajanyasAkSAtkAraviSayatvaM prameyatvavyA prkaashikaa| vivakSA tadA tAvanmAtraviSayatvamevAstu kRtaM svapadakAraNapadagarbhatayeti tathaiva siddhAntayati kinviti / na ca tanmate sAkSAtkAraviSayatvameva prameyatvamiti vyApyavyApakayorabheda iti vAcyam / upAdhibhedena bhedAt / anumitimAdAya siddhasAdhanamiti sAkSAtkAreti / IzvarasAkSAtkAramAdAya siddhasAdhanamiti janyeti sAkSAtkAravizeSaNam / alaukikapratyAsattitrayajanyasAkSAtkAramAdAya siddhasAdhanavAraNAyAdyapratIkam / tatrApi jagata evezvarajJAnajanyatayA'prasiddhivAraNAya janyeti savikalpakavizeSaNam / svaviSayakapadaprayojanaM tvAkara eva vyaktam / svapadena ca yo yatra sAkSAtkAraviSayatvenAbhimataH sa eva tatra grAhyaH / vyAvatyoprasiddhistu tanmata iti tUparajakatayaiva samAdheyam / jJAnAjanyetyetadeva yadyapi prakRte samyak , tathApyuparaJjakatayA'khaNDAbhAvaghaTakatayA ca na dossH| mizrAstu laukikasAkSAtkAraviSayatvameva prakRte vivakSitamiti tallAbhAya savikalpakapadam , pakSe uparajakasyApi bhAvAt / na ca laukikatvameva jJAnajanyasva viSayajanyatvamAtragarbhamastviti vAcyam / tathA sati laukikaviziSTapratyakSAvyApteH / na ca savikalpake pade datte'pi viziSTavaiziSTayapratyakSAvyAptiriti vAcyam / savikalpakatvena tadajanyatvasya vivakSaNAt / na ca viziSTavaiziSTaya jJAne tathAjanakatvam , vizeSye vizeSaNamiti nyAyena . viziSTavaiziSTayadhIsambhavena vyabhicArAt / tathA ca vizeSaNajJAnatvenaiva tatra janakatvamiti naavyaaptiH| naceyaM vivRkSA jJAnapadamAtra evAstu tathA satyapi svaviSayakajJAnatvena tadajanyatvamartho labhyata iti nAvyAptirviziSTapratyakSa iti vaacym| svaviSayakajJAnatvena janakatvasyAprasiddhaH, savikalpakAntarbhAve tu tathAjanakatvaM smaraNaM pratyeva siddham / yathAzrute / svasAkSAtkAravivakSAyAntu tAvanmAtraviSayatvamevAstu, kRtaM svapadakAraNAdigarbhatveneti tathaiva siddhAntamAha / kintviti / na ca tanmate sAkSAtkArasyaiva pramAtvena vyApyavyApakAbhedAt kathaM vyApyavyApakatAgraha iti vAcyam / upAdhibhedena bhedAt / tAdRzAnumitiviSayatvaM sarveSAmiti siddhasAdhanaM, vyatireke ca bAdha ityata uktaM-sAkSAtkAreti / IzvarasAkSAtkAramAdAya doSatAdavasthyAdAha, caramajanyapadam / alaukikapratyAsattitrayajanyasAkSAtkAramAdAya doSatAdavasthyAdAha, pUrvapratIkam / tatrAjanyapadamIzvarajJAnajanyatayA jagato'prasiddhivAraNArtham / svaviSayakapadavyAvRttistu mUla eva / svapadena ca yatra yaH sAkSAtkAraviSayatvenAbhimataH, sa eva tatra prAhyaH / savikalpakapadaJca yadyapi prakRte'kiJcitkaram jJAnapadenaiva snggteH| tathApi uparaJjakasyApi dAnAdakhaNDAbhAvaghaTitasya ca na vyarthatvam / kecittu laukikasAkSAtkAraviSayatvasya prakRte'bhimatatvena viziSTopAdAnam / anyathA viMzipratyakSasya svaviSayakanirvikalpakajanyasya ttraasNgrhaaptteH| na caivamapi viziSTavaiziSTaya pratyakSA ttippnnii| svvissyksviklpkaajnyjnysaakssaatkaarvissytvmiti| janyajJAnAjanyajanyasAkSAtkAraviSayatvameva yadyapyupAdeyam , nirvikalpakamAdAya sarvatra prasiddharyogajadharmAjanyatvAntaM nopA mkrndH| Page #48 -------------------------------------------------------------------------- ________________ prathamastavake ] nyAyAGgasaMzayabIjavipratipattipradarzanam / prkaashH| pakaM na vA? abhAvasamavAyayostAdRzapratiyogisambandhisabikalpakajanyasAkSAtkAraviSayatve'pi pratyakSatvAt tatsaGgrahArthaM svaviSayaketi vizeSaNam / atra yadyapi ghaTo'yamiti savikalpake ghaTatvasya tatkAraNajJAnaviSayatA'sti, tathApi tajjJAnAjanyanirvikalpakaviSayatA'pyasti / na hi tajjJAnajanyajJAnagocaratvaM tajjJAnAjanyajJAnagocaratAvirodhi / ekatra jJAnadvayasya bhaavaadityaahuH|| - alaukikavizeSe tvadRSTe, prayatnakAraNAtmavizeSaguNanirupAdhiviSayakAraNAtmavizeSaguNatvaM lauki prkaashikaa| na ca tathAsati yadyapItyAdigranthavirodhaH, tathAsati savikalpakaviSayatayApi tatra sAmaJjasye tadanu tthAnaprasaGgAditi vAcyam / yathAzrutAbhiprAyeNa tadutthAnAditi vadanti / taccintyam , vivakSAyAmapi viziSTavaiziSTayapratyakSAvyApteH, dvidhA hi viziSTayaiziSTayadhIH, ekA puruSe'viziSTasyaiva daNDasya vizeSaNatvaM viSayIkaroti aparA ca daNDatvaviziSTasyeti tanniyamanAya tasyAM savikalpakatvenaivajanakatAsvIkArAt / ata eva na vyabhicAro'pi vilakSaNadhIvizeSa eva tathAjanakatvopagamAditi / na ca tanmate yogajadharmAdInAmaprasiddhayA tadabhAvAprasiddhiH paramate'satkhyAtyupanItasyApi pratiyogitvAt saMyogAdiSaDanyatamajanyasAkSAtkAraviSayatvasya vA samudAyArthatvAditi dik / savikalpaka iti / dhArAvAhikasthale dvitIyAdisavikalpaka ityarthaH / jJAnaviSayatA-savikalpakaviSayatA, yathAzrute savikalpakAjanyatvasya tathApyakSaterasaGgate , nirvikalpaketyupalakSaNam prAthamikasavikalpaketyarpi draSTavyam / prayatneti / prayatnakAraNAtmavizeSasya saMsAriNo guNau yau icchAdveSau tayonirupAdhiviSayau sukhaduHkhe tatkAraNaM ya AtmavizeSaguNaH tattvaM laukikamAnasatvajAtyAzrayAviSaye vartate na vetyarthaH / atra prayatna kAraNaM guNa IzvarajJAnAdi tannirupAdhiviSayo viziSTajJAnaM tatkAraNamAtmavizeSaguNo nirvikalpakamiti tadAdAya siddhasAdhanavAraNAya AtmavizeSeti / mkrndH| vyaaptiH| janyasvaviSayakasavikalpakatvena janakatvAbhAvasya vivakSitatvAd atra jnyaadipdmprsiddhivaarkmityaahuH| tccintym| atra yadyapItyagrimagranthavirodhAt / tathA sati savikalpakaviSayatayApi sAmaJjasye tadanutthAnaprasaGgaH / yadyapi tanmate yogajAdInAmaprasiddhatayA tadajanyatvasyApi tathAtvAt taduparaktabuddherapyabhAvAduparajakatvenApi tadupAdAnamasaGgatam / tathApi asatkhyAtirUpA taduparaktabuddhirastyeva iti noktadoSa ityeke / sNyogaadynytmprtyaasttijnysaakssaatkaarvissytvmnenoplkssitmitynye| savikalpaka iti| dhArAvAhika ityrthH| prAthamikasavikalpakasyA'janakatvAnnirvikalpaka ityupalakSaNam / prAthamikasavikalpaka ityapi draSTavyam / prayatneti / prayatnakAraNAtmavizeSaguNAvicchAdveSau tayonirupAdhiviSayau sukhaduHkhe tatkAraNatvaviziSTAtmavizeSaguNatvaM laukikamAnasapratyakSAviSaye varttate na vetyarthaH / na ca mAnaseti vyartham / mAnasapratyakSapadena manaHprayojyajAtivizeSAzrayasyo ttippnnii| deyam , tathApi pakSe uparaJjakasyApi bhAvAdakhaNDAbhAvaghaTakatayA sArthakyaM bodhym| savikalpaka iti dvitIyasavikalpe / nirvikalpaketi prAthamikasavikalpakasyApyupalakSakam / prayatnakAraNeti / prayatnayoH-pravRttinivRttyoH, kAraNe sAkSAtkAraNe, svavijAtIyasya pratyakSaviSayasya svasamAnAdhikaraNavyApArasya janakajAtIyabhinnatve sati kAraNe vA [ sAkSAtkAraNe ] ye vyaktI AtmavizeSasya-saMsAriNo, guNau-icchAdveSau, tayonirupAdhiviSayau=iSTasAdhanatvena viSayatvAprayojyaviSayatAzrayau sukhaduHkhe, tatkAraNAtmavizeSasaMsAriguNatvamityarthaH / prayatnajanakezvarajJAnaviSayavi mA Page #49 -------------------------------------------------------------------------- ________________ 32 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 4 kAvataraNikAvyAkhyAyAM prkaashikaa| tasya ca saMsAriNa ityartho vyAkhyAta eva / asmadAdijJAnamAdAya punastadeva siddhasAdhanamataH prayatnakAraNeti / tasya ca sAkSAtprayatnakAraNetyarthaH / tena jJAnasyApi prayatnakA raNatayA na pUrvoktasiddhasAdhanaprasaGgaH / na ca sAkSAt kAraNatvaM yadi vyaktestadA phalecchAdveSayorapi upAyecchAdveSadvArA janakatvamiti vivakSitArthAlAbhaH, tajAtIyasya yadi tadA pUrvokta siddhasAdhanameva upAdAnapratyakSasya sAkSAjanakatvAttajAtIyatvAj jJAnasyeti vAcyam / phalecchAyAH svarUpasattyA eva sAkSAt prayatnahetutvena vyaktipakSasyaivAduSTatvAt / na ca phalecchAyAH prayatnakAraNatvameva na, kAraNatve'pi na sAkSA janakatvaM mAnAbhAvAditi vaacym| phalecchotkaTayena prayatnotkaTayAttasyAH kAraNatve cikIrSoM prati ca phalacikIrSAyAmeva vyabhicAreNAkAraNatve'rthataH sAkSAtkAraNatvAt / na ca phalecchopAyecchopAdAnapratyakSANAM yugapadasambhavAnnedaM yuktamiti vAcyam / prathamecchAyA nAze'pi cikIrSAyA eva samUhAlambanAtmikAyAH phalecchAtvAt / na ca yadviSayakatvena prayatnakAraNatvaM sa eva prakRte viSayapadArthaH, anyathA upAdAnapratyakSasyApi daivAdupanItapratyakSajJAnaviSayatvAt tajanakanirvikalpakajJAnamAdAya siddhasAdhanAt , na ca samUhAlambanecchAyAH phalaviSayakatvena janakatvamiti vAcyam / prayatnotkaTayAnurodhena tadviSayakatvenApi jnktvaat| yadvA vijAtIyavyApArajanakajAtIyabhinnatvameva vA sAkSAjanakatvaM jJAnantu vijAtIyecchArUpavyApArajanakajAtIyameva, na cecchAyA apyadRSTadvArA kAryamAtrajanakatayA vijAtIyavyApArajanakatvameveti vAcyam / svavijAtIyapratyakSasamAnAdhikaraNavyApArajanakajAtIyabhinnatvasya vivakSitatvAt / nirupadhipadantu icchAsopAdhiviSayakAminIviziSTajJAnajanakanirvikalpakamAdAya siddhasAdhanavAraNAya / nanu tathApi nididhyAsanajanyabhAvanAmAdAya siddhasAdhanaM tasyAstattvasAkSAtkAradvArA icchaanirupdhivissyduHkhaabhaavruupmoksshetutvaat| na ca nididhyAsanasyAdRSTameva vyApAra iti vAcyam / dRssttenaivopptteH| na ca tattvasAkSAtkArasya bhAvanAjanyatve smRtitvApattiriti vAcyam / samAnaviSayakasaMskAratvena janakatve tathAbhAvAt atra cAtmaviSayakabhAvanAtvena hetutvAditi cet| n| tattvasAkSAtkArasyaiva na mokSahetutvam , tattvajJAnAditi sUtre paJcabhyAH prayojakatvaparatayA TIkAkRtA vyAkhyAnAt / tajanakabhAvanAyAstu mokSahetutvaM dUranirastameva / na ca devatApratimAdidarzanasAmAnyasyaiva svargahetutvazrutestannirvikalpakamAdAya siddhasAdhana miti vAcyam / prameyatvaprakArakadarzanamAdAyAtiprasaktyA vizeSaprakArakatvasya vAcyatvena nirvikalpakasya svargAhetutvAt / na cezvarajJAnasya sukhaduHkhakAraNatayA tadAdAya siddhasAdhanamiti vAcyam / dvitIyAtmavizeSaguNapadasyAtmavizeSasya saMsAriNo yo vizeSaguNa ityarthakatvAt madhyapadalopisamAsAt / na ca jIvanayoniyatnamAdAya siddhasAdhanam / tasya jIvanamAtrahetutvena makarandaH / ktatvAttasya vyarthatvAbhAvAdakhaNDAbhAve vA na vaiyarthyam / laukikapadaJcAprasiddhivAraNArtham / atra prayatnakAraNaM guNa IzvarajJAnAdistannirupadhiviSayo viziSTapratyakSaM tatkAraNAtmavizeSaguNatvaM tAdRzanirvikalpake varttata eveti siddhasAdhanamata Aha, prathamAtmavizeSapadam , AtmavizeSasya saMsAryAtmano guNa ityarthaH / jJAnamAdAya pUrvoktasiddhasAdhanatAdavasthyAdAha / prayatnakAraNeti / prayatnasAkSAtkAraNetyarthaH / tena na doSatAdavasthyam / ttippnnii| ziSTajJAnajanakanirvikalpakatvasya laukikamAnasapratyakSAviSayavRttitvasya siddhatvAt siddhasAdhanavAraNAya saMsAriguNatvamuktam / saMsAriguNAnuvyavasAyaviSayaviziSTajJAnakAraNanirvikalpakatvamAdAyasiddhasAdhanavAraNAya prayatnakAraNeti / phalecchautkaTyena prayatnotkaTyAnubhavAt phalecchAyAH svAtantryeNApi kAra Page #50 -------------------------------------------------------------------------- ________________ prathamastavake ] . nyAyAGgasaMzayavIjavipratipattinirUpaNam / 33 prkaashikaa| sukhAhetutvAt / AtmapadaJca sukhajanakakAminIrUpamAdAya, vizeSapadaM ca tAdRzAtmamanoyogamAdAya siddhasAdhanevAraNAya / kecittu viSayAntasya sukhaduHkhAnyataradarthaH, tathA ca sukhaduHkhAnyatarakAraNAtmavizeSaguNatvaM laukikamAnasapratyakSaviSayajAtIyabhinnavRtti na veti vipratipattyarthaH / tajAtIyatvaJca gunntvsaakssaadvyaapyjaatyaa| evaM ca nirvikalpakAdikamIzvarajJAnAdikaM jIvanayoniyatnaJcAdAya na siddhasAdha. nAvakAzaH, vizeSapadA''tmapade tu pUrvavadeva, bhAvanA ca yadi kAyavyUhAdidvArA kAcit sukhahetustadA tadanyatvenApi vizeSaNam / laukikatvaM ca saMyogAdyanyatamapratyAsattijanyatvaM dharmAdharmobhayasAdhAra makarandaH / nanu sAkSAjanakatvaM yadi byaktestadA icchAdveSayorapyupAyecchAdveSadvArA janakatvamityasambhavaH, tajjAtIyasya cettadA jJAne'pyatiprasaGgaH, upAdAnapratyakSasya sAkSAtprayatnahetutvAditi cet / na / phalecchAyAH svarUpasatyAH sAkSAdeva prayatnahetutvena vyakti.pakSasyaiva kSodakSamatvAt / vijAtIyAvyApArakajanakajAtIyasyaiva vA sAkSAjjanakatvena vivakSitatvAdityAhuH / tacintyam / phalecchAyAH prayatnajanakatvAbhyupagame'pi sAkSAjanakatve mAnAbhAvAt / cikIrSAdisattve tAM vinA tadutpattau vilambAbhAvAt / cikIrSopAdAnapratyakSAbhyAM saha yuga danavasthAnAcca / kSaNadvayamAtrasthAyitvAt / cikIrSAdvAreNaivopapattau samUhAlambanakalpane pramANAbhAvAcca / bhAve vA tadviSayatve na prayatnajana katvaM, gauravAnmAnAbhAvAcca / anyathopAdAnapratyakSe'pi upanItaviziSTapratyakSaviSayatvasambhavAnnirvikalpakamAdAya doSApatteH / phalecchAM vinopAyacikIrSAvirahAttaddhetutvasyAvazyakatvAt / . vastutastu na tasyAH prayatnaM prati, janakatvaM, kintvavacchedakatvamityuktamasmAbhiranyathAkhyAtivAde / vijAtIyetyAdyapyayuktam / sAkSAjjanakatvenaiva vijAtIyAvyApArakaM yad upAdAnapratyakSaM tajjAtIyaM jJAnamAdAyoktasiddhasAdhanatAdavasthyAt / na ca vijAtIyavyApArajanakajAtIyabhinnatvaM vivakSitaM, jJAne ca vijAtIyecchA-yApArakatvameveti vAcyam / jJAnAdInAmadRSTadvArA kAryamAnahetutvAbhyupagamenecchAyA vijAtIyavyApArakaprayatnajanakajAtIyatvAt / kiJca dveSasya prayatnakAraNatve mAnAbhAvaH, yathA caita tathA prapaJcitamanumAnaprakAze / mUle tvagretanaM prAconamatamanupAdeyam / cintAmaNisvaraso'pyevameva / - yaccoktaM nirupadhipadaM sopAdhIcchAviSayakAminIviziSTajJAnakAraNA''tmavizeSaguNatvasyokte sattvena siddhasAdhanavArakameva / agrimAtmavizeSaguNapadayoH kAminIrUpAtmamanoyogAdivRttitvena siddhasAdhanavAraNe tAtparyyamiti / tadapi cintyam / nididhyAsanajanyabhAvanA tattvasAkSAtkAradvArA icchAnirupadhiviSayaduHkhAbhAvarUpamokSaheturiti tAmAdAya siddhasAdhanatAdavasthyAt / na ca nididhyaasnjnymdRssttmev| dRSTenaivopapatteH / na ca tajjanyatve smRtitvApattiH / svasamAnaviSayakasaMskA. ratvenaiva hetutve tathAtvAt / atra cAtmaviSayakabhAvanAtvenaiva hetutvAt / tattvasAkSAtkArasya vizva. viSayakatvAcca / anyathA saMskAradhvaMse kA gatiH / ata eva mUle vakSyati, atIndriyArthadarzanAbhyupAyo bhAvanetyabhyupagame'pi nAsau satyameva sAkSAtkAramutpAdayatIti adRSTavat tasyApi pratyAsattitve virodhAbhAvaH / astu vA tathA / tathApi devapratimAdidarzanatvenaiva svagahetutvazrutestanirvikalpakasyApi tathA ttippnnii| Natve vyaktisAkSAtkAraNatvagarbhaprathamakalpaH, phalecchAyAH sAkSAdakAraNatve dvitIyaH, jJAnasya vijAtIyecchArUpavyApArajanakajAtIyatvAt tdvaarnnm| icchAyA adRSTarUpavyApArajanakatve'pi tasya pratyakSAviSayatvAnna tatrAsambhavaH, nirupAdhipadantu icchAsopAdhiviSayakAminIjJAnajanakanirvikalpakamAdAya . 5 nyA0 ku0 Page #51 -------------------------------------------------------------------------- ________________ 34 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau[4 kArikAvataraNikAvyAkhyAyAM prkaashH| , kamAnasapratyakSAviSaye vartate navA ? yadvA, laukikapratyakSAviSayaguNatvasAkSAdvyApyajAtyadhikaraNatvamAtmaguNe vartate, na vA.? bhAvanAtvantu na guNatvasAkSAyApyam , adRSTatvantu na jAtiH / prkaashikaa| gyAyobhayagarbhatvam , pratyekagarbhatAyAntu viprtipttidvymev| mAnasatvaJcAkhaNDajAtireveti na vaiyarthyamiti prathamakalpasAdhAraNameva samAdhAnamiti dik / atra ca kAraNAntaM bhAvanAsAmAnyamAdAya siddhasAdhanavAraNAya / laukiketi / pratyakSAviSayatvaM nyAyamate'prasiddhamiti laukikatvaM vizeSaNam , paramate ca taduparAkameva tadarthazca viSayajanyatvam / sukhatvAdikamAdAyArthAntaramityaviSayAntaM vizeSaNam / gurutvamAdAyArthAntaramiti Atmapadam / guNapadaM spaSTArtham / saakssaatpdvyaavrtymaah| bhaavnaatvmiti| jAtipadavyAvartyamAha / adaSTAvamiti / jAtipadAprakSepe darzanAnahaguNatvasya guNatvavyApyajAtyavyApyatayA''tmasaMyogAdivRttitayA ca siddhasAdhanamiti tatpadamiti bhAvaH / kecittu dharmatvamadharmatvaJcAdRSTatvavyApyatayA sAkSAdvyApyameva na bhavati, adRSTatvaM ca jAtireva neti vidhikoTerbAdha ityata Aha / adRSTatvamiti / yata evAdRSTatvaM na jAtiH, ata eva 'guNatvavyApyajAtyavyApyatvalakSaNaM sAkSAdvyApyatvaM dharmatvAdInAmiti na vAdha iti vyAcakSate / ' makarandaH / . tvAvizeSAttamAdAya siddhasAdhanam / sukhaduHkhakAraNA''tmavizeSaguNatvamIzvarajJAnAdAvapIti tadAdAya siddhasAdhanam / na hyagrimAtmapadamapi saMsAriparatayA vyAkhyAtam / tatparatve'pi pUrvadoSAnuddhArAt / jIvanayoniyatnamAdAya siddhasAdhanatAdavasthyAcca / na ca tasya na sukhaduHkhajanakatvaM, kintu janakajanakateti vAcyam / anvayavyatirekAbhyAM tRddhetutvAt / anyathA prANAderapi tathAtve taddhetutvaM na syAt / etena prayatnetyAdinA viSayAntena sukhaduHkhayoreva vivakSitatvAt sukhaduHkhAnyatarakAraNAtmavizeSaguNatve taatprymitypaastm| __ atra brUmaH / sukhaduHkhAnyatarakAraNAtmavizeSaguNatvaM laukikamAnasapratyakSaviSayajAtIyabhinne vartate na veti vivakSitam / sAjAtyaJca gunntvsaakssaadvyaapyjaatyaa| dharmAdharmobhayasAdhAraNyArthamubhayagarbhatvam / yathAzrute'pi sukhaduHkhayoranugame tadeva bIjam / pratyekagarbhatayA pratyekaM vipratipattidva. yameva vA vivakSitam / evaJcezvarajJAnAdikaM nirvikalpaka jIvanayoniyatnaJcAdAya siddhasAdhanAnabakAzaH / sarveSAM tajjAtIyatvAt / dharmAdharmoM tu na tthaa| na caivaM vizeSapadavaiyarthya, saMyogamAtrasyaiva tAdRzapratyakSAviSayatayA''tmamanoyogamAdAya siddhasAdhanApatteH / kAminIrUpavRttitvena siddhasAdhanavAraNAyAtmapadam / bhAvanAvRttitvena tadvAraNAya kAraNAntam / yadi ca nididhyAsanajanyabhA. vanA kAyavyUhAdidvArA sukhAdikAraNaM, tadA tadanyatvamapi sukhaduHkhavizeSaNam / naca laukikatvaM yogajadharmAdyajanyatvagarbha, tacca tanmate'prasiddham , sAdhye uparajakasyApyadAnAd vyarthatvaJceti vAcyam / saMyogAdyanyatamapratyAsattijanyatvasya vivakSitatvAt / akhaNDAbhAve sAdhye caavaiyaaditi| ___vastutaH pUrvAparitoSAdAha / yadvati / pratyakSAviSayatvamaprasiddhamiti laukikatvaM vizeSaNam / paramate coparaJjakametad bodhyam / sukhatvAdikamAdAya siddhasAdhanavAraNAyAviSayAntam / gurutvAdinA siddhasAdhanavAraNAyAtmapadam / guNapada spaSTArtham / sAkSAtpadavyAvartyamAha / bhAvanAtva ttippnnii| siddhasAdhanavAraNAya, sukhajanakezvarajJAnamAdAya siddhasAdhanavAraNAya dvitIyasyAtmavizeSapadasyopAdAnam / adRSTatvantu na jAtiriti / yato'dRSTatvanna jAtirato dharmatvAdharmatvayoradRSTatvamAdAya Page #52 -------------------------------------------------------------------------- ________________ prathamastavake] nyAyAGgasaMzayabojavipratipattinirUpaNam / 35 prkaashH| -paraloke tu, samAnakAlInAnekAvRttizarIravRttijAtitvaM duHkhAvacchedakatvAsamAnAdhikaraNavRtti . - prkaashikaa| . samAnakAlIneti / zarIraM duHkhAnavacchedakamityatra prasiddhAprasiddhapakSatve bAdhAzrayAsiddhI, jAtipakSatve'pi tathA, ato jAtitvaM pkssH| ekakAlIne'nekasmin na varttate atha ca zarIravRttiryA jAtistattvaM duHkhAvacchedakatvAnadhikaraNAdhikaraNavRtti na vetyarthaH / atra vidhiprasiddhiH paTarUpavRttiprameyatvAdI, niSedhaprasiddhistvAkAzAdau, vidhikoTinaiyAyikAnAM niSedhakoTizca pareSAm / sattAvRttitvena siddhasAdhanavAraNAyAvRttItyantam / tatrApyanekAvRttijAtitvamaprasiddha miti samAnakAlInetyanekavizeSaNam / na ca duHkhAnavacchedakaM yadahorAtrAvacchinnaM bhinnameva zarIraM tadAdAya siddhasAdhanamiti vAcyam / (1)duHkhasvarUpayogyatvamAtrasya duHkhAvacchedakatvapadArthatvAt / yattu tadadhikaraNAnadhikaraNatvamevAsAmAnAdhikaraNyamiti na tadAdAya siddhasAdhanamiti / tattuccham / tathAsati sattAmAdAya siddhasAdhanAprasaGgenAvRttItyantasya vaiyarthyAt / parimANabhedabhinnanAnAkAlInakuSmANDAdi phalavRttijAtimAdAya siddhasAdhanavAraNAya zarIravRttIti / na ca tasyAM jAtau mAnAbhAvaH, mInAdizarIravRttijAtyA saha tulyavyaktikatvAt / mizrAstu kAraNavizeSaprayojyazabdavRttijAtimAdAya siddhasAdhanavAraNAya shriirvRttipdmityaahuH| tacintyam / kadambagolakanyAyena zabdotpattau mkrndH| ntviti / nanvidaM bAdhitaM, dharmatvAdharmatvayoH parasparAvyApyatvAdadRSTatvasya ca jAtitvAbhAvAditya ta Aha / adRSTatvaJceti / yata evAdRSTatvaM na jAtirata eva tadvyApyajAtyavyApyatayA dharmAdharmatve sAkSAd vyApye iti bhAvaH / samAneti / atra vidhikoTinaiyAyikAnAm / neti bauddhAnAm / yadyapi tAdRzajAtirduHkhAvacchedakatvAsamAnAdhikaraNetyetAvataiva duHkhAnavacchedakazarIrasiddhAviSTasiddhistathApi caitratvAdestAdRzajAteH pakSIkaraNe bAdhAd anyasyAzcAprasiddheriti pakSavikalpabhiyA tAdRzajAtitvaM pakSIkRtam / duHkhAvacchedakatvAsamAnAdhikaraNavRttitvaM duHkhAvacchedakatvAnadhikaraNAdhikaraNavRttitvaM vivakSitam / evaJca sattAvRttitvena siddhasAdhanavAraNArthamAha, avRttyantam / anekAvRttijAtitvamaprasiddhamiti samAnakAlInapadam / tadarthazca samAnakAlotpattikatvam / evaJcAtmatvamanastvAdivRttitvena siddhasAdhanavAraNArtha zarIravRttIti / ___ kecittu kAraNavizeSaprayojyazabdavRttijAtestathAtvena siddhasAdhanavAraNAya shriirvRttipdmityaahuH| ttippnnii| guNatvavyApyajAtyavyApyatvarUpasAkSAdvyApyatvasya na hAniH / zarIravRttijAtitvamiti / svargasadbhAve'pi nArakIyazarIravRttijAtau cArvAkasAdhyaprasiddhiH syAt , jAtitvAvacchedena sAdhyatAyAM gauravaM syAdato jAtivaparyantAnudhAvanam / jalade prasiddhAprasiddhapakSatve bAdhA''zrayAsiddhI ityato jAtitvAnudhAvanamiti / duHkhAvacchedakatvAsamAnAdhikaraNavRttItyasya duHkhAvacchedaka (1) idantu cintyam / avacchedakatayA duHkhaM prati tAdAtmyena tasyakAraNatvAt tadavacchedakavatvameva yogyatvam / tadavacchedakaM ca yadi duHkhAvacchedakacaitrAdizarIraniSThaM tattadvyaktitvaM tadoktadoSatAdavasthyam , yadi caitrasvAdikaM tadA tasya sukhAvacchedake'pi sattvena kuto na tatra duHkhospattiH / na cAdRSTavizeSAdirUpasahakArivirahAnneti vAcyam / tathAsatyanekakAraNatvApekSayA zarIratvenaiva kAraNatve lAghavena tasyaiva svIkaraNIyatvApatteH / svargizarIre ca sahakArivirahAdeva na duHkhamiti sAdhyAprasiddhiriti / Page #53 -------------------------------------------------------------------------- ________________ .36nyAMkhyAtrayopetaMprakAzabodhanIyute nyAyakusumAalau [4 kArikAvataraNikAvyAkhyAyAM prkaashH| .na vA iti svarge / narake tu duHkha padasthAne sukhapadaprakSepAt sNshyH| tAdRzI ca jAtirbAlyAdibhedabhinnAnekazarIravRttirasAdhAraNI caitratvAdiH prasiddhati vishesstH| paralokamAtre tu sukhaduHkhobhayajanaka-maccharIrAtiriktazarIraMvAnahaM na veti saMzayaH / caitrastathA prsiddhH|| sAdhane tu, prAgabhAvatvAdyapratiyogi kArya pratiyogitvaprAgabhAvAnyaprAgabhAvAviSayakapratItya prkaashikaa| tajAteH samAnakAlInAnekavRttitvAt vIcItaraGganyAyenApi nAzyanAzakazabdayoH samAnakAlInatvena tathAtvAt / vastutaH samAnakAlonatvaM samAnakAlotpattikatvamiti manastvAdikamAdAya siddhasAdhanavAraNAya zaroravRttipadam / jAtipadantvetaccharIrabhAvighaTavizeSAnyataratvamAdAya siddhasAdhanavAraNAya / duHkhAvacchedaketyatra duHkhapadaM maraNAjanyaduHkhaparamiti svargizarIrasyApi maraNajanyaduHkhAvacchedakatvAd bAdha iti dUSaNaM nirastam / yadi ca svargizarIre AhArapariNAmabhede mAnAbhAvena nAnAtvAbhAvAt tAdRzI jAtirnAsti tadA sukhAnavacchedakatvamapyanekavizeSaNam / tathA ca lokavizeSajanyatAvacchedakajAtimAdAyaiva vidhikoTiriti dhyeyam / svarganarakAnyatarasAdhanAnukUlAM vipratipattimAha / paraloketi / atra matpadamaprasiddhivAraNAya / ayaM ca viziSTAbhAvo dvedhA maccharIrAtiriktazarIravattvena vA sukhaduHkhayoranyataramAtrAvacchedakazarIravattvena vA, tatrAdye bAdhAd dvitIyamAdAyAbhimata siddhiriti bhAvaH / sAdhane viti / sAdhanatve tvityarthaH / dhamiNo daNDAdeH prAgabhAvAviSayapratItiviSayatvAt agrimAgribhavipratipattestatraivAnvayAcca / kAraNatvantu prAgabhAvagarbhamiti prameyatvAdinApi tajjJAne prAgabhAvaviSayatAvazyakatvam / prAgabhAvatvamapi prAgabhAvaghaTitatvena prAgabhAvAviSayakapratItyaviSaya iti tatpratiyogitvamAdAyArthAntaraM mA bhUditi bAdhasphoraNAya prAgabhAvatvAdyaprati mkrndH| yadyapi jAtipadaM vyartham / na caihikasukhamAtrAvacchedakazarIravRttidharmamAdAyA'rthAntaravAraNAya taditi vAcyam / aihikazarIrasya duHkhAvacchedakatvaniyamAd bAdhenA'siddheH / anyathA jAtipadadAne'pyapratIkArAditi / yadi ca duHkhAvacchedakatvaM tatsvarUpayogyatvaM, tadA tulyam / evaJca samAnakAlInapadamapi vyartham / tathApi pakSe uparajakasyApi dAnAjjAtipadamaprasiddhivArakatayA tadapi sArthakamiti / vastutastu etaccharIrabhAvighaTAdyanyatamatvAdikamAdAyArthAntaravAraNAya jAtipadam / tasya duHkhAvacchedakasvarUpayogyatvAnadhikaraNaghaTAyadhikaraNatvAditi / vidhiniSedhaprasiddhizca zabdatvAdau caitratvAdI ceti bodhyam / sukheti / sukhaduHkhobhayajanakamaccharIrAtiriktatvamubhayathA sukhaduHkhobhayajanakatvavizeSaNAbhAvAnmadIyatvavizeSaNAbhAvAcca / taccAntyanibandhanamanyatra prasiddham / AdyanibandhanaJca pakSadharmatAbalAt pakSe siddhathatIti bhAvaH / sAdhane biti / sAdhanatve tvityarthaH / tatraivAgre vipratipattida ttippnnii| tvAnadhikaraNAdhikaraNavRttitvamarthaH, tathA sati sattAmAdAya siddhasAdhanavAraNAyAvRttitvAntasya sArthakatA,yathAzrute tadvaiyarthyaM syAditi jalade / sAGkaryyasya jAtibAdhakatvAbhAve ekajAtIyasukhAvacchedakacaitramaitrAditattaccharIravyaktivizeSavRttijAtimAdAya siddhasAdhanavAraNAya tatsArthakyasambhava iti tu vayam / bAlyAdibhedabhinnAnekazarIravRttiriti / bAlyAdyavasthAbhedena prAptabhedamanekaM yaccharIraM tadvattirityarthaH / prAgabhAvatvAdyapratiyogi kAryamiti / prAgabhAvatvajanyAbhAvatvarUpadhvaMsatvasya prAgabhAvaghaTitasya viziSTarUpasya sakhaNDasya prAgabhAvaM vinA na pratItiviSayatvamiti tadAdAyArthAntaraM syAditi bAdhasphoraNAyApratiyogyantam / prAgabhAvatatpratiyogitvapUrvavartitva. Page #54 -------------------------------------------------------------------------- ________________ prathamastavake] nyAyAGgasaMzayabIjavipratipattinirUpaNam / prakAzikA yogIti pakSavizeSaNam / AdipadagrAhyantu dhvaMsatvAdi, tasya janyAbhAvatvarUpatayA janyatvasva ca prAgabhAvagarbhatayA tAdRzapratItyaviSayatvAt / prAgabhAvaghaTAnyonyAbhAvAviti. samUhAlambanaviSayAnyonyAbhAvapratiyogitayA siddhasAdhanamiti tadvAraNAya nadvayagarbhatA prAgabhAvatatpratiyogitvAbhyAM siddhasAdhanavAraNAya pratiyogitvaprAgabhAvAnyetyaviSayavizeSaNam / na ca kAryatvAvacchinnapratiyogikAnyonyAbhAvamAdAya siddhasAdhanam / tasyApi prameyatvAdinA jJAne tAdRzapratItiviSayatvAt / ' ___ ata eva dhvaMsasya janyAbhAvatayA janyatvasya ca prAgabhAvagarbhatayA dhvaMsapratiyogitayA siddhasAdhanamiti nirastam / prameyatvAdinA dhvaMsasyApi tAdRzapratItiviSayatvAt / nanu pratiyogitvamatra svruupsmbndhvishessH| naca pratiyogitvasya kArya pratiyogi kintvAzrayaH, tathA ca pratiyogitvAnyeti vizeSaNaM vyartham / na ca pratiyogitvamatra sambandhitvamAtram / tathAsati prAgabhAvatvatvenApi samaM kAryasya paramparAsambandho'styeveti tadAdAya siddhasAdhanA''patteH / na ca svarUpasambandhitvaM pratiyogitvam / prakRte paramparAsambandhasyApi svarUpasambandhatvAt / saMyogasamavAyAnyasambandhasyaiva svarUpasambandhatvAt / paramparAsambandhAnyatvasyApi svarUpasambandhalakSaNe vizeSaNatve paramparAsambandhasya sarvatra sattvenAsambhavApatteH / na ca sAkSAtsambandhitvameva pratiyogitvamatra, prakRte ca ghaTasya kAraNateti pratItibalAdastyeva ghaTasya kAraNatayA sAkSAtsambandhitvamiti vAcyam / tathA sati prAgabhAvAnyatvAzrayatvalakSaNopAdhyAzrayatvena siddhasAdhanApatteH / na ca tadanyatvamapyaviSayavizeSaNaM - mkrndH| zanAt / dharmiNastu daNDAdeH prAgabhAvAviSayaMpratItiviSayatvAt / sAdhanaJca na tathA, tasya prAgabhAvagarbhatayA prameyatvAdinA'pigrahe prAgabhAvaviSayatvaniyamAditi prAgabhAvaviSayapratItiviSayapratiyogitve sAdhye siddhasAdhanaM, kAryyasya ghaTAdeH prAgabhAvaghaTAnyonyAbhAvAviti samUhAlambanaviSayAnyonyAbhAvapratiyogitvAditi nadvayam / prAgabhAvatatpratiyogitvAbhyAM tAdRzapratItiviSayAbhyAM siddhasAdhanavAraNArtha pratiyogitvaprAgabhAvAnyeti tAdRzapratItyaviSayavizeSaNam / praagbhaavprtiyogitvpraagbhaavaanyetyrthH| ___ kecittu sAmAnyatvena vizeSo'pi vArita iti yathAzrute'pyadoSa ityAhuH / na ca kAryAnyonyAbhAvamAdAya siddhasAdhanam / tasya kAryatvAvacchinnapratiyogitayA kAryatvasya ca prAgabhAvapratiyogitvarUpatayA tAdRzapratItyaviSayatvAditi vAcyan / anena hi rUpeNAbhAvagrahe pratiyogitAvacchedakagrahadhrauvyaM, na tvanyathApoti prakArAntareNa tadgrahe prAgabhAvAviSayapratItiviSayatvAt / ata eva dhvaMsasya janyAbhAvatayA janyatvasya prAgabhAvagarbhatayA tatpratiyogitvena siddhasAdhanamapAstam / dhvaMsasya prakArAntareNa tAdRzabuddhiviSayatvAt / dhvaMsatvasya tAdRzapratItyaviSayatve'pi kAryasya tdprtiyogitvaat| tadidamuktaM, prAgabhAvatvAdyapratiyogIti / tathA ca bAdhAnna dhvaMsatvaprAgabhAvatvAdipratiyogitvenArthAntaramiti bAdhasphoraNAya pakSavizeSaNamiti mantavyam / nanu prAgabhAvatvAderiva prAgabhAvapratiyogitvasyApi na pratiyogi kArya, kinvAzrayaH / tathAca tamAdAya siddhasAdhanAnavakAzAttadanyatvaM vizeSaNamayuktam / na hi pratiyogitvaM sambandhitvamAnaM vivakSitam / tathA sati paramparAsambandhena prAgabhAvatvAderapi tathAtbAttadanyatvamapi sAdhyavizeSaNaM ttippnnii| prAgabhAvAnyatvAzrayatvAdikamAdAya siddhasAdhanavAraNAya tattadbhinnatvopalakSakamanyatvAntam / kAryatvAvacchinnAtyantAbhAvasyAkhaNDasya prameyatvatadvayaktitvAdinA pratItau prAgabhAvasyAviSayatvena tamAdAya tu na siddhasAdhanam / vastuto'viSayatvAntaM svapratiyogikAnyathAsiddhAnyavRttiniyatapUrvavarti Page #55 -------------------------------------------------------------------------- ________________ 38 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau 4 kArikAvataraNikAvyAkhyAyAM prkaashH| viSayapratiyogi, na bA ? yadvA, kAryapratiyogitvaM pratiyogitvaprAgabhAvAnyaprAgabhAvAviSayabuddhyaviSayavRtti na vA ? dvayorapi prAgabhAvatve prsiddhiH| yadvA, kAryapUrvavartini tanniyatatvaM varttate na prkaashikaa| tathApi pUrvavartitvAdikaM kAraNatAghaTakamAdAya siddhasAdhanAditi / atra tattadanyatvamapi vizeSaNa. miti kecit / tatpUrvavartitvamAtramevaitadvipratipattijanyavicArAtsidhyati niyatatvAdikaJcAgrimavipratipattimUlakavicArAdevetyanye / vastuto niyatatve pUrvavartitve ca vipratipattireva nAsti kintu niyatapUrvavartitvasya ghaTena samaM svarUpasambandhavizeSe saa| ata eva svarUpasambandhavizeSa eva kAraNateti praamaannikaaH| tathA ca pratItyaviSayaparyaMntapadena niyatapUrvavartitvamevoktaM pratiyogitvaJca svarUpasambandhavizeSa eveti noktadoSAvakAzaH / na caivamapyanyathAsiddhivirahAsiddhiH / svapratiyogikAnyathAsiddhabhinnavRttiniyatapUrvavartitvapratiyogitvasya vidhikoTitvAt / svaM crmprtiyogipdaarthH| prasiddhizca niyatapUrvavartitvAtyantAbhAva iti / kAryapratiyogitvamiti / atrApi prAgabhAvatvAdyavRttIti vizeSaNaM bAdhasphoraNAya / yadyapi pUrvavipratipattau kAryatvasya pratiyogitvamabhimatamatra tu kAraNatAyAH, tathApi svarUpasambandhavizeSa evaM pratiyogitvamatra taccomayanirUpyamevetyavirodha iti bhAvaH / vyAkhyA tu pUrvavadeva / dvayorapIti / yadyapi prathamavipratipattividhikoTestAdRzaprAgabhAvatvatvAzrayaprAgabhAvatve prasiddhiriti yuktaM, dvitIyavidhikoTestu kathaM prAgabhAvatve, tasya prAgabhAvatvatvAvRttitvAt prAgabhAvasya ca prAgabhAvAnyatvAbhAvAt / tathApi prAgabhAvatva iti saptamI na sAkSAdadhikaraNatAyAM kintu sAkSAtparamparAsAdhAraNAdhikaraNatAmAtre tathA ca prAgabhAvatvatve dvitIyavidhikoTiprasiddhAvapi paramparayA prAgabhAvatvasyAdhikaraNatvaM sambhavatyeva / kecittu prAgabhAvatva mkrndH| . syAt / pakSavizeSaNaM cAsiddhaM syAt / tathAca svarUpasambandhavizeSo vAcyaH / sa ca tatra nAsti / kiJca kAraNatayA samaM svarUpasambandhavizeSo'nyaH prAgabhAvAdinA ca sameM kAryasyAnyaH sa iti zabdamAtrasAmyAdanumAnApravRttiH / na ca svarUpasambandhatvenaivAnugama iti vAcyam / tasya paramparAsambandhasAdhAraNyenoktadoSAnivRtteH / na ca tatra paramparAsambandhasyaiva sattvAt sambandhAntaramantareNetyAdirUpaM tanna tatreti vAcyam / tasya saMyogasamavAyau vinetyarthAt / anyathA paramparAsambandhasya sarvatra sattvAdasambhavApatteriti cenna / sAkSAt sambandhitvasya vivakSitatvAt / na ca kAraNatayA samaM kAryakAraNadvAraka eva sambandhastathA ca bAdha iti vAcyam / ghaTAbhAva ityatreva ghaTakAraNatetyatrApi sAkSAtsvarUpasambandhAnubhavAt / evaJca yadyapi kAraNatAbhinnaM tAdRzaM prAgabhAvagarbha pUrvavartitvAdikaM nAnAdharmamAdAyArthAntaraM siddhasAdhanaM vA bhavatyeva / tathApi tattadanyatvenApi tAdRzapratItiviSayo vizeSaNIya iti yuktmutpshyaamH| kAryapratiyogitvamiti / yadyapi pUrveNa kAryasya sapratiyogitvamabhipretamanena ca kAraNatAyA', tathApi sAkSAtsambandhitvameva pratiyogitvamabhipretaM taccobhaya nirUpitatvamumayatra tulyamityavirodha iti bhAvaH / ata eva prAgabhAvAdivRttitvena nArthAntarazaGkA, kAryasAkSAtsambandhitvasya tatra bAdhAt / anyacca pUrvavat / dvayorapIti / nanu prathamavipratipattau prAgabhAvatvamAdAya prasiddhi ttippnnii| svaparameva / prasiddhizca tAdRzapUrvavartitvAtyantAbhAve / etena ghaTasya kAraNatvamityAdiptatItisiddhasya pratiyogitvasya svarUpasambandhAtmakasya prAgabhAvAderabhAvAdanyatvAntaM vyarthamiti zaGkA praastaa| dvayorapi prAgabhAvatve prasiddhiriti / dvayorghaTakaM yadaviSayatvAntaM tasya prAgabhA Page #56 -------------------------------------------------------------------------- ________________ prathamastavake ]. nyAyAGgasaMzayabIjavipratipattinirUpaNam / . 36 prkaashH| vA?.yadvA, tajjAtIyotpattiprAkakSaNatvapratiyogivyApakatAvacchedakatvamatyantAbhAvapratiyogivRtti na vA / prkaashikaa| padena prAgabhAvavRttidharma uktaH, sa ca prAgabhAvatvaM prameyatvaM ceti yathAsaMkhyaM prathamadvitIyavidhikoTiprasiddhiriti vadanti / yadvA dvayorapi vipratipatyoraviSayapadAntArthasya prAgabhAvatve prasiddhirityarthaH / tathAca tatpratiyogini prAgabhAve tadavRttau ca prAgabhAvatvatve prasiddhiriti bhAvaH / vastutaH kAryapadaM tadvizeSaghaTAdiparaM tathA ca vidhikoTirapi tatprAgabhAvAnyatvagabhI evaM ca tAdRzapaTAdiprAgabhAvavRttitayA prAgabhAvatve prasiddhiH sulabhaiveti dik| kAryati / ananyathAsiddhakAryaniyataparvavartinItyarthaH, viziSTAprasiddhAvapi khaNDazaH prasiddhiH sulabhaiveti bhaavH| ekamekajAtIyaM vA kAraNamityatra saMzayamAha ydvti| tajjAtIyotpattiprAkakSaNatvaM yatra, tatra brahmAdhikaraNatvaM pradhAnAdhika raNatvaM vetyasyAM vyApakatAyAM brahma pradhAnaM vA nirUpakatayAvacchedakaM tadubhayaJca nityatayA vyApakatayA ca nAtyantAbhAvapratiyogIti nissedhkottiH| pareSAM daNDAdInAM kAraNatayA viziSTaprAkakSaNatvavyApakAdhikaraNatApratiyogitayA vidhikoTinaiyAyikAnAM yadyapi brhmnno'pytyntaabhaavprtiyogitvm| tathApi kAlikadaizikavizeSaNatAsambandhAvacchinnatvamatyantAbhAvavizeSaNamiti / mizrANAmavatArikA vyAkhyA ca vastuto bhavatu sA kAraNatA tathApi na sA vyatirekidharmavRttiriti nAdRSTAdhiSTAtatayA paramezvarasiddhiriti tasyA vyatirekivRttitvasAdhanAya vipratipattimAha / yadvati / yadA tadavyavahitaprAkkSaNatvaM tadA svato vyApArato vA.daNDa iti daNDasya vyApakatA, tadavacchedakaM ca tadAzraya makarandaH / sambhave'pi dvitIyAyAmasambhavaH, na hi prAgabhAvatvasya prAgabhAvatve vRttirapi tu. prAgabhAva eva sa ca na prAgabhAvAnya iti cet / prAgabhAvatvapadena prAgabhAvatvatvasya vivakSitaMtvAt / tasya ca tAhazabuddhyaviSaye prAgabhAvatve vRtteH / tatpratiyogitvAccetyeke / prAgabhAvatvapadena prAgabhAvadharmaH prameyatvAdirvivakSita itynye| . __ yattu vyAsajjyapratiyogikAbhAvAzrayaNe pratiyogitvaprAgabhAvAnyaH kevalaH prAgabhAvo'pIti tavRttitvena yathAzrutameva samyagiti / tattuccham / prAgabhAvamAdAya siddhasAdhanasyaivamaparihArAt / tathA ca tadanyatvavizeSaNaM vyarthamApadyeta / vastutastu kAryapadaM tadvizeSapaTAdiparam / tathAca tatprAgabhAvatatprAgabhAvapratiyogitvAnyaprAgabhAvAviSayapratItyaviSayapaTAdiprAgabhAvavRttitvAdinA prAgabhAvatve prasiddhiriti yathAzrutameva smygiti| kAryeti / ananyathAsiddhakAryapUrvavartinItyaryaH / viziSTasyAprasiddhatve'pi khaNDazaH prasiddhariti bhaavH| evaM brahmaiva kAraNamekajAtIyaM pradhAnaM netyatra saMzayamAha / yadveti / tajjAtIyotyattiprAkkSaNatvaM yatra, tatra brahmAdhikaraNatvaM pradhAnAdhikaraNatvaM vetyatra vyApakIbhUtA'dhikaraNatve'vacchedakaM vizeSaNIbhUtaM brahmaiva pradhAnaM vA nAtyantAbhAvapratiyogi vyApakanityatvAditi niSedhakoTiH pareSAM, vidhikoTirasmAkam / atyantAbhAvapratiyogino daNDAderapi tAdRzatvAbhyupagamAditi bodhym| yadyapi vyApakanityatve'pyAkAzavadatyantAbhAvapratiyogitvaM brahmAderaviruddhaM, tathApi tadvadavRttitvAnabhyupagamAt pratyuta sakaladezakAlavRttitvAdidamadhyavaseyam / ttippnnii| vatve prasiddhiH, tathA ca prathame tAdRzaprAgabhAvatvamAdAya pratiyogitvasya nirUpakatvarUpasyAzrayavidhayA prAgeva prasiddhiH / dvitIye prAgabhAvatvamAdAya vRttitvasya prAgabhAvatvatve prasiddhiriti / yadvA saptamya Page #57 -------------------------------------------------------------------------- ________________ 40 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [4 kArikAvataraNikAvyAkhyAyAM bhAvAt / anyathApi paralokasAdhanAnuSThAnasambhavAt / tadabhAvAvedakapramANasadbhAvAt / sattve'pi tasyApramANatvAt / ttsaadhkprmaannaabhaavaacceti| bodhnii| anyathAsiddhaM veti na vivakSitapuruSasiddhiriti mImAMsakAdivipratipattimAha-anyatheti / kAryatvaheturapIzvaramantareNAsmadAdibhirevAdRSTadvArA paramANvAdisAdhanAnAM preraNAtmakAMnuSThAnasambhavAt siddhasAdhanamiti bhAvaH / bAdhitaviSayaM pramANadvayamityAha-tadabhAveti / nanu satyapi vedakartari na tatpraNItatvAdAgamaH pramANaM, tatkarturapramANatvAt , yadyayaM pramANaM syAt tadA pramANasya pramAtRtvaniyamAdIzvarasyAcaitanyaM syAdityaniSTaprasaGgalakSaNapratikUlatarkapratihatatvAnna sAdhanamupadezaH kAryatvaM cetyAha-sattve'pIti / kiJca, pramAsAdhanasya pramANatvAnnityapramAzrayasya tadasambhavAdapramANatvam , kiJca, anadhigantuH pramANatvAnnityasarvajJasya ca tadasambhavAdapramANatvam , kiJca, IzvarajJAnasyAsmadAdibhramAnAlambane sarvaviSayakatvAbhAvaH, tadAlambane ca tadviSayAlambanasyApi nAntarIyakatvAdasmadAdivibhramavadevApramANatvApAta iti tAH / atra sattve'pIti sattvAbhyupagamo bAdhakAbhAvAt sambhAvanAmAtreNa, na vastuta iti / astvananyathAsiddhAdupadezAd viziSTa upadeSTA / tathApi kAryatvasya vipakSe bAdhakAmAvena sandigdhavipakSavyatirekitvam , upA prkaashH| viziSTa tu, alaukike paralokasAdhanatvaM varttate na vA ? paralokasAdhane'laukikatvaM varttate na veti vipratipattiH / tathAca kAryakAraNabhAvAbhAve kSityAdikartRtvAnnezvarasiddhiH / paralokAbhAve ca tatsAdhanayAgAdidraSTurabhAve tadupadezakatayA'pi nezvarasiddhiH / adRSTAsiddhau - tadadhiSThAtRtayApi nezvarasiddhiriti caarvaakaabhipraayH| anyatheti / adRSTAdisattve'pi vedAnAmAptoktatvena prAmANyAvadhAraNaM vinA tadbodhitasvargAdisAdhanayAgAdau bahuvittavyayAyAsasAdhye na pravRttirityApto vedakAraH siddhayatIti nAsti, anyathApi vedAnAM nityanirdoSatvena svataH prAmANyAvadhAraNAt , parataH prAmANye'pi karmayogasiddhasarvajJapUrvakatvAtteSAM prloksaadhnyaagaadynussttaansmbhvaadityrthH| tadabhAveti / bhavatu vedAnAM pauruSeyatvAd yogasiddhasarvajJapUrvakatvenAzvAsAcAptoktatvam / tathApi tatra, kSityAdeH kartRjanyatve ca pratyakSAdibAdhAnna ttsiddhirityrthH| sattve'pIti / bAdhakAbhAvAttatsiddhAvapi sa na pramANam , pramANapadaM hi bhAvakaraNakartRvyutpattyA pramAtatsAdhanatadAzrayeSu varttate, yathArthAnadhigatArthAdhigatizca prkaashikaa| tvameveti avatArikA vyAkhyA ceti pratibhAti / ubhayatra ca kalpe'nanyathAsiddhatve satIti vizeSaNaM bodhyam / viziSTa tviti / pratyekasiddhayanantarameveyaM vipratipattiriti nAprasiddhiriti bhaavH| kAryakAraNabhAvAdau vipratipattiH kathamIzvare paryavasitetyata Aha tathA ceti / tatsAdhaneti / tatsAdhanatvena yAgadidraSTurabhAva ityarthaH / pramANapadaM hIti / tathAcApramANattvAditi bahuvrIhitatpuruSAbhyAM pramiMtizUnyatvAt tatkaraNazUnyatvAt tatsamavAyibhinnatvAcceti paryavasitaM pUrvapakSaM pUrayati ___makarandaH / viziSTa tviti ' vipratipattiriti zeSaH / evaM prAgapi bodhyam / aviziSTapratyekaprasiddhidazAyAmevaitadabhibhatamiti prasiddhiriti bhAvaH / taditi / tatsAdhanatvena yAgAdidraSTurabhAva ityarthaH / pramANapadaM hIti / tathAcApramANatvAditi mUloktasya bahuvrIhitatpuruSAbhyAM pramitizUnyatvAt ttippnnii| vacchedakatvArthikA, tathA ca dvayoH prasiddhayavacchedakaM prAgabhAvatvamityarthaH / prAgabhAvatve prAgabhAva Page #58 -------------------------------------------------------------------------- ________________ prathamastavake]. kAraNatvavyavasthApanam / tatra na prathamaH kalpaH / yataH- saapeksstvaadnaaditvaadvaicicyaadvishvvRttitH| bodhnii| dhisadbhAvenAprayojakatvam , vyAptipramANAbhAvena vyAptyasiddhiriti jagatkartRtvAdiviziSTe paramezvare pramANAbhAvAditi bauddhamImAMsakacArvAkAH pratyavatiSThante ttsaadhketi| kecit 'pUrvamupadezaliGgakamanumAnameva cintitaM na kAryaliGgasya prastAvaH, sampratyupadeSTari siddhe'pi jagatkarttari pramANAbhAvameva vadantaH pratyavatiSThanta' iti vyAcakSate / anena vipratipattipradarzanena nyAyasya sandigdhaviSayatvamapi pradarzitaM bhavati / _____ tatra yathAmatasyAlaukikasya hetoH sAdhakAni saGkalayyAha-sApekSatvAditi / atra tAvat sApekSatvena, satyeva hetau kArya bhavati nAsatIti sarvalokaprasiddhaM pratyakSaM hetumattve pradarzitam ; anumAnaM ca-vivAdAdhyAsitaM hetumat sApekSatvAt / sApekSatvaM ca kAdAcitkatvAt / prkaashH| prmaa| tathA ca yadIzvaraH kartA syAt , pramAvAMstatkaraNendriyAdimAMstatsamavAyikAraNaJca syAt , na cAyaM tatheti viparyAyAnumAnAdityarthaH / apramANapuruSasya vacaH kaH zraddhAsyatIti bhAvaH / tatsAdhaketi / kAryatvAderupAdhiduSTatvAt kSitivedAdeH kartRjanyatvasAdhakameva nAstItyarthaH / ___ tatra cArvAkasyAyaM bhAvaH / kAryakAraNabhAve pratyakSaM na tAvanmAnaM, dharmisvarUpapratyakSe'pi tatra saMzayAt / nacAnvayavyatirekAnuvidhAnajJAnasahakArivirahAt sa iti vAcyam / tanmAtrasya vyabhicArisAdhAraNyAt / niyamAnanyathAsiddhayozca zaGkAkalaGkitatvenAnavadhAraNAt / nApyanumAna, tasya mayA mAnatvenAnabhyupagamAt / tatsAdhane kvacidasiddhAvanvayino'sambhavAt / tadasiddhau vyatirekAjJAnAt kevalavyatirekyanavatArAt / mabha tvapramitasyAsatkhyAtyabhyupagamAnna niSedhyAprasiddhirityata Aha / tatreti / teSu madhye na prathamaH pakSaH kalpo yataH, kalpanA'sakhyAtistadviSayaH / - prkaashikaa| tatreti / tditi| tasya mAnatvasAdhane'pItyarthaH / tadasiddhAviti / kaarnntvaasiddhaavityrthH| pratyakSeNa tadbrahasya niSiddhatvAditi bhAvaH / nanvevaM niSedho'pi kathamata Aha / mama viti| nanu na prathamaH kalpaH pakSa iti sAmAnAdhikaraNyenAnvaye yato heturastIti hetvanvaye sAdhyAvizeSaH, hetoreva hetvabhAvAtmakaprathamapakSAbhAvatvAt hetvabhAvo na prAmANiko yato heturastIti vyadhikaraNamato'nyathA vyAcaSTe / kalpaH kalpaneti / yadyapi prathamakalpo na prAmANiko'satsvyAtiviSayatvAdityatrApi paryavasite sAdhyAdInAmaprasiddhiH / tathApi vacane pratipattikAraNatvajJAnaM prAmANika tanniSTatvena vyAhataniSedhapratiyogitvAdityatra tAtparyam / ata evAne kAraNatvAbhAve vyaaghaatmevaaheti| kecittu tanmatamavalambyavedamuktam / tanmate cAsatsvyAtirUpaiva sAdhyAdInAM prsiddhirityaahuH| nanu mkrndH| tatkaraNendriyAdizUnyatvAt tatsamavAyibhinnatvAdityatra tAtparyam / taditi / tasya sAdhanatvasAdhane'pItyarthaH / taditi / kAraNatvAsiddhAvityarthaH / pratyakSeNa tadgrahasya niSiddhatvAditi bhaavH| na prathamaH pakSa iti / na prathamaH kalpa iti sAmAnAdhikaraNye prathamakalpasya hetvabhAvarUpatayA tadabhAvarUpasya sAdhyasya heturastIti paryavasAne yato heturastItyatra sAdhyAvizeSeNa hetutvAnupapattiH syaat|ydicn prathamaH kalpa ityasya hetvabhAvakalpona prAmANika ityarthaH, tathApi yato heturastIti vyadhikaraNam / tathAca hetvabhAvakalpo na prAmANikaH asatkhyAtiviSayatvAdityatra noktadoSa iti tadarthaparatayA vyAkhyAtamiti mantavyam / yadyapi pakSAderaprasiddhau noktAnumAnamapi sambhavati, ta 6 nyA0 ku0 Page #59 -------------------------------------------------------------------------- ________________ 42 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [4 kArikAyAM bodhnii| atrobhayatrApi vyatirekeNa gaganaM dRSTAnta iti| nanu sApekSatve'pi kAdAcitkatvAnupapattiH, apekSaNIyasya sadAtanatvena kAryasyApi sadAtanatvaprasaGgAt / tathAca nirapekSAdiva sApekSAdapi vyAvRtteH kAdAcitkatvaheturasAdhAraNaH syAdityatrAha-anAditvAditi / na hi kAraNasya sadAtanatvaM, tasyApyapekSaNIyAntarasambhavAt , na cAnavasthA, kAryakAraNapravAhasyAnAditvA. diti / yadvA, kAraNAntarAnapekSatve'pi bhAvasyottarakoTinA pradhvaMsamAtreNa kAdAcitkatvopapatternedaM sApekSatvavyAptamityAzaGkayAha-anAditvAditi / nirapekSatve kAryasyAnAditvaprasaGgAt sApekSaparamparApravAhasyAnAditvAditi / / nanvekamekajAtIyaM vA kiJcit kAraNamastu, tathA ca vivakSitakAraNAsiddherna tadarthamupadezApekSeti tatrAha-vaicitryAditi / vicitrakAraNAbhAve kAryavaicitryaM na syAt , asti ca taditi / astu tarhi dRSTa eva vicitro heturjagadvaicitryasya,tathAca vivakSitAsiddhistadavasthetyatrAha- . vizvavRttita iti / tAvanmAnahetutve prekSAvato vizvasya pazuputrAdyarthaM yAgAdau pravRttinaM syAd , dRzyate cAsau, tasmAdyAgAdirapi kAraNamiti / tarhi yAgAdisvarUpameva kAraNamastu, tathApi prkaashH| tathAhi, kAryakAraNabhAvAnabhyupagame parapratipattiphalakavacanaprayogAnupapatteH / yathA yathA tannirAkaraNAya prayatnastathA tathA tasyaivApatteriti vyAghAta evetyrthH| tathApi sAdhakaM vinA na tatsiddhiriti cet , tatrAha / sApekSavAditi / vivAdapadasya sApekSatvAt-sahApekSayA vartamAnatvAt kAdAcitkatvAdityarthaH / tacca kiJcitkAlAsaMbandhitve sati kiJcitkAlasaMbandharUpaM kAryANAM pratyakSasiddhamityananyathAsiddhametat / etasmAdanantaramidaM bhavatyetadabhAve neti pratyakSameva kAryakAraNabhAve mAnam / ata eva prAgabhAvasya kAdAcitkatve'pi na tatra tatsiddhiH / prAgasattvasya viva prkaashikaa| prAmANike kAraNatve niSedho'pi nAsmAkamiti kuto vyAghAta ityabhipretyAha / tathApIti / sApekSatvAdityasya sahetukatvAdityarthe heturastIti sAdhyavaiyadhikaraNyaM sahetukaMtve ca sAdhye sAdhyAvizeSa ityata Aha / kAdAcitkavAdityartha iti / sAdhyazca sahetukatvamiti bhAvaH / kizciditi / kAraNatvAbhimatAnuttarakAlAsambandhitve sati tadabhimatottarakAlasambandhitvamityarthaH / nanusahetukatve sAdhye sAdhyAprasiddhistadavasthaiva niruktakAdAcitkatvajJAnasahakRtapratyakSagamyatve'pi kAraNatA yAH prAgabhAvapratiyogikakAraNatAgrahaprasaGga iti pratyakSaM vizinaSTi etasmAditi / mAnaM karaNaM na tu mitiH,uktapratyakSasya kAraNatvAviSayakatvAd / vizeSaNaphalamAha ateveti| utta pratyakSasya ttraasmbhvaadityrthH| kAdAcitkatve'pi ythaashrutkaadaacitktve'pi| liGgatvapakSe'pi na prAgabhAve vyabhicAra ityAzayenAha praagiti| kAryavizeSyakaM kAraNatAgrAhakaM pratyakSamukvA kAraNavizeSyakaM tadAha mkrndH| thApi tanmatenaiva tatpakSAbhAvasAdhanamupanyastamiti mantavyam / yadvA etadasvarasAdeva vyAghAtamAlambate / tathAhIti / yattu, yataH sApekSatvAditi paJcamIdvayamasaMlagnamiti kusRSTivyAkhyAnamiti / tnn| yato heturastIti hetuhetutvena sApekSatvAdityasya saGgatatvAt / suhRdbhAvenAha / tathApIti / etAvanmAtraM prAgabhAvasAdhAraNamataH pratyakSaM vizinaSTi / etasmAditi / tatphalamAha / ata eveti / uktapratyakSasya tatrAsambhavAdevetyarthaH / pratyakSaparatAyAM prAgabhAve kAdAcitkatvasya vyabhicAre'pya. doSaH / liGgatvenApyane tadabhidhAnAt / tadabhiprAyeNAha / prAgiti / prakArAntareNa prAgabhAvavyA Page #60 -------------------------------------------------------------------------- ________________ prathamastavake] kAraNatvavyavasthApanam / prkaashH| kssittvaadvaa| api ca, idamasmAnniyatapUrvasadityapi pratyakSaM tatra mAnam / pratyakSe cAnanyathAsidhiniyamAMzAvadhAraNahetuzaGkAnivarttakastarko darzayiSyata iti bhAvaH / yadvA, pratyakSasahakAritvenA'numAnamevopanyastam / yadvA, prathamato'numAnaprAmANyaM prasAdhya, kArya sahetukaM kAdAcitkatvAt yannavaM tannaivam , yathA''kAzam / na ca saadhyaaprsiddhiH| kiyadbhAge pratyakSeNaiva tatsiddhau tadaviSaye'numAnAt / nacotpatteH kAdAcitkatve'pi na sahetukatvam , tathAtve votpattimattvApattAvanava. stheti vAcyam / kAryyasyAdyakSaNena saha svarUpasambandha eva hyutpattiH, kAryakSaNasvarUpayozcotpa. ttimattvena hetumattvAt / yadvA, utpattigarbhaH kiJcitsamayasambandhaH kAdAcitkatvam / ata eva na prAgabhAve vyabhicAraH / na cotpatterutpattimattvena hetumattvAt sa iti na tayA vybhicaarH| etenAnumAnapakSe, heturasti sApekSatvAd-ityatra hetorsiddhaavaashryaasiddhiH| sApekSatvasya kAryyadharmatvena hetAvavRttau svarUpAsiddhizca / kAryyasyaiva pakSatve, sApekSatvAdityasya hetumatvAdityarthe sAdhyAvizeSaH, kAdAcitkatvAdityarthe ca prAgabhAvena vyabhicAra ityapAstam / . prkaashikaa| api ceti| niyteti| ananyathAsiddhatyapi vizeSaNam / nanvevaM kAdAcitkatvopavarNanamayuktamevetyata Aha / pratyakSasahakAritveneti / sahakAritA ca saMvAdena prAmANyagrahadvArA vA, anyathA pratyakSatvAnumititvasaGkara/patteH / nanu anumAnasambhave kiM pratyakSeNa ? vAdinaM prati tasyApyanumAnacchAyayaiva pravRtterityasvarasAdAha yadveti / prasAdhyetyanantaramitthaM prayoga iti zeSaH / anvayisambhave'pi vyatirekiNaH saamrthymitybhipretyaah| yannaivamiti / svarUpasambandha eveti / sUryaspandAtmakakAlopAdhinA samaM sambandhAntarAbhAvAditi bhAvaH / nanu yathAzrutaM kAdAcitkatvaM prAgabhAve vyabhicAri prAgasattvavizeSaNe ca vyarthavizeSyatetyarucerAha / ydveti| utpattigarbhaH utpattirUpaH / anyathA vyarthavizeSaNatvAditi / visargazUnyapAThapakSe tu utpattigarbha:-utpattighaTako ya Adyasamayastatsambandha ityarthaH / tathApyutpattimattva eva paryavasAnam / nacotpattariti / yadyapyutpatteH kSaNaghaTobhayarUpatve ubhayoH sahetukatvameveti sAdhyasattvAdeva na vyabhicAraH / tathApi militasyotpattirUpatvaM na ca tatra sahetukatvamarthavazasampannatvAditi hetvasattvamevoktam / utpattirapi svarUpasambandhAtmikA yadyapyutpattau, tathApi milite tAdRzasambandho'pi nAstItyabhiprAyeNedamutam / svarUpAtiriktasambandhasyaivotpattirUpatvaM sa cAnavasthA''tmAzrayAdidoSabhayAdutpattau nA mkrndH| vRttaM pratyakSamAha / api ceti / ananyathAsiddhaniyatapUrvasadityarthaH / niyamAnanyathAsiddhyorityatra samAdhimAha / pratyakSe ceti / nanu paraM prati pratyakSamupanyAsAnahameva, anumAnacchAyayaiva tatra tasya gamakatvAGgIkArAt / kizca kAdAcitkatvamupanyastamalagnakamevaivaM syAdityata Aha / yadvA prtyksseti| nanvanumAnaprAmANye kiM sahakAritayA ? svatantrasyaiva samarthatvAt / aprAmANye sahakAritvamapi na syAt / kiJcaivaM pratyakSAnumititvayoH saGkarApattirityAzayenAha / yadveti / sUryaspandAtmakakSaNena samaM ghaTAdeH smbndhaa'ntraabhaavaadaah| svarUpeti / nanu yathAzrutaM kAdAcitkatvaM prAgabhAve vyabhicAri, prAgasattvavizeSitaJca vyarthavizeSyatvagrastamityarucerAha / yadveti / nanve. vamutpattimAtrameva heturastu, adhikasya vyarthatvAditi cenna / iSTatvAt / utpattipadenotpattirUpatvasya vivakSitatvAt / tathAcAdyasamayasambandhasya hetutvaparyavasAnam / yadvA, utpattigarbha utpattighaTakaH kiJcitsamaya Adyasamayastatsambandha ityrthH| tatraiva paryavasAnaM visargazUnyapAThAdityAhuH / Page #61 -------------------------------------------------------------------------- ________________ . 44 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [4 kArikAyA pratyAtmaniyamAd bhukterasta heturalaukikaH // 4 // .. bodhnii| vivkssitaasiddhiritytraah-prtyaatmeti| yAgAdisvarUpasyaiva hetutve tasya kSaNikatvAt kAlAntarabhAvinaH phalasya bhuktirna syAt , tasmAt tenAntarA kiJcidapUrvamanena janayitavyam , tacca pratyA prkaashH| nanu heturapi yadi sadAtanastadA tatsApekSasya kAryyasyApi tathAtvApattiriti kAdAcitkatvamahetorivAkAzAdeH sahetorapi sapakSAt vyAvRttamityasAdhAraNaM syAditi hetuH kAdAcitko vAcyaH, tathA ca tasyApi kAdAcitkatvaM hetvapekSayetyanavasthApattiH / ahetukatve ca tadvadeva kAryamapya hetukaM kAdAcitkaM syAdityata Aha / anAditvAditi / hetorapi kAdAcitkatvaM svahetukAdAcitkatvAdeva, prAmANikI ceyamanavasthA bIjAGkuravanna doSAyetyarthaH / , nanu kAraNamAtrasiddhAvapyekamekajAtIyaM vA kAraNamastu kAryyajAtasya, taccAsmadAdinaiva zakyajJAnamiti na tadarthamupadezo, na vA vilakSaNasAmagrIjanyaM kAyaM siddhayatItyata Aha / vaicitryAt / bhinnajAtIyakAraNAnantaraM tathAbhUtakAryaviSayakaM pratyakSameva vicitre sAMdhane mAnamupanya stam / yadvA, vaicitryaM kAryyasya vicitrahetukatve liGgameva / ubhayatrApya bhinnatvAbhinna jAtIyatva. yorhetoH kAryyasya bhedavijAtIyatve Akasmike syAtAmiti tarkaH sahakArItyarthaH / / tathApi dRzyamAnavicitrahetukameva kAryyamastviti nAdRSTasiddhirityata Aha / vishvvRttitH| vizveSAM prekSAvatAM vRttiH-paralokArthitayA yAgAdau pravRttiH prekSAvatpravRttitvena saphalA, phalasAdhanatvaJca yAgAderAzuvinAzitvena na syAditi tajjanyaphalAnukUlamadRSTaM kalpyata ityarthaH / tathApi tadadRSTaM bhogyaniSThamuta bhoktRniSTham ? antye'pi kiM. pratibhoktRniyataM, sAdhAraNa vA ? ityata Aha / pratyAtmeti / bhukta-sukhaduHkhasAkSAtkArasya pratyekAtmaniyatatvAllAghavAcca prakAzikA stItyabhiprAyeNedamiti kazcit / vastutaH sahetukatvamutpattimatvaM ca dvayamapyutpattau viziSTasyApyanatirekAt tathA ca na tatra vybhicaarH| kAdAcitUkatvaM tu prAgabhAve vyabhicArAdeva tyaktam / na cotpattarityAdirna tayA vyabhicAra ityantazca grantha ekadezimatena ekadezinazvAbhiprAyo varNita evetyvdheym| asAdhAraNamiti agamakamityarthaH / ahetukatve ca sadAtanahetukatve ca kAdAcitkatvAnupapatteriti bhaavH| zakyajJAnamiti / alpatayA'numAnAvatArasambhavAditi pUrvapakSiNo hRdayam / nanUpAdAnagocaraM pratyakSaM kAryajanakamiti nAsmadAdinA brahma pradhAnaM vA sAkSAtkartuM zakyamityarucerAha / na veti / tathA ca nAdRSTasiddhiriti bhAvaH / abhinneti / hetorabhinnatve'bhinnajAtIyatve cetyarthaH / abhinnAbhinnajAtIyayorhetvoriti kvacit pAThaH / tatrApi phlto'ymevaarthH| abhinnatvAbhinnajAtIyatvayorhetvoriti kvcitpaatthH| tatrAbhinnahetukatvAbhinnajAtIyahetukatvayorApAdakayoH satorityarthaH / nanu dRSTarUpakAraNasAdhAraNye'pi kAraNAntaravaicitryAdeva bhogAsAdhAraNyamata Aha / lAghavAcceti / sAmAnAdhikaraNyalA. makarandaH / yadyapyatrApi svarUpasyaiva tatsambanghatveta tra pUrvavadutpattimattvena cotpatterityagrimagranthavirodhaH, tathApi svarUpAtiriktasambandhasyotpattirUpatvaM, tatra cAtmAzrayAdanavasthAnAcca notpattimattvamiti matAbhyupagamAnusAreNedam / asAdhAraNasyAditi / agamakaM syAdityarthaH / nanutad brahmA''tmakaM pradhAnAtmakaM vA'tIndriyaM, nAsmadAdInAM zakyajJAnamiti yadi brUyAttadA doSAntaramAha / na veti / abhinnatveti / Page #62 -------------------------------------------------------------------------- ________________ prkaashH| prathamastavake] ___ kAraNatvavyavasthApanam / 45 ___ na hyayaM saMsAro'nekavidhaduHkhamayo nirapekSo bhavitumarhati, tadA hi syAdeva na syAdeva vA, na tu kadAcit syAt // 4 // bodhnii| tmasamavetaM, bhoga prati niyamadarzanAt / tathA ca tasyAsmadAdibhirazakyajJAnatvAt tadupadeSTA tadadhiSThAtA jagatka" cezvaraH sidhyatIti prathamaparicchedArthasaMgrahazlokatAtparyArthaH // 4 // . tatra tAvat sApekSatvAdityetadupapAdayan vivRNoti-na hyayamiti / saMsAra: kAryavargaH / nekavidhaH sarvakAlaM naikarUpaH, kAdAcitka iti yAvat / anekavidha iti pAThe vakSyamANahetuvaicitryopayuktatayA kAryavaicitryamuktam / duHkhamayatvaM svatantraprasiddhayA sarvasyApi duHkhatvabhAvanArthamuktaM, na tu saadhnopyogityaa| yadvA, duHkhamayatvAt tavApi heyaM hAna hetunirvRttyaa| tathAca tadupapAdakaM pratibhoktRniyatamevAdRSTaM kalpyata iti,asti heturalaukika ityaadystbkaarthsNgrhH||4|| yathoktapratyakSAnumAnayoranyathAsiddhinirAsAya tarkamAha / na hyayamiti / anekavidheti mumukSuvairAgyAtha kAryavaicitryasphoraNArthaM vA / tacca vicitrAdRSTasAdhanopayuktam / nirapekSatvaJca kiJcitpadArthAvadhikottaratvAvyApyakAlasambandhitvam / na ca pratiyogyaprasiddhiH / tasyAsatkhyAtivA dinaH sAMvyavahArikasya sApekSatvasyApi svIkArAt / ... nanu, nirapekSatvenaikena vyApyena syAdeva, na syAdeveti dvirUpaM vyApakadvayaM viruddhaM kathamApAdyate? na hyekaM mithovirodhidvayavyApyam / tuzabdazcAsaGgataH, kAdAcitkatvAbhAvasya svatantrasyaivAni. TApAdanArthatvAt / atrAhuH / nirapekSatvena kAdAcikatvavyatireka evA''pAdyaH / sa ca syAdeva, na syAdeveti pakSadvaye paryyavasyati, ata eva tuzabdo'pi snggcchte| yadvA, kAyaM yadi nirapekSa prkaashikaa| ghavAdityarthaH / vastutaH kRtahAnAkRtAbhyAgamadoSaprasaGgAdevAdRSTasya pratyAtmaniyatatvamiti // 4 // kiJciditi / ananyathAsiddhakiJcidityarthaH / asamAnAdhikaraNeti kRte'sambhava ityata uktamavyApyeti / atra ca svapUrvavarttitvamapyavadhau vizeSaNam , anyathA paramANvavadhikottaratvavyApyakAlasambandhasatvAdAkAze nirapekSatvAbhAvApatteH / na ceti / tathA cApAdakAprasiddhiH paramate parAbhyu. pagatasyaiva cApAdakatvAt svamate pratyakSeNaiva prasiddhiriti paramate taamaah| tasyeti / tuzabda iti parasparAGgAGgibhAvApannatvasya tuzabdavAcyatvAt prakRte ca kAdAcitUkatvAbhAvasya svatantrasyaivApAdanAditi bhAvaH / ata eveti / payavasite'GgAGgibhAvasattvAditi bhAvaH / nanu nityatvAlIkatvAnyatarahetorabhinnatve'bhinnajAtIyatve cetyarthaH / hetvoriti pAThe'pyarthaH sa eveti // 4 // - kiJciditi / ananyathAsiddhakiJcitpadArthAvadhikottaratvavyApyakAlasambandhitvAbhAva ityrthH| nceti| parasiddhamApAdakaM bhavati, na ca kAraNatvaparyavasanna pratiyoginastanmate prsiddhirityrthH| sva matepratyakSeNaiva tatprasiddharuktatvAditi bhAvaH / ata eva tanmatenaivottaramAha / tasyeti / tuzabda i. ti| parasparAGgAGgibhAvasya tuzabdArthatvAditi bhaavH| pakSadvaya iti / nityatvAlIkatvAnyatarapakSa ityarthaH / ttippnnii| dharma ityarthaH / dvitIye prameyatve, prathame prAgabhAvatvatve prasiddhiriti kecit // 4 // kiJcitpadArthAvadhikottaratvAvyApyeti / asamAnAdhikaraNetyuktau AkAzAdiniSThakiJcitkAlasambandhitvasyApi tAdRzottaratvasamAnAdhikaraNatvAdaprasiddhiH syAditi tAdRzAnyApyatvaparyantAnudhAvanam / na cAkAzAdiniSThakAlasambandhitvasya paramANUttaratvavyApyatayA'prasiddhitAdavasthyamiti vAcyam / kiJcitpadArtharUpAvadhau kizcitkAlAsambandhitvasya vizeSaNIyatvAt / svatantrasyaivAniSTApAdanatvAditi / mkrndH| Page #63 -------------------------------------------------------------------------- ________________ 46 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [4 kArikAvyAkhyAyAM bodhnii| hetumattvamavazyAzrayaNIyamiti pradarzanArtham / atra kAdAcitkaravena sApekSatvaM sAdhitamiti / tadAha kIrtiH nityaM sattvamasattvaM vA hetoranyAnapekSaNAt / * apekSAto hi bhAvAnAM kAdAcitka vasambhavaH // iti // 4 // prkaashH| syAt , syAdeva nityaM syAdAkAzavaditi svmte| tanmate tu na syAdeva kevalAnvayyatyantAbhAvapratiyogi syAt khapuSpavat / ubhayatra tu kAdAcitkatvaM na syAditi / yadvA, etaduttarakAlAnutpattiko'yaM ghaTo yadyetaduttarakAlAnutpattikatve satyetatpUrvakAlotpattikAnapekSotpattikaH syA prkaashikaa| paryavasAnamayuktam / alIkatvasya mnmte'prsiddhrityruceraah| ydvti| kevleti| sakaladezakAlavyApaketyarthaH / tanmate sAdhyAdInAM prasiddhirasatkhyAtirUpaiveti bhAvaH / ubhayatreti / atra ca pratyekamApAdyatvaM tuzabdena vyavacchedyamiti bhAvaH / etaduttareti / uttarakAlotpattike mA bhUdApAdakAsiddhiriti prathamaM pakSavizeSaNam / pUrvakAlInapakSatve mA bhUdiSTApattiriti bhayamiti pakSavize SaNaM pUrvakAlAvRttItyarthaH / ghaTasamAnakAlotpattikasarvapakSatve ApAdake vyarthavizeSyatA syAt pakSIyavyabhicArasyAdoSatvAditi viziSya pakSayati ghaTa iti / uttarakAlotpattike vyabhicAravAraNAya satyantam / pakSIkRtaghaTasamAnakAlotpattike vyabhicAra ityetatpUrvakAletyAdi / etdvyvhitpuurvkaaletyrthH| tena ciratarapUrvakAlotpattiko dRSTAntaH, yathAzrutasyAprasiddhayA dRSTAntAsiddheri. tyavadheyam / ciratarapUrvotpannasyApi kAlAdyapekSatayA etatpUrvakAlInAnapekSotpattikatvaM nAstIti punarapyaprasiddhiriti prathamotpattipadam / ApAdyeca vRttiH saMyogarUpA utpattirUpA vA vivakSiteti kAlAdau vyabhicAravAraNAya dvitIyotpattipadam / na ca saMyogarUpA ce<Page #64 -------------------------------------------------------------------------- ________________ prathamastavake] kAraNatvavyavasthApanam / prkaashH| detatpUrvakAlavRttiH syAt / yadvA, yadyayametatkAlInotpattiko ghaTaH sahetuko na syAdetatpUrvakAlInaH syAt / yadvA, ghaTo yadi ghaTavyavahitakAlAnadhikaraNapadArthAdhikaraNakSaNottaratvavyApyotpattirnasyAd , ghaTavyavahitakAlaH syAt tatkAlavRttighaTAdivaditi tatra tatra sattvApAdAnaM syAdeve tyasyArthaH / anyakAlAnutpattiko'yaM ghaTo yadyetatpUrvakAlAnapekSotpattikaH syAdetatkAlotpattiko na prkaashikaa| yadyayamiti pUrvakAlotpattike iSTApattivAraNAya pakSavizeSaNam / pakSavizeSaNasiddhaye'yamiti pratyakSa. viSaya ityrthH| ghaTo yadIti / ghaTavyavahitakAlo'nadhikaraNaM yasya padArthasya tadadhikaraNaM yaH kSaNaH tanirUpitottaratvavyApyotpattiko na syaadityaapaadkaarthH| ghaTAnadhikaraNakAlavRttiH syaadityaapaadyaarthH| atra ca ghaTAvyavahitakAlAdhikaraNetyetAvati kRte AkAzAdhikaraNatvamAdAyApAdakAsiddhiriti ghaTavyavahitakAlAnadhikaraNatvaM padArthavizeSaNam , AkAzAde zcavyavahitakAlavRttitayAna tmaadaayaapaadkaasiddhiH| nacAvyavahitotpannarAsabhAdyuttarotpannaghaTe rAsabhAdikamAdAyApAdakAsiddhibhayenAnanyathAsiddhaHpadArthavizeSaNatvAvazyakatve tayaivAkAzAdivAraNAtkathaM tamAdAyApAdakAsiddhiprasaGga iti vaacym| tAdRzarAsabhAdivArakAnyathAsiddhivirahasya vizeSaNatve'pi AkAzajanakajanakadaNDatvAdivArakANAmanyathAsiddhi virahANAmapravezAt / ApAdake ghaTavyavahitapUrvakAlatvaJca ghaTAdhikaraNakSaNavyavahitakSaNatvaM na tu ghaTA nadhikaraNakSaNatvaM viparyaye kAraNatvAsiddhiprasaGgAt / ApAdane ghaTasamAnakAlatvaniyate vyabhicArAca / viparyaye kAraNatvAsiddhiprasaGgAdeva ca vyApyatvaparyantam / anyathA ghaTatvAvacchinnotpatterapi tatkAlotpannarAsabhAdhikaraNakSaNottaratvasAmAnAdhikaraNyAt kAraNatvAsiddhiprasaGgAt / na cAnanyathAsiddhapadenaiva tadvAraNaM, ghaTatvAvacchinnaM prati rAsabhasyAnyathAsiddhatvAdanyathA kAraNatAlakSaNe niyamapravezavaiyarthyAt / pratiyogI ca parasyAsatrakhyAtyupanIta iti dhyeyam / tatkAleti / ghaTavyavahitakAletyarthaH / tatratatreti pUrvakAlAdAvityarthaH / evaM ca sattvApAdanaM syAdevetyasya, asatvApAdanaM na syAdevetyasyArtha iti vibhAga iti bhAvaH / anyakAleti / anyakAlotpattika iSTApattivAraNAya pakSavizeSaNam / tathApyanutpannasyApi pakSatve'sata iSTApattiriti tadvAraNAya ghaTa iti pakSavizeSaNam / ayamiti prtykssopnyaasH| pUrvavad dRSTAntazca anykaalokaatpttikH| ApAdake cotpattipadamakhaNDAbhAvatayA yathoktavizeSaNavizeSyabhAve'vyarthatayA vA samAdheyam / ApAdake ca pUrvakAlapadamavyavahitapUrvakAlaparaM kAraNatAzarIrasiddhaye tathA ca vyavahitapUrvakAlotpanne tatkAlavidyamAne vyabhicAra ityApAdya utpattipadam / vastutaH pakSavizeSaNamahimnetyasya ubhayApAdanAnvayitayA yathAzrutApAdyasya ca nitya mkrndH| yadyayamiti pUrvakAlotpattika iSTApattivAraNAya pakSavizeSaNam / ghttoydiiti| ghaTavyavahitakAlAs nadhikaraNatvaM ghaTAvyavahitakAlAdhikaraNatvaM paryyavasyati / yattu AkAzAderapi tathAtvetadAdAyApAdakAsiddhiH syAditi ghaTavyavahitakAlAnadhikaraNatvaM yathAzrutamevAbhimatamiti / tanna / ananyathAsiddhatvasya padArthavizeSaNasyAvazyakatvAt / anyathA daNDarUpAdikamAdAya doSatAdavasthyApatteH tasmAdubhayathA'pyadoSa iti / rAsabhAyuttaratvasAmAnAdhikaraNyAdviparyayAnumAne kAraNatvaM na siddhayediti vyApyatvaparyantam / na cAnanyathAsiddhatvenaiva tadvAraNamiti vAcyam / rAsabhAderapi tathAtvAt / anyathA kAraNatAlakSaNe niyamAMzopAdAnamanarthakaM syAt / tatra ca tasyAvivakSitatve prakRte'pi tathA'stviti / pratiyogI cAsatkhyAtyupanIta iti smarttavyam / ghaTavyavahitakAlatvaM ghaTAnadhikaraNakAlavRttitvamApAdyam / anyeti / anyakAlotpattike iSTApattivAraNAya pakSavizeSaNam / utta Page #65 -------------------------------------------------------------------------- ________________ . 48 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [4 kArikAvyAkhyAyAM prkaashH| syAt / yadvA, sakalakAlAvRttirayaM ghaTo yadi nirapekSaH syAt kizcitkAlAvRttitve sati kiJcitkA lavRttirna syAt / tena pakSavizeSaNamahimnA'lIkatvaM siddhayati / yadvA, etAvatkAlapUrvAparakAlAvRttirghaTo yadyetAvatkAlapUrvakAlavRttitve sati etatkAlAvyavahitapUrvakAlavRttipadArthAdhikaraNakSaNottara prkaashikaa| tvenApyupapatteranyathA vyaakhyaa| tathAhi sarvatrotpattipadaM sattAmAtraparaM navyatyAsa ApAdake tena pUrvAparakAlasattArahito'yaM yadyetadavyavahitapUrvakAlotpattikasApekSasattAko na syAdetAvatkAlasattAko na syAt pUrvAparotpannavadAkAzAdivadveti dik / sakalakAleti / idaM ca pakSavizeSagaM nityatvena iSTApattivAraNAya, ataevoktaM pakSavizeSaNamahimneti / alIkatvena tdvaarnnaayaaymiti| prAmANika ityarthaH kinycitkaaleti|kinycitkaalaavRttitvsmaanaadhikrnnkinycitkaalvRttitvsyaabhaav ApAdyaH atra vizeSyamAtre abhAvapratiyogini sati paramANvAdau vyabhicAra iti vizeSaNamuktaM pratiyogini, tasya ca prAkkAlAvRttitve satItyartho'to na prAgabhAve vyabhicAraH, vizeSaNamAtra bhAve ApAye yadyapi na vyabhicAraH, tathApyakhaNDAbhAvatayA na vyarthatA / kecittu AkAzasyAvRttikatayA vizeSaNAbhAvamAtropAdAne tatraiva vyabhicAra iti vizeSyapadamityAhuH / tanna / vRttipadamAtropAdAnenaiva tannirAse kiJcitkAlapadavaiya rthyAt , kiJcitpadadvayaJca virodhbhnyjnaay| teneti / viziSTAbhAvaH prakRte sakalakAlavRttitayA kAlAvRttitayA ca, tatrAdyasya pakSavizeSaNamahimnA bAdhAt dvitIyamAdAya paryavasAnaM taccAniSTamiti sApekSatvasiddhiriti bhAvaH / etAvaditi pUrvAparakAlavRttipadArthAze iSTApattivAraNAya pakSavizeSaNabalenAlIkatvasiddhaye ca pakSavizeSaNaM alIkatveneSTApattivAraNAya ghaTa iti vizeSaNaM prAmANika ityarthaH / etAvatkAlavRttau pUrvotpanne vyabhicAra iti satyantam / tatrApi etAvaditi kAlavizeSaNamaprasiddhivAraNAya, satyantamAtraM ca ghaTasamAnakAlotpannapadArthe vyabhicArIti etatkAletyAdi, tatrApyetatpadaM pratiyogyupasthApakatayA pUrvatvanirUpakaparamityaprasiddhivAraNAya / avyavahitapadaM ca dRSTAntalAbhAya tadanupAdAne nitya ApAdyAbhAvAt pUrvakAlotpanne ca satyantAbhAvAduttarakAlotpanne ca puurvkaaliindigaadijnytvaattdlaabhH| tadupAdAne ca vyavahitapUrvakAlatayA digAdehattarakAlotpanna eva dRssttaantH| na ca digAderavyavahitapUrvakAle'pi sattvAdavyavahitapadopAdAne'pi taddoSatAdavasthyamiti vAcyam / navyatyAsena vyavahitakAlAvRttitvasya padArthavizeSaNatvalAbhAditi vadanti / tadayuktam / evamapi mkrndH| rakAlotpattiko dRSTAntaH / sakaleti / etacca pakSavizeSaNaM nityatveneSTApattivAraNAya / alIkatvena tadvAraNAyAyamiti / prAmANika ityarthaH / / kiJcitkAlavRttirna syAdityeva kRte vyomAdau vyabhicAra ityata Aha / kiJciditi / prAkAlAvRttitve satItyarthaH / tena na prAgabhAve vybhicaarH| yadyapi satyantameva samarthamiti vyarthavizedhyatvaM, tathA'pyakhaNDAbhAva ApAdya iti dhyeyam / teneti / viziSTAbhAva ubhayathA. sakalakAlavRttitayA sakalakAlAvRttitayA ca / taccAdyasya pakSavizeSaNamahimnA'bhAve dvitIyasya paryavasAnam / taccAniSTamiti sApekSatvasiddhiriti bhAvaH / / etAvaditi / pUrvAparakAlamAtravRttighaTAMze siddhasAdhanavAraNAya pakSavizeSaNam / etAvatkAlavRttau pUrvakAlotpanne vyabhicArAdAha, satyantam / etAvatpadaM kAlavizeSaNamAtrAsiddhivArakam / etatkAlInotpanne ghaTAdau satyanyamAnaM vyabhicArItyata Aha / etatkAlAvyavahitetyAdi / nanUttarakAlotpattika eva dRSTAntaH, anyatrApAdakavaikalyAt / tatra caitatpUrvakAlavRttinityadigAdisApekSatvAdApAdakavaikalyamityata Aha / avyavahiteti / navyatyAsena etatkAlavyavahitapUrvakA Page #66 -------------------------------------------------------------------------- ________________ prathamastavake]. aaksmiktaavaadkhnnddnm| . 46 akasmAdeva bhavatIti cenna* hetubhUtiniSedho na svAnupAkhyavidhirna c| bodhnii| kAdAcitkatvahetoranyathAsiddhiM zaGkate - akasmAditi / tadetad yathAsambhavaM vikalpya nirAkaroti-hetubhUti-iti / akasmAd bhavatItyatra prkaashH| tvavyApyakAlo na syAdetAvatkAlavRttirna syAditi, na syaadevetysyaarthH| ata eva kAlAntarAvRtti tve satyetatkAlavRttiH syAditi kAdAcitkatvAbhAvApAdanamapIti smprdaayvidH|| 4 // ___ kAyaMkararANabhAvaprAhakamAne, kAdAcitkabhAvo nirhetuko bhAvatvAd vyomavaditi satpratipakSaM zaGkate / akasmAditi / atra kiMzabdo yadA hetumAtraparastadA tasya nA sambandhAddhatvabhAve bhavanaM lbhyte| yadA tu bhavanakriyayA naJaH sambandhastadA prasajjyapratiSedhe bhavananiSedho'rthaH, kiMzabda-samasyamAnenApi naJA bhavatItyasyAnvayAt / asAmarthe'pyasUryAmpazyA rAjadArA itivat smaasH| a-zabdasyaiva. vA'yaM samAsaM vinA prayogaH / a mA no nA pratiSedhavacanA iti koSAt / prkaashikaa| caramakAraNamAdAyottarakAlotpanna ApAdakAbhAvAt / atra brUmaH / ApAdake pUrvakAlavRttipadaM pUrvakAlotpannaparam , ato na nityamAdAya dRSTAntAsiddhiH, nacaivamapi tAdRzAdRSTAjanyatayA uttarakAlI. nasyAdRSTAntatA, uttarakAlotpannAdRSTajanyasyaiva dRSTAntatvAt / evaM cAvyavahitapadaM viparyaye'vyavadhAnaghaTitakAraNatAsiddhaye, avyavahitapadenaiva vA tAdRzAdRSTavAraNaM yadavyavahitapUrvakAlotpannAdRSTenottarakAryajananaM tatkAlasyaivaitatkAlapadenoktatvAt / vyApyatvaM pUrvatvaM ca viparyaye pUrvatvaniyamarUpakAraNa. tAlAbhAya, evaM ca tadarthamevAnanyathAsiddhatvamapi padArthavizeSaNaM pravezyamiti dik / nanu yadinirapekSaH syAt kiJcitkAlAvRttitve sati kiJcitkAlavRttirna syAdityeva kAdAcitkatvAbhAvApAdanaM tacca na syAdevetyetadarthatvenaiva vyAkhyAtamiti, mUle na tu kadAcit syAditi punaruktamata Aha / ata eveti / paunaruktyabhayAdeva kAdAcitkatvAbhAvApAdanamanyathA varNayantItyarthaH / sampradAyavida ityarucau, tadvIjantu kiJcitkAlAvRttitve satItyAderApAdanasya pakSavizeSaNamahimnA alIkatve paryavasAnam , mkrndH| lAvRttItyarthaH / nityantu vyavahite'pi vartate ityadoSa iti vadanti / tattuccham / uttarakAlotpannacaramakAraNamAdAya doSatAdavasthyApatteH / vayantu, pUrvakAlavRttipadaM pUrvakAlotpattikaparamiti na nityamAdAya dRSTAntAsiddhiH / na ca tAdRzAdRSTAdisApekSatvAddoSatAdavasthyam / uttarakAlotpannAdRSTasApekSasya dRSTAntatve tathApyavirodhAt / avyavahitapadenaiva tdvaarnnaadvaa| yadavyavahitapUrvakAlotpattikAdRSTena nottarakAlInakAryotpAdanam , etatkAlapadena tasyeva kAlasya vivakSitatvAt / prathamakalpe'vyavahitapadaM sphuTArthamiti yuktamutpazyAmaH / vyApyatvaM pUrvatvaJca viparyaye niyamAdigarbhakAraNatvalAbhAya / evaJcAnanyathAsiddhatvamapi padArthe vizeSaNamityAhuH / / / ata eveti / yata eva kiJcitkAlAvRttitve satItyAdau na syAdevetyasyaiva kAdAcitkatvAbhAvapadena paryavasAnam ata eva mUle kadAcit syAditi mUloktakAdAcitkatvAbhAvApAdanaM sAmpra. dAyikA anyaadRshmaahuH| anyathA paunaruktyApatterityarthaH / tatra pakSavizeSaNamahimnA'lIkatvasiddhirityeva bhedo noktadoSa ityasvarasodbhAvanaM sampradAyapadenetIti vdnti| kecittu sampradAyavida iti prakaraNAnvayItyAhuH // 4 // * 7 nyA0 ku0 Page #67 -------------------------------------------------------------------------- ________________ , 50 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [5 kArikAryA __svabhAvavarNanA naivmvdhrniyttvtH||5|| .. bodhnii| nAmayogino'pi namaH pratiSedhArthatvamAzritya yadA kasmAditi nirdiSTahetusambandhI vivakSyate tadA hetuniSedhaH syAt / yadA tu samAsAnniSkRSya bhavanasambandhastadA bhUtiniSedhaH / yadi punaH svarasaprApto hetusambandhaH paryudAsavRttizcA''zrIyate tadA taditaravidhiparatvAddhetuto'nyasmAt svasmAdanupAkhyAcca bhavatIti syAt / athavA, yadA hetuviziSTabhavanasambandhI vivakSito na hetorbhavatIti tadA vizeSaniSedhasya zeSa vidhiparatvAdahetuto bhavatIti syAt , ahetuzca svayamanupAkhyazceti, tayoreva vidhiH prApnoti / yadA tvazvakarNAdivad vyuttpatyanapekSaM, tadA svabhAvata eva bhavatIti syAt / na cAvazyamatra sarvatra granthasaMghaTanAyAM yatitavyaM, tAtparyamAtra vikalpanAt / paJcAnAmapi kalpAnAM nirAkaraNaheturavadheniyatatvata iti / avadheH = kAryapUrvakSaNavartinaH kasyacidanyasya niyatatvAt = kiJcidekamavadhIkRtya darzanAdityarthaH / yadvA, avadhiH prAgasaduttarakAlasambandhastasya, niyatattvataH=niyatakAlatvAt kAdAcitkatvAditi yAvat / yadvA, anantaroktasyAvadheH sahetukotpattiniyatatvAditi / prkaashH| tadubhayaM nirasyati / hetubhUtIti / atha hetubhavanayorniSedhasya zeSAbhyanujJAphalakatvAt paryudAsanA hetuvyatiriktAdbhavanaM labhyate, ahetuzca kAryasvarUpamavastu ca tadA svAnupAkhyavidhiH, taM niSedhati / svAnupAkhyeti / svaM-kAryyam , anupAkhyo-nirddharmako'lIkaH / athAzvakarNAdivadavyutpanna evAyamakasmAcchabdaH, kiMzabdo'svabhAvaparo vA tadA svabhAvAdeva kAryyasya kAdAcitkatvamityarthaH, tatrAha / svabhAveti / sarvatra hetumaah| avadheriti / niyatAvadhisambandhitvenaiva vivAdapadasya kAdAcitkasya kAryasya satarkeNa pratyakSeNa viSayIkriyamANatvA. prkaashikaa| kAdAcitkatvAbhAvApAdane tu na tatparyavasAnaM tAdRzapakSavizeSaNAbhAvAditi yathAzruta eva na paunaruktyAzaGketi / kecittu yata eva syAdevetyApAdanameva kAdAcitkatvAbhAvApAdanaM ata eva tadarthatayaiva kAdAcitkatvAbhAvApAdanamapi vyAkhyAtam / mUle'pi kAdAcitkatvAbhAvApAdanaM na svatantramapi tu pUrvoktaM syAdevetyApAdane pakSadharmatAbalalabhyAniSTopaMdarzanaparamiti vyAcakSate / sampradAyavida iti ca tanmate prakaraNAnvayi ||4||hetubhvnyoriti| yadyapi hetuprasaktabhavanasya viziSTasyaikasyaiva niSedhAd dvivacanamayuktam / tathApi bhavananiSedhe'rthato hetuniSedho'pi labhyate bhavanaM vinA hetoranupapatterityetAvatA tadupapattiH / ahetuzceti / hetuvyatiriktazcetyarthaH / hetuniSedhe bhavanamutpattirUpamasambhavI mkrndH| hetubhavanayoriti / yadyapi hetorya dvanaM tasyaiva viziSTasyaikasya niSedhAt tallabhyata iti dvivacanamayuktam / tathApi viziSTamapi tadubhayAtmakameveti tathoktamiti dhyeyam / ahetu. ttippnnii| aGgAGgibhAvasya zabdArthatvena svatantrApAdane tadvirodha ityarthaH // 4 // hetubhavanayoriti / yadyapi hetuprasaktabhavanasyaikasyaiva niSedhAd dvivacanamayuktam / tathApi bhavananiSedhe'rthato hetuniSedho'pi labhyate bhavanaM vinA hetoranupatterityetAvatA tduppttiH| asvabhAveti / tasya nA sambandha Page #68 -------------------------------------------------------------------------- ________________ prathamastavake ] svabhAvakAraNatAvAdakhaNDanam / .. hetuniSedhe bhavanasyAnapekSatvena sarvadA bhavanam , avizeSAt / bhavanapratiSedhe prAgiva pazcAdapyabhavanam , avizeSAt / utpatteH pUrva svayamasataH svotpattAvaprabhusvena svasmAditi pkssaanupptteH| paurvAparyyaniyamazca kAryakAraNabhAvaH / na bodhnii| tadetadaniSTaprasaGgapradarzanamukhena vivRNoti-hetupratiSedha iti| sarvadA bhavanam sattvam / syAditi zeSaH / viparyayastu dRzyata iti bhAvaH / etenaitannirastaM yadAhuH kAryatvaM kAraNatvaM ca sambandhaH so'satAM kutH| saccet kaarnnvaiyrymsccednvsthitiH|| tathA-kurvat kAryamakurvadvA kAraNaM kAraNaMbhavet / kurvaccedanavasthAnamakurvatyanavasthitiH // iti / pazcAdapyabhavanam asattvam / syAditi -shessH| abhavanAvizeSAdutpattyabhAvasya pUrvAparakAlayoravizeSAditi / etenaitannirastaM yadAhuH na cedutpattirutpattanityatvamanavasthitiH / utpatAvityataH kArya kAraNaM cAnirUpitam // utpattariti / na hyasataH prabhutvaM, nApi svasya prabhutvamiti / nanvekasyaiva kAryakAraNa. bhAve ko doSastatrAha-paurvAparya-iti / co hetvarthaH / yasmAt paurvAparyaniyataH kAryakAraNa. 'prkaashH| dityarthaH / krameNa tarkamevAha / heviti / bhabanasya sattvasyAvizeSAt sadAtanatve kAryyasya kAdAcitkatvavyAghAta ityarthaH / bhavaneti / bhavanasyotpatteH sadA pratiSedhe prAk pazcAdiva madhye'pyabhavanaprasaGgAt kadAcidbhavanagrAhipratyakSabAdha ityarthaH / utpattariti / svotpatteH pUrvaM yadi svaM bhavet tadA niyatakAlotpattau hetuH syAt / na caivam / asato'pi hetutve prAk pazcAdapi kAryasattvaprasaGgena tadanupalabdhivirodha ityarthaH / kAryakAraNayorabhede virodhAntaramAha / paurvApayati / paTA prkaashikaa| tyata. Aha / sattvasyeti / pazcAdapyabhavanamityatreSTApattiH, ghaTotpattikAlasyaiva pUrvatAnirUpakatvenopasthityA pazcAttve'pi tasyAvadhitvalAbhAt tadA cAbhavanasyAnutpatteH sattvAdityanyathA vyA mkrndH| zceti / hetuvyatiriktazcetyarthaH / hetuniSedhabhavanamutpattirUpamasambhavItyata Aha / satvasyeti / akaarnnktve'piiti| akAraNakatvAvizeSe'pItyarthaH / niyateti / niyatadezatavR. ttippnnii| iMti zeSaH / bhavanasya sattvasyAvizeSAditi / hetuM vinA utpatterasambhavAd bhavanasya sattvamarthaH / sadA pratiSedhe prAkpazcAdiveti / ghaTotpattikAlasyaiva pUrvatAnirUpakatvenopasthityA pazcAttve'pi tasyAvadhitvalAbhAt tadA'bhavanasya sattvAdiSTApatterataH prAgityAdimUlamanyathA vyAcaSTe prAgiti / svotpatteH pUrvamiti / niyamAnanyathAsiddhatve ApAdakavizeSaNe tenApAdyApAdakavyAptena bhaGgaH / na caivamiti / atra vyabhicArazaGkAnivartakatarkamAha / asato'pIti / praagsto'piityrthH| tena nAlIkavidhiparyavasAnam , tadAkArazca kAryaM yadyavidyamAnaprAgahetukaM syAnniyatakAlotpattikaM na syAdapi tu sadAtanameva syAt / ayamApAdakaH parAbhyupagata eva / athavA hetutvaM yadi prAgavidyamAnAvRtti syAnniyatakAlotpattiniyAmakatAprayojakaM na syaaditi| paTArthinaH paTanirmANecchAvantaH / tena paTecchAbhiH paTa upAdIyamAne'pi na Page #69 -------------------------------------------------------------------------- ________________ 52 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [5 kArikAvyAkhyAyAM caikaM pUrvamaparazca, tattvasya bhedA'dhiSThAnatvAt / anupAkhyasya hetutve prAgapi satvaprasaktau punaH sdaatntvoptteH| sthAdetat / nAkasmAditi kAraNaniSedhamAtraM vA, bhavanapratiSedho vA, svAtmahe bodhnii| bhaavstsmaaditi| athavetazca na svsmaadutpttirityaah-paurvaapry-iti| tattvasya puurvaaprbhaavsyetyrthH| nirAkRtAt pakSacatuSTayAd viviJcAnaH paJcamaM pakSaM svabhAvavAdapakSamAzaGkate-syAdetaditi / yathA ghaTAderdeza vizeSasaMsargAsaMsarganiyamaH,yathA vAkAzaparamANvAderazeSadezavyApitvAvyApitvaniyamaH, yathA vAnekakArakasAdhyasyApi kAryasya kasmiMzcideva kArake samavAyo na kArakAnta prkaashH| rthinaH paTameva nopAdadate kintu tatpUrvakAlavartinastantRniti lokavyavahArasiddhakAryakAraNabhAvavirodha ityarthaH / tattvasya-paurvAparyasyetyarthaH / anupAkhyasyArthakriyAjanakatvAbhAve'pyaniSTaprasaGgAntaramAha / anupAkhyasyeti / etatpaTAnutpattikSaNo yatatpaTotpAdakAnupAkhyottarakSaNaH syAd etatpaTAdhikaraNaM syAdityarthaH / yadyapi svabhAvaH kAyaM taddharmoM vA, AdyaH akasmAditi nirAsenaiva nirastaH, antye dharmasya kAraNatvamaGgIkRtameva / tathApi yathA paramANutatparimANayorakAraNa katve'pi svabhAvAdeva niyatadezavRttitvaM, yathA vA kAraNatvAvizeSe'pi paTasya tantudezavRttitvaM na tu vemAdidezavRttitvamiti svabhAvAdeva niyamaH, tathA kAryyasyAhetukatve'pi tattatkAraNatvAbhimataniyatottarakAlavRttitvaM na tu kAlAntaravRttitvamiti svabhAvAdeva kAdAcitkatvaM syAditi zaGkate / prakAzikA / caSTe prAka pazcAdiva madhye'pIti / etatpaTeti / atrAMpAdake'nupAkhyeti parAbhyupagamaviSayokIrtanam , vyAptistvanupAkhyatvavizeSaNaM vihAyaivetyavadheyam / akAraNakatve'pi akAraNakatvAvizeSe'pi / niyateti / niyatadezatvaM niyatatavRttitvaM cetyarthaH / tena paramANutatparimANayoryathAsaM makarandaH / ttitvamityarthaH / paramANordezatvamaparasya tavRttitvamiti svabhAvAdeva yathA yathA niyama iti bhAvaH / niyatadezavRttiniyatasambandhitvaM vivakSitamityanye / paramANupadaM bhAvapradhAnanirdezena para ttippnnii| ksstiH| kAryakAraNabhAvavirodha iti / tathA ca kAryakAraNabhAvaniyamitapravRttinivRttyoranupapattiriti bhaavH| etatpaTeti / atrApAdake'nupAkhyeti parAbhyugamaviSayotkIrtanam , vyApteranupAkhyatvavizeSaNaM vihAyaiva sambhavAditi dhyeym| svabhAvasyAtiriktatayA niyAmakatve dRSTAntamukhena prAmANyaM vyavasthApayati / paramANutatparimANayoriti / akAraNakatve'pIti / akAraNakatvAvizeSe'pItyarthaH / niyateti / niyatadezatvaM niyatatavRttitvaJcetyarthaH / tena paramAgutatparimANayoryathAsaGkhyamanvayAt paramANoniyatadezavRttitvavirahe'pi na kSatiH / yadyapi nityaparimANasyAtiriktavRttitve pramANAbhAvaH, avRttitve kAraNaniyamena samavAyini siddhasya janyaparimANasya dRSTAntatayAnumAnasya prAmANyaJca, tathApi tatra nAtiriktasvabhAvApekSA / evaM kAraNatAvacchedakasambandhena kAraNAnAmeva kAryasattve niyAmakatayA tantuttvenaiva tAzasambandhasattvAditi na vemA. didezavRttitvam / nacobhayoH kAraNatvAt kathanna vemAdinA tAdRzasambandha iti vAcyam / ta~ntAveva tasya pratyakSeNa, kalpanAyAH phalabalakalpyatayA tenaiva tatkalpanamiti tatrApi na svabhAvasya tathAvidhasya prayojanamiti dRSTAntavikalatayA svabhAvasyoccheda eva, tathApi tatsvIkAre'pi na Page #70 -------------------------------------------------------------------------- ________________ prkaashH| prathamastavake] svabhAvakAraNatAvAdakhaNDanam / 53 tukatvaM vA, nirupAkhyahetukatvaM vA'bhidhitsitam, api tvanapekSa eva kazcinniya. tadezavanniyatakAlasvabhAva iti bruumH| na / niravadhitve aniyatAvadhikatve vA kAdAcitkatvanyAghAtAt / na hyuttarakAlasiddhitvamAnaMkAdAcitkatvaM, kintu prAgasa bodhnii| reSviti dezaniyamo hetvabhAve'pi saGgacchate, tathA kazcid ghaTAdiniyatakAlasaMsargaH svabhAvata evAkAzAdivaditi kAlaniyamo'pyahetuka eva saGkhasyata iti / atrApyavadherniyatatvata ityetadevottarayaMti-na niravadhitva iti / kiJcidavadhimanupAdAya kAdAcitkatvaM nirUpayituma. zakyaM, kadAcidityasyaivAbhAve kAdAcitkatvavyAghAtAt / tannaivaM kAdAcitUkatvam / na hi kasmizcideva deze sattvaM kAraNApekSAmanirUpya nirUpayituM shkyte| kintu nirUpitaM sat svAbhAvika sahetukaM veti vimRzyate / asti cAtra sarvatrApi niyAmako hetuH, tathAconmocitA prativandIti bhAvaH / nanu kAlavizeSasaMsargamAtraM kAdAcitkatvaM tacca gaganAdivanniravadhitve'pi bhaviSyati, tasmAnna tatsvarUpAnupravezitvamavadherityAzaGkayAha-na hIti / itaH pUrva nAsIdidAnIma. api viti / ye ye niravadhayo dRSTAsteSAM niyamena kAdAcitkatvasvabhAvavirahAnniravadhikatvakAdAcitkatvayorvirodhAnnirabadhitve kAdAcitkatvasvabhAva eva na nirvahedityabhipretya pariharati / niravadhitva iti / ayaM kSaNo yadyatatpaTadhvaMsAnAzrayaH sannetatpaTaprAgabhAvAzrayo na syAdetatpaTAdhikaNaM syAditi bhAva ityanye / - nanUttarakAlasaMsargitvaM kAdAcitkatvam , tacca niravadhitve'pyAkAzavat syAdityata Aha / na hIti / tathA sati ghaTAkAzayoH kAdAcitkatvAkAdAcitkatvalokavyavahAravirodha iti bhAvaH / - prkaashikaa| khyamanvayaH, niyatadezatvaM niyatasambandhitvamevAbhipretamiti kazcit / ye ye niravadhaya iti / AkAzAdInAmakAdAcitkatvaM na tattaddhAMdhInamananugamAditi niravadhitvanibandhanameva mantavyamiti niravadhitvakAdAcitkatvayoH parasparavirodhAvadhAraNamiti bhaavH| ata evAnanugamapradarzanArthaM ye ya ityuktam / ayaM kSaNa iti / prAgabhAvasvIkAre sa evAvadhiH syAditi niravadhitvAbhyupagame prAgabhAvasyApyasvIkAra iti parAbhyupagatamApAdakam / atra ca kAraNatvamApAdakavizeSaNamato na ghaTarUpAdau vyabhicAraH / iSTApattivAraNAyApAdya etadityuktam / dRSTAntalAbhAyApAdaka etatpadadvayam / anya ityarucau / tadvIjantu uktatarkeNa virodhAvadhAraNe pUrvatanameva smyk| anavadhAraNe vidamapyaprayojakamiti / na hItIti / idaJca kAdAcitkatvaM mUlaniruktaM bhAvAbhiprAyakamiti na prAgabhAvAvyAptirityavadheyam / nanvevaM gauravamityata Aha / tathAsatIti / tathAca lokavyavahAravirodhabhayena gau. mkrndH| mANutvaparamityapare / ye ye niravadhaya iti / akAdAcitkatvamAkAzAdiSu na tattaddharmAdhInamananugamAditi niravadhitvanibandhanameva mantavyamanyasyAsambhavAditi parasparavirodhAvadhAraNena niravadhitve kAdAcitkatvasvabhAvavirodha ityrthH| ata evAnanugamapradarzanArtha, ye ya ityutamiti vdnti| ___ayaM kSaNa iti / atra ca kAlatvamApAdakavizeSaNam / tena ghaTarUpAdau na vyabhicAra iti dhyeyam / anye ityasvarasodbhAvanam / tadbIjantUktatarkAvaSTambhe yathoktameva yuktam / tadanavaSTambhe tvetadapyaprayojakamityAhuH / na hItIti / bhAvakAdAcitkatvamiti na prAgabhAvA'vyAptirdoSaH / nandhevaM gauravamityata Aha / tathA satIti / anyathA dvayorapi kAdAcitkatve ghaTasya kAdAci ttippnnii| nirvAha ityAha / ye ya iti / AkAzAdInAmakAdAcitkatvaM na tattaddhAdhInamananugamAditi nira Page #71 -------------------------------------------------------------------------- ________________ prkaashH| 54 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [5 kArikAvyAkhyAyo tve sti| sAvadhitve tu sa eva prAcyo heturityucyate / astu prAgabhAva evAvadhi- ' riti cenna / anyeSAmapi tatkAle sattvAt / anyathA tasyaiva niruupnnaanupptteH| bodhnii| stoti pUrvakAlAsattve satyuttarakAlasattvaM kAdAcitkatvam / tacca kAlAnavacchede na sambhavatIti kAlAvacchedAtmakaM sAvadhitvaM kAdAcitkatvasvarUpAntargatameva / tena niravadhitve kAMdAcitkatvaM vyAhanyata eveti bhAvaH / nanvevamapi kAdAcitkatvena sAvadhitve siddha hetumattve kimAyAtaM na hi tayoH paryAyatvamityAzaGkayAha sAvadhitva iti / sAvadhitvAmyupagame hetureva svIkRtaH syAditi / anyeSAM bhAvAnAmapi tatkAlaniyatatvAdabhAvena saha tulyayogakSematvaM bhavedityabhiprAyavAnA- . ha / neti / vipryye'nissttmaah-anythaa-iti| AzrayanirUpaNIyatvaniyamAbhAve'pyadUravi. prakarSiNA kenacid bhAvenaivAbhAvo nirUpyata iti abhAvakAraNatvavAdinA tannirUpaNArtho bhAvastAvana ca sAvadhitve'pi na hetumattvasvIkAraH p-ytvaadnyorityaah| sAvadhitve viti / nanvetAvatA'pi prAcIno'vadhiH prAgabhAva eva na tu bhAvo'pIti sa eva heturna bhAva iti na prAgabhA.. vAtirikta kAraNatvaM vartate iti zaGkate / astviti / kiM prAgabhAvakAle bhAvasyAsattvAdevAnavadhitvaM kAryeNAnapekSitatvAdvA ? / AdyaM prihrti| anyeSAmapIti / bhAvAnAmapi ananyathAsiddhA. nvayavyatirekavattayA grAgabhAvatulyatvAdavadhitvam , anyathA prAgabhAvasyApi tanna syAditi bhAvaH / anyatheti / anirUpitasya prAgabhAvasya pratipAdayitumazakyatvAdavazyaM ghaTAdiprAkkAle'nanyathAsiddhAnvayavyatirekiNaH kapAlAdayastannirUpakAH svIkA- ityarthaH / nanu prAgabhAvanirUpakasya cakSurAderna kAraNatvaM yathA; tathA tannirUpakabhAvAntarasyA'pi, na ca prAgabhAvaH pratiyogisamavAyikAraNamAtranirUpyastacca kAraNameveti yuktam / zabdAbhAvapratyakSatAyAM tasya nirasyatvAt / maivam / cakSurAderadhikaraNagraha evAnyathAsiddhatvAt , cakSurAdivyApArAbhAve'pyanumite'dhikaraNe prAgabhAvapra prakAzikA ravamapi prAmANikamiti bhAvaH / na prAgabhAvAtirikta iti / tathA ca kSityAdikartRtayA nezvarasiddhiriti bhAvaH / nanviti / ghaTaprAgabhAvanirUpakacakSurAderiva na tannirUpakakapAlAderghaTakAraNa tvamityarthaH / vastuto'nyathetyAdimUlasya bhAvasattAyAM pUrvakAlInAyAM paraMtAtparyyaM na tu nirUpakatvena bhAvakAraNatvasiddhAviti naitadAkSepAvasara iti| naceti / adhikaraNatvena prAgabhAvanirUpakatvaM pratiyogikAraNatAvyApyamiti bhaavH| tasyeti / pratiyogisamavAyikAraNamAtranirUpyatvasyetyarthaH / vastuto'yamapi niyamaH kAraNatvasiddhau grAhyastadeva cAsiddhamiti bhAvaH / cakSurAderiti / mkrndH| skatvavyavahAra AkAzasyAkAdAcitkatvavyavahArazca lokAnAM viruddhyaitetyarthaH / tathAca gauravamapi prAmANikamiti bhaavH| nanviti / ghaTaprAgabhAvanirUpakasya cakSurAderna ghaTakAraNatvaM yathetyarthaH / na ca prAgabhAva iti / adhikabalatvena prAgabhAvanirUpakatvaM kAraNatvavyApyamiti bhAvaH / tasyeti / pratiyogisamavAyikAraNamAtranirUpya ityasyetyarthaH / cakSurAderiti / tathAca na tasya prAgabhAvanirUpakatvaM yasya tu tannirUpakatvaM kapAlAdestasya hetutvameveti noktadoSa ityarthaH / nanvidamanupalabdhigamyAbhAvavAdimatam , asmAkantu cAkSuSa evAbhAva itypsiddhaantH| na ca prAgabhAvo na cAkSuSa iti na vayaM brUmaH, kintu prAgabhAvatvaprakArakanirUpaNatvAvacchinnaM pratyajanakaM cakSurvyabhicArAditi / tadiha sAmagrIniviSTAdhikaraNasya paramparAnirUpaNakAraNatA prAgabhAvapratiyogijanakatA ceti yukto niyama iti vAcyam / zabdAdinA tatprakArakanirUpaNasambhavena byabhi Page #72 -------------------------------------------------------------------------- ________________ prathamastavake] svabhAvakAraNatAvAdakhaNDanam / . 55 tathAca na tadekAvadhitvam , avizeSAt / itaranirapekSasya prAgabhAvasyAvadhitveprAgapi tadavadheH kAryasatvaprasaGgAt / santu ye kecidavadhayo, na tu te'pekSyante bodhnii| davazyAbhyupagantavya iti / tataH kimityata Aha-tathAceti / prAkkAlaniyatatvenAvizeSA. diti / nanu sannidhyavizeSe'pi prAgabhAva eva heturna bhAvA avarjanIyasannidhitvAt teSAmityatrAhaitara-iti / tadavadheH prAgabhAvakAvadhikasya kAryasya tasmAdavadherveti zaGkate-santu-iti / kAryapUrvakSaNe na kecid bhAvAH santIti nAyaM svabhAvavAdaH kintu satsvapi teSu kAryeNa te nApekSya prkaashH| tIteriti bhaavH| atraivArthe kAdAcitkatvavyAghAtaM prAguktaM vipakSabAdhakaM smArayati / itareti / yadyayaM ghaTaH prAgabhAvAnyAvadhiko na syAt sakalakAlInaH syAdityarthaH / dvitIyaM zaGkate / santvi prkaashikaa| nanu naiyAyikairabhAvasyaindriyakatvAbhyupagamAt tadanabhyupagame'pasiddhAntaH / atra mizrAH, prAgabhAvo na cAkSuSa iti na brUmaH, kintu prAgabhAvatvaprakArakanirUpaNatvAvacchinnaM prati cakSurakAraNaM zabdAdinApi tathA nirUpaNena vyabhicArAt , tathA ca sAmagrIniviSTAdhikaraNasya paraM tathAnirUpaNakAraNatA prAgabhAvapratiyogijanakatA ceti tAdRza nirUpaNatvAvacchinnakAraNaM pratiyogijanakamiti yukto niyamaH, tathAcAdhikaraNagraha evopakSayAdityatrAnumAnikaprAgabhAvatvaprakArakagrahasthala iti zeSa ityaahuH| tnn| tAdRzanirUpaNatvAvacchinnaM prati adhikaraNasyApi vyabhicArAt / pratyakSatvAvacchinnaM pratyavyabhicAre tu indriyatvena cakSurAderapyavyabhicArAttasyApi kaarnntaapseH| kiM ca astu cakSurAderanyathAsiddhatvaM tathApyadhikaraNagrahAdera nanyathAsiddhasya kaarnntvaapttiH| etena paramatamAzrityaiva cakSurAderanyathAsiddhatvAbhidhAnamidamiti parAstam / adhikaraNagrahAdikamAdAyektadoSAnivRtteriti / atra vadanti / adhikaraNatvena prAgabhAva.. nirUpakasya tatpratiyogijanakatA, adhikaraNaM ca pratiyogisamavAyivadanyadapi vINAdi tasyApi ca zabdakAraNatvameveti na vyabhicAraH / nacaivaM naSTasyApi prAgabhAvanirUpakatvaM prAga varttata eveti zabdAjanake tasmin niruktaniyamavyabhicAra iti vAcyam / yaddharmapuraskAreNa nirUpakatvaM taddharmAzrayaH kiMcijanaka iti niyamazarIratvAt / nirUpakatvaM ca nirUpaNaprayojakatvamAtramityadhikaraNajJAne janake'vacchedakatayAdhikaraNasyApi nirUpakatvamiti / vastutaH sAmagrIkAla eva prAgabhAvatvaprakArikA pratItiriti matenAyaM grantha iti nirUpaNakAraNatvamevAdhikaraNasya laukikaprAgabhAvasAkSAtkAraM prati pratyAsattitayA pratiyogijanakatvaJceti yathAzrutameva smyk| naSTasyAnirUpakatvAditi granthazcaivaM yojanIyaH, adhikaraNagraha evAnyathAsiddhatvAt tadvAraiva kAraNatvAnnAdhikaraNatveneti nanvevamindriyajanyAdhikaraNajJAnasya prAgamAvasAkSAtkAra kAraNatve tamaHsAkSAtkAro na syAt tAdRzAdhikaraNasAkSAtkArAbhAvAdityAzaGkAyAM cakSurAdivyApAretyAdigranthaH / tathA ca kvacit paramindriyajanyamadhikaraNajJAnaM na tu sarvatretyadhikaraNatvenAdhikaraNamAtra eva pUrvaphakikAtAtparyamiti bhAvaH / kecittu upasthite prAgabhAve ghaTakAraNatvagrahaH, upasthitizca pratyakSeNa kapAlopasyitau satyAmeveti prathamopasthitakapAlasyaiva kAraNatvaM na tu prAgabhAvenAnyathAsiddhiH, tasya caramopasthitatvAt , cakSurAdikaM na tadopasthitaM navA kapAlAdivadananyathAsiddhamiti na tatkAraNamityatra tAtparyam / granthastu adhikaraNagraha eva janakatayA pratiyoginaM pratyanyathAsiddhatvAt cakSurAdivyApAravirahe'pi prAgabhAvapratItyA tadAkSiptaM pratiyoginaM prati cakSurAdervyabhicArAccetyevaM paratvena neya ityaahuH| yathAzrute vaiyadhikaraNyAdanyathA trkmaah| yadyayamiti / sakalakAlInatvaJcAnAditva Page #73 -------------------------------------------------------------------------- ________________ 56 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [5 kArikAvyAkhyAyo iti svabhAvArtha iti cet / nApekSyante iti ko'rthaH, kiM na niyatAH ? AhosviniyatA apyanupakArakAH ? prathame dhUmo dahanavadgardabhamapyavadhIkuryAt , niyAma bodhnii| nta iti / tadetad vikalpyAniSTaprasaGgeneSTasiddhayA ca dUSayati-nApekSyanta-iti / kathamaniyatasyaivAvadhitvamaGgIkurvatastadevAniSTatvenA''pAdyate gardabhamapyavadhIkuryAditi ? ucyate / yadi yasya kasyacidAnantayaM dhUmasya svabhAvaH, tadA nityaM yasya kasyacid bhAvAd dhUmasya sadAtanatvApattera kAmenApi niyato'vadhiraGgIkAryaH, tathAca niyamo kSaNamiti / niyAmakAbhAvAditi / prkaashH| ti| prAgabhAvAdanyeSAmavadhitve'pi tairghaTAdisattAyA aniyamanAnna tAni kAraNAnItyarthaH / prathama iti / nanu yo dahanavyabhicArI sa rAsabhAnantaraM bhvtiitytraapaadkaabhaavH| svayamapi vyApteranabhyupagamAt / na ca dhUmatvaM yadi dahanavyabhicArivRtti syAt dahanAsamavahitasAmagnyutta prkaashikaa| mato na prAgabhAve vyabhicAraH, ata eva mUle prAgapItyevoktam / bhAvatve satItyApAdaka. vishessnnaadvaa| dhUmatvamiti / nanu paramANutvAdau vyabhicAraH, na ca janyavRttitve satItyApAdakavizeSaNam , tathApi paramANudhUmavizeSAnyataratve vyabhicArAt / na / dahanavyabhicAri yaJjanya tavRttitvasyApAdakatvAt / dahanAsamavahitatvaM tadasahakRtatvaM tadaghaTitatvaM vetyabhipre mkrndH| cArAdadhikaraNatvasyApya tathAtvAt / pratyakSanirUpaNamAdAya vyabhicArazca tulyaH / cakSuSTuna vyabhicAre'pIndriyatvenAvyabhicArAd viziSyAdhikaraNe'pi vyabhicArAt / astu vaivaM, tathApyananyathAsiddhasya prAgabhAvanirUpakasyAdhikaraNagrahAderyathA na ghaTaMkAraNatvaM, tathA'nAderapi na tathAtvamiti doSastadavastha eva / etena paramatamAzrityaiva cakSurAderananyathAsiddhatvAbhidhAnamityapAstam / adhikaraNagrahamAdAyoktadoSAnivRtteH / kiJca yadi cakSurAdivyApArAbhAve'pi tatpratItestadanyathAsiddha, tadA'dhikaraNagrahaNamapi tathA syAt / zabdAdinA tadvinA'pi ttprtiiteH| ghaTo'pyevaM cAkSuSo na syAt tadvyApArAbhAve'pyanumAnAdinA tatpratIteH / pratItivizeSe vA vyabhicArastulya eveti cet / ___ atra brUmaH / adhikaraNatvena prAgabhAvanirUpakasya tatpratiyogijanakatvamiti niyamaH / kapAlAdezca tathAtvAttajjanakatvaM na cakSurAderityatra tAtparyam / nirUpakaJca pratyakSanirUpaNa evetyavadheyam / na ca tatrApyadhikaraNasya na nirUpakatvaM, kintu tadbuddheriti vAcyam / prayojakatvamAtrasyaiva vivakSitatvAt / na ca pratiyogisamavAyibhinnasya dezakAlAderapi tannirUpakatvAbhyupagamAd vyabhicAra iti vAcyam / tasyApi hetutvAbhyupagamAt / nanu dezakAlayoH kA gatiriti cet / na / tayorapi svarUpayogyatvAt / vastuto'dhikaraNatvena nirUpakajAtIyaM kiJcidavazyaM kAraNamiti niyama iti kecit / upasthite prAgabhAve ghaTakAraNatvagrahaH, upasthitizca tasya na kapAlAdyupasthitimantareNeti kAraNatAgrAhakamAnena prathamopasthitakapAlAdereva kAraNatvaM gRhyate, na tu prAgabhAvasyApi / utpannAnutpattyA tu tasya tathAtvagraho, na tu pratyakSAt / cakSurAdikaJca na tadopasthitaM na vA kapAlAdivadananyathAsiddhamiti na kAraNamityatra tAtparyam / ApAdake vizeSaNamityanye / na ca nityatvamupAdhiH / tasyAmyApAdyatvAditi bhAvaH / na ca dhUmatvamiti / na ca paramANvAdau vyabhicAraH, janyavRttitve stiityaapaadkvishessnnaadityaahuH| tanna / paramANudhUmAnyataratvAdau vyabhicArAt / tasmAddahanavyabhicAribhUtajanyavRtti syAdityApAdakamato noktadoSaH / dahanAsamavahita Page #74 -------------------------------------------------------------------------- ________________ prathamastavake ] svabhAvakAraNatAvAdakhaNDanam / . kAbhAvAt / dvitIye tu kimupakArAntareNa ? niyamasyaivApekSArthatvAt , tasyaiva ca kAraNAtmatvAt , IdRzasya ca svabhAvavAdasyeSTatvAt / nityasvabhAvaniyamava bodhnii| aniyatatvAvizeSe dahana evAvadhine rAsabha iti niyAmakAbhAvAdityarthaH / niyamasyeti / idameva hi kAryasya kAraNApekSitvaM nAma, yattasmin satyeva bhavatIti / yadi niyamAtirikta upakAro nAGgIkriyate tarhi svabhAvavAda eva siddhaH syAdityatrAha-IdRzasyeti / cazcedarthe / dahanAdiSu satsveva dhUmAdayo bhavantItIdRzaH svabhAvavAdazcet sa tasmiAbhiriSyata eveti / tadevamanyathAsiddhiM nirAkRtya samprati cArvAkAGgIkRtaM pramANamAzaGkate-nitya-iti / asyArthaH / yathA nityAnAmAkAzAdInAmAkAzatvAdayaH svabhAvavizeSA nirapekSA api taistairAkAzAdibhirniyatAstathAnapekSameva kArya kenacideva kAlena saMsRjyate nAnyeneti niyamyata iti na sadAtanatvaprasaktiH / anapekSatvasampratipatyarthaM nityagrahaNam / anena dRSTAntAvaSTambhena prayoga sUcayati, kAdAcitkatvasvabhAvaniyamo nirhetukaH svabhAvaniyamatvAt nityasvabhAvaniyamavaditi / anena kAdAcitkatvaheto. - prkaashH| rakAlotpattikavRtti syAdityarthaH / parasyeSTApatteH / maivam / dhUmo yadi rAsabhasamavadhAnotpattikatAvacchekarUpavAn sthAd rAsabhasamavadhAnAnantarotpattikaH syAt , dhUmatvaM vA yadi dahanavyabhicArivRtti syAd dahanAsamavahitadezavRttivRtti syAdityApAdanArthatvAt / vastuto yadyagnirdhUmakAraNaM na syAt , tadA kathaM dhUmArtho niyamato'gnimupAdatte na rAsabhamiti tagrAhipratyakSavyAghAta iti bhAvaH / dvitIye viti / na hyupakAravyAptA kAraNatA yena tadabhAve na syAt , upakAre'pi kartavye upkaaraantr|pekssyaanvsthiteH, kintu svarUpavizeSavyAptA, tannivRttAveva nivartata ityarthaH / niyamasyaiveti / niyatAnvayavyatirekavajjAtIyasyaivApekSaNIyapadavAcyatayA lokaprasiddhatvAdityarthaH / nityasvabhAveti / yathA nityasyAkAzasya yaH svabhAvo dharmaH zabdAzrayatvam , prkaashikaa| tyaah| parasyeti / dhUmo yadIti / nanu dhUmamAtrasya pakSatva ApAdakAsiddhiH dhUmamAtrasya rAsamasamavadhAnAnantarotpattikatvena pareNAnabhyupagamAd, dhUmatvasyAvacchedakatvAnabhyupagamAt / na ca rAsabhasamavadhAnAnantarotpattikadhUma eva pakSaH, ttressttaaptteH| maivam / vahnisamavadhAnAnantarotpattikatAvacchedakatvaM yadi vahivyabhicArivRtterapi dhUmatvasyAbhyupeyate tadA rAsabhasamavadhAna. ntarotpattikatAvacchedakatvamapi tasyopeyaMH pareNeti parAbhyupagamasattvAt dhuummaatrpksstve'kssteH| ata eva vAsvarasAdAha / dhUmatvaM veti / atra ca vRttipadaM samavetatvaparamato na dhUmatvajAteApakatayA iSTApattirityavadheyam / atra ca neSTApattiH, dhUmasya vahnijanyatAnabhyupagame'pi tadasamavahitadezavRttitvAnabhyupagamAditi bhAvaH / nanu kazcit dhUmo vahni vinApi syAdityAzaGkituriSTApattiratra, kiM ca etAvatA vyApakatAsiddhAvapi na tdvishesskaarnntaasiddhirityruceraah| vastuta iti / tathA ca vyAghAtAnna tAdRzI zaGkA, evaM ca sati pUrvapakSatarko'pi na samyagityavadheyam / na rAsabhamityupalakSaNam / na vyApakamapyAkAzAdIti draSTavyam / tena vyApakavizeSe'pi kAraNatvaM tadva makarandaH / tvaM tadasahakRtatvaM tadaghaTitatvaM vAbhipretyAha / parasyeti / dhUmo yadIti / dhUmamAtrasya pakSatva ApAdakAsiddhiH, dhUmamAtrasya tatsamavadhAnottarotpattikatvAbhAvena dhUmatvAdestadanavacchedakatvAt / rAsabhottarabhAvidhUmasya pakSatve siddhasAdhanaM, taLUmatvAvacchinnasya tathAbhAvAditi ced maivam / dhUmasya samavadhAnottarotpattikatvaniyame'pi dahanasya tadaniyatatvaM pareNAbhipretamiti ta nyA0 ku0 . Page #75 -------------------------------------------------------------------------- ________________ 58. vyAkhyAtrayAMpetaprakAzabodhanIyute nyAyakusumAJjalau [ 5 kArikAvyAkhyAyAM detat , na hyAkAzasya tattvamAkasmikamiti sarvasya kiM na syAditi vaktamuci bodhnii| stulyabalatvAbhimAne satpratipakSatvamanyathA bAdhaH svapakSasAdhanaM veti / kecit pUrvamapi niyatadezavaditi prayogaH sUcitaH tasmin dezaniyamasya kAraNApekSitvaM parihartuM dRSTAntAntareNa pratyavatiSThante, nityasvabhAvaniyamasya kAraNApekSAyAmasambhavAdityapaunaruktyaM mnynte| tattu paurvAparyAparAmarzavilasitamityanAdaraNIyamiti / uktamevopapAdayati nahi-iti / tattvamAkAzatvaM sarvasya kaalaadeH| taduktam nityasattvA bhavantyanye nityAsattvAzca kecana / vicitrAH kecidityatra tatsvabhAvo niyAmakaH / / agniruSNo jalaM zItaM samasparzastathAnilaH / kenedaM citritaM tasmAt svabhAvAt tadvyavasthitiH // prkaashH| AtmanazcAtmatvamAkasmikamiti sarvasya tadanyasyApi dharmaH kuto na syAditi na vaktumucitam , prAmANikatvAt / tathA AkasmikatvAvizeSe'pi sadAtanatvamAkAzAdInAM, kAdAcitkatvaM ghaTAdInAM svabhAvo, na tvanyasya dharmo'nyasyetyarthaH / yathA''haH nityasattvA bhavantyeke nityAsattvAzca kecana / vicitrAH kecidityatra tatsvabhAvo niyAmakaH // vahniruSNo jalaM zItaM samasparzastathAnilaH / kenedaM racitaM tasmAt svabhAvAttavyavasthitiH // iti / na ca niyatadezavanniyatakAlasvabhAva ityanenAsya paunaruktyam / pUrva hi sApekSatvAdityatra yathA paramANutatparimANAdInAM nirapekSatve'pi niyatadezavRttitvaM tathA ghaTAdInAM niyatakAlatvaM syAdityaprayojakatvamuktam , samprati tu kAdAcitkatvasvabhAvo nirhetukaH svabhAvaniyatatvAt nityasvabhAvavaMditi satpratipakSatvamuktamityarthabhedAt / pUrva yanniyataM tanna kAraNaniyamyaM, yathA jAteH kvAcitkatvamityuktam , samprati tu svabhAvo na niyamya ityucyata ityapaunaruktyamityanye / prkaashikaa| lAdeva siddhamiti bhAvaH / svabhAvaniyatatvAdityatra niyatapadaM spaSTArtham / anya ityrucau| tadvIjantu jAterapi niyatatvaM svabhAvAdeva na tu kAraNAderiti svabhAvaniyataM yattanna kAraNaniyamyamityartha makarandaH / vyabhicAritvameva taduttarotpattikatAvacchedakatvena parAbhipretamiti dhUmamAtrasya pksstve'pydossaadityaahuH| svabhAvaniyatatvAditi / atra niyatapadaM cintyam / ttippnnii| vadhitvanibandhanameva mantavyamiti niravadhitvakAdAcitkatvayoH parasparavirodhAvadhAraNamiti bhAvaH / athavA mAstu cettadadhInatvaM tasya tayorekadezanaiyatye - tAtparya tadgranthasyeti dhyeyam / sApekSatvAdityatreti / kAryaM sahetukaM sApekSatvAt kAdAcitkatvAdityatretyarthaH / nirapekSatve'pIti / nirhetukatve'pItyarthaH / samprati tviti / svabhAvasyAtiriktatayA prayojakalve bIjAbhAvasyoktatvAt , prayojakatve'pi tatraiva kAraNavAdAbhyupagamaH syAdityato niyatadezavadityAdigranthamanAkalayanniva punaH sarvathAkAraNavAdaM nirasitumabhisandhatte nityetyAdIti granthAzayaH / anya iti / jAterapi nityatvaM svabhAvAdeva na tu kAraNAditi svabhAvaniyataM yattanna kAraNa Page #76 -------------------------------------------------------------------------- ________________ prathamastavake ] .. svabhAvakAraNatAvAdakhaNDanam / tamiti cenna / sarvasya bhavataH svabhAvatvAnupapatteH / na hyekAnekasvabhAvaM nAma / vyAghAtAt / nanvevamihApi sarvadA bhavataH kAdAcitkatvasvabhAvavyAghAta iti bodhnii| tat pariharati na-sarvasyeti / svasya bhAvaH svabhAvaH / na ca svasmAdanyadapi sva. meva, yena tasyApi bhavanasya svabhAvo bhavet , tena sarvasya bhavadAkAzatvasvabhAvatAmeva jahyAdityetadeva spaSTayati-na hyekamiti / na hyekameva dharmi cAnekeSAM svakIyo bhAvastadbhavitumarhati / na hokamanekasvabhAvo nAmeti sampradAyavatAM pAThaH / tatra na hakamAkAzatvAdikamanekeSAM kAlAdInAM svabhAvo bhavati, svabhAvatvavyAghAtAt / svasyaiva bhavataH svabhAvatvAdityarthaH / tadyatrApi sarvadA bhavane kadAcitbhavanasvabhAvatvavyAghAtaH suvaca ityAha-nanvevamiti / - prkaashH| na sarvasyeti / ekaniyato dharmaH svabhAva ityucyate, tad yadi sarvasya sambhavet tadA svabhAvatvamasAdhAraNatvaM nopapadyate sattAderiveti svabhAvatvavyAghAta ityarthaH / nnvevmiti| yadyAkAzasyAkAzatvaM na sarvasya tattvavyAghAtAditi viparItamanAzaGkanIyaM, tadA kAdAcitkatvasvabhAvasyAhetukatve sadAtanatvamapyanAzaGkanIyam , kAdAcitkatvasvabhAvabhaGgaprasaGgAdityarthaH / kAdAcitkatvasvabhAvasiddhau tadviparItakalpanAyAM vyAghAtaH syAt , tatsiddhizca niravadhitvasvabhAvatve vA sAvadhitvasvabhAvatve vA prakArAntarAbhAvAt , dvitIye'pyaniyatAvadhitve tadviparyaye vA, tatra prthmdvitiiyyoraah| niravadhitva iti / ye ye niravadhayo'niyatAvadhayazca bhAvA dRSTAsteSAM niyamataH kAdAcitkatvasva prkaashikaa| paryavasAne'bheda eveti / na hyakamanekasvabhAvaM nAmeti mUlaM yadyapyanenaikasya nAnAsvabhAvakatvAbhAvaH pratipAdyate na tu prakRtopayogI ekasya nAnAsvabhAvatvAbhAvo, napuMsakatvAnupapatteH / tathApi ekasya dharmasya nAnAsvabhAvatve nAnAdharmasyApi tulyanyAyatayA ekadharmatvamApadyeta, tacca na sambhavatItIdamuktam / tattveti / svbhaavtvvyaaghaataadityrthH| aniyatAvadhayazceti / niyatAvadhizU makarandaH / tattveti / svabhAvatvavyAghAtAdityarthaH / aniyatAvadhayazceti / yadyapi avadhitvaM kAraNatvaM niyatasyaivetyaniyatAvadhitvamaprasiddham , prasiddhatve vA''kAzAderavadhitvamAtrasyAbhAvA. ddhaTAdAveva tadabhyupagama iti teSAM kAdAcitkatvasvabhAvavirahAditi viruddham / tathApi niyatAvadhizUnyatve tAtparyam / viziSTAviziSTapratiyogikatvena ca bheda ityaahuH| aniyatAvadhipadena zaza ttippnnii| niyamyamityarthaparyavasAne'bheda evetItyanya ityanena vyajyate / nanvevamitIti / na hokamanekasvabhAvamityAdimUlena yadyapyekasya nAnAsvabhAvatvAbhAvaH pratipAdyate na tu prakRtopapayogI ekasya nAnAsvabhAvatvAbhAvaH, npuNsktvaanupptteH| tathApi zabdAzrayatvAtmatvAdyekadharmANAM gaganAtmapRthivyAdinAnAvyaktInAM svabhAvatve zabdAzrayatvAtmatvAdinAnAdhANAmapi tulyanyAyatayA gaganAdyakavyaktisvabhAvatvamapi bhavet tacca na smbhvtiityetdgrnthsyaashyH| nAmavyAghAtenaikasya nAnAsvabhAvatvAbhAva ApAdakavaiSamyAditi / na sarvasyeti / AkAzatvamityanuSajyate / tattvavyAghAtAditi / svbhaavtvetyrthH| iti hetau / sadAtanatvamiti / kAryyasyeti shessH| ye ye niravadhayo'niyatAvadhayazca bhAvA dRSTA iti / niravadhipadArthA aniyatAvadhipadArthAzca dRSTAH pramANasiddhAH niyatAvadhitvazUnyA AkAzAdayasteSAnna kAdAcitkatvaM, ye tvadabhimatA aniyato yo'vadhistannirUpakAste na dRSTA evetyatra tAtparyyamiti nAsaGgatiH / pareNAbhyupagatasyai Page #77 -------------------------------------------------------------------------- ________________ 60 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalau [5 kArikAvyAkhyAyAM tulyaH parihAraH ? na tulyaH, niravadhitve'niyatAvadhitve vA kAdAcitkatvavyAghAtAt / niyatAvadhitve hetuvAdAbhyupagamAt // 5 // syAdetat / uttarasya pUrvaH pUrvasyottaro madhyamasyobhayamavadhirastu, darza bodhnii| siddhAntI pUrvoktameva parihAraM smArayati-na tulya iti / kAdAcitkatva siddhau hi tadviparIta kalpanAyAM vyAghAtaH / tasiddhizca niravadhitve tAvanna sambhavati, kAdAcitkatvanirvacanavyAghAtasyoktatvAt / ata eva nAniyatAvadhitve'pi kAdAcitkatvasiddhiH / yasya kasyacit sarvadA sammavAnniyatAvadhitvena kAdAcitkatvAbhyupagame tu sampratipattiruttaram / evaM ca nAnumAnasya bAdhavirodhAdayo doSA iti / evaM tAvat sApekSatvAditi heturvivRtaH // 5 // athAnAditvAditi hetumavatArayituM nirAkaraNIyAmAzaGkAmAha-syAdetat-iti / prkaashH| bhAvavirahAniravadhisvabhAvasya aniyatAvadhisvabhAvasya vA kaadaacitktvsvbhaavvirodhH| na hi viruddhayoruSNazItayorekasvabhAvatvam / tathA ca kAdAcitkatvavyAghAtaH tatsvabhAvatvavyAghAta ityrthH| tRtIyamAzaGkaya sampratipattimuttaramAha / niyatAvadhitva iti| vastuto'smit satIdaM bhavati, asati na bhavatIti pratyakSeNa niyatapUrvabhAvasya grahAt pratyakSameva kAraNatve mAnam , tasya cAnanyathAsiddhatvagrAhakastaH syAdevetyAdinAdarzita iti rhsym||5|| nanu kAdAcitkatvaM sApekSanirapekSAbhyAM vyAvRttatvenAsAdhAraNam / tathA hi na sAmagrInira prkaashikaa| nyA ityarthaH / anyathA'prasiddhaH / kevalaviziSTapratiyogitayA ca bhedaH / na hi viruddhayoriti / sAvadhiniravadhyoreka kAdAcitkatvaM svabhAvo na bhavatItyarthaH / yadyapi biruddhayoruSNazItayoH prameyatvamekaM svabhAvo yathA, tathA sAvadhiniravadhyorapi kAdAcitkatvamekaM svabhAvo bhvtyev| tathApi tattat kAryArtha tatatkAraNopAdAnAnupapatyaiva sAvadhitvasiddhiriti bhAvaH / nanu kAdAcitkatvena sahe. tukatvAnumAnaM tavApyaprasiddha sAdhyAprasiddharataH pUrvoktameva smArayati / vastuta iti // 5 // anAditvaparihArasyAsaGgatitvaM manvAnastatparihAraupayikaM pUrvapakSaM pUrayati / nanu kAdAci makarandaH / zRGgAdayastanmatenoktA ityanye / na hIti / yadyapi yathA viruddhayorapi prameyaikasvabhAvatvaM, tathA kAdAcitkAkAdAcitkayorapi niravadhisvabhAvatvamaviruddhaM, tathApi tattatkAryArtha tattatkAraNopAdAnAnupapattyA sAvadhitvasiddhiriti bhAvaH // 5 // anAditvAdityasya parihArasyAsaGgatatvanirAsArthamAzayaM pUrayati / nanviti / tathAcAza ttippnnii| vAsya prasiddhiH, vastutastathAvidhapadArthAsattvAt / athavA niyatAvadhizUnyatvameva tattvaM taccAkAzAdAveva prasiddhaM, pareNAvadherjanyatvanaiyatyasvIkArAdavadhyatirikta tatraiva prasiddhisambhavena niravadherbhedo'pIti cintyam // 5 // nanu uttarasyetyAdigranthasya yathAzrutasya prAgabhAvAnubhayAvadhikalpatayA adarzanamAtraniSThatvakhaNDane dRSTAntavaikalyatayaivoddhArasambhavAdanAditvena parIhArasyAsaGgatatvaM syAditi manvAnaH tatparihAraupayikampUrvapakSaM tadgranthAzayarUpamAha / nanvityAdinA / tathAhi darzanAdvinApi kAryANAM sadAtanatvAdidoSabhayena pUrvAvadhikalpane'pyanavasthA syAdityeva nanvityAderapi nigarvaH / sApekSanirapekSAbhyAmiti / atra kAdAcitkatvaM mUlaniruktam / tathAhi na Page #78 -------------------------------------------------------------------------- ________________ prathamastavake] svabhAvakAraNatAMvAdakhaNDanam / nasya durapahnavatvAt / tvayApyetadabhyupagantavyam / na hi bhAvavadabhAve'pyu . bodhnii| ayamatra bhAvaH-yathA nirapekSatve kAdAcitkatvaM na sambhavati tathA sApekSatve'pyapekSaNIyasya sadAtanatvena kAryasyApi tathAtvApatteH, tasmAnnirapekSAd gaganAdiva sApekSAdapi vyAvatamAnaM kAdAcitkatvamasAdhAraNatvAnna sApekSatvasAdhakamiti / akSarArthastu-uttarasyAnupalabhyamAnottarAvadhe. rbhAvasya pUrva evAvadhirastu, pUrvasyAnupalabhyamAnapUrvAvadheruttara evAvadhirastu, madhyamasyopalabhyamAnobhayAvadherubhayaM pUrva uttarazcAvadhirastu, tathA darzanAt / nanu sarvasyApyavadhidvayaM vaktavyam anyatarAvadhestaditarAvadhivyAptatvAdityata Aha-tvayApi-iti / etadevAvadhitvaM tvayApyaGgIkArya prAgabhAvapradhvaMsayorekAvadhitvasya siddhatvAt / prAkpradhvaMsAbhAvavadanupalabhyamAnaikakoTikeSu bhAveSvapi pUrvekAvadhitvamuttaraikAvadhitvaM vA syAt / atrAnupalabhyamAnaprAkkoTerbhAvasya pUrvAvadhiviraha eva sAdhyaH / avaziSTasya dRssttaanttyopnyaasH| athavAyamarthaH / uttarasya-pradhvaMsasya pUrva evAvadhiravacchedakaH nottaraH, bhAvonmajanaprasa prkaashH| pekSaM kArya, sdaatntvaaptteH| nApi tatsApekSaM, sAmagyapi hi na tannirapekSA, tatsadAtanatve tatkAryasadAtanatvApatteH / nApi tatsApekSA, anavasthAnAt / tataH prAgabhAvavad yathA sAmagrI nirapekSApi kAdAcitkI tathA bhAvo'pi ghaTAdiH syAdityAzayavAnAha syAdetaditi / uttarasya dhvaMsasya / pUrvo ghaTa evAvadhirna tu dhvaMsaH / pUrvasya tu prAgabhAvasya uttaraH pratiyogyevAvadhirna tu prAgabhAvaH / madhyamasya tu ghaTAdeH prAgabhAvo dhvNsshcetyubhymvdhiniruupko'stvityrthH| drshnsyeti| sarvalokasiddhatvAdityarthaH / darzanena cetkAraNaM siddhyati, tadA kSityAdo karturadarzanAddharmAdezvAdarzanAttadasiddhau na tadadhiSThAtRsiddhiriti nigarvaH / anaGgIkAre daNDamAha / na hIti / anyathA prAgabhAvapradhvaMsorapyanupalabhyamAnapUrvo prkaashikaa| skatvamiti / na ca tathApi mUlasya pUrvapakSAnuddhAre nyUnatA siddhAntasyaiti vAcyam / uttarasyesyAderyathAzrutArthasyaiva vipakSapadArthatayA taduddhAreNaiva taduddharaNAt / sAmagrIdhArAsvIkAre'navastheti nirapekSasAmagrIsApekSatvaM sAmagyapekSatvaM vA kAryasya vAcyamubhayathApi kAdAcitkatvamasAdhAraNaM sarvato vyAvRttamasAdhAraNamaprasiddhamiti yAvat / ato nirapekSatve satyapi sAmagnyAH kAdAci mkrndH| yasthitAnavasthAparihAraparatvena tatsaGgAtariti bhAvaH / nanvanavasthAbhayAt prAgabhAvavannirapekSApi sAmagrI kAdAcitkItyanena vipakSagAmitayA sAdhAraNAnakAntikapradarzanAt kathamasAdhAraNyam ? ttippnnii| sAmagrIti / anavasthAbhayena nirapekSasAmagrIsApekSantannirapekSatvAkAryamavazyaM vAcyam , tathA ca kaadaacitktvmubhyto'saadhaarnnmrthaadprsiddhmityevaarthmpuurvphkkikaavivrnnmaah| tathAhItyAdyanavasthA syAdityantena / yadvA apadaM vyavacchidya yojanIyam / tenAvyAvakarttatvena sAdhAraNamityarthaH / atra tathAhItyAdi syAdityantena nirapekSasAmagrIsApekSaghaTAdau nirapekSAyAM sAmagyAtasya vRttitvamiti sampAdyate / tataH prAgabhAvavadityAdi / tataHkAdAcitkatvasya prasiddhitaH / tathA cAtra kAdAcitkatvaM na mUlaniruktamapi tu yatkiJcitkAlAsambandhitve sati yatkiJci* tkAlasambandhitvarUpaM tasyaiva ca vyavahAraH prAgabhAvadhaTAdAvapIti na tena hetumattvasiddhiH / kecittu tasya tathAprasiddhitaH sApekSatnavyApyatvaM na svIkaraNIyamiti kathamavyApyena hetunA hetumattvasiddhiH / Page #79 -------------------------------------------------------------------------- ________________ prkaashH| 62 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [6kArikAvatariNikAvyAkhyAtyo bhayAvadhitvamasti / tadvadbhAveSvapyanupalabhyamAnaikaikakoTiSu syAt / na syAt / anAditvAt / " . bodhnii| GgAt / pUrvasya prAgabhAvasyottara evovadhirna pUrvaH, puurvvtprsnggaat| madhyamasya prAkpradhvaMsAbhAvayormadhyamadhyAsInasya kAryasyobhayamavadhirastudarzanabalAt / tvayA siddhAntinApyetattrayaM vyavasthitamabhyupagantavyam / tataH kimityata Aha-tadvat-iti / tathAcAnupalabhyamAnaprAkkoTeH kAraNasyAnAditvasambhavAt tadanapekSAmalabhamAnAnAM kAryANAmapi sadAtanatvaprasaGga ityubhayatrApi samAno vAkyazeSaH / yadvA, ayamatra bhAvaH, yasya kAryasya yo'vadhidRzyate pUrva uttara ubhayaM vA tattadavadhikamevAstu, durladhyatvAd-darzanasya / na cAnyatarAvadheritarAvadhivyAptiH, abhAvena vyabhicArAt / tatra vidhAtraye'pi kAryasyAvadhimattvenaiva kAdAcitkatvaM sidhyati, sadAtanatvapratipakSamAtrarUpatvAt tasya / tathAcAnupalabhyamAnapUrvAvadheH kAryasyottarAvadhimAtreNaiva kAdAcitkatve siddhena tena kAra. NaparamparAnumAnamityanyathAsiddhiH / sarvasyApi kAryasya pakSIkaraNAd bhAge bAdhitaviSayatvaM ceti / hetumavatArayati-na syAdanAditvAt iti / tarAvadhikalpanaprasaGga iti bhAvaH / tadvaditi / tathAcAvadhisiddhAvapi na tatprAcyatvaniyamasiddhi prkaashikaa| skatvaM svIkaraNIyaM tathA ca saadhaarnnmityaakssepaarthH| yadvA apadaM vyavacchidya yojanIyam / tenAvyAvRttatvena sAdhAraNamityarthaH / ata eva parimale sAdhAraNamevoktam / vastuto'sAdhAraNamagamakaM sApekSatvanirapekSatvayorasambhavitvenetyarthaH / mizrAstu sAmagrIdhArAyAM kasyAzcinnirapekSatvasvIkAre tatraiva mkrndH| . ata eva parimale tadevoktamiti cet / maivam / anavasthAbhiyA sAmagrI nirapekSA AkAzAdivanna kAdAcitkI / tathAca nirpeksssaamgriiruupvipkssaattyaavRttiruktaa| AkAzAdivipakSavyAvRttezca sphuTatvAdapradarzanam / nirapekSasAmagrIsApekSaM kAryamapyakAdAcitkamiti sapakSAdvathAvRttaM kAdAcitkatvamasAdhAraNaM syAt / tathAca tadbhayena nirapekSasyApi kAdAcitkatvasvIkAreNa sAdhAraNAnakAntikatayA nAyaM hetuH sApekSatvasAdhaka ityAzayavAnAhetyatra tAtparyAt / na ca prAgabhAvarUpavipakSavyAvRttatvAbhAvAnnAsAdhAraNyaM syAditi vAcyam / prAgasattvAdighaTitakAdAcitkatvasya prAgeva nirukteH / tadvipakSatvAnizcayadazAyAM vA tathAtvAt / yadyapyevaM pakSavRttyapi na kAdAcitkatvamityaprasiddhaM, na tvasAdhAraNaM tathApi vizeSAdarzanadazAyAM tadityeke / agamakatvameva tenopalakSitamityanye / kecittu asAdhAraNamityatra a-padaM niSedhavAcakaM vibhidya vyAvRttapadena yojanIyam , tathAca sapakSavipakSAbhyAmavyAvRtteH sAdhAraNamityarthaH / ata eva sAdhAraNyamevAne vyutpAditam / tathAca parimalasaMvAdo'pIti vadanti / sAmagrayAH sApekSatve'navasthA, nirapekSatve vyabhicArAdasAdhAraNaM na pakSadRSTAntasAdhAraNamavyApyamitiyAvadityartha ityAhuH / ttippnnii| na ca prAgabhAvena saha dRSTAntAsambhavaH tasya prAgasattvAbhAvAditi vAcyam / yathA nirapekSa eva prAgabhAvaH kadAcit pratipAdyastathA sAmagrathAdirapIti kAdAcitkatvAntena pratipAdanAt tatsambhava idA nIM nirapekSAyA api sAmagrayA netre nimIlyaiva prAgasattvaM svIkaraNIyameva anyathAnavasthAmAtraparihArakatve sadAtanatvApattisandarbha tata ityAdevirodhaH syAditi vibhAvyamiti prAhuH // 0 // tdvaadtiiti| tathA ca nAvadhisiddhAvapIti tadvadityAdimUle bhAvaH sAmagrIrUpa eva draSTavyastaina mUlasthAzayastha Page #80 -------------------------------------------------------------------------- ________________ 63 prathamastavake] svabhAvakAraNatAvAdakhaNDanam / ... . pravAho'nAdimAneSa na vijAtyekazaktimAn / .. .. bodhnii| tadetat prasaGgamabhidhAya viparyaye paryavasAnamiti vyAMcaSTe-pravAho nAdimAneSaH-iti / anupalabhyamAnapUrvakoTeH kAraNasya pUrvAvadhivirahe tasyAnAditvAtkAdAcitkatvavyAghAtaH syAt / tasmAttasyApi kazcit pUrvAvadhirasti, evaM tasyApIti kAraNapravAho'yamAdimAnna bhavati / pazcime tu vyAkhyAne'nupalabhyamAnapUrvAvadherapi kAryasya pUrvAvadhisApekSatvam , anyathA tatkAryasyAnAditvaprasaGgAditi parihArArthaH / nanvastu kAraNapravAho'nAdistathApyekajAtIyaM kAryamekajAtIyAt kAraNAd bhavatIti niyamo nAsti, vijAtIyebhya * eva tRNAdibhya ekajAtIyAgnerutpattidarzanAt / na caivamAkasmikaH kAryajAtiniyamaH, vijAtIyeSvapi kAraNeSu ekazaktyaGgIkArAdeva tadupapatterityata Aha-na vijAti-iti / vividhA jAtiryasya tad vijAti / ekA zaktiryasya tadeka - prkaashH| riti na tAvataiva kAraNasiddhiraMzataH siddhasAdhanaM ceti bhaavH| .. pravAha iti / eSa kAryakAraNapravAhaH / anAdimAn / tattatsAmagrImAn , tattatsAmagyapi svasAmagrIparamparAdhIneti na tajjanyakAryasyAnAditvaprasaGgaH / na caanvsthaa| bIjAGkuravadanAditayA pramANikatvAdityarthaH / prAgabhAvadhvaMsayostu pUrvottarakoTikalpane bhAvonmajjanameva bAdhakamiti bhaavH| anAditvaM ca dhvaMsavyApyaprAMgabhAvapratiyogitvam / tathApi yadvyaktito yatkArya 'saiva vyaktistatra kAraNaM, na tu tajjAtIyamiti naitAvatA kAryajAtIye kartRjAtIyaM prkaashikaa| vyabhicAreNa, sarvatra svIkAre ca sApekSatvasyAnavasthayA kAdAcitkatvamasAdhAraNaM na pakSadRSTAntasAdhA- . raNaM na vyApyatayA grahItuM zakyamityartha ityaahuH| aMzata iti / ubhayAvadhitvenopalambhamAnaghaTAdI svIkArAt ubhayAvadhitvasyetyarthaH / kecittu avadhyaMzasya siddhasyaiva sAdhanAdityAhuH / tadvadityAdimUle bhAvaH sAmagrIrUpa eva draSTavyaH, tena mUlasthAzayasthapUrvapakSayorekavAkyatayA na parIhAranyUnateti / nanvekApi sAmagrI na prAgabhAvapratiyoginItyata Aha / anAditvaJceti / yena - mkrndH| aMzata iti / avadhermayA'pi svIkAreNa tadaMzasya siddhasyaiva sAdhanAdityarthaH / tattaditi / tathAca nAsAdhAraNyamityarthaH / nanu bIjAGkurAdeH sAditayA kathamanAditvamityata aah| 'anAditvaJcati / dhvaMsavyApyatvaM sajAtIyadhvaMsavyApyatvam / tathAca, tadghaTatvena sAditve'pi ttippnnii| pUrvapakSayorekavAkyatayA na parihAranyUnateti / aMzataH siddhasAdhanaJcetIti / ubhayAvadhitvenopalabhyamAnaghaTAdau sviikaaraadubhyaavdhitvsyetyrthH| kecitvavadhyaMzasyAsiddhasyaiva sAdhanamityarthatva ityAhuH / bhAvonmajjanameva bAdhakamiti / tathA ca prAgabhAvapUrvAbadhikAlasya dhvaMsottarAvadhi- . kAlasya ca ghaTaprAgaMbhAvadhvaMsayoranadhikaraNatvena ghaTAdhikaraNatvammavedityarthaH / . nanvekApi sAmagrI na prAgabhAvapratiyoginItyata Aha-anAditvaJceti / yena rUpeNAnAditvamA bhimataM tadrUpAzrayadhvaMsavyApyaprAgabhAvapratiyogitvam / asti ca sAkSAt paramparAsAdhAraNaghaTasAmagrItvAzrayasya tathAtvamiti bhAvaH / vyAptizca kAlikI / samAnAdhikaraNetyetAvati kRte tu prathamazarIradhvaMsasamAnAdhikaraNaprAgabhAvapratiyogitvaM dvitIyazarIrasyeti caitratvAdinApyanAditvApattirato vyApyetiparyantAnudhAvanam / yadyaktita iti / ydvyktynntrmityrthH| natAvateti / Page #81 -------------------------------------------------------------------------- ________________ 64 vyAkhyAnazAtaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyAM tarve yatvavatA mAdhyamanvayavyatirekayoH // 6 // / bodhnii| zakti vijAti carkazakti ca kAraNa vijAtyekazakti, tadvAn kAraNapravAho na bhavati / nekajAtIyasya vijAtIya kAraNamiti cArvAkasya nirAsaH, na ca tadekazaktikamiti. prasaGgAn mImAMsakasyeti / kAraNavaijAtye kAryasAjAtyasyA''kasmikatvaprasaGgAt tRNAdibhyo bhavatoravAntara* jAtibhedo'stIti tatraiva teSAmupayogaH / sa cAgnyavAntarajAtibhedasya tRNAdezca kAryakAraNabhAvo'.. : vahitairanvayavyatirekairgamyaH / taduktaM-tattve-iti / tatve-kAryakAraNabhAva iti / yaddA, tatva . iti sAdhyAnaGgIkArapradarzanam / tataH paramaniSTaprasaJjanaM vijAtyekazaktimattve'GgIkriyamANes nvayavyatirekayoyatnavatA bhavitavyam / tAvanceSTavyau kAryakAraNabhAvAMvadhAraNAya, tau tu na : . labhyete iti bhAvaH / sUkSmajAtyabhyupagame sarvatra tadAzaGkayA dRzyajAtIyayorvyAptigrahaH syAditi : cet , taMtrApyetadevottaraM-tattve-iti / anvayavyatirekayostattve yAthAtmye yatnavAn bhava / sambhAvyamAne'pi jAtibhede dRzyasAmAnyavizeSAkrAntayoranvayavyatirekAbhyAM dhyAptiM gRhnniissvetyrthH||6|| . .. prkaashH| . kAraNam / avyavahitaprAkkAlInavyaktereva kAraNatvApattau yAgAdInAmakAraNatvAnnAlaukikasAdhana. siddhiH, ato na siMtyAdikartRtvenAdRSTAdhiSThAtvetRtvena vezvarasiddhiH / na. caivaM niyatajAtIyakAryAnutpattiH / ekajAtIya kAryAnukUla zaktimattvena tadupapatteracAha / na vijAtIti / vilakSaNajAtIyeSvekA yA zaktistadvAna pravAha iti smbndhH| vijAtiviruddhajAtirekazaktimAMzceti .vA 1. vakSyamANayuktarityarthaH / tarhi tRNAdau vyabhicAreNAgnikAraNatvaM kathaM prAhyamiti ttraah| taratra iti / sAmAnyavizeSAkrAntagocarayoranvayavyatirekayostattve niyatatve grAhye yatnavatA puruSeNa bhAvyamityarthaH / ... prakAzikA . rUpeNAnAditvamabhimataM tadrUpAzrayadhvaMsavyApyaprAgabhAvapratiyogitvamityarthaH / asti ca sAkSAtpara parAsAdhAraNaghaTasAmagrItvAzrayasya tathAtvamiti bhAvaH / vyAptizca kAlikI / samAnAdhikaraNetyetA* pati kRte prathamazarIradhvaMsasamAnAdhikaraNaprAgabhAvapratiyogitvaM dvitIyazarIrasyeti caitratvAdinApyannadvitvApattirato vyaapyeti| ghaTatvena tadghaTasyApyanAditvamiti dhyeyam / vyAptizca kaalgrbhaa| nanu ghaTAdeH prAgabhAva ttippnnii| pUrvoktaprayAsenetyarthaH / kartRjAtIyamiti kartRpadaGkAraNamAtraparamato daNDAdeH kRtyAzrayatvavirahe'pi na kSatiH / nAlaukikasAdhanasiddhiriti / atreyaM yojanA, yato na yAgakartAdeH kAra Natvemato na siddhiriti / yAgasyAvyavahitapUrvavartitvAbhAvAttasya kAraNatva eva phalapayantasthAyI * vyApAraH karuSyata iti saMHevAdRSTarUpaH siyatIti tadabhAve neti bhaavH| kSityAdikartRtveneti / kAryatvAvacchinne prati kartRtvena sAmAnyataH kAraNatva eva kAryatvena sAmAnyataH kartRjanyatvAnumAne'smadAdIvo taMdasambhavanezvaraH siddhayati tadeva na; karturghaTAdikArya prati viziSyaiva kAraNatvAduktA. numAne vyabhicArazI syAditi bhASaHvijAtiviruddhajAtimAniti vijAtIyaniSThakazakteH sattve tanniSedhAnukpattiH, asattve'lokapratiyogikAbhAva iti siddhayasiddhibhyAM vyAghAta ityata Aha ..vijAtArityAdi / tathAhi ekazakterekajAtimati mImAMsakamataprasiddhatayA vijAtimati tasya 'khaNDanaM nasaGgatamiti / vastutaH parAbhyupagatasyaiva tasya khaNDanamiti / anyathA zakterapi svamate'na . . mkrndH| . Page #82 -------------------------------------------------------------------------- ________________ prathamastavake] svabhAvakAraNatAvAdakhaNDanam / prAgabhAvo hyuttarakAlAvadhiranAdiH, evaM bhAvo'pi ghaTAdiH syAt / anupalabhyamAnaprAkkoTikaghaTAdiviSayaM nedamaniSTamiti cenna / tAvanmAtrAvadhisvabhA bodhnii| tatra pravAho nAdimAnityetad vivRNvannasyottarakAvadhitve'bhisaMhitaM prasaGgamAha-prAgabhAvaiti / evamuttaraikAvadhirbhAvo'nAdiH syAditi / cArvAkastu nedamaniSTaprasaJjanamityAha-anupalabhyamAna-iti / siddhAntI tvaniSTatAmApAdayati-na-tAvanmAtra iti / uttarakAvadhisvabhAvatve kAraNasyAnAditvena tasminnahani kAryotpattivat pUrveyurapi tameva bhAvamavadhiM kRtvA tadutarasya kAryasya sattvaprasaGgaH, tamantareNApekSaNIyAbhAvAttasya ca tadAnImapi sattvAt / evaM pUrveyurapi sattvaprasaGgAt kAryasya tadeva sadAtanatvamAyAtaM yanniravadhipakSa ApAditam / prAgabhAve tu prAkkoTikalpanAyAM bhAvonmajjanaprasaktirbAdhikA, sAdhikA ca na kAcid yuktiriti bhAvaH / nanvanAditve'pi kAraNasya yasminnahni kArya dRzyate tasminnevAhni bhavanaM kAryasya svabhAva ityAha prkaashH| prAgabhAvo hIti / yadyadRSTaprAkkoTitayaiva bhAvarUpamapi kArya pUrvAvadhizUnyaM syAditi zeSaH / atreSTApattimAha / anupalabhyamAneti / yatra prAkkoTiH sAmagrI nopalabhyate, tatrA nAditvamiSTamevetyarthaH / tAvanmAtreti / adRSTapUrvakoTitvenAnAdibhAvamAtrAvadhisvabhAvatve yth| tatra divase tasya sattvaM tathA gatadivase'pi tadityanAdibhAvottarasya tatkAryasya sttvprsnggH| evaM tatpUrvapUrvadinavRttyapi tatkArya syAdityarthaH / tathAcA''gantukAdeva tasmAt kAryasya kAdAci * prkaashikaa| __nanUttaraikAvadhitvamApAdakaM parAnabhyupagatamata ApAdakaM pUrayati / yadyadRSTeti / bhAvarUpamapIti / saamgriiruupmityrthH| tena tAvanmAtrAvadhItyAdimUlasaGgatiH / anAdibhAvAntarasyetyatrApi bhAvapadaM sAmagrIparam / evaM bhAvo'pi ghaTAdirityatra mUle bhAvapadaM sAma makarandaH / vat taduttaraikA'vadhitvaM parAnabhyupagatameveti kathamApAdanamityata Aha / yadyadRSTeti / tathAca tadvadbhAveSvityAdinA tadabhyupagatamiti bhAvaH / adRSTapUrvakoTitveneti / nanvatreSTApattiH / ahaTapUrvakoTike'nAditvAbhyupagantAraM pratyevApAdanAt / na ca pUrvadine sattvApAdanena pratyakSatvApAdana ttippnnii| gIrAduktadoSatAdavasthyAt, vijAtItyAdigranthastu pratyekasyaiva niSedhapradarzako naA'pi pratyekenaiva samvandhAt , tatra tasya vijAtizca ekazaktizca vijAtyekazaktI te vidyete asya iti vijAtyekazaktimAniti dvandvAnte matupA sambandhAditi / tarhi tRNAdAvityAdAviti / jAtyapekSayA niyama ityarthaH / tattve niyatatve iti / avadheniyatatvata ityatra niyatazabdopasthAnAttacchabdenAtra tatpratipAdane naasnggtiH| prAgabhAvo hiitiiti| prAgabhAvetyAdidRSTAntavidhayoktam / tathA ca yadyadRSTetyAdizUnya syAttadA yathA prAgabhAvo hayuttaraikAvadhiranAdistathA tat syAdanAdiH syaadityrthH| ApAdakasyAsattvAt sAmAnyata uttaraikAvadhitvasya pareNAnabhyupagatatvAdApAdakaM pUrayati yadItyA. di| bhAvarUpamapIti / sAmagrIrUpamapItyarthaH, tena tAvanmAtrAvadhItyAdi mUlasaGgatiH / sarvatra bhAvapadaM sAmagrIparam , mUle ghaTAdipadamapi sAmagrIparameveti / athavA astu tatra tathA upalabhyamAnaprAkkoTikaghaTAderiti tAvanmAtretyataH pUrva pUraNIyam / ghaTAdipadaM yathAzrutatAtparyyakameveti / tathAca tatrAnAditvasyeSTatvasambhave'pi atrobhayoraniSTatvAnnAsaGgatiH / hanyA0 ku0 Page #83 -------------------------------------------------------------------------- ________________ prkaashH| 66 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 6 kArikAvyAkhyAyAM vatve tadaharvat pUrvedhurapi tamavadhIkRtya taduttarasya sattvaprasaGgAt , apekSaNIyAntarAbhAvAt / evaM pUrvapUrvamapi / bhAve, tadeva sadAtanatvam / tadaharevAnena bha. bodhnii| tdhrev-iti| katvaM nirvahatIti bhAvaH / tadaharvaditi, samAsAntavidheranityatvAt samAdheyam / tadavadhisvabhAvatve yatra dine'yamadhyakSastatraivAnenotpattavyamityeSo'pi tasya svabhAva iti shngkte| tadahareveti / atrAhaHpadena kAlamAtramabhipretam / tadanAditve tAvanmAtrAvadherghaTAderapyanAditvaprasaGgAdityanAdyanityapravAhasiddhaye tathAvidha eva kAlopAdhirvAcyaH, tathAca tasyApyanAdirUpAdRSTAvadhi prkaashikaa| priiprmev| evmgrimmuule'pi| taavnmaatraavdheghNttaaderiti| yadyapyaho'vadhitvaM pUrvapakSiNA noktaM kintu kAryasya tanniyatotpattisvabhAvakatvam / tathApi niravadhitve tadevAnupapannamiti tasyaivAvadhitvaM vAcyaM tathAsati dUSaNamidamiti bhAvaH / adRSTAvadhIti / adRSTaprAkkoTikAvadhItyarthaH / ghaTasAmagrIvadinasAmagyA apyadRSTaprAkkoTikatvenAnAditvena taduttarasya dinasyAnAditvaprasaGga mkrndH| mabhimatamiti vAcyam / tathApi tasyottaraikA'vadhitvAbhyupagamena pUrvAvadhizUnyatayAnAdibhAvamA trAvadhisvabhAvatva ityasaGgatApAtAditi cenmaivam / dRSTaprAkoTikaghaTAbhiprAyeNaiva prakRtApAdanAt / nacAdRSTapUrvakoTitvenetyasiddham / adRSTapUrvakoTitvenAnAdiryo bhAvaH sAmagrIrUpastAvanmAtrAvadhisvabhA. vatva ityarthAt / tathAca nAdRSTaprAkkoTitayaivAnAditvam / anyathA kasyAzcid ghaTasAmagrathA api tathAtvenAnAditayA taduttarasya ghaTasyAnAditvaM syAditi bhAvaH / adRSTAvadhIti / adRSTa TippaNI samAdheyamiti / astu ghaTAdiprAkkoTikatvenopalabdhA sAmagrI sApekSA'pekSaNIyasya nApekSAntaramityAkAGkSAyAM mUle / evamiti / tadeva pUrvadyurityAdi pratipAdyasattvamevetyarthaH / tathAca tannibandhanaM prAgabhAvApratiyogitvarUpamanAditvameva tatra sadAtanatvamiti bhAvaH / tadavadhisvabhAvatva iti / adRSTaprAkkoTikatvenAnAdibhAvamAtrAvadhisvabhAvatva ityarthaH / tasya svabhAva itI. ti / tathA ca darzanaM vinA'vadherasvIkAre'pi prAgasattvadharitakAdAcitkatvasya nirvAhAdeveti bhA. vH| kAlamAtramabhipretaM tadanAditva iti| kAlatvarUpasAmAnyadharmeNa prAguktasvabhAvaghaTakakAlasyAnAdikAlasAdhAraNatayA tasya svabhAvaghaTakakAlasyAnAditva iti bhaavaarthH| tAvanmAtrAvadheriti / yadyapyahoravadhitvaM pUrvapakSiNA noktaM kintu tanniyatakAlotpattikatvamiti tAvanmAtrAvadherityasaGgatam , tatpadasyAnupadoktaparAmarSatvasyaiva vyutpannatayA tatpadena kAlasyaiva bodhanAt / tathApi niravadhitve tadevAnupannamiti tasyaivAvadhitvaM vAcyamityabhipretam / atrAdRSTAvadhi svabhAvatva ityasyAvadhitvaprAkkoTikAvadhitva ityrthH| taduttaramityatra tatpadakAlopAdhiparamiti kazcit / vastutaH, tAvanmAtrasvabhAvatva ityasyaikadezasya vibhaktisahakAreNa tdrthsyaanuvaado'ym| ata eva tavadhisvabhAvatva ityanupadamevoktam / atrAdRSTaprAkkoTikAvadhimattva ityarthaH / tatpadaM tathAvidhAvadhiparam / tathA ca dvitIyasvabhAvaghaTakakAlasyAnAditve'dRSTaprAkkoTikatvenAnAdi bhAvetarAvadhizUnyasyAnAditvaM duSpariharaNIyameva syAditi bhAvaH // 0 // anAdyanityapravAheti / nacAnAditvasya dhvaMsavyApyaprAgabhAvapratiyogitvarUpasyaiva vAcyatayA anityapadaM vyarthamiti vAcyam / tAdRzAnAditvatAtparyagrAhakameva taditi na vaiyaryam // 0 // sAmAnAMdhikaraNyamupapAdaya Page #84 -------------------------------------------------------------------------- ________________ prathamastavake svabhAvakAraNatAvAdakhaNDanam / vitavyamityasya svabhAva iti cenna / tasyApyahnaH pUrvanyAyena pUrvamapi sattvaprasaGgAt / tasmAt tasyApi tatpUrvakatvamevaM tatpUrvasyApItyanAditvameva jyAyo, na tvapUrvAnutpAde kasyacidapUrvasya sambhava iti / tathApi vyaktyapekSayA niyamo'stu, na jAtyapekSayeti cenna / niyatajAtIyasvabhAvatAvyAghAtAt / yadi hi yataH. bodhnii| nirAkaroti-na-iti / aharnAmAvacchedakopAdhibhinnaH kAlaH, tasyApyupAdheryadipUrvanyAyenAnupalabhyamAnaprAkkoTikAraNatvasambhavena pUrvamapi sattvAdahro'pi sattvameva syAt , tatazca tadaharbhAvasvabhAvatve'pi sadAtanatvaprasaGgo dustara iti bhaavH| upasaMharati-tasmAt-iti / yasmAt kAryasya paridRzyamAnakAdAcitUkatvavyAghAtaprasaGgaH, tasmAt / tasyAnupalabhyamAnaprAko. Terapi kAraNarUpasya pUrvAvadhyapekSitvam / evaM tasya tasyApItyanAditvaM kAraNapravAhasya yuktam / na tvapUrvasya pUrvamavidyamAnasya kAraNasyotpattyanabhyupagame kAdAcitkasya kAryasya sambhava iti / pazcime vyAkhyAne tu-na-tovanmAtra-iti / uttaraikAvadhisvabhAvatve kAryasya tadahava't pUrvadhurapi tadekAvadhisvabhAvatvAvizeSAduttareyurjAyamAnasya kAryasya sattvaM syAt / tacca nopalabhyata iti / tasmAt tasyApi-iti / anupalabhyamAnapUrvAvadherapi kAryasyeti / sugamamanyat / na vi. jAtyekazaktimAnityetadavadhArayituM zaGkate-vyaktyapekSayA-iti / jAtyapekSayA kAraNaniyamasya bhaGge vyaktyapekSayA niyamabhaGgaH sukara iti gUDho'bhisandhiH / na-iti / kAraNasya jAtiniyamAbhAve kAryajAtiniyamo hetvabhAvena vyAhanyeteti / vijAtIyebhyo'pi bhavataH kAryasya jAtiniyamaH svabhAvAdeva bhaviSyatItyAzaGkA tatra kAryasyaiSa svabhAvo yad bhinnajAtIyebhyo'pi bhavataH pratiniyatajAtIyatvamiti, uta kAraNasya yadasatyapyekajAtIyatve niyatajAtIyakAryajanakatvamiti vikalpaM manasi kRtvA prathame dUSaNamAha-yadi yataH kutazcit-iti / ghaTajAtIyasvabhAvatve taduttarasyApi dinasyAnAditvagrasaGgo ghaTasyaiveti pariharati / tasyApIti / vastutastu, utpattigarbhakAdAcitkatvAnurodhAdavadhisvIkAraH / na cottareNa utpattirniyamyata ityavadheH prAcyatvaniyatatvasiddhau kAraNatvaM siddham / tathAcotpattiryadi kiJcidusaratvaniyatA na syAdanAdiH syAditi nigarvaH / na tvapUrveti / AgantukakAraNaghaTitasAmagnyajanyaM kArya niyatakAlotpattikaM na syAdityarthaH / tathApIti / jAtyapekSayA kAraNatve niraste vyaktyapekSayA vyabhicAreNa tatsunirasamiti pUrvokta evAbhisandhiH / niyteti| kAryaniyatajAtIyatve kAraNajAtiniyamasya hetutvaadityrthH| prakAzikA / iti bhaavH| sAmAnAdhikaraNyamupapAdayannAha / Agantuketi / pUrvokta eveti / kArya TippaNI bhAha / Agantuketi / niyatakAlotpattikaM na syAdityartha iti / athaitAvatA prayAsenApi yatraiva prAkkoTikatvenopalabdhA sAmagrI tatraiva kAryakAraNadhArA siddhA yatra tu tanna tatrAnAditvasya teSAmiSTa tayA na kSityAdikartA kazcidIzvaraH siddhyatIti cenna / ekatrApyapratyakSasArthavastukalpane'dRSTavAdasyatava nirastatayA yatra ghaTAdau prAkoTiranupalabdhadhaiva tatrApi sAvayatvamadhyamaparimANavavAdinAnumAne'dRSTasyApi prAkoTeH kalpanaM sambhavatIti kSityAdAvapi kartRjanyatvasiddhistadRSTAntena syAdityasya granthasya nigarvaH // 0 // vyabhicAreNa tatsunirasamiti / siddhyatu tAvat kAraNatvamubhayavAdisiddha vyaktareva jAtyapekSayAlamityAstikaviruddhavAditayA khaNDanameva viklpsyaikkottiH| vyabhicAro'tra rAsabhAdisAdhAraNyam // 0 // pUrvokta evAbhisandhiriti / akasmAd bhavatItyAdikAraNatvAsidireva payyavasiteti bhAvaH / . prkaashH| Page #85 -------------------------------------------------------------------------- ________________ 68 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 6 kArikAvyAkhyAyo prkaashH| atha svabhAvAdeva kArya niyatajAtIyaM syAt , tatrAha / yadi hIti / kimayaM kAryasyaiva mahimA, yadbhinnajAtIyebhyo'pi jAyamAnaM sajAtIyameva bhavati, hetoreva vA yadbhinna jAtIyamapi prkaashikaa| jAtIye kartRjAtIyaM kAraNaM na syAdityevarUpa ityarthaH evamityAdinA paunaruktyamAzaGkayAha / kima mkrndH| prAkkoTikAvadhItyarthaH / ghaTasAmagrIvaddinasAmaprayA apyadRSTaprAkkoTikatvenAnAditvasambhavAt taduttara dinasyAnAditvaprasaGga iti bhaavH| evamityapretanena paunaruktyamAzaGkayAha / kimayamiti / sarvajAtIyatvAprasiddharanyathA tarka ttippnnii| atha ghaTAdau paTAdijanakayAvaanyatvaM pUrvapakSiNA na svIkRtaM kintu daNDAdInAmeva tadvyaktitvena kAraNatvamiti ayaM ghaTa ityAditarkAvatAraH prakAzakRtA sandarbhaviruddha iti cen| vyaktayapekSayA kAryakAraNabhAve ghaTapaTajanakajanyatvamabhimatamapyAyAtyeva / tathAhi vyakti prati vyaktaH kAraNatve vyaktitvaM sAmanyaniyataM vishessvdvaa| nAyaH, sarvasya ghaTakAraNatvApattyA tasya sarvajAtIyatvaM sarvadezavRttitvaM ca syAt / nAntyaH, vizeSatvaM sAmAnyatastavyavahitapUrvavartiniyatatvam / tadadhikaraNadezAvacchedena tanniyatapUrvavattitvaM vA, tadubhayamapi na, tathAhi paTAdisAmagya api ghaTAdirUpatavyaktyavyavahitapUrvavartitvena tadvyaktitvena kAraNatayA tajAtIyajanyaghaTasya paTajAtIyatvAdikamapi syAditi sarvasya sarvajAtIyatvamApatitamiti na mayaM ghaTa ityAdi pranthavirodhaH / dvitIye tu tAdRzAvacchedena ghaTAdirUpavyaktathavyavahitapUrvavartitvasya sakalavyaktisAmagyA viraheNa yadyapi sarvajAtIyatvApAdanaM na syAt parantu yatsAmagyAstathAvidhatvaM tamAdAya niyatajAtIyatAbhaGgastu syAdeva mukhyato pranthakartustatraiva tAtparyam / athavA kasyacid ghaTAdivyaktaH paTajAtIyatvaM kasyacinmaThajAtIyatvamiti paTAdijAtIyasAmAnyasya sarvajAtIyatvamiti sarvapadaM sarvajAtIyaparam , na tu sakalavyaktiparamityetatkalpe'pi sarvasaGgatiH / na ca bhavatAM jAtipakSa ivAsmAkamapi vyaktipakSe daNDAdivyaktInAmeva kAraNatvamiti na sarvajAtIyatvAdyApattiriti vaacym| asmAkantu ghaTatvAvacchinnaM prati daNDatvAdyavacchinnAtiriktasyAnanvaya vyatirekatayA na kAraNatvaM yusmAkantu tadvyaktiM prati niruktAvyavahitapUrvatino daNDAderiva paTAdisAmagya tatrAnvayavyatirekavattayA kAraNatAyA upakAravyAptatvasya ca dUranirastatayA ca vinigamakAbhAvAt kAraNatvaM vaaryitumshkym| na ca kAryeNa saha samavAyenaiva tatra tatrAnvayavyatirekasya kAraNatAgrAhakatvam ghaTAdisamavAyini daNDAdInAmeva sambandho netareSAmiti na teSAM kAraNatvaprasaktiriti vAcyam / prathamataH saMyogAdinAkAryeNa sahAnvayavyatirekAgraheNa kAraNatvAnirNaye kAryotpAdena saha sAmAnAdhikaraNyopapAdanAya kAraNatAvacchedakasambandhagaveSaNamiti daNDAdisthala eva paTasAmagya api tena kAraNatvanizcaye tatrApi tathAvidhaH kazcit paramparAsambandhaH kalpya ityubhayatra tulyam samavAyamAtreNaiva tathAtve rAsabhAdau tenAnvayasyAbhAvena kAraNatvazakaivana syAditi sarva sthiracittena vibhaavymitylmaavesheneti(1)||0|| evamityAdinA paunaruktyamapAkartumAha kimayamiti ||0||bhinnjaatiiyebhyo'piiti / jAtipadadhammamAtraparam vibhinnajAtIyajAyamAnatvaM vibhinnadhavicchinnakAraNaghaTitasAmagrIjanyatvam / tena tattaddaNDAdInAmekajAtIyatve'pi na kSatiH / anyathA ghaTasthale paramate'pi tasyAsambhava eva syAt // (1)atha ghaTAdAvityArabhya alamAvezanenetyetatparyantaM ziSyabuddhivezadyAyeti vibhAvyametasyAne bhavituM yuktamiti0 A0 pu0 TI0 / Page #86 -------------------------------------------------------------------------- ________________ prathamastavake] svabhAvakAraNatAvAdakhaNDanam / 66 kutazcidbhavanneva tajjAtIyasvabhAvaH syAt , sarvasya sarvajAtIyatvamekajAtIyatvaM bodhnii| syApi paTajAtIyatvaM ghaTasya paTasya ca ghaTAyekajAtIyatvaM hetostatra kAryatvasyAvizeSAditi / prkaashH| sajAtIyameva janayati ? Aye kAryapakSakaM trkdvymaah| sarvasyetti / ayaM ghaTo yadi paTajanakayAvajjanyaH syAt paTajAtIyaH svAt / evaM yadi yAvaddhRmajanakajanyaH syAd dhUmajAtIyaH sthAta / evamanyajAtIyatvamapyApAdyam / paTAdAvapi tattajjAtIyatvamApAyamiti sarvajAtIyatvApAdanArthaH / ghaTabhinna kArya yadi yAvaddhaTajanakajanyaM syAd ghaTajAtIyaM syAdityekajAtIyatvApAdanArthaH / prkaashikaa| yamiti / sarvajAtIyatvamaprasiddhamityanthathA tarkamAha / ayaM ghaTa iti / yadyapi vyaktyapekSayApi niyame paTajanakayAvajanyatvaM ghaTe parAnabhyupagatameva, tathApi vyaktyapekSayA niyame pUrvavartitvamAnaM prayojakamiti tathAniyamasvIkAre dhaTe'pi paTajanakayAvajjanyatvaM svIkaraNIyamevetyabhiprAyeNedamuktam / vaiyadhikaraNyanirAsAyAha / ghaTabhinnamiti / mkrndH| mAha / ayamiti / yadyapi vyaktyapekSayA miyame'pi paTajanakatadvayaktijanyatvasya ghaTe'nabhyupagamAdidamayuktam / tathApi pUrvavartivyaktitvenaiva tathAtve ghaTapUrvavartipaTajanakavemAdivyakterapi ghaTajanakatvAbhyupagamAdidamiti dhyeyam / vaiyadhikaraNyAdAha / ghaTabhinnamiti / ttippnnii| tarkadvayamAha srvsyetiiti| atra svargakAmo yajedityAdivAkyataH svagaM prati yAgasya kAraNatve ni gIte tasyAvyavahitapUrvavartitvaniyAmakaH svajanyAdRSTarUpaH sambandhaH kalpyate, anyathA kAraNatvAnupapatterityadRSTasya vyApArarUpasya kAraNatvamupapadyate, kAryyamAtrasya kartRtvajanyatvadarzanena tayoniyamaprahe kSityAdaukartRtvajanyatvAnumAne'smadAdestadasambhavenezvaraH siddhyti| tadubhayamapina sambhavati sarvatraiva sthirakAraNe santatau satyapi kArya vilambadarzanAt kAcidapUrvavyaktiH kalpyA yatsattvena kA. yavilamva iti lAghavAt tatkA>vyaktau saiva kAraNamiti yAgasyApyatathAtvenAkAraNatayA tatkAraNa tAnirvAhakamadRSTaMna siddhayati sattve yAgAdeH kaaryvilmbdrshnaat| evaM sattve'pi kulAlAdeH kAryavi lambadarzanena pUrvavyakteravazyakalpyatayA tasyaiva kAraNatvAt kartRkulAlAderakAraNatayA kAryyatvakartatva janyatvayorvyabhicAreNAnumAnasyAprayojakatayA na kSityAdikartRtvenApIzvarasiddhirityabhiprAyo yadyapitathApItyAdipUrvapakSakRtAM tatra nAyaM doSaH sNbhvii| tathApi tatra tathAvidha eva paTAdyAgantukakAraNamAdAya niyatajAtIyatAbhaGgaH syAdeva svabhAvaniyamo'pi nimAmakaM binA'sambhAvya eveti sAmAnyato vyaktipakSakhaNDanakRto mUlakRtA na nyUnatAvakAzaH / atra pravRttinivRttivyAghAtAdikamapi doSatvenAvadhAraNIyam sarvamityAdyayaM doSastu tadvyaktipakSaM vahUdhA vikalpya ziSyabuddhinezadyAyeti vibhAvyam ||0||kaaryniytjaatiiytv ityAdi / atha kAraNajAtiniyamo na kAraNasyaikajAtIyatvaM tathA hi yatkiJcidekajAtIyakAraNajanyatvasya dhUmadAhAdau sattvena tayorekajAtIyatvaM syAt / tatta. skaaryjnkyaavtkaarnnkjaatiiytvsyaivaabhaavaat| naca tadghaTasya yadyajAtIyaM kAraNamaparaghaTasyApi tattajjAtIyameveti tadavRttijAtizUnyatvarUpasyaikajAtIyatvasya sakalaghaTaprayojakayAvatkAraNAtmakasAmagyAH sattvenaikajAtIyasAmagya evaikajAtIyatvaniyAmakatvam, tatra kAraNapadaM sAmagrIparamiti Page #87 -------------------------------------------------------------------------- ________________ 70 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [6 kArikAvyAkhyAyo vA syAt / evaM tajjAtIyena yataHkutazcidbhavitavyamityasya svabhAvaH ? tadApi bodhnii| dvitIyakalpamAzaGkatha dUSayati-evam-iti / niyatajAtIyena kAryeNa yataH kutazcid bhavita prkaashH| dvitIye kAraNapakSakaM tarkadvayamAha / evamiti / ghaTasAmaprI yadi paTaprayojakayAvadrUpavatI ttippnnii| na doSa iti vAcyam / saMyogatvAvacchinnaM prati dravyatvena kAraNatve'pi kutracit saMyogavyakta ghaTarUpadravyaghaTitA kutracit paTAdirUpadravyaghaTitA seti na saMyogasAmagyA niruktakajAtIyatvasambhava iti saMyogAdivyaktInAmaikajAtyaM na syAt / ata eva vyaktipakSe'pyekajAtIyasA magyA jAtiniyAmakatvasambhavena vyarthameva jAtipakSAdaraNamiti nirastam / api tu kAraNajAtyAniyamaH paurvAparyyabhAvaniyamaH / tathAhi tattatkAryANAMmekajAtIyatAniyAmaka sAmagrIviziSTasa maprIjanyatvam / vaiziSTayaJca svaghaTakatAnavacchedakadharmAvacchinnAghaTitatva-svaghaTakatAvacchedakaMyad yattaddhavicchinnaghaTitatvobhayasambandhena / tathAca saMyogAdisthale'pi ghaTapaTAdeH sAmagya dravyatvenaikarUpeNa pravezAnnaikajAtIyatvaniyamabhaGgaH / vyaktipakSe tattadvyaktitvena ghaTAdeH sAmagrIghaTakatvAt sAmagrIviziSTatvAsambhavAnna jaatiniymH| nyUnAdhikasAmagrIprabhavakAryANAmekajAtIyatvavAraNAya sambandhadvayanivezanam / atra ghaTakatAvacchedakatAtvAvacchinnetyAdirUpavRttitvasyaiva vA nivezaH / atra ghaTapaTAdInAmekajAtIyatvApAdane sAmagrIviziSTetyatra kasyAzcidapi sAmagr2yA grahItu mazakyatvAditi na teSAmekajAtIyatvasambhavaH / athavA tattajjAtiniyAmakaM tattajjAtyavacchinna. kAryatAnirUpitakAraNatAvacchedakadharmAvacchinnaghaTitasAmagrIjanyatvamiti na ko'pi doSaH / atha vibhinnajAtIyajAyamAnatvaviziSTaikajAtIyatvarUpApAdakasyAprasiddhaH parAbhyupagatatvena tattve'pi jA titvaparyAptyavacchedakakUTatvAvacchinnatvarUpasarvajAtIyatvasyapareNApisarvatrAnabhyupagamAttadabhAvavati ghaTAdAveva tasya vRttitvenApAdyavyApyatvaviraheNApAdakatvAsiddhaVlasya sarvajAtIyatvApAdanaM vizeSApAdakena viziSyAha-ayaM ghaTa ityaadinaa| ApAdhApAdakayorvizeSyatve sarvatvena pakSatvena sarvasmin paTatvAdayo'pi teSAmabhAvA iti pratIteH sarvakAryatvAvacchinne ApAdyavyatirekanizcayAM syaivAbhAvAdityato viziSyaitaddhaTatvAdinA pkssollekhH| atha yogyAnupalambhasahakRtA pratyakSeNa nirNItApAdyavyatirekajAyA ApatterasambhAvitasaMzayatayA mahadaniSTarUpatvAt prathamaikamAnavAdinaMpratyeva tadApatteH / sAvakAzatvAcca adhyakSavAcinedampadena ghaTitaM tathAvidhApattisvarUpabodhakaM zabdaprayogaM prathameva kurute / ayaM ghaTe ityAdinA / etena ghaTatvAvacchedena pakSatvasambhava etatpadaM vyarthamiti nira. stam / evaM tatra pratyakSApAdyavyatirekakAtmanA liGgena siddha ApAdakavyatireke'nyatrApattau vyatirekadRSTAntavidhayAApAdakAbhAvasAdhane'nvayitayAca tatprasiddhiHsulabhetivyatirekidRSTAntAdhikasyAgre vakSyamANatvAdata adhyakSa ghaTatvena prathamaM pakSollekha ityapi bodhyam / paTajanakayAvajanyatvaM paTavizi TasAmagrIjanyatvam , tenAtItAnAgatapaTajanakasya tadavyavahitapUrvatvavirahe'pi na kSatiH / atha ghaTo yadi ghaTabhinna janakayAvajjanyaH syAd ghaTavRttijAtimAn syAdityanugatarUpeNa sakalajAterApattisambha viziSya sarvajAtIyatvApAdanaM sandarbhaviruddhamiti cenna / ApAdyAbhAvenApAdakAbhAvasAdhane sAmAnyAbhAvasya vizeSAbhAvakUTaniyatatvena tatra vizeSatarkatulyaphalatve'pi yathA vanhitvena vanheH siddhAvapi na sakalavahnisiddhiH, tathA sAmAnyarUpeNApattau satyAmapi na sarvajAterApattiH / sarvasyApAdakavi. rahe'pi tathAvidhatarkotthAnasambhavAdityasyAH sarvajAtIyatvarUpatvApattiviraheNamA parityaktavAn / na cobhayostulyaphalatve kalpanAlAdayamavAditvameva vaktumucitA aniSTaprasaJjanasya tulyatvena tathAvi Page #88 -------------------------------------------------------------------------- ________________ prathamastavake ] __ svabhAvakAraNatAvAdakhaNDanam / 71 sarvasmAt sarvajAtIyamekajAtIyaM vA syAt / kathaM tarhi tRNAraNimaNibhyo bhavanAzuzukSaNirekajAtIyaH? / ekazaktimattvAditi cenna / yadi hi vijAtIyeSvapyekajAtIyakAryakAraNazaktiH samaveyAd, na kAryAt kAraNavizeSaH kApyanumIyeta / kAraNavyAvRttyA ca na tajjAtIyasyaiva kAryyasya vyAvRttiravasIyeta / tadabhAve'pi tajAtIyazaktimato'nyasmAdapi tadutpattisambhavAt / yAvaddarzanaM vyavasthA bhavi bodhnii| vyamityasya yasya kasyacit kAraNasya svabhAvastadApi tatkAraNasvabhAvaprayuktajAtIyatvaM sarveSAM tatkAryANAM bhavet / tatra yadi yasya kasyacit kAraNasyAnekajAtIyajanakatvaM svabhAvastadA sarvasyApi tatkAryasya pratyekaM sarvajAtIyatvaM bhavet / athaikajAtIyatvaM tarhi sarvasyApyekajAtIyatvaM bhavediti / yadvA, pUrva yataH kutazcidbhavatastajjAtIyatvasvabhAva iti bhavanoddezena tajjAtayIsya bhAvavidhimAzaGkaya yataH kutazcid bhavato'nekajAtIyasvabhAvatvaM vidhIyate, ekajAtIyasvabhAvatvaM vaa| pUrvakasyaiva sarvajAtIyatvaM bhavet , yataH kutazcid bhavanAvizeSAt ; uttaratra sarvasyApyekajAtIyatvaM bhavet , tata eva hetoriti parihRtam / pazcAttu tajjAtIyasya yataH kutazcidbhavanaM svabhAva iti tajjAtIyo ddezena yataH kutazcid bhavanavidhimAzaGkaya tajjAtIyasya sarvasyApi yataH kutazcid bhavanasvabhAvatvaM vA syAt , niyatajAteH kasyacideva vA, pUrvatra sarvasmAd yataH kutazcid bhavadekameva sarvajAtIyaM bhaved , utaratra sarvasmAdapi yataH kutazcid bhavadanekamekajAtIyaM bhavediti parihAra iti / atra vyAkhyAdvaye granthArthayoraucityavizeSo'vahitAnAM sugama iti / na ca nityajAtiniyamataddhatvanapekSatvaM kAryajAtiniyamasya vAcyam / hetvanapekSavyaktiprayuktatvAt tasyeti kAraNavaijAtyavAdI svAbhiprAyamudghATayatikathaM tarhi-iti / pUrvapakSastha eva vijAtIyeSu kAraNeSvekazaktitvamAzaGkaya kAryAnupalabdhiliGgabhaGgaprasaGgena nirAkaroti-ekazaktimattvAt-iti / anumAnadvayabhaGge'pi hetustadabhAve'pi ta jjAtIyeti liGgadvayaM samAdhitsuH zaGkate-yAvadarzanam-iti / kAryadarzanAnusAriNI zaktikalpanA vijAtIyeSvapi yathAkAryadarzanaM vyavatiSThate / tatazca kAryAt klRptshktikmevaanytmdnumiiyte| samastatadvyatireke ca kAryavyatireka iti bhAvaH / tatra nimitta vA zaktiH kalpyate dRSTe prkaashH| syAt paTajAtIyajananI syAt / evaM dhUmAdijAtIyajanakatvamapyApAdyam / ghaTAnyakAryasAmagrI yadi ghaTaprayojakayAvaddharmavatI syAd ghaTajAtIyajanikA syAditi krameNApAdanIyam / nanu yadyakajAtIyakAraNaniyamAt kAryajAtiniyamastarhi bhinnajAtIyebhyaH kAraNebhyo nAbhinnajAtIyaM kArya jAyatetyAha / kathamiti / atra mImAMsakamuttarayati / eketi / kAryAnupalabdhiliGgakAnumAnadvayabhaGgaprasaGgena tannirAkaroti / yadi hIti / yAvaditi / yatra kluptakAraNabhAvaM vinA'pyanyasmAdekajAtIyaM dRzyate tatra vijAtIyavekakAryAnukUlA zaktiH kalpyate, na tvanyatrApi / tato nokta prkaashikaa| kAryAnupalabdhIti / kAryaliGgakamamupalabdhiliGgakaJcetyarthaH / anupalabdhizca kAraNAbhAvopalabdhi. mkrndH| anupalabdhiliGgakam = abhAvaliGgakam / ata eva mUlaM-kAraNavyAvRttyA ceti / ttippnnii| dhayatkiJcijAtyApattirevocitA syAt / aniSTAMze'vizeSasyobhatra tulyatvAt iti nipuNataraM vibhAvyam / kAryAnupalabdhiliGgaketi / kAryaliGgaka.manupalabdhiliGgazcetyarthaH / na Page #89 -------------------------------------------------------------------------- ________________ 72 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyo vyatIti cenna / nimittasyAdarzanAdu dRSTasya cAnimittatvAt / etena sUkSmajAtIyA. diti nirastam / avarapi tatsaumyAd dhuumotpttyaaptteH| kAryajAtibhedAbhe dayoH samavAyibhedAbhedAveva tantraM, na nimittAsamavAyinI iti cenna / tayorakAraNatvaprasaGgAt / na hi sati bhAvamAtraM tat , kintu satyeva bhAvaH / na ca jAti bodhnii| veti vikalpaM hRdi nidhAyAha-nimittasya-iti / yasmin satyeva yad bhavati tat tasya nimittaM, iha tu na tathAvidhanimittaM dRzyate, ye tu dRzyante tRNAdayo, na te nimittaM, tadvyatireke'pi kAryavyatirekAbhAvAt ; anvayamAtreNa zaktikalpanAyAM rAsabhAdiSvapi prsnggH| tena ca ye nimittatayA dRSTAsteSu zaktikalpanamiti nAyaM samAdhiriti / nanvasti tRNAdiSvapi dRzyamAnasthUla jAtibhedeSu sUkSmA kAcidekA jAtiH, tataH kAryajAtiniyama ityAzaGkayAha-etena iti-kAryakAraNanivRttibhyAM kAraNakAryanivRttyanumAnabhaGgaprasaGgeneti / yadyasti jAtiH kimiti nopalabhyate itya. troktaM sUkSmajAtIyAt-iti / atidiSTameva hetuM spaSTayati-avahnaH iti / dhUmaprayojakasukSmajAtimato'pyavaheriti zaGkate-kArya-iti / nimittAsamavAyinIbhinnAbhinneiti zeSaH / tRNAdInAM tu nimittakAraNatvAt tadvaijAtye'pi na kazcid doSa iti bhaavH| n-iti| yadi nimittAsamavAyibhede'pi tajjAtIyameva kAryamanuvartate tatastayorakAraNatvameva syAditi / nanvastu kAryAnvayAdeva tayoH kAraNatvamiti tatrAha-na hi-iti / tatkAraNatvaM nAnvayamAnaM kintu satyeva kAraNe kAryabhAvaH, vyatireko'pyaGgamityarthaH / kiJca, samavAyyabhede'pi atajjAtIyakAryadarzanAnna tadbhedAbhedau kAryabhedAbhedayornidAnamityAha-na ca-iti / nanu mA bhUt kAryamAtrabhedasya samavAyibhedo nibandhanaM, kintu dravyasya sataH kAryasya prakAro'yaM yat samavAyimAtrabhedena bheda iti / ato na guNA prkaashH| doSa ityarthaH / nimittasyeti / tRNAdiSu kAraNatAvacchedakarUpasyAdarzanAt / na ca zaktireva tathA / anyonyAzrayAt / kAraNatvagrahe tatkalpanam , anyathA rAsabhe'pi tadApatteH, tatkalpanena ca kAraNatvagrahaH / tasyAnvayavyatirekAvacchedyatvAt , dRSTasya ca tRNatvAdeH, animittatvAt kaarnntaanvcchedktvaadityrthH| tRNAdiSu vyabhicAramagnikurvadrUpatvAdatIndriyajAtivizeSAd ye pari. haranti, te'pyata eva nirastA ityAha / eteneti / nanu tRNAdayo'gnau nimittakAraNAni / na ca tatsAjAtyavaijAtyAbhyAM kAryasAjAtyavaijAtye, kintu samavAyinastathAtvAt / taccAmAvastyeveti zaGkate / kAryeti / tathApi tRNAdervyabhicAreNa kAraNatvaM na syAditi pariharati / tayoriti / na hIti / vyabhicAriNo'pi kAraNatvApAtAditi bhAvaH / kintviti / tRNAdau caikaikAbhAve'pyagne. rbhAvAt kAraNatvaM na syAdityarthaH / na ca samavAyikAraNasAjAtyAdikamapi kAryasya tathAtve tntrm| tadabhAve'pi kAryavaijAtyadarzanAdityAha / na ceti / / prakAzikA rtr| ata eva mUle kAraNavyAvRttyA ceti| tathApi tRNAderiti / yadyapi vyaktyapekSayaiva niyamo'stviti pUrvapakSopakramAt , vyabhicAre'pi vyaktyoH kAryakAraNabhAvo'viruddha ev| tathApi rAsabhAderapi vyaktyapekSayA niyamasattvAt kAraNatvaM syAditi bhayena jAtyapekSayaiva kAraNatvaM vAcya ttippnnii| tu kAryAnupalabdherekasyA liGgalAM bivakSitam pranthavirodhAt / anupalabdhiH kAraNAbhAvopalabdhiH, na tu kAraNopalabdhyabhAvaH / granthe talliGgakAnumAnabhaGgasyApradarzanAt / ata eva kAraNavyAvRttyeti mUle vyaavRttirbhaavH| avasIyetAnumIyetetyarthaH / tathA ca kAraNAbhAvasya liGgatvaM mUlaprAptamiti bhAvaH Page #90 -------------------------------------------------------------------------- ________________ prathamastavake ] .... svabhAvakAraNatAvAdakhaNDanam / niyame samavAyikAraNamAtraM nibandhanamapi tu sAmagrI / anyathA dravyaguNakarmaNAmekopAdAnakatve vijAtIyatvaM na syAt / na ca kAryadravyasyaiSA rItiriti yuktam / ArabdhradugdhairevAvayavairdadhyArambhadarzanAt / . bodhanI / dibhirvyabhicAra ityatrAha-na ca kAryadravyasya-iti / na ca dugdhameva dadhyArabhate na tadavayavA iti vAcyam / kAryadravyasyAnekadravyArabhyatvaniyamAd dadhikAle dugdhAnuvRttyamAvAca / na ca dugdhAmladravyAbhyAmevArambhaH, vijAtIyAnAM sahArambhAnupapatteH / tena dugdhAvayavA amlasaMyogAd vinaSTadugdhakAryA dadhyArabhanta ini na samavAyibhedanibandhanaH kAryadravyabhedo'pIti / - prkaashH| api viti / sAmagrI ca tRNAdighaTitA bhinnaiveti bhAvaH / anyatheti / na ca samavAyino dravyasthAbhede'pi kAraNatAvacchedakadharmabhedAd dravyAdInAM jAtibhedaH syAt / tathAhi dravyajanane sparzavattvamavacchedakaM, guNakarmajanane tu dravyatvamUtatve tatheti vAcyam |drvytvenaikenaiv rUpeNa saMyogavibhAgau prati kAraNatve'pi tayorjAtibhedAt , kAraNatAvacchedakasyAkAraNatvAcceti bhAvaH / na ca kAryamAtrarItireSA, api tu dravyasya sataH, ato na dravyAdibhiH samAnopAdAnairvyabhicAra ityAha / na ceti / evaM sati samavAyyabhede kAryadravyaM dadhidugdharUpaM na bhidyeta kSIraparamANava evAmlasaMyogAnaSTakAryadravyA dadhyArabhante / ata eva, kSIraM naSTaM dadhi jAtamiti laukiko'yamanubhava ityAha / aarbdheti| nanvatIndriyeSu paramANuSu darzanAbhAvAd dadhyArambhako yogyo'vayavo vaacyH| tatra ca kSIratvaM yogyAnupalabdhibAdhitam / pratyutAvayavAvayavivRttijAtitvena pRthivItvavad dadhitvasya paramANuvRttivamanumeyam / na ca tantutvena vyabhicAraH, tasya paTAvayave aMzvavayavini vRtteriti vAcyam / prkaashikaa| miti svamatAvaSTambhenedamuktaM kAraNatAvacchedakadharmeti / avacchedakabhedAdeva ca kAryabheda ityarthaH / kAraNatAvacchedakasyeti lAghavAt , kAraNabhedasyaiva kAryabhedaprayojakatvAditi bhaavH| kSIraparamANava eveti / tAdRzadugdhadhvaMsaviziSTAH pAkajAmlarasasahakRtAzceti shessH| ata eveti / kSIranAzadaNyutpatyoH sAmAnAdhikaraNyAnubhavAnnAzasya ca pratiyogisamavAyivRttitvAdekamadhikaraNaM kSIradadhnorityarthaH / - prtyuteti| tathA ca dadhitvAzrayaparamANoreva dugdhanAze sati dadhyArambha iti naikopAdAnakatvaM tayoriti bhAvaH / avayavAvayavIti / kAryakAraNavRttitvamAtrokto rUpatvAdI vyabhicAra ityavayavAvayavIti / atrApi samavAyisamavetavRttitvAdityevArtho na tu kAraNatvaghaTito vyarthavizeSaNatvAdityavadheyam / jAtipadaM ca dvitvAdau vyabhicAravAraNAya / kAryatve satIti / dvitIyasya ghaTAdau vyabhicAravArakatayA prathamasyAnavasthAvArakatayA vyAptigrAhakatvamityavadheyam / anavasthAbhiyA kasyacana dadhno mkrndH| kAraNatA'vacchedakasyeti / kAraNabhedasyaiva tadbhedaprayojakatvAditi bhAvaH / pratyuteti / tathAca tattatparamANubhireva tattadArambha iti naikopAdAnakatvaM tayoriti bhaavH| atra ca jAtipadaM dvitvAdau jyabhicAravAraNAya / na ca kAryakAraNobhayavRttitvAdityevAstu kRtamavayavAdiparyanteneti vAcyam / patvAdau vyabhicArAt / na caivamapi samavAyikAryavRttitvAdityevAstu, tatraiva tAtparyAdityAhuH / . dadhi sasamavAyikAraNakaM bhAvakAryatvAdityanumAnaM lAghavAkhyatarkasahakRtaM dugdhArammakaparamANuva viSayIkaroti, anyathA gauravAt / dugdhaM vinA'pi kadAcid ddhyaapttshcetyaashyvaanaah| . 10 nyA0ku0 Page #91 -------------------------------------------------------------------------- ________________ 74 vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAjalau [ 6 kArikAvyAkhyAyo prkaashH| tadavayavivRttitve sati tadavayavavRttitvasya vivakSitatvAt, dvayaNukavRttijAtitvasya liGgatvAdvA / na ca dadhitvaM na paramANuvRtti pRthivItvavyApyajAtitvAt paTatvavaditi vAcyam / vyajakAbhAvasyopAdhi. tvAt / paTatvavyaJjakasaMsthAnavizeSasya paramANAvabhAvAdadhitvavyaJjakarasavizeSasya catatra sttvaat| na ca rasavizeSavadavayavitvaM tadvyaJjakaM, gauravAt / gandhavadavayavitvasya pRthivItvavyaJjakatve tasyApi paramANAvavRttyApattezca / yadvA, dadhidvyaNukaM dadhitvAzrayopAdAnakaM, kAryatve sati dadhitvAt / sthUladadhivat / na ca kAryatvaM vyartha, svato'naikAntikaparihArArthatvAt / dadhidhaNukopAdAnaM vA na kSIrArambhakaM, dadhyavayavattvAt dadhyArambhakadadhyavayavavat // atrocyate / kSIraparamANUnAM tatrAvaNakatvAd ya evAvayavAH kSIramArabdhavantasta eva sahakArivizeSAddadhyArabhante, lAghavAt / anumAne caanukuultrkaabhaavH| dadhitvaM yadi pArthivaparamANuvRttijAtiH syAt paTavRtti syAditi pratikUlatarkapratihatatvaM ca / na ca lAghavopakAryamAnAbhAvaH / - prakAzikA dathyanArabhyatve tatraiva vyabhicAra ityAzayenAha / svata iti / kSIraparamANUnAmiti / tathAca dadhidhaNukaM sasamavAyikAraNakaM bhAvakAryatvAdityanumAnaM lA. ghavaMsahakRtaM dugdhopAdAnopAdeyatvaM viSayIkarotIti bhaavH|anumaane ceti / pUrvapakSAnumAna ityarthaH / dadhitvaM yadIti / atra jalatve vyabhicAra iti pArthivapadam , svamate dugdhatvAdau vyabhicAra iti paramapadam , ghaTatve vyabhicAra iti aNupadam , paramANuparimANe vyabhica ra iti jAtipadam / naca tarko'pyayaM zithilamUla iti vAcyam / paramANUnAm hi paramparayA paTArambhe pArthivaparamANutvameva prayojaka paTaprayojakajAtestatrAbhAvAt , tatsvIkAre tajjAteya'NukavRttijAtitvApatteH / tathAsati cAvayavivRttijAtitvena tadArabdhaparamparAvRttitve paTavRttitvApatteH / tatra cAnupalAbhaMgAdhaH / evaM ca pArthivaparamANutvasyaiva paTArambhaprayojakatve dadhitvAzrayeNa paramANunApi nityena svarUpayogyena ca kadAcit paTArambhe'vayavAvayavivRttijAtitvena dadhitvasya paTavRttitvApattairiti bhAvaH / na ca dravyatvasAkSAdvyApyapArthivaparamANuvRttijAtitvameva paTavRttitAprayojakamiti vAcyam / gauravAt sattAyAH paTAvRttitvaprasaGgAcceti / tarkasya svAtantryeNAsAdhakatvamityAzayenAha / na ceti / mkrndH| kSIraparamAraNUnAmiti / anumAne pUrvapakSAnumAne / dadhitvamiti / jalatve byamicArAdAha / pArthiveti / svamate dugdhatve vyabhicArAdAha / paramANviti / paramANuparimANAdau vyabhicArAdAha, jAtipadam / na ca tAdRzadravyatvasAkSAdvayApyajAtitvaM paTavRttitvaprayojakamiti vAcyam / sAkSAtvasya gurutvAt / sattAyAH pttaavRttitvprsnggaacc| nanvevamaprayojakatayA'syaiva tarkasya zithilamUlatvamiti cet / atrAhuH / na hi paramparayA paTArambhake paramANau dadhyArambhakaparamANu tidadhitvavattayA'pi jaatirnggiikriyte| tasyA api paTe pratyayApatteH / avayavAvayavivRttijAteravayavivRttitvaniyamAt / tathAcAnyasyAvacchedakasyAbhAvAt pRthivIparamANutvAdikameva tattavathaNukajanakatAvacchedakam / evaJca dadhidvayaNukAdyAzrayaparamANavo'pi tatra svarUpayogyA iti nityasya sahakAryavazyambhAve tairapi paTajanane pUrvoktayuktyA tajjAteH paTavRttitA''pattirityatra tAtparyami ttippnnii| vyajakAbhAvasyopAdhitvAditi / svavyamjakAbhAvavatparamANukatve tAtparyam , vyaJjakAbhAvazca vyjktaavcchedksmbndhaavcchinnprtiyogitaakH| vizeSyatvavizeSasambandhena paTatvAdipratyakSaM pratisaMsthAnavizeSAdeH svasamavAyisamavetatvavizeSeNa vyaJjakatvAt / tena ca tasya paramANAvasambhavAd dadhi lamyanakasya rasavizeSasya samavAyena paramANau sambhavAditi bhAvaH / Page #92 -------------------------------------------------------------------------- ________________ prathamastavake ] svabhAvakAraNatAvAdakhaNDanam / prkaashH| dadhyArambhakaH paramANuna dadhitvAzrayaH nityapArthivatvAt paTArambhakaparamANuvadityanumAnasya satvAt / na ca vyaJjakA'sattvamupAdhiH ? dadhitvAzrayaparamANau ca rasavizeSavattvaM dadhitvavyaJjakama. stIti vAcyam / pratikUlatakeMNa rasavizeSavadavayavitvasya tadvyaJjakatvAt / kiJcaivaM dugdhotkarSApa prkaashikaa| na ca kSIraparamANutadanyaparamANuviSayakatvasambhavena pUrvoktaM lAghavaM sahakAri vakSyamANaJcAnumAna na sAkSAtparamANusAdhakamiti vAcyam / dadhiyaNukaM sasamavAyikAraNakaM bhAvakAryatvAdityanu. mAnasya lAghavavopakAryasya vakSyamANAnumAnopakAratayA na ca lAghavopakAryamAnAbhAvaH / prakRtAnumAnasyaiva tAdRzasya satvAditi granthAzayAt / nityapArthivatvAditi / pArthivapadaM kAlAdau vyabhicAravAraNAya dadhitvAdhAratvAbhAvasya sAdhyatvAt / naca so'pyabhAvaH kAle'styevetisAdhyasattvAnna vyabhicAra iti vAcyam / tathAsati hetoH sAdhyAbhAvasAmAnAdhikaraNyAt / naca so'bhAvaH pratiyogisamAnAdhikaraNatayA na vyabhicAraprayojaka iti vAcyam / svasattAvirodhipratiyogisattAsamAnAdhikaraNasya pratiyogisamAnAdhikaraNapadArthatvAt / saMyogAbhAvasya caikAvacchedena svasattAvirodhisaMyogasattAsAmAnAdhikaraNyAditi dik / dadhitvAzrayeti / tattvenAbhimataparamANAvityarthaH / pratikUlatakaNeti / paTavRttitvApAdakapUrvoktatarkeNetyarthaH / evaM ca gauravamapyavayavitvapraveze prAmANikatayA na.doSAya / na vA gndhvdvyvitvvynyjktvprtivndiH| tatra gauravasyAprAmANikatvAt / kiM ca tatrAvayavitvapraveze pRthivItvasya paramANAvabhAve gandhasyApyabhAvaH syAt / pRthivItvasyaiva tatsamavAyikAraNatAvacchedakatvAt / tathAca paramANau gandhAbhAve tadArabdhaparamparAyA api nirgandhatvApattirasamavAyikAraNAbhAvAt / na ca rasavizeSasamavAyikAraNatAvacchedakadadhitvA. bhAve paramANau rasavizeSAbhAve tadArabdhaparamparAyA api tAdRzarasavizeSona syAditi vaacym|pRthiviitvsyaiv tAdRzarasasamavAyikAraNatAvacchedakatvAt anyatraca nrsvishessotpttiH,shkaarivirhaat| paramANAvapina sarvadA tadutpattiH, avyvhitdugdhdhvNsaadishkaarivirhaat| sarvatra ca paramANau tAdRprasa. makarandaH / ti| na ceti / yadyapi pramANaviSayIbhUtaviSayasya lAghavasya sahakAritayA vakSyamANasya na lAgha. vopakAryatvaM tathApyuktasya bhAvakAryasya tathAtvam / tathAca tenaiva tadavayavatAyAM siddhAyAmetasya kathaJcittadupakAryatvam / evaJca lAghavopakAryopakAryamAnAbhAvo na ceti phakkikArtha ityAhuH / nityeti / etacca dadhyavayavini vyabhicAravAraNAya / kAle vyabhicAravAraNAya, pArthiva. svAditi / na ca samavAyagarbhatvam , anyathA paramparAsambandhamAdAya vyabhicArApatteriti vA. cyam / evamapi sAkSAtsambandhagarbhasya nirdoSatvAt / ddhitvaashryeti| dadhitvAzrayAbhimataparamANAvityarthaH / avayavitvapraveze gauravAditi bhaavH| pratikUleti / pUrvoktapratikUlatarkeNetyarthaH / tathAca gauravamapi prAmANikamiti bhaavH| ata eva gandhavadavayavitvasya pRthivItvavyaJjakatve tadapi paramANau na varteteti pratibandiH parAstA, tatra gauravasya prAmANikatvAbhAvAt / kizcaivaM gandhasamavAyikAraNatAvacchedakapRthivItvasyAbhAve nirgandhatvApattau tadArabdhakAryasya nirgandhatvaprasaGgAt / nacaivaM dadhisvavyAkarasavizeSasamavAyikAraNatAvacchedakatayA dadhitvaM paramANAvapi, anyathA para. mANau tasAbhAvena tadArabdhadanyapi tadabhAvApatteriti vAcyam / pRthivItvasyaiva tadavacchedakasvAt / ghaTAdau sahakArivirahe tadanutpAdAt / tadArambhakaparamANau ca tadutpattiriSTava / ata eva tena kadAcid dadhyArambho'pi / ata eva madhurAmlarasasamavAyikAraNatAvacchedakatayA pRthivItva. sidvirukA varddhamAnacaraNairiti dik / Page #93 -------------------------------------------------------------------------- ________________ 76 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyo prkaashH| karSayordadhyutkarSApakarSaprayojakatvAnupapattiH / anupAdAnotkarSAderanupAdeyotkarSAdyaprayojakatvAt / na cendhanotkarSAdinA vahnastathAtvena vybhicaarH| yasyodbhUtarUpasyotkarSArtha tavRttidravyatvavyApyajAtIyaM yadupAdIyate, tat tadupAdAnopAdeyamiti vyaapteH| indhane tu tavRttidravyatvavyApyajAterabhAvaH / udbhUtarUpasyeti vizeSaNAnnAnubhUtarUpavadvayutkarSArthamupAttavahnayutkarSeNa vybhicaarH| upAdeyatA ca sAkSAtparamparAsAdhAraNI vivakSiteti na paTotkarSArthIpAttatantUtkarSeNa vybhicaarH| prkaashikaa| vizeSaH syAdityatreSTApattireva, kadAcit tatsattvAt / ata eva madhurAmlAdirasasamavAyikAraNatAvacche. dakatayA pRthivItvasiddhiriti varddhamAnacaraNAH / evaM ca vyaJjakAsattva upAdhau sAdhanavyApakatvamiti bhaavH| yasyeti atrAnuddhatarUpabharjanakapAlIyavanyatkarSArthamapAdIyamAna uddhatarUpotkRSTavau vyabhicAra iti udbhUtarUpasyeti vizeSaNam / vandyutkarSArthamupAdIyamAne utkRSTendhane sati vyabhicAra iti tadvRttItyAdi / indhane'pi vahnivRttisattAsattvena sa eva vyabhicAra iti dravyatvavyApyeti / vahnIndha nAnyataratvamAdAya sa eva doSa iti jaatipdm| vyApyatvaJca bhedagarbhamato na dravyatvamAdAya sa eva vybhicaarH|atitpttailsthodbhuutruupdhnotkrssaarthmupaadiiymaane bharjanakapAlIyotkRSTAnudbhUtarUpavahnau sati vyabhicAra iti| upa dIyata iti| upAdAnam-pravRttiH sA, cApratyakSetasmin na sambhavatIti bhaavH| ata eva ghaTotkarSArthake tatparamparArambhakaparamANauna vybhicaarH| na ca dugdhasya dadhipratibandhakatayA na tadarthakatvamiti vAcyam / niyamato yadanantaraM yad bhavati tasyaiva tadarthakatvAt / ata evodbhUtarUpasyetyAdi vizeSaNaM sArthakam / anyathodbhUtarUpasyAnudbhUtarUpavahnayutkarSArthakatvAbhAve tadvaiyarthyAt / yadi codbhUtarUpasyApi tadarthakatvaM tadAnudbhUtarUpe vyApakasattvena vyabhicAraprasaGgAt / ghaTArthamupAdIyamAne daNDasthale vyabhicAra iti utkarSapadam / upAdAnatvamupAdeyatvaJca sAkSAtparamparAsAdhAraNamityAkara evaM vyaktamato na dadhyutkarSArthopAttasthUladugdhe vyabhicAraH / nanu zarIrotkarSArthopAttotkRSTabhakSye sati vybhicaarH| atha tulyayuktikatayA tatrApi sAdhyasatvAnna vyabhicAraH, ata eva upAdeyatAvacchedaka dharmAvacchitrasya tavRttidavyatvavyApyajAtIyatvaM vivakSitam / naca bhakSyasthale tat upAdeyatAvacchedakasya jalasAdhAraNyena tadavacchinne taJjAtIyatvAbhAvAditi mizramatamapAstam yathAzruta evA mkrndH| tayaJjakatvAditi / tathAca sAdhanavyApakatvamupAdheriti bhAvaH / yasyeti / vahayutkarSArthamupAdIyamAnendhane vyabhicArAdAha / tavRttIti / sattAmAdAya doSatAdavasthyAdAha / dravyatvavyApyeti / vyAptizca bhedagarbheti na dravyatvamAdAya doSatAdavasthyamiti bhAvaH / tathA'pi tailosthitomUtarUpadahanArthake'nudbhatarUpatailasthadahane vyabhicAraH / anubhRtAnnodbhutamiti matenevAsya kRtatvAdityata Aha / upAdIyata iti / upAdAnaM= pravRttiH / tasya cApratyakSatvAnna tadyogyateti na dossH| ata eva ghaTAdyutkarSArthake mRdArambhake paramANvAdau na vyabhicAraH / na caitanmate anubhRtarUpasyodbhUtarUpArthakatvAbhAvAdeva na vyabhicAra iti kiM tadvAraNArtha vizeSaNopAdA. neneti vAcyam / niyamato yadanantaraM yadbhavati tasyaiva tadarthakatvena vivakSitatvAt / tasya ca tatsahacaritAvayavAntaramAdAya tatrApi sattvAt / anyathA dugdhasyApi dadhiprativandhakatayA tathAtvaM na syAt / nanu dhUmArthopAdIyamAnArdaindhanotkarSe vybhicaarH| na cA''tvaM jalasambandho, na tadviziSTa tavRttidravyatvavyApyajAtirastIti vAcyam / evamapi zarIrotkarSArthopAdIyamAnabhakSyoskarSe vyabhicArAvAraNAdityAzaGkatha upAdeyatAvacchedakadharmAvacchedena tavRttidravyatvavyApyajAtimattvaM vivakSitam / na ca zarIrotkarSArthopAdIyamAne upAdeyatAvacchedakAvacchinnaM pArthivamAtram , Page #94 -------------------------------------------------------------------------- ________________ fy prathamastavake] . svabhAvakAraNatAvAdakhaNDanam / prkaashH| na ca yaddadhi na tad dugdhArabhyamiti sthUle darzanAddadhivyaNukaM na dugdhatvAzrayaparamANvArabhyamiti vAcyam / dadhidvyaNukArambhake paramANau dugdhtvsyaa'vRtteH| sattAnyadravyatvasAkSAdvyApyajAtereva prkaashikaa| . vyabhicArAditicenna |tthaapi pAtrotkarSaprayuktaparimANotkarSe dadhni vyabhicArAditi maivam / tadajanakamityasyopAdIyata ityatra vizeSaNatvAt / nacaivamuktavizeSaNenaiva daNDavAraNe utkrsspdvaiyrthym|dnnddaavyvmaadaay vyabhicAravArakatvAt / naca pAtrAvayavamAdAya tathApi vyabhicAra iti vAcyam / AdhAratvena tasyApi janakatvAt / dRSTAntazcAtramahApaTamupAdAya khaNDapaTo draSTavyaH / nacaivamindhanamAdAya vahnau vyabhicAra eva neti tavRttItyAdi vyarthamiti vAcyam / zarIrokarSArthakajalotkarSasthale vyabhicAravArakatvAt / aprimaprakAze ca paTotkarSArthopAtatantUtkaNetyatra tantupadamaMzuparamato ca tena virodhaH / kecittu tadupAdAnopAdeyatvaM tadyogyatAmAtramiti pAtropAdAMnopAdeyatvaM dadhno vartata eveti na vyabhicAra ityaahuH| utkarSapadaM ca tanmate sampAtAyAtamiti draSTavyam / ubhayamate'pi ca udbhUtasparzasyeti vizeSaNam , tenAlokotkarSArthopAttadIpotkarSasthale na vybhicaarH| nacAi~ndhanotkarSe ghUmotkarSArthamupAte sati vyabhicAra iti vAcyam / tatra hIndhanamAtrasya na tadarthamupAdA. namapitvATTaindhanasya, ArdratA ca jalasambandharUpeti tavRttItyAdipadenaiva vAraNAt / mizrAstu yadathaM yadupAdIyate tattadupAdAnopAdeyamityatra vaijAtyaM guNavirodhazca bAdhakamiti vizeSaNAbhyAM tadubhayAbhAvopavarNanaM bAdhakasAmAnyAbhAvaparamiti na kvApi vyabhicAra iti vadanti |n dugdhtveti| paramANugrahaNaM sampAtAyAtam ,na cAgretanasiddhasAdhanAbhAvaH. dvathaNukArambhakasya paramANutAniyamena tatsambhavAditi mizrAH / kecittu kAlaM dugdhatvAzrayamAdAya bAdha iti paramANupadamityAhuH / dadhidvayaguketi / tathAca pratiyogyaprasiddhathA sAdhyAprasiddhiriti bhAvaH / mizrANAM tumate paramANupadatyAge siddhasAdhanamiti bhAvaH / naca yaddadhi tanna dugdhArambhakArabhyamiti vyaaptiH|apryojktvaaditi dhyeyam / sattAnyeti / sattAnyaparamANuvRttijAte vyatvasAkSAtvyApyatvaniyamAdityarthaH / nanvevaM mkrndH| jalasyApi tathAbhAvenaudaryyAnaladAhyamAtrasya rasavanmAtrasya tathAbhAvAditi samAdadhuH / tacci. ntyam / tatra pakSasamatvena vyabhicArAbhAvAttadvivakSAyA vaiyrthyaat| AhArapariNatibhedena zarIrabhedAbhyupagamAcca / kiJcaivamapi ghaTotkarSArthopAdIyamAnadaNDotkarSeNa vybhicaarH| yadi ca yogyatA. vivakSAyAM daNDArambhakaparamANunA kadAciddhaTArambhAt sAdhyasattve na vyabhicAraH, tadA bhakSyArambhakaparamANunApi zarIrArambhAvirodhaH / api cAlokotkarSArthopAdIyamAnotkRSTapradIpAdau vybhicaarH| tasmAdudbhUtasparzasyetyapi vizeSaNaM deyam / yadyapi yogyatAvivakSAyAM daNDaghaTavat kadAcit da. dhano'pi dugdhopAdAnopAdeyatve vivakSitasAdhyasya phalopadhAnagarbhasya na siddhiH| tadavivakSAyAM gha. TotkarSArthakadaNDotkarSeNa vyabhicAra eva / tathApi parimANotkarSanibandhana evotkarSo vivakSitaH / ghaTe ca sa na daNDotkarSanibandhanaH, kintvavayavotkarSanibandhana evetyeke / etadanuzayAdeva yadvyetyAdikamityanye / yadartha yadupAdIyate tattadupAdAnopAdeyamityatra vaijAtyaM guNavirodhazca bAdhakamiti prakRte tadubhayAbhAvopavarNanam / upalakSaNatayA ca bAdhakAbhAve satItyatra tAtparyamiti na vya. bhicaarshngketypyaahuH| na dugdhatveti / dugdhatvAzrayasya kAlasya janakatvAd bAdha ityata uktaM, paramANviti / etena, paramANugrahaNaM svarUpakathanAya / na cApretanasiddhasAdhanAsambhavaH, dvathaNukArambhakasya paramANutvaniyamena tatsambhavAdityapAstam / dadhiyaNaketi / tathAca pratiyogyaprasiddhyA sAdhyA Page #95 -------------------------------------------------------------------------- ________________ * vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAJjalau [6 kArikAvyAkhyAyo prkaashH| paramANau vRtteH, dravyatvasyApi dradhyatvasAkSAdyApyajAtitvAt / tadbhinnatadvyApyAvyApyatve sati tayApyatvasyaiva sAkSAjhyApyatvarUpatvAt / nacAnye paramANavastatrAdRSTAkRSTA ddhyaarmbhkaaH| tadutkarSAdhanuvidhAnAnupapatteruktatvAt / dadhyarthaM dugdhopAdAnupapattezca / api ca, yadravyadhvaMsajanyaM yad dravyaM prkaashikaa| dravyatvameva paramANau na vartata ityata Aha-dravyatvasyApIti / tadubhinneti / ghaTatvasyApi dravyatvasAkSAvyApyatvaM mA bhUditi styntm| tasya tadvyApyajAtyavyApyatvamarthaH,anyathopAdhimAdAyAsambhavApatteH / tatrApi pRthivItvaM dravyatvaM ca dravyatvavyApyamAdAyAsambhava iti tadbhimapadaM tacchadvazvavyApyavyApakatvAbhimatobhayaparAmarSakaH, sattAyA dravyatvasAkSAdvyApyatvaM mA bhUditi tavyApyatvaM vishessnnm| nanvevamAtmatvAdau jAtyantarAvyApake'vyAptiH,tabhinnatadvyApyajAtyaprasiddheriti / atra kecit dravyatvasAkSAvyApyasyaivAtra lakSyatayA uktavyApteradoSatvamiti / vastuto vyApyapadasyAHyApakaparatayA tadavyApakajAtyavyApyatvaM satyantArtha iti vyadhikaraNajAtimAdAyaiva prsiddhiH| atrAdyaM tatpadaM sAkSAvyApyatvAbhimataparam / anyacca vyApakatvAbhimataparam / mizrA. stu khaNDazaH prasiddhayA tavyApyajAtitvAbhAvAttadubhayabhinnayAvatsvavyApakadharmAkatvamukralakSaNArthaH / atra cAdyaM tatpadaM vyApakatvAbhimataparam / tadubhayapadaM vyApyavyApakatvAbhimataparam sva. padaM ca vyApyatvAbhimataparam / evaM ca svavyApakamupAdhimAdAya caramajAtau prasiddhiriti vada. nti / vayaM tu tadbhinnetyatra tatpadaM vyApakatvAbhimataparaM vyApyapadaM prathamaM tatsamAnAdhikaraNAtyantAbhAvapratiyogiparaM dvitIyavyApyapadantu nyUnavRttiparam / evaM ca dravyatvabhinnadravyatvasamA. nAdhikaraNAtyantAbhAvapratiyogipRthivItvAdinyUnavRttitvAbhAvaH pRthivItve / ghaTatvabhinnaghaTatvasamAnAdhikaraNAtyantAbhAvapratiyogiguNatvanyUnavRttitvAbhAvo ghaTatve caramajAto, sAdhAraNatadadhikaraNattitve sati yakiJcittadadhikaraNAvRttenyU~navRttipadArthatvAditi brUmaH / utkarSAdyAnuvidhAnaM dadhyathaM dugdhopAdAnaM ca nimittakAraNatve'pyupapadyata ityarucerAha / yadravyeti / atrApi vipakSe vAdha makarandaH / prasiddhiriti bhAvaH / siddhasAdhanamiti bhAva ityanye / tarhi dravyatvamapi tatra na varttatetyata AhadravyatvasyApIti / tadbhinneti / tadvayApyatvamAtraM paramparAvyApye'tivyAptamityata uktaM satya. ntam / tathApi tajhyApyA'vyApyatvamasambhavi, pRthivItvAdevyatvAdivyApyIbhUtadravyatvAdivyApya. svAt , dravyatvAdivyApyIbhUtapRthivItvAdivyApyatvAcca / abhede'pi vyAptisattvAdityata uktaM, tadbhinneti / saajhaajhyaapyvyaapkaabhimtobhybhinnetyrthH| sattAderapi dravyatvAdisAkSAyApyatvApattiriti caramaM tadvyApyatvamuktam / na ca tadubhayabhinnadravyatvAdivyApyaguNavattvAdivyApyatayA pR. thivItvAdAvasambhava iti vAcyam / tadbhinnatadvayApyajAtyavyApyatve satItyarthAt / nanvevaM caramajAteH svasAkSAdvayApyatvaM na syAt / svabhinnasvavyApyajAtyaprasiddheH / na ca svasya svasAkSAdvathApyatvaM na vivakSitamiti vAcyam / dravyatvasyApi svasAkSAdvayApyatvamityupakramavirodhAditi cet / maivam / dravyatvasAkSAdvayApyatvamAtrasyaiva prakRtatvena lakSyatvAdityAhuH / vastutastu, tadbhinnatadavyApakajAtyavyApyatve sati tadvayApyatvaM vivakSitam / tatpadaM sAkSAdvayApyatvAbhimatamAtraparam / anyacca vyApakatvAbhimataparamityavadheyam / yadravyeti / ghaTadhvaMsajanye ghaTarUpAdidhvaMse vyabhicArAdAha caramadravyapadam / yadyAbhAvajanyamiti kRte pratibandhakadravyAtyantAbhAvajanye dravye vyabhicAraH syAditi dhvaMsaparyantamupAtam / na ca taddhvaMsasyApi janakatvAd doSatAvadasthyam / dhvaMsasvena janakatvasyAgre vivakSaNAt / Page #96 -------------------------------------------------------------------------- ________________ prathamastavake ] svabhAvakAraNatAvAdakhaNDanam / prkaashH| bhavati tattadupAdAnopAdeyaM yathA mahApaTadhvaMsajanyaH khaNDapaTa iti niyamAd dugdhadhvaMsajanyaM dadhi dugdhopAdAnopAdeyam / na ca pratibandhakadravyadhvaMsajanyadravyeNa vybhicaarH| dhvaMsatvena kAraNatvasya vivakSitatvAt / pratibandhakAbhAvasya ca saMsargAbhAvatvena hetutvAt / na ca sthUladugdhadhvaMsajanya dadhi na tadavayavajanyamiti vybhicaarH| paramANuzca na tadavayava iti vAcyam / sAkSAtparamparAsAdhAraNopAdAnopAdeyatvasya vivakSitatvAt // prakAzikA kamupAdAnAntarakalpanAgauravamevAvaseyam / kapAladhvaMsajanye ghaTadhvaMse vyabhicAra iti caramadra. vyapadam pratibandhakAbhAvajanye dravye vyabhicAra iti dhvaMsaparyantamupAttam / na ca pratibandha kadhvaMsasyApi janakatayA taddoSatAdavasthyamiti vAcyam / dhvaMsatvena janakatvasyAne vivakSaNAt / na ca mahApaTasya pratibandhakatayA vatsaMsargAbhAvatvenaiva hetuteti dRSTAntAsiddhiriti vAcyam / tadatyantAbhAvasyAjanakatayA tattatsaMsargAbhAvatvenAhetutvAt / anyathA nityasya svarUpayogyasyAtyantAbhAvasya kadAcit phlopdhaanaaptteH| na caivaM prathamakhaNDapaTotpattirna syAditi vAcyam / iSTatvAt / paTapratItestatra tathAvidhasaMsthAnayogitayApyupapatteH / vastutaH samAnAdhikaraNapaTa. nAzasamAnakAlInapaTatvAvacchinnaM prati samAnAdhikaraNapaTanAzatvena kAraNateti dRDhataravemAbhighAtajanyadvitantukAdinAza eva tritantukAdipaTaM prati kAraNamiti sannapi mahApaTaprAgabhAvastatrAnyathAsiddhaH / nacaivaM mahApaTe'pi paTadhvaMsajanyatayA khnnddpttvyvhaaraapttiH| janakIbhUtadhvaMsapratiyoginyUnasamavAyikAraNakasyaivAvasthitasaMyogajanyasya khaNDapaTapadArthatvAt / evaM ca yadi dvitantukAdau khaNDapaTavyavahArastadA gauNo draSTavyaH / dravyaprakAze ca mahApaTasaMsargAbhAvatvena kAraNatvAbhidhAnamekadezimatAbhiprAyeNa / prathamadravyapadaM tu kAminIcaraNasaMyogadhvaMsajanyAzokapuSpe vyabhicAravAraNAya / yattu mithyAjJAnadhvaMsajanyakAyavyUhe vyabhicAravAraNAya prathamaM dravyapadamiti tacci ntyam / tattvajJAnasyaiva prAthamikatayA bhAvarUpatayA ca kAyavyUhakAraNatvAt / kecittu niSkAsitatantusaMyogadhvaMsajanye khaNDapaTe tantusaMyogopAdAnAnupAdeye vyabhicAravAraNAya dravyapadamiti / tada. pi tucchm| saMyogadhvaMsasya mahApaTadhvaMsamAtrajanakatayAkhaNDapaTaM prtynythaasiddhiH| anyathA tantunA mkrndH| nacaivaM dRSTAntAsiddhiH, mahApaTasya pratibandhakatayA tadabhAvasya saMsargAbhAvatvenaiva hetutvAditi vAcyam / mahApaTaM vinA'pi khaNDapaTotpAdApatteH / atyantAbhAvasya nityasya svarUpayomyasya sahakAryavazyambhAvApattezca / nacaivaM tatprAgabhAvasyAhetutve mahApaTotpatteH prAk khaNDapaTo na syAditi tantumAtramupalabhyeteti vAcyam / issttaaptteH| tathAvidhasaMsthAnayogitayA pttvypdeshH| yadvA, dvitantukAdimahApaTadhvaMsajanya eva tritantukAdiH paTo jaayte| mUrtInAM samAnadezatAvirodhena vemAyabhighAtAd dvitantukAdinAze tritantukAyutpAdAbhyupagamAt / tatra ca sarvatantukamahApaTaprAgabhAvaH sannapyanyathAsiddha eva / evaJca tritantukAdau paTadhvaMsajanyapaTatvena khaNDapaTatvaM, paTajanakadhvaMsapratiyogipaTatvena mahApaTatvazca na viruddham / dvitantuke ca yadi khaNDapaTavyapadezaH, tadA' primApekSayA parimANApakarSanibandhano gauNaH / vastutaH prathamapaTanyUnasamavAyikAraNaka eva khaNDa. paTa iti tritantukAdInAmapi mahApaTatvameveti tatrApi gauNa eva tadvyapadeza iti / dravyaprakAze ca saMsargAbhAvatvena tasya kAraNatvAmidhAnaM matAntareNeti mantavyam / AyadravyapadaM kimarthamityavaziSyate / tatra brUmaH / tattvasAkSAtkArajanyamithyAjJAnadhvaMsasya dhvaMsatvena kAyavyUha prati janakatayA vyabhicAravAraNAya taditi / yattu prayAgamaraNasya saMyogadhvaMsAtmakasya svagahetutvazruteH svagizarIrajanakatayA tatra vyabhicAravAraNAya taditi / tanna / adRSTAdvArakatvasya sAkSAjjanakatvasya Page #97 -------------------------------------------------------------------------- ________________ 80 vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAalau [ 6 kArikAvyAkhyAyA prkaashH| ratnakoSakRtastu, rasavizeSavRttireva dugdhatvAdijAtiH / dravyavRttitve'pi tavyajakasya rasasyAvazyakatvAt / dravyatvAdisAmAnAdhikaraNyabuddhizca paramparAsambandhAt / tathAca dugdhArambhakA evAvayavAH pAkajarasavizeSazAlino dadhyArambhakA iti na virodha ityAhuH // . prakAzikA zasyApi kadAcinmahApaTadhvaMsadvArA khaNDapaTajanakatayA dravyapadopAdAne'pi vyabhicAratAdavasthyAt yatta mAlasya vighnadhvaMsadvArA samAptijanakatvaM samAptizca caramasamudAyirUpA evaM ca maGgalajanyAyo dravyasamAptau vyabhicAro vidhnadhvaMsasya tajjanakatvAditi vyapadamiti tattuccham / vighnadhvaMsa. sya maGgalajanyatve'pi samAptijanakatAyAM saMsargAbhAvatvasyaiva prayojakatvAt / anyathA kadAcidvi. ghnasya dravyarUpatvena dravyapade datte'pi vyabhicAratAdavasthyAta / yattu pralayajanakAdRSTadhvaMsasya sargajanakatayA vyabhicAra iti dravyapadamiti / tadapi tuccham / pralayAtmakakAlopAdhisaMsargAbhAvamA. trasyaiva sargajanakatvAt / mizrAstu daNDaprAgabhAvadhvaMsAtmakadaNDajanye ghaTe vyabhicAra iti dravya. padam / na ca tasya dhvaMsatvena na kAraNatA uttarapranthavirodhaH dhvaMsatvaniyatakAraNatAkatvasyottarapranthArthatvAt / anyathA dRSTAntAsaGgateH, na hi mahApaTadhvaMsasya dhvaMsatvena kAraNatvaM tathAhi khaNDapaMTa prati samAnAdhikaraNapaTavasatvena kAraNatvam yAvat tAdRzapaTadhvaMsatvena vA pUrvotpannayAvattAdRzapaTadhvaMsatvena vA, Aye dvitIyakhaNDapaTotpatyanantaraM tatkAle vA tRtIyakhaNDapaTotpattiH kAlavi. lambena tu vilamve dhvaMsasyAhetutvameva kuto dhvaMsatvena hetutvazaGkA / dvitIye dvitIyakhaNDapaTotpattirna syAt / tRtIyakhaNDapaTadhvaMsasyAbhAvAt / tRtIye saMsargAbhAvatvameva janakatAvacchedakaM, vAraNIyayoratyantAbhAvaprAgabhAvayoH samAnAdhikaraNapUrvotpannapadAbhyAmeva vAraNAta / yadi ca dhvaMsatvasaMsargAbhAvatvayoviziSTayossamaniyatatve zarIratolye ca saMsargAbhAvatvena janakatve maanaabhaavH| tathApi mAsta dRSTAntAsaGgatiH / tathA vivakSAbIjaM dravyapadasArthakatvAyaiva tathAvivakSAsti / naca daNDaprAgabhAvo. pAdAnAprasiddhayA vyabhicArAprasiddhaH kathaM dravyapadasya tdvaarktaa| niyatasAmAnAdhikaraNyarUpAyAvyA. pteraprasiyA prahAsambhavena vyAptigrahaupayikatvAdvizeSaNasya samAnopAdAnakatvasya vyApakasyAnyatra mkrndH| vAvazyaM vAcyatayA tata eva taduddhArAt / anyathA brAhmaNazarIrazAlagrAmadhvaMsAderadharmadvArA nArakizarIrajanakatayA vyabhicAratAdavasthyApatteH / anye tu prAgabhAvadhvaMsAtmakakapAlajanyaghaTe vyabhicAravAraNAya tadupAdAnam / na ca dhvaMsatvena janakatvavivakSayaiva tadvAraNamiti vAcyam / dhvasatvenetyasya dhvaMsatvaniyatAyA janakatAyA vivakSitatvAdityarthAt , tAvataiva pratibandhakAbhAvajanye vyabhicArasya nirAsAt / yadyapi prAgabhAvopAdAnAprasiddhyA vyabhicAro'pi tatrAprasiddha iti kathaM tadvAraNAya tat , tathApi niyatasAmAnAdhikaraNyarUpavyAptigrahIpayikatayA sArthakatvam / yadvA, ya dravyadhvaMsajanyaM yadvyaM tadubhayamekopAdAnakamityatra tAtparyam / ekopAdAnakatvaJcAnyatra prasiddhamiti tatra vyabhicAraprasiddhiriti vadanti / yattu, avayavasaMyogadhvaMsajanyakhaNDapaTe vyabhicAravA. raNAya dravyapadam / na ca tatra sAdhyamastyeveti vAcyam / tatsaMyogAzrayatantUnAmapi nAze tadbhi namAtrasamavetakhaNDapaTe tathApi vybhicaaraaditi| tatuccham / tasya mahApaTadhvaMsopakSINatvena kha. NDapaTa pratyahetutvAt / anyathA tantunAzajanyakhaNDapaTamAdAya doSatAdavasthyApatteH / etena janyatvena prayojyatvamAtraM vivakSitamityapAstam / tathAceti / dugdharUparasavizeSArambhakA evAvayavAH pAkajarasavizeSazAlino yato'ta eva dadhyArambhakAH / tasya rasavizeSAtmakatvAdityarthaH / yadvA, dugdhAdipadaM dravyaparameva / dugdhatvAdeH paramparAsambandhena dravyavRttitvAbhyupagamAditi / na virodha iti / naikopAdAnakatvavirodhaH / rasa Page #98 -------------------------------------------------------------------------- ________________ prathamastavake] svabhAvakAraNatAvAdakhaNDanam / . . etenA'pohavAde niyamo nirastaH / (1)kAryakAraNabhAvAdvA"ityAdiviplava bodhanI etena-iti tRNAdyanyApohAtmanaikajAtIyAnAmeva tRNAdInAm agnyanyApohAtmanA ekajAtIyaM kArya prati kAraNatvamiti jAtyapekSayaiva niyama iti bauddhAdayaH, tAn pratyAhna etena-iti / kAryAdinA kAraNAdInAmananumAnaprasaGgenApohajAtyapekSayApi kAryakAraNabhAvo nirasta iti / tameva prasaGgaM smArayati kArya-iti / tRNAditrayamAtrAnugatAnyanivRtterabhAvAt pratyekamanyanivRtteyabhicArAdanyamAtranivRttezca tRNAdiSvapyabhAvAt kAryakAraNayoravinAbhAvo na sidhyet , tadasiddhau ca svabhAvaniyamo'pi na sidhyatIti / yadvA, etena-vijAtIyebhyo'pyekajAtIya kAryadarzanena / apohavAde'pi kAryakAraNabhAvaniyamo nirastaH / tRNAdyanugatAyAstaditaranivRtteranupalambhAt tasyAH sUkSmAyAH zaktervAbhyupagamena niyamAGgIkAre kAryakAraNayoH svabhAvatadvatozvAvinAbhAvasya durgrahatvenAsiddheriti / tasmAnniyatajAtizaktivyAvRttInAmabhAvAt kAryajAtiniyatiM prati niyatajAtIyasvabhAvena kAraNena . prkaashH| - tRNAderagniM prati tRNAdyanyAnyatvena kAraNatvaM gRhyate, iti na vyabhicAra iti vyAvRttipadArthavAdinA yat samAhitaM, tatrApyanumAnabhaGga ityatidizati / ___ eteneti / niyamaH= avinAbhAvaH / vahni vinA tadanyasmAdapi dhUmasambhavena tato vahnayanumAnAbhAvApAtAt , tRNAdivadatadvyAvRttyA tatrApi kAraNatvagrahasambhavAdityarthaH / kAryakAraNabhA prkaashikaa| prasiddhasya prakRte'bhAvena vyabhicArasyApi,prasiddhezceti / atra ca sarvatra kalpe'dRSTAdvArakatvaM vizeSaNam / anyathA zAligrAmazilAdhvaMsajanyanArakizarIre vyabhicArAt / ata eva gaGgAmaraNajanya. svagizarIre vyabhicAravAraNAya dravyapadaM maraNasya saMyogadhvaMsarUpatvAditi praastm| AvazyakAdRSTAdvArakatvavizeSaNenaiva tadvAraNAditi / tathA ceti / dugdhanAmakarasavizeSArambhakA evAvayavAH pAkajarasavizeSazAlino yato'ta eva dadhyArambhakA ityucynte| dadhno rasavizeSAtmakaravAdityarthaH / yadvA dadhidugdhapadAbhyAmatra rasavizeSAzrayadravyamevoktam / dadhitvadugdhatvayorapi paramparAsambandhena dravye vRtteH / yadyapi prakRtAsambaddhamidam / dravyayorekopAdAnakatve sAjAtyaniyama ityatra dadhidugdhayo yabhicAra iti hi prakRtam / tasya cAsaGgatireva dadhidugdhayo rasAtmakatve / tathApi dadhiMdugdhAzrayarUpadravyayorvijAtIyayorekopAdAnatvameva tanmate'pIti bhavati prkRtsnggtiH| kecittu mulAkSepaparame. vaitanmataM dadhidugdhayo rasAtmakatve mUloktavya bhicaaroddhaaraaditi| tnn| tadAzrayadravyayostathAparatve'. pi vyabhicAreNAkSepatAtparyakalpanAbhAvAt / atrAhurityarucau / tadvIjantu mahaddadhi zuklarUpavaddadhItyAdipratItau paramparAsambandhaviSayatve gauravameva / anyathA pRthivItvAderapi gandhAdivRttitvA. pattiH / vyaJjakatvayuktestulyatvAditi / apohavAde viSave niyama ityanvaye kadAcidapohasvIkAraH syAdata Aha / niyamo'vinAbhAvaH, vahnighUmayoriti shessH| apohavAda iti ca sati saptamIti bhAvaH / tRNAdivaditi / yadyapi kAryavaijAtyapakSe'pi na dhUmasAmAnyAd dahanAdisiddhiH / dhUma.. mkrndH|| vizeSAtmakayordadhidugdhayorekatra pramANasiddhatvAdityarthaH / anabhimatibIjazcAtra dravyatvAdisAmAnAdhikaraNyabuddheH sAkSAtsambandhaviSakatve bAdhakAbhAvAnna paramparAsambandhaviSayatvam / anyathA pRthivItvAderapyabhivyaJjakagandhAdivRttitApatteriti / . (1) kAryakAraNabhAvAdvA svabhAvAdvA niyAmakAt / avinAbhAvaniyamo'darzanAnna tu darzanAt // iti / 11 nyA0 ku0 Page #99 -------------------------------------------------------------------------- ________________ 82 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 6 kArikAvyAkhyAyAM prasaGgAt / tasmAniyatajAtIyatAsvabhAvabhaGgena vyaktyapekSayaiva niyama iti / na / phUtkAreNa tRNAdereva, nirmanthanenAraNereva, pratiphalitataraNikiraNairmaNereveti prakA bodhnii| bhavitavyamiti niyamasya bhaGgAt kAryasya yayA kayAcid vyaktyA bhavitavyamityeva niyamaH syaadityupsNhrti-tsmaat-iti| siddhAnyAha-neti / evazabdo bhinnakramaH, tRNAdeH phUtkAreNaivetyAdi yojanIyaH / prakAraniyamaH = shkaariniymH| phUtkArAdistRNAdInAM ni prkaashH| vAsiddhau svabhAvaniyamo'pi duravagamaH / kAryAnupalabdhiprasaGgarUpavipakSabAdhakasAdhyatvAttasyeti bhA. vaH / tadevaM gatyantarAbhAvAd vyaktInAmeva kAraNatvamityupasaMharati / tasmAditi / vahnayavAntarajAtIye tRNAdInAM pratyekaM kAraNatvasvIkArAdeva sarva samaJjasamityAha / phUtkAreNeti / prakAraniyamaH=sahakAriniyamaH / vayanukUlazaktimattvena kAraNatve maNiphUtkArAdistomAdapi kAryA. prakAzikA / vizeSasyaiva vahnijanyatvamiti zaGkAyAH sambhavAt / yadi copasthitarUpasyAvacchedakatve bAdhake satyeva kalpanIyajAteH kAryatAvacchedakatvamiti na tatra zaGkA tarhi kAraNatAvacchedakatvamapi tatraivAnyAnyatvasya yatropasthitarUpasyAvacchedakatve bAdhakamiti tulyam / evaJca zaktivaijAtyAnyatarakalpanAvasare tayoraklRptatvAdanyAnyatvasya ca klRptatvAttadevAvacchedakaM kAraNatAyAmiti / tathApi tanmate sahakAriniyamAnupapattireva bAdhikA zaktipakSavat / ata eva mUlaM prakAraniyamavaditi / yadyapi phUtkAratRNasaMyogAdInAmanyAnyatvena janakatvapakSe naitad dUSaNam / nacaivaM tRNAderakAraNatvam / saMyogaviziSTasyaiva tRNAdeH kAraNatvAt / anyathA tRNatvena kAraNatvasvIkAre'pi anatiprasaGgAya saMyogakAraNa. tve vAcye tRNAdyakAraNatApattestulyatvAt kAraNatAvacchedakantu tRNAdAvanyAnyatvameva / nacaivaM janyajJAnatvAvacchinna indriyasannikarSAdInAmanyAnyatvena janakatve ekapramANaparizeSApattiH / tatra jJAne vaijAtyasyAnubhavasAkSikatayA tanniyAmakatvenAsAdhAraNadharmasya kAraNatAvacchedakatvAt janyajJAnatvasya kAryatAvacchedakatve mAnAbhAvAt / tat sattvepi tadavacchinne'nyAnyatvena janakatve vizeSamAdA. yaiva pramANAnAM bhedAt / evaM ca yatra kArye na vaijAtyamanubhUyate kAraNAnAmananugamazca tatraivAnyA mkrndH| tadevamiti / nanvevaM tavApi vahniprayojyavaijAtyazaGkayA na dhUmasAmAnyamagniM gamayet / yadi copasthitadhUmatvAvacchedena vyabhicArAprahAttenaiva rUpeNa kAryatvagrahaH, tadA yatropasthitarUpe vyabhicArastatraiva rUpAntareNa kAraNatvakalpanamato na rAsabhamantarbhAvya tatkalpanam / kiJca, zaktivaijA. tyayoranyatarakalpanAvasare tayoH kalpanIyatayA lAghavena klRptAnyAnyatvasyaivAvacchedakatvakalpanAditi / tatra bruumH| vaijAtyasyApi pramANAntarasiddhatayA tatrApyavacchedakatvakalpanaiva / anyathA sahakAriniyamAnupapateH / tadidamuktaM mUle, tenaiva vyajyamAnasyeti / na ca sAmagrItrayakalpane gauravaM, tasyAvazyakatvAt / anyathA sahakAriniyamAnupapattireva / sa hi kAryatAvacchedakabhedena phalavirodhe satyeva syAt / anyathA pratyakSAdipramANAnAmapi janyajJa natvAvacchinne tadanyAnyatvena hetutApatteH / yadi ca sahakAriniyamAnupapattyA sAmagrImeda-phalavaijAtyAvazyakatve gauravAnna tathA, tadA prakRte'pi tulyaM, tattatsahakArisambandhAnAmapi tadanyAnyatvena hetutvAnniyamopapatterityapi tulyam / yadvizeSayoH kAryakAraNabhAvagraha ityAdikamapi tulyam / tena rUpeNAnvayavyatirekagrahAna tatheti ca tulyam / api caivaM bhaumatvasyApi vizeSatayA gurutvena vahnitvasAmAnyAvacchinne audaryAdivahnikAraNamapyantarbhAvya tadanyAnyatvena hetutvaapttiH| kiJcaivaM, janyatAvacchedakamapi tat Page #100 -------------------------------------------------------------------------- ________________ svabhAvakAraNa 3 prathamastavake] svabhAvakAraNatAvAdakhaNDanam / raniyamavattenaiva vyajyamAnasya kAryajAtibhedasya bhAvAt / dRzyate ca pAvakatvAvizeSe'pi pradIpaH prAsAdodaravyApakamAlokamArabhate, na tathA jvAlAjAlajaTilo'pi dArudahano na tarAJca kaariissH|| bodhnii| samAnniyatasAmagrIvyaGgathAyA jAterbhedo'sti / nahi sAmagrI bhidyate na bhidyate ca kAryamiti sambhavati / tathA ca prayogaH-tArNAdyagnayo'gnitvAvAntarajAtibhedavantaH vilakSaNasAmagrIjanyatvAt tailavA vilakSaNasAmagrIkapradIpAdivaditi / na ca sAdhyavikalo dRSTAnta ityAha-dRzyate-caiti / pradIpAdau kAryabhedadarzanAdavAntarajAtibhedo'vazyAbhyupagantavya iti / prkaashH| patterityarthaH / na cAnupalabdhibAdhitaM vaijAtyamityAha / teneti| vivAdapadamagnayo vahnitvavyApyajAtimantaH niyatasahakAryanupravezena jAyamAnavahnitvAt pradIpadArudahanavaditi kAraNavizeSasambandhavyaGgayatvAttajAtInAmityarthaH / na ca dRSTAntaH sAdhyavikala ityAha / dRzyate ceti / tatra tailAdikAraNavizeSavyaGgayatvaM yathA jAtInAM, tathA'trApIti nAdRSTacarakalpanamityarthaH / yadyapi durUhatvAnnaiSa vizeSa ApAtataH sphurati, tathApi vizeSAnAkalane'pi tadanukUlakAraNamAtramanumIyate, prakAzikA nyatvamavacchedakaM na tu sarvatreti na daNDavemAdInAM ghaTapaTAdyanyAnyatvAvacchinnakAraNatvazaGkA na tu vahnau tRNAdijanye vaijAtyamanubhUyata iti / tathApyevaM maNerapi tRNaphUtkAravizeSasaMyogasahakAritve taraNikiraNAsamavahitamaNerapi rAtrau vahayarthipravRttiviSayatApattiH / na ca taraNikiraNasambaddhamaNereva janakatvaM sambaddhAnAM tRNAdInAM ca svasvaniSThAnyAnyatvena janakatve bhvduktniymsyaivaanupptteH| na ca sambandhamAtrameva kAraNaM na tu maNyAdIti vAcyam / upajIvyabAdhAt / anvayavyatirekagRhItatR. NAdikAraNatArakSArthameva kAraNapratyAsattitayA sambandhAnAM kAraNatvasvIkArAditi / mizrAstu anyAnyatvaM na kAraNatAvacchedakam tathAsati tRNAdyanyasya vanyavayavAderakAraNatApatteH, bhAvAbhAvayorekatrAprayojakatvAt / nacaivaM bhavanmate'pi tRNatadanyayoH kathaM vahniprayojakatvamiti vAcyam / prayo. z2akapratiyogikAmAvasyAprayojakatvamiti niyamazarIratvAt / tvayA ca kAraNIbhUtavayavayavAdi pratiyogikasyAnyonyAbhAvasyAvacchedakatayA prayojakatvAbhyupagamAditi vadanti / taccintyam / bhAvAbhAvayorekatrAjanatve'pi ekAprayojakatve mAnAbhAvAt / vastutastu tadapi na / ghaTaghaTAnyonyAbhAvAviti samUhAlambanasthale vyabhicArAt / naca kAraNAbhAvasya na kAraNatAvacchedakatvamiti niyamaH, aprayojakatvAditi dik / vivaadpdmiti| pradopAdAvaMzataH siddhasAdhanavAraNAya vishessnnmidm| mkrndH| syAditi ghaTapaTAnyAnyatvAvacchedena daNDavemAnyAnyatvena hetutvApattiH / tathAcoktagauravAdatiprasa. jhAcca na tadanyAnyatvamavacchedakamiti dik / yattu, naika viruddhadvayaprayojyam / bhAvAbhAvayorekakAryajanakatApatteH / ata eva na yAgadhvaMsenApUrvasyAnyathAsiddhiH / tadiha vahnitvaM yadi tRNAdyanyAnyaprayojyaM syAdu , na syAttadanyavahnayavayavAdiprayojyaM virodhaaditi| taccintyam / evaM hi tRNaprayojyatve'pi tadanyavayavayavAdiprayojyatvaM viruddhthet| yadi ca tayoH parasparaviraharUpatvAbhAvAttadubhayaprayojyatvaM na viruddhaM, tadA tulyam / vayavayavatvenaiva tasya prayojakatvaM, na tu tRNAdya nyAnyatvenetyapi tulymiti|| vivAdapadamiti / etacca pradIpAdau sAdhyasiddhayA aMzataH siddhasAdhanabAraNArtham / niyateti / nanu vRzcikAdau hetusattve'pi sAdhyAsattvAdyabhicAra iti cet / maivam / niyata. Page #101 -------------------------------------------------------------------------- ________________ 4 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [6 kArikAvyAkhyAyo __ yastu taM nAkalayet , sa kAryyasAmAnyena kAraNamAtramanumiyAditi kimanu bodhnii| nanu kAryAvAntarajAtibhedasya durUhatvAt kathaM tatastRNAdivizeSAnumAnamityatrAha-yastviti / tamavAntarajAtibhedaM tRNAdijanyamanvayavyatirekayoryatnavAnevAkalayya tRNAdikAraNavizeSamanuminoti, yastvalaso durUhamavAntarajAtibhedaM nAvagacchati sa sAmAnyamAtrAtsAmAnyamAnaM tannivRttezca tannizattimanuminuyAt kA no hAniriti / nanu yadi tRNAdInAmanupalabhyamAnamagnyavAntarajAtibhedaM pratyupayogAnAgnimAtradarzinastRNAyanumAnasiddhiH, evaM tanupalakSyamANadhUmAdyavAntarajAtibhedaM pratyeva prkaashH| tadAkalane tu vizeSo'pyanumIyata evetyAha / yastviti / nanvagnyavAntarajAtIye tRNAdInAM kAraNatvaM na yuktam , kAraNagattaikazaktirUpamapahAya kAryagatabahutarajAtikalpane gauravAt / tRNAdijanyAgniSvavAntarajAteogyAnapalambhabAdhitatvAt / yatra ca tattatkAraNaprayojyaM pradIpAdau vaijAtyamanubhUyate / tatraikazaktimattvamapi kAraNe nAsti / ata evAnumAnamaprayojakam / athAsti tRNAdInAM phUtkArAdisahakAritA / tatra phUtkArAdInAM sahakAritvaM tRNatvAdyavacchinnaM prati syAt ? tRgAdisAdhAraNaikazaktimantaM prati vA / nAdyaH / tRNatvAdyavacchinnasya prAkkAlanaiyatyAbhAvena kAraNatvAbhAvAt tatsahakAritvasya dUranirastatvAt / nAntyaH / tRNAdivA'raNerapi phUtkArasamavahitAdagnyutpattyApatteH / na ca phUtkArAdiviziSTe tRNAdau zaktirna kevala iti vAcyam / tasya tRNAdibhinnatve tRNAdInAmajanakatvApatteH / tadabhinnatve ca yat tRNaM phUtkAreNopadhIyate, tatra vA zaktiH, prkaashikaa| atra kAraNavizeSaprayojyadharmavattvameva sAdhyaM, yathAzrutena ca pakSadharmatAvalalabhyasAdhyopadarzanaM tena na ghaTAdau, na vA dhvaMse vyabhicAra ityavadheyam / yadyapi yathAniruktasAdhye siddhasAdhanaM jAyamAnatvasyaiva hetutve vyarthavizeSaNatvaJca vanyavayavAdikAraNaprayojyavaheH satvAt tattatkAraNaprayojyatattadavacchedakadharmaktvAcca kAryamAtrasya / tathApi tRNAdiprayojyadharmavattvameva sodhyam niyatatattadarthapraveze na jAyamAnatvaM hetuH| sAmAnyavyAptau ca pradIpo dRSTAnta iti bhAvaH, pradIpAdidRSTAntopAdAnaprayAsazcAttejastvAyupAdheH saadhyaavyaapktvprdrshnprH| sahakAripadazcAnanyathAsiddhaparaM niyatarAsabho. ttarabhAvighaTe vyabhicAravArakamiti mishraaH| vastuto vahnitvAditi hetuH yathAzrutameva ca sAdhyaM niya. tetyAdikaJca vipakSabAdhakatarkapradarzanaparamiti dhyeyam / ata eveti / vastutaH svarUpAsiddhireva niyatetyAdihetorniyatatvaM hi tRNAdInAM vahnitvAvacchinne vA tadavAntarajAtyavacchinne vA ubhayathApi svataH parato vA'siddhiH / nacobhayamate'pi zaktimattvena tRNatvena vA niyamo'styeveti sAdhAraNarUpo hetuH siddha eveti vAcyam / tathA sati tRNAdiprayojyavahau siddhsaadhnaaptteH| tasmAt tRNatvAvacchinna. niyamAzrayajanyatvena tRNatvAvacchinnaprayojyadharmavattvaM sAdhyamiti svarUpAsiddhireva paramate / na ca svamatenaivA'yaM hetuHsaadhysiddhiniytsiddhiktvaaditi| tadabhinnatva ceti / phUtkAraprAkAla eva tRNe mkrndH| sahakAriprayojyajAtikatvasya sAdhyatvAt / prakRte ca pakSadharmatAbalena vahnitvavyApyaiva sA jAtiH siddhayatIti tathA pratijJAnAt / na caivamapi dhvaMse vybhicaarH| jAtipadasya dharmamAtraparatvAt / pradIpAdidRSTAntopAdAnanirbandhazcAtejastvAdyupAdheH saadhyaavyaapktvprdrshnaarthmityaahuH| vastutastu sAdhyadRSTAntAlocanena vahnitvAditi heturabhimataH / sphuTatvAt kaNTharaveNa naabhihitH| niyatetyAdikaJca vipakSabAdhapradarzanaparamiti yuktamutpazyAmaH / nanu prAguktasahakAriniyama eva vipakSabAdhaka ityAha / atheti / tadabhinnatve ceti / phU Page #102 -------------------------------------------------------------------------- ________________ prathamastavake] svabhAvakAraNatAvAdakhaNDanam / 5 prkaashH| phUtkArasamavadhAne sati vA ? nAdyaH / phUtkArAyasamavadhAne'pi tasmAt tRNAderagnyutpattyApatteH / nAparaH / tathA sati saiva zaktistRNe phUtkArAdaraNau nirmanthanAditi zaktAvaniyatahetukatvApatteH / tatrApye kazaktimattvena hetutve'navasthApatteriti // maivam / yathA hyanvayavyatirekAbhyAM tRNaphUtkArayoranyonyasahakAritvaM tathaiva tacchaktayorapi parasparasahakAritvena vahnayanukUlatvam / tathaiva kAryadarzanAt / na tu maNiphUtkArayoH sahakAritvamiti, na tacchaktayorapi parasparasahakAritvam / kAryavizeSAt kAraNavizeSAnanumAnaM tu vahivRzci kAdauviSyata eva / nirUpitaniyatavahnayAdikAraNake dhUmAdau anumAnaM syAdeva / anyathA kAryyavai. jAtye'pi vahvitvena dhUmavizeSa eva kAraNatvaM, na dhUmamAtra iti zaGkayA tavApyanumAnaM na syAditi / ____ atrAsmapitRcaraNAH / tRgAraNimaNiphUtkArAdivyaktInAmanantatvena prativyakti bhAvahetujAnityAnantazaktisvIkAre gauravam / tAvadanantavyaktijanyAnantavahnivyaktiSu jAtitrayakalpane lAghavamiti tadeva kalpyate / na ca jAtau yogyAnupalabdhibAdhaH / gomayavRzcikaprabhavavRzcikayorISacchathA. matvakapilatvavyaGga yavai nAtyasya pratyakSasiddhatvAt / tRNAdijanyAgniSvapi tRNajanyatvajJAnAnantaraM maNijanyavyAvRttAnugatabuddharjAtiviSayatvAd bAdhakAbhAvAt / nanu tRNAdInAmagnau kAraNatvagrahe zaktivejAtyayoranyatarakalpanam / tadgrahazca nAnvayavyatirekAbhyAm / vyabhicArAt / athAraNimaNyabhAvavati stomavizeSe tRNaM vinA na vahniH tRNAnvaye'vazyaM vahrirityanvayavyatirekAbhyAM, tatraiva stome itarakAraNasamavadhAne tRNAnvaye'vazyaM vahiriti niyatenAnvayena vA rAsabhavyAvRttena tRNAdikAraNatAgraha iti cenna / tRNaM vinA'pi vahiriti jJAne sati vahiniyatapUrvavartitvasya kAraNatvasya prahItumazakyatvAt / abAdhitAbhAvagrahe bhAva mahasyAbhAvAt // prakAzikA zaktiH phUtkArajanyA veti viklpaarthH| manavastheti / uttarottaramapi bhinnabhinasahakAriparaMparAyA evaM svIkArAditi bhAvaH / tathaiva tacchakyorapoti / tathA ca kAraNatAvacchedakasAmye'pi tRNaphUtkArayoreva samavahitayoH phalopadhAnaM svabhAvAditi bhAvaH / vastutaH samvandhAnAmekazaktimattvena kaarnntvmitybhipraayH| kAraNatAvacchedakayAvaddhaAzrayaikaikavyaktisamavadhAne svabhAvavirahaprayuktasya phalAnupadhAnasyAdRSTatvAt yadyapyayamabhiprAyo na yuktastaraNikiraNasamavahitamaNerapi vahnayarthipravRttiviSayasvApatteruktatvAt / tathApi sphuTatvAt tadupeMkSyAnyadAha / tRNeti / nanu jAtitrayakalpanamapi kima thaM vahnayanvayavyatirekAnuvidhAyitvasyaiva tRNAdau vahnikAraNatAvacchedakatvAt , dhamikalpanAto dharmakalpanA laghIyasIti nyAyAt / maivam / anvayavyatirekAnuvidhAnasya sahakAryantarasAdhAraNyena tRNAdi. makarandaH / / skAraprAkkAla eva tRNe zaktistatsamavadhAne tajjanyA veti vikalpArthaH / tathaiva tcchktyorpiiti| yadyapyevaM kAryavaijAtyamAvazyakam / ekajAtIyakArye sahakAriniyamAnupapatteH / tathApi tRNaphUtkArasambandha-taraNikiraNamaNisambandhAdiSvapyekajAtIyazaktimattvaM kAraNatAvacchedakam / tathA ca tadanyatamasambandhAbhAve tRNanirmanthanasamavadhAne'pi nAgnyutpattyApattiriti bhAvaH / tRNeti / nanUktagauraveNa mA bhUcchaktikalpanA, jAtikalpanA'pi kutH| yAvatA vahnayanuvidhAyitvameva dharmikalpanAta iti nyAyenAvacchedakamastu / nacedameva bahnijanakatvaM, yenAsmAzrayAnnAvacchedyAvacchedakatvaM, kintvananyathAsiddhayAdighaTitamiti cenna / tadanuvidhAyitvasya sahakAryantarasAdhAraNatayA tatsasve tRNAdyanyatamAsattve'pi vahathutpAdApatteH / kAraNatAvacchedakAvacchinnayatkiJcitsattva eva kAyotpAdanAt / Page #103 -------------------------------------------------------------------------- ________________ 86 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyo prkaashH| ___ maivam / uktagrAhakairvahniniSThakAryatAnirUpitakAraNatAvacchedakarUpavattvaM tRNasya tRNaniSTakAraNatAnirUpitakAryatAvacchedakarUpavattvaM vartervA akAryakAraNavyAvRttaM paricchidyate, na tu tRNatvena kAraNatvaM, vahnitvena kAryatvaM vA / taccobhayathA'pi smbhvti| vahnitvena kAryatvamekazaktimattvena kAraNatayA. vA, tRNatvena kAraNatA vahnivizeSatvena kAryatayA vA / tatra ca vinigamakamuktameva / etena maNyAdyajanyavahnau tRNAdInAM hetutvaM gRhyate ityapAstam / anyonyAzrayAca / maNijanyatvagrahe hi tadajanyatvagrahaH, tRNajanyatvena ca tadgraha iti / tathApi yatra kArye jAtyAmAvaH sAmagrIbhedazca tatra kA gatiH ? yayA dravyanAzaH kvacit pratiyogyAzrayanAzAt , kvacidasamavAyikAraNanAzAt / nacAzrayanAzAjanyadravyadhvaMsatvAvacchinnaM pratyasamavAyinAzasya niyatatvAt kAraNatvagrahaH / ukta prkaashikaa| tyAsattve anya kAraNasattve ca vnhyaaptteH| kAraNatAvacchedakAtrayayakiJcitsamavadhAnasya sattvAt / yattu vyabhicArAdanvayAdyanuvidhAnameva nAstIti dUSaNam / tana / araNimaNyabhAvavati stome anvayavyatirekAnuvidhAnasya tRNe sattvAdevamitayorapi / anyathA tRNAdikAraNatAmahAbhAve kalpanAbhAve na zaktivaijAtyAnyatarakalpanasyApyabhAvAditi / mizrAstu vaijAtyamapi tatraivAvacchedakaM yatrAMnubhavasiddhaH, na tu kAraNaniyamAnurodhena vaijAtyakalpanaM tadvyaktiM prati tadvyaktitvena niyamAt / ata evobhayajanyadhvaMse tadvyaktireva niyama iti prakAzo'pi snggcchte| nacaivamapUrvatRNe vahnayarthipravRtyanupapattiH / kAraNatAvacchedakAnizcayAditi vAcyam / kAraNatAjJAnasyaiva pravartakatvAt na tu vizeSataH kAraNatAvacchedakajJAnasya / ata evedaM te jvaraharamityAptavAkyAdanavagate'pi kAraNatAvacchedake pravartante kAraNatAjJAnazca vaijAtyakalpakatvena tvayApi svIkaraNIyameva / tasmAd yatra vRzcikAdAvISannIlatvapItvAdikaM pratIyate tatra tanniyAmakatvena gomayavRzcikAdInAM kAraNatve'pi yatra tRNAdijanyAgniSu na vizeSapratItiH tatra tadvyaktyoreva kAraNatvaM kAryatvaM ca / nacaivaM yAgadAnAdi. janyasvargeSvapi nAvAntaravaijAtyaM syAditi vAcyam / tatra bahuvittavyayAyAsasAdhye karmaNi prakR. tyanupapattyA vaijAtyasyAnumAnasiddhatvAt nahi pratyakSaiva pramitiH, naca tRNajanyatvajJAnAnantaraM vaijAtyapratItiH prakRte'pIti vAcyam / tasyAstRNajanyatvopAdhiviSayakatvAt / anyathA vahnijanakatAvacchedikA jAtirekaiva tRNAdau kimiti na kalpyA trayANAM pArthivatayA jAtisaGkarAprasaGgAt / na ca tathA sati sahakAriniyamAnupapattiH, tRNottarabhAvivahnitvAdyavachinnaM prati phUtkArAdInAM janakatvAt / naca tasyAM jAtau yogyAnupalabdhibAdhaH kAryavyaGgatayA tdgrhaadityaahuH| uktagrAhakairiti / anvayadhyatirekAbhyAM niyatenAnvayena ceti vyaktIrAdAya bhuvcnm| akAryakAraNavyA. vRttamiti / kAryakAraNabhAvaH sAmAnyataH ata eva vizeSaniSedhamAha-na tu tRnntvenetyaadi| eteneti / vyavasthApitajAtInAmeva lAghavAdavacchedakatvenetyarthaH / anyonyAzrayAcceti / ma. Nijanyatvagrahe maNijanyavanhitvamapi sakalavanhivRttitvenaiva jJAtamiti na tRNajanyatAvacchedakatvena jJAtuM zakyate tathAca maNijanyatvajJAnamapekSaNIyaM tacca tRNAjanyatvena grAhyaM tadapi kvacittaNajanyagrahe mkrndH| uktagrAhakairiti / anvayavya tirekAbhyAM niyatenAnvayena ceti bhuvcnoppttiH| adhika. zvAnumAnaprakAze prapaJcitam / etenetIti / vyavasthApitajAtInAmeva laaghvaadvcchedktvenetyrthH| anyonyAzrayAcceti / vahnau maNijanyatve gRhIta eva maNijanyavahnibhinnavahnitvena tRNajanyatvagrahaH, tRNajanyatve ca vahau gRhIta eva tRNajanyavahnibhinnavahnitvena maNijanyatvAha ityanyonyAzrayAdityarthaH / anyathA vahnimAtrasyaiva tadajanyatvenopasthitau vahnitvAvacchinna itaravyabhicArAdeva Page #104 -------------------------------------------------------------------------- ________________ prathamastavake ] .. svabhAvakAraNatAvAdakhaNDanam / prkaashH| rItyA'nyonyAzrayAt / ucyte| nimittakAraNetarakAraNanAzatvena kAraNatvam / yadvA, vidyamAnAzrayadravyanAze asamavAyinAzo heturevaM sA'samavAyikAraNakadravyanAze prtiyogyaashrynaashH| tathApyubhayajanye dravyanAze kA gatiH ? AzrayanAzAjanyadravyanAzaM pratyasamavAyinAzasya hetutvAt tasya cAzrayanAzajanyatvAt / atrAhuH / tatretarasamavadhAne tadubhayabhAvAbhAvAbhyAM vyaktivizeSabhAvAbhAvAd prkaashikaa| satyevAnatiprasaktatvena grAhyamiti parasparAzraya ityarthaH / na tu pratiyogiprasiddhayarthaM maNijanyatvagrahovahAvapekSaNIya ityartho rUpAdAveva maNiniSThe pratiyogiprasiddhariti / nimittakAraNeti / nacaivamapIndhananAzajanyavahninAze'dRSTanAzajanyazarIranAze ca vyabhicAra iti vAcyam / indhananAzAdevAnalAntaraM notpadyate pUrvAnalastu svAvayavakriyAvibhAgAdinyAyenaiva nazyati, evaM zarIramapIti svIkArAt / naca nimittakAraNatvaM samavAyyasamavAyyanyatvamiti tadanyakAraNanAzatvena kAraNatvamAyAtam / navAnyAnyatvamavacchedakamiti vAcyam / tasya kAraNatAnavacchedakatve'pi tatkoTipraveze bAdhakAbhAvAt sAmAnye sAmAnyasyAprayojakatve'pi vizeSe vizeSasya prayojakatvamaviruddhamevetyAzayenAha / yadvati / tathApyubhayeti / ubhayanAzottarabhAvinItyarthaH / AzrayanAzAjanyetyAdyupalakSaNam / avyavahitapUrvavidyamAnAsamavAyikAraNakadravyanAze'pi samavAyikAraNanAzasya hetutvAt prakRtanAzasya cAsamavAyikAraNanAzottarakAlInatvAdityapi draSTavyam / tatretareti / avyavahitavidyamAnobhayadravyanAza ubhayanAzasya daNDacakravatkAraNatvamiti bhaavH| ythaashrute'nntkaarnntaaklpnaaptH| yatvasamavAyikAraNanAzasahitasamavAyikAraNanAzatvena hetutve tAtparyamiti / tanna / vizejyavizeSaNabhAve vinigamakAbhAvAt / kiJca samavAyikAraNasamAnakAlInadravyasya nAze 'samavAyikAraNanAza evAsavAyinAzasamAnakAlInasya tasya nAze samavAyinAzo heturevaM cobhayottarakAlIne phalata ubhayanAzo hetuH| vastuto dravyanAzaM pratyasamavAyikAraNanAzasya dvayaNukAdinAzasthale kAraNatvAvadhAraNAt yatrApi samavAyikAraNanAzAnantaraM dravyanAzastatrApyasamavAyikAraNanAza eva nAzakaH, na caivaM kSaNadvaya AzrayaM vinA kAryasvIkArApattiH / prathamakSaNa'nAzritatvabat , dvitIyakSaNe'pi tathAsvIkArAvirodhAt, evaM ca sati guNakarmAdinAze samavAyikAraNanAzasya kAraNatve kalpyamAne sAmAnyata eva samavAyikAraNanAzasamAnakAlI sya samavetasya nAze samavAyikAraNanAzaH kAraNatvena kalapyate anugamAnurodhAdityaiva vIjamAzrayanAzasya dravyanAzahetutve, tathA codAhRtanAze mkrndH| hetutvagrahAnupapatteH / tathA ca vizeSaNopAdAnAyAso'pi vyartha iti bhaavH| nimittakAraNeti / na cendhananAzAdapi vahninAzAdananugamaH / tatrendhananAzAdvayantaraM notpadyate / pUrvavahnistvavayavavi. bhAganyAyenaiva nazyatItyupagamAt / evaM zarIranAzo'pi nAdRSTanAzajanya ityabhyupagamenedam / nanu nimittakAraNatvaM samavAyyasamavAyibhinna kAraNatvamiti kAraNatvAntarbhAve gauravam / tadanantarbhAve tadanyAnyatvamavacchedakaM paryavasyati / taccAnabhyupagatamiti cenna / tadanyAnyanAzatvasyAtra tatparyavasAnAt / tathAca pratiyogyanugamakatayA tatpraveze taddhaTitasyAvacchedakatvaM, na tu tasyaiva / anabhyupagataJca taditi bhAvaH / kecittu, etadasvarasAdevAha-yadvati / tathApIti / na cAzrayanAze tadAzritadravyatadasamavAyinoryugapadeva nAzAdidamasambhavIti vA. cyam / samavAyinAzasamakAlaM vibhAgAd yatrAsamavAyinAzastatra tatsambhavAt / AzrayanAzAjanyetyupalakSaNam / asamavAyinAzAjanyadravyanAzaM pratyAzrayanAzasya hetutvAt , tasya cAsamavAyinAzajanyatvAdityapi draSTavyam / tatretareti / nacAvidyamAnobhayakadravyanAzatvAvacchinne asa Page #105 -------------------------------------------------------------------------- ________________ 88 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyo papannam / evaM tahi dhUmAdAvapi kazcidanupalakSaNIyo vizeSaH syAd yasya dahanA'pekSeti na dhuumaadisaamaanyaavhnisaamaanyaadisiddhiH|| __ etena vyatireko vyaakhyaatH| tathA ca kAryAnupalabdhiliGgabhaGge svabhAva. sthApyasiddhagatamanumAneneti cet / bodhnii| dahanAdInAmupayoga ityapi sambhavAnna dhUmAdimAtrAdahanAdyanumAnasiddhirityAha-evaM tarhi-iti / etena dhUmAdivizeSasya dahanAdyapekSatvasambhAvanApratipAdanena dahanAdivya tirekAna dhUmAdimAtravyatireko'pi siddhayatItyAha-etena-iti / evaM cAnumAnamAtroccheda eva syaadityaah-tthaaciti| ziMzapAyA vRkSatvasvabhAva ityetad vRkSe ziMzapAtvAnupalabdhyA liGgena ziMzapAtvavyati. reko'numAnAt siddhayati, tena vyatirekAsiddhau svabhAvasyAsiddheranumAnamAtroccheda eva iti / prkaashH| vyaktivizeSa prati tadubhayavyaktayorananyathAsiddhayoH kAraNatvaM gRhyate ityeSA dik / / nanuH kAryavaijAtye tRNasya vahnivizeSa iva vahnitvena dhUmavizeSa eva kAraNatvaM, na dhUmamAtre iti zaGkayA na kAryAt kAraNaM kvApyanumIyeta / yadi copasthitarUpe vyabhicArAbhAvAttenaiva rUpeNa kAryatvagrahastarhi kAraNatAyAmapi yatropasthitarUpe vyabhicArastova rUpAntareNa kAraNatAgraha iti tulyamityAha / evaM tIti / evaM vajheMDUMmavizeSa eva prayojakatvAd vahnimAtravyatirekAd dhUmamAtravyatireko nAnumIyetetyAha / eteneti| niSedhyatayeti zeSaH / tathA ceti| vipakSabA. dhakamAnaveMdanIyo hi svabhAvaniyamo bauddhAnAm / bAdhakaM ca kAryAnupalabdhI, tatastadbhaGge kathamanupAyakaH siddhayedityanumAnamAtravilayAtridhaiva tadupagamAdityarthaH / tadetad dUSaNaM bIjatvasAmAnya pratyakSasiddhamaGkure na prayojakaM, kintu tadvizeSaH kurbadrUpatvamatIndriyamiti vadato bauddhasya, prakAzikA 'sti dvayamavacchedakaM samavAyikAraNanAzasamAnakAlInasamavetanAzatvamasamavAyinAzasamAnakAlInadravyanAzatvaJceti ubhayAvacchedenobhayoH kAraNatvamityabhisandhAyAha / digiti / makaranda bhavAyinAzasahitasamavAyinAzatvena hetutvamastu / tathAca kathaM vyaktivizeSe vyaktivizeSasya hetutvam ? anyathA anantasAmagrIkalpanApatteriti vAcyam / tatraiva tAtparyAt / nacAtrApyanyatara. syAvacchedakatve vinigmkaabhaavH| asamavAyinAzatvAdinA tadubhayorapi hetutvAdeva / ata eva sAmagrIbhedaH / anyatrAntarasyaiva hetutvAt / nacAtrApyanyatarasyaiva hetutvamastu, kAryatAvacchedakoMdAcca sAmagrIbheda iti vAcyam / vinigamanAviraheNobhayorapi tulyatvAt / vastutastu samavAyi. kAraNanAzAd dravyaguNakarmaNAM nAzadarzanAt tattannAzasyAnanugamAdanugatasya sati sambhave tyAgAyogAdavidyamAnAzrayakAsamavetakAryanAzatvAvacchedenAsya hetutvakalpanA dravyanAze'pi tathA / tathAca yugapat samavAyyasamavAyinAzayorutpattAvapi tanniSThakAryamAtranAza evAzrayanAzo hetuH| tathAca na sAmagrIbhedaH / ata eva samavAyinAzasthale'pi tajjanyAsamavAyinAzasyaiva dravyanAzakatvaM kluptatvAdityapAstam / guNAdinAze tasyApi klRptatvAt / kiJcAvidyamAnAzrayakadravyanAze AzrayanAzo heturavidyamAnAsamavAyikAraNakadravyanAze'samavAyinAzo heturastu / tathAca klRptasAmagrIta eva prakRtakAryopapattau na sAmagrIbhedaH / avidyamAnatA ca dravyanAzapUrvakSaNe bodhyaa| tena satsamakAlAvidyamAnatvamAdAya na vyabhicAra iti vidvadbhiH paricintanIyamiti / etat sarvamabhisandhAyoktaM digiti|| Page #106 -------------------------------------------------------------------------- ________________ prathamastavake ] svabhAvakAraNatAvAdakhaNDanam / pratyakSAnupalambhagocaro jAtibhedo na kAryaprayojaka iti vadato bauddhasya zirasyeSa prahAraH(1) / asmAkantu yatlAmAnyAkrAntayoyayoranvayavyatirekavattA tayostathaiva hetuhetumadbhAvanizcayaH / tathAcAvAntaravizeSasadbhAve'pi na no viro. bodhnii|| pariharati-na-iti / pratyakSAnupalambhAbhyAM gRhItAnvayavyatireka bIjatvAdijAtIyamaGkurAdikAyeM na prayojaka kAraNaM kintu tadvizeSaH kurvajjAtIyatvamiti vadato bauddhasyaiSa prasaGgo bAdhaka iti tasyAprAmANika kAraNagataM vizeSamicchato'prAmANikasyaiva kAryagatasyApi vizeSasya sambhAvanayA tasyaiva tatkAraNaprayojyatvaM, natu tadvijAtIyasyeti zaGkAvazAdanumAnocchedaprasaGgAt / etacca kSaNabhaGge sphuTo. bhaviSyati / asmAkaM punaH paridRzyamAnajAtIyayoreva kAryakAraNabhAvaM niyacchatAM kAryagatavizeSasambhAvanAyAmapi tajjAtIyamAtrAttajAtIyAnumAne na kazcidvirodhaH / na ca tRNAdijanyo'gnya prkaashH| nAsmAkamityAha / prtyksseti| aprAmANikabIjakuvadrUpatvavadaprAmANika eva kAryavizeSo yasya kAraNavizeSApekSeti bauddhasya doSa ityarthaH / asmAbhistvaprAmANiko vizeSo nopayata iti bhAvaH / asmAkaM tviti / yatra kAraNasAmAnya kAryasAmAnye vyabhicAri dRzyate, tatrauva viziSya kAraNatAgrahaH / yatra tu sa na dRzyate tatropasthitasAmAnyenaiva kaarykaarnntaagrhH| yadi ca tRNAdivadvahnivizeSAd dhUmavizeSaH syAdityucyate, tadA nedmnissttmityrthH| nanu, kAryakAraNabhAvagraho na tAvadvaktayayoreva / sa hi vyaktimAtramapekSya ? tadvizeSa vA ? / nAyaH / ghaTo yadi yAvatpaTajAtIyApekSaNIyApekSaH syAt paTajAtIyaH syAd , ghaTajAtIyo na syAdityata eva bAdhakAt / vizeSo'pi pUrvavartitvamAtra vA ? tattadyaktitvaM vA ? / naayH| yAvatpaTAdijanakajanyatve ghaTAdivyaktInAmabhedAvaijAtyApatteH / rAsabhAdisAdhAraNyAcca / ata eva nAntyaH / vyaktayoreva kAryakAraNabhAve pUrva tadanizcaye pravRttyAdyanupapattezca / nA'pi jaatypekssyaa| bhkssitvinssttbiijaadivyktissvpyaaptteH| na cessttaapttiH| tasya sarvathA kAryAjananAcchilAzakalatulyatvAt / maivam / bIjAdivyaktInAmeva bIjavAdinA sAmAnyenAnanyathAsiddhAnvayavyatirekavattvena kAraNatvAt / kvacit kAryavyatirekaJca sahakArivaikalyAt / ata eva zilAzakalavaiSamyam / na hi yasmin sati kArya bhavatyeva tatkAraNam , api tu yasmin satyeva bhavati / etacca bhakSita. vinaSTe'pi sAmAnyato'styeva / na ca sAmAnyenApi rUpeNa yA vyaktiH kArya janayatyeva sA kAraNaM prkaashikaa| asmAbhiriti / vahivaijAtyaM coktayuktyA prAmANikameveti bhaavH| ghaTo yadIti / vyaktimAtrakAraNatve yAvatpaTApekSatvAbhyupagame ghaTasyeti bodhyam / evaM pUrvavartivyaktimAtrakAraNatve'pi / yAvatpaTajanakajanyatvAbhyupagama ityavadheyam / raasbhaadiiti| pUrvavartitvamAtrasya tatrApi sattvAdityarthaH / ata eveti / raasbhaadisaadhaarnnyaadevetyrthH| nanu rAsabhAdivilakSaNavyaktInAmeva kAraNatvaM tattvenetyarucerAha / dravyatve satIti / tadvyakteH kAraNatApramANakAbhAvAditi bhAvaH / yasmin satyeveti / yaddharmAvacchinnaM yaddharmAvacchinne styvetyrthH| taduktam / sAmAnyata iti / mkrndH| ubhayatra vyaktimAtrApekSitvena yAvatpaTApekSaNIyApekSitvaM ghaTasya bodhyam / evaM pUrvavarttimAtrApekSitvena yAvatpaTAdijanakajanyatvaM ghaTAderbodhyam / ata eveti| rAsabhAdisAdhAraNyAdevetyarthaH / yasmin satyeveti / yaddharmAvacchinne satyeva sahakArisamavadhAnAta kAyaM bhavati tadavacchinnaM kAraNamityarthaH / tadidamAha / sAmAnyata iti / yAgAdau bahuvittavyayAyAsasAdhye phalAvazyambhAva (1) prasaGga iti pAThAntaram / 12 nyA00 Page #107 -------------------------------------------------------------------------- ________________ 40 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalau [ 6 kArikAvyAkhyAyA dhH| kiM punastArNAdau dahanasAmAnyasya prayojakam ? tRNAdInAM vizeSa eva niyatatvAditi cet / na / tejomAtrotpattau pavano nimittam , avayavasaMyogo. 'samavAyI, tejo'vayavAH samavAyinaH / iyameva sAmagrI gurutvavadvyasahitA bodhnii| mAntarajAtibhedo'prAmANiko yena tadaGgIkAre sarvatrAnAzvAsaH syAditi kiM punaH-iti / kimA. kSepe / vizeSe sve sve kAryavizeSe niyatatvenAbhyupagamAditi / anuvRttaM tu na kiJcit dRzyate iti bhAvaH / n-iti| samavAyyasamavAyinimittAnAmanuvRttirasti tAvat sAmAnyaprayojakam / anuvRtaiva ca sAmagrI tattatsahakAribhedavazAtpiNDitAdivizeSotpattau nibandhanamudbhUtasparzatejo'vayavatasaMyogapavanAstANatANasAmAnyasAmagrIti na kutracidvirodha iti // 6 // prkaashH| na tvanyeti vAcyam / yAgAdau bahuvittavyayAyAsasAdhye yAgatvasattve'pi kimiyaM vyaktiH svargajanikA, na veti saMzaye pravRttyabhAvApatteH / yadi sA pApavyaktirnarakajanikA, tadA kRte'pi prAyazcitte narakaM janayiSyatyeva anyathA tu prAyazcittaM vinA'pi na narakamityubhayathApi prAyazcitte pravRttyanupapatte. zceti / kiM punariti / dahanagataM sAmAnya dahanasAmAnyaM tejastvavahnitvAdi / tena nottara virodhaH / tRNAdInAmiti / tathA ca sAmAnyamAkasmikaM syAditi bhAvaH / tejomAtreti / tejaH padaM kAryatejaHparam / na ca sUryAloke vyabhicArAd na pavanastejomAtre nimittamiti vAcyam / nirvAtasthitasya dIpasya vAtaM vinA nAzadarzanena tatra pavananimittakatvanizcayAdanyatrApi tejastvena pavanajanyatvAnumAnAt / na ca vahitvamupAdhiH / taijasazarIrasya pAJcabhautikatvena pavanajanyatayA prkaashikaa| yadi seti / nacAjanakatve'pi tasyA janakajAtIyanAzArtha prAyazcitte pravRttiriti vAcyam / duHkhA janakatvena dveSAviSayatayA tannAzArthamapravRtteH, niSprayojanakatvena dveSamAtrAt kRteranutpattazcetyA zayAt / nivAtastheti / nanu vAtAbhAve dIpadhvaMsa ityetAvatA tasya kAraNatvaM nAyAti kAryAnutpAdaprayojakavyatirekapratiyogina eva kAraNatvAt / na vA vAtAbhAvo vahninAze kAraNaM samavAyikAraNAsamavAyikAraNanAzayoreba dravyanAzakatvAditi cenna / vinAzapadena sajAtIyAnutpAdaprayukasantAnocchedasya vivakSitatvAt / tathAcAzuvinAzitayA pUrvadIpanAze vAtarUpakAraNAbhAvenAni mAnutpAde sati santAnoccheda ityatra tAtparyam / tejastvena-janyatejastvena / na ceti / sAdhanAvacchinnasAdhyavyApako yaH sa upAdhirato na vAtadhvaMse sAdhyAvyApakatvam / nanvevamapi vahi tvAvacchinne pavanasya kAraNatvamAyAti na tu janyatejomAtre,pavanotkarSeNa vandyutkarSAdapi vahnitvAvacchi. ne pavanasya kAraNatvamiti cet vahnitvApekSayA janyatejastvasya sAmAnyatayA tasyaivAvacchedakatvAta / naca vahitvaM jAtirUpatayA ladhviti vAcyam / bhAsvararUpasamavAyikAraNatAvacchedakatayA janyateja mkrndH|| nizcaye satyeva pravRtteriSTApattiriti yadi brUyAt , tadA dossaantrmaah| yadi seti| nacAjanakavya. kterapi tajjAtIyatayA dveSAttanAzArtha pravRttiriti vAcyam / duHkhAjanakatve dveSasyApyabhAvAt , niSprayojane dveSamAtrAt kRteranutpattezceti bhAvaH / nirvaatsthitsyeti|nnu naitAvatA kAraNatvam na hi kAraNAbhAvena kAryadhvaMsaH, kintvanutpAda iti cenn| nAzapadena pravAhAnutpAdenAtyanto. cachedasya vivakSitatvAt / tathAcA''zunAzitayA pUrva pradIpanAze'pi vAtaM vinA'grimatadanutpAdA. disyatra tAtparyam // tejastvena kAryatejastvena / na ceti / na ca pavanadhvaMsAdiSu sAdhyA'vyAptiH / sAdhanAvacchi Page #108 -------------------------------------------------------------------------- ________________ prathamastavake ] brahmaprakRtikAraNatAvAdapUrvapakSaH / piNDitasya / iyameva tejogatamudbhUtasparzamapekSya dahanaM, tatrApi jalaM prApya divyaM; pArthivaM prApya bhaumam , ubhayaM prApyaudaryamArabhata iti svayamUhanIyam // 6 // tathApyekamekajAtIyameva vA kiJcit kAraNamastu, kRtaM vicitreNa / dRzyate bodhnii| atha vaicitryAditi hetumavatArayituM zaGkate-tathApi-iti / yadyapi kAryasya niyatajAtIya. kAraNaniyamastathApIti / kathaM tarhi kAryavaicitryamityata Aha-dRzyate hIti / na cAtra prkaashH| tatra sAdhyAvyApakatvAt / Agamo'pyatrAstyevetyeke / pavanotkarSeNa vahnayutkarSadarzanAt tejomAne tasya nimittatvaM na vahnimAtre, sAmAnyasya sAmAnya prati prayojakatve vizeSasyopAdhitAyAmatiprasaGgAdityanye / piNDitasya-suvarNasya / divyamiti dRSTAntArtham / tatrApraznAt // 6 // etAvatA kAraNamAtre siddhe'pi sApekSatvAdityatra siddhasAdhanaM shngkte| tathApIti / ekamiti tridaNDimatasamutthAnam , teSAM brahmaNa eva sakalakAraNatvAt / ekajAtIyamiti sAkhathamatam / teSAM puruSANAM bhedAt pratipuruSaM ca mahattattvAnAM bhede'pi prakRtivikAratvAt prakRtezcaikatvAdekajAtIyatvAt / tathAca kAraNasyaikavyaktitvenaikajAtIyatvena vA neivarasiddhirasmadAdinApi tad draSTuM zakyatvAditi prkRtsnggtiH| na cAvicitrAd kAraNAdvicitraM kArya prkaashikaa| stvasyApi jAteH siddhH| ata eva tejastvApekSayA dravyatvameva sAmAnyamiti tadeva pavanajanyatAvacchedakaM kimiti na svIkriyata ityanuyogo nirstH| dravyatvasya nityavRttitvAta, janyadravyatvastha pRthivItvasaGkareNopAdhitvAt / nanu pRthivIjanyatvamevopAdhiH syAdata Aha / Agamo. 'pIti / tathAca pakSa eva sAdhyavyApakatvamiti bhAvaH / AgamastuvAyorapi vikurvANAdvirociSNu tamonudam |jyotirutpdyte bhAkhastadrUpaguNamucyate // ityAdiH / yadvizeSayorityAdinyAyAvatAre nirvAtasthadIpasthetyAdikameva samyak / tadanavatAre svetAvatApi vahnimAtre kAraNatvamAyAti na tu janyatejomAtra ityaruciM vibhaavyti| anya iti / tatrApraznAditi / yadyapi tatgatasAmAnyamapi praznAviSaya eva divyasyApi dahanatvAta, tathApi tArNAdidahanasAmAnyasyaiva prastutatayA prshnvissytvmityaashyenedmuktm| evaM ca piNDitasya suvarNasya divyamiti dRSTAntArthamityeko granthaH, tena piNDitasyApi dRSTAntatA lmyte| anyathA tasyApi prshnaavissytvenaasnggrhaapttH| na ca audayyasyApi praznAviSayatayA tatrottaravirodhaH tArNapadena pArthivendhanajanyavahverevoktatvena tasyApi praznAviSayatvAt / dRSTAntaparatvAdvA // 6 // prakRteriti / ekaprakRtivikAratvAdekajAtIyatvaM mahattatvAnAM puruSamedena bhedepI'tyarthaH / bhasma mkrndH| nnasAdhyavyApakatvAditi bhAvaH / ata evAha / taijaseti / bhAgamo'pIti / "jyotirutpadyate vAyo"rityAdiviSNupurANarUpa ityarthaH / yadvizeSayoriti nyAyAttAvatA vahnisAmAnyamAne taddhetutvaM siddhathati, na tu tejomAtre / anyathA dravyamAtra eva tadApatterityanuzayAdAha / anya iti|divymitiiti / yadyapi divyasyApi dahanatayA tadgatasAmAnyamapi praznaviSayaH, tathApi tArNA''didahanasAmAnyasya prshnvissytvaadsyaatthaasvmityaashyH| yadyapyevaM piNDitasyetyapyayukta, tatrApyapraznAt / tathApi tadapi dRSTAntArthameva / evaJca piNDitasya suvarNasya divyamiti dRSTAntArthamityekaprantho bodhyaH / divyamitItyupalakSaNam , udaryasyApi dRssttaanttvmityeke| tArNapadasya pArthivendhanadahanaparatayA tatra prazna evetyanye // 6 // . prakRtezceti / tathAcaikaprakRtivikAratvAnmahattattvAdInAmekajAtIyatvamityarthaH / tad draSTu Page #109 -------------------------------------------------------------------------- ________________ 12 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [7 kArikAvyAkhyAyo yaSilakSaNamapi vilkssnnaa'nekkaarykaari| yathA pradIpha eka eva timirApahArI, vartivikArakArI rUpAntaravyavahArakArIti cenna / naicitryAt kAryasya / ekasya na kramaH kApi vaicitryazca samasya na / / zaktibhedo na cAbhinnaH svabhAvo duratikramaH // 7 // bodhnii| dRzyate svarUpasahakArivailakSaNyamiti bhAvaH / atra hetumavatArayati-vaicitryAt-iti / kathaM sAdhyameva kAraNavaicitryaM heturitytraah-kaarysy-iti| vyAcaSTe-ekasya-iti / na tAvadekameva kAraNam , ekasyAkramatvena kAryakramAnupapatteH / anena kAlakRtavaicitryaM kAraNavaijAtye heturdrshitH| yadvA, prathamasaMgrahazlokAnupanyastameva kAryakramamatravAzaGkitasya kAraNaikatvasya nirAkaraNAyoktAsaMgrahoktaM vaicitryamavatAritamiti / samasyApi zaktibhedAtkAryavaicitryotpattimAzaGkayAha-zaktibhedo na ca-iti / dharmivyatirekAvyatirekavikalpaduHsthatvAttasyeti bhAvaH / yadvA, bhAvAdabhinnaH zaktibhedo na kAraNaM bhAvamAtrakAraNatvena samAnayogakSematvAditi / ekaprasareNa yojanAbhede tu kAraNavaicitryasvIkAra iti bhAvaH / nanu svabhAva evAyaM bhAvasya yatsamaM ca viSamaM kArya karotIti tatrAha-aminnasvabhAva-iti / ya evAsyaikasmin janayitavye svabhAvaH sa evAnyasmin janayitavye'pi, svabhAvasya durladhyatvAt / tatazcAbhinasvabhAvasya kathaM vilakSaNakAryanirmANamiti bhAvaH / abhinna ityasya pUrvazeSatve tvayamarthaH prkaashH| madRSTacaramityAha / dRzyate hIti / timirmaalokaabhaavH| tadapahAra AlokaH / tatkArI dIpaH vinndditruupH| rUpAntaraM ghaTAdirUpam / pradIpe ca na svarUpabhedasahakAribhedAvityarthaH / tathAca taddRSTAntenAnyeSAmapi vicitrakAryANAma vicitrakAraNajanyatvamanumeyamiti bhAvaH // na cicyAditi / dRSTAnte'pyavicitrakAraNajanyatvamasiddhamiti bhAvaH // ekasyeti // ekasya kAraNasya sambandhI na kramaH kAryANAm / samasyaikajAtIyasya ca kAraNasya sambandhi na vaicitryaM kAryANAm / zaktivizeSo na kAryavaicitryahetuH, dharmyabhinno yataH / co hetvarthe / vicitrakAryajananasvabhAvAdapi kaaryvaicitrymuppaadym| ekatra kArye yatsvabhAvo janakastaditarakAryajanane'pi tatsvabhAvo vaacyH| anyathaikasya svabhAvabhedAdekalbAdihAniprasaGga ityaikasva prkaashikaa| dAdInApIti / yadyapi brahmaNAsmadAdinA vA zakyAdhiSThAnaM tathApi tAvanmAtrAbhijJasiddhAvapina sakaladarzIzvasiddhirityatra tAtparyam / tadityavyayaM SaSThadyantam / tathAca tasya draSTuM shkytvaadityrthH| timirasya tejo'bhAvatayA tadapasArasteja eva na ca tatkAritvaM tasyetyata Aha / piNDitarUpa iti / tathA ca tejaHkAritvaM tejaso vyaktibhedAdaviruddhamiti bhaavH| pradIpe ceti / ayaM pUrvapakSiNo'bhimAna iti bhAvaH / ata evAgre'bhimAnakhaNDanameva kariSyati dRssttaante'piityaadinaa| ekasya kramaH parairapi nAbhyupagata ityataH pUrayati sambandhI kAryANAmiti ceti / evamagre. makarandaH / miti| tadityavyayaM SaSThayantam / tena, tasya draSTuM zakyatvAdityarthaH / nana timiraM tejo'bhAvaH, tadapahAra eva pradIpo, na tu tatkArI, abhede janyajanakabhAvAnupapatterityata Aha / timiramiti / tathA ca vyaktibhedamAdAyAvirodha iti bhAvaH / pradIpe cetyApAtataH ata eva dUSayati / dRSTAnte'pIti / ekasya kAraNasya kamo na parAbhyupagato'pItyanAkSiptasamAdhAnamiti pUrayitvA vyAcaSTe / ekasyeti / evamapre'pi / akramA Page #110 -------------------------------------------------------------------------- ________________ prathamastavake ] brahmakAraNatAvAdakhaNDanam / 63 __na tAvadekasmAdanapekSAdanekam / akramAt krmvtkaaryaanupptteH| kramavattASatkAryakAraNasvabhAvatvAcasya tattathA yaugapadyavaditi cet / ayamapi kSaNabhaGga parihAro na tu sahakArivAde, pUrvapUrvAnapekSAyAM kramasyauva vyaahteH| kramaniyame bodhnii| svabhAvaH kAryAntare janayitavye'pi nApati yAvadbhAvabhAvitvAt svabhAvasyeti / AdyaM pAdaM vivRNoti-na tAvat-iti / naikasmAt kramavatsahakArividhurAdaneka kramavat kArya, bhavatIti zeSaH / akramAt-iti / kramavatsahakArivaidhuryeNAsambhavAyitakramAditi / yadvA, kAryasya bhedastAvat kAraNabhedAt syAt yathA ghaTapaTayoH, tadabhAve'pi kAlabhedAdvA yathA dugdha. dadhnoH / atra tu pUrvaH kalpo na bhavati kAraNasyaikatvAbhyupagamAdityabhipratyottara Aha-na tAvatiti / sahakAryabhAvena kAlakramAyogAditi / atra tu nAnekakArya bhavatIti yathAsthita eva granthaH saGgacchata iti / zaGkate-kramavat-iti / tasya kAraNasya / tat kaary| tathA kramavad / yathA okasya yaugapadyam / anekeSAmekakAlatA hi yogapadyaM, tat kathamekasya bhavet tatrApi svabhAvata eva yugapat kAryANi kurvan dRSTAnta ityarthaH / evaM vadatA cArvAkavarAkeNa sahakArivAda evAbhyupagataH syAditi pratipAdayannAha-ayamapi-iti / yAvatkAryakaraNasamarthasvabhAvo bhAvo jAtaH sa tAvantyapi kAryANi tadaiva kuryAt samarthasya kSepAyogAt / tataH sa kSaNAntare arthakriyAbhAvAdasattvameveti yadA bauddhaH kSaNabhaGgaM brUyAt tatraiSa parihAraH saGgacchate / ekasyaiva svabhAvataH krameNAnekakAryakaraNamupapadyata iti / api caiti samuccayoH bauddhasyaiSa zirasi samprahAra ityetadapekSyeti / saha kArisannidhikrameNaikameva tattatkAryaM karotIti sahakArivAdaH, na tasyAyaM bAdha iti / kathamabAdhaka yAvatA svetaranirapekSamekameva krameNa kAryANi karotItyuktiH sahakArivAdaM bAdhetavAta Aha-pUrva prkaashH| bhAvajanyatvena vijAtIyakAryANAmapyekajAtyaM syAdityarthaH / akrmaaditi| kramaprayojakasahakArividhurAdityarthaH / kramavaditi / sahakArivirahe'pi RmikakAryArjanazIlatvAdakramasyApi kramikakAryajanakatvaM syAdityarthaH / yogapadyavaditi sptmiismrthaadvtiH| yathA kAryayogapadye ayugapatsvabhAvo'pi dIpaH kAraNamevamakramo'Si RmikakAryeSu kAraNaM syaadityrthH| tat-kAryam / tathA-kramavadityarthaH / ayamapIti / samarthasya vilambAnupapatteranekAni RmikANi kAryANyutpatyantaraMmeMba kuryAdityatra samartho'pi na tathA, kramabattAvatkAryakaraNasvabhAvasthotpAdAdviti na viruddhadharmAdhyAsa iti kSaNabhaGgapakSe parihAraH smbhvii| sthairyyapakSe tu kramikasahakAryapekSAM vinA tAdRzaH svabhAva eva na syAdityarthaH / / pUrvapUrvakramikakAryAnapekSa uttarakAryotpAdaH ? tatsApekSo vA ? / Aye, pUrveti / vilamba prkaashikaa| 'pi nityasya kAlAdeH kramikakAryajanakatvamastyevetyata Aha / kramaprayojaketi / nanu prathamAsamarthatve vaimyam na hi yogapadyaM kAraNasvabhAvajanyaM kintu yugapatkAlInAni kAryANItyata Aha / saptamIsamarthAditi / nanu svabhAvavAdena parihAraH sthairyapakSe'pi saMbhavatyeva tatkuto na sahakA. rivAda ityuktamata aah| samarthasyetyAdi svabhAva eva na syAdityantam / tathA ca paraiH sahakArivilambana vilambAbhyupagamAta, svabhAvasya kurvadrUpAtmakasya niyAmakatvaM vaktuM zakyate sthiravAdinAntu tAdRzasvabhAvasya sahakAriNaM vinaanuppttiH| tatsvIkAre tu vijAtIyaM kAraNaM siddhamevetyarthaH / nanu kAraNAbhede kAryAbhedaH satyadahanatve dahanatve copapadyata iti kuto niyata mkrndH| dapi nityAtU kAlAdeH krameNa kAryANItyata Aha / kramaprayojaketi / Page #111 -------------------------------------------------------------------------- ________________ ra vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [7 kArikAvyAkhyAyo bnpekssaa'nupptteH| .. nApyanekama vicitram / yadi hyanyUnamanatiriktaM vA dahanakAraNamadahanasyApi heturnAsAvadahano dahano vA syAdubhayAtmako vA syAt / na caivam / bodhnii| iti / pUrvapUrvamutpAdyottarotpAdanaM hi kramaH, anyathA yaugapadyaprasaGgAt / tatra svetaranirapekSasya kAryotpAdane pUrvotpAdanamapekSyottarotpAdanamityevamAtmakaH kramo bAdhyeta / kramAGgIkAre ca pUrvapUrvamutpAdanamutpAdyamAnaM vApekSamANasya kAryakaratvamiti syAt / tatra svetarApekSAlakSaNasahakArivAdaH siddhaH syaaditi| dvitIyapAdaM vyaacsstte-naapynekm-iti| nAnekamapyavicitramekajAtIyaM kAraNaM viciprasya kAryasyeti / kuto naivamityAzaGkaya kiM tat kAraNaM dahanaikajananasvabhAvam , adahanaikajanana* svabhAvam ubhayajananasvabhAva veti vikalpaM hRdi nidhAya prathame doSamAha-yadi hi-iti / asAvadahanAbhimato nAdahanaH syAt kintu dahanasAmagrIjanyatvena dahana eva syAditi bhAvaH / dvitIye'pyAha-dahano vA-iti / adahanasAmagrIjanyatvAditi / tRtIye'pyAha-ubhayAtmakaiti / ubhayamapyubhayAtmakaM bhvediti| viparyayastu dRzyata iti| zaktibhedo nacetyetadavatArayituM prkaashH| hetvabhAvAdityarthaH / antye, krameti / tasyaiva dvitIyasya kaarnnsyaapekssnnaaditythH| ekajAtIyaM kAraNaM dahanajanakaikasvabhAba vA ? adahanajanakaikasvabhAvaM vA ? ubhayajanakasvabhAvaM vA ? / Aye doSamAha / nAsAviti / kaarnnaabhaavaadityrthH| bhavan vA dahanAtmako bhvedityaah| dahano veti / itaradahanavattaddhetusvabhAvaprasUtatvAdityarthaH / dahanajanakaikasvabhAvasya adahanajanakatve vyAghAtospIti bhAvaH / dvitIye tu yathAvyAkhyAtavaiparItyaM phakikArthaH, nA'sau dahano'dahano vA syAditi, kRtvaa| tRtIye, ubhayAtmaka iti // atra ca paTo' yadi yAvaddahanajanakajanyaH syAt paTo na syAd , dahano vA syAdityadahanadahanatvayorApAdanam / adahano vA yadi tathA syAd dahanaH __ prkaashikaa| dahanatvamevApAdanIyamato vikalpayati / ekajAtIyamityAdi / adahanatvAbhAvadahanatvayoH paunaruktyamato'nyathArthapratipattaye hetuM pUrayati / kAraNAbhAvAditi / tathA cAdahane'nutpattidahanatva ApAya ityarthaH / evamagre'pi / yathAzrute vaiyadhikaraNyaM tRtIye cobhayAtmakatvamApAdyamaprasiddhamityanyathA tarkamAha / atra ca paTo yadIti / ityadahanadahanatvayoriti / yadyapyadahanatvaM prathamatarkeNa nApAdyaM kintu tadabhAvo dahanajakasvabhAvatve tarkAnupadarzanaM ca,tathApyatretizabdaH prakAravacI tathA ca dahano yadyadahanajanakasvabhAvajanyaH syAddahano na syAt adahano vA syAditi dvitiiystrkH| sa ca dvitIkalpe yathAvyAkhyAtavaiparItyamityAdipranthena darzitaprayoga iti tatphalameva darzitaM adahanadahanasvayoryathAyogyaM prthmdvitiiyaatvyH| tRtIyatarkamAha adahano'yamiti / . makarandaH / yathAvate vaiyadhikaraNyAdAha / atra ceti| zrIgaNezAya nmH| yadi hi bhanyUnamanatiriktaM veti / anyUnAnatiriktaM dahanakAraNameSa tadekajAtIyaM kAraNa yadi syAdasau prasiddho'dahano na syAt notpadyeta dahana eva vA syAdityekA yojnaa| anyUnA natiriktamityatra vibhaktivipariNAmena adahanasyApi heturyadyanyUnAnatiriktastadaikajAtIyakAraNaM syAdasau dahano na bhavet adahana eva vA syAditi dvitIyA / tadekajAtIyaM kAraNamanyUnAnatirikta dahanakAraNamadahanasyApi hetuH syAdasAbubhayAtmako bhavediti tRtIyA // Page #112 -------------------------------------------------------------------------- ________________ 5 prathamastavake ] . prakRtikAraNatAvAdakhaNDanam / zaktibhedAdayamadoSa iti cenna / dhammibhedAbhedAbhyAM tsyaanupptteH| asaGkIrNobhayajanamasvabhAvatvAdayamadoSa iti cet / na / na hi svAdhInamasyAdahanatvam , mapi tu tajjanakasvabhAvAdhInam / tathAca tadAyattatvAdahanasyApi tattvaM kena vAraNIyam / na hi tasmiJjanayitavye nAsau ttsvbhaavH| tasmAdvicitratvAt bodhnii| zaGkAmAha-zaktibhedAt-iti / nAnAtvAdekasyaiva kAryavaicitryopapatterna pUrvoktadoSa iti / naiti / sA hi zaktirdharmiNo syAd bhinnA vA 'bhinnA vA bhinnAbhinnA vA, prathame zaktireva kAraNa syAt tadanvayavyatirekAnuvidhAnAt kAryasya / na dvitIyaH, zakterevApalApAt / na tRtIyaH, pramANA bhAvAt tayAghAtAcca / tena bhedAbhedAbhyAmiti granthazca pratyekasamudAyaparo yojniiyH| yadvA, dahanAdahanajananazaktimataH kAraNAjjAtasya kAryasya dahanAdahanAtmakatvaprasaGgena viruddhadharmasaMsa. rgAd bhedaH syAt ekasAmagrIjanyatvenAbhedazca syAditi zaktibhedAnupapattiriti / zlokazeSa vivarItuM zaGkate- asaGkorNa iti / nAyaM dahanAdahanAdyAtmakatvaprasaGgadoSo'stItyarthaH / niti| yadi hi svAdhInamasyAdahanasyAdahanatvaM tadA dahanasyAdahanaprasaGgo vaktuM na zakyatApi, na caivaM, kintu kAraNagatAdahanajananasvabhAvAyattam , tathA ca dahanasyApi tadekasAmagrIkasya tattvamadahanatvaM durvAramiti / etadeva zlokazeSeNopapAdayati nahi-iti / tasmin dahane janayi. tavye nAsau bhAvo dahajananasvabhAbho na bhavati, svabhAvabhedAbhyupagame tu kAraNavaijAtyaM syAditi bhAvaH / upasaMharati-tasmAt-iti / vastu kAryavaicitryAt kAraNavaicitryamabhyupagamyaiva kSaNabha mitvAd bhAvAnAM svarUpata eva vaicitryaM na svekasyaivAnuyAyinaH sahakArinivandhanaM vaicitryamiti prkaashH| syAdityubhayApAdanamiti nAprasiddhiH / nanu, dahanajanakasyaiva dharmabhedamupAdAyAdahanajanakatvAno. kadoSa iti zaGkane / zaktibhedAditi / sa dharmabhedo na dharmabhinnaH tathA sati dharmiNo'bhinnatvAttadabhinnasya zaktirUpadharmasya bhedAnupapatteH / nApi dharmibhinnaH, tasyaiva kAraNAntaratve pratijJAtaikajAtIyakAraNatvavyAghAtApatteH / nApi dharmiNo bhinnAbhinno, virodhAditi pariharati / dharmibhe dAbhedAbhyAmiti / parasparavilakSaNAnekajanakasvabhAvasya kAraNatvamiti nobhyaatmktvmeksyetyaah| msngkiirnneti| janitAdahanasya dahane'pi janayitavye adahanajanakasvabhAvatvamanuvartate na vA? Aye, na hIti / asya adahanatvenAbhimatasya / antye punarekajAtIyakAraNavyAghAtaH / tasyaivAdahanajanakasvabhAvatvamatikramya svabhAvAntareNa dahanajanakatvAditi bhaavH| tathAceti / dahano yadyahana janakasvabhAvajanyaH syAdadahanaH syAditi / evaM viparItamapyApAdyamityarthaH / vicitrakAryANI vicitrakAraNajanyatve pratyakSAnumAne pramANamupasaMharanevAha / tasmAditi / nanu svarUpameva-vicitra prkaashikaa| ubhayApAdanamiti / yadyapi dahanatvamevApAcaM tathApi pakSatAvacchedakamahimnA tadubhayApAdanamityabhipretyedamuktam / yadyapi paTapakSakadahanatvApAdakakatarkAdavizeSo'sya, tathApi tatra paTatvamatrAdahanatvaM pakSatAvacchedakamiti bhedH| vastuto'tra tathAzabdenobhayajanakasvabhAvajanyatvasyApAda. katve, na lAbhaH tatra dahanajanakaikasvabhAvajanyatvamApAdakamiti bhaavH| nAprasiddhirityupalakSaNaM na vaiyadhikaraNyamityapi praSTavyam / nanu zaktibhede'pi zaktasya bhedAdekakAraNakatvaM bhajyetetyata Aha / nnviti| tathAcaivamapi dharmAnabhinna ityarthaH / ubhayazabdasya dvitayArthakatvena sarvasaGgAtirityanyathA vyAcaSTe / paraspareti / tatvaM dahanatvamiti bhramaM nivArayanneva vaiyadhikaraNyAdanyathAtarkamAha / dahano yadyadahaneti // 7 // mkrndH| nAprasiddhirityupalakSaNaM, nApi vaiyadhikaraNyamityapi draSTavyam // 7 // Page #113 -------------------------------------------------------------------------- ________________ 16 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 8 kArikAvyAkhyA kAryasya kAraNenApi vicitreNa bhavitavyama / na ca tat svabhAvatastathA / tataH sahakAriaucitryAnupravezaH / na tu kSaNo'pi tadanapekSastathA bhavitumarhatIti // 7 // astu dRSTameva sahakAricakaM kimapUrvakalpanayeti cenna / vishvvRttitH| viphalA vizvavRttioM na dAkhaikaphalA'pi vaa| dRSTalAbhaphalA nApi vipralambho'pi nehshH||8|| yadi hi pUrvapUrvabhUtapariNatiparamparAmAtramevottarottaranibandhanaM, na paralokA: bodhnii| bauddho manyate taM pratyAha-na c-iti| na ca tatkAraNam / svabhAvataH svarUpataH / tathA=vi. citraM, tattvena pratyabhijJAyamAnatvAditi / yadvA, pradIpavat svabhAvata eva vicitramastu kAraNaM kiM sahakArivaicitryeNetyuktamiti cet tatrAha-na ca-iti / pradIpe timirApahArAdikAryabhedasya tailavAdisahakAribhedanibandhanatvAdityarthaH / kSaNabhaGgavAde'pi sahakArivaicitryamAdaraNIyamityAhana ca kSaNo'pi-iti / na cAntyakSaNo'pi sahakAryanapekSastathA vicitra kAryasantatiheturbhavati / so'pi hi yadRcchayA siddhasahakArimadhyamadhyAsIna eva vicitrakArye hetuH. anyathA kusUlanihita vIjaH kRSIvalaH kRtArthaH syAditi // 7 // ____ atha vizvavRttita ityetadavatArayituM zaGkate-astu-iti / tatovezvarasiddhiriti avatArayati-na, vizvavRttitaH iti / asyAnanyathAsiddhi darzayan vivakSitasAdhyakatvamupapAdayativiphalA-iti / yAgAdau tAvadvizvasya jagataH pravRttidRzyate, neyaM viphalA, nApi duHkhaikaphalA, vizvapattitvAdeva / nApi dRSTapUjAdiphalA svarUpato hetutvAt / parairvipralabdhatvAt paravipralipsayA vA pravRttirityaMpi na yuktam / IdRza vipralambhAsambhavAt tasmAt yAgAdau vizvavRttirananyathAsiddhA tasyApi tAvat kAraNatvaM kalpayati / na tu dRSTameva sahakAricakraM kAraNamittharthaH / tadetad vyA. prkaashH| mastu kRtaM sahakArivaitritryeNetyata Aha / na ceti / nanu sahakAvaicitryAnupravezaM vinaiva yathotpannakSaNasvarUpamupAdAya kAryavaicitryamupapatsyata ityata Aha / na tviti / tadanapekSA shkaarynpekssH| tathA vicitrakAryArjakaH / bauddhamate sahotpannavicitrasahakArisahitasyaiva vicitrkaaryjnkvaadityrthH| tadevaM vilakSaNasAmagrI vicitrakAryajaniketi prasAdhitam // 7 // samprati dRSTakAraNamelakAtmikaiva sA tathA, tadadhiSThAnaM cAsmadAdibhireva zakyamiti punarapi siddhasAdhanamityAkSipati astviti - vizvavRttitaH vizveSAM lokAnAM vRtta pravRtteradRSTaM ziddhayatItyarthaH / tadeva prapaJcayati / viphaleti / bhUtacaitanye bhutAnAmeva pariNatibhedAdvAsanAta evottarakAryamiti na paralokasiddhirityatra doSamAha-yadi hIti / prakAzikA bhUtacaitanye hIti / pariNatibheda eva vAsanetyabhedenaivAnvayo vikalpena vA pariNatibhedAvasA. nyornvyH| bhUtacaitanyapakSa Atmano'naGgIkArAt bhUtasya zarIrAderbhasmIbhAvAna paralokasiddhiriti makarandaH / bhUtacaitanya iti / bhUtasya zarIrAderbhasmIbhAvAdAtmanazvAnaGgIkArAt kasya .paraloka iti na tasiddhirityarthaH // ... kSaNo'pIti / kSaNikapadArtho'pItyarthaH / Page #114 -------------------------------------------------------------------------- ________________ prathamastavake ]. apUrvakAraNatAvyavasthApanam / 17 thI kazcidiSTApUrtayoH pravarteta, na hi niSphale duHkhaikaphale vA kazcideko'pi prekSApUrvakArI ghaTate, prAgeva jagat / lAbhapUjAkhyAtyarthamiti ced ? lAbhAdaya eva kinnibandhanA? na hIyaM pravRttiH svarUpata eva taddhatuH, yato vA'nena labdhavyaM, bo dhainaM pUjayiSyati / sa kimartham ? khyAtyarthamanurAgArthaJca, jano dAtari mAna bodhnii| khyAsyannananyathAsiddhiM tAvat pratijAnAti-yadi hi- iti / bhUtAnAM pariNatiH kArya, tatpara. mparA, uptaM bIjamaGkuraM janayati, tat sasyaM, tadbrIhyAdikamiti pUrva pUrva dRSTamevottarottara prati kA. raNamiti yAcyeteti / yadvA bhUtAnAM sahakAriNAM pariNatiH sAkalyam / iSTa-yAgAdi zrautaM krm| pUttaM = khAtAdi smAtamiti / atra hetutvena saMgrahaM vyAcaSTe-na hi -iti / zaGkatelAbha iti / duHkhAtmakayorapi zrautasmAtayorlAbhAdidRSTasiddhyarthamayaM pravartata iti dUSayati-lA. bhAdaya-iti / te'pya dRSTanibandhanA ityarthaH / kuta ityata Aha-na hi-iti / na hIyaM yAgA. dau pravRttiH svarUpeNaiva lAbhAdihetuH, teSAM pravRttyAnantaryaniyamAbhAvAta; tenAdRSTadvAreNaiva hetutva miti bhAvaH / yato vA-iti / sa kimartha lambhayati pUjayati veti shessH| tatra pravRttirapi nAha. TamantareNopapadyata iti bhaavH| zakate-khyAtyartham iti| natu pAralaukikaM kiJcillipsamAnaH pUja. prkaashH| ___ iSTaM yAgAdi / vRttaM taDAgAdi / na hIti / balavadaniSTAnanubandhISTasAdhanatAjJAnajanyatvAt pravRtteriti bhAvaH / prAgeveti nipAtasamudAyo'tizayArthaH / lAbheti / tathAca dRSTeSTasAdhana. tAjJAnAdeva tatra pravRttina pAralaukikeSTasAdhanatAjJAnAditi bhaavH| na hIti / cirAtItAyAmeva yAgAdikriyAyo lAbhAyutpAdAditi bhAvaH / yadvA, svarUpato lAmAdihetutve, nAstikairapi tatkaraNaprasaGgAditi bhAvaH / yato veti / lAbhAdhuddizya yAgAdau pravarttamAnAya pareNa dhanadAnamadRSTArthameveti tatsiddhirityarthaH / khyAtyarthamiti / dRSTArthameva taddAnamiti nAdRSTamuddezyamiti bhAvaH / ttippnnii| [10 87.1 ] yadvA vidyamAnAzrayetyAdi / svAzrayAdhikaraNakSaNotpannadravyanAza ityarthaH / [pR0 87-2] sAsamavAyikAraNaka iti / asamavAyikAraNasahitasya dravyasya nAze / arthAdasamavATikAraNanAzotpattikSaNotpannadravya nAza ityarthaH / [pR. 87-3] ubhayajanye dravyanAza iti / pUrvotpanna vibhAgAdAzrayanAzakSaNa eva yatrAsamavAyinAzastatrobhayajanyatvaM prasiddhayati / (pR. 88-12] vyaktivizeSampratIti / avyavahitavidyamAnobhayanAzakadravyanAza ubhayanAzasya daNDacakAdivatkAraNatvambodhyam / yathAzrute kAryakAraNabhAvAnantyApatteH // 6 // [pR0 91-14] ekajAtIyatvAt iti| mahattatvAdInAM puruSabhedena bhedepyekaprakRtivikAra.. tvAdekajAtIyatvamiti pryyvsitaarthH| [pR091-15]draSTuM shkytvaaditi| jJAtuM zakyatvA. dityarthaH / tena dRzadhAtozcAkSuSapratyakSArthakatayA tadabhAve'pi na kSatiH / alpaviSayatayA'numAnAva. tArasambhavAt / yadyapyupAdAnagocarapratyakSasyaiva kAryajanakatayA brahma nAsmadAdinA draSTuM zakyam / tathApi tanmAtrAbhijJasiddhAvapi na sakaladarzIzvarasiddhiH / yadvA draSTuM shkytvaaditynenaadRssttvyvcchedH| tathAca nAdRSTAdhiSTAtRtayezvarasiddhirityatra tAtparyyam / svarUpabhedasahakAribhedAvityarthaM iti pUrvapakSiNo'bhimAnamiti shessH| agre dRSTAnte'pItyAdinA tatkhaNDanameva krissyti| [pR0 92-21] dRSTAnte'pyavicitrakAraNeti / kAraNapadaM sAmagrIparam , tasyaiva vaicitrya niyAmakatvaM "tadevamityAdi prasAdhitam" ityantenopasaMhariSyati / tathA ca dRSTAntasthale'pi yasyA vaicitryapra. yojakatvaM sA vicitraiveti bhaavH| [pR0 92-22] sambandhI na krama ityAdi ekasya kramaH, evaM samasya vaicitryam parairapi nAbhyupagatamityataH pUrayati sambandhI kAryANAmiti // 7 // 13 nyA0 ku. Page #115 -------------------------------------------------------------------------- ________________ - vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 8 kArikAvyAkhyAyo yitari ca rajyate, janAnurAgaprabhavA hi sampada iti cet / na / nItinarmasacivegveva tadartha dAnAdivyavasthApanAt / vidyatapasvino dhUrtabakA eveti cenna / teSAM dRSTasampadaM pratyanupayogAt / sukhArtha tathA karotIti cenna / nAstikairapi tathAkaraNaprasaGgAt , sambhogavat / lokavyavahArasiddhatvAdaphalamapi kriyate, ghevyavahArasiddhatvAt saMdhyopAsanavaditi cedu, gurumatametanna tu gurorma bodhnii| yati dadAti veti / anurAgo vA kimartha ityatroktaM-janAnurAga iti| prihrti-n-iti| khyAtyanurAgArthayordAnapUjayoryathAkramaM narmanItisacivayorvyavasthitatvAdatra ca tadamisandhivirahAnna tAda rthyamiti / punaH zaGkate-vidya-iti / vaidikA yAgAdikartAro vipralambha kA dRSTArthameva bhAvayanto. 'dRSTArthamivAcaranti, te'pi tena narmasacivaprAyA ityarthaH / pariharati na-iti / nItinarmasa civA hi dRSTopayoginaH, naivaM traividyAH, atasteSu pUjAdi na dRSTArthamiti / nanu teSAM pUjAdikamanu. tiSThataH kiJcid dRSTameva sukhaM jAyate, tatastadarthameva pUjAnuSThAnamityAha sukhArtham-iti / niti| na hi tAttvikaM kizcid dAnAdijanyaM sukhamasti, pAralaukikasukhAdhyavasAyAdeva hi tadanu. chAyinastadA prItiriti bhaavH| zaGkate-loka-iti / anAdinA laukikAcAreNa kartavyatayA siddha. svAdaphalamapi dAnAdi kriyate, vaidikavidhAnena siddhasandhyopAsanavat / tadvidhAyakavAkyeSu phalA. zravaNA jIvanAdikarmAdhikAralAbhAcca vidhita eva anuSThAnasiddhau phalakalpanAyAM pramANAbhAvAdapha. lameva sandhyopAsanAdikamiti bhAvaH / gurumatametat-iti / niSphalaM karmeti prAbhAkaragurorayaM prkaashH| nItinauti / rAjAdibhiH prayojanamuddizyaiva dAnAdvanasthatapasvibhyaH prayojanAnanusandhAnena dA. naabhaavaadityrthH| vidyati / trivedIvido'pi tapasvinaH parapratAraNArtha tapasi pravartanta ityrthH| teSAmiti / dRSTaprayojanamuddizyaiva parapratAraNAt teSAzca dRSTe nispRhatvAt tadasambhavaH / praccha. namapi paropanItadhana niHspRhaistapaHkaraNAdityarthaH / vedeti| sandhyopAsanamakaraNe nindopadezAt prAyazcittopadezAca nityam , nitye ca yadi phalA'rthinaH pravRttiH syAt tadA yAgavannityatAbhaGgaprasaGga ityaphalaiva tatra prvRttiH| kAryatAjJAnaM hi tatra pravartakam , tacca loke pAkAdAviSTasAdhanatAjJAnAt kAryatA'numityA nirvahati / vaidike ca nitye kAryatAjJAnaM vedAdhIna miti kimiSTasAdhanatAjJAnena / na ca nityApUrvameva phalaM, tathApi nityatAbhaGgAt / kAmyasthale dharmiprAhakamAnAt kAmyasAdhanatvenaiva siddhauNaprayojanatayA svataHprayojanatvAbhAvAca loke pravRttAviSTajJAnAnvayavyatire prkaashikaa| bhAvaH / cireti / tathA ca taddhetutvamapyadRSTadvAraivetyarthaH / dAnAmAvAditi-dAnAbhAvApatterityarthaH / dRSTaprayojanasya tatrAbhAvAdadRSTasya cAnabhyupagamAditi bhAvaH / sandhyopAsanasya niSphalatve mAnamAha / sandhyopAsanamiti / niSphalatve'pi pravRttimupapAdayati / kAryatAzAnaM hIti / mkrndH| cireti / tathAca taddhatutvamapyadRSTadvAraiba syAditi bhAvaH / dAnAbhAvAditi / daanaabhaavaaptterityrthH| dRSTaprayojanasya tatrAbhAvAdadRSTasya cAnabhyupagamAditi bhaavH| niSphalatve'pi tatra pravRttimupapAdayati / sandhyopAsanamiti / kAmyasthala iti / apUrvasyeti zeSaH / ttippnnii| naca nityApUrvameva phlmiti| evakAreNa svataH prayojanatvalAbhaH / apUrvasampAdanIyasya prayojanasyAzrutatvAt / svataH prayojanatvobhAvAcceti / ubhayasampratipannasya kAmyasthalI Page #116 -------------------------------------------------------------------------- ________________ 88 prathamastavake ] .. bhapUrvakAraNatAvyavasthApanam / tam / tato nedamanavasara eva vaktumucitam / vRddhaivipralabdhatvAdu bAlAnAmiticenna / vRddhAnAmapi prvRtteH| na ca vipralambhakAH svAtmAnamapi vipralabhante / te'pi vRddhatarairityevamanAdiriti cet / na tahi vipralipsuH kazcidatra, yataH pratAraNazaGkA syAt / idaM prathama eva kazcidanuSThAyApi dhUtaH parAnanuSThApayatIti bodhnii| rAddhAntaH, nAsmadguroH, tasya niSphalopadezAsaMbhavAt / tatrApyupAttaduritakSayAdiphalamastIti rAddhAntaH / yadvA, guru zlAghyaM tanmatamityupAlambhagarbhaH, na tu gurohitopadezinaH kasyacinmataM-ta smAdaprastutamidAnI na vaktavyamiti / tasmAd yAgAdikartRpUjAdedRSTahetvabhAvAdavazyaM dhArmika iti buddhathA tadAcAra ityabhyupagantavyam / tena yAgAdestadanuSThAtRpUjAdecAmuSmikaM phalaM siddhamiti rahasyam / turIyapAdamavatArayituM zaGkAmAha-vRddhaH-iti / bAlAnAM pravRttiriti shessH| naiti / vipralambhakA yatra paraM pravattayanti na tatra svayamapi pravartanta iti / svaireva vipralabghAH pravartanta iti mandAzako nirAkaroti-na ca iti| AtmavaJcanamazakyamaprayojanaM ceti bhaavH| tarhi sarve'pi pUvaivipralabdhAH pravartanta ityaah-te'pi-iti| sarveSAmeva bhAvAbhyupagameneyaM vipra. lambhakamUlA prvRttiH| anyathA saMvidAno'nyathopadizya pravartako vipralambhakaH, na cAtra tAdRzaH kazcit ; ataH pramANamUlatvamevopapannamiti bhAvaH / punaH zaGkate-idaM prathamaH-iti / viprali. psAtizayena hi svayamapyanuSThAnopapattiriti bhaavH| tadatizayapradarzanArthamuktaM-dhUrta:-iti / kimasAviti dhUrtavipralammakAstAvadupadezamAtreNa vipralabhante / kvavittu kecidalpAyAsasAdhyeSu karmasu svayamanuSThAyApIti saMbhAvyeta / na tu sarvasvadakSiNAdisAdhye vaidikakarmakalApAnuSThAne kazcid . prkaashH| kAviSTasAdhanatAjJAnajananadvArA kAryatAjJAna evopakSoNAviti phalajJAnaM na pravRttihetuH / na cAnyatrA'pi niSphale pravRttiprasaGgaH / vedasyeSTasAdhanatvasya vA liGgasya kAryatAjJAnahetorabhAvAditi jaranmImAMsakamataM dRSTAnta ityarthaH / atra sopahAsamAha / gurumatamiti / guroH prabhAkaraguroH, guru mahadvA matametad, na tvasmadgurormatamityarthaH / niSphale prekSAvatA pravRtteranutpAdaniyamAt prayojanajJAnasya pravRttihetutvena niSphale kAryatvasyAyogyatayA vedena bodhayitumazakyatvAt pravartakasya kAryatvajJAnasyAsambhavAt / ata eva neSTajJAnaM kAryatAjJAna evopakSINam / ananyathAsiddhatvAditi bhAvaH / vRddhariti / tathAca niSphala evAnyaiH pratAraNAdAkumAraM pravRttiriti na tatra prayojanagaveSaNamiti bhaavH| vipralipsuranyathAjJAtamarthamanyathA bodhayati, bhrAnto vA? | Aye vRddhAnAmiti / prkaashikaa| kAryasya sAdhanatvenaiva siddharapUrvasyeti zeSaH / tathA ca nApUrva svataHprayojanam , kAmyApUrvavaditi bhaavH| uphaasbiijmaah| niSphala iti / tathAceti / prayojanamiti bhAvaH / ananyathAsi. ddhatvAditi / yadyapi phalecchAdvAreSTasAdhanatAjJAne tadupakSINam / tathApi pravRttiprayojakatAyAmapi niSphale pravRttiriti matanirAkaraNamAtre tAtparyam / nacaivaM nityatAbhaGgaH, trikAlakAmyastavapAThavat mkrndH| tathAca tadvannityApUrvasyApi na svataH prayojanatvamiti bhAvaH / . upahAsabIjamAha niSphala iti / ananyathAsiddhatvAditi / yadyapi phalecchAdvAreSTasAdhanatAjJAne'pi tadanyathAsiddhamityupapAditaM pratyakSaprakAze'nyathAkhyAtyavasare / trisUtrIsvaraso'pyevameva / tathApi tasya pravRttiprayojakatvAnniSphale'pi pravRttiriti matanirAkaraNamAtre tAtparyam / na caivaM nityatAbhanaprasaGgaH / trikAlakAmyastavapAThavat kAmanA'vazyambhAvAditi bhaavH| paddhatariti / vipralabdhA iti zeSaH / Page #117 -------------------------------------------------------------------------- ________________ - 100 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 8 kArikAvyAkhyAyo cet / kimasau sarvalokottara eva, yaH sarvasvadakSiNayA sarvabandhuparityAgena sarvasukhavimukho brahmacaryeNa tapasA zraddhayA vA kevalaparabaJcanakutUhalI yAvajjo. ghamAtmAnamavasAdayati, kathaJcainamekaM prekSAkAriNo'pyanuvidhyuH / kena vA cihna. nAyamIdzastvayA lokottaraprazena pratAraka iti nirNItaH ? na hyetAvato duHkharAzeH pratAraNasukhaM griiyH| (1) yataH pAkhaNDAbhimatevapyevaM dRzyate iti ced / na / hetudarzanAdarzanAbhyAM vizeSAt / anAdau caivambhUte'nuSThAne pratIyamAne prakArAntaramA bodhnii| vipralambhaka ityutprekSitumapi kSamamiti / astu vA tathAvidho dhUrtaH kazcit , natvekasyAsya prekSAvadbhibahubhiranuvidhAnaM saMbhavatItyAha-kathaM ca iti / yadi vA sarvaprekSAvadanuvihitAcArastathAvidhaH puruSaH, kimasya vipralipsAyAM bhavataH pramANamityAha-kena vA-iti / na kevalaM pramANAbhAvaH pramANabAdhitaivatasya vipralipsetyAha-na hi iti / tasmAd vaidikeSu karmasUpadezAnuSThAnAbhyAM parAn pravartayan sakalaprekSAvadanuvihitAcAro lokottaraH kazciditi nizcetavyam / na ca tasminnanAzvAso yukta iti bhAvaH / vizvavRttebhramamUlatvamapyata eva nirastaM veditavyam / codayati-athaiti / bAhyAmimateSu caityavandanAdiSu vizvapravRttiIpAntarApekSaM dRzyate, tataH sApyuktaprakAreNA nyathAsiddhA teSAmAmuSmikaphalatvaM kalpayediti bhaavH| na-iti / jyotiSTomacaityavandanayorna tulya. tvaM, dRSTahetusaMbhavAccaityavandanAdipariprahasya tadabhAvAccetaraparigrahasya / athaM ca vizeSaH prapaJcayidhyate dvitIye paricchede / hetudarzanazUnyairgrahaNadhAraNArthAnumAnAditaratra vizvavRttirabhimatA'sAvanyatra nAstIti bhaavH| kiJca, yatra yatra pratAraNaM tatra sarvatrApi pUrvasiddha kasmiMzcidanuSThAne pratIyamAne tataH prakArAntaramAzritya pratArayitumAtmano'rthapradAnAdisukaropAyopadezamAtreNa pratAraNaM bhavati, na tu svayamanuSThAnena / yathA rogApagamahetau bheSajabhedAnuSThAne pUrvasiddhe pratAraNaM 'mama haste kiJcit pradIyatAmidAnImeva sarva zamayiSyAmi' iti / iha duHkhAtmake karmaNi svayamanuSThAyaiva paramanuSThApayati, tasmAnna pratAraNeyamityAha-anAdau-iti / evaM satyAptapraNItatvena vedAnAmeva prAmANyAt tadvirodhinI bauddhAdyAgamAnAM pramANavirodhanibandhanA pAkhaNDatvaprasiddhiH sidhyet , natvanyathetyAha prkaashH| antye, kathaM cainamiti / pratyutAnAdipravRttitayA dRSTaphalanirapekSatayA cAdRSTaphalatvamevAnumeyamiti bhAvaH / yata iti / evaM pAkhaNDapravRttirapi dRSTaphalanirapekSA paralokasAdhanaM syAt / anyathA'yaM parizeSastatraiva vyabhicaredityarthaH / hetviti / hetudarzanena karmalAghavAdinA tAdRzI ttprvRttirnythaasiddhaa| atra tu brahmavaryAdiduHkhamayakarmapradhAnatayA na tatsambhava ityAderdvitIyastavake va. kSyamANatvAdityarthaH / nanviSTApUrtAdInAM hetudarzanazUnyatve'pIdamprathama eva pratArakastadbodhakAgamasya prAmANyaM bhrameNa prAhayitvA prekSAvataH pravartayedityata Aha / anAdAviti / evambhUte. 'nAdau avigIte paralokasAdhane / prakArAntaraM = sAditvaM vigItatvaJca / yadi vaidikavyavahArA prkaashikaa| kAmanAvazyaMbhAvAditi bhaavH| pratyuteti / anAdipravRttitayA saphalatvAnumAnameva dRSTaphalAbhAvajJAnasahakRtamadRSTaphalakatvaM viSayIkarotItyartho yathAzrute saadhyaaprsiddhH| mayaM parizeSa iti / viphaletyAdikArikokta ityarthaH / evaM bhUta iti mUlasya paralokasAdhana iti vyAkhyAnamavagIte ce mkrndH| pratyuteti / kvacidadRSTaphalatvasiddhAveva tat / anyathA sAdhyAprasiddheriti dhyeyam / ayagarIya iti / tathAtve tvayA'pi taskaraNaprasaGgAditi bhaavH| (1) athetipAThAntaram / Page #118 -------------------------------------------------------------------------- ________________ prathamastavake] apUrvakAraNatAvyavasthApanam / 101 zrityApi bahuvittavyayAyAsopadezamAtreNa pratAraNA syAdu, na tvanuSThAnAgocareNa karmaNA / anyathA pramANavirodhamantareNa pAkhaNDitvaprasiddhirapi na syAt // 8 // astu dAnAdhyayanAdireva vicitroM heturjagadvaicitryasyeti cenna / bodhnii| anyathA iti / anyathA-yadi vaidikamanuSThAnaM pratAraNAyattaM bhavedityarthaH / yadvA, yadi vaJcakaH svayamapyanutiSThet tato bauddhAgamAnAM pratAraNaparatve pramANAbhAvAdAptoktatvasiddhau pramANaM virodhAsaMbhavAt tannibandhanA pAkhaNDatvaprasiddhirne syAditi / ___ anAdAvityAderaparA vyAkhyA-kasyacidanuSThAne prAgasiddha dhanuSThAnamAtrasyaivAjJAnAdvipralip sopadezamAtreNa pratAraNAnupapatteravazyamanuSThAnAyaiva pratAraNaM syAt / prAgeva tu jyotiSThomAnuSThAnasiddhau prakArAntaropadezamAtreNa svayamanuSThAyaiva pratAraNaM saMbhavati / nanvanuSThAnAyaiveti viparItaM ki. miti na syAdityata Aha -anyathA iti / caityavandanAdInAM pramANamUlatve pramANavirodhAsaMbhavAt tadAgamAnAM pAkhaNDatvaprasiddhirna syAdityanuSThAnAgocareNa karmaNeti kecit paThanti / tatrAyamarthaH-yadi vaidikAnuSThAnAt pUrvasiddhaM kiJcidanuSThAnaM syAt tataH pazcAttanaM vaidikamanuSThAnaM tatra pratAraNaparaM syAt / na tu pUrvasiddhAnuSThAnAgocareNa karmaNA pratAraNaM saMbhavati / sarvatra pUrva siddhAnuchAnaviSayatvAt pratAraNasyeti / ayaM ca prathamavyAkhyAyAM saMgaccheta // 8 // pratyAtmaniyamAd bhuktarityatrApUrvasadbhAvahetuH kAlAntare phalopabhuktirapUrvasyAtmasamavAye hetuzca bhukteH pratyAtmaniyamaH sNgRhiitH| tatrApUrvasiddhiau tasyAtmasamavAyaH zakyasAdhana iti tatsiddhihetuM tAvad bhuktimavatArayitumAzaGkate-astu iti / atraivakAro'pUrvavyavacchedArthaH, jagavaicitryasyAmuSmikaphalasyetyarthaH / pariharati-na-iti / prkaashH| tirikto'nAdiravigItazca vyavahAraH prAmANikaH syAt tadAyamAdhuniko baidikavyavahAraH parapratAraNapara iti vyavatiSTheta yathA'nAdisiddhaH pipAsopazamanaM toyapAnamiti vyvhaarH| annabhakSaNaM pipAsopazamanamityAdhunika upadezaH parapratAraNapara iti nishciiyte| na tvevamityAha / na viti| tasmAdayameva vyavahAraH prAmANiko, na parapratAraNapara ityabhyupeyamiti bhAvaH / anabhyupagame tvaprAmANikatvAvizeSAt pAkhaNDApAkhaNDamatabhedo na syAt / tathAca pramANena khaNDitAH pAkhaNDA ityapi na syAdityAha / anyatheti // 8 // astviti / na tu tjnymdRssttmityevkaaraarthH| tathAcAdRSTAdhiSThAtRtvena IzvarAnumAnamA prkaashikaa| tyapi draSTavyam / tenAgre prakArAntarakathane vigItattvopAdAnaM ghaTate / Adhunika iti| sAdirupadezo vigItazcetyapi drssttvym| annabhakSaNaM pivAsopazamanasAdhanamityupadeze ca vigItatvaM ziSTavyavahArAviSayatvamaprAmANikatvaM vA bodhyamiti / ityapIti / asAdhAraNyeneti shessH| tathAcobhayoH pAkhaNDatvamapAkhaDatvaM vA vyavahiyeteti bhAvaH // 8 // makarandaH / miti / viphalA vizvavRttirityAdirityarthaH / Adhunika iti / sAdirupadeza ityarthaH / avigItazcetyapi draSTavyam / yadyapi vedAniSiddhatvamavigItatvaM na tatra, tathApi ziSTavyavahArAviSayasvamaprAmANikatvaM vA tadityeke / paraduHkhahetutayA sAmAnyatastatrApi niSedha ityanye / ityapIti / asAdhAraNyeneti zeSaH / tathAcobhayasyApi pAkhaNDatvamanyatarasyApi vA neti bhAvaH // 8 // Page #119 -------------------------------------------------------------------------- ________________ 102 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 9 kArikAvyAkhyAyo kSaNikatvAt, apekSitasya kAlAntarabhAvitvAt / ciradhvastaM phalAyAlaM na karmAtizayaM vinaa| sambhogo nirvizeSANAM na bhUtaiH saMskRtairapi // 9 // tasmAdastyatizayaH kazcit / IdRzAnyevaitAni svahetubalAyAtAni, yena niyata bhogasAdhanAnIti cet / tadidamamISAmatIndriyaM rUpaM sahakAribhedeo vA ? / bodhvii| etadeva vibhajate-ciradhvastam iti / phalAya kAlAntarabhAvina iti zepaH / apUrvasiddhAvapi tasya pratyAtmasamavAyaH na tu pratibhUtamiti kathaM sidhyedityatra pratyAtmaniyamAd bhuktariti hetuM vyaacsstte-smbhog-iti'| apUrvasaMskRteSvapi zarIrendriyAdibhUteSu nityatvavibhutvAbhyAM sakalazarIraprAptAnAmAtmanAmapUrveNAvizeSitatve saMvibhajya bhogaH pratiniyatabhogo na sidhyed , dRzyate cAso, tasmAdAtmasamavAyyapUrvamiti nigadavyAkhyAtatvena pUrvArdhArthaM nigamayati -tasmAtiti / tatra zaGkate-IdvazAni-iti / kSaNabhaGgurANyapi karmANi svakAraNavazAdIdRzAnyeva siddhAni yenApUrvajananamantareNa kAlAntarabhAvitvena niyatAnAmeva phalAnAM sAdhanAni syuH / teSAM kAlAntaraphalAnuguNaM kiJcid ruupmstiityrthH| IdRzazabdavivakSitaM rUpaM tadvikalpayati-tadida. m-iti / na tAvad dRzyamAna rUpaM phalAnuguNaM kSaNikatvAt ; atastadatIndriyamabhyupagantavyam / prkaashH| zrayAsiddhamiti bhAvaH / kSaNikatvAditi / AzutaravinAzitvAdityarthaH / cirdhvstmiti| phalasya svargAdeH kAlAntarabhAvitayA na tatrAzuvinAzinaH sAkSAtsAdhanatvamiti pratItasAdhanasvA. nupapattyA tajanyApUrvakalpanamityarthaH / atizayaM vinA ciradhvastaM karma na phalAyAlaM samarthamiti yojnaa| sAkSAtsAdhanatvAbhAve'pi sAdhanatvasya phalasamayaparyantasthAyivyApAravyAptatvAditi bhAvaH / nanu cAdRSTasiddhAvapi bhUtadhama eva tadastvityata Aha / sambhoga iti / sambhogaH= samIcIno niyato bhogo, nivizeSANAm adRSTarUpavizeSarahitAnAmAtmanA na syAt , saMskR. tAnAM bhUtAnAM sAdhAraNatvAdityarthaH / atra svahetubalotpannasvarUpavizeSavanti zarIrAdIni niyatA. ''tmabhogasAdhanAni santviti shngkte| IdRzAnIti / etadvikalpya vyAghAtAbhimatasiddhibhyAM pariharati / tadidamiti / rUpaM svarUpam , atIndriyasvabhAvatvamityarthaH / sahakAribhedo'tIndri. prakAzikA . ekakSaNAvasthAyitvamaprasiddhamityata Aha / Azutareti / sAkSAtsAdhanatvAbhAva iti / avyavahitapUrvavartitvAbhAva ityarthaH, ciranaSTe daNDe cakrabhramidvArA ghaTajana ke vyAptigrahaH / na ca vipakSavAdhakAbhAvaH, svasvavyApArAnyatarAvyavahitapUrvasattAyA eva kAraNatAtvAt , anyathA ghaTatvA. vacchinnaM prati rAsabhasya kadAcit pUrvasattAniyamena kAraNatvApAtAt / kecittu kAryakAdAcit katvaniyAmakatvena kAraNakalpanA taccAvyavahitapUrvavarttinaiva niyamyate, anyathA pUrvamapi svotpatteH kAryyasya kaalsmbndhaapttirityaahuH| tadayuktam / tathAsati yogyasya vyaapaardvaaraapykaarnntvaaptteH| tasmAt kAdAcitkatvaM kAraNamAtraniyamyaM svotpattipUrvamanutpattau tvavyavahitakAraNavyaktathabhAva eva prayojako naitAvatA kAraNamAtre'tIte vyApArakalpanamiti // 9 // makarandaH / ekakSaNamAtrasthAyitvamasiddhamityata Aha / Azutareti / phalasamayeti / yadyapi ciradhvastakAraNatvavAdinaH kvacidapi vyApArAprasiddheAptiranyatarAsiddhA, tathApi cirAtItaduNDAdinA ghaTAyajananAt paro'pi tathA'GgIkArayitavya iti svamatAvaSTambhenoktamidam // 1 // ttippnnii| yApUrSasya svataH prayojanasvAbhAve nityApUrvasyApi tattvasyAyuktatvAdityarthaH // 8-9 // Page #120 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvakAraNatAvyavasthApanam / na tAvadaindriyakasyAtIndriyaM rUpam , vyAghAtAta / dvitIye tvpuurvsiddhiH|||| siddhayatu bhUtadharma eva gurutvAdivadatIndriyaH / avazyaM tvayA'pyetadaGgIkaraNIyam / kathamanyathA mantrAdibhiH prtibndhH| tathAhi / karatalAnalasaMyogAd bodhnii| taccAtIndriyamamISAM karmaNAM svarUpaM vA sahakAribhedo veti / na tAvat pUrvaH kalpaH, aindriyakasvAdatIndriyatvalakSaNaviruddhadharmasaMsargAdbhedaprasaGgenaikatvavyAghAtAdityata Aha-na tAvat-iti / dvitIyastu siddhasAdhanamityAha / dvitIye tu-iti| karmaNAM phalotpatyanuguNo'tIndriyaH sahakAribheda evApUrvam / tu shbdo'bhyupgmsuucnaarthH| atra kazcid vipazcidanyo vyAcaSTe-samastasyaiva zlokasyArtha nigmyti-tsmaadstytishyHkshciditi| Atmasamaveta iti shessH| iidRshaaniiti| bhUtAni IdRzAnyevAtmasamavetamapUrvamantareNAsmadAdyanupalakSaNIyarUpabizeSaviziSTAni jaaynte| yena bhUtAvi niytopbhogsaadhnaaniiti| sugamamanyat // 9 // sambhogo nirvizeSANAmiti vivarISyam tadvi. parItaM codayati-sidhyatu-iti / satyaM, yAgAdijanyamapUrvamasti, tacca bhUtadharma evAstu na tvAtmadharmaH, gurutvavegAdivaditi / nanu rUpAdaya eva bhUtadharmA dRzyanta kathaM tadatirekiNo'pUrvasya bhUtadharmatvamityata Aha-avazyam-iti / tvayA naiyAyikamAninApi kazcidatIndriyaH kAryodayAnukUlo bhUtadharmaHzaktyAdipadavedanIyo'GgIkaraNIyaH, tathA'pUrvamapi bhUtadharmo bhaviSyatIti bhAvaH / zaktervA kathamaGgIkaraNIyatetyata Ahe-kathamanyathA-iti / mantrAdibhirdAhAdikAryapratibandhastAvad dRzyate, sa cAnyathAnupapadyamAnaH zaktiM kalpayatIti / tadeva vibhajate-tathA hi-iti-| yAdRzAdagneH pUrva dAho jAtaH tAdRzAdeva dRSTavaikalyarahitAdeva na jAyate dAhaH / teva dRSTasya vyabhicArAdadRSTaM prkaashH| yasahakArI / yadvA, rUpaM dharmo jAtirUpo'jAtirUpo vA ? Aye / na taavditi| vyaktiyogyatayaiva jAteogyatvAdityarthaH // 9 // antyaM zakRte / siddhytviti| naitaavtaa'pyaatmdhrmaapuurvsiddhiH| bhUtavRttyatIndriya. dharmAdevopapatteriti bhaavH| gurutvAdivadityAdipadena mImAMsakAbhimatazaktigRhyate / tatra zaktAvapattiM pramANayati / tathAhIti / zaktau vipratipattiH / kAraNAni svajanyAnukUlAdviSThA prkaashikaa| . antymiti| dvitiiyvyaakhyaanusaarennedm| prathamavyAkhyAyAntu sahakAribhedo'pUrvamevAstu bhU. tadharma eba kazcanAtIndriyo'stvityAzaGketi dhyeyam / kAraNAnIti / paNDApUrve bhAgavAdhA iti kAraNatvaparyantaM pakSatAvacchedaka, gurutvasthitisthApakAdimatyaMzataH siddhasAdhanamiti svjnyaanukuuleti| tadarthazca svanimittakAraNAnukUlatvaM sthitisthApakazca svAzrayasamavAyikAraNakakarmAnakalamiti tasya vydaasH| kecitta svajanyAnukUlatvaM tApyasiddhaye vizeSaNaM yathAzratArthakameva. sthitisthApakAzrayabhimasyaiva ca pakSatvamato na siddhasAdhanamaMzata ityaahuH| adviSThapadaM ca adRSTavadA mkrndH| kAraNAnIti / vastumAtrapakSatve bhAgabAdhAdirajanake paNDApUrvAdau tanmate syAditi kAra. NAnItyuktam / nacAdRSTasthitisthApakagurutvAdikamAdAyApi pRthivyAdiSvaMzataH siddhasAdhanam / ta. zinakAraNasyaiva pakSatvAt / na ca pakSatAvacchedakaikye taddoSa eva neti vAcyam / prAcInamatenevo. katvAt , anyathA advisstthpdprkssepaanupptteH| ata eva vakSyamANahetupakSatAvacchedakayo bhedaH / svajanyAnukUlatvaM tAdrUpyasiddhaye / yadvA, sthitisthApakavato'pi pakSAntarbhAvAt tamAdAyAMzataH siddhasAdhanavAraNArtha tat / tadarthazca svanimittakAraNakAnukUlatvamityAhuH / adviSThapadamadRSTavadAtmasaM. Page #121 -------------------------------------------------------------------------- ________________ 104 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 10 kArikAvataraNikAyA yAnuzAdeva dAho dRSTaH, tAdRzAdeva mantrAdipratibandhe sati dAho na jAyate, asati bodhnii| kimapi kAryAnyathAnupapattyA kalpanIyamiti bhAvaH / tatra dRSTAdRSTayoranyataravaiguNyenAnyathopapa. prkaashH| tIndriyabhAvabhutadharmavanti na vA ? AtmanyadRSTaM tathA prasiddham / yadvA, kAraNatAvacchedakatvamatIndriyatvavyApyaM na veti sAmAnyataH / biziSya tu, vahniAhAnukUlAdviSThAtIndriyabhAvabhUtadharmavAna vA ? karatalAnalasaMyogo vA tAdRzadharmasamavAyI na vA? AtmA tathA prasiddhaH / anukUlatvaJca prkaashikaa| tmasaMyogamAdAyAMzataH siddhasAdhanavAraNAya(1) prAcInamate tasya pakSatAvacchedakaikye'pi doSatvAt / ata eva sthitisthApakAdimati tadvAraNAya pUrva prayatnaH kRtaH |adRssttpdN cAvyAsajyavRtyarthakamato'dhi. karaNabhedenAbhAvabhedAbhAvAdadviSThapadenaivAbhAvavAraNe bhAvabhUtapadamanarthakamitidUSaNaM parAstam / atIndriyapadamuSNaparzAdinA siddhasAdhanavAraNAya, anupalabdhigamyAbhAvavAdino bhaTTasya mate'bhAvasya srvsyaapytiindriytvm| nyAyamate'vAdRSTAyabhAvasyAtIndriyatvamiti tadvAraNAya bhAvabhUteti / dharmapadaJca sAkSAt sambandhalAbhAya tena na paramparAsambaddhatAdRzadharmeNAthAntaram / yadveti / tanmate zaktareva sarvatra kAraNatAvacchedakatayA tasyAzcAtIndriyatvAd vidhikoTiprasiddhiH / na ca tanmate'bhAvasyAtIndriyatayA tasyaivAvacchedakatvamastvityarthAntaraM dharmapadasya samavetaparatvAt nyAyamate tu daNDatvAderapi kAraNatAvacchedakatvAniSedhakoTiprasiddhiH / vanhiriti / dAhAnukUlatvaM tAdrUpyasiddhayevizeSaNam / taadRsheti| dAhAnukUlAtIndriyetyarthaH / atIndriyapadamatra saMyogatvavAraNAya / nanvanu. kUlatvaM yadi janakatvaM tadA vAdhaH zarajanakatvAt yadi ca janakatAvacchedakatvaM tadA dRSTAntAsiddhiH, adRSTasyAnavacchedakatvAdata Aha / anukUlatvaM ceti / vyAptiratra kAlikI / na ca prAgabhAvagarbhasyAsya nityasthale'sambhavaH, tadagarbhasya ca daNDAbhAve satyapi.ghaTasatvena vyabhicArAdavyA. mkrndH| yogena siddhasAdhanavAraNArthamavyAsajjyavRttiparam / anyathA adhikaraNabhedenAbhAvabhedAnabhyupagame tata eva pratibandhakAbhAvavyavacchede bhAvapadamanarthakaM syAt / uSNasparzAdinA aMzataH siddhasAdhanavAraNAyAtIndriyeti / na ca tata eva pratibandhakAbhAvavAraNe bhAvapadavaiyarthya, bhaTTamate'nupalabdhi. gamyatayA tasyAtIndriyatvAt / duradRSTAdipratibandhakAmAvasyA'tIndriyatvAcca / yathAkatha. Jcit sambandhitayA'dRSTenaivArthAntaravAraNAya dharmapadam / na hi tadanyadharmastadanAzritasvAdityAhuH / yati / na ca pratibandhakAbhAvamAdAya bhaTTamate'rthAntaram , dharmapadasya bhAvaparatvAditi vdnti| dAhAnukUlatvamatra tAdrUpyasiddhyarthameva / tAdRzeti / dAhAnukUlAtIndriyetyarthaH / atra ca saMyo. gatvenArthAntarabAraNAyAtIndriyeti / nanvanukUlatvaM yadi janakatvaM, tadA tanmate'pasiddhAntaH / athA'vacchedakatvaM, tadAsmanmate' (1)pakSatAvacchedakasya sAdhyatAvacchedakadharmAkAntatayA sAdhyarUpatve pakSatAvacchedakIbhUta. sAdhyamAdAyApi siddhasAdhanaM doSaH prAcInamate, tanmate tavyAvRttameva sAdhyatAvacchedakaM kara. NIyam / navInamate pakSatAvacchedakIbhavatsAdhyena siddhasAdhanaM na doSaH, sAdhyatAvacchedakasyAsiddhasAdhAraNasyeSTatAvacchedakatva bhavAt tanmate tatsAdhAraNamapi sAdhyatAvacchedakaM bhavatyeva, samAnaprakArakasiddhereva navyamate virodhitvAditi bhaavH| adRSTavadAtmasaMyogaviziSTavahereva kAraNatvena sthiti. sthApakaviziSTasyaiva vaMzasya karmakAraNatvena kAraNapakSakAnumAne teSAM pakSatAvacchedakatvaM vodhyam / Page #122 -------------------------------------------------------------------------- ________________ * prathamastavake ] apUrvasya cetndhrmtvaakssepH| 105 tu jAyate, tatra na dRSTavaiguNyamupalabhAmahe / nApi dRSTasAdguNye'dRSTavaiguNyaM sambhAvanogam , tasyaitAvanmAtrArthatvAt / anyathA, karmaNyapi vibhAgaH kadAcinna bodhnii| timAzaGkathAha-tatra-iti / etAvanmAtrArthatvAditi / dRSTakAraNasamavadhAnamAtrAdyarthatvAdaSTasyeti / etadeva kuta ityata Aha-anyathA-iti / yadi dRSTakAraNasAdguNyAtirekeNAha prkaashH| kAryAbhAvavyApyAbhAvapratiyogitvaM kAraNatadavacchedakobhayasAdhAraNamiti nApasiddhAntAprasiddhI / arthApattau dRSTAdRSTAnyataravaiguNyenAnyathopapatti nirAkaroti / tatreti / dAhakoSNasparzasya pUrvavat sattvAdityarthaH / na ca mantrAdinA sa eva nAzyate, puruSAntaregauDaNyAnubhavAditi bhA. pH| tasyeti / adRSTasya dRssttsaaklymaatraarthtvaadityrthH| nanu paramANukarmaNi, adhyayanatulyatve'pyekatra phalAbhAve, bandhyAsamprayoge cAdRSTavilambo dRSTo raSTopasaMhAre satyapi / maivam / adRSTavilambo hi na tAvannAzAnutpAdau / maNyAdyapa sAraNAnupadaM daahaabhaavaaptteH| adRSTotpAdakasya tatrAbhAvAt / adRSTajanakazaucA''camanAdeH sAdhAraNasyApyatrAnvayApatteH / azucereva ca tadutpAde zauce sati tadabhAvApatteH / adRSTAntAbhAvasya ca tatrAbhAvAt / kadAcihAhAt / dAhAdikAryavizeSe yAvadRSTasamavadhAne'vazyamadRSTasadbhAbAttadabhipretya etaduktamityanye / nanu maNyAdinA dAhapratipakSasyAdRSTabhedasyotpAdanAddAhasyAbhAvaH syAt / na cAgnyantareNApi tasya dAhAbhAvApattiH / pratiniyatAgnisAdhyadAhapratipakSasyaivAdRSTasyAnena jananAt / auSadhili. takASThAdiSu lepakAripuruSaniSThasya tasyotpAdanAt / adRSTavizeSArjitapratipakSasamavadhAnasya vA pratibandhakatvam / sa ca dAhAbhAvakampyaH / maivam / tasyottejakAbhAvaviziSTamaNyajanyatve niyamenAdAhArthinastatrApravRttyApatteH / tajjanyatve tu prathamopasthitopajIvyatvena tadutpAdakasyaiva hetu. skhaucityAt / pratibandhakAmAvahetutvasya tathApyabhyupagamAt / anyatheti / avinazyadavasthakarmaNyapItyarthaH / ato yadabhAvAt kAryAbhAvastadvayAdAvabhyu prkaashikaa| ptiriti vaacym| anityakAraNamAtrapakSatve prAgabhAvagarbhasyaivAduSTatvAt / idazcAtmano'pi dRSTAntArtha muktam vstute|'nukuultvmvcchedktvmev dRSTAntazca dharmatvAdikamAdAya dhAdireveti dhyeyam / mazucereveti / yadyapi zocAzaucayoranyatarasatve'pi kasya cidadRSTasyotpattirbhavatyeva, tathApyadRSTajanakatvameva tatra nAsti, na conejakAbhAvasahitamaNireva tathA, tasyAdRSTajanakatve mAnAbhAvAdityeva dUSaNam / kvacidadRSTasya sAkSAtpratItipratibandhakatvaM yadi siddhaM tadAnyatrApi tathaiva kalpyate kluptajAtIyatvAdityaruci vibhAvayati anya iti / lepeti / svayamauSadhaliptakASThasthale cauSadhalepakAri puruSasamavetamevAdRSTamiti bhaavH| tajanyatve tviti / vastutastasya janakatve mAnAbhAva evetyuktam / mkrndH| prasiddhirityubhayAnugatamAha / kAryeti / vyAptizca kAlikI / na ca prAgabhAvagarbhatayA nityazakkAvavyAptiH / anityakAraNamAtrapakSatve tathApyadoSAt / lepeti / daivavazAdauSadhalepAdvA adAhapra. ttippnnii| - nApasiddhantAprasiddhI iti / kAraNatAvacchedakatArUpatve'dRSTasyAta thAtvAd dRssttntaaprsiddhiH| kAraNatArUpatve shktertthaatvaabhyupgmaadpsiddhaantH| nanu paramANukarmaNoti / itarasakalakAraNe satyapi paramANukriyAyAH pralayAdau vilambe / adhyayanatulyatve'pIti / ziSyayoriti shessH| bandhyAsamprayoge ceti / phalAbhAva ityanuSajyate / hetutvaucitvAditi / naceSTApattiH, 'naca pratibandhaketyAdinA mUla eva nirAkariSyamANatvAt / tathApyabhyupa14 nyA0 ku0 Page #123 -------------------------------------------------------------------------- ________________ 106 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [10 kArikAvataraNikAryA jAyeta / na ca pratibandhakAbhAvaviziSTA sAmagrI kAraNam / abhAvasyAkAra: NatvAt / / tuccho hysau| pratibandhakottambhakaprayogakAle ca tena vinApi kaaryotptteH| prAkapradhvaMsAdivikalpena cAniyatahetukatvApAtAt / akiJcitkarasya prati. bodhnii| STasya kArya prati vyApAro'GgIkriyate tarhi karmaNi satyapi kAryavibhAgaH kadAcinna jAyeta adRSTavai guNyasaMbhavAditi / ubhayavAdisiddhapratibandhakAbhAvenAnyathopapattimAzaGkayAha-na ca-iti / kimiti kAraNaM na bhavatItyata Aha-tuccha-iti / vidhirUpavirahastucchatvamiti / nanu vidhirU. peNa tucchatve'pi svarUpeNa sataH kathaM kAraNatvAnupapattirityata Aha-pratibandhaka iti / utta. mbhakaprayogakAle pratibandhakasya sattvAt tena pratibandhakAbhAvena vinApi kAryotpatteyabhicArAdakAraNamabhAva iti / itazcAkAraNamabhAva ityAha-prAka-iti / na tAvat prAgabhAvaH kAraNaM, pradhvaMse vyabhicArAt , na ca pradhvaMsaH, prAgabhAve vyabhicArAt , nAtyantAbhAvaH, itaratra vyabhicArAt , na . ca samuccayena, pratyeka vyabhicArAt asambhavAcca, nApi vikalpena, aniyatahetukatvaprasaGgAditi / tathAcAnvayavyatirekayoya'bhicArAditi / evaM kAryAnyathAnupapattiM zaktisadbhAve pramANayitvA, pratibandhakatvAnyathAnupapattimapi pramANayati-akizcitkarasya-iti / dRSTe'gnyAdisvarUpe pratiba. ndhAdarzanAdadRSTamanabhyupagacchato maNyAdInAM pratibandhakatvaM na saMbhavatIti / astu kizcitkarastataH prkaashH| peyam / tena vinA tadabhAvAdhInadAhAyabhAvAnupapattyA'rthApatteH zaktisiddhiriti bhAvaH / nanu yatkiJciddAhaprayojakAbhAvastatra siddhayati, na tuktarUpaH / yadbhAve dAhAbhAvastadabhAva eva prayojako'stu anvayAdyanuvidhAnAdubhayasiddhatvAccetyata Aha / na ceti / tuccho hIti / tuccha. svaM vidhirUparahitatvam / atra kAraNatvaM vidhitvavyApyamityAzayAt / na tvalIkatvam , mImAMsakastathA'naGgIkArAt / etaccAne sphuTam / vyatirekavyabhicAramAha / pratibandhaketi / ekapra. tibandhakasattve tadanyapratibandhakAbhAve kAryAnudayAdanvayavyabhicAro'pIti bhAvaH / sAmAnyato vyatirekavyabhicAramuktvA viziSya tamAha / prAgiti / parasparavyabhicAreNa pratibandhakAbhAvahe. tutvasya prahItumazakyatvAd na tenAnyathopapattirityathaH / tAvatAmupasaMgrAhakazcaika upAdhirnA. 'stItyabhimAnaH / atra prAgabhAveti vaktavye pradhvaMsapadagamyAbhAvavizeSaNatayA prAgabhAvasya. prApteH prAgityetAvanmAtramuktam / prtibndhktvaanythaanuppttiruupaampyrthaapttimaah| akizciditi / pratibandhajanana vinA pratibandhakatvAnupapatterityarthaH / atha zaktinAzarUpaprati prakAzikA / adRSTavizeSArjitamaNisamavadhAnasya pratibandhakatvamAzaGkitamapi na nirAkRtam / dRSTenaiva vishissttaamaavenaanythopptteH| tatkalpanAyo mAnAbhAvAt / ata eva maNisamavadhAnajanakAdRSTasyApi na pratibandha katvamAzaGkitaM samavadhAnapUrva dAhApattezva, adRSTasya tasya pUrvata evAnuvRttaH, tadA tadutpattau kAraNA. bhAvAt / avinazyadavasthakarmaNIti sssstthiismaasH| mImAMsakairiti / bhaTTaratiriktasya prAbhAkarairadhikaraNarUpasyAnalIkasyaiva sviikaaraadityrthH| anvayavyabhicAro'pIti / pratibandhakAbhAvatvena kAraNatvAt kAraNatAvacchedakAvacchi niyatakiJcitsamavadhAna eva ca kAryotpAdAditi bhaavH| atreti| abhAvavAcakadhvaMsapadasanihitasya prAkpadasya lakSaNayA prAgabhAvopasthApakatvamiti bhaavH| pratiba mkrndH| mojake puruSe tadutpattiriti bhaavH| mImAMsakairiti / yadyapi tairabhAvo nAGgIkriyata eva, tathApyadhikaraNAtmakasyApi manAra Page #124 -------------------------------------------------------------------------- ________________ prathamastavake ] - apUrvasya cetndhrmtvaakssepH| 107 bandhakatvAyogAt / kiJcitkaratve cAtIndriyazakteH svIkArAt / mantrAdiprayoge cetaretarAmAvasya sattve'pi kAryAnudayAt / ato'tIndriyaM kiJcidAhAnuguNamanuprAhakamagnerunnoyate, yasyApakurvatAM prtibndhktvmuppdyte| yasminnavikale kArya jAyate / yasyaikajAtIyatvAdaniyatahetukatvaM nirasyata iti / atrocyate / bhAvo yathA tathA'bhAvaH kAraNaM kaaryvnmtH|| bodhnii| kimityata Aha-kiJcitkaratve'pi iti / yat kiJcit karoti saivAsmAkaM zaktiriti / siM. hAvalokitanyAyena kAryArthApattimevopasaMkramyAha-mantrAdi iti / prayujyamAne mantrAdau pratibandhake taditarAbhAvo'styeva tathApi kArya na jAyata eveti / athavA mantraprayoge maNyAdipratibandhakAbhAve satyapi kaarysyaanudyH| evaM maNiprayoge mantrAbhAve'pi / evamekataramaNyAdipratibandhakaprayoge taditaramaNyAdipratibandha kAbhAvasya sattve'pi kAryAnudaya iti / tadubhayathApyanvayavyabhicArAnAbhAvaH kAraNamiti / arthApattibhyAM sAdhyasiddhiM nigamayati-ato'tIndriyam iti / tatra yasyApakurvatAmiti prativandhakArthApatterupasaMhAraH, yasminnityAdinA vitarasya iti / tathAca sati zaktivAdino na kazcit pUrvoktadoSa iti bhAvaH // siddhAntamAha-atrocyate / bhAva iti / atra pUrvArdhana kAryArthApatteranyathopapattirupapAdyate, uttareNottarasyAH / ayamarthaH-yena hetunA bhAvaH kAraNaM bhavati tenaivaabhaavo'pi| na bhAvo bhAva ityeva kAraNaM kintu kAryeNAnuvihitAnvayavyatireka iti, taccAviziSTamabhAvasyApIti so'pi kAraNam / tucchatvAdakAraNatve tata eva kAryatvamapi na syAt , kriyate ca pradhvaMsa ityAha-kAryavat iti / yathA bandhajanakatvAttattvaM ttraah| kiJcitkaratva iti / pratibandhakAbhAvamAtrakAraNatve duSaNAntaramAha / mntraadiiti| yadi prAgabhAvAdiSvanugamakamabhAvatvameva, tadA'nyonyAbhAve'pi tadastIti pratibandhakasattve'pi tadanyonyAbhAvamAdAya kaaryotpttiprsnggH| saMsargAbhAvatvaJca tadvyAvRttaM nirvaktumazakyamityarthaH / siddhamarthamupasaMharati / atIndriyamiti / nanu anuguNatvaM kAryAbhAvavyApyAbhAvapratiyogitvaM sahakAriNo'pyastIti zaktaH sahakAritvA bhyupagame'pasiddhAntaH / zaktimatkAraNaM na zaktiriti svIkArAditi vizinaSTi / bhanugrAhakamiti / kAraNatAvacchedakamityarthaH / yasyApakuvaMtAmiti / karmaNaH kArakasyaiva sambandhamAtravi vakSayA SaSTI / yasyetyanantaraM svarUpamiti zeSa itynye| tathAca kAraNatAvacchedakazakteH pratibandhakena nAzAt sati pratibandhake kAryAbhAva upapadyate / nityAnityaghaTitasAmagyo nityakAraNazaktaranutpannabhAvatvenAnAze'pyanityakAraNazaktinAzAt kaaryaabhaavH| nacaivaM puruSAntarasyApi tato'gnerdAhAnutpattiH / pratiniyatakaratalAnalasaMyogagatadAhAnukUlazakte zAditi bhAvaH / zaktaH pradezAntare'pyupayogamAha / yasyati / tRNAdInAM vyabhicArAtkAraNatvamanupapadyamAnamanugatasAmayaMmatIndriyaM klpytiityrthH| bhAvo yatheti / yathA yena prakAreNAnvayAdyanuvidhAnena kAraNatvagrAhakena bhAvaH kAraNaM prkaashikaa| dhakatveti / prtibndhkpdvaacytvetyrthH| saMsargAbhAvatvaM ceti / saMsargapratiyogikatvaM ca tatpratiyogikAnyonyAbhAve'tivyAptamiti bhAvaH / pratiniyateti / phalabalena tathA klpnaaditibhaavH| mkrndH| tasyAbhyupagamAdetaduktamityeke / tadekadezimatenedamityanye / pratiniyateti / phalabalena tathA prkaashH| Page #125 -------------------------------------------------------------------------- ________________ 108 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalau [ 10 kArikAvyAkhyAyo pratibandho visAmagrI tahetuH prativandhakaH // 10 // na hya mAvasyAkAraNatve pramANamasti / na hi vidhirUpeNAsau tuccha iti svarUpeNApi tathA, niSedharUpAbhAve vidhepi tucchatvaprasaGgAt / kAraNatvasya bhAvatve. na vyAptatvAttanivRttau tadapi nivatta iti cenna / parivartaprasaGgAt / anvayavyatirekAnuvidhAnasya ca kAraNatvanizcayaheto vavadabhAve'pi tulyatvAt / abhA. bodhnii| niyatottarabhAvitvenAbhAvaH kArya, tathA niyatapUrvakAlavartitvenAbhAvaH kAraNamapIti bhaavH| . visAmagrI sAmagryantargatakAraNaviganaH, sAmaprIvekalyamiti yAvat , mantrAdizca tathA, tadabhAvasya sAmagrayanupravezAt / tena mantrAdeHpratibandhakatvAbhAvAdakiJcitkaratvaM nadoSAya / kastahi pratibandhaka ityatroka-taddhatuH iti| mantrAdiprayoktAraHpratibandhakAH te tu kiJcitkarA eveti bhaavH||10|| kAriko vyAcaSTe-na hi iti / tucchatvamatra pramANamuktamityatrAha-na hi vidhAti / kimatra tucchatvaM ?-yadyalIkatvaM tadasiddhaM, yadyanyarUpeNAsattvaM tattarhi bhAvasyApyaviziSTaM bhAvAbhAvayoritaretarAnAtmakatvAt / ata idRzaM tucchtvamanaikAntikamiti / zakate-ka raNatvasya iti / spaSTam / na iti / kAraNatvasyAbhAvatvena vyAptatvAdabhAvatvanivRttau kAraNatvamapi nivartata iti vakuM zakyata iti / nanu na vayaM tAvattvamAtreNa kAraNatvaM brUmaH yenaivamupAlabhyemahi, kintu kAraNatvanidAnamanvayavyatireko, tI cAbhAvasyeti tatrAha-anvaya iti / nanvAkAzAdivadavajenIyasanidhitayA nAbhAvaH kAraNamityAha-abhAvasya iti / na tAvadAkAzAdivannityatvavibhutvA prkaashH| mataH, tenaivAbhAvo'pi kAraNam / tathAtve'pi bhAvatvavyAptaM kAraNatvamiti yadi brUyAtta. traah| kAryavaditi / tayabhAvo niyatAttaravartitvena kAryo'pi na syAt , bhAvatvavyApyatvAt kAryatvasya / atha vaiparItyasyApi suvacatvAnna tathA, evamabhAvaH kAraNamapi, tattvasya bhAvatvavyApyatve mAnAbhAvAdityarthaH / dvitIyAmApatti dUSayati / pratibandha iti / sAmagyantargatamantrAyabhAvavigama eva pratiyogirUpaH pratibandhaH, tatkAraNazca pratibandhakaH puruSo na tu maNyAdiH, sa ca kizcitkara evetyubhayasiddhamityanyathopapattirityarthaH / nanu tucchatvameva tatra mAnamuktamityata Aha / na hIti / tucchatvaM hi bhAvaniSedharUpatvamuktam / taccAprayojakam / anva. yAdirahitatvasyopAdhitvAt / na cAnyaniSedharUpatvenaivAkAraNatvaM, bhAvasyApyabhAvaniSedha. patvenAkAraNatvApAtAt / athAkAraNatve tantramasvarUpatvam , bhAvazca svarUpameveti mataM, tahya bhAve'pi tulyamityarthaH / parivarceti / kAraNatvamabhAvatvavyApyamiti bhAvaH , kAraNaM na syAdityarthaH / niyatapUrvavartitvamAtraM kAraNatvaM, taccAbhAve'pyastIti bhaavH| kAraNatvaprAhakamapyubhayasAdhAraNamityAha / anvayeti / na ca sattAviziSTasya kAraNatvaM, jaatyaaderpytttvaapaataadityrthH| abhAvasyati / anvayAyanuvidhAne tulye'pyabhAvasannidhirAkAzasyaivA'nyathAsiddha ityarthaH / makarandaH / karupanAditi bhaavH| .. vidhirUpeNeti / tRtIyArthaH pratiyogitAnirUpakatvarUpaM vaiziSTayam / . AV N Page #126 -------------------------------------------------------------------------- ________________ prathamastavakai ] apUrvasya cetndhrmtvaakssepH| 104 pasyAvarjanIyatayA sAnnadhina tu hetunveneti cet, tulyam / pratiyoginamutsArayatastasyAnyaprayukaH sanniviriti cet , tulyam / bhAvasyAbhAvAtsAraNaM svarUpameveti cedabhAvasyApi bhAvotlAraNaM svarUpAnnAtiricyate / tasmAdyathA bhAvasyaiva bhAvo janaka iti niyamo'nupapannaH, tathA bhAva eva janaka ityapi / ko hyanayovizeSaH / pratibandhakottambhakaprayogakAle tuvyabhicArastadA syAta, yadi yAdRze sati kAryAnudayastAdRza eva satyutpAdaH syAt / na tvevaM, tadA'pi pratipakSasyAbhAvAt / masatpratipakSI hi pratibandhakAbhimato mantraH pratipakSaH / sa ca tAdazo nAstyeva / yastvasti, nAsau pratipakSaH / tathApi vizeSye satyeva vizeSaNamAtrAbhAvastatra sa bodhnii| bhAvAdavarjanIyasannidhirabhAvastathApyavarjanIyatve bhAvasyApi tattulyatvamityAzayavAnAha-tulyam iti / nanu ananyathAsiddhAnvayavyatirekavataH kAraNatvam , amAvastu kAryavirAdhinaM svapratiyoginaM pratibandhakamutsArayan sanidhatte na tu kAryArthamityAha-pratiyoginam iti / tarhi bhAvo'pi kAryavirodhinaM svAbhAvamutsArayan sannidhatta iti zakyate vaktumityAha-tulyam iti / atha bhA. vasyAbhAvAbhAvAtmakatvena na svarUpavyatiriktamabhAvotsAraNaM nAma kiJcidasti kArya, tena kAryaprayukta eva bhAvasannidhiriti cettarhi abhAvasyApi bhAvAbhAvAtmakatvAnna svavyatirekeNa bhAvotsAraNaM nAma kAryamastIti zaGkottarAbhyAmAha-bhAvasya iti / upasaMhAravyAjena kAryavanmata ityetad vivRNIti-tasmAt iti / yathA pramANabAdhitatvAdeko niyamo'nupapanastathA'paro'pi, dvayoniyamayorvAdhitatAvizeSAt yadvA, kAryasvakAraNatvayoH pramANasiddhatvAvizeSAditi / yattUktam utta. mbhakaprayoge satyeva kAryotpattevyatirekavyabhicAraH pratibandhakAbhAvasyeti tatrAha-pratibandhaka iti / yAdaza iti uttambhakarahite pratibandhe, satIti pratibandhottambhakaprayogakAle'pi kAryaprati. pakSaH pratibandhako nAstItyarthaH / kIdRzastIha pratibandhakaH yadabhAvAttadA kAryamutpadyata iti / ata uktam -asatpratipakSA hi iti / uttambhakAparaparyAyasvapratipakSAbhAvaviziSTo hi mantrAdiH prkaashH| tulyamiti / abhAvasyaiva kAraNatve bhAvasannidhistathetyeva kinna syAdityarthaH / pratiyoginamiti / vidhyutsAraNaprayuktasannidhirabhAvasyetyanyathAsiddha ityarthaH / tulyamiti / bhAva syApyabhAvotsAraNaprayuktaH so'pyanyathAsiddhaH syAdityarthaH / abhaavsyaapiiti| bhAvAbhAvayoH svarUpameva mithobirodhI, na tutsAraNamanyadityubhayasamAnamityarthaH / vastutastu kuDayasaMyogAbhAvasya gatau, anupalabdhezcAbhAbajJAne, vihitAkaraNasya pratyavAye, nirdoSatvasya vedaprAmANyajJAne janaka. svasya mImAMsakairapi svIkArAdabhAvasya kAraNatvAnabhyupagame'pasiddhAnta iti rahasyam / anupapanna iti / pramANAbhAvAditi shessH| pratibandhaketi / tatrApi pratibandhakasyA'bhAvo, na tu tatsadbhAva iti, na vyatirekavyabhicAra ityrthH| nanu pratibandhakottambhakasattve kathaM pratibandhakasyAbhAva ityata Aha / asatpratipakSI hiiti| uttambhakAbhAvaviziSTo yaH pratibandhakastasyAbhAvaH kAraNam , sa cobhayasadbhAve'pyastItyarthaH / pratibandhakAbhimata iti / pratibandha eva pratibandhakaH, svAthe kaH / tattvenAbhimata ityartho'to na virodhaH / yastviti / kAryAbhAvonneya pratipakSatvaM kAryasattve nAstItyarthaH / tathApIti / ___ yatrottambhakAbhAve sati pratibandhakasyAbhAvastatra vizeSyapratibandhakasyaivAbhAvaH kAraNam / yatra tu pratibandhakasadbhAve satyuttambhakasadbhAvAt kArya, tatrottambhakAbhAvasya vizeSaNasyAbhAva eva Page #127 -------------------------------------------------------------------------- ________________ 110 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 10 kArikAvyAkhyAyA cottambhakamantra evetyanyaiva sAmagrIti cet / na / viziSTasyApyabhAvAt / na hi daNDini satyadaNDAnAmanyeSAM nAbhAvaH, kintu daNDAbhAvasyaiva kevalasyeti yuktam / yathA hi kevaladaNDasadbhAva ubhayasadbhAve dvayAbhAve vA kevalapuruSAbhAvaH sarva bodhnii| pratibandhakaH, tadabhAvazca kAraNamityukte'pi tatrottambhakAbhAvavizeSyasya mantrAdeH sattve'pi vizeSaNamAtrasyottambhakAbhAvasyAbhAvaH, natu viziSTasya / sa cottambhakAbhAvAbhAva uttammakamantra eva / tasmAduttambhakAbhAvaviziSTa prativandhakAmAvasyAbhAvAdanyaiva sAmagrI / na hi pratibandhakottambhakAbhA. vaviziSTA tatsadabhAvaviziSTA ca sAmagrI na bhidyata iti ca sambhavati / atra sa cottambhakamantra eveti sAmagrIbhedadarzanAyoktam / yadvA, sattvakAryasyottambhaka eva mantro na tu pratibandhakasya prati. bandhakatvavighAtamAtraheturiti darzayati / yadvA, na paraM sAmagrIbheda eva kintu bhAva eva, sAmagrI syAditi darzayitumiti / na iti / na kevalaM vizeSaNamAtrasyeti shessH| na cobhayoH sattvamasattvaM vA kAraNaM, kinvasatpratipakSapratibandhakAbhAvaH sa cAviziSTaH sarvatreti na sAmagrIbheda iti bhaavH| vizeSye vizeSaNAbhAvena na kevalaM vizeSaNamAtrasyaivAbhAvaH kintu viziSTasyApItyetad dRSTAntenopapAdayati-na hIti / daNDini satyadaNDatvaM vizeSaNameva naasti| tadviziSTastvadaNDaH puruSo'stIti / na hi vaktuM yuktamityupapAditaM dRSTAntIkaroti yathA hi iti / kevaladaNDasadbhAve vizeSaNamadaNDatvaM vizeSyaH puruSazcobhayaM nAsti / sadaNDapuruSasadbhAve tu vizeSaNamadaNDatvaM nAsti prkaashH| kAraNamiti sAmagrIbheda ityarthaH / viziSTasyApIti / vizeSaNAdyabhAve sarvatra viziSTAbhAvo'pyastIti sa evAnugataH kaarnnmityrthH| tdevodaahrnnenoppaadyti| na hIti / daNDini satyadaNDAnAM daNDAbhAvavatAmanyeSAnnAbhAvaH, kintu daNDAbhAvasyaiveti na, kintvabhAvo'styevAnyeSAmapIti lokasiddhamityarthaH / tadeva spaSTayati / yathA hIti / puruSe daNDAbhAvavaiziSTaya kaivalyam , pratibandhake tUttambhakAbhAvavaiziSTayam / yathA kevaladaNDasadbhAve vizevaNavizeSyobhayAbhAvAddaNDapuruSasadbhAve vizeSaNadaNDAbhAvavirahAdumayAbhAve vizeSyapuruSAbhAvAt kaivalyaviziSTapuruSAbhAvo'nugato'bAdhitavyavahArabalAt sarvapratItisiddhaH, tathA kevalottambhakasadbhAve vizeSaNavizeSyadvayAbhAvAduttambhakapratibandha kasadbhAve vizeSagottambhakAbhAvavirahAdumayAbhAve ca vizeSyapratibandhakAbhAvAduttambhakAbhAvaviziSTapratibandhakAbhAvo'nugato vizeSaNAdyabhAvavyApako dAhakAraNamityarthaH / nanu viziSTaM nArthAntaraM yena tadabhAvo'nugataH syAt kintu vizeSaNavizeSyasambandhA iti teSAM pratyekAbhAvasya kAraNatve saamgriibhedstdvsthH| na ca vyAsajjyapratiyogitAko'nya evAyamabhAvaH, prkaashikaa| anya eveti / pratyekapratiyogikAbhAvadvayAdanya evAyaM militapratiyogikastadubhayAbhAvavyA __ mkrndH| anya eveti / pratyekobhayAbhAvAdanya eva pratyekAbhAvavyApako'yamabhAva ityarthaH / vyAsa. ujyavRttidharmAvacchinnottambhakAbhAvapratiyandhaka pratiyogikAbhAvatvena kAraNatvaM ? tadubhayamAtraprati ttippnnii| gamAditi / adRSTasya pratipakSatve'pIti / na ca vyAsajyapratiyogitAka iti / teSAmutejakAbhAvapratibandhakobhayapratiyogikAbhAvatvenAnugatena kAraNatA tadubhayasvAvacchinnAbhAvatvena Page #128 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetndhmtvaakssepH| . 111 prkaashH| kevalapratibandhakasattve'pi tdbhaavaaddaahaaptteH| ekasattve'pi dvayamiha nAstIti prtiiteH| tasya samudAyavirodhino yAvatsamudAyisattve eva virahAt / tAdRzAbhAvAnabhyupagamAcca / vyAsajjyavR. ttidharmasamAnAdhikaraNapratyekaparyavasitapratiyogitAkAbhAvAdeva tajjanyapratItyupapatteH / atha viziSTavirodhitvamevAnugataM vizeSaNAdyabhAvAnAM kAraNatAvacchedakam , yatra viziSTaM na prkaashikaa| pako'bhAva ityrthH| kevaleti / nanu kaivalyamuttejakAbhAvavaiziSTyaM, na ca tAdRze maNau tadubhayavRttidvi. tvAvacchinnapratiyogitAko'bhAvo'stIti kathametaducyate vyAsajyavRttidharmAvacchinnottejakAbhAvamaNipra. tiyogikAbhAvatvena kAraNatvaM tadubhayamAtravRttidvitvAvacchinnapratiyogitAkAbhAvatvena vA, antye tAdazetyAdi dUSaNamanupadamevApre / Aye tadubhayasattve'pi tRtIyamAdAyAbhAvo'styeveti dUpaNamiti / ata evaikasattve'pi trayamiha nAstIti yuktaH pAThaH / dvayamiha nAstIpi pAThapakSe'pi dvayapadamanekaparam / mizrAstu kevaletyasyaiketyarthaH / tathA ca maNisattve'pi mantrAbhAvamAdAya daahaapttirityrthH| evaM ca dvaya. miti pATho'pi saGgacchata ityAhuH / taccintyam / uttejakamaNyabhAvayorekakAraNatvaparyavasAne'nanugama ityAkSepe tadubhayasthalAnugatAbhAvasya kaarnntvaa''shngkaayaametduussnnsyaarthaantrtvaat| taadRsheti| makarandaH / yogikatAdRzAbhAvatvena vA ? / Aye doSamAha / kevaleti / uttambhakAbhAvaviziSTamaNisadbhAve'pi ghaTAdikamAdAya tdubhyprtiyogiktaadRshaabhaavsttvaaddaahaaptterityrthH| evaM dvayamityanekopalakSaNam / ata eva lIlAvatIprakAze trayamiti pAThaH / antye tvAha / tAdRzeti / yadyapi sAmAnyAbhAvavadubhayAsattve vyAsajjyapratiyogikAbhAvo'pyabhyupagantumucita eva / anyathA yAva dvizeSAbhAvaistadanyathAsiddhathApatteH / tathApi taddhetutva uttejakaviziSTamaNisattve'pi daho na syAdi tyeva dUSaNaM draSTavyam / ttippnnii| vA tatrAyasya nirAkaraNa kevaleti / tasmAdubhayapratiyogikAbhAvAt tritayAbhAvAtmakAd dAhApa. teH / dvayamityanekamityarthaH / tathAcaikasattve dvayannAstyubhayasattve trayannAstItyAdipratIteriti paryanasyati / tasya tritayAbhAvasyetyarthaH / dvitIyaM niraakroti| tAdRzAbhAvAnabhyupagamA. cceti| yadvA vyAsajya sarvAn prativandhakamaNonuttejakAbhAvaJca vyApyA yA pratiyogitA tadAzrayapratiyogikAbhAvaH / maNitvottambhakAbhAvatvavyApikA yA saGkhyA tadavacchinnapratiyogitAkAbhAvetyathaH / tadubhayasamAnAdhikaraNasaGkhyAvacchinnAbhAvaniveze yatkiJcinmaNyuttambhakAbhAvobhayAbhAvasyasarvatraiva sttvaahaahaaptteH| tAdRzavyApikA ca saMkhyA yAvanmaNigataiva, tadavacchinnAbhAvasya tAzasaMkhyAvacchinnayAvanma Nisattvavirodhina uttejakAbhAvabiziSTaikamaNisatve'pi satve kSatyabhAvAt / ekamaNisattve'pi maNidvayAbhAvapratIteH samudAyAbhAvapratyaye bAdhakAbhAvAt / yadi ca eka utteja kAbhAva eko maNiriti sAmAnyApekSAbuddhyA jAyamAnadvitvaM sarvAn maNIn vyApyaiva vartate, tathApi yakiJcittadubhayasattvameva tadvirodhi tatra satraiva sAmAnyata uttejakAbhAvaprativandhakamaNI sta iti pratyayAt / yA ca eko'yaM maNireko'yaM maNirityAyakhilamaNigocarApekSAvuddhayA ekazcottejakAbhAva ityapekSAvuddhacA sarvAn maNIna vyApya samudAyatvalakSaNA saMkhyA janyate tadavacchinnAbhAva eva yatkiJcittadubhayavirodhIti prakRte nAnupapattistAdRzadvitvAnabhyupagame'pi yatkiJcittadubhayavirodhidvitvavenAnugatena dvitvena maNitvenottambhakAbhAvatvena cAvacchinnapratiyogitAka eva vA tAdRzAmA. vo'nugatastathApi nAnupattiriti brUyAt tmaah| tAdRzAbhAvAnabhyupagamAditi / Page #129 -------------------------------------------------------------------------- ________________ 112 vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAJjalau [10 kArikAvyAkhyAyo prkaashH| tatra tadabhAva iti sahAnasthAnaniyamasya virodhasyAnubhavasiddhatvAditi cenna / sa hi parasparAbhA rUpatayA, parasparAbhAvavyApyatayA vA, tadAkSepakatayA vA ? / naadyH| vizeSaNAdyabhAvasya pratyeka viziSTAbhAvatayA tatpratyekAbhAvAbhAvasya vizeSaNAdeviziSTatvApatteH / tadabhAvAbhAvasya tattvAt / na cobhayAbhAvAbhAva evobhayaM viziSTam / tathAsatyabhAvadvayasya viziSTAbhAvatve pratyekAbhAvAdviziSTAbhAvavyavahArAnApatteH / naantyo| vizeSaNAdyabhAvasya vizidhabhAvatve tadavyApyatvAt , tadanAkSepakatvAcca / abhede tayorabhAvAt / ____atha viziSTAnatireke'pi pratiyogibhedAdiva pratiyogitAvacchedakavizeSaNabhedAdapyabhAbo bhi. dyate / yathA vAyau pRthivyAditrayapratyekarUpAbhAve nizcite'pi rUpatvAvacchinnasya tasyAbhAvAnizca. yAdvAyau rUpaM na beti saMzayaH / evamuttambhakAbhAvavattvena maNyAdInAmabhAvaH pratibandhakasattve'pyuttambhakAbhAvavirahAdastyeveti sa evAnugato hetuH syAditi cet / na / evaM kSagarUpAtItavizeSaNAvacchinnarUpatvena pratikSaNaM ghaTAdinAze kSaNabhaGgApatteH pratyabhijJAnAnupapattezca / daNDitvAvasthAyo prkaashikaa| na ca pratItiranugatA ghaTAbhAvapaTAbhAvasthala iti sa svIkriyatAmiti vAcyam / _ vidyamAnapratiyogitAvacchedakAzrayapratiyogivirodhitvamabhAvasya lAghavAna tu pratiyogitAva. cchedakAvacchinnavirodhitvaM gauravAdityAzayAt / na ca sAmAnyAbhAvAntaravat dvitvAvacchinnaprati. yogitAko'pi sAmAnyAbhAvaH svIkriyatAmiti vAnyam / ubhayAnadhikaraNe tatsvIkArAt / tasya ca kAraNatva uttejakaviziSTamaNisattve'pi dAho na syAdityAzayAt / abhede tyoriti| yadyapi vyApyatvamabhede'pi sNbhvti| tathApi viziSTAbhAvapadArthasya vizeSaNAyabhAvarUpatayA tavyA. pyatvaM nobhayAnugatamiti bhAvaH / pratiyogibhedAdiveti / na ca pratiyogitAvacchekasya bhedakatve kutra pratiyogibhedo bhedaka iti vAcyam / vyavahArAnurodhena samaniyatajAtidvayasvIkAre svA. zrayAvacchinnatadubhayAtyantAbhAvayoH pratiyogibhedAdeva bhedAt / tadasvIkAre ca yathA pratiyogibhe. dAdabhAvabhedastava, tathA pratiyogitAvacchedakabhedAnmameti phakkikArthaH / sa eveti / vyApakI bhUyAnugamakatayA hetutAvacchedakaH syAdityarthaH / tenAta evetyAdyatanamapunaruktameveti dhyeyam / kSaNabhaGgApatteriti / yadyapi vizeSyatAvacchedakAvacchinnadhvaMsaH paramutpatteravyavahitakSaNe na makarandaH / kSaNabhaGgeti / yadyapi tAdRzakSaNabhaGgo na doSAvahaH, kintu vize yatAvacchedakAvacchinnaprati yogika eva tathA / tathApi pratyabhijJAnAt samavAyyAdinAzAbhAvAcca na ghaTAdenAzaH, kintu vize. SaNasyaiva / na ca vizeSaNanAzasAmagryeva vizeSyanAzikA / nityamAtrApalApApatterityarthaH / ttippnnii| tadAkSepakatayA veti / tadyApakAbhAvapratiyogitayA tadabhAvasyeyaM vytirekvyaaptiH| tathA. satyabhAvadvayasya viziSTAbhAvatve iti / vizeSaNAbhAvAbhAvasya vizeSaNamAtrarUpasya vizedhyAbhAvAbhAvasya vizeSyamAtrarUpasya melanaM kRtvA viziSTarUpatvAbhyupagame'bhAvadvayasyApi militasya viziSTAbhAvatvApattiH / na cessttaapttiH| tatpratyekAzraye viziSTAbhAvavyavahArAnApatteriti bhaavH| abhede tayArabhAvAt iti / viziSTavirodhitvasya viziSTAbhAvavyApyaviziSTAbhAvAkSepakatvarUpatayA tyornugtsyaabhaavaat| viziSTAbhAvasya vizeSaNAyabhAvAbhede sati vizeSaNAbhAvavyApyatvapraveze vizeSyAbhAvasya, vizeSyAbhAvavyApyatvapravaze vizeSaNAbhAvasyAsaGgrahAdatiriktasya viziSTAbhAvasyAbhAvAt viziSTAbhAvatvasya cAnugatasya nirUpyamANatvAt / viziSTavirocitArUpasyaiva praveze Page #130 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetndhrmtvaakssepH| 113 trAviziSTaH, tathA kevaleottambhakasadbhAve pratibandhakottambhakasadbhAve dvayAbhAve vA bodhnii| vizeSyastvasti purussH| dvayAbhAve tu vizeSaNamasti, nAsti vizeSyam / atra sarvatra kevalasya kaivalya viziSTasya puruSasyAbhAvaH samAna iti pakSaM nigmyti-tthaa-iti| kAryotpattisamayeSu sarveSu kevalottambhakasadubhAvapratibandhottambhakasatabhAvadvayAbhAveSu pratyeka samuccitayozca vizeSaNavizeSyayorabhAvAt kevalasyottambhakAbhAvaviziSTasya pratibandhakasyAbhAvo'nuvRttaH / atra prkaashH| kevalo'yamAsIt puruSa ityAdau vizeSyavati, "savizeSaNe hI tinyAyena kaivalyAdyabhAvasyaiva pratIteH / ata eva vizeSaNAvacchinnapratiyogitAko vizeSyAbhAva eva viziSTAbhAva; pratyekAbhAvAnugato heturityapAstam / atrAsmatpitRcaraNAH-vizeSaNavizeSyayoH sambandhAdviziSTavyavahAra iti tayoH sambandhAbhAvA prkaashikaa| svIkriyata ityevaMvidhakSaNikatAyAmiSTApatiH, na ca nAzakAbhAvo vizeSaNanAzasAmagryA eva tathAtvAt / ata eva pratyabhijJAnamapyupapannaM vizeSyatAvacchedakAvacchinnAbhAvAbhAvAt / kiM ca viziSTAbhAvasyAtyantAbhAvAtmakatayA kathaM tatsvIkAra utpatyavyavahitakSaNavRttidhvaMsapratiyogitAtmakakSaNikatAprasaGgaH, tathApi lAghavAt pratiyogivirodhitvamevAbhAvasyeti kathaM maNisattve tadabhAva ityatra tAtparyam / sa eveti / vyApakIbhUyAnugamakatayA hetutAvacchedakaH syAdityarthaH / tenAta evetyAdyagretanaM na punaruktamiti dhyeyam / ataeveti / tadvati tadabhAvAsvIkArAdevetyarthaH / vizeSaNavizeSyayoriti / yadyapi sambandhamAtrAbhAvaH kvacidapi nAstIti tadubhayapratiyogikatva viziSTasambandhAbhAvo vAcyaH, so'pi viziSTAbhAva eveti tnnivNcnprmpraayaamnvsthaa| kiMcaivaM daNDipuruSasadbhAve'pi bhUtale daNDipuruSAbhAvapratItyApattiH, tadAnImapi bhUtale daNDapuruSasambandhAbhAvAt / tathApi sambandhatvAvacchinna uttejakAbhAvamaNipratiyogikAbhAvaH kAraNaM pratItibalena tasya svIkArAt / daNDipuruSAbhAvasthale tu saMyogAvacchi natadubhayAbhAvasya pratItiviSayatvamityatra tAtparyam / ata eva nanuttambhaketyAdya primazaGkApyudeti , anyathA dAhapUrva sambandhasyAsattvena pratiyogyasamAnakAlatvAdityAdestatratyahetorananvayAditi / vastuto vizeSaNAvacchinnavizeSyAbhAva makarandaH / mata eveti / pratiyogitAvacchedakabhedasyAbhAvabhedakatvAbhAvAdityarthaH / yadyapi pUrvAbhedaH, tathApi pUrva vizeSyasya sata eva vizeSaNAntaravirahAdabhAva ityuktam / saMpratyavidyamAna vizeSyakA. bhiprAyeNocyata iti na dossH| vizeSaNavizeSyayoriti / yadyapi yatkiJcitsaMbandhAbhAvo na viziSTAbhAvo'tiprasaGgAditi vizeSaNavizeSyobhayapratiyogikasaMbandhAbhAvastathA vAcyaH, tadabhAvazca vizeSaNavizeSyobhayapratiyogitvarUpavizeSaNAbhAvAt kvacid vizeSyAbhAvAdityananugamastadavastha ev| adhikaJcAnumAnaprakAze dUSaNamuktam / tathApi vizeSaNAvacchinnavizeSyAtyantAbhAvastatheti vipazcitamanumAnaprakAze draSTavyam / kiJca, yadi saMbandhAbhAvo viziSTAbhAvastadA bhUtalAdau daNDini satyapi neha daNDIti prtyyprsnggH| daNDapuruSasaMbandhasya daNDapuruSobhayamAtraniSThatayA tatra tadAnImapi tadabhAvAt / na ca bhUtalAvacchinne puruSe vizeSaNasaMbandhAbhAvaH sa iti bhUtalasyAdhikaraNakoTipraveza iti vAcyam / tathA sati vizeSyAbhAve tAdRzabuddhayanudayaprasaGgAt / tasmAdvizeSaNavizeSyatadubhayA. ttippnnii| 'nyonyAzrayatvApatteH / etenAbhede vyApyavyApakabhAve'pi na ksstiH| kevalo'yamAsIditi / 15 nyA0 ku0 Page #131 -------------------------------------------------------------------------- ________________ 114 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAjalI [10 kArikAvyAkhyAyI prkaashH| dviziSTAbhAvavyavahAraH, yato ydvyvhaarstdbhaavaatsdbhaavvyvhaarsyocittvaat| ata eva yatra yasya sambandhaH sa eva tatra tasya vaiziSTayamiti nAnanugamaH / tadiha pratibandhakottambhakAbhAvayoH samba. ndhAbhAvaH pratyekAbhAvavyApako'nugato dAhAdihetuH, sarvatra pratibandhakottambhakAbhAvayoH sambandho nAstIti pratIteH / na caivaM pratibandhakottambhakAbhAvau yatra tatrApi dAhApattiH, abhAvAdhikaraNayoratiriktasambandhAbhAvAditi vAcyam / tadabhAve'pi svarUpasambandhasya bhAvAt / atha tadubhaya svarUpasvarUpasambandhAbhAvasya hetutve tadubhayasvarUpAbhAva uttattambhakakAla evetyuttambhakasattva eva dAhaH syAt / pratibandhakAbhAvottejakayoreva tadubhayasvarUpAbhAvarUpatvAditi cenna / sambandhAntaraM vinA viziSTapratyayajananayogyatvasya svarUpasambandhatvAt tadabhAvasya ca pratibandhakAbhAve prati prkaashikaa| eva sarvatra pratItiviSayo dAhAdikAraNaM ceti sampradAyamatameva rmnniiymiti| ata eveti / lakSyasyApyananugatatvameveti bhAvaH / AzayamavidvAn zaGkRte / matheti / AzayamAviSkaroti / yogya. tvsyeti| tadAliGgitasvarUpadvayasyaityarthaH / evaM ca viziSTapratItiviSayatvalakSaNasambandhatvasya mkrndH| bhAva eva viziSTAbhAvaH / tadanugamakaJca viziSTadhIviSayAbhAva tvam / viziSTadhIviSayatvasya tritayAnugatatvena tadabhAvatvena tadabhAvAnAmapyanugatatvasambhavAdityAhuH / ata eveti / lakSyasyApyananugatatvamiti bhaavH| tadabhAve'pIti / atiriktasaMbandhAbhAve'pItyarthaH / saMbandhAntaraM vineti / etat pratyakSaprakAze vyAkhyAtam / asyAtiriktasaMvandharUpatve apasiddhAntaH / tadupa. ttippnnii| tatreti shessH| patra kevalo'yannAstItyatra tAtparyam , anythaatyntaabhaavprtyysyaivaapraapteH| tadihapratibandhakottambhakAbhAvayoH sambandhAbhAva iti / idazca vizeSaNavizeSyayoH sambandhasya svarUpasambandharUpatAsthale, tatra sambandhatvasya vyAsajyavRttastadubhayasAdhAraNatvAt / anyatra sambandharUpavaiziSTayAvacchinnAbhAva eva tAtparyyam / atiriktasya viziSTAbhAvasyobhayAbhAvasya ca svIka. riyamAzayaH, anugatAkArabuddharanugataikaviSayatve viSayatvasambandhasyaikatraiva kalpanAllAghavamanyathAnekasya tatkalpane gauravam pratItilAghavaJca vastulAghavAdabhyarhitam , tadekazaraNatvAdvastunAm / anyathA jAtyavayavisAmAnyAbhAvAdInAmapyasiddhiH syAt / etena pratyekAdyabhAva eva viziSTadharmadvitvAdvayavacchinnapratiyogitAkatvaM kalpyaM nAtirikto'bhAva iti nirastam / kizca dvayormadhya ekasyAbhAvanizvaye'parasattvAnizcaye viziSTAbhAvobhayAbhAvAdisaMzayo na syAt / atiriktasya tasya tadabhAva. sya cAnizcayAt / mAstu vA saMzayapratibadhyapratibandhakabhAvAnurodhenAbhyupeyaH saH, ubhayAbhAvabuddhiprativaddhyatAvacchedakasya vaktumazakyatvAt / pratyekadhavicchinnAbhAvabuddhitvena tathAtve'nekapratiba. dhyatvApatteH / tatprativadhyatvasya pratyekadhAvacchinna pratibadhyatvAnatiriktatve pratyekadharmAvacchimabuddhau ubhayAbhAvavuddhacanApatteH / pratiyogitAsambandhenobhayaviziSTAbhAvabuddhisvena tathAtve hyaprasidiH / ubhayAbhAvabuddherniyamena bhrmtvaapttishc| ghaTatvAdyavacchinnapratiyogitAkatvasya tatsaMsargatvAsambhavAt / ubhayadharmAvacchinnapratiyogitAkatvasya pratyekAmAve svIkAre svIkRtamatirikta pratiyogi. tvam / vivAdo'pi tatraiva anugamasyApi ca sambhavenAbhilaSitasiddhizca ghaTatvapaTatvayorevAstvava. cchedakatvaM dvitvasya neti na vAcyam / pratiyogikoTau dvitvamanavagAhya tAdazAbhAvApratyayAt / vinigamakAbhAvena tasyApyabhyupeyatvAt / lAghavamapi tatraiva yatra tadvinApi pratItiryathA prameyatvaM vinApi baniharnAstItibuddhirityAgRhyam // 0 // sambandhAntaraM vinA viziSTapratyayaMjananayogyatvasya Page #132 -------------------------------------------------------------------------- ________________ prathamastavake ] apUrvasya cetndhrmtvaakssepH| 115 prkaashH| bandhakottambhakasadbhAve tadubhayAbhAve vA'viziSTatvAt / __nanu uttambhakaprayoge maNerabhAvo na prAgabhAvapradhvaMsAtmA / tayoH pratiyogyasamAnakAlatvAt / na cottambhakAbhAvapradhvaMsaprayuktenottambhakAbhAvavattvena maNerdhvasa eveti vAcyam / kSaNabhajJApatterutatvAt / dhvaMsasyAnantatvenottambhakApanaye'pi dAhaprasaGgAcca / nApyatyantAbhAvaH / kAdAcitkatvAt / na ca vizeSaNAdyabhAvapratyAsattikAdAcitkatvAt kAdAcitkapratItikAryAnudayAviti vAcyam / pratyAsattitvAvacchedakAnugatadharmAbhAvAt / viziSTavirodhitvasya ca nirastatvAt / maNyAdeH svAvayavavRttitayA karAdau tadatyantAbhAvasya sadAtanatvAt / maNisamavadhAne'pi dAhApattezca / mainam / kluptasaMsargAbhAvatrayavaidhamrye'pyabAdhipratItesturIyasyaiva tasya siddhH| kluptavizeSabAdhataH sAmAnyabAdhe klRptAnAdisaMsargAbhAvavaidhAd dhvNssyaapysiddhyaaptteH| abAdhitasAmAnyabuddharvizeSA. prkaashikaa| vyAsajyavRttitayA tadavacchinnAbhAvaH pratyekAbhAve'pyastIti / pradhvaMsaprayukta iti / tadvyApaka jhyartho na tu taJjanita iti samAnakAlatvAdityavadheyam / kSaNabhaGgeti / idamApAtato vastuto nimitetarakAraNanAzasya dravyanAzakatvAt prakRte ca tadabhAvAca maNinAza iti tAtparyam / pratyAsattitveti / tatasvIkAre vA tadeva kAraNatAvacchedaka(1) pratItiviSayatAvacchedakaM ceti kimatiriktaviziSTAbhAveneti bhaavH| mkrndH| hitasvarUpadvayAtmakatve uktadoSatAdavasthyamiti cintyam / 'nanviti / yadyapi sambandhAbhAvasya siddhAntitatvAnmaNyabhAvamAdaya zaGkA na yuktA, tathApi vizeSaNAvacchinnavizeSyAbhAva eva viziSTAbhAva iti tAtparyaviSayIbhUtamate nirbharatayA tadabhiprAyeNa zakeyamiti bodhyam / pratvAsattitveti / bhAve vA vizeSaNAbhAvAdereva tena rUpeNa hetutvamastviti bhAvaH / tanmatAbhiprAyeNaiva siddhAntamAha / klRpteti / prakRte svarUpasandhatayA maNereva tatsaMbandharUpatvAttadAdAya zaGkAdikamityapyAhuH / kluptenaivopapattAvaklRptarUpakarupane gauravAditya. ttippnnii| svarUpasambandhatvAditi / tAdRzayogyatvAlliGgitasvarUpasyetyarthaH / yogyatvasya nirUpayitumazakyatvAd vyAsajyavRttiviziSTapratyayaviSayatvaM sambandhatvaM tayoH svIkRtya tadavacchinnapratiyogitAko'yamabhAvaH / vaiziSTayAvacchinnavizeSyaniSThapratiyogitAko'yamabhAvaH svIkriyata ityatra tA. tparyyam / tena maNyabhAvavikalpaviSayakasya nanUttejaketyAyuttarapranthasya naasnggtiH| sambandhAbhAve tasyotthAnAsambhavAt / ata eva tadubhayasambandhasya bhUtalAdAvabhAvena daNDipuruSasattve'pi daNDI. puhaSo,nAstIti pratyayaprasaGga iti zaGko susamAhitA / anyathAvacchedakatvasambandhAvacchinna pratiyogitAko'bhAvo vAcyaH / kAlikena kAryAvacchedakadezAvacchinnakAryahetutvaM vA tasya vAcyam / avacchedakatvasyaiva tanniyAmakatvaJca, avacchedakatvamceha gRhe bhUtale vA daNDapuruSayoH sambandho na sarvatretyanubhavasiddha ityeca samAdheyaM syAditi // 0 // nacAttambhakAbhAvapradhvaMsaprayukteneti / utpattibinAzazAliturIyAbhAvAbhiprAyeNa prAgabhAvAbhiprAyeNa vA // na ca vizeSaNAdyabhAvapratyA sattIti / vizeSaNAthabhAvarUpaviziSTAtyantAbhAvarUpA prtyaasttiityrthH| kAdAcitkatvAt / kAdAcitkatvapratItItiviziSTAttyantAbhAvakAdAcitketyarthaH / pratyAsattitvAvacchedakAnugata (1) tattatpratItiviSayapratiyogitAvacchedakamityarthaH / Page #133 -------------------------------------------------------------------------- ________________ 116 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalau [10 kArikAvyAkhyAyo kevalapratibandhakAbhAvo'viziSTa ityavadhAryatAm / athaivambhUtasAmagrautrayameva ki neSyate ? kAryasya tadyabhicArAt / jAtibhedakalpanAyAJca pramANAbhAvAt / yatho tenaivopapatteH / bhAve vA kAmamasAvastu, kA no hAniH / prAkapradhvaMsavikalpo'pi nAniyatahetukatvApAdakaH, yasmin sati kArya na jAyate tasminnasatyeva jAyata bodhnii| ca pratibandhakottambhakasadbhAve viziSTAbhAvaH pratipAdyaH nidarzanatvenetarayorupAdAnamiti / prakRtaM vidhAtrayamavalambya codayati-atha-iti / kevalottambhakavatI kAcit sAmagrI, anyA tu pratibandhakottambhakavatI, dvayAbhAvavatI cAnyeti sAmagrItraya kAryasyAstu kimiti sarvatraikarUpyaM prayA. sena sAdhyata iti / pariharati-kAryasya-iti / ekaikavyatireke'pi kAryotpattestrayANAmapyakAraNatvaprasaGgAditi / tRNAraNimaNinyAyamAzaGkyAha-jAti-iti / nanu sAmagrIbheda eva tatra pramANamastItyata Aha-bhAva-iti / evaM sAmAnyavyabhicAraM parihRtya prAkpradhvaMsAdivizeSavyabhicAra pariharati-prAka-iti / kuta ityata Aha-yasmin-iti / yasmin kevalapratibandhake prkaashH| ntaramAdAya paryavasAnamiti tu tulyam / yadvA iha bhUtale ghaTo nAstItivat saMsargAvacchinnapratiyo. gikAbhAvavizeSasya sati pratibandhake ttraabhaavH| sa ca samayAvacchedena saMsargitayA'tyantA. bhAva eva / tAdRzazca maNyAdyabhAvo ghaTAbhAva iva bhUtale kare'pi vartate / nacaivaM prAgabhAvapradhvaMsayorapyasiddhiratyantAbhAvenaiva kAlabhedAt kapAle ghaTo nAstIti tajjanyabuddhathupapatteriti vAcyam / atyantAbhAvasya ghaTasattvakAle'pi sattvAttadApi ghaTo bhaviSyatIti ghaTasattvavirodhibudhyApatteH, pratiyogisattvavirodhyabhAvasvIkArAt / na ca maNisaMyuktakare'pi tatsaMyogAtyantAbhAvo'styeva tasyAvyApyavRttitvAditi tatrApi daahaapttiH| samAnAdhikaraNapratiyogisattvavirodhinastasya hetutvAt / praharaM mA dahetyatra sAvadhimantrapAThe tu mantranAze'pyuddezyatvajJAnAhitasaMskAraviSayakAlasya pratibandhakatvamiti / atheti / vizeSaNAdyabhAvatrayaghaTitaM sAmagrItrayameva dAhaheturastu, kimanugatena viziSTAbhAvenetyarthaH / kAryasyeti / anyonyavyabhicAreNAnvayavyatirekayorazakyagraha. tvAdityarthaH / nanu tattatkAraNaprayojyo dAhe jAdibheda iti na vyabhicAra ityata Aha / jAtibheda iti / dAhe bainAtyasya yogyAnupalabdhibAdhitatvAd yogyavyaktau cAyogyajAtyabhAvAdi. tyarthaH / nanu tRNAdijanyAgniSviva kAraNabhedavyaGgayo jAtibhedaH syAdityata Aha / yathoktene. ti / gauravAditi bhAvaH / tatsattve'pi na siddhAntakSatirityAha / bhAve veti| vizeSavyabhicAramapAkaroti / prAgiti / prativandhakasaMsargAbhAvasattvasyopAdheranugatAnatiprasaktasya stvaadityrthH| prakAzikA / vicitrAbhAvakalpanAgauravAdAha yadvati / saMyogAvacchinnakAlavizeSasaMsargI cetyrthH| tena samavAyasambandhAvacchinnAtyantAbhAvamAdAya yatpUrva dUSaNamAzaGkitaM tadapi nirastam / vizeSavya makarandaH / nushyenaah| yadveti / nacobhayapakSe'pi saMsargAbhAvatvena taddhetutvamiti siddhaanto'nuppnnH| prAga. bhAvAdeviziSTAbhAvatvAbhAvAdatyantAbhAvatvAdinaiva tathAtvAditi vAcyam / yatra pratibandhaka uttejakamaprasiddhaM tadabhAve viziSTAbhAvatvAbhAvena tathAtvasambhavAditi bhAvaH / samAnAdhikaraNeti / prtiyogivaiydhikrnnyaavcchinnsyetyrthH| uddezyatvajJAnAhiteti / etaccAnumAnaprakAze vipazcitam / Page #134 -------------------------------------------------------------------------- ________________ prathamastavake ] ... apUrvasya cetndhrmtvaakssepH| ityatra saMsargAbhAvamAtrasyaiva prayojakatvAt / - yastu saMsargAbhAvatAdAtmyaniSedhayorvizeSamanAkalayanitaretarAbhAvena pratyapatiSThate, sa pratibodhanIyaH / tathApyabhAveSu jAterabhAvAt kathaM trayANAmupagrahaH syAt , anupagRhItAnAJca kathaM kAraNatvAvadhAraNamiti cet / mA bhUjAtiH / na bodhnii| sati saMsargiNi kArya na jAyate tasminnasatyasaMsargiNi jAyata ityabhyugame saMsargAbhAva eka eva kAraNam / prAgabhAvAdayastu tadvizeSA iti nAniyatahetukatvamiti / nanu saMsargAbhAvaH kAraNamityuke'pi saMsargaprAkpradhvaMsAdivikalpenAniyatahetukatvaM, tatrApi saMsargAbhAvasvIkAre'navastheti cet , na / na hyatra saMsargasyAbhAvaH kAraNaM yato vikalpyeta, kintu saMsRjyamAnasya mntraadeH| na hi saMsargaH pratibandhakaH saMsRjyamAnasyaiva mantrAdestathAtvAditi / - yattUktamitaretarAbhAvasya sattve'pi kAryAnudayAditi tatra prathamavyAkhyAnena yAnupapattiruktA tAM nirAcaSTe-yastu-iti / pratibodhanIyaH=,tAdAtmyAbhAvavilakSaNaM saMsargAbhAvam / tadvividho hyabhAvaH-idamiha idAnI vA nAstIti saMsargatayA yatra pratiyogI niSidhyate sa sNsrgaabhaavH| tatra saMsargAbhAvabhedAH prAgabhAvapradhvaMsAtyantAbhAvAH, teSAmeva saMsargitAmApannapratiyoginirUpyatvAt tatazcetaretarAbhAvasyAprasaktiriti / nanvastu tAdAtmyAbhAvasaMsargAbhAvayorvizeSaH, tathApi prAgabhAvAditrayAnugatAyAstAdAtmyAbhAvavyAvRttAyA jAterabhAvAt kathaM trayANAmupasaMgrahaH, kathaM vA tadanupasaMgrahe vyabhicArAcchakyAvadhAraNaM kAraNatvamityAha-tathApi-iti / vinApi jAtimekopAdhyupa. gRhItAnAM trayANAM kAraNatvamavadhArayAmaH, upAdhizcAtra saMsargitApanapratiyoginirUpyatvamityAzayavAnAha-mA bhUt-iti / tathApi na tAvanmAtreNa kAraNatvaM zakyAvadhAraNamiti cet / na, bhavato prkaashH| nanvanyonyAbhAvavyAvRttasya saMsargAbhAvatvasyopAbherabhAvAt / pratibandhakasattvepi tadanyonyA. bhAvAt kArya syAdityata Aha yastviti / pratibodhanIyaH= pratibandhA bodhanIya ityrthH| tathAhi anvayavyatirekA. bhyAM vyAptikAraNatvayormahe mImAMsakarapi saMsargAbhAvasya kaarnntvaanggiikaarH| anyathA vyApakasAmagnyoH sattve'pi tadanyonyAbhAvAd vyaapykaaryaabhaavaaptteH| tavApi pratibandhakAbhAve'pi zaktirastIti pratibandhakasattve tadanyonyAbhAvamAdAya zaktisattvaprasaGgazceti bhaavH| mA bhUditi / prakAzikA / bhicAramiti / yadyapi viziSTAbhAvasya sarvatrAtyantAbhAvatayA noktavyabhicArazaGkA, ata eva saMsargAbhAvatvena kAraNatvamiti siddhaanto'pynuppnnH| tathApyuttejakazUnyapratibandhakasthalAbhiprAyeNa zaGkA siddhAntau / naca tadasambhavaH / rUpAdeH sajAtIyaprativandhakatAyAmuttejakAbhAvAt / naca tatra samA. nAdhikaraNarUpatvena pratibandhakateti tadatyantAbhAvasyAkAraNatayA saMsargAbhAvatvenAhetutvAtkathaM siddhAntasaGgatiriti vAcyam / lAghavena rUpatvenaiva pratibandhakatvAt saMsargAbhAvapadasya kAdAcitkA. bhAvaparatvAd vaa| vyApyakAryAbhAveti / na cAnyonyAbhAvamAdAyeSTApattiriti vAcyam / vya. mkrndH| vyApyakAryeti / nacAnyonyAbhAvamAdAyeSTApattiriti vAcyam / tathA sati vyabhicAriNo'pi tthaatvptteH| pratibandhakAbhAve iti sati saptamI / vahnayAdAviti shessH| saMsargAbhAvalakSaNamanumAnapra. kAze draSTavyam / Page #135 -------------------------------------------------------------------------- ________________ 118 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 10 kArikAvyAkhyAyo hi tadupagRhItAnAmeva vyavahArAGgatvam / srvtropaadhimvyvhaarvilopprsnggaat| etena pratibandhake satyapi tajAtIyAnyasyAbhAvasambhavAta kAryotpAdaprasaGgo'nutpAde vA tato'pyadhika kiJcidapekSaNIyamastIti nirastam / yathA hi tajAtIye sati kArya jAyate mAdasati na jAyata iti sthite tadbhAve'pi tajAtIyAntarAbhAvAna bhavitavyaM kAryaNeti na, tayaitadapi / anukUlavat pratikUle'pi sati ta. jAtIyAntarAbhAvAnAmakiJcitkaratvAditi / yattvakiJcitkarasyeti / tadapyasat / bodhnii| 'pi bIje satyakuro jAyate tadabhAve tu na jAyate ityatra vyatirekAdau yadi bIjaprAgabhAvo vivi. kSitaH pradhvaMse jAyeta, atha pradhvaMsa itaratra jAyatetyAdiprasaGgaH, bIjAbhAvamAtravivakSAyAM tAdAtmyAbhAve'pyakurAnudayaprasaGga ityabhihite ca tAdAtmyAbhAvavyAvRttasya prAgabhAvAditrayAnugatasya ca saMsargAbhAvatvasyAGgIkAra eva parihAra iti itaretarAbhAvasya sattve'pItyatra dvitIyavyAkhvAnoktAmanupapattimanubhASya dUSayati / etena-iti / pratibandhake sati kArya na jAyate tasminnasati jAyata iti pratipAdite kathamanenaitannirastamityatrAtidezameva bhAvakAraNavAdasAmyena vizadayatiyathA hi-iti / bIjajAtoye satya kurotpattirityukte'rthAttadabhAve tadanutpattiriti siddhe ekasmin bIje sati bIjajAtIyAntarANAmabhAvAdakurAkhyena kAryeNa na bhavitavyamiti na prApnoti tathaitadapi / pratibandhake sati kAryAnudayastadabhAve sati kAryodaya ityatrApi ekasmin pratibandhake sati sajAtIyAntarANAmabhAvAd bhavitavyaM kAryeNetyetadapi na prApnotIti / kuta ityata AhaanukUlavat-iti / kAryAnukUle kAraNe sati yathA tajjAtIyAntarANAmabhAvo na tasya kArya niSedhati tathA pratikUle'pi kasmizcit pratibandhake sati pratibandhakAntarAbhAve'pi na kArya vidhatte akiJcitkaratvaM niSedhe vidhau ceti draSTavyam / atha pratibandhakatvAnyathAnupapatti dUSayituM pratIkenAnubhASate-yattu-iti / saGgrahaM vyAcakSANo dUSayati-tadapi-iti / pUrvArthApattisamuccaye'pi sAmagrIvaikalyaM sAmaprathantarbhUtAnAmanyatamasya vigamaH pratibandhakaH / ubhayavAdisiddhipradarzanArtho prkaashH| jAtyabhAve'pi saMsargAbhAvatvarUpakopAdhinaiva kAraNatvamityarthaH / na ca tad nirvaktumazakyam / adhikaraNe pratiyoginamAropya yatra niSedhabuddhistatra saMsargAmAvo, yatra tu pratiyogitAvacchedakamAropya niSedhadhIstatra so'nyonyAbhAva ityasmadguravaH / nanu pratibandhakAbhAvo na hetuH / ekadaNDAnvaye ghaTotpattivadekapratibandhakasattve'pi tada. nyAbhAvAt kAryotpattyApatteH / na hi yAvatkAraNatvAvacchinnaM tAvadanvaye kAryamityata Aha / eteneti / abhAvakAraNatvAGgIkAreNa / yathA bIjajAtIye satyapi vIjAntarANAmabhAvAdaDareNa na bhAvyamityayuktaM, tathedamapItyarthaH / pratibandhakatvAvacchinnapratiyogitAkaH pratibandhaka sAmAnyAbhAvaH kAraNam / sa ca yAvadvizeSAbhAvaniyata iti naikapratibandhakasattve tadanyA. bhAvAt kAryotpattiH / yadvA, pratibandhakAbhAvatvena na kAraNatvam / anyonyAzrayAt / prkaashikaa| bhicAriNo'pi tamAdaya tathAsati niyttvaaptteH| pratibandhakAbhAva iti sati saptamI vayAdAvitizeSaH / adhikaraNa iti / yadyapyadhikaraNe pratiyogI saMsargAbhAvapratItau nAropyo na vA pratiyogitAvacchedakamAropyamanyonyAbhAvapratItAvadhikaraNe kintu bhUtalavRttitvaM ghaTe prathamapratItau pratiyogI. cAdhikaraNe tAdAtmyena dvitIyapratIto, tathApi pratiyogisaMsargatAdAmyayoradhikaraNe saMsargaviSayA Page #136 -------------------------------------------------------------------------- ________________ prathamastavake ] - apUrvastha cetanadharmatvAkSepaH / 114 sAmagrIvaikalyaM pratibandhapadArtho mukhyaH, sa cAtra mantrAdireva, na tvasau prtibndhkH| tataH kiM tasyAkiJcitkaratvena / tatprayoktArastu pratibandhAraH / te ca kiJcitkarA eveti kimasamaJjasam / ye tu vyutpAdayanti, kAryAnutpAda eva pratibandha iti / taiH pratibandhamakurvanta eva pratibandhakA ityuktaM bhavati / tathAhi, kAryasyAnutpAdaH prAgabhAvo vA syAt, tasya kAlAntaraprAptirvA ? na pUrvaH tasyAnutpAdyatvAt / na dvitIyaH, kAlasya bodhnii| mukhyshbdH| sa ca pratibandho'trAbhAvakAraNatvasthitau mantrAdireva syAt , abhAvAbhAvasya bhA. vAtmakatvAt / na tvasau mantrAdiH pratibandhakaH / ato mantrAderakiJcitkaratve'pi na pratibandhakasyAkiJcitkaratvaM bhavati pratibandhakasya kiJcitkarApekSAyAmanavasthAprasajAt pratibandhakatvaprasaGgAcceti / ke tarhi pratibandhakA ityatrAha-tatprayoktAraH-iti / mantrAdiprayokkAraH puruSAH prati. bandhakAH, te ca mantrAdIn prayuJjAnAH kiJcitkarA eveti nAnupapadyamAnaM kiJcidastIti / kAryAnutpAdaH pratibandhaH, taM ca kurvanto mantrAdayaH pratibandhakA ityekadezinAM matamupanyasya nirasyati-ye tu-iti / tasya kAlAntaraprAptiriti sAmagrIsamavadhAne hi kAryasya prAgabhAvo vi. nazyati / sati tu pratibandhake pazcAttanamapi kAlaM vyApnoti / tena prAgabhAvasya pAzcAtyakAlaprAptiH pratibandhakAdhIneti / tasyAnutpAdyatvAt iti / prAgabhAvasyAnAditvenAnutpAdyatvAditi / kAlasya svarUpata-iti / mukhyatastAvat kAlasyaikatvAt kAlAntaramiti na saMbha 'prkaashH| kAraNIbhUtAbhAvapratiyogitvasya pratibandhakatvAt / kintu maNyAyabhAvakUTasya / sa ca tatra . nAstyeveti bhAvaH / mukhya iti / pratibandhapadasya sAmagyantargatakAraNavigamArthatvAdityarthaH / __ ye viti / tathAca kAryAnutpAdahetutayA mantrAdireva pratibandhaka itystvityrthH| kAla. syeti / kAlaprAgabhAvasvarUpAtiriktAyAstatprApterabhAvAt , svarUpasya ca tadajanyatvAdityarthaH / prkaashikaa| kAraNIbhUtapratItau viSayatvaM lakSaNapraviSTam / kAraNIbhUteti / na ca maNyAdyabhAvatvenopasthitAnAM kAraNatAgrahe kAraNIbhUtAbhAvapratiyogitvarUpaprativandhakatvagrahe pratibandhakAbhAvatvena kAraNatAmahAdanyonyAzraya iti vAcyam / prathamopasthitamaNyabhAvatvAdereva bAdhakAbhAve'vacchedakatvagrahAt / uttejakasya maNyAdau bhinnabhinnAtmakatvena viziSTAbhAvahetutAyAmetasya prakArasyAbhAvAca / etena kAryAnutpAdaprayojakatvameva pratibandhakatvaM tadavacchinnAbhAvatvenaiva ca hetutvamiti nAnyonyAzraya iti nirastam / anupadamevAnutpAdajanakatvasya mUlakRtA dUSyatvAcca / maNyAdyabhAveti / maNitvAzra. yayAvaMdabhAvakUTasya mantratvAzrayayAvadabhAvakUTasya cetyarthaH / na tu maNisAmAnyAbhAvasya mantrasA. mAnyAbhAvasya cetyarthaH / uttejakazUnyatApakSe prAgabhAvAdirUpatayA'sambhavAt / uttejakatApakSe ca bhinnabhinnottejakavatvenAsaMbhavAt , yasya tvekajAtIyasya pratibandhakasya ekajAtIyamevottejaka tatrAstu sAmAnyAbhAvasya kAraNatvamiti tatraiva pranthatAtparyam / makarandaH / kAraNIbhUteti / na ca kAryAnutpAdajanakatvaM taditi nAnyonyAzraya iti vAcyam / tasyAnupadameva dRSyatvAditi bhAvaH / maNyAdIti / maNimantrAdisAmAnyAbhAvakUTa ityarthaH / yadyapi tattanmaNyatyantAbhAvakUTasyApi hetutayA na kSatistathApi maNitvAvacchinnapratiyogikasAmAnyAbhAvasyaikatvena laghutvAddhetutvamiti mantavyam / Page #137 -------------------------------------------------------------------------- ________________ 120 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [10 kArikAvyAkhyAyo svarUpato'bhedAt / tadupAdhestu mantramantareNApi svakAraNAdhInatvAt / prAgabhA. vAvacchedakakAlopAdhistadapekSa iticenna / mantrAt pUrvamapi tasya bhAvAt / tasmA. t sAmagrItatkAyayoH paurvAparyaniyamAttadabhAvayorapi pUrvAparabhAva upacaryate / vastutastu tulyakAlatvameveti nAyaM pnthaaH| bodhnii| vati yatprAptimantrAdyadhonA bhavediti / nanvaupAdhikakAlabhedaprAptimantrAdyadhInA syAdityAzaGkayAhatadupAdheH-iti / ana hi pakSe kAlAntaraprAptirnAmAvacchedakopAdhyantaraprAptirityavaziSyate / tatra kAlopAdhiH sUryagatyAdimantramantareNApi svakAraNAdhInaH, tatprAptizca prAgabhAvasyAnutpAdyatvena svayameva siddhati kimatra mantrAdinA kriyata iti| nanu kAlamAtrabhedopAdhemantrAyanapekSatve'pi prA. gabhAvavyavacchedakakAlAntaropAdhimantrAdikamapekSate / na hi sUryagatyAdimAtrabheditaH kAlaH prAgabhAvaM vyavacchinatti kAryotpattyuttarakAlamapi tasya bhAvAdityAha-prAgabhAva-iti / asti hi mantrAdeH pUrvamapi prAgabhAvAvacchedakakAlopAdhiH, yadi pUrvamapi prAgabhAvastadavacchedakazca kAlastadupAdhizca kazcinna syAt tarhi tadAnIM prAgabhAvavyavahAro na syAditi / yadyanAditvAt kAryaprA. gabhAvo notpAdyaH kathaM tarhi kAraNAbhAvAt kAryAbhAva iti kAryakAraNAbhAvayoH kaarykaarnnbhaavvyvhaarH| kAlabhede vyapadezazca laukikAnAmiti zaGkAmupapAdayanAha-tasmAt-iti / prAgabhAvasyAnutpAdyatvAdaupacArikaH prayoga ityarthaH / athopapAditaM kAryAnutpAdasyApratibandhakatvamupasaMharati - iti-iti / kAryAnutpAdaviparItaH pratibandha ityayaM na pratibandhatvopapAdanamArgaH kintu pUrvopa. prkaashH| prAgabhAvAvacchedaketyatra karmadhArayaH / kAlopAdhimAtrasya mantrAyajanyatve'pIti shessH|| loke kAraNAbhAvAt kAryAbhAva iti hetupaJcamIprayoga aupacArika ityAha-tasmAditi / murArimizrAstu-na pratibandhakAbhAvaH kAraNaM, na vA zaktiH, kintu tattatkAlInadAhavizeSa prati tattatkAlapratibaddhataravahnaH kAraNatvamiti pratibandhakAbhAvaH kAraNatAvacchedako daNDatvavat , na kAraNam / AkAzAdau tvekavyaktike kvacit pratibandhe'pyanyatra zabdotpatteratathAtve'pi bheryAdereva tathAtvena kaarnntvmityaahuH| tanna / daNDasaMyuktacakratvena kAraNatve shkaaryucchedaaptteH| anvayavyatirekataulyenobhayasyApi hetutvaM vinigamakAbhAvAdityasyApi tulyatvAt / yaddharmavattvamavagamyaiva yatra yadavagamastatra tasya tadavacchedakatvAt / pratibandhakAbhAvamanavaga. prkaashikaa| prAgabhAvAvacchedako'nyaH kAlopAdhirnAstyevetyata aah| karmadhAraya iti| tathA ca prAgabhAvAcchedakakAlopAdhirityarthaH / yadvA prAgabhAvAvacchedakasya kAlopAdhiriti nirAsAyAha / karmadhAraya iti / prAgabhAvAvacchedakapadasya kAlopAdhipadena samamityarthaH / aupacArika iti / kAra. NakAryayoreva paurvAparya paramparAsambandhenAbhAvaniSThatvena vivakSitamityaupAcArikatvaM na tu lAkSaNikatvaM subvibhaktau tadabhAvAditi dhyeyam / bheAderiti / atadguNasaMvijJAnabahuvrIhiNA bherIsaMyogAderityarthaH / yaddharmavattvamiti / na caivaM dRr3hadaNDatvamapi sahakAri syAt tadanavagamyApi daNDatvena hetoraprahAditi vAcyam / tasya daNDadvArA cakrAdisamavadhAnAt / iha tu tulyavadevobhayoH sahakA makarandaH / yaddharmavattvamiti / evaM dRDhadaNDatvamapi sahakAri syAdityuktamanumAnaprakAze draSTavyam / Page #138 -------------------------------------------------------------------------- ________________ prathamastavake ] apUrvasya cetanadharmatvAkSepaH / 121 na cedeva, zaktisvIkAre'pi kA pratIkAraH / tathAhi / pratibandhakena zaktirvA vinAzyate taddhammoM vA, dharmAntaraM vA janyate, na janyate vA kimapi ? iti pa. kSAH / tatrAkiJcitkarasya prtibndhktvaanupptteH| viparItadharmAntarajanane tada. bhAve satyeva kAryamityabhAvasya kAraNatvasvIkAraH prAgabhAvAdivikalpAvakA zazca / tadvinAze taddharmavinAze vA punaruttambhakena tajjanane'niyatahetukatvaM, pUrva svarUpotpAdakAdidAnImuttambhakAdutpatteH / na ca samAnazaktikatayA tulyajA. tIyatvAnnaivamiti sAmpratam / vijAtIyeSu smaanshktinissedhaat| na ca pratibandhakazaktimevottambhako viruNaddhi, na tu bhAvazaktimutpAdayatIti sAmpratam / tadanutpAda bodhnii|. darzita eveti / evamekadezinaM nirAkRtya zaktivAdinameva pratyAha-na cedevam-iti / mantrAdeH pratibandhatvaM tatprayoktRNAM pratibandhakatvamityanabhyupagame zaktisvIkAre'pi tvaduktasakaladUSaNAnAM na nistAra iti pratIkArAbhAvameva darzayituM yathAsambhabaM vikalpayati-tathA hi-iti / zaktivinAzaH pratibandhaH iti prathamaH kalpaH, yAvadbhAvabhAvitvAcchaktarvinAzaH tasyAstu kAryodayAnukUla iti dvitIyaH, kAryapratikUladharmAntarajananamiti tRtIyaH, akiJcitkarasyaiva pratibandhakatvamiti caturthaH / atrA''nantaryAdantimaM pakSaM dUSayati-tatra-iti / atiprasaGgAnnirvacanAnupapattezceti bhAvaH / tadanantaraM kalpaM dUSayapi-viparIta-iti / viparItadharmAbhAvasya kAraNatvaM tAvat prasa. jyeta, tatra ca prAgabhAvAdivikalpAvakAzaH pUrvavadeva syAditi / prathama dvitIyakalpAvekaprasareNa dUSa. yati tadvinAza-iti / zaktitaddharmayorvinAze sati punaruttambhake sati kAryadarzanAt tena tayorutpattiraGgIkAryA, tathA cAniyatahetukatvaM, pUrva zaktimadutpAdakenedAnImuttambhakena tayorutpatteriti / nanu svarUpotpAdakottambhakayorvijAtIyatve'pyekazaktitvena tulyatve saMbhavati nAniyatahetukatvaprasaktirityAzaGkayAha-na ca-iti / kAraNamAha-vijAtIyeSu iti / pravAhonAdimAneSanavijAtyekazaktimAnityatra / nanu notpAdakaH kAraNazakti taddharma vA janayati, kevalaM stambhakasya stambhanazaktiM niruNaddhi, tena nAniyatahetukatvaprasaGga ityatrAha-na ca-iti / tdnutpaadeti| pUrva pratibandhakavinaSTayoH zaktidharmayoH punaruttambhakenAjanane tayoranutpAda eva syAt , tatazca kAryasyApyanutpAdapra. prkaashH| myApi vaherdAhahetutvAvagamAt / anyathA zaktisvIkAre'pi tvaduktadoSa ityAha / na cedeva miti tadabhAve vipriitdhrmaantraabhaave| pUrva miti| "nitye nityaiva sA zaktiranitye bhAvahetujA" iti parAbhyupagamAdityarthaH / vijAtIyeviti / zaktyanukUlazaktyantaraparamparAnusaraNe'navasthAnazceti bhAvaH / tadanutpAdeti / pratibandhakena vahnizaktinAzAduttejakena pratibandhakazaktinAze'pi punarvahnau zaktirna syAt / pUrvasyA nAzAdanyasyAzca hetorabhAvAdityarthaH / - nanvanumAnamastu zaktI mAnam / tathAhi kAraNAni svajanyAnukUlAdviSThabhAvabhUtAtIndriya. dharmavanti, kAraNatvAt , bhAtmavat / tatrAdRSTaM tathA siddham / ncaa''tmtvmupaadhiH| antyaza prakAzikA / risamavadhAnAt / kAraNAnIti / etacca vipratipattisthala eva vyaakhyaatm| antyazabdeti / adhi mkrndH| kAraNAnIti / tAdRzadharmavattvenAnizcitAni nityakAraNAnItyarthaH / zeSaM prAgeva vyAkhyAtam / [pR0 118 paM.5] na bhavitavyaM kAyaMNeti / yathA tannAGgIkriyate tathaitadapi naajiikrnniiym| taduktau tadAtmakAniTaprasaGgastavApi syAt / tvayA tatparihAre kRte tenaitadapi parihRtambhavedityarthaH 10 16 nyA0 ku0 Page #139 -------------------------------------------------------------------------- ________________ 122 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [10 kArikAvyAkhyAyAM prkaashH| bdadhvaMsakAraNakAlAkAzayoH sAdhyAvyApakatvAt , tatrAntyazabdasyaiva tathAtvAditi sAmAnyataH / viziSya tu, piNDobhUto vahniH kAryAnukUlAdviSThAtIndriyadharmasamavAyI janakatvAt Atmavat / na. cAtmatvaM nityatvaM vopAdhiH, spazaikatvAdimati dvayaNuke sAdhyAvyApakatvAt / karavahnisaMyogo vA pakSaH / nacAtmatvaM dravyatvaM vopAdhiH, dvathaNukaikatvasparzAdau sAdhyAvyApakatvAt / maNyAdisamavahi. prkaashikaa| karaNatvena kAlAdivadAkAzasyApi zabdadhvaMsakAraNatvAditi bhaavH| piNDobhUta iti / vahnimAtrapakSatve dvathaNukeM'zataH siddhasAdhana miti tadvAraNAya piNDIbhUta iti vizeSaNam-tasya ca pratyakSasparzAzrayatvamarthaH / kAryAnukUlatvaM ca dAhAnukUlatvaM tadapi tAdrUpyasiddhaye, sthitisthApakasya ca vahAvabhAvena vyAvartanIyAbhAvAt / yadi ca tatrApi sthitisthApako mAstu vA tathApi tamAdAyaivArthAntaramiti tadvAraNAya kAryAnukUlatvaM vizeSaNam / tadApi dAhAnukUlatvaparameva tat / anyathA tajjanyaM karmAdAya doSatAdavasthyAt adRSTavadAtmasaMyogoSNasparzapratibandhakAbhAvaH siddhasAdhanavAraNAyAdviSThetyAdivizeSaNatrayam / na ca prAbhAkaramate'bhAvasyAdhikaraNAtmakatayA samavA. yipadaM vyarthameveti vAcyam / bhaTTamate'rthAntaravArakatvAt / prAbhAkaramate'pi atiriktAbhAvasi ddhyaiva prakRtAnumAnaparyavasAnenArthAntaravArakatvAt / vastuto'nvayArthasambandhavAcakapadopAdAne prApte samavAyipadasyaivAkhaNDArthakasyopAdAnAditi / vyaNukaikatveti / samavAyipadasya tannirUpya. samavAyAzrayatvamAtramartha iti dvathaNukamAdAya sAdhyasattvaM tatra draSTavyam / maNyAdIti / dAha. janakavahnau hetvasiddhibAdhayoH vAraNAya maNyAdisamavahita iti / AdipadAt pratibandhakAbhAvetarasakaladAhakAraNalAbho'to na tadvyatirekamAdAyAMzataH siddhasAdhanam / kAraNAntaravartikAraNatAva mkrndH| piNDIbhUta iti / kAryAnukUlatvaM svakAyAnukUlatvam / tadapi svanimittakAraNAnukUlatvam / tena karmAnukUlasthitisthApakena nArthAntaram / karmaNi tu vahniH samavAyikAraNamiti noktadoSaH / vahnau sthitisthApakAnabhyupagame uddezyasiddhyarthaM taditi dhyeyam / adRSTavadAtmasaMyogoSNasparzapratiba. ndhakAbhAvAdinArthAntaravAraNAyAdviSThAdipadam / yadyapi gurumate'bhAvo'dhiko nAstyeveti samavAvipadaM vyartha, tathApi parasyArthAntaraM syAditi tadupAttam / karavIti / atra cAdviSThapadaM sAdhye tyAjyam / dvayaNukaikatveti / tatsamavAyitvasya tanirUpyasamavAyAzrayatvArthakatayA samavAyidvayaNukamAdAya tatra sAdhyavattvaM bodhyam / maNyAdisamavahita iti / mAdipadAt pratibandhakAbhAvetarasakaladAhakAraNamabhimatamiti na tadvayatireke ttippnnii| dharmAbhAvAt iti / viziSTAbhAvasyAsattivizeSaNAdyabhAva evAbhyupagato'nyasya kAdAcitkatvasvAbhAvAt / vizeSaNAbhAva vizeSyAbhAvaniSTapratyAsattitvasyaityarthaH / tathA ca vizeSaNAyabhAvasamba. ndhena pratyekena viziSTAbhAvasya kAraNatvAdikaM vaktumazakyamiti bhAvaH // sparzakatvAdimatidvayaNuka iti / trasareNuparimANe chyaNukaikatvasya tatsparza dvayaNukasparzasya janakatvAt tasya kAryAH nukUlatvam svakAryAnukUleti vivakSAyAM yadyapi tayAnaM sAkSAt dvayaNukakAryatvaM tathApi dvayaNukasparzAdidvArA tadasti / dvayaNukaikatvasparzAdI sAdhyAvyApatvAt iti / vahnitrasareNu rUpakAyyonukUlAdviSThAtIndriyatrasareNurUpadharmasamavAyasambandhitvarUpasya sAdhyasyAsti satvantatreti bhAvaH / vastutastu tatsamavAyitvaM tannirUpitasamavAyanirUpakatvameva tathA ca prasareNuparimANaspa Page #140 -------------------------------------------------------------------------- ________________ prathamastavake ]. apUrvasya cetndhrmtvaakssepH| 123 prkaashH| to vA vahnirdAhajanakadazAvRttidAhAnukUlabhAvabhUtadharmazUnyo, dAhAjanakatvAt , dAhyAsaMyuktAnivat / atrAnukUlatvaM na sthitisthApakenArthAntaravAraNAya, tatra tadabhAvAt , kriyAyA vegenAdRSTavadAtmasaM. yogena votpatteH, kintu tathAbhUto dharmaH siddhyatvityetadartham , tacca kAraNatadavacchedakasAdhAraNaM ni: ruktam / adRSTvadAtmasaMyogavAraNArthamadviSTheti / na ca tajjanakatve mAnAbhAvaH, kAryasyAdRSTajanyatayA vyadhikaraNaguNajanyatvAt / tasya ca tatsamAnAdhikaraNaguNajanyatvavyAptatvAt , sparzavadvegavadravyA prkaashikaa| cchedakIbhUtadAhAnukUladharmazUnyatAmAdAya siddhasAdhanamiti / dAhajanakadazAvRttIti / dAhajanakatAdazAyo vahnivRttItyarthaH / tena zUnyapadAt dhvaMsaprAgabhAvAnyataralAbha iti noktadoSaH / hetI ca vahnitvaM vizeSaNamato nAkAzAdau dAhAjanake vyabhicAraH / na ca tathApi dAhAnupahitavahI vyabhicAraH, tatrApyuSNasparzaprAgabhAvasattvAt / na caivamapi bhAvisaMyogAntaraprAgabhAvamAdAya siddhasAdhanamiti vAcyam / hAhAnukUlakaikadAhyasaMyogAdyAzrayavanhereva pakSatvAt / na ca vahnikammaNaH saMyoga. dvArA dAhAnukUlatvamiti taddhvaMsamAdAya siddhasAdhanamiti vAcyam / dAhyakarmajasaMyogAzrayavanhereva pakSatvAt / kecittu zUnyapadaM kAdAcitkAbhAvaparaM uktakAbhAvamAdAyoktadoSa iti vRttItyantaM vizeSaNam / karma ca dAhopadhAnakAle nAstIti noktadoSa ityaahuH| pratibandhakAbhAvenArthAntaramiti / bhAvabhUteti / dAhAjanakatvAditi / tadanupahitatvAdityarthaH / tena nAsiddhiH / atreti / kAryAnukUlatyAdyanumAna ityarthaH / tatreti / pRthivyAmeva tadupagamAditi bhAvaH / na ca sthiti. sthApakasya dravyacatuSTayavRttitvapratipAdakaguNabhASyavirodhaH, tasya vaizeSikamatAnusAritvAt , nyAyamate tadvirodhasyAkiJcitkaratvAt / tasya ceti / atra yat kAryasya vyadhikaraNayadguNajanya tatkAryasya tadguNasya ca samAnAdhikaraNo yo guNaH tajjanyamiti vyAptiH, tajjanyatvaM ca tanimittakAraNakatvamato na kapAlarUpajanya ghaTarUpe vyabhicAraH / tasya tatrAsamavAyikAraNatvAt / kArye ca mUrttavRttitvaM vizeSaNamato nezvarajJAnajanyAsmadAdijJAne vyabhicAra iti kazcit / tanna / tathApi gha. TAdirUpe vyabhicArAt , IzvarajJAnajanyasya tasyezvaraghaTasaMyogajanyatvAt tathAsati kSaNadvayaM ghaTasya nIrUpatvApattAvapasiddhAntAt / tasmAt kAraNatvaM tadvyatirekaprayuktavyatirekapratiyogitvaM vivakSitamato nezvarajJAnamAdAya vyabhicAra iti tattvam / atra cobhayasamAnAdhikaraNasaMyogajatvaM vyApakamato na dvitvamAdAyArthAntaram / ata eva ca gurutvajanyapatanakiyAyAM vyabhicAravA. raNAya vyadhikaraNapadam / na ca nimittakAraNatvavivakSayaiva tannirAsaH, asamavAyikAraNabhinnatvaM hi prakRte nimittakAraNatvaM tatra cAsamavAyikAraNapadena kAraNaikArthapratyAsanna kAraNamAtrAbhidhAnaM tAvataiva kapAlarUpajanyaghaTarUpe vyabhicArAvAraNAditi / nimittakAraNapadena gurutvajanya. patane vyabhicAravAraNAt / na cAtra vyAptAvaprayojakatvam apratyAsannasyAjanakatvAditi- dik / mkrndH| NArthAnttaram / hetvasiddhibAdhayorvAraNAya / maNIti / vahnau tAdRzAtyantAbhAvenArthAntaraprasakto neSTa. siddhistatretyata Aha / vRttyantamityeke / taccintyam / bhAvabhUtapadenaiva tannirAsAt / kecittu saMyogadvArA vahnikarmaNo'pi dAhAnukUlatayA tasya ca piNDIbhUtavahAvabhAvAdoMntaravAraNAya taditi / tasya ca saMyoganAzyatvena tdaaniimbhaavaadityaahuH| hetuH phalopadhAnAbhAva iti naasiddhiH| dRSTAnte dAhyasaMyogAbhAva ubhayasiddhaH / tatreti / pRthivyAmeva tadupagamAditi bhaavH| na ca 'sthitisthA'pakastu catuSu vartamAna' iti guNabhASyavirodha iti vAcyam / vaizeSikamate tathAtvAditi bhAvaH / kAryyasyeti / nanu kAryapadaM yadi spandaparaM tadA prakRtAsaGgatiH / spandasyAtathAtvAt / yadi ca janyamAnaparaM tadA kapAlarUpajanye ghaTarUpe vyabhicAra iti cena / yat kArya yadIyaguNa Page #141 -------------------------------------------------------------------------- ________________ 124 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [10 kArikAvyAkhyAyo prkaashH| bhighAtajanyakriyAyo tathA darzanAt / uSNasparzavyAvartanAyAtIndriyeti / tattvaM ca sAkSAtkAraniyA. makapratyAsatyanAzrayatvam / pratibandhakAbhAvanivAraNAya bhAvabhUteti / ucyate / anumAnAnAM vipakSabAdhakAbhAvenAprayojakatvam / ubhysiddhprtibndhkaabhaavenaivopptteH| na ca sahacAradarzanavyabhicArAdarzanAbhyAmeva vyAptiprahaH / sAdhye zaktayatirikteti vizeSaNAtenaiva hetunA tatsiddhAvevaM tattadatiriktativizeSaNaparamparAtastAdRzAnantadharmasidyApatteH / na ca ghaTa. vat kSitiH kSitivaddhaTa itIzvarAnantyavacchaktayAnantyam kAyamAtre nezvaratvena dvikartRkatvena vA kAraNatA, gauravAt , kintu kartRtveneti tadapAdakAbhAvaH / pratikUlatakapratighAtazca / zaktarbhAvahetutve zaktayanukUlApyanyA zaktirevaM tattadanukUlA'pyanyA'nyetyanavasthApAtAt / bhAvabhUteti ca vyartham / na ca vyApake na vyarthavizeSaNatA vyApyatAprAhaka iva vyApakatAprAhake'pi lAghavasya sahakAritvAt / dvitIyAdyanumAneSu bahirindriyApratyakSatvamupAdhiH / tulyayogakSematve'pi sandigdhopAdhitvAt / prkaashikaa| nanvatIndriyatvaM sAkSAtkArAviSayatvaM laukikasAkSAtkArAviSayatvaM vA, bhAye nyAyamate'prasiddhiH bhansye paramate vyAvAprasiddhirata Aha / tatvaJceti / saMyogAdiSar3anyatamapratyAsattyanAzrayatvamisyarthaH / yadvA sAkSAtkArapadaM viSayajanyajJAnaparam , viziSTAbhAvatayA ca na vyarthavizeSaNatA, ubhayeti / bhaTTamate'bhAvasyAtIndriyatvAbhiprAyeNAtIndriyapratibandhakapratiyogikAbhAvAbhiprAyeNa vA idamuktam / vastuto bhAvabhUtapadavadatIndriyapadamapi vyApake gauraveNa tyAjyamevetyabhiprA. yeNaivedam / kAraNamAtrapakSakAnumAna upAdhivyatirekasya na satpratipakSotthApakatvaM bhaagaasiddhtvaadityaashyenaah| dvitiiyaadiiti| vahnipakSakAnumAnadvayasaMyogapakSakAnumAneSvityarthaH / na ca piNDIbhUta ityanumAne saMyogapakSakAnumAne ca sAdhyAvyApakatvamupAdhergurutvasthitisthApakavati vRkSAdAviti vAcyam / ubhayatra kAyAMnukUlapadasya dAhAmukUlArthakatvAt / na ca tatra tathA vivakSAyAmAtmatvopAdhedvarthaNuke dravyatvopAdherekatvAdau sAMdhyAvyApakatvAbhidhAnaM pranthakRto virudhyeteti vAcyam / dvayaNukapadenobhayatra vanhidvathaNukasyoktatvAt / tadIyaspazaikatvayozcAvayavimahatve . mkrndH|| nimittakAraNakaM tat tadubhayasamAnAdhikaraNaguNajanyamityatra tAtparyAt / kapAlarUpantu tatrAsama vAyikAraNamiti noktadoSaH / nacAjasaMyogAbhAvenezvarajJAnAdijanyasukhAdiSu vyabhicAra iti vAcyam / mUrttavRttitvasya kAryavizeSaNatvAd ghaTAdAvIzvarasaMyogahetutvasyeSTatvAt / ata eva lIlAvatIprakAze kaNTharaveNaiva tathoktam ata eva mantrapAThajanyaviSacalane'pi vyabhicAro nirstH| adRSTA dvArakatvena vizeSaNAdvA, mantrasyA''zuvinAzitvenAdRSTadvArakatvAt / nacAtra vipakSabAdhakAbhAvaH / apratyAsanasya janakatve'tiprasaGgAditi dik| nanvatIndriyasvaM yadi sAkSAtkArAviSayatvaM tadA asmanmate aprasiddhiH / laukikatvavizeSaNe parasya vyAvAprasiddhirityata Aha tatvaJceti / saMyogAdyanyatamapratyAsattyanAzrayatvamityarthaH / sAkSAtkArapadaM viSayajanyajJAnaparam / sAkSAtkArazca sanikarSavizeSaNamiti na vyarthavizeSaNate tyanye / atIndriyapratiyogikAbhAvAbhiprAyeNAha / pratibandhaketi / bhaTTamatena vaa| . prathamAnumAne atIndriyasyApi pakSatvAdupAdhiH pakSAvyApakaviparyaya ityata Aha / dvitIyA. ttippnnii| dhanukUlAtIndriyAdviSThadvayaNukaikatvatatsparza nirUpito yaH samavAyastanirUkapakatvasya svasminnapi sattvAt sAdhyAvyApakatvaM bodhyam / tena dvayaNukasyAdviSTatve'pi na kSatiH / tulyayogakSematve'pI iti / ekasAdhakasAdhyatve'pi yathA kAraNAni tAdRzadharmavanti kAryatvAt Atmadadi. Page #142 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUvasya cetanadharmatvAkSepaH / 125 prasaGgAt / kAlavizeSAttadutpAde tadevAniyatahetukatvamiti // 10 // syAdetat / mA bhUt sahajazaktiH, mAdheyazaktistu syAt bodhinii| saGga iti bhaavH| uttambhakenAnutpAde'pi nAnutpAdaprasaGga ityAzaGkayAha-kAlavizeSAt-iti / yaduttambhakena tadutpAde varNitaM tadeveti // 10 // ___ apUrvasya bhUtadharmatve sahajA zaktirmA bhUd dRSTAnta Adheyazaktistu dRSTAntaH syAt durapahnava. tvAt tasyA iti pUrvapakSayati-syAdetat-iti / atra ca bhUtAnAmeva svahetuvazenAtIndriyAti prkaashH| masmapitRcaraNAstu, janakatvasya kevalAnvayitvena vyatirekAprasiddhayA nAnvayavyatirekitvam / na ca zaktAveva tatprasiddhiranyonyAzrayAt / nApi paNDApUrvaparArddhasaGkhayostatprasiddhiH / apratya. kSayoH zabdaikavedyayostayoAptiprohakeNa pratyakSeNa sAdhyahetuvyatirekasya grahItumazakyatvAdityAhuH10 prokSaNajanyaH kAlAntarakAryAnukUlo'tIndriyoM dharmo'stItyubhayasiddham , sa vrIhisamaveto na veti nAdheyazaktau saMzayaH, pranthe prathama saMskArasAdhanasyArthAntaratApatteH, kintu prokSaNaM vrIhiniSThA prkaashikaa| prayojakatayA dAhAnukUlatvAt / apratyakSayoriti / na ca mAnantarAttadupasthitau manasA jana. katvAbhAvaprahaH / zabdasya siddhArthakasyApramANatvAt , tanmate'numAnasya ca vyAptimahAdhInatayA tatsAdhakAnumAnAntarApekSAyAmanavasthAnAt / upamAnasya ca niyataviSayatvAt / yattu paNDApUrvaparA rddhasaMkhyayorapi svadhvaMsajanakatayA tatra vyatirekaprasiddhizaGketi / tanna / abhAvasya gurumate'dhikaraNAtmakatvAt / etena svaniSThasya mahatvasamAnAdhikaraNodbhUtarUpattvAbhAvasya grahe pratthAsattighaTakatayA tayoH kAraNatvAnna tatra vyatirekaprasiddhizaGketyapAstam // 10 // kintu prokSaNamiti / jalasaMyogavAraNAyAtIndriyati / vrIhiniSThatvaM ca samavAyena viva mkrndH| dIti / na cAtrApi gurutvasthitisthApakAdikamAdAya vRkSAdau saadhyaavyaaptiH| kAryAnukUlatvena dAhAnukUlatvAbhidhAnAt / agurutvruuppkssdhrmaavcchinnsaadhyvyaapktvaadvetyaahuH| nAnvayeti / tanmate kevalAnvayino hetvAbhAsatvAditi bhaavH| apratyakSayoriti / na ca mAnAntarAttadgrahaH / taddhi na zabdaH / tasya siddhArthatvAt / nApyanumAnam, janakatvasattve tAdRzadharmavattvasyA''vazyaka. tayA janakatvAbhAvena sAdhyAbhAvo'numeyaH / janakatvAbhAvAnumAnazca tAdRzadharmAbhAvena tAdRzadharmasya janakatAvacchedakasya sattve janakatvasyAvazyakatvAdityanyonyAzrayAt / anvsthaanaaditynye| upa. mAnasya niyataviSayatvAdanabhyupagamAcceti bhaavH| na ca paNDA'pUvAdI svadhvaMsasAkSAtkArajanakatayA janakatvAmAva eva neti vAcyam / atIndriyatvena yogijJAnasya viSayAjanyatayA ca sAkSAtkArAjanakatvAt / tanmate dhvaMsasyAdhikaraNAdirUpatayA tadasAdhyatvAcceti bhAvaH // 10 // kintviti / jalasaMyogenArthAntaravAraNAyAtIndriyeti / na cAdRSTasyApi svarUpasambandhena ttippnnii| tyanumAnaM kriyate tathA kAraNAni bahirindriyApratyakSANi kAraNatvAdAtmavadityapi kattuM zakyate pakSe ca vyabhicAro na yathApUrvAnumAne doSastathottaratrApi syAt / pUrvasAdhanastha sAdhanAvyApakatvavirahe uttarasyApi tatvaM syAditi tulyayogakSematvenopAdhitvasambhavo yadyapi tathApi pakSa eva sAdhanAvyA. pakatvasandehenobhayoH sopAdhitvAt anukUlatavirahe sandigdhopAdherapi dUSakatvAditi bhaavH||10|| prokSaNajanyaH kAlAntarakAryAnukUlo'tIndriya iti / atIndriyadhamma gurutvAdau vrIhisamavetatvasyobhayasiddhatvena vipratipanatvAsambhavAt prokSaNajanya iti / prokSaNajanyasyAtathAbhatasya vrIhisamavetatvasiddhAvapi na prakRtasiddhiH syAdataH kaalaantretyaadi| prathama saM. sthAdetat / etat mA bhUdityAdi vazyamANam / Page #143 -------------------------------------------------------------------------- ________________ 126 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [11 kArikAvataraNikAyo dRzyate hi prokSaNAdinA vIhyAderabhisaMskAraH / kathamanyathA kAlAntare tAdRzAnA bodhnii| zayazAlitvenotpanAnA bhoganiyAmakAnupapattAvapi yAgAdijanyAtizayabhAjo zarIrAdibhUtAnA tadupapattesteSvodhIyatAmapUrvaprokSaNAdivanna tvAtmanIti bhAvaH / AdheyazaktisadbhAve pramANamAha / dRzyate hi-iti / brIhIna prokSatIti dvitIyAzrutyA prokSaNasya bIhayaH karmatvenAvagamyante / kiyAjanyaphalabhAgitvaM ca karmatvam / ataH prokSaNAdinA vrIhyAdiSu saMskArAparanAmA zaktirAdhIyataityatra zrutireva pramANamiti / tadanugrAhaka takamAha- katham-iti / yadi tadgataH kazcidatizayo prkaashH| tIndriyadharmajanakaM, na vA ? / vrIhigurutvajanake tajjanakatvaM prasiddham / tatrAdhAyaka zaktAvAha / dRzyate hoti / nanu vrIhIn prokSatItyetAbanmAnaM zrUyate, na tu prokSaNasya saMskArAdhAyakatvamapI. tyata Aha / kthmiti| kAlAntare'vaghAtAdau prokSitasyaiva vrIherviniyogo na syAdityavazyaM prokSaNajanyaH saMskAro vrIhiniSThaH sthiro'bhyupagantavya ityarthaH / nanvavaghAtAdau kathaM prokSitasyaiva vrIheranvayaH, vrIhIna vahantItyasya vriihimaatraanvye'pyupptteH| athAvaghAte vrIhivizeSAkAGkSAyAM prokSitAnAmevAnvayo vyaktivacanAnAM sannihitavizeSaparatvamiti nyAyAt / anyathA prakaraNopasthitahAne tadanyopasthitikalpane ca gauravamiti cet / tAkasya dvayaM yatra prokSaNaM tatrAvaghAto, na tu prkaashikaa| / kSitam / anyathAdRSTasyApi svarUpasambandhena vrIhiniSTatayA siddhasAdhanApatteH / taTasthaH zaGkute / makarandaH / vrIhiniSThatvAbhyupagamAt siddhasAdhanam / vrIhisamavetetyarthAt / . taTasthaH zaGkate // nanviti // prokSaNasya kAlAntarabhAviphalajanakatve mAnAbhAvAna vyApAra. ttippnnii| skArasAdhanasyArthantaratApatteriti / pazcAdvipratipAdya saMskArasAdhanasyArthAntaratvaM na syAt prathamamiti / prokSaNajanyatvena saMskArasAdhanasyetyarthaH / tathA hi siddhasyaiva pakSatvena siddheprokSaNAjanyAtIndriyadharme vrohisamavetatvaM vipratipannaM sat sAdhanIyaM tatra prokSaNajanyatvena saMskArasAdhanasyArthAntaratvaM tasya prakRtAnanuguNatvAt , tAdRzasaMskArasya siddhatvAca, "dRzyate hI"tyAdi. pranthasyedAnI vrIhiniSThatvasAdhakatve "na ce"tyAdinA pranthena saMskAre'nyathAsiddhizaGkAyAmaprayoja. katvaM syAt , dvitIye tu prokSaNe'tIndriyaghammejanakatvaM vipratipannaM tatsAdhanaM na prokSaNajanyatvena saM. skArasAdhanaM vinA, tAdRzadharmasyaivAsiddhatve vrIhiniSThAtIndriyadharmajanakatvasya bAdhitatvAdityAlocanIyam / prokSitasyauva boherviniyoga iti / prokSaNasya tadAnImavidyamAnatvAt tenAtiza. yAjananAca prokSitAprokSitayoravizeSAditi bhAvaH / nanvavaghAtAdau kathaM prokSitasyaiveti / vAdinApi prokSitasyaivAvaghAtasvIkArAt taTasthasyeyaM zaGkA / vrIhimAtrAnvaye'pyupapatteriti / tathA ca prokSaNasyaivAkAraNatve kutastanirvAhAyAtizayakalpanamiti bhaavH| vyaktivacanAnAM sannihiteti / nanu bahuvrIhInavahantItyatra vrIhipadasya vyaktivacanatvameveti kuto'vadhAyeMta iti ced , Atiparatve bahuvacanavaiyAditi / tadanyopasthitikalpane gauravamitIti / tathA ca prokSaNaviziSTe'vaghAtAnvaye'sati bAdhake uddezyatAvacchedakavidheyayoH prayojyaprayojakabhAvaniyamAta prokSaNe'vaghAtajanakatvapratItisambhavAditi bhAvaH / taSekasya dvayaM yatra prokSaNamiti / tarhi dRzyate anumIyate / anyathA saMskAraM binA / taadRshaanaamevprokssitaanaamev| Page #144 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmasvAkSepaH / 127 meva kAryavizeSopayogaH / na ca mantrAdIneva sahakAriNaHprApya te kAryakAriNa iti bodhnii| nAdhIyeta prokSitAnAseva puroDAzAdikAryopayogo nAnyeSAmiti na syAdaprokSitebhyaH teSAmavizeSAditi / prokSaNAdisvarUpasahakRtAnAmeva kAryopayogo'stu, anyathAdRSTakalpanAnupapatterityAzaGkayAhana ca-iti / santu tarhi prokSaNAdipradhvaMsAdayaH kAlAntare'pyanuvartamAnAH sahakAriNa ityAzaGkayAha prkaashH| prokSaNaviziSTa iti tasya kAraNatvAjJAnAnna tajjanyAtizayakalpanam / prokSitA vrIhayo'vaghAtAya kalpa. nte iti vAkyazeSAditi cet / na / tenApyatItaprokSaNe vrIhAvavaghAtAnvayo bodhyata iti prokSaNadhvaM. sasya hetutApatteH / maivam / prokSaNamavaghAtajanakaM pramANatastadarthamupAdIyamAnatvAd vrIhivat / na ca hetvasiddhiH / aprokSite'vaghAtAsambhavAditi bhAvaH / etAvatA tajjanyavyApAramAtrasiddhAvapi na saMskAraH siddhayati, dhvaMsenaivopapatterityAzaGkaya * prkaashikaa| nanviti / tathA ca na prokSaNasyAvaghAtajanakatvamiti na vyApArakalpaneti bhaavH| pramANata iti / avaghAtoddezyakapramANamUlakopAdAnaviSayatvAdityarthaH / nanu pramANamidamevAnyadvA nAyaH, anyonyAzrayAt / nAntyaH, tadabhAvAt , bhAve vA tenaiva siddhasAdhanAditi cet / na / "darzapaumAsAbhyAM yajet svargakAma" ityadhikAravidhinA nirapekSeNa tayoH kartavyatAyAM bodhitAyAmitikartavyatAkAkSAyAM vrIhInityAdividhipravRttiH, tena copasthitasvAvaghAtadvArA prokSaNasya paramApUrvajanakatvabodhanAt saMsargavidhayA ca janakatvamavaghAtaM prati prokSaNasya zabdena bodhitamiti na tatpra. kArakAnumAne siddhasAghanamityAzayAt / vastuto vyaktivacananyAyena vrIheravaghAtakAraNatve bodhyamA. nautsargasahakAreNa prokSaNasya vizeSaNatvaM bodhyata iti prokSaNasyAvaghAtakAraNatve pramANaM taduktaM apro. mkrndH| tvenAtizayakalpanamiti bhAvaH ||prmaannt iti // pramANamUlakAvaghAtoddezyakopAdAnaviSayatvAdi. tyarthaH / nanu pramANamidameva tadupAdAna heturanyadvA ? / naayH| hetujJAne satyetatpramANapravRttiretatpramA. NapravRttau ca taddhaTitahetujJAnamityanyonyAzrayAt / naaprH| tadasattvAt / sattve vA tanna sAkSAdupAdA. nahetuH / pravRtteqhanajanyatvAt / kintu prokSaNamavaghAtajanakamiti jJAnadvArA / tathA ca siddhasAdhana. miti / atra vadanti / prakaraNAdisahakRtavedasyaivAvaghAtajanakatvabodhakatvamiti / siddhAntAnusArA. detaduktam / saMsargavidhayA ca tatastaddhetutvAvagama iti tatprakArakavuddhyabhAvAna siddhasAdhanAvakAzaH / zabdAderapi paraM prati liGgavidhayA prayogAcceti / vastuto vyaktivacananyAyenAvaghAte prokSitavrIheranvaye prokSaNasya bAdhakaM vinA vizeSaNatvaM, nopalakSaNatvamiti / etdbhipraayennaah| aprokSita iti / ttippnnii| tthaapiityrthH| ekasya eksyaivetyrthH| dvayaM prokSaNAvaghAtau / sampannamiti shessH| tadeva vivRnnoti| yoti / na tu prokSaNaviziSTeti / avaghAta iti zeSaH / tasya kAraNatvAjJAnAnna tjnyaatishyklpnmiti| tasya prokssnnsyetyrthH| prokSaNaviziSTe'vaghAtabodhe'prokSitAnavaghAtaprokSitAvaghAtAbhyAmanvayavyatirekAbhyAM prokSarNAvaghAtajanakatAjJAnaM syAttadeva neti bhaavH| kAraNatvAnupapattyaiva ta. kalpanAditi bhAvaH / vAkyazeSAditi cenneti| zaGkAnivartakaM vAkyaM vAkyazeSaH / zaGkA hyatra vrIhin prokSati vrIhinavahanyAdityatra-kiM vrIhiH prokSitavyaH avaghAto'pi krtvyH| kiMprokSitavrI. hiravahantavya iti / atItaprokSaNa iti / prokSaNadhvaMsaviziSTa ityarthaH / tevriihyH| Page #145 -------------------------------------------------------------------------- ________________ - 128 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [11 kArikAvataraNikAyo saamprtm|tessu ciradhvastemvapi kAryotpAdAt |naapi pradhvaMsasahAyAste tthaa| evaM hi yAgAdipradhvaMsAeva svargAdInutpAdayantu, kRtmpuurvklpnyaa| teSAmanantatvAda. nantaphalapravAhaH prasajjyata iti cet , apUrve'pi kalpite tAvAneva phalapravAha bodhnii| mApi-iti / tathAkAlantarakAryakAriNa ityarthaH / atiprasaGgaparihAramAzaM te-teSAm-iti / yAgAdipradhvaMsAnAmeva phalasAdhanatve teSAmanantatvena phalavinAzyatvAbhAvAdutpanne'pi punarapi tata eva phalotpAdaprasajhena phalapravAho'nantaH syAt , tatra ca karmAntaraphalopabhogo'pavargazca na syA. tAm ; ato yAgAdijanyamapUrvamavazyamabhyupagantavyamiti / tarhi kalpitamapyapUrva kizcit svargAdisukhamutpAdya nAnantarameva nazyati sahasrasaMvatsarAdibhogazruteH, tena parimitaphalapravAhastadApi na syAdityAha-apUrva-iti / yadi tu parimitaphalapravAhajanakatvamapUrvasya svabhAvaH sa tarhi pradhvaMsa prkaashH| nirAkaroti / nApIti / teSAmiti / nanu dhvaMsavyApAratvavAdinA vyApArasya yAvatsattvaM phalotpAdakatvAprasiddhiH / na ca vyApArakAlasya phalapUrvatvaniyamena phlaanntyaapttiH| uttarakAlInakIrtanAdinAzyApUrve vyabhicArAt / maivam / vivAdAdhyAsitaH kAlo yadi caitrasvargottaratve sati prkaashikaa| kSite'vaghAtAsaMbha vAditi / siddhasAdhananirAsastu pUrvavadeveti / dhvaMsavyApAravAdinAmiti / prakRtamapekSya vastutaH sarveSAmevedamaprasiddhamantato vyApArotpattikAla eva vyabhicArAt / uttara. kAlInakItaneti / janitaphalavyApArakAlagarbhAvyAptirAzaGkiturabhimatetyajanitaphalakIrtananAzyApUrvasthale na vyabhicAra ityuttarakAlInatvaM kIrtanavizeSaNam nAzyApUrvasya kiJcit phalajananottarakAlInatvaM ca tadarthaH / na ca vyApAre bhogetaranAzakAlAnAztvamapi vizeSaNaM kiJcitphala jananottaraM pratikRtyApUrvapratiruddhakRtyApUrve vyabhicArAt / na ca tatrApUrvasya prathamasya nAza eveti vAcyam / tathA sati pratikRtyApUrveNa phalajananApatteH / na ca sundopasundanyAya iti vAcyam / mAnAbhAvAt / ApAtataH sandehe'pyanaikAntikasandehAcca vivAdAdhyAsita iti / kAlamAtrapakSatve caitrasvargapUrvakAla ApAdakAsiddhezcaitrasvargAdhikaraNakAle ca iSTApattiriti tadvAraNAya prathama vizeSaNam tadarthazca tavyApArajanyacaitrasvargottaraM yathAbhUtasvargAnadhikaraNam / ajanitasvargavyApArakAle vyaH bhicAra iti satyantam , kiJcitsvargottaratvaM tatrApIti satyante caitrapadaM, tadvyApArajanyasvargottaratve kItanAdIti / na ca zabdabodhitanAzakAnAzyatvaM vizeSaNam / pratikRtyApUrvapratiruddha kRtyApUrve vyabhicArAt / na ca tatra pratirodho nAzo veti kathaM nirNaya iti vAcyam / tathApi sandigdhAnakAntAditi bhAvaH / vivAdAdhyAsita iti / ubhayasiddhacaitrasvargAdhArakAlottarakAla ityarthaH / tena kAlamAtrapakSatve svargakAlabhAga issttaapttiH| tatpUrvakAle satyantApAdakAsiddhiriti dRSaNamalagnaka bodhyam / svargapUrvakAle vyabhicArAdAha satyantam / kiJcitsvargottaratvaM tatrApItyataukta, caitreti / tadvyApArajanyasvargottaratve satItyarthaH / svargAntarajanakavyApArAntaravati svarga teSu mantrAdiSu / tathA kaaryvishessopyoginH| nanu prokSaNAdInAM paramApUrva pratyeva hetutayA tasya dhvaMsavyApArakatve'pi paramApUrvahetuyAgAdikriyAyAH kAlAntare'sattvAt phalAnantyApattya. sambhavAt tatra tadevAstu yAgasya dhvaMsavyApArakatve vyApAramAtrocchedyasvargAdiphalasyAnantyApattiH syAditi na tatratadvaktumucitamiti ka prativandhavakAza iti mImAMsakaM pratyAzaGkate / teSAmiti / ananteti / na anto dhvaMso yasya so'nantaH dhvaMsApratiyogIti yAvat / pravAhe'nanta tvazca prAgabhAvavyApyadhvaMsapratiyogitvam / makarandaH / Page #146 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvAkSepaH / 129 iti kutaH / apUrvasvAbhAvyAditi cettulyamidamihApi / tApatApi tatpradhvaMso navinazyatIti vishessH| bodhnii| syApi bhaviSyatIti shngkottraabhyaamaah-apuurv-iti| taavtaa-iti| parimitaphalotpAdakatvAbhyupagame nAmAntareNApUrvamevAGgIkRtaM syAdityAzaGkaya phalavimAzyatvAvinAzyatvAbhyAM vizeSo'stItyAhatAvatA-iti // prkaashH| tassvargajanakayAgavyApAravAn syAt , tatsvarmAdhAraH syAdityApAdanArthatvAt / apUrveti / prtiniytkaalaavcchinnsvrgjnksvbhaavtvaadityrthH| tulyamiti / tarhi tavasasyApi sa eva prkaashikaa| satIti ca satyantArthaH / anyathaikasminnapUrva janitaphale caitrasya naSTe sati caitrasyaiva svargajanakes. pUrvAntare'janiphale tiSThati vybhicaaraaptteH| ajanitaphale'pUrve naSTe sati vyamicAra ityuttaradalam / svargAntarajanakavyApArAntaravati svargapUrvakAle vyabhicAra iti taditi / sukhaprAptyanantaraM me rAjyaM bhUyAditi kAmanAkRtaprayAgasnAnajanyApUrveNa sukhajanane kRte vyabhicAra iti yAgeti / makarandaH / pUrvakAle vyabhicArAdAha / taditi / tathA ca phalopahitayAmavyApArastha yAvat sattvaM phalopapAdakatvamiti niyamena phalAnantyApattiriti tAtparyam / anyasvargAdhAratveneSThApattivAraNAyApAye taditi / tadvayApArajanyasvargAdhAraH syAdityarthaH / AyasvargottaratatsvargAdhArakAlo dRSTAntaH / TippaNI / tapratyayasya bhUtArthakatvAt prokSaNadhvaMsasya hetutApatteriti / prokSaNadhvaMsaviziSTe'vaghAtAnvaye tena sahAnvayavyatirekAbhyAM dhvaMsasyaiva kaarnntvprtiiteH| pramANatastadarthamupAdIyamAnatvAditi [pR.125]| avghaatoddeshykprmaannmuulktdrthopaadaanvissytvaaditythH| nanvavaghAtArthaprokSaNapravRttomalabhUtaM kiM pramANam ? ucyate "vrIhIn prokSati" 'vrIhinavahanyAt" iti vAkyadvayam , prokSitA vrIha yo'vaghAtAya. kalpanta iti vAkyazeSa eva vaa| tathA hi vyaktivacananyAyenokavacanAbhyAM yatra pro. kSaNaM tatrAvaghAte bodhita evaM vAkyazeSAcca prokSite tadbodhite prokSaNe'vaghAtapUrvatvAvagatau janakatvA. prahe'pi pUrvasya tasyAsattve paro'vaghAtaH kathamityataH prokSaNagocarAvaghAtArtha janAnAM pravRttiH pramANamUliketi bhAvaH / avaghAtAsambhavAditi / avaghAtAdarzanAdityarthaH / nana dhvaMsavyApAra. tvavAdinAmiti / idantu prakRtamapekSya, vastutaH sarveSAmeva yAvatsattvaM vyApArasya phalotpAdaka. svamaprasiddhameveti bodhyam / phalotpAdakatvAprasiddhiriti / tathA ca vyApArasya yAvatsattvaM phalotpAdakatvaniyamo yadi syAt tadaivAnantaphalapravAhaH prasajyeta, tadeva neti bhaavH| na ca vyA. pArakAlasya phalapUrvatveti / vyApArasya yAvatsattvaM phalotpAdakatvAbhAve'pi yAvato vyApArakAlasya phlpuurvvmstyev| na ca prAyazo vyApArasga phalapUrvakSaNasthAyitvena tatraiva vyabhicAraH phalotpattikSaNAnyatvena vizeSaNIyatvAdityanuzayenAha / vyApAretyAdi / phalAnantyeti / tathA ca dhvaMsasya vyApAratve phalottarakAlasyApi vyApArakAlatvena tasya phalapUrvatvarakSAyai taduttaraM phalaM svI. mapUrvasvAbhAvyAditi / atra svabhAvetyupalakSaNam kAlavizeSaghaTitezvarecchAto'pi niyamaH syaadev| evaM yajJAnAM kAlavizeSAvacchinnaphalAnvayitvenecchAviSayatayA tadicchAjanyatvamapi niyA. maka syAdetadubhayamapi dhvaMsapakSe'pi tulymeveti| tulyamiti / idam svabhAvavarNanam / ihaapi| dhvNsvyaapaartvpksse'pi| tAvatApi-phalamutpAdyApi / navinazyati-apUrva tu vinazyatIti zeSaH / 17nyA0ku0 Page #147 -------------------------------------------------------------------------- ________________ 130 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [11 kArikAvataraNikAyo . syAdetat / upalakSaNaM prokSaNAdayo, na tu vizeSaNam / tathA cAvidyamAne rapi tairupalakSitA vrIhyAdayastatra tatropayokSyante / yathA guruNA TIkA kuruNA kSetramiti cet / tadasat / na hi svarUpavyApArayorabhAve'pi upalakSaNasya kAraNatvaM. bodhnii| syAdetat-iti / yadi prokSaNAdayo vizeSaNaM bhaveyustadA kAryAnvayina eva vizeSaNatvAt kAryakAle teSAmasattvena vizeSaNatvAyogAd viziSTasya kAraNatvaM na sidhyet / teSAM tupalakSaNatve buddhisannihitAnAmevetaravyavacchedena vizeSyaviSayabuddhijananadvAreNa kAryopayoga ityavidyamAnatve'pi na kazcid doSaH / avidyamAnasyaivopalakSaNatve tadupalakSitasya kAryavizeSopayoge ca dRSTAntaH-yathAiti / avidyamAnenaiva hi guruNA kuruNA ca prAbhAkarakurukSetratvopalakSite TIkAkSetre teSu kAryavize. SedhUpayujyate-yathA-iti / tadAdati / upalakSaNatve prokSaNAdIno kAryAntaropayoginIyuddezena vidhAnena tatkAye'pi sAdhanatvAvagamAt kAryotpatti yAkt svarUpeNa vA svotpAditAtizayadvAreNa vA teSAM sattvamajIkAryam / anyathAtiprasaGgAditi / kathaM tasata eva gurvAderupalakSaNatvena kAra prkaashH| svabhAva ityo sannapi na svargotpAdaka ityarthaH / atha yAgadhvaMso na vyApAraH, pratiyogidhvaMsayorekatrAjanakatvAdupajIvyayAgakAraNatvabhaGgApatteH, pratyuta pratibandhakatvApattiH, kAraNIbhUtAbhAvapratiyogitvAditi matam / tadapi tulyamiti bhAvaH / syAdetaditi / yathA'nyatrAtItenApyupalakSaNenopalakSyavyAvRttibuddhistathA prokSaNenApi vrIhe. riti tAdRzAnAmevopayogo'nyathAsiddha ityayaH / na hIti / anyatrApyatItenopalakSyavyAvRttibodho. na janyate / svarUpavyApArayorasattvAt / kintu tajjJAnenetyarthaH / tarhi tajjJAnameva, tajanyaM syA. prkaashikaa| yAgapadena cAtra svargamAtrahetukriyA vivakSiteti noktdossH| sA pi ca nirantarakasantAnApannasvamamAtrajanikA vivakSiteti nAnAjanmavyApakasvargajanakApUrvasthale na vyabhicAraH / anyasvargAdhAratveneSTApattivAraNAyApAye taditi / tadvyApArajanyeti ca tasyArthaH / dRSTAntazcAtra tajjanyai kasvargoM ttarakAlastavyApArajanyadvitIyasvargakAlaH ttippnnii| kAryyam , evaM tatkSaNasyApi tAdRzakAlatvena evaM taduttarakSaNasyApi tathAtvena tatra tatra tadanurodhena phaladhArAprasaktiriti bhAvaH / janitaphalavyApAragarbhA vyAptirAzaGkiturabhimatetyaanitaphalakIrtanAdinAzyApUrve na vyabhicAra ityata uttarakAlInatvaM kIrtanavizeSaNam , kiJcitphalajananottarakAlInakIrtane ti tadarthaH / vivAdAdhyAsitaH kAla ityAdi / kAlamAtrasya pakSatve svargapUrvakAla ApAdakAsiddhiA, svargakAla iSTApattirityato vivAdAbhyAsita iti kAlavizeSaNam, tadarthazca tavyApArajasvargottaratve sati tathAbhUtasvargAdhikaraNatvamiti / svargApUrve, evaM caitrasya janitapha lake naSTe'janitaphala ke tiSThatyapUrve, evaM kAlAntaravartisvargApUrve evaM janitasvargakApUrvanAzakAle evaM tatraiva svargAntarajanakavyApArakAle, evaM svargottaraM me rAjyaM bhUyAditi kAmanayA kRtaprayAgasnA. najanyApUrva janitasvarge vyabhicAravAraNAya krameNa satyantam / caitrIyatadvayApArajanyArthaka caitrpdm| svargapadottaradalaM caitrIyatavyApArajanyArthakaM tatpadaM pUrvapadasya svargamAtrajanakArthakatve tAtparyyaprA. haka yAgapadamupAdeyaM svargAntaramAdAyeSTApativAraNAyApAdye taditi dhyeyam / tadapi tulyamitIti / prokSaNadhvaMse'pi tulyamityarthaH / yathAnyatrAtItenApIti / avidyamAnasya kAraNatvamatyantyamevAlokamityato mUlamanyathA vyAcakSate yatheti / upayogo'nyathAsiddha iti / saMsAraM vinApi - vidyamAna satprayojaka vizeSaNameva, upalakSaNantvavidyamAnamapi prayojakamityAha / upalakSaNa Page #148 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetndhmtvaakssepH| 131 kazcidicchati, matiprasaGgAt / vyavahAramAtrantu tajjJAnasAdhyaM, na tu tatsAdhyam / tajjJAnamapi svakAraNAdhInaM, na tu tena niranvayadhvastena janyate / astu vA taMtrA pyatizayakalpanA kinazchinnam ! / yadvA, yAgAderaNyupalakSaNatvamastu tadupalakSitaH kAlo yajvA vA svargAdi sAdhayiSyati, kRtamapUrveNa / na ca devadattasya svaguNA''kRSTAH zarIrAdayo bhogAya, tadbhogasAdhanatvAt , nagAdivadityanvayiSalAdapU. vasiddha vizeSa iti sAmpratam / icchAprayatnazAnaiyathAyogaM siddhasAdhanAt / na ca tadrahitAnAmapi bhoga iti yuktima, yena tato'pyadhikaM siddhayet / nApi sva* guNAtpAditA iti sAdhyAH , manasA'naikAntikatvAt / nApi kAryatve satIti vizeSaNAyo hetu tathAlatyupalakSaNaireva siddhasAdhanAt / masatAM teSAM kathamutpAda bodhnii| . NatvamityatrAha-vyavahAra-iti / na tAvad gurvAdinA TokAdau kiJcitkArya kriyate kintu tadIyatvena vyahAramAtrameva tatrAsti, tadapi tena na kriyate kintu gurvAdijJAnena, tajUjJAnamapyAptavAdikAraNAdhInaM na tvanutpAditavyApAradhvastena gurvAdinA janyate; pratyakSajJAna eva hyarthaH kAraNaM nAnyatreti bhAvaH / atha gurvAdinApi TIkAdau tattatkAryAnuguNaH kazcidAdhIyatAmatizayaH,na tena saMskAravAdinAmasmAkaM kAcit kSatiH. bhavatastu sAdhyavikalo dRSTAntaH syAdityabhiprAyeNAha-mastu vA-iti / yadi vA prokSaNAdInAmatizayamantareNopalakSaNatvena kAraNatvaM syAt cet tadA yAgAdInAmapi tathAvaprasaGgAdapUrva dattajalAJjali syAdityAha-yadvA-iti / nanUpalakSaNatvena yAgAdInAM phalasAdhanatvopapattAvapi pramANabalAdeva tatrApUrvasiddhirityatrAha-na ca iti / sragAdayo hi svaguNena prayatnAdinA sannidhApitA bhogAya bhavanti, tathA pazvAdayo'pyapUrvAkhyena guNavizeSeNa sanidhApitA ityapUrvasiddhaH prokSaNAdibhyo yAgAdInAM naavishessH| icchA-iti / kvacid jJAnecchAprayatnaiH samuditairupagRhItAH pazvAdayo bhogAya bhavanti / kvacit tvanyatamena yathA nidAghataptasya meghacchAyAdayaH, na tena tadatiriktApUrvasiddhiriti / yadIcchAdervyatireke'pi bhogaH syAt tatastadatirikta sidhyet / na tvevamastItyAha-na c-iti| icchAbhAve bhogatvameva na syAt , iSTatvalakSaNAt sukha. . prkaashH| dityata Aha / tajjJAnamapIti / nanu svakAraNamapi tadevetyata Aha / na tviti / niranvayamva. sten-anutpaaditvyaapaardhvstenetyrthH| tatrApIti / upalakSaNAbhimate'pItyarthaH / sragAdistanirmito dRSTAntaH / svaguNAkRSTA iti / svaguNasahakAriNa ityarthaH, svaguNotpAditA iti vA, Aye, iccheti / antyamAMzaGkaya nirAcaSTe / nApIti ! upalakSaNairiti / janmAntarIyajJAnecchAprayatnairityarthaH / siddhasAdhanapadamatreSTahAniparam / yathAzrute'pasiddhAntApAtAt / prkaashikaa| janmAntarIyeti / niranvayadhvastasyApi janakatvAbhyupagamAditi bhaavH| mkrndH| jammAntarIyeti / niranvayadhvastasyApi janakatvAbhyupagamAditi bhAvaH / ttippnnii| siddhH|uplkssnnaabhimte'piiti / kurukssetraadaavityrthH| siddhsaadhnpdmtresstthaaniprmiti| siddhasAdhanasya yathAzrutArthatve'vidyamAnasyotpAdakatvasya sarvairasvIkRtatayA tasya siddhatva eva tena siddhasAdhanasambhavenApasiddhAnta iti bhAvaH / apasiddhAntaprasaGgAditi / tathA cArthAntaramityAdinA / vyavahAramAtramityAdi / tadetadabhimantraNAdigvityAdipranthadarzanAt / kuroH pUrvamapi tAdRzakSetrasya sadbhAvAt tadAnImatAdRzatvenAvazyaM tatra kurujanitAtizayaH sviikrnniiyH| evamavidyamAnasya kasyApi na janakatvamiti niyamAt tatrApi tatkalpyameveti dRSTAntAsaGgati rityAha / bhasta veti / abhyupagame tvAha / yadveti / devadattasyeti / atra zarIraM pakSaH, devadattasvaguNAkRSThatvaM sAdhyam / sAdhyasya svaguNasahakAritvArthakatvaM manvAna mAha iccheti / yathAkrama kvacidicchAyAH kvacitprayatnasya kacijjJAnastha Page #149 -------------------------------------------------------------------------- ________________ 132 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [11 kArikAvataraNikAyA katvamiti cet . tadetadabhimantraNAdiSvapi tulyam / tasmAdbhAvabhUtamatizayaM jana bodhnii| syaiti / svaguNAkRSTatvaM nAma svaguNotpAditatvaM vivakSitaM tathA na siddhasAdhanaM pazvAdInAmicchAdyanu. tpAdyatvAdityAzaGkayAha-mApi-iti / mano hi nityatvAnna kena vidutpAdyate'tha ca bhogasAdhanamiti tenaanaikaantikmiti| tarhi kAryatve sati bhogasAdhanatvAditi hetu vizeSayiSyAma ityatrAha-mApiiti / asmAbhirupalakSaNatvenApAditA yAgAdayo hyAtmaguNAstattat saMkalpaprayatnAcAtmakatvAt teSA. m / atastaireva janmAntarIya raihikairvA pazvAyutpattisiddherna tadatiriktatajjanyApUrvasiddhiriti / nanu ciravinaSTA yAgAdayaH kathaM kAlAntarabhAvinaH pazvAdeH sAdhanaM yatastaiH siddhasAdhanaM syAdityAhaasatAm-iti / tarhi abhimantraNAdiSvapi kAlAntaramAvine phalAya saMskAramabhyupagacchesyAhatat iti / uktamarthamupasaMharan pramANayati-tasmAt-iti / pradhvaMsena siddhasAdhanaM mA bhUdi prkaashH| tasmAditi / yadyapi puruSaniSThAtizayena siddhasAdhanam , tathApi vrIhyAdigateti sAdhyaM vizeSaNI. yam / yo yaduddezenopAdIyate sa tatrAtizayajanaka iti vyApteriti saMpradAyavidaH / asmapitRcaraNAstu-so'tizayo lAghavAt phalasamAnAdhikaraNa iti vrIhiniSTha eva / tema ttippnnii| miti bhAvaH / matizayena siddhasAdhanamiti / atha vipratipakSasya vrIhiniSThAtizayasya prokSaNajanyasya yathoktAnumAnAsiddharucyata ityAdi pranthena prokSaNajanyAtizaye vrIhiniSThatvakhaNDanaM pranthakRtA viruddhamityAzaGko nirsitumupkrmte| yadyapityAdi mAhurityamtena / na ca mantrAdInevetyAditulyamityantamUlamanthena prokSaNajanyasaMskAra eva tarkAbhisandhiH tadupakAryameva mAnaM tasmAdityAdinA darzitaM tathA ca prokSaNe'tizayajanakatvasyaivAsiddhaH kutaHsiddhasAdhanAvakAza iti vAcyam / atrApi siddhasAdhanapadasyeSTahAniparatvAt vrIhiniSThAtizayasyaiveSTatvAt / atha vrIhigatatvasya sA. bhyavizeSaNatve vrIhIniSThAtizayajanakatvaprayojyakAlAntarabhAviphalajanasvarUpasAbhyAprasiddhiH / avaghAtajanakIbhUtakriyAntaramAdAya kAlAntarabhAvisukhAdyarthopAdIyamAnayAgAdikamAdAya ca vyabhicAraprasaGgaH dRSTAntAsaGgatizceti cenna / yo yaduddezenopAdIyate sa tatrAtizayajanaka hati sAmAnyavyAptau gRhItAyAM prokSaNaM vrIhayAdyuddezyakamiti pakSadharmAtAjJAnasahakArAt zuddhAtizayajanakasvaghaTitadharmAvacchinnanirUpitavyAptiviziSTavaiziSTayAvagAhijJAnAdeva vyApakatAnavacchedakIbhUtena vidheyatAnavacchedakena brIhiniSThAtizayajanakatAghaTitadharme vidheyAnumitiritarabAdhAdisahakRtayathoktajJAnajanyAnutitivat itarabAdhAdiyA~stu vizeSaH , atra vrIhyAdidiniSThatvaviSayatAyA pakSadharmajJAnaprayojyatvena vidheyatvarUpatvAditi, evaJca noktadoSAvakAzaH / anumiterevavAkSepe zuddhAtizayaghaTitadharmAvacchinnamatizaye brIhiniSThatvamityevaM rItikatvasvIkAro lAghavajJAnAdisahakRtapra. mAjanyaviziSTavaiziSTayabodhasthale vizeSaNatAvacchedakaprakArakajJAnasya vilakSaNakAryakAraNabhAvasvI. kArAca brIhiniSThatvavizeSitadharmAvacchinnajJAnasya pUrvamabhAve'pi nAnanumAnam / ata eva vizedhyavizeSaNaviziSTavaiziSTayarItidvaye'pi sAdhyaghaTakAtizaye vrIhiniSThatvasya vizeSaNAd vriihyaadiityaadiprnthsnggtiH| sAdhyatAvacchedakAvacchinnAbhAvavad ttitvasyaiva vyabhicAratvena sAdhyatAvaccheda. kazuddhAtizayaghaTitadharmAvacchinnAbhAvasya tatra virahAna vyabhicAraH / dRSTAnte sAmyatAvacchedakA. vacchinnasyaivApekSitatvena nApi dRSTAntAsiddhiriti vibhAvanIyam / sampradAya itvasvarasUcasahakAritvAt / adhikam = icchAdito bhitramapUrvamityarthaH / upalakSaNairiti / avidyamAnajammAntarIyarityarthaH / tairiti zeSaH / tadetat asatAmutpAdakatvam / mabhimantraNAdIti / Page #150 -------------------------------------------------------------------------- ________________ prathamastavake ] . . .apUrvasya cetndhrmtvaakssepH|| 133 yanta eva prAkSaNAdayaH kAlAntarabhAvine phalAya kalpante. pramANatastadarthamupAdIyamAnatvAt , yAgakRSicikitsAditi / anyathA kRSyAdayo durghaTAH prajajye: ran / bIjAdInAmAparamANvantabhaGgAta teSu caavaantrjaaterbhaavaaniytjaatiiykaaryaarmbhaanupptteH| bhatrocyate-- saMskAraH puMsa eveSTaH prokSaNAbhyukSaNAdibhiH // bodhnii| tyukta-bhAva-iti / bhramAdikRtenopAdAnenAnai kAntikaM mA bhUdityAha-pramANata-iti / zruti pramANAdityarthaH / na ca kRSyAdau sAdhyavaikalyamityAha-anyathA-iti / kathamityAha-- bIjAdInAm-iti / parikarSitAyAmAmuptaM bIjAvayavi pAthaHpavanasaMyogAt kriyotpattAvava prkaashH| tatsamavahitatvaM vrIheH sAkSAt sambandhAt / puruSaniSThatve vrIhINA sAkSAt sambandhAbhAvAt paramparA. sambandhe gauravaM ca, na ca vihitatvena puruSaniSThAtizayajanakatvamanumeyam / aprayojakatvAt / ciki. ssAdimA vybhicaaraaccetyaahuH| dRSTAntasya sAdhyavaikalyamapAkaroti / bhanyatheti / prokSaNAdija. nyAtizayasiddhAvapi tasya vrIhiniSThatvaM na siddhyatItyAha saMskAra iti / atizayadharmigrAhakamAnAdeva lAghavasahakRtAt sa eka eva sikSyati, pu. ruSaniSThazca / tathAhi, brIhigatatve na tAvatsa kalavrIhiniSTha eka eva, ekatrIhinAze tannAzApatteH / ma ca yAvadAzrayanAzAttanAzaH, lApavAdAzrayanAzasyaiva tantratvAt / vRkSAdau kizcidAzrayanAzAttanAze. 'pi khaNDapaTanyAyena punarutpattirityaneko vaacyH| na caivamekavrIhinAze phalAnudayaH, tAvatsaMskArANAmabhAvAditi vAcyam / saMskAratvenaiva prayojakatvAt / kiMcittatsamavadhAne'pi daNDAdivat kArya sattvAditi gauravam / na ca vinigamakAbhAvaH / prokSaNamapUrvajanakaM, dRSTadvArAbhAve sati prkaashikaa| saMskAratveneti / na caivaM tAvato vrIhINAM kimityupAdAnamiti vAcyam / homanirvAhAya tAvadupAdAnAt / yadyapi vinigamakaM lAghavameva, tathApyapUrva tadityatra vinigamakaM nAstItyAsa katha nirAkaroti na ceti / vastuto lAghavopakAryamAnAbhAva iti zaGkArthaH / iSTadvArAbhAva iti / mkrndH| sNskaartveneti| na caivamanekadrIyupAdAnAnupapattiH / homAdinirvAhArtha tadupagamAt / yadyapi vinimamakamuktameva, tathApyapUrva tadityatra vinigamakAbhAvamAzaGkaya niraakroti|n ceti / dRssttdvaareti| maGgalAdau vyabhicAravAraNAya satyantam / iSTatvaM-klaptatvam / tattadRSTatvaM viziSyaiva vaktavyamiti ttippnnii| nAya / pakSadharmatAjJAnasya pramANAntarasahakAritvasya yathoktarUpeNa kutrApyasvIkArAt uktavyAptau mImAMsakAnAmanirbharatvAcceti gAvaH / ityaneko vAcya iti / ma ca chinnAyAmapi zAkhAyo so'yaM vRkSa iti vyavahArAd yAvadAzrayanAzasya hetutvaM vAcyamiti vAcyam / sAjAtyAvalambanenaiva tAdRzavyavahAropapatteriti / saMskAratvenaiveti / prokSaNajanyasaMskAratvenetyarthaH / iti gaurava. miti / iti hetoratizayo'neko vAcyastathA ca tasyAnekasya kalpane kAraNatve cAtIva gauravam tadape kSayA paramparAmambandhakalpaba eva lAghavamiti bhaavH| Apatteriti / kathaJcit brIhAvekasaMskArakabhAdipadAt prokSaNAdiparigrahaH / upAdIyamAnatvAditi / anenAnumAnena tathAbhUtAtizaye siddha yo yaduddezenetyAdivyApsyA vrIhitiSThatvasiddhiH syAt / Page #151 -------------------------------------------------------------------------- ________________ 134 vyAkhyAtrayopetaprakAzabodhanIyute nyAyaMkusumAJjalau [11 kArikAvyAkhyAyAM svaguNAH paramANUnAM vizeSAH pAkajAdayaH // 11 // bodhnii| yavAnA vibhAgenAsamavAyikAraNatatsaMyogavinAzAd vinazyati / evamAparamANvantaM vibhAgAt , teSu ca yavakalamAdivijAtIyAkurArambhakaniyAmikAyA jAterabhAvAt , kalamabIjAvApe kalamAGkura eva yavabIjAvApe yavAGkura evetyevaM kAryajAtiniyamAnupapattiH / atizayAGgIkAre kRSyAdyAhitAtiza. yAste te paramANavastaM taM kAryavizeSamArabhanta iti niyamopapattiriti bhaavH| tadevaM prokSaNAdijanyAtizayavad yAgAdijanyamapUrva bhutadharmo'stviti pUrvapakSite siddhAntamArabhate-matra-iti / yadi tAvat prokSaNAdayaH kaccidatizayamAdadhatIti sAdhyeta tataH siddhasAdhanam , ayoddezyagatamAdadhatIti, tato'naikAntikatA; tataH puMsa eva saMskAra iSyatAm , kRSyAdAvapi kluptaireva pAkajAdiguNavizeSaiH kAryaniyamopapattau nAprasiddhAtizayakalpaneti sAdhyavaikalyamiti bhaavH| prkaashH| kAlAntarabhAviphalajanakatayA vihitatvAt ,yAgavat / na cA'prayojakatvam,yAgAdInAmapUrvajanakatA. yAmuktarUpasyaiva prayojakatvAt , anyasyAnanugatatvAditi bhaavH| kRSyAdinA vyabhicArAbhAvaM paroktadRSTAntasyAsiddhiM cAha / svaguNA iti / tatra dRSTadvArasyaiva sambhavAna vyabhicAraH / na vA tatra paramANau atizaya iti dRSTAntaH sAdhyavikala ityarthaH / yadyapi pAkajA rUpAdayo'pi taniSThAtizayA eveti na sAdhyavaikalyaM, tathApyAdheyazaktyabhAvamAtre tAtparyam / na hyAdheyazaktipAkajayoratIndriyatvAvizeSAt klpnaayaamvishessH| paramANAvavayavirUpAdisajAtIyapAkajarUpAyutpatterAvazyakatvAt / tata eva niyatakAryajananopapattau zaktyAdhAnakalpane gauravAditi bhAvaH / prakAzikA / cikitsAyAM vyabhicAra iti satyantam / dRSTatvaM ca klRptatvaM na tvdRssttaanytvmnytraasiddhH| pApadhvaMsa. phalakaprAyazcitte vyabhicAra iti / kAlAntareti / kAlAntaratvaM ca svotpatyavyavahitakSaNAnyatvaM na tu svAnadhikaraNakAlatvaM vihitapadavaiyarthyAt yathAvivakSite tvapUrva eva vyabhicAra iti tatpadam / apUrva ca tanmate kalpyamiti bhAvaH / kecittu dharmajanakatvaM sAdhyamiti niSiddhakarmaNi vyabhicAravA. raNAya vihitapadamiti kAlAntaratvaM svAnadhikaraNakAlatvamevetyAhuH / kRpyAdineti / yadyapi maduktAnumAne vyabhicArAbhAvaM mUlakRdAhetyananvitaM mUle caitAdRzAnumAnaM noktameva / tathApi mUlakalAtparyasthamevAnumAna prakAzakRtA prakAzitamiti svatAtparyAnumAne kRSyAdinA vyabhicArAbhAvamAhetyarthaH / paroktati / pareNa prantha-uktasyetyarthaH / tatra iSTadvArasyaiveti / yadyapi vihitatvAbhAvAdeva na tatra vyabhicAraH, tathApi varNopAyavibhAgAvasare kRSyAderapi vihitatvamevetyanenAbhiprAyeNe mkrndH| naanytraasiddhiritypyaahuH| maduktamanumAnaprakAze draSTavyam / sAkSAt pApadhvaMsasAdhane prAyazcitte vyabhicAravAraNAya kAlAntareti / kAlAntaratvaJca svAnantarakSaNAnyatvam / anyathA vihitapadavaiyarkhApatteH / evaJcApUrva eva vyabhicAravAraNAya tat / tacca manmate kalpyamiti bhAvaH / vastuto dhamajanakatvamatra sAmyam / tathA ca niSiddhakarmaNi vyabhicAravAraNAya / taditi / kRpyAdineti / ttippnnii| rupanAsambhave'pyanekavIhau tatsambandhakalpanApekSayApyAtmaniSThatve lAghavaM draSTavyam / phalajanakatayA vihitatvAditi / cikitsAdau vyabhicAravAraNAya satyantam / kAlAntaratvaM cotpatyavyavahitakSaNAnyatvaM na tvavyavahitottaratvasamdhanena svAdhikaraNatvaM tathA sati vihitatvapadayAt / jAterabhAvAditi / tathA ca brIhyAdivibhaktaparamANUnA vizeSAbhAvena vrIhinirvapane kadAci Page #152 -------------------------------------------------------------------------- ________________ prathamastavake] mapUrvasya cetndhrmsvaakssepH| 135 yathA hi devatAvizeSAddezena hutAzane havirAhutayaH samantrAH prayuktAH puruSamabhisaMskurvate, na vaDhi nApi devatAH / tathA vrIhyAdhuddezena prayujyamAnaH prAkSaNAdiH bodhnii| kathaM brohyAyuddezena tatra prayujyamAnaH prokSaNAdiH puruSaM saMskurvItetyAzaGkAM nirAkurvananaikAntikatAmeva sphorayati-yathA hi-iti / vrItyAyuddezena tatraiva prayujyamAna ityupaskAraH kathaM puruSa prkaashH| yo yaduddezenopAdIyate ityatra paroktAnumAne vyabhicAramAha / yathA hIti / devatAyAH sibasve yathA prItibhAgitayoddezyatvaM tathA vyApArabhAgitayA vrIherapItyarthaH / na ca yadgataphalArthitayA yatkriyate tat taMdgatameva tadanukUlamatizayaM anayatIti vyApteranumAnaM syAditi vAcyam / zatruvadhamuddizya pravartitena zyenayAgena vyabhicArAditi bhaavH| athAtmaniSThasaMskArasya vrIhiNA samba. prkaashikaa| pam / zatruvadhamiti / tatra zatroreva vadhAzrayatvenoddezyatvAditi bhaavH| na ca vairiNi tadapUrvamiti pshcmttiikaavirodhH| tasyA ekadezimatAkhyAnaparatvAt tasya dharmarUpatve vairimaraNajanakatvAnupapa mkrndH| na ca vihitatvAbhAvAdeva na ttatra vyabhicAra iti vAcyam / pratyekavarNopAyavibhAgavidhinA vaizyasya kRSivighAnAditi bhaavH| . zatruvadhamiti / yadyapi zatruvadho na zatrugata uddezyaH / tathA sati svavadha evoddezyaH prasa 'ttippnnii| yathA vyAkhyAtAthai tvapUrvamAdAyaiva vyabhicArAt tadupAdAnam / na caikakartRkAnekapitruddezyakagayAzrAddhasthale'pi lAghavabalAt karttayavAdRSTasvIkArApattiH, uddezyasyAnekatvenAnekAdRSTakalpanAyAM gauravAt / na cAstu tathaiva, tathA sati pitaryadRSTasiddhAntabhaGgaprasaGgAditi vAcyam / anekaputrAdikartRkekoddezyakagayAzrAddhasthalIyAdRSTena dattottaratvAt tatra kartari kalpanAyAM gauravAt / tasmAtpitaye'va sAkSAtsambandhenAdRSTaM svIkArya lAghavAt , phalasAmanyAnurodhena paramparAsambandhe gauravA. diti bhAvaH / devatAyA iti / uddezyatvam = icchAviSayatvam / tathA hi siddha icchAvirahArakathaM devatAdInAmuddezyatvamityAkAGkSAyAmAha / tathA vyApArabhAgitayeti / avaghAtAdirUpavyApAretyarthaH / yathA prItibhAgitayoddezyamiti / nanu prItibhAgitvena devatAyA uddezyatve yAgAdaH prItireva vyApAro'stu, alamadRSTena, na ca phalapUrva kathaM tasmA sthitiH| saMskArarUpasvavAsanayA svajanakavAsanayA tatra sthitisambhavAditi cenna / bahukAlavyApakasvargajanakayAga. sthale prIteApAratve svargasya sukharUpatvena kSaNikatayA'nantatvenAnantAnAM teSAM niyatapUrvasvAnanyathAsiddhatvayoH kalpanAyAmatIva gauravAt prIterjJAnasvarUpAyA icchAdisvarUpAyA vA tAvatkAlaparyyantaM sthitysmbhvaaditi| zatravadhamuhizyeti / zatroreva vadhAzrayatvenoddezyatayA zruteH zatruvadha. syaiva phalatvena taJjanakIbhUtazyenayAgajanyApUrvasya kartari svIkArAt / nanu tAdRzApUrvasya kathaM nazaniSTateti cettasya dharmatve svasamAnAdhikaraNavadhAdirUpaphalajanakatvAnupapattiH / atharmarUpatve vihitazyenasANyatvAnupapattiriti zatruvadhasANyasukhaniSpAdakabhapUrva dhammarUpaM kartayevotpayate, sa eva pUopArjitazatruniSThAdharmasya zatruvadhe jananIye sahakArI bhavatIti vibhaavym||0||smbndhaacchaalyngkrH syAt zAlinirvapaNe grAhyakuraH syAditi zaGkayA vIyArthinAM vizeSadarzinAM kRSyAdau pravRttirna syAditi bhaavH| hutAzana iti| AhurityAdinA paramApUrvasya jananAt tasya devatAyAM svIkAre phalavyadhika. Page #153 -------------------------------------------------------------------------- ________________ 136 vyAkhyAtrayopetaprakAzayodhanIyute nyAyakusumAJjalau [11 kArikAvyAkhyApA puruSameva saMskurute, na tam / yathA ca kArIrIjanitasaMskArAdhArapuruSasaMyogAjjalamubAM saJcaraNajalakSaraNarUpA kriyA, tathA brIhyAdInAM tttduttrkriyaavishessaaH| yathA katra karttakarmasAdhanoguNyAt phalAbhAvastathA paratrApi / mAgami . bodhnii| saMskArANAM brIhyAdyasambandhAnAmeva tatsahakAritvamityata Aha-yathA ca-iti / yathA hi kArIrIjanitasaMskArAnAdhArA eva jaladharAstadAdhArayajamAnAtmasaMyogAdeva gaganaM saMcaranti varSanti ca, tathA vrIhyAdayo'pi saMskRtAtmasambaddhAH kAryopayogina iti / nanu puruSasaMskArapakSe yadA tasya pAtakAdidoSastadA tasmin saMskArAdhAnAyogAd vaiphalyameva prokSaNAdeH syAt / brIhisaMskArasve teSAmaduSTatvAnnAyaM doSa ityatrAha-yathA b-iti| kartRdoSe yathaikatra kartari phalasya saMskArasyAbhAvaH, tathAparatra vrIhyAdiSvapi kartRtvavaiguNye kvacidapi na saMskAra utpadyata ityarthaH / yadvA, ekatra kArIryAmaparatra prokSaNAdAvapi ubhayatra pakSadvaye kamadvaye vApyAgamikatvasya tulyatvAdaduSTAnAmevAdhikAraH / atra karmasAdhanayorupAdAnaM dRSTAntArtham / yadvA, kRmikITakAyupahateSvapi brIhiSu vrIhyantaropAdAnaM na syAdasaMskRtatvAvizeSAdityata Aha-yathA-iti / karmAdivaiguNya iva brIhyAdidoSe 'pi phalAbhAvazrutestulyatvena brIhyantaropAdAnamupapadyata ityanyA vyaakhyaa| nanu puruSasaMskArapakSe prokSaNAdInAM kArIryAdivadaniyataphalatvaM prApnotItyatrAha-yathA ca-iti / karmAdivaiguNyanimittaM hi prkaashH| ndhAbhAvAna mithaH sahakAritvaM syAdityata Aha / yathA ceti / saMskAravadAtmasaMyogo meghasyeva vrIherapi tulya ityarthaH / maca paramparAsambandhe gauravam , prAmANikatvAditi bhaavH| nanvAtmano'nadhikRtasyApi sambhavAna taniSThaH saMskAraH sambhavatIti vrIhiniSTha eva sa syAdityata Aha / yathA ceti / kartRbaiguNye saMskAro notpadyate / tatsAdaguNyasyApi hetutvAdityarthaH / na cAne pradhAnayAgAyabhAvAd yatra prkaashkaa| teradharmarUpatve ca vihitazyenasAdhyatvAnupapatteH, tasmAt zatruvadhasAdhyasukhAdiniSpAdakamapUrva kartayyeva dharmarUpaM sa ca dharmaH pUrvakRtazatruniSThAdharmasya zatrumaraNe jananIye sahakArItyeva ramaNIyam / mkrndH| jjyeta / tasyaiva tacchatrutvAt / kintu svagatazatruvadhamuddizya zyenaH kriyte| tathApi vadhasya saMyogadhvaMsAtmakamaraNarUpasya zatruniSThatayA tathoktam / etadapi paramate / asmanbhate zyenApUrvasya zatruniSThatvameva, phalopapAdakamapUrva phalAzraye kalpyate iti vakSyamANayuktariti bodhyam / asmanmate svaprayojakatve tAtpayam / piNI .. bhAvAditi / abaghAtAdirUpakAryajanana iti zeSaH / prAmANikatvAditi / atizayasya sAkSAtsambandhena vrIhiniSThatvApekSayA uktayuktyA AtmaniSThatva eva lAghavena tAdRzasambandhasya pramANasiddhatvena gauravasyAkiJcitkaratvAdi bhAvaH ||0||vriihitisstth eva sa syAditi / anadhikRtAtmasthale vrIhevaiguNyAtprokSaNajanyasyAvaghAtajanakasyotpAdo bhavatyeveti zaGkayiturabhiprAyaH // 0 // kartaguNye saMskAra iti| kartRvaiguNyasthale paramApUjananasyobhayasiddhatvena tatra taddhetubhUta. saMskArAderapi mAnAbhAvaH prayojanAbhAvAt / tathAcAGgApUrvAdAvapi kartRkarmasAdhanavaiguNyAdyabhAva. raNasya svIkArApatteH, devatAyAM tasyAsvIkArAt / evaM phalavyadhikaraNasya paramApUrvasya sarvairasvIkArAd devatAyo nAtizayasambhava iti yo yaduddezenetyAdivyAptI vyabhicAra iti bhaavH| tathA sNskaarvdaatmsNyogaadirityrthH| kriyAvizeSAH prokSaNAbhyukSaNAdayaH / ekatra = paramApUrSasthale, athavA''tmaniSThatvapakSe / paratrApi = aGgApUrvasthale'pi vrIhiniSThatvapakSe'pIti vA / Page #154 -------------------------------------------------------------------------- ________________ apamastavake ] apUrvasya cetndhrmsvaakssepH| - 137 katvasyobhayatrApi tulyatvAt / na tarhi bahiSa iva vohyAdeH punarupayogAntaraM syAt , upayoge vA tajAtIyAntaramapyupAdIyeta, bhavizeSAt / na / vicitrA hyabhisaMskArAH kecidyApriyamANAhezyasahakAriNa eva kArye upayujyante / kimatra kriyatAM, vidherdulaMdhyatvAt / bodhnii| kArIryAmaniyataphalatvaM, taccAviziSTaM prokSaNAdiSvapi / ubhayaM hyAgamena phalAya vidhIyata iti / ataH prokSaNAdiSvapi vaiguNyanibandhanaH phalAbhAvo'viziSTa iti / . nanu yadi bhAviprayojanArtha vrIhayaH saMskriyante tadA teSAM svakAryAntaropayogo yujyte| yadi tu puruSaH saMskriyeta, tadA na yadaikasmAdapUrvaM tadetarattadarthamiti nyAyAt saktuvad viniyogabhaGgena brIyAdeH prokSaNAdizeSataiva syAt , tatra ca prokSaNAdinirvRttyaiva kRtArthAnAM brIhyAdIno kAryAntaropayogo na syAt / "barhiSi havIMSyAsAdayatIti habirAsAdane viniyuktasya varhiSa ivetyAha-na tahiiti / atha vrIhibhiryajeteti vrIhINAM yAgasAdhanatvena vidhAnAt kRtakAryANAmapi yAgArthamupAdAnamiti cet tatrAha-upayoge vA-iti / tadA hi prokSitairyaSTavyamiti niyamAbhAvAbIhijAtIyaM vyaktayantaramupAdIyeta prokSitAprokSitayowhivarhiSorvA vizeSAbhAvAditi / siddhAntyAha-naiti / vaicitryamevAha-kecit-iti / kasmaicit kAryAya yallakSyIkRtya yA kriyA prayuktA tajjanitaH saMskAraH kazcitpuruSAdhAro'pi taduddezyavyApArasahakAryeva kArya karoti, kazcittu tannirapekSaH / tatra prkaashH| pradhAnApU bhAvastatra prokSaNajanyApUrvasya kathaM nAzaH, tasya bhogetarAnAzyatvAditi vAcyam / itarAzApUrvatulyatvAditi bhAvaH / bahiSa iveti / utpAditAGgApUrvasya bahiryAgasyeva viniyuktabiniyogavirodhAdityarthaH / yadvA barhistRNAti, barhiSi havirAsAdayatIti vacanAdyathA barhiSaH punarupayogo, na tathA vrIheriti vyatireke dRSTAntaH / nanu vrIhibhiryajeteti yAgasAdhanatvena vrIhINAM vidhA. nAttat syAdityata Aha / upayoge veti / vicitrA hIti / saMskAramAhAtmyamevedaM yaniSTha. vyApAreNa puruSasaMskAro janitastasya vrohyAdeH saMskAraH sahakArI, nAnyasyetyarthaH / vidheriti / vIhInavahantIti vidheH pUrvoktanyAyena prokSitavrIhiSveva tAtparyAdityarthaH / prokSitA vrIhayo'vaghA. tAya kalpanta iti vAkyazeSasahitasyaiva vidherdullaghayatvAdityarthaH / vyApriyamANoddezyasahakAritvaM prkaashikaa| vastuto'prayojakatve tAtparyamiti / bhogetareti / phaletaretyarthaH / tenAmApUrvasya pradhAnApUrvanA ttippnno| samudAyasya hetutvaM tathA ca na doSa ityuttarayiturAzayaH / anAzyatvAditi / tasmAd vrIhiniSTha eva sa svIkarttavya iti shessH| utpAditAGgApUrvasyeti / utpAditAzApUrvatattadvyaktInA punarviniyogasyAsAMdRSTikatvena vrIherutpAditAzApUrvatvena punarviniyogo na syAditi prokSitavrIheH saMskAra evAbhyupetavya iti bhAvaH / barhiHzabdasya yAgArthakatve hetumAha viniyukteti| tasyaiveti zeSaH, tahi-prokSaNena vriiyaadiinaamaatmnypuurvsviikaare| upayogAntaram , apUrvajanakavyaktInAM punarviniyogAdarzanAt / avizeSAt-prokSaNajanyasaMskArANAM svAzrayasaMyuktatvarUpasambandhasya prokSitavrIhivadanyatrApi sattvAvizeSAdityarthaH / dulaGadhyatvAt vrIhInavantItyAdividhestathAvidhavrIhitAparyakatvAdityarthaH / 18 nyA0ku0 Page #155 -------------------------------------------------------------------------- ________________ 138 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [ 11 kArikAvyAkhyAyI yathA cAbhicArasaMskAro yaM dehamuddizya prayuktastadapekSa eva tatsaMbaddhasyauva duHkhamupajanayati, nAnyasya / na vA tadanapekSaH / evamabhimantraNAdisaMskArA api bhavato na manAgapi nopayujyante / kathaM tarhi vrIhyAdInAM saMskAryakarmateti cet, prA. kSaNAdiphalasambandhAdeva / bodhnii| ca vidhireva pramANamiti / atrobhayasiddhaM nirUpayati-yathA hi-iti / zyeneSvekadvitrikAyabhicArakarmajanita saMskAro hi kaLatmasamavetatvena bhrAtRvyadehAnAdhAro'pi uddezyadehApekSastatsambaddhasya tasyaivAtmano maraNAdiduHkhaM janayati nAnyasya, nApi tasyaiva bhavAntarIyasambaddhasyeti / dASTontike. 'tidizati-evam-iti / evaM bhavantaH uddezyasahakAriNo bhavanta ityarthaH / kathaM tarhi-iti / brohIniti dvitIyayA tAvat karmatvamavagamyate, tacca prokSaNAdikriyAjanyaphalabhAgitvamantareNa nopapadyata iti / prokSaNAdi-iti / prokSaNakriyAyAstAvajjalasaMyogaH phalaM, tatphalaM ca saMskAraH, . prkaashH| saMskArasya nAsAdRSTikamityAha / yathA ceti / nanu, vrIhIn prokSatIti dvitIyAzruteH kriyAjanyeSTaphalabhAgitvaM vrIhINAM pratIyate / na cApUrvasya vrIhivRttitvaM, sAkSAtsambandhasyautsargikatvAdityAha / kathamiti / prokSaNakriyAjanyajalasaMyogena dhAtvarthAvacchedakaphalena sAkSAtsambandhAd vrIheH kamatva. mityAha / prokSaNAdIti / na ca jalasaMyogasya kRtsnavrIhiSvabhAvaH, kapiJjalanyAyena vrIhitrayaH jalasaMyogenaiva bahuvacanopapatteH / kAlAntare kRtsnopAdAnasya ca kRtsnoddezyatAmAtraprayuktatvAt / anyathA zaktyAdhAnapakSe'pi tulyatvAt / na ca vidhyapekSitaphalabhAgitvaM dvitIyA'rthaH, tadavyutpatteH prAmaM gacchatItyAdau tadabhAvAt , saMyogasyApi vidhyapekSitatvAcca / anyathA tadanupayogApatteH / na prkaashikaa|' zyatayAsatirapAstA / pUrvoktanyAyena / vyaktivacananyAyena / anyathA shktyaadhaaneti| sakalavrIhijanyasaMyogAbhAvena zaktyAdhAnAnupapatterityarthaH / uktaM hi dvitIyAmAtrArtho vA vaidika. dvitoyArtho vA / Adye doSamAha grAmamiti / antye doSamAha / saMyogasthApIti / vidhiviSayakriyAjanthaphalasyaiva vidhyapekSitapadArthatvAditi bhAvaH / saMyogasyeti pratItau vizeSaNatvameva, anyathA tyajigamyoH paryAyatA syAt , saMyogasya prokSaNasAdhyatvAnvaye ca saMyogopalakSitakarmaNaH sAdhanatvenAnvaya iti prakAzArthaH, iSTasAdhanatAvidhipakSe kriyopalakSaNasyApISTasya pratItivizeSaNatAvadavirodhAt , cintAmaNau tu tyajeH spandamAtraM zakyaM gameH spandavizeSa iti vastuto lekhanAd bhinnayoH spandatvagamanatvayoH phalAnavacchinnayorevobhayatra zakyatAvacchedakatvamiti na paryAyatA makarandaH / vidhyapekSiteti / jalasaMyogazcAvaghAtavirodhitayA na tatheti bhaavH| saMyogasyApIti / ttippnnii| tathA ca varhiHzabdasya yathAzrutArthakatve tasya viniyuktasya viniyogaadrshnaadsaasyaaptteH|| manyathA zaktyAdhAneti / anyathA kRtsnodezyatvasyAprayojakatve sakalavrIhiSu jalasaMyogAbhAvena zaktyAdhAnAnupapatteH kRtsnAnupapattiriti / phalamAgitvaM dvitIyArtha iti / yajetetyAdau yAgajanyasva. saMskAryakarmeti / atra saMskAryapadopAdAnaM doSasaMghaTanAya tathA hi prokSaNajanyeSTaphalavattva. syaiva tAdRzakarmatAtvena saMskArasya tatrAsvIkArAnupapattiH / syAdetat yadi kiyAjanyeSTaphalazAlitvaM karmatvaM tadeva na / dhAtvarthatAvacchedakaphalavakttvasyaiva tattvAt tasya saMyogAdirUpasya sattvAna karmatvahAnirityAha / prokSaNeti / Page #156 -------------------------------------------------------------------------- ________________ prathamastavake] apUrvasya cetndhrmtvaakssepH| 136 bodhnii| tena saMskArAnAdhAratve'pi kriyAphalajalasaMyogabhAjA brIhINAM karmatvopapattiH, nApyanIpsitakarmatvam, AgneyAyapUrveSu upayokSyamANatvAdityarthaH / prkaashH| ca jalasaMyogAvacchinnakriyAvizeSaH prokSaNamiti kathaM tadekadezasya tatsAdhyatAnvaya iti vAcyam / saMyogasyopalakSaNatvenApadArthatvAt / anyathA yatra nAdheyazaktiH saktUn prokSatItyAdau, tatra kA gtiH| vastuto jJAnaviSayayoriva brIhipuruSasaMskArayoH svarUpameva sAkSAtsambandho, na tu samavAya iti bhaavH|| prkaashikaa| prasaGga ityapi pratibhAti / vastuta iti / tathA ca na paramparAsambandhakalpanAgauravamapIti bhaavH| na caivamadRSTAntarasyApi kapAlena sAkSAt sambandhe pratyAsattitayA''tmasaMyogakAraNatvasvIkAro mkrndH| tathA ca prakRtAvavaghAtavizeSe tasya na virodhitvaM niyamatastadanantarameva tadbhAvAditi bhAvaH / saM. yogasyeti / nanu phalasyopalakSaNatve tattajhyApAramAtrasyaiva dhAtvarthatve tyajigamyoH paryAyatA's. pattiH / avacchedakIbhUtaphalayovibhAgasaMyogayordhAtvarthApraveze spandamAtrasyaiva dhAtvarthatvAditi cen| vyApAre hyupalakSaNIbhUtasyApi phalasya pratItau vizeSaNatvameva, iSTasAdhanatAvidhipakSe kriyopalakSaNasyApISTasya jJAna vizeSaNatAvat / tadatra phalaviziSTo vyApAro yadi vAcyastadA zabdAt phalavizi vyApArapratItiH / aparathA phalopalakSitavyApAradhIrityubhayathA'pi phalAMze'pi zataka pratItyavizeSo yena pryaaytaa| vizeSaNatve prakRte karmatvAnupapattiriti / bastutastu tyajeH spandamAtraM zakyaM, gameH spandavizeSa iti cintAmaNisvarasAt spandatvagamanatvayorbhede paryAyatvazaGkA'pi na / gamanatvaM karmatvavyApyasAmAnyamiti lIlAvatIsvaraso'pi tathA / anyathA utkSepaNAderapi gamanatve vibhAgavyAghAtAditi / vastuta iti / tathA ca paramparAsambandhagauravamapi neti bhAvaH / na caivamadRSTAntarasyApi tathAtve adRSTavadAtmasaMyogo heturiti na syAditi vAcyam / prokSaNAdyanantaraM ttippnnii| gotpAdakaphalabhAvanAyA eva pratIteranyatrApi vidhyapekSitatvamapUrvasyaiveti tasyAtmaniSTatve vrIhipado taraM dvitIyAnupapatteriti bhaavH| tdvyutptteriti| vidhyapekSitaphalasya dvitIyArthatvabodhakazAstrasyAbhAvAdityarthaH / saMyogasyApi vidhyapekSitatvAditi / vidhyapekSitatvaJca vidhiviSayakriyA janyatvaM mImAMsakanaye phalabhAvanAyA eva vidhyarthatvena tasya vidhivAkya jajJAnaviSayatve vidhiviSayatvamastyeveti saMyogasya vidhyanApekSitatve vrIhimuddizya bhUmyAdAvapi jalAdisekenApUrvotpAdAd vrIhI * jalasaMyogakaraNasya vaiphalyApatteriti / tatsAdhyatAnvaya iti / tatsAdhyateti yaduktaM taduttaramAna.. sabodhAbhiprAyeNa, zAbde tu dvitIyArthasya dhAtvartha evAnvayena sAdhanatvasyaiva pratIyamAnatvAditi bobhyam / apadArthatvAditi / saMyogAdiphalAnavacchinnavyApArasya dhAtvarthatve tyajigamyAdInAM paryyAyatAsyAditi vaacym| tyajeH spandamAtraMzakyaM gameH spandavizeSa iti cintAmaNikAralekhanAt ,vi minnayoH spandanatvagamanasvayoH phalAnavacchinnayorubhayatra zakyatAvacchedakamiti na pAyatAprasaGgaH, anyathA phalasya vizeSaNatva ityarthaH / vastuto jJAnaviSayayoriti / jJAnaviSayayoriva vrIhipUruSasaMskArayorapi sAkSAdeva sambandha, evaJca paramparAsamvandhakalpanamapi nAsmAkam , astu vi. dhyapekSitaphalameva dvitIyArthaH, saMyogAdivizeSitavyApAro'pi dhAtvarthaH, tathApi na kimapyanupapanamisyAha / vastvitisvarUpameva sAkSAtsambandha iti / na caivamadRSTAntarasyApi phalena sAkSAdeva Page #157 -------------------------------------------------------------------------- ________________ 140 vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAJjalI [ 11 kArikAvyAkhyAyo nanu yaduddezena yat kriyate tattatra kiJcitkaram , yathA putreSTipitRyazau / tathA cAbhimantraNAdayo vrIhyAdhuhazena pravRttA ityanumAnamiti cet , tanna / havi. bodhnii| pUrvapakSI svAbhiprAyamudghATayati-nanu-iti / tatra kiJcitkaramityatra saMyogAdikaratvAt siddhasAdhanatA nirAkartu kAlAntarabhAviphalAtukUlaM kiJcidityupaskartadhyam / ata evAnaikAntikaM pradarzayan vakSyati "na hi te kAlAntarabhAviphalAnuguNam" iti / vaizvAnareSTihi putre tejasvitA ka. roti, pitRyajJazca pitari tRptimiti / na-iti / anaikAntikatAmeva laukikodAharaNena vizadayati prkaashH| parAbhipretamanumAnamudbhAvyAnaikAntikatvaM sphuTayati nanviti / putreti / "vaizvAnaraM dvAdazakapAlaM caruM nipet putre jAte"iti putrajanmanimitako yAgo yasyAyamarthavAdo "yasmijAta etAmiSTiM nirvapati sa pUta eva tejasvI annAdaH pazumAn bhavatIti / pitRyajJaH pitRzrAddhAdi / nanu tAbhyAM pitRputragatamevApUrva janyate, vihita. kriyAyA yAgasyeva kartRgatApUrvajanakatvAt / na ca mukte kartari tadadRSTanAzAt putrAdau phalAbhAvopapattiriti vAcyam / adRSTasya phalanAzyatayA putrAdiphalAbhAvenAdRSTAnAzAt / atraahuH| phalopapAdakamaSTa phalAzraye kalpyate, tasya prathamopasthitatvAt , sAkSAdupapAdakatvAcca / mukte ca pitari zrAddhena doSAbhAvAnnAdRSTaM janyate / na caivaM sAjazrAddhasya niSphalatvApattiH, adRSTotpattI svarUpasato doSasyAjasya vaikalyAt / atra kiJcitkaratvamAnaM sAdhvam , atIndri yatvena vizeSitaM vA ? / Aye saMyogajananena siddhasAdhanam , antye ca vahAvapUrvahetuhaviHsaMyogena havistyAgenAnakAntikamityAha / haviriti / __prkaashikaa| viruddha iti vAcyam / saMskRto vrIhiritivat tatra svarUpasambandhakalpakapratItyabhAvAt / ata evopanayanAdijanyAdRSTarUpasaMskArasyApi mANavakazarIravRttitvaM saMskRto mANavaka iti pratIteH / putre STipadasya putrajanmArthakeSTiparatve na prakRtasaGgatiriti putreSTi padaM jAteSTiparamityAha / naizvAnaramiti / tasya prathameti / bhoganiyAmakatvena sAmAnyato bhogasamAnAdhikaraNApUrvasiddhau tadapUrva kuto jAyatAmityapekSAyAM jAteSTayAdividhipravRttyA bhogAdhikaraNasya prathamopasthitatvAt tadA krturnupsthiterityrthH| sAkSAditi / sAkSAtsambandhenetyarthaH / doSasyeti / phalAzrayagatasye mkrndH| saMskRto vrIhiriti vyavahArAtU saMskArarUpAdhasya tathAtve'pi adRSTAntarasya sAkSAt sambandhatve mAnAbhAvAditi bhAvaH / ata evopanayanAdisaMskArasya mANavakazarIraniSThatvaM, saMskRta iti vyavahArAditi bodhyama / prakRtasaMlagnatayA patreSTipadaM jAtedhiparamityAha / vaizvAnaramiti / tasyeti / pitRsvargakAma ityAdinA pitrAdeH prathamopasthitatvAditi bhAvaH / sAkSAditi / sAkSAt sambandhenopapAdakatvAdityarthaH / ttippnnii| sambandho'smAkaM pratyAsattitayA''tmasaMyogakalpanamiti vAcyam / saMskRto vrIhiritivat saMskRtaH svarga ityAdi pratyayAvarzanAt nAnyatra svarUpakalpanam / saMskRto mANavaka ityAdidarzanAttatropanaya. nAdinA saMskArAdInA mANavakazarIravRtitva kalpata eveti AtmanA tu samavAya eveti bodhyam / vaizvAnaraM dvAdazakapAlamiti putreSTipadasya putrajanmanimitteSTiparatve prakRtAsaGgateH, putrajanmajanyasu. khAdirUpaphalasya kartagatatvena tatreSTijanitApUrvasya kartaryeva siddhAntitatvAt-atastad vyAcaSTe vaizvAnaramiti / saakssaaduppaadktvaacceti| sAkSAtsambandhena phalopapAdakatvAdityarthaH / Page #158 -------------------------------------------------------------------------- ________________ 141 prathamastavake ] mapUrvasya cetanadharmasvAkSepaH / styAgAdibhiranaikAntikatvAt / na hi te kAlAntarabhAviphalAnuguNaM kiJcid hutAzanAdau janayanti / kiM vA na dRSTamindriyaliGgazabdavyApArA: prameyodezena pra. vRttAH pramAtaryeva kiJcijanayanti, na prameya iti / kRSicikitse apyevameva syAtAmiti cenna / dRSTenaiva pAkajarUpAdibhedenopapattAvadSTakalpanAyAM pramANAbhA. vAt / tathA ca lAkSArasAvaseko vyAkhyAtaH / ata eva bIjavizeSasyA''paramA. NvantabhaGge'pi paramANUnAmavAntarajAtyabhAve'pi prAcInapAkajavizeSAdeva viziTAH paramANavaH, taM taM kAryavizeSamArabhante / yathA hi kalamavoja yavAdeH, naraboja pAnarAdeH, gokSoraM mAhiSAderjAtyA vyAvarttate, tathA tatparamANavo'pi mUlabhUtAH bodhnii| kiJcit-iti / prameyagataM tu prAkaTyaM nirAkariSyata iti bhaavH| kRSiH-iti / te api hi prokSaNAdivadadRSTarUpasaMskArAdhAnadvAreNa kAryakare syAtAmiti / na iti / pariNatiniSpattiH sahakArIti vA / imameva prakAramudAharaNAntareSvapyatidizati-tathA ca-iti / lAkSArasAvasiktabIjapUrAdibIjajanitatatkusumAruNimApi na saMskArAdhAnatadvArA lAkSArasAvasekena jaayte| kintu raSTenaiva rUpavizeSajananadvAreNeti vyAkhyAttamiti / tenaitannirastaM yadAha mahAvrataH - kusume bIjapUrAdeyallAkSAdyavasicyate / / zaktirAdhIyate tena kAcittA kiM na pazyasi // yaduktamanyathA kRSyAdayo durghaTAH prasajyeraniti taduttaramuttaramadhU saMprahasya vyAcaSTe-ata evaiti / yata eva dRSTe satyadRSTakalpanA na nyAyyA ata eva yavabIjArambhakAH paramANavaH pUrva kalamavIjArambhakaparamANubyAvRttyaH pAkajavizeSaiH kalamabIjavilakSaNaM yavabIjamArabdhavantaH prAcInastaireva tajAtoyaireva vA viziSTAH paramANavo yavAGkuramevArabhante nAnyamiti / nanu vyAvartakaguNa. vizeSasiddhau hi ta eva vizeSakA bhaveyuH, tasiddhireva kutastyetyata Aha-yathA hi-iti / gathA hi tadavayavinA jAtyA vyAvRttistathA tadArambhakaparamANUnAM guNavizeSAvRttiriti / dRSTA prkaashH| kiM vA neti / prAbhAkara pratyanaikAntikatvam , bhADAnA prameye jJAtatAjananAt / kRssiiti| prokSaNavadapUrvadvAraivAnAgatakArya hetu syaataamityrthH| dRSTenaiveti / pAkajAnAmAvazyakatayA tata eva niyatakAryopapatterityarthaH / nanu bIjapUralAkSArasAvasekasyAzutaravinAzinaH kAlAntarIyAruNa. puppajanakatvaM tadAdheyazaktayA vinA na nihatItyata Aha / tathA ceti / tatrApi tatsAhityeno. tpannapAkajAderAvazyakatvAt tathetyarthaH / ata eva zAlyAdiniyatakAryArambhAnyathAnupapattyA paramANAvapi na tatkalpanamityAha / mata eveti / kAryasajAtIyapAkajavattvaM paramANUnAmapyAva prkaashikaa| ti zeSaH / prAbhAkaraM pratIti / idaM ca taniSThakiJcijanakamityatra yadi janakatvaM prayojakatvamA tadA bhAnAmapi pramAjJAnena jJAtatAjananAt yathAzrutA'saMgateH / vastutaH sAmAnyata eva vyabhicA TippaNI / tasya prathamopasthitatvAditi / phalaniyAmakatathA sAmAnyato phalasamAnAdhikaraNo dRSTasiddhau kathantadityAkAGkSAyAM jAteSTayadividhipravRttaH, tatra tena vidhinA'pUrve bodhite phalAzrayasya karbapekSayA prathamopasthitatvAttadgatApUrvameva siddhyti| dossaabhaavaaditi| mithyaajnyaanaadiruupdossaabhaavaadityrthH|| ___ evameva / prokSitavadapUrvadvAraivAnAgatakAryahetu / dRSTenaiva = avazyakluptenaiva / lAkSA. rasAvaseka iti / AzuvinAzilAkSArasAvase kitabIjapUreNa kAlAntarAruNApuSpajananasthale'pi na Page #159 -------------------------------------------------------------------------- ________________ 142 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [11 kArikAvyAkhyAyAM pAkajaireva vyAvartante / na hyasti sambhavI gokSIraM surabhi madhuraM zItaM, tatparamANa. vazca vipriitaaH| tasmAttathAbhUtAH pAkajA eva paramANavo yathAbhUtaireva AdyAtizayo'ntyAtizayo'GkarAditi kimatra zaktikalpanayA ? / kalpAdAvapyevameva / idAnI bIjAdisanniviSTAnAmasmadAdibhirupasaMpAdanaM tadAnIntu vibhaktAnAmadRSTA. deva kevalAnmithaH saMsarga iti vishessH| na ca vAcyamidAnImapi tathaiva kiM na syAt ? yataH kRpyAdikammocchede tatsAdhyAnAM bhogAnAmucchedaprasaGgAt / avya. bodhnii| ntamAtreNAparituSyan pramANamAha-na hi-iti / tattadavayaviSu dRzyamAnavilakSaNaguNA eva tattadArambhakaparamANuSu guNavizeSamAvedayanti / anyathA kArye'pi na syuH kAraNavizeSaguNapUrvakatvAt kaarthvishessgunnaanaamiti| upasaMharati-tasmAt-iti / bhUmAvuptabIjasyAGkurajananAnuguNamavA. ntarakAyamatizayaH, tatrocchUnatvamAdyAtizayaH, ucchUnatamatvamantyaH yato'kuro jAtaH, ucchUnataratvalakSaNastu madhyamaH sampAtagRhIta iti / nanu mahApralaye sakalakAryavinAzAbhyupagamAtU-pAkajavizeSA api vinazyeyuH, kathaM tadAnIM paramANavo niyatajAtIyakAryamArabherannityatrAha-kalpAdauiti / kAryadarzanIyasya pAkajavizeSasyAdRSTasaMskAravat prlye'pyvinaashH| yadvA, tadAnImapyA meyAdiparamANusAyogAt pAjavizeSotpattiriti bhAvaH / yadyubhayatrAvizeSaH, tIdAnImapi kRSI. valApekSA na syAdityatrAha-idAnIm-iti / bIjAdirUpeNa sanniviSTAnAmArabdhabIjamRtsalilAyavayavinAM paramANUno yathAGkurAdhArambhakabhAvastathopasarpaNamasmadAdibhiridAnAmiti / kathaM tarhi kalpAdau kRSIvalAyabhAve bIjAdisamavadhAnamityatrAha-tadAnIm-iti / yathoktam "aNumanaso. zvAcaM karmAdvaSTakAritam iti / idAnImapyadRSTAdevopapatteH kiM kRSIbalenetyatrAha-na caiti / hetumAha-kRSyAdi-iti / tatra kRSIbalasya kAyasaMkSomasAdhyAnAM duHkhAtmakAnA bhogAnAM kRSyAdikarmalabhyabhRtyAdibhogAnAM cocchedaH syAt / avyavasthAnAmAprasaGgAtiprasajhau, sA ca syAt / kRtakRSerapi sasyAdhigamo na syAt , syAccetarasyetyarthaH / yadvA, adRSTasyaiva hetutve kevalaM kRSIvalabhoga eva na syAd yasya bohitaNDulAdayo'pa dRSTahetavo na syuriti / ayamatra bhAvaH, yatra dRSTakAraNAni santi tatra tadupahAreNevAdRSTasyopayogaH na sva ntrasya, tena hetutvamavazyamAstheya prkaashH| zyakamiti na taskalpanaM, yena kalpanAyAmavizeSaH syAdityAha / na hyastIti / zItamityupaSTambhakajalAbhiprAyam / saurabhazaityayorekAdhAratvAbhAvAt / AyAtizayo dvaSaNukam , antyAtizayos. rAdirityabhedenAnvayaH / antyAtizayo vA'GkarAdiriti pAThe'ntyAtizayo'GkarAdisamavAyikAraNamityarthaH / yadvA AyAtizayo bIjasyocchUnatvam / antyAtizaya ucchuuntrtvm| pralaye kAryadra. vyAbhAve'pi paramANuSu niyatakAryonItasvabhAvAnAM pAkajAnAmAtmanyadRSTasyeva sadbhAvAttata eva sargAdAvapi niyama ityAha / kalpAdAviti / upasaMpAdanaM sahakArisamavadhAnolpAdanam / na ceti| yadyasmadAdivyApAra vinA sargAdAvaDarotpattiriti zeSaH / yata iti / yadyapi kRSyAdisAmyabhogahesvadRSTabalAt kRSisaMbhave'pi sargAdAvivedAnImapi kRSyAdi vinA'GkaraH syAdeva, tathApi tathAdarzanavIjapUre'tizayaH karupyate lAkSArasAvasekasAhityotpannapAkajAdeva nirvaahaadityrthH| kala gadAva: pyevameveti / pralaye kAryadravyAbhA'pi niyatakAryonItasvabhAvAnAM pAkajAnAmAtmanyadRSTasyeva sadbhAvAt tena yathedAnI niyamastathA tata eva sargAdAvapi / ___ upasamyAdanam sahakArisamadhAnotpAdanam / tathaiva yathA'smadAApAra vinApi kevalAdRSTAdeva kAryaniyamaH sargAdau tthetyrthH| Page #160 -------------------------------------------------------------------------- ________________ prathamastavake ] apUrvasya cetanadharmatvAkSepaH / 143 vasthAbhayAJca aSTAni karmANi draSTakarmavyavasthagaiva bhogasAdhanAnItyannIyate / tasmAt , pAkajavizeSaiH saMsthAnavizeSaizca viziSTAH, paramANavaH kAryavizeSamAra. . bodhnii| miti / dRSTa karmavyavasthayaivAdRSTAni bhogasAdhanAnItyupasaMharati-tasmAt-iti / pAkajAdaya ityA. dizabdavyAkhyAnaM saMsthAnavizeSairiti / atra pAkajavizeSaH pUrvabIjAdisajAtIyAGkurArambhe hetuH / saMsthAnavizeSaH kAryasannive vizeSaheturiti / teSu pAkajavizeSeSu tatkAraNaparamparAyAM ca na prkaashH| balAt kRSyAdihetvadRSTasyaiva ttprtibndhktvmunniiyte| yadvA,sargAyaGkuravijAtIya evedAnImaGkuro yasya kRSyAdyapekSA / ata eva vaijAtyAbhAve dUSaNamAha / avyavasthA iti / vyabhicAreNa kRSyAdInAM kAraNatvavyavasthaiva na syAdityarthaH / yadvA bhogAniyamaprasaGgAccetyarthaH / madRSTAnIti / kRSyAdi. janyAGkurajanakamadRSTaM dRSTakRSyAdidvAraiva heturityarthaH / sNsthaaneti| saMsthAna padaM saMyogamAtraparam / paramANAvavayavasaMyogAbhAvAdityeke / kvacit pAkavizeSa, kvacitparamparAjanye samAnajAtIyarUpAdau zarIrAdau saMsthAnavizeSamapekSante paramANava ityanye / etacca ubhayamupalakSaNam / tulyapAkajasaMsthAne prkaashikaa| ro bhaTTAnAmapyatItAdisthale jnyaattaanutptteH| tatpratibandhakatvamiti / tathA ca kRSyAdisAdhya. bhogena tadadRSTanAze pratibandhakAbhAvAdakurotpattirityarthaH / nanvevamapi kRSyAderanupayoge bIjaM vinApyakuraH syAdityAkSepastadavastha evetyarucerAha / yadvA sargAdIti / na caivamapi sargAdisa. jAtIya evAGkura idAnImutpadyatAM vIjAdikaM vinApIti vAcyam / tajjAtIyaM prati sargAdikAlasya kAraNatvAdidAnI ca tdbhaavaat| mata eveti / yata eva vaijAtye tAtparyamityarthaH / nanu mUle na vaijAtyavArteti tatparatayA vyAkhyAnamayuktamata Aha yadveti / tatkRtyajanyatve tenAkureNa tasyaiva bhoga ityatra niyAmakAbhAvAdityarthaH / yadyapi tadadRSTotpAditatvameva niyAmakaM, tathApi tasyApi dRSTameva kRSyAdikaM dvaarmityaashyH| evaM ca prathamavyAkhyAnapakSeravyavasthAbhayAdevamunIyata iti mkrndH| yadvA sargAdIti / tatsAmagrIsattvAt sargAdyaGkurajAtIyo'pIdAnImutpadyatAmityatra nedaM bAdhakam / tathApIdAnontanAGkuratvAvacchedenaiva kRSyAdihetutvAnna tatheti bhAvaH // nanu mUle vaijAtyavArtA'pi neti tatparatayA vyAkhyAnamalagnakamityaparituSyannAha / yadveti / kRSyAdikaM vinA ttippnnii| tatpratibandhakatvamunnIyata iti / idAnIntasyAGkurAdipratibandhakatvamityarthaH / tathA ca kRSyAdikaraNe kRSyAdijanyabhogena taddhatubhUtAdRSTanAze pratibandhakAbhAvAdaDarotpattibhavatIti bhAvaH // yadvA-sargAdyaGkareti / kRSyAdestUpayogo vIjaM vinApyakuraH syAdityAkSepastadavastha evetyaruce. rAha / yadveti / sargAdisajAtIyAGkurasya tatpratikAraNIbhUtakAlavizeSasyAbhAvAnnedAnImApatti. sambhavaH / ata eva jAtyAbhAva iti / ata eva vaijAtye tAtparyyamiti bhAvaH / vyabhi. cAreNa kRSyAdInAM kAraNatvavyavasthaiveti / kAraNatvavyavasthApikA cAGkurArthinAM sarveSAM kRSyAdi. pravRttireveti // yadvA bhogAniyamaprasaGgAzceti / tatkRtyajanyatve tenAGkureNAtyaiva bhogo nAnyasyeti niyamo na syAdityarthaH / nanu sukhAdAviratadadRSTotpAditatvameva niyAmakamityAzasyAha / mule dRSTAnIti / tadvayAkaroti kRpyAdIti / tathA ca tadadRSTajatvena tadI. yasvAdivyavahAraH, tadbhogasAdhanasvAdivyavahAro vA, na tadadRSTajatvamajJAtvA, tajjJAnaJca na bhoga. Page #161 -------------------------------------------------------------------------- ________________ . . . 144 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [11 kArikAvyAkhyAyo bhante / te ca tejo'nilatoyasaMsargavizeSaH, te ca kriyayA, sA ca nodanAbhighAtagu. rutvavegadravatvAdRSTavadAtmasaMyogebhyo yathAyathamiti na kiJcidanupapannam / nimitta bhedAzca pAke bhavanti / tad yathA hArItamAMsaM haridrAjalAvasiktaM haridrAgnipluSTamupayogAt sadyo vyApAdayati, dazarAtroSitaM kAMsye ghRtazcApi viSAyate, tAmrapAtre payuSitaM kSIramapi tiktAyate ityAdi // 11 // ___yatra tahi toye tejasi vAyau vA na pAkajo vizeSastatra kathamudbhavAnudbhava. bodhnii| kvacid dRSTakAraNavyatirekeNa zaktiraGgIkAryetyAha-te ca-iti / nodanAdInAM parasparanirapekSANAmeva kriyAhetutvamiti darzitam / yathAyatham-iti / kvacittu pAkajavizeSasyAvizeSe'pi maraNAdirUpakAryavizeSadarzanAta tadatiriktazaktibhedo'GgokArya ityatrAha-nimittabhedAzva-iti / pAkajAnAM nimittakAraNAni bhinnAni dRzyante, tena nimittabhehahetukaH pAjajeSvapi vizeSo'sti yataH kAryavizeSa iti bhAvaH / nimittabhedaM kAryavizeSaM ca nidrshyti| tadyathA-iti / yadAha bAhaTa: hArItamAsaM hAridrazUlakaprItapAcitam / haridrAvahinA sadyo vyApAdayati carvitam // iti / sarpiHkSIrayozca pArthivatvAt pAkajotpattiH sambhavatIti // 11 // astu pArthiveSu pAkajavizeSAdeva kAryavizeSaH, abAdiSu tadabhAvAcchaktiraGgIkAryatyAhayatra tahi-iti / kecidApyAH paramANava udbhUtadravatvaM kAryamArabhante, kecittvanudbhUtadravatvaM karakAdikam / taijasAzcaudbhUtasparzamudbhUtarUpamanudbhUtasparzanudbhatarUpaM ca pradIpaM cakSudarzanaM cArabhante / vAyavIyAzca stimitAdIti / kiJca, pArtheveSvapi keSucit pAkajAbhAve'pi kAryavizeSaH prkaashH| brAhyAdAvadRSTavizeSasyApi tairapekSaNAt / tarhi pAkajotpattyarthamapyAdheyazaktirabhyupeyetyata Aha / te ceti / nanu hArItamAMsaM haridrAjalAvasiktaM haridrAnalapluSTaM sadyo bhoktAraM vyApAdayatItyubhayavA. disiddham / tatrAvazyaM tena shktiraadhyaa| na cAvazyakAt pAkajAdevotpattiH / tasya palAlAnala. sAdhitasyAvyApAdanenAnaikAntAdityata Aha / nimitteti / pAkajabhedamAtraM na hetuH, kiM tu niH mittabhedenAsAditaH pAkajavizeSa ityrthH| agnau sahakAritvamuktvA saurAloke tadAha / dazarAtreti / tAmrapAtra ityanena pAkajavizeSasya pratyakSatvaM vadatA zaktayapekSayA tatra vinigamakamuktam / 11 / __ udbhAvAnudbhavau vizeSaguNapratyakSatvApratyakSatvaprayojako tvRttijaatibhedo| pAkajavatyavAntara prkaashikaa| muulyojnaa| dvitIyavyAkhyAnapakSe cAdRSTasyaiva bhoganiyAmakatvamastvityAzaGkAyA "madRSTAnIti" mUlamityavadheyam // 11 // udbhavAnudbhavAviti / idaM ca matabhedena / ekamata ubhyorjaatyornnggiikaaraaditi| utpannAkareNAsyaiva bhogo jananIya ityatra niyAmakAbhAvAdityarthaH / yadyapi tadadRSTotpAditatvameva niyAmakamanyathA sargAdyakure kA gatiH / tathApi pUrvokte tAtparyam // 11 // jAtibhedAviti / matabhedena / ekamate ubhayajAtyanaGgIkArAt / ttippnnii| mantareNeti bhogAt pUrva tAdRzavyavahAro na syAt / evaM prekSAvatAM bahUnAM bhogAt pUrva tattadvastU. pAdAnavyayAdau kalahamApadyeta / idAnImadRSTasya dRSTadvArayaiva hetutvaM svIkaraNIyamiti bhAvaH // 11 // tavRttijAtibhedAviti / vyApakajAtimati vyApyekajAtizanyai tadviruddhajAtiniyamA mkrndH| Page #162 -------------------------------------------------------------------------- ________________ prathamastavaka' .. apUvasya ctndhmtvaapH| . dravatvakaThinatvAdayo vizeSAH ? kathaM vA pArthive pratimA''dau pratiSThA''dinA saMskRte'pi vizeSAbhAvAt pUjanAdinA dharmoM, vyatikrame tvadharmo'pratiSThite tu na kizcit ? / na ca tatra yajamAnadharmaNAnyasya sAhAyakamAcaraNIyam / anya dharmasyAnyaM pratyanupayogAt , upayoge vA sAdhAraNyaprasaGgAt // bhatrocyate nimittabhedasaMsargAdudbhavAnudbhavAdayaH // bodhnii| pratimAdiSu dRzyata ityAha-kathaM vA-iti / vizeSAbhAvAt=pAkajadRSTarUpAdivizeSAbhAvAdityarthaH / nanu pratiSThAdijanitena pratiSThApakAtmasamavetenaiva dharmeNa sahakRtaH pUjAdidharma tadvayatirekazcAdharma prasUte, tatazca na pratimAdAvatizayo'GgIkArya ityAzaGkayAha-na ca-iti / sAhAyaka sahAyakAritvaM yajamAnaH pratiSThApakaH, anyH=puujkaadiH| upayoge vA-iti / kvacidanyadharmasyAnyadharma pratyupayogAGgIkAre niyAmakAbhAvAt sarvasya dharmAdharmajAtasya sarvapuruSasAdhAraNyaprasaGga iti / arddhadvayena zaGkAdvayaM pariharati-nimitabheda-iti / nimittabheda: sahakAribhedaH, tasmA. prkaashH| vizeSAnupapattyA zaktirAstheyetyata Aha / paarthiveti| nanvanyadharmasyAnyatra sahakAritvam , yathA pAtrAya dAne'dhikapuNyam , dharmavizeSavattvasya pAtratvAdityata Aha / upayoge veti / yajamAnadharmasya bhogAdinA kSaye pUjakasya dharmAnutpAdaprasaGgAt / tatsattve'pi caNDAlAdisparzane. naapuujytvaacceti| . nimittabhedeti / yadyapyudbhUtAnudbhutaparamANurUpAdeva tatkA>mudbhatamanudbhuta cotpadyate iti nimittabhedastatrAprayojakastathApi sAkSAtkAraprayojakatayodbhUtatvakalpanAt paramANuguNeSu tadabhAvAt tannAstItyadRSTavizeSAdevAnudbhutarUpAdapyudbhutarUpaM jAyate ityabhyupeyam / na ca yA. prkaashikaa| kecit / vastuto vyApakajAtimati tavyApyaMkajAtizUnye guNetaviruddhajAtiniyamAd dve api jAto sAkSAtkAre'nanugatatvAdanudbhUtatvAbhAva eva kAraNam / mizrA api pratyakSAloke cintAmaNiM tathaiva vyAkhyAtavanta iti yathAzrutameva samyak / upayoge vetiiti| pratiSThitApratiSThitayozcaNDAlaspRSTAspRSTayozca tadadRSTavadAtmasaMyogAvizeSAdavizeSaprasaGga iti mUlArthaH / tatsatve'pIti / manmate tu samAnAdhikaraNena tena zaktireva nAzyata iti bhAvaH / paramANuguNeSvityupalakSaNaM vyaNukaguNeSvapIti mkrndH| yajamAneti / tathA ca pratiSThitApratiSThitayoH saadhaarnnyprsaaH| caNDAlaspRSTApRSTayorapi sa evaM prasaGga iti mulaarthH| tatsattve'poti / tathA ca tatsparzasya tanniSThAdheyazaktinAzakatvamiti bhaavH| paramANuguNeSvityupalakSaNaM, ghaNukaguNeSvapIti draSTavyam / anubhUtarUpAdapoti / jhaNu ttippnno| d dve api jAtI pratyakSe tvanugamAnurodhAdanudbhutatvAbhAvakUTasyaiva kAraNatvamiti bhaavH| pAkatavatyavAntareti zaktibhinna vizeSAnapapazyetyarthaH / paramANarUpAdeva tatkAyamiti / tasmAt pratimAyAmeva zaktikalpanamucitam , tathA sati samAnAdhikaraNenAspRzyasparzena saiva nAzyata itmapUjyatvanirvAha iti bhAvaH / udbhUtarUpaM jAyata ityabhyupeyamiti / tathA cAtra nimittabhedasyaiva prayojakatvaM nimittabhedasya mUle'dRSTavizeSe parigaNanAt / nacaivaM mahattva sAdhAraNyaprasaGgAt / tatrAdheyazakiH kalpyeti shessH| 16nyAkura Page #163 -------------------------------------------------------------------------- ________________ 146 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 12 kArikAvyAkhyAyo devatAH sannidhAnena pratyabhijJAnato'pi vA // 12 // upanAyakAdRSTavizeSasahAyA hi paramANavo dravyavizeSamArabhante / teSAM vi. zeSAdudbhavavizeSAH prAdurbhavanti / yathA svabhAvadravA apyApo nimittabhedaprati. baddhadravatvAH kaThinaM karakAghamArabhanta ityAdi svayamUhanIyam / pratimA''dayastu tena tena vidhinA sannidhApitarudropendramahendrAdhabhimAnidevatAbhedAstatra tatrA. ''rAdhanoyatAmAsAdayanti, mAzIviSadaSTamUcchitaM rAjazarIramiva viSApanayana bodhnii| devodbhavAdivizeSopapattiH pratiSThAdijanitApUrvavadAtmasaMvogAdeva devatAnAM sannidhAnAdArAdhanIyAHpratimAdaya iti svamatena parihAraH / paramatena tu tatra devatAsadRzapratimAdarzanajanitena pratyabhijJAne. na, pUrvaiH pratiSThApitA seyaM pratimeti vA pratyabhijJAnena sahakAribhedenArthakriyAvizeSaH saMbhavatIti // __ pUrvAddha tAvad vivRNoti-upanAyaka-iti / dRSTakAraNasaMyojanadvAreNAdRSTasyopakArakatvAt paramANUnAM parasparasaMyojakakriyAhetura rapamupanAyakAdRSTamucyata iti| tataH kimityata Aha-teSAm iti / pAkajavizeSAbhAve'pi tattadvizeSasahakRtAnAM paramANUno bizeSAdeva kAryavizeSaprAdurbhAva iti atizayAntarakalpanAtaH klaptAdevAdRSTavizeSAt kAryavizeSakalpanA sAdhIyasI, dRSTaM ca kevalAha. yasyaiva sAmarthyamagnyUrddhajvalanAdiSviti bhAvaH / tathApi cedaparitoSastatrAha-yathA iti / dRSTa eva vaidyutAgnisaMyogAdinimittabhedastatra tatrAneka iti| uttaramaddhaM vyAcaSTe-pratimAdayastu-iti / tena teneti tattacchAstroktenetyarthaH / pUrvamanArAdhanIyasyaiva pazcAdArAdhanIyatve dRSTAntaH-viSada. pTeti / mUrchAmUSitacaitanye hi vapuSi vyutkrameNa pratyavAyAbhAve'pi pazcAdArAdhanIyo rAjeti / nanu prkaashH| 'vayavirUpavRttijAtiH sA paramANurUpavRttiriti vyAptiH / citratvajAtau vyabhicArAt / udbhavAnudbhavAdaya ityatadguNasaMvijJAnabahuvrIhiNA kaThinakarakA vidyudAdInAM saMgraha ityapyAhuH / devatA ityabArAdhanIyatAmAsAdayantItyadhyAhAryam / upanAyaketi / paramANukriyAanakamadRSTamityarthaH / prkaashikaa| draSTavyam / anubhUtarUpAd-vyaNukaniSThAt / udbhUtarUpaM tryaNukagatam / matadguNeti / na caivamudbhUtAnubhUtabhedAH prAdurbhavantItyapretanamUlena tayorupasaMgrahavirodha iti vAcyam / tAbhyAM bhedo yeSAM vidyudAdInAmiti tadarthAt, apretanamUle vyadhikaraNabahuvrIhikalpanaM paramANvAdau ca niSpramANa. kodbhUtarUpasvIkartRmatAvalamvanaM cAyuktamityarucerAha / ityapyAhuriti / na caivaM mahattvasya cA ttippnnii| sya sAkSAtkArahetutvaM na syAt , udabhUtarUpamAtrasyaivAnatiprasaktatvAditi vAcyam / dravyasAmAnyasAkSAtkAra evAtmAdisthale mahattvasya kAraNatvAt tadutkarSeNa cAkSuSotkarSAcceti bhAvaH / paramANAvudbhUtarUpaM svIkRtya yadyapItyAdizaGkAmuddharati / udbhavAnubhavAdaya iti / tathA ca tatra paramANurUpAniyamasambhave'pi karakAvidyudAdikAThinye nimittamedaM vinA'gatireveti bhAvaH / apItyasvarasasUcanAya / sa codbhUtatvAnudbhUtatve hi pratyakSApratyakSAbhyAM kalpanIye devatAH ArAdhanIyatAmAsAdayantIti shessH| upanAyakAddaSTeti / upanAyaka paramANvAdikriyAjanakam tena cAvazyakatA tatra -darzitA taSAcAvazyakAt tasmAdudbhavAnudbhavAdinirvAha Adheyazaktirne kalpyeti bhaavH| nimittabhedAt adRSTavizeSAt ayazca pratirodhe hetuH / Page #164 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvAkSepaH / vidhinA''pAditacaitanyam / sannidhAnaJca tatra teSAmahaGkAramamakAro, citrAdAviva svasAdRzyadarzino rAjJa iti no darzanam / manyeSAntu pUrvapUrvapUjitapratya. bhijJAnaviSayasya pratiSThitapratyabhijJAnaviSayasya ca tathAtvamavaseyam / etenAbhimantritapayaHpallavAdayo vyAkhyAtAH // 12 // bodhnii| sarvagatatvAd devatAnAM nityameva sannidhAnaM kiM pratiSThAvidhinA tatrAha-sannidhAnaM ca-iti / no darzanaM devatAvAdinAmAstikAnAmityarthaH / kathamidaM nAstikasya mImAMsakasyottaraM sthAdityAzaGkaya pratyabhijJAnateo'pi vetyetaduttaratayA vyAcaSTe-anyeSAm-iti / yo nAmuneyaM pratiSThApiteti pratiSThAyAmanusandhAtumISTe tasya pratiSThA pratyabhijJAsahakAriNI, itarasya tu pUrvapUrvapUjitapratyabhijJA / tathAtvam=pUjAtikamAbhyAM dharmAdharmajanakatvamiti / abhimantritasya payaHpallavAdeviSarogAdipratIkArAnyathAnupapattyA zaktikalpanamAzaGkaya tatrApyuktameva prakAramatidizati-etena iti||12|| tatrApi hi tattanmantrapratipAdyagaruDAdidevatApariprahAdabhimantritatvapratyabhijJAnAdvA prokSaNAdi prkaashH| ahaGkAreti / na ca devatAnAM vizeSadarzanavattvAnna bhrama iti vAcyam / abhimAnItyanenAhAryAroparUpatvasya darzitatvAt / jJAnasya nAze'pi tajanyasaMskArasya sattvAt / aspRzyasparzA. dinA ca tamAzAt / acetanadevatApakSe tvAha / anyeSAnviti / AdyapUjAyAM na pUjitapratyabhijJAnamityata uktam / pratiSThiteti / atrApi pratiSThAkAlInayAvadaspRzyasparzAnAdisaMsargAbhA. vasahakRtasyeti draSTavyam / "pratiSThitaM pUjayediti vidhibalAt tajjJAnasyAvazyakatvAt / ata eva tadabhAve pUjA niSphalaiveti bhAvaH // 12 // prkaashikaa| kSuSasAkSAtkAre janakatvaM na syAt udbhUtarUpamAtrasyaivAnatiprasaGgAditi vAcyam / dravyasAkSAtkArasAmAnya evAtmAdisthale tasya kAraNatvakalpanAt , tadutkarSeNa cAkSuSotkarSAcca / bhatrApoti / apizabdaH pUjitatvapratyabhijJAnasamuccayaparaH / azpRzyati / pratiSThAkAlInatvamanAyabhAve vizeSaNaM, yAvatpadaM samasaMkhyAparam, evaM ca pratiSThottaramaspRzyasparza prAgabhAvanAze'pi sparza dhvaMsAnantaraM tamAdAya samasaMkhyatvAdatiprasaGga ityanAdipadam / apUjyatAprayojakaparamparAsambandhAvacchibhAspRzyasparze pratiSThottaraM jAte pUjyatA na syAditi saMsargapadaM saMsargavizeSAvacchinnAbhAvalAbhAyeti dik|| 12 // makarandaH / kAnudbhUtarUpAdapi zyaNukodbhUtarUpaM jAyate ityarthaH / bhatrApIti / pratiSThAkAlInayAvadaspRzya. sparzAdItyarthaH / atra vistaro'numAnaprakAze // 12 // ttippnnii| paramANurUpasyApratyakSarave kimarthamudbhUtatvasiddhiH, tadguNasaMvijJAnavahuvrIhikalpanaM 'ca niyukikamiti / bhatrApoti / pratiSThAkAlInatvamanAdisaMsargAbhAvasya vizeSaNaM vAcyam , yAvaditisamasaMkhyaketyarthaH, tathA ca pratiSThAkAlInAspRzyaspazobhAvasamasaMkhyakAspRzyasparzAyanAdisaMsargAbhAvaH shkaariityrthH| pratiSThottaramaspRzyasparzanAzakAle vidyamAno'pyabhAvo na tAdRzAbhAvasamasaM. syakAnAdisaMsargAbhAvaH, dhvaMsasyAnAditvAbhAvAt prAgabhAvasthAvidyamAnatvAditi vizeSaNadvayasya pArthakyam / punaH pratiSTAyAM dvitIyapratiSThAmAdAyaiva tArazAbhAvasampattiH kAyyeti bhaavH||12|| Page #165 -------------------------------------------------------------------------- ________________ 148 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 13 kArikAvyAkhyAyo ghaTAdiSu kA vArtA ? kuzalaiveti cenna / na hi sAmagrI dRSTaM vighaTayati, nApyadRSTaM, zApakatvAt , nApyadRSTamutpAdayati, dharmajanane sarvadA vijayaprasaGgAt / viparyaye sarvadA bhaGgaprasaGgAt / matrocyate jayetaranimittasya vRttilAbhAya kebalam // . parIkSyasamavetasya parIkSAvidhayo mtaaH||13|| yadyapi dharmAdyabhimAnidevatAsannidhiratrApi kriyate, tAzca karmavibhavAnurUpaM. liGgamabhivyaJjayantItyasmAkaM siddhAntaH, tathApi paravipratipatteranyathocyate / tenApi hi vidhinA tadeva jayasya parAjayasya vA nimittamabhivyakta kAryamunmola. 'bodhnii| vadabhimantraNAsahakArAdvopapattiriti gUDhAbhisandhiH pRcchati-ghaTAdiSu-iti / tulAtaptamASAdiSvityarthaH / guDhAbhisandhirebottaramAha-kuzalA-iti / itaraH svAbhiprAyamudghATayati-na hi sAmagrI iti / tulArohaNAGgatvena vihitAbhimantraNAdisAmagrI na tAvadabhizastasamavetaM jayasya parAjayasya vA nimittaM kiJcid dRSTaM laghutvaM gurutvaM vA vidhaTayati jJApakatvenAkArakatvAt tasyAdarzanAcceti bhaavH| nApyadRSTam-iti / vighaTayatItyanuSaGgo jJApakatvAdeva / kiJca, dharmavighaTane sadA bhaGgaprasanaH, adharmavighaTane sadA vijayaprasaGgaH, ubhayavighaTanaM tvekasyAH sAmagyA na sambhavatIti vakSyamANanyAyo'trApyanusandheya iti / nanvabhizastasamavetamarthatathAtvajJApaka kizcidadRSTamutpAdayati, tena tadRdvArA jJApako'yaM vidhirbhvissytiityaashngkyaah-naapydRssttmutpaadytiiti-iti| na caikasmin dharmamitarasminnadharmamiti sambhavati, sAmagyabhede kAryabhedAnupapapatteriti bhAvaH / pratimAdau tattaddevatAsannidhAnAdisambhavAt pUjAtikramalakSaNasAmaprIbhedena dharmAdharmajananasambhavAcca sambhavedapi parihArastulAdyAmimAnikadevatAbhAvAt sAmagnyAzcaikarUpatvena dharmAdharmahetutvAyogAt saMskArAdhAnamevAGgIkAryamiti punaH pratyavasthAnamiti / siddhAntI svAbhiprAyamudghATayati-jayetara-iti / vRttiH abhivyaktiH, sA ca sahakAri lAbha iti svayameva vyAkhyAsyati / abhizastasamavetayojayetaranimittadharmAdharmayorabhivyaktidvAreNArthatathAtvaM jJApayati parokSAvidhiH, ato'trApi na saMskArakalpanetyatrAmi pUrvoktameva parihAraM smA. rayati -- yadyapi-iti / parikSAvidhinApi dharmasatyAdiSu zarIravadabhimAninInAM sannidhiH kriyte| sanihitAzcAbhizastasteyAdikarmavibhavAnurUpaM tulAnamanonnamanAdikaM liGgamabhivyaJjanti / tato jayaH parAjayo veti / yadyapyabhyupagamaH siddhastathApyatra mImAMsakasyAsampratipatterabhyupagamyaivAnyathA parihAra ucyata iti zlokaM vyAcakSANastameva prihaarmaah-tenaapi-iti| tadvidhAnAbhivyaktamabhi. zastakRtasteyAyanumAparka kArya namanonnamanAdi janayati / kathamanena dharmAdharmAbhivyaktirityatrAha prkaashH| ghaTaH tulA / na hIti / sAmaprI priikssaasaamgrii| avanatihetodRSTasyAdRSTasya vA vighaTane sadaivonnamanaprasamAdityarthaH / tasmAd bhUtArthaparicchedikA zaktistulAdisAmaprIjanyetyabhyupeyamiti bhAvaH / jayetareti / jayabhaGganimittasya parIkSyAtmasamavetasyAdRSTasya vRttiH svakAryajananAbhimukhya talAbhAyaivetyarthaH / yadyapIti / pApavAn puNyavAn vA'yamanena vidhinA tulAmArUDha iti- yaddeva. tAjJAnaM, sa eva devatAsannidhirataH parIkSAvidheravizeSe'pi karmonnAyakaM namanAdikaM liGgamabhivyaJjayanti / tArazaJca jJAnaM na parIkSAvidhiM vineti so'pi prayojaka ityarthaH / paravipratipattidevatA Page #166 -------------------------------------------------------------------------- ________________ 144 prathamastavake ] . mapUrvasya cetanadharmatvAtepaH / yati / karmaNazcAbhivyaktiH sahakArilAbha eva / tacca sahakAri, so'hamanena vi. dhinA tulAmadhirUDho yo'haM pApakArI niSpApo veti pratyabhijJAnam / yadAhuH "tA~stu devAH prapazyanti svazcaivAntarapUruSaH" iti / mathavA pratijJAnurUpAM vizuddhimapekSya tena dharmo janyate nimittato vidhAnAdvijayaphalazrutezca / mvishuddhishcaapekssyaadhrmH| parAjayalakSaNAnapekSitaphalopadarza. nena phalato niSedhAt / bodhnii| krmnnshc-iti| sahakArilAbhe phalotpattyA karmAbhivyajyate, tenAbhivyaktihetutvAt sahakArilAbho'. bhivyaktirupacaryata iti / kathaM lokapAlArcanAdikarmaNAM kSaNikatvena sAhityAnupapatteH sahakArite. tyatrAha-tazca-iti / kamakSaNAnAM svarUpataH sAhityAbhAve'pi tadviSayajJAnadvArA tatsAhityAt sahakAritvopapattiH tatra niSpApatvena pratyabhijJAnaM jayanimittaM karmAbhivyanaktItaraditaraditi vivekaH / sugUDhamapi pApaMcaradbhirAtmanaH pApakAritvaM jJAyata evetyatra smArttavacanamudAharati-yadAhuH-iti / evaM tAvat saMgraho vyaakhyaatH| idAnIM tu na tAvajjayaparAjayamAtraphalamanenAnuSThitaM karmAsti yadanenAbhivyajyeta, tAdRzakamaNAmazrutatvAt / na cAnuSThitaM steyAdi parAjayahetustasya narakAdiphalatvAt , na ca vijayamAnena vijayahetuH kazcit dharmo'nuSTitaH kintu steyAdiranuSThitaH, na cAnanuThAnasya kiJcitphalamastIti, tatrAparituSyam parihArAntaramAha / athavA iti / pratijJAnu. rUpazuddhisahakRtena parIkSAvidhinA dharmo janyata iti / nanu kiJciduddizya vihitAt karmaNo dharmo janyate na viha kiJciduddizyArohaNavidhirastItyatrAha-nimittataH-iti / mithyAbhizastato nimittIkRtya vidhirasti / na cAvihitasya phalazrutiH sambhavatIti niSedhalakSaNamadharmahetutvaM, na cAtrAvizuddho nArohediti niSedhaH zrUyate ityatrAha-parAjaya iti / aprastuto'pi prkaashH| caitanye / so'hamiti / nanu yatra pApavismaraNAnniSpApatvapratyabhijJAnaM, tatra kuto na jayaH / na ca satyaM tAdRzaM pratyabhijJAnaM jayahetuH, tathApi bhaGgahetupApavatvapratyabhijJAnAbhAvena bhaGgAnupapatteH / na ca svarUpasadeva pApavattvaM bhaGgahetuH / tasyaiva prayojakatve parIkSAvidheratattvApatteH / maibam / pApatadabhAvayoH svarUpasattve sati, yo'haM pApavattvAdinA sandihyamAnaH so'hamanena vi. dhinA tulAmArUDha iti tasya pratyabhijJAnasya tantratvAt / tacca na parIkSAvidhiM vineti tasyApi tattvAt / yatra tu sabhAkSobhAdinA tAzapratyabhijJAnAbhAvastatra gatyantaramAha / athaveti / tena parIkSAvidhinA / nanu tAdRzavidhivAkyAbhAvAt parIkSAvidherdharmajanakatve mAnAbhAva ityata Aha / nimittata iti / sAkSAttAdRzavidhivAkyAbhAve'pyabhizApanimittakatvAt parIkSAvidheritaranaimittikavadabhizaptaH satyapratyabhijJo jayakAmastulAmArohediti vidhiklpnmityrthH| vija. yeti / kAlAntarabhAvijayasAdhanatA'nupapatterapUrvakalpanAccetyarthaH / parAjayeti / bhaGgalakSaNAniSTa prkaashikaa| pApatadabhAvayoriti / satyantamAtrasya prayojakatve parIkSAvaiyarthyamityuttaradalam, taca na parIkSAvidhi vineti parIkSAvidheH kathaJcit svajJAnadvArA pratyabhijJAnaprayojakatvamiti mantavyam / nimittata itIti / nimitte sati vidhAnAditi mUlArthaH / bhaGgati / kAlAntarabhAvibhanetyarthaH / makarandaH / pApatadabhAvayoriti / satyantamAtrasya tantratve parIkSAvaiyaryameveti viziSTasya tathAtvamuktamiti bhAvaH / bhaGgeti / kaalaantrbhaavibhngglkssnnphlshruterityrthH| yadyapyakaraNe pratyavAyA. Page #167 -------------------------------------------------------------------------- ________________ 150 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [13 kArikAvyAkhyAko atha zaktiniSedhe kiM pramANam ? / na kiJcit / tat kimastyeva ? bADham / na hi no darzane zaktipadArtha eva nAsti / ko'sau tahi ? kAraNatvam / kiM tat ? pUrvakAlaniyatamAtIyatvaM, sahakArivaikalyaprayuktakAryAbhAvavattvaM veti / tato'dhika. bodhnii| niSedhaH kalpyate, avizuddhaM pratyArohaNasyAniSTahetutvAniSiddhasyaiva ca tathAtvAditi / tadevambhUtasamavAyinI zaktiH sahajA AdheyA vAstIti na kiJcitpramANamastItyuktam / itarastu vAdajalpayoranyatareNa kathApravRttiM kRtvA tayorna svapakSasAdhanamantareNa parasAdhanasya dUSaNamAtreNa parya. vasAnamiti manvAnaH pRcchati-matha iti / gUDhAbhisandhiH pratibrUte-na kiJcit iti / ajJAtaparAbhisandhiH punaH pRcchati-tat kimastyeva-iti / niSedhakAbhAve tvastitvamevAvaziSyata iti / gUDhAbhisandhireva sampratipattimuttaramAha-bADham-iti / yadyevamapasiddhAntaprasA ityatra svA. bhisandhimudghATayitumAha-na hi-iti / asmasiddhAntAnabhijJo bhavAniti bhAvaH / punarapyanabhijJaH pRcchati-ko'sau-iti / AzayamAviSkaroti-kAraNatvam-iti / zaktimattva kAraNatvamiti manvAnaH pRcchiti-kiM tat-iti / jJAtaparAbhisandhirAha-pUrvakAla-iti / pUrvakAlaniyata tvamityeva vaktavve niyatajAtIyatvAbhidhAnaM jAtyapekSayaiva niyama iti smArayitumiti / anyathA kAraNatvaM nirUpayati-sahakAri-iti / yasya sahakArivaikalyaprayuktaH kAryaprAgabhAvo na tu svarUpa. prkaashH| phalasAdhanatvena niSedhavidherunnayanAdbhaGgaphalazrutezcAdharmajanakatvaM kalpyata ityarthaH / yadyapi tulArohaNAderadharmajanakatve mAnAbhAvaH / pUrvAdharmAdevAvanamanopapatteH / tathApi parIkSAvidhi vinA'vanamane'pi bhaGgAbhAvAnniyamena tsyaadhrmhetutvm| jalpakathAmAzritya pRcchati atheti / uttaraM neti / zaktipadArthameva na niSedhAma ityarthaH / tarhi svIkAra eva zaktaH syA dityabhipretyAha / ko'sAviti / pUrvakAleti / nanu pUrvatvaM prAgabhAvAvacchinnakAlatvam , prkaashikaa| yadyapi naimittakatve tadakaraNe prtyvaayaapttiH| tathApi nimitte sati kartavyatvamityevAtra naimittiktvm| tanmAtrakaraNe'pi na pratyavAyo jAteSTayAdAvakaraNe pratyavAyAbhAvAt devatAsannidhAna eva tAtparyya: mata eva mulamityasmAkaM siddhAnta iti kazcit / adhammajanakatve mAnAbhAva iti / jayapakSe bhavatu dharmajanakatA agamyAgamanAyanAcaraNasya dharmAhetutvenonnamakAraNasya tasya svIkaraNIya. svAditi bhAvaH / tathApoti / parIkSAvidhijanyAdharmeNAvanamanasyaiva bhAnahetutvamiti parIkSAyA bhAzu vinAzinyAH kAraNatAnihAya vyApAratvenAdharmaH kalpanIya iti bhAvaH / vastuto'. gamyAgamanajanyAdhammasyAvanamanahetutve mAnAbhAvo narakaphalasvena tasya zruteriti dhyeyam / jalpeti / tatraivobhayasAdhanopanyAsaniyamAditi bhAvaH / nAzasyeti / prAgabhAva. makarandaH / zruteH parIkSAvidherabhizApanimittakasvAbhAvAnna vidhikalpanaM, na vA bhaGgalakSaNA'niSTasAdhanatvena ni. Sedhabidhyunnayanam / vyabhicArAdaprayojakatvAca / tathApi devatAsannidhipakSe tAtparyam / ata evo. ktaM mUle, ityasmAkaM siddhAnta iti / adhamaMjanakatve mAnAbhAva iti| vijayapakSe dharmaja. nanaM bhavatu / agamyAgamanAyanAcaraNasya dharmAhetutvena prAktanadharmAbhAvAditi bhAvaH / tathApIti / ttippnnii| jalapakathAmAzrityeti / uktarItyA zaktinirAse zaktisAdhakasya mImAMsakasya taddheto Page #168 -------------------------------------------------------------------------- ________________ 1pura prathamastavake ] ... apUrvasya cetndhmaitvaakssepH| niSedhe kA vArtA? / na kA cit / tat kiM vidhireva ? so'pi nAsti pramANAbhAvAt / sandehastahi ? / kathamevaM bhaviSyati, anupalabdhacaratvAt / vivAdastahi ? kutra ? / anugrAhakatvalAmyAt sahakArigvapi zaktipadaprayogAt / sahakAribhede tatrApi dahanAderanugrAhako'dhiko'styeva, yaH pratibandhakairapanIyata iti bodhnii| prayuktaH, yaH sahakAriSu satsu karotyaivetyarthaH / na tvabhAvAdakAraNatvamiti / tarhi kAraNatvA. tiriktamadabhimatAtIndriyazaktiniSedhaH kiMpramANa ityAha-tata iti / ekatra hi siddhasyAnyatra niSedhaH na tvatyantAnupalabdhasyetyAzayavAnAha-na kAcit-iti / aviditaparAzayaH pRcchatitat kim-iti / vidhiH astitvam / yadi niSedho nAsti tarhi vidhireva syAt bhAvAbhAvayoritaretarAbhAvAtmakatvAditi / na hi niSedhavad vidhirapi niSpramANaH sidhytiityuttrmaah-so'pi-iti| niSedhe pramANaM nAstItyuktaM na tu niSedho nAstIti bhAvaH / tarhi sAdhakavAdhakayorabhAvAcchatarastitva nAstitvayoH sandeha eva syAt , evamapi bhavadabhimataM na sidhyedityabhiprAyavAnAha-tahi-iti / uttaraM kathamevam-iti / na tAvAneva sandehaheturapi tarhi dharmyupalabdhirapi, tatazcAnupalabdhe zaktirUpe dharmiNi kathaM sanheha iti / yadi zakteIddhAvanAroha eva tarhi tatsattvAsattvaviSayo vivAdaH kathamAbayorbhavet tasyApi sAmAnyato jJAte dharmiNi vizeSaviSayatvAdityAha-vivAda:-iti / suhRdUbhAvenottaramAha-anugrAhakatva iti / atrobhayasiddhasahakAripadArthamadhikRtya tadvizeSavi prkaashH| prAgabhAvazca na pratiyogijanako'bhAvaH / anyonyAzrayAt / nApi vinAzyabhAvaH / nAzasya prAga. bhAvanirUpyatvAt / utpattimAnabhAvo dhvaMsa iti cet / kA'sAvutpattiH / AyasamayasambandhaH seti cet / kimAyatvam / svasamAnakAlInapadArthapratiyogikadhvaMsAnAdhArasamayasambandha prkaashikaa| pratiyogyabhAvatvasyaiva naashlkssnntvaadityrthH| tathA cAnyonyAzraya iti bhAvaH / kimAghasvamiti / ka Ayasamayasambandha ityarthaH, tena nottaravirodhaH / sveti / pratikSaNaM kasya mkrndH| tathA ca parIkSAvidhijanyAvanamanasyaiva bhaGgahetutvam / tasya cAzuvinAzitvenAdha vyApArakatvamiti bhAvaH / agamyAgamanAdijanyAdharmANAmapi narakaphalazravaNAt parAjayahetutve mAnAbhAvAcce. tyapi drssttvym| nAzasyeti / prAgabhAvapratiyogyabhAvasyaiva nAzatvAdityarthaH / kimAdhatvamiti / kimA. yasamayasambandhatvamityarthaH / tena nottaravirodhaH / sveti / tathA ca tAdRzadhvaMsAnAdhArasvamAyasvaM, ttippnnii| pRcchA vijigISukathArUpe jaspa ubhayasAdhanopanyAsaniyamAditi / prAgabhAvanirUpyatvAditi / prAgabhAvapratiyogyabhAvarUpatvAt tathA cAnyonyAzraya iti bhAvaH / kimAdyatvamiti / ka bhAyasamayasambandha ityarthaH / tena sambandhaparyanta vivakSaNe na doSaH / svasamAnakAlInapadArtheti / sthitikSaNasyApi svapratiyogikadhvaMsAnAdhAratvAt tadAnImutpanatvavAraNAya svsmaankaaliineti| atra samAnatvamavivakSitam , vaiyyAduktadoSAca / idantu pratikSaNaM kasya cidutpAdaH kasya cid vinAza iti matAnusAreNaiva, anyathA kalpAntarasthitikSaNasya? dhvaMsAnAdhAratve tadupAdAne'pi taddoSatAdavasthya sandehastahi sAdhakabAdhakamAnAbhAve tasya tatkAraNatvAt / kathamevaM bhaviSyItati / ko TyupasthiterabhAvAt / manupalabdhacaratvAditi saMdeha iti zeSaH / / Page #169 -------------------------------------------------------------------------- ________________ 152 vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAJjalau [13 kArikAvyAkhyAyA prkaashH| iti cenna / paramparAzrayAt / nApi pratiyogyanyUnAnatiriktakAlInA'vadhikasAmayikayA. vatparatvAzrayasamAnakAlInakAdAcitkAbhAvaH / prlykaaliinprmaannukriyaapraagbhaavaavyaapteH| na ca tadA'pi brahmANDAntaravartidravyeNAparatvAzrayeNa parasvanirUpaNam / tasya viziSyAjJAnAt / prkaashikaa| cidutpattiH kasyacid vinAza iti matAnusAreNedam / na ca mahApralayotpattAvavyAptiH, tatra samAnakAlapadArthadhvaMsAprasiddhariti vAcyam / svavRtidhvaMsApratiyogiyAvatsamAnakAla padArthakasamayasambandhasya tadutpattitvAt / pratiyogyanyUneti / pratiyogyavadhiketi kRte guNaprA. gabhAvAvyAptiraparatvAzrayasyaiva paratvAvadhitvAdityanyUnAnatiriktakAlInapadam / evaM ca tAdRza dravya mAdAyaiva guNaprAgabhAve'pi lakSaNaMneyam / tadanyUnAnatiriktakAlatvaM ca tadvyApakakAlakatvamato'ntya zabdasyaiva kSaNikatayA tadanyUnAnaritiktakAlInadravyAprasiddhaH, tatprAgabhAvAvyAptirapAsyA, pratikSaNaM kasya cidravyasya utpattiH kasya cid vinAza iti matenedam / pratiyogikAlInetyetAvati kRte prAgabhAvasya pratiyogyutpatyanantarotpattikAvadhikaparatvAzrayapratiyogyasamAnakAlatvAyAvadarthAbhAvAdavyAtiriti vyApakatvaparyantam / atra kecit pratithogikAlInatvameva smyk| nacoktadoSaH, pratiyogikAlInayatkiMcitpadArthAvadhikayAtparatvAzrayagarbhameva hi tallakSaNam na tu pratiyogikAlIne'pi yAvattvaM vizeSaNam tathA ca tatpratiyogyutpattikAlInadravyamAdAyaiva sarvatra lkssnnmityaashyaaditi| te bhrAntAH, mkrndH| tatsamayasambandha utpattiriti bhAvaH / pratikSaNaM kasya cidutpattiH kasya cinnAza iti matAnusAreNe. dam / prtiyogynyuuneti| pratiyogyavadhiketi kRte guNAdiprAgabhAvAvyAptiH / tadavadhikaparasvAbhAvAt / aparatvAzrayasyaiva tathAtvAdityata uktamanyUnAnatirikteti / tathA ca tAdRzaM dravyamAdAya tatra lakSaNagamanamiti noktdossH| pratiyogikAlInetyetAvati kRte ghaTadhvaMsAvyavahitapUrvakSaNotpanna pratiyogikAlInaM dravyAntaramAdAya tadghaTadhvaMse'tivyAptiH / tasya tadavadhikayAvatpara. tvAzrayasamAnakAlInatvAt , paratvAparatvayoH parasparAzrayAvadhikatvasvIkAreNa tatkAlavidyamAnasyaiva ttippnnii| syAditi dhyeyam / nApi pratiyogyanyUnAtiriktakAlInAvadhiketi / atra pragiyogyavadhiketi kRte guNAdiprAgabhAve'vyAptiH, aparatvAzrayasyaiva paratvanirUpakatvAt , pratiyogikAlInetyutAvapina sAmaJjasyam prtiyogynntrotpnnaavdhikprtvaashryprtiyogysmaankaaliintvaatpraagbhaavsyetyvyaapteH| nApi pratiyogikAlInayat kiJcidavadhikatvoktAvapi / pratiyogikSaNotpannapadArthamAdAya lakSaNasambhave'pi pratiyoginAzAvyavahitapUrvakSaNotpannAvadhikaparatvasya nAzakAlotpattikatayA ttadAnIM tadAzrayayasyAvazyambhAvaniyamena tatkAlInatvAd dhvNssyaativyaaptiH| nApi pratiyogikAlInayAvadavadhikaparatvAzrayakAlInatvam / yat kiJcitpratiyogikAlInaM vastu pratiyogyAthAzrayakameva paratvamu. spAya naSTaM tamAdAyAvyApteH / sAmayikavyApakatvArthakaM prtiyogynyuunaantiriktkaaliintvaanudhaavnm| vyApakatvavyApakavyApyatvayorvivakSaNe prayojanAbhAvaH / kSaNikAntyazabdaprAgabhAve'vyAptizca, pratiyoginastathAvidhadravyAbhAvAt yAvattvAvivakSAyAM dhvaMsaparyantasthAyipratiyogijyeSThapadArthamAdAya dhvaMse'tivyaptiH / atra sargAdyakAlInapadArthapratiyogikaprAgabhAvAvyAptiH, tadvyApaka hi dravyaM nityamanityaM vA tatkAlotpattikaM tasya paratvanirUpakatvAbhAvAditi cet / tasya pranyoktadoSatulyatvAdatrApi brahmANDAntaravartidravyamAdAya samAdhAnasya sambhavAt , tadasvIkAre doSaH, atra vadanti / nAnAsargasthAyinyadRSTaprAgabhAve'vyAptiH, tAdRzAdRSTavyApakadravyAprasiddhaH, evaM Page #170 -------------------------------------------------------------------------- ________________ prathamastavake] . apUrvasya cetndhrmsvaakssep| 153 bodhnii| Sayo vivAdaH kathaM tarhi zaktiviSaya ityatroktaM-anugrAhakatvena-iti / sahakArivizeSo bhavada. bhimatayA zaktyA sahAnuprAhakatvena sAmyAt zaktipadAspadaM bhavati / tatazca sahakArivizeSaviSaya eva vivAdaH zaktiviSaya ityucyate / manvasAvapi sahakAribhedaH sampratipannazcet na vivAdagocaraH, asampratipatto sutarI zaktivad buddhAvanArohAdataH punarapi vivAdaviSayAbhAva ityatrAha-tatrApi-iti / dahanAderadhikaH pratibandhakApAkaraNIyaH kazcidanuprAhakaH sampratipanna iti na tasya prkaashikaa| tathA sati pratiyoginAzAmyavahitapUrvakSaNotpannadravyamAdAya vaMsAtivyApteH tadavadhikaparatvasya taddhvaMsAnantaramutpatteH, daizikaparatvAzrayaM pratiyogyanantarotpattikaM dravyamAdAya yA. vadarthAbhAvAdavyAptiriti sAmayiketi / idantu vijAtIyaparatvaparaM yatkiJcitpratiyogijyeSThasamAnakAlInatvaM dhvaMsasyApIti yaavditi| yAvattvaJcAzrayavizeSaNam / anyathA yAvatparatvA. zrayasyaikasyAprasiddhaH, vizeNasAvadhitvodevaca viziSThasya sAvadhikatvAnvayaH / pratyekaM yAvatparasvanirUpitAzrayaprasiddhayA yAvatvaM paratvavizeSaNamevetyeke / yAvatparatvetyetAvati ca kRte pratiyo - makarandaH / tadavadhikaparatvAzrayatvAditi viziSTamupAttam / tadarthazca kAlikavyAptyA pratiyogivyApakatvam / tacca dravyAntaraM, na tadghaTavyApakamiti noktadoSaH / etenAnyUnapadenaiva taddoSanirAse'natiriktapadaM tathApi vyarthameva / kAraNanAzyatvenAnyazabdasya kSaNikatayA ttpraagbhaavaavyaaptiH| tadanyUnAnatiriktakAlInadravyAprasiddharityAdi dUSaNamapAstam / pratiyogivyApakaJca kiJcideva vivakSitaM, na tu yAvat / tena tAdRzavyomAdhavadhikaparatvAprasiddhayA nAsambhava iti dhyeyam / pratiyogivyA. pakAvadhikadaizikaparAparatvAzrayaH pratiyogyapi kadAcidbhavatIti tatprAgabhAvasya tatsamAnakAlInasvAbhAvAdavyAptirityata uktaM, sAmayiketi / samayapiNDasaMyogAsamavAyikAraNaketyarthaH / pratiyogivyApakAvadhikaparatvAzrayeNa yena kena cit parvatAdinA samAnakAlatvAd ghaTadhvaMse'tivyAptirityata uktaM, yAvaditi / pratiyoginyutpanne jyeSThe yatparatvamutpadyate tatsamAnakAlInatvAbhAvAt tatprA. . ttippnnii| vaMsaprAgabhAve'vyAptiH, vasavyApakadravyAprasiddhaH / na ca tasyAlakSyatvam / vaMsakAraNasvasya pratiyogino nirvAhAya lakSyatvAt / atra brUmaH / pratiyogikAlInapadArthAvadhikaparatvAzrayakAlInakAdAcitko'bhAvaH prAgabhAvaH, uktadhvaMsAtivyAptizca paratvAzrayaM prati. yogikAlAvRttitvena viziSya vaarnniiyaa| dhvaMsasya ca pratiyogiMkAlamAtravRttiparatvAzrayasamAnakAlInatvAt / evamadRSTaprAgabhAve saprAgabhAve ca naavyaaptiH| tatkAlInayatkiJcitpadAvadhikaparatvAzrayasamAnakAlInatvasattvAt , etAdRzArthalAbhazcaitAdRzArthatAtparyyaprAhakasakalapadasamabhiH vyAhArAt / atra kAdAcitkatvAnupAdAne'tyantAnyonyAbhAvAtivyAptiH / abhAvapadAnupAdAnebhAve'tivyAptiH / na ca caramadhvaMsaprAgabhAve'vyAptiH, caramadhvaMsakAlInadravyAprasiddhaH, vibhAja. kopAdhipakSe'pyasyAlakSyatvAt / tasya karmasvarUpatayaivopapatteH, kAraNAnirvacane tu sutarAM tathetyalamadhikaM pallaviteneti / yAvatparatvAzrayalamAnakAlIneti / idazca paratvaM kAlikam anyathA daizikaparatvAzrayapratiyogyanantarotpannapadArthasamAnakAlInasvAbhAvena yAvadarthAbhAvAdavyAptiH syAditi / pravRtyAyupayogikAraNatvasyaiva lakSyatvAt yAvatparatvasamAnakAlInatvoktI pUrvotpanatvajJAnasya paratvakAraNatayA tena pratiyogyantarotpannaparatvasamAnakAlInatvAbhAvAdavyAptiH syAdata Azrayapaya'ntAnudhAvanam / pralayakAlInaparamANukriyeti / prAcyAdRSTasahakRtAnA paramANanAM sargAntarotpatyartha pralayakAle'pi kriyAsvIkArAditi bhaavH| 20 nyA00 Page #171 -------------------------------------------------------------------------- ________________ 154 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [ 13 kArikAvyAkhyAyAM prkaashikaa| gijyeSThAbadhikapratiyogyanantarotpattikaparatvAsamAnakAlInatvAt prAgabhAvasyAvyAptirityAzrayeti / atyantAbhAvAnyonyAbhAvayorativyAptiriti kAdAcitkapadam / abhAvapadaM ca sampAtAyAtam kAdAcitkabhAvasya pUrvavizeSaNanirastatayA vyAvartanIyAbhAvAt / na ca mahApralayAvyavahitaprAkkAlikakamaprAgabhAvAvyAptiH tavyApakakAlAvadhikaparatvAprasiddheriti vAcyam / tadanabhyupagantumatenaivAsya lakSaNatvAt / nanu sargAyakAlInaghaTaprAgabhAvAvyAptiH, tatkAlavyApakaM hi dravyaM nityaM vA syAt tat kAlotpannameva vA, na ca nityAvadhika paratvaM kvacit ,na vA tatkAlotpannAvadhikam / AzrayAbhAvAt / nityasya paratvAnadhikaraNatvAt, anityasya tu jyeSThasyAbhAvAditi cet / na / pralayakAlInaparamANu. kriyAprAgabhAvatulyatayA brahmANDAntaravartidravyamAdAya samAdhAnasya sttvaat| tadanabhyupagame pranyakRdu. kAvyAptitulyatayaiva tadavyApterapi doSatveneSTatvameva / ata eva khaNDapralayAvyavahitapUrvekSaNotpannakriyAprAgabhAvAvyAptirapi na dossH| pralayakAlInaparamANukriyAprAgabhAvatulyatvAditi smprdaayH| atra vadanti / nAnAsargasthAyino'dRSTasya prAgabhAve'vyAptiH, tatra pratiyogikAlavyApakasyAnityasya dravyasyAbhAvAd / nityasya ca paratvAvadhitvAbhAvAt / kiM ca bhAvarUpe prAgabhAve'vyAptiH, na ca tada. lakSyameva, kAraNatAghaTakasya hi prAgabhAvasya lakSaNamiha prakRtaM tathA ca dhvaMse pratiyogyAdeH kAraNatA. nirvAhAya bhAvarUpasyApi tasya lakSyatvAt / etena dravyaprAgabhAvamAtrasyaivedaM lakSaNaM, tena noktAha prAgabhAve'vyAptiH / tasyAlakSyatvAt / yAvadvyaprAgabhAvasamAnakAlatvaM ca prAgabhAvasAmAnyala. kSaNam , tadupayogitayaiva ca vizeSalakSaNamapi niruktam , uktasAmAnyalakSaNaM tUktAdRSTaprAgabhAvAdAvavikalamevetyapAstam / vasaprAgabhAvAtmakabhAvAvyApteriti / atra vayaM brUmaH / pratiyogisamAnakA. lInatvamAtramatra lakSaNe praviSTamityadRSTaprAgabhAve lakSaNamavikalam / na ca vinazyatkSaNotpaladravyamA. makarandaH / . gabhAvAvyAptirityata uktamAzrayeti / na ca yAvatparatvAnAmAzrayAprasiddhayA'sambhava iti vAcyam / pratyekanirUpitAzrayasyaiva vivakSitatvAt / kecittu yAvatvamAzrayavizeSaNameva / vizeSaNasya sAvadhikatvena viziSTe tadavadhikatvAnvaya ityAhuH / atyantAnyonyAbhAvayorapyanAditayA tathA. tvAdativyApterAha kAdAcitketi / kAdAcitkabhAvasyAnAditvAnabhyupagamena vyAvAbhAvAda. bhAvapadaM svarUpAkhyAnaparamityAhuH / na ca mahApralayapUrvakSaNabhAvikarmAdiprAgabhAvAvyAptiH / tadA brahmANDAntarasyApyabhAvAditi vAcyam / tadanabhyupagantRmatenaivAsyoktatvAt / ata eva lIlA vatIprakAze siddhAntitamidameva lakSaNam / nanu tathApi sargAdyakAlInaghaTAdiprAgabhAvAvyAptiH / tatra hi pratiyogivyApakaM sargAdyakAlInameva syAd nityaM vyomAdi vA ? tadavadhikaJca paratvamaprasiddham / nityasya tadavadhikatvAbhAvAt / aparAvadhikaparatvasya cAzrayAbhAvAdanutpatteH / na hi nityadravyaM tdaashryH| bahutaratapanaparispandAntaritajanmatvAbhAvena tatra tadanabhyupagamAt / nApi kAryadvyam / tajjyeSThasya tadAnImabhAvAt / sargAntare tatsattve'pi tadAnImavadherevAnutpannatayA tadavadhikaparatvAnutpatteH / yadavadhika yatrAparatvaM tadavadhikameva tatra paratvamityabhyupagamAditi cet / maivam / janmAMzasya gurutvena nityadravye'pi tadabhyupagamAdityAhuH / avadhina paratvakAraNaM, kintu tajjJAnam / tathA cAnAgatasyaivAvadherIzvarAdInAM jJAne sargAntaradravyeSu tadutpAda ityapyAhuH / va. stuto brahmANDAntaradravyamAdAya atrApi samAdhisambhave pralayakAlakriyAprAgabhAvavadatrApyavyAptirabhipretaiveti na dossH| ata eva khaNDapralayapUrvakSaNakriyAprAgabhAvAvyAptizaGkA'pi na doSAyeti mantavyam / vastutastu pratiyogivyApakatvavivakSAyAmapi kSaNikazabdA''didhvaMse pUrvoktanyAyenA. tivyAptireveti pratiyogikAlInatva eva tAtparyam / paratvAzrayatvayogyatvavivakSayA ca noktAti Page #172 -------------------------------------------------------------------------- ________________ prathamastavake ] . . apUrvasya cetndhrmtvaakssepH| 155 prkaashH| niyatatvamapi vyaktyapekSayA, jAtyapekSayA vA ? / nAdyaH / vahnivyakteH pUrva rAsabhasyApi bhAvAt / mata eva nAntyaH / na hi kvApi vahnijAtIyapUrvakAle na rAsabhasattvam / dezato'pi niyama iti cet / so'pi saMyogI samavAyI vA pratyAsannamAtraM vA ? bhAye guNAdInAmakAraNatvaprasaGgaH / dvitIye dhUmaM prati vaDherakAraNatvaprasaGgaH / tayorekadezasamavAyitvAbhAvAt / antye vyomnaH kAryamA prati kAraNatvaprasaGgaH / anyathAsiddhatve'satIti cenna / kAraNetaratvena tatsiddhaH kAraNajJAnApekSitvAt / nApi kAryAbhAvavyApakAbhAvasamUhaikadezapratiyogitvaM kAraNatvam / vyomAdeH kAryamAtre tattvApatteH / prkaashikaa| dAya tathA sati dhvaMsAtivyAptirityuktameveti vAcyam / pratiyogikAlAvRttitvasyA''zrayavizeSaNatvA. t / vaMsasya ca pratiyogikAlamAtravRttitayA tathAvidhapararavAzrayasamAnakAlatvAt / yAvatpadasamabhiNyAhAreNaiva ca pratiyogikAlAvRttitvalAbho pranthAdhikyAditi nyAyAditi na yAvatpadavyartha tAzaGkApi / sAmayikapadaM tu dhvaMsAtivyAptivAraNAya / pratiyoginAzottarAnuvartamAnapratiyogisamA. nkaaliinaavdhikdeshikprtvaashryprtiyoginaashottrjaatpdaarthsmaankaaltvaattsy| evaMca bhAvarUpa. praagbhaavaavyaaptirpypaastaa| tasyApi dhvaMsarUpapratiyogikAlAvRttidhvaMsasamAnakAlatatpUrvotpannapadAvidhikaparatvAzrayasamAnakAlatvAt / abhAvapadaM tu virodhimAtraparaM tattatprAgabhAvalAbhAya / yadA ca vibhAjakopAdhinirvacanaM tadA bhAvAtivyAptivAraNAyAbhAvapadam / evaM ca mahApralayAvyavahitakamaprAgabhAvAvyAptirapi nirastA / tatrApi karmasamAnakAlInAnityavyAvadhikaparatvAzrayakarmapUrvanipadArthasamAnakAlatAsattvAt / yAvadanityatyanAzAnantaraM paramANukarmotpattau ca mAnAbhAvAt / na ca caramadhvaMsaprAgabhAvarUpe kamrmaNyavyAptiH, vibhAjakopAdhipakSe tasyAlakSthatvAt , kAraNatAnirvacane'pi tadasaMgrahe kSaterabhAvAt / tatkAraNatAyA bhinnatve'pi pravartakajJAnaviSayakAraNatAyA anu. gamAt , caramasArtha tatpratiyoginyapravRtteH / mahApralayAnabhyupagamanaivedaM lakSaNamityapyuktameveti dik |kaarnnetrtveneti| kAraNetaratvasyaivAnyathAzabdArthatvAditi bhaavH| vyomAderiti / tada. mkrndH| vyApsyAdidoSaH / etanmatenaivAbhAvapadasya svarUpAkhyAnaparatvamuktam / anyathA parvatAdikamAdAya vyAvartyasambhavAdityavadheyam / nanvevamapi pvaMsaprAgabhAvAtmani ghaTAdAvavyAptiH, tana lakSyamiti ceda, bhrAnto'si / na hi prAgabhAvalakSaNamiha prakRtaM, kintu kAraNatvalakSaNam / tacca sAmAnyata eva lakSya, mUlakharasAt / tathA ca dhvaMsaprAgabhAvasyAlakSyatve dhvaMsakAraNasAdhAraNaM lakSaNaM na syAt / kincaivamanugataM kAraNatvamapi na syAditi tadananugamAt pravRttyananugama iti cintyam / anyathetyasyArthamAha / kAraNetaratveneti / vyomAderiti / tadabhAvasya kevalAnvayitvA ttippnnii| vyApakAbhAvasamUheti / kAryAbhAvaSyApakatAvacchedakasamudAyatvAzrayaikadeza ityarthaH / avacchedakatvaJca svarUpeNa, na paryAptayA, evaJca kAraNAbhAvasya kAryAbhAvavyApakatve'pi pratyekanna kSatiH / ghaTatvavaditi / yugapatsarvabrahmANDanAzapakSe ghaTatvasya dRssttaanttaa| vastuta. scaitratvAdireva dRSTAntaH / tadAzrayAnadhikaraNakAlasya prasiddhatvAditi / nanu gandhAnadhikaraNakAla. siddhAvapi tadavRttitvaM prAgabhAvasya kathaM siddham / zabdapratyakSayorabhAvAtU / amumAnasya ca sAdhyaprasiddhimAtreNAsambhavAditi cenna / prAgabhAvatvAvacchinno gandhAnadhikaraNa. kAlAvRttiH, gandhaprAgabhAvAvitipratIti viSayatvAd gandhavadityanumAnAttatsiddhiH / gandhe sAdhyaprasiddhizca prakAzoktAnumAnAdeva / tena ca kAle gandhAnadhikaraNatvasiddhau gandhe'pi tulyavittivedyatayA Page #173 -------------------------------------------------------------------------- ________________ 156 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAalI [ 13 kArikAvyAkhyAyo prakAza / nApi sAmagyekadezatvaM kAraNatvaM, kAraNasamUhasyaiva sAmaprItvAt / ucyte| gandhAnadhikaraNakA prkaashikaa| bhAvasya kevalAnvayitvAbhyupagamAditi bhAvaH / gndhaandhikrnneti| snehaprAgabhAve'vyAptiriti kAlapadam / abhAvapadaM tu virodhiparaM tatprAgabhAvalAbhAya / tattatkAraNatAyAsta ttatprAgabhAvaghaTi. tatvAt / yattu bhAvAtivyAptivAraNAyAbhAvapadaM yathAzrutArthakameveti / tattuccham / prakRte kAraNatAnirvacanAya prAgabhAvanirvacanamiti dhvaMse pratiyoginaH kAraNatvaniSpattaye bhAvasyApi lakSyatvAt yadA tu vibhAjakopAdhinirvacanaM tadA tadvyAkhyAnaM samIcInamiti / nanu gandhAnAdhArasamayo nAstItya. badhAritavato mImAMsakasya kathaM prAgabhAvaghaTitakAraNatAjJAnaM tadajJAne ca kathaM pravRttiH, iSTasAdhanatAjJAnasAdhyatvAt pravRttaH, kiScaivaM kAraNatAbodhakazabdasyaiva mahApralaye pramANamiti tatra vipratipattirapi kathaM mImAMsakAderiti cet / na |anugtpraagbhaavtvaajnyaane'pi tattatkAryanirUpitatattatprA. gabhAvatvajJAnAt tattatkAryanirUpitatattatprAgabhAvavyaktighaTitatattat kAraNatAjJAnena tattatkAryArthinaH pravRtteH zabdenApi pratiyogyanugatIkRtatattatprAgabhAvaghaTitakAraNatAyA evAbhidhAnAt prAgabhAvalakSaNAnugatamevedaM svamate / vastutaH kAraNatvaM svarUpasambandha vizeSo viSayasya jJAnenaiva kAryeNa kAraNasya pratItisiddhaH tajjJAnameva ca pravRtyanukUlam idantu niyAmakamAtrAbhidhAnam / ata eva gandhAnAdhAratveneva nIlAnAdhAratvAdinApi sa kAlo lakSayituM zakya eveti vinigamakAbhAvAdu. bhayagarbhaprAgabhAvatvaghaTitakAraNatvajJAnasya pravattaikatve'nanugama ityapAstam / niyAmakAne katvasyA makarandaH / diti bhAvaH / gandhAnadhikaraNeti / nirgndhaanyonyaabhaavaadaavtivyaapteraah| kAleti / a. bhAvapadazca ghttaadivaarnnaayetyaahuH| tana / kAraNatvasAmAnyalakSaNArtha tasya lakSyataucityamityuktatvAt / tasmAt tatpratiyogikAbhAvalAbhArthamabhAvapadam / na hi prAgabhAvasAmAnyagarbha kAraNatvaM, kintu tatpratiyogitAgabhAvAvacchinnasamayavRttitvaM tatkAraNavam / tathA ca tAdRzakAlAvRttistadabhAvastatprAgabhAva iti paryavasyati / nanu gandhAnAdhArasamayo nAstIti nirNayavato mImAMsakaspaiSTa sAdhanatAliGgakakAryatAjJAnena pravRttidarzanAnnaitatprAgabhAvagarbha kAraNatvam / kiJca, kAraNatvabodhakazabdAdirevaivaM mahApralayakAle pramANaM syAt / tasya tadghaTitatvAt / tathA ca tadanabhyupagamo'pi tasya vyAhanyeteti cet / maivam / vizeSato bAdhAvatAre'pi sAmAnyatastasya tadgrahAbhyupagamAdityeke / vastuta idaM kAraNatvaM na pravRttyanukUlam / ananyathAsiddhighaTitatvena gurutvAt / tathA ca svamatena lakSyatAvacchedakatayA nirukta, vakSyamANaM tadanukUla lAghavAditi / etena gandhAnAdhAragarbhavanIlAdhAragarbhatvAdinA'pi tannirvacanAttadgarbha kAraNatvamapi bhidyeta / tathA ca vinigamakAbhAvAdu. bhayagarbheSTasAdhanatAjJAnapravartakatAyAM pravRttyananugama ityApAstam / anye tu AkAzAdipadAt kadA ttippnnii| tadavRttitvasyApi siddheH, pakSatAvacchedakaprAgabhAvatvaJca pratItivizeSaviSayAbhAvatvameveti na parampa. rAzrayaH / pratIteAvRttizca kAlavizeSapuruSavizeSAdeveti na pratItiviSayayoH parasparavyAvartakatve 'nyonyAzraya iti dik / gandhAnadhikaraNakAlAvRttirabhAva iti / nanu gandhAna dhikaraNasamayo nAstItyabAdhitajJAnavato mImAMsakasya kathaM prAgabhAvaTitakAraNatAjJAnaM tadajJAne ca kathaM vRttiH, kAraNatAbodhakazabdasyaiva pralaye mAnatvAtkathaM mahApralaye vipratipattiriti cenna / anumataprAgabhAvatvAjJAne'pi tattatprAgabhAvavyaktiSaTitakAraNatAvizeSajJAnAdeva pravRtteH / Page #174 -------------------------------------------------------------------------- ________________ prathamastavake ] . mapUrvasya cetanadharmasvAkSepaH / prkaashH| kAvRttirabhAvaH prAgabhAvaH / na ca tatra maanaabhaavH| gandhatvaM svAdhikaraNAnadhikaraNakAlavRtti, prkaashikaa| doSatvAt / vastuto'nanugamo'pi na, kAlopAdhivizeSaghaTitatvAt prAgabhAvasya sa ca naulAnAdhAratvena vopalakSyato gandhAnAdhAratvena veti na kazcid vizeSaH, upalakSyasyaikatvAt / kecittu prAgamAvagarbha kAraNatvaM lakSyatAvacchedakaM, lakSaNaM tu sahakArivaikalyetyAdivakSyamANamiti nAnanugamAdidoSAzaGketyAhuH / svaadhikrnneti| svAdhikaraNatvAvacchinnabhinnavRttItyarthaH / gandhavRttitayA siddhasAdhanavAraNAya kAlapadam |kaarymaatreti|aatmtvaadau vyabhicAra iti kAryeti / sattAdau vyabhicAra iti maatreti| dhvaMsave vyabhicAra iti jAtIti / tadarthazca samavetatvamAMtramitaradalapravezasya vyarthatvAt kAryatvaM ca kSemasAdhAraNakRtisAdhyatvamAtramataH prAgabhAvapratiyogitvarUpaM kAryapadArthamAdAyAnyonyAzrayazaGkApA. . mkrndH| cicchabdAzrayatvena kadAcidaSTadravyAtiriktadravyatvenetivat kadAcinnIlAdhArasvenApi samayavizeSo. palakSaNAnna kA'pi kSatiH / tatsamayavizeSAvRttyabhAvAvacchinnasamayatvasyaiva hetutvarUpatayA ca na pravRttyananugama iti vadanti / svarUpasambandhavizeSaH kAraNatA pratiyogitvAdivat , tatparicAyaka evAyaM dharmavizeSa ukta ityAhuH / / svAdhikaraNeti / svaadhikrnntaavcchinnetyrthH| ata eva gandhavRttitvena siddhasAdhanavAraNAya, kAleti / AtmatvAdau vyabhicAraMvAraNAya kAryeti / dravyatvAdI vyabhicAravAramAya mAtreti / dhvasatvAdau vyabhicAravAraNAya jAtIti / jAtipadArthanirvacane yadi vyarthatvazA tadA tAvanmAtra eva tAtparyam / nanu kAryatvaM prAgabhAvapratiyogitvamityanyonyAzraya iti cenna / prAgabhAvasAdhAraNakRtisAdhyatvamAtrasya tatvenAbhimatatvAdityAhuH / khaNDa. pralayavRttitayA ghaTatvasya dRSTAntatvam / tadasiddhAvapi caitratvAdeSTAntatvaM bodhyam / nanu sidapatu gandhAnAdhArasamayastathApi prAgabhAvasya tadanadhikaraNatvaM kathaM prAhyam ? na hi tatra pratyakSamAgamo vA sambhavati / anumAnaJca sambhavet tatprasiddhayuttaram / tathA cAnumAnapravRttau prAgabhAvasvena dhIstasyAccAnumAnapravRttirityanyonyAzraya iti cenna / tAdRzasamayo nAstIti nirNayavato mImAMsakasya, bhaviSyatIti buddhinirutAtiriktarUpeNa prAgabhAvasyAvazyaM tabuddhiviSayatvAttena rUpeNa tadbuddhiviSayatvena vopasthitasya prAgabhAvasya liGgAbhAsAdinApi tAdRzasamayAnAdhAratvamiti sambhavAd gandhasyaiva dRSTatvAt / yadvA, kAdAcitkAbhAvatvenaivopasthitasya tadanumAna basaze bAdhAdevAnumAnAt / tadanavatAre tadaMze bhramatve'pi na kSa tiriti / ttippnnii| anugataprAgabhAvatvamcedaM svamatenaiva / anyathA tu zabdenApi pratiyogyanugatIkRtya tattatprAgabhAvaghaTita kAraNatAyA evAbhidhAnAt / anyathA viSayasya jJAnenaiva kAryeNa kAraNasya svarUpasambandhavizeSaH kAraNatvaM tajjJAnenaiva pravRtyAdinirvAhaH / prAgabhAvaghaTitakAraNatvaM tu niyAmakamAtram / ata eva ca gandhAnAdhAratveneva nIlAnAdhAratvAdinApi sa kAla upalakSyatAM vinigamakAbhAvAditya nanugatakAraNatvAjJAnAdapravRttirityapyapAstam / niyAmakAnanugamasyAdoSatvAt / yadvAnanugamo'pi na kAlopAdhivizeSaghaTitatvAtprAgabhAvasya sa kAlonIlAnApAratvena vA gandhAnAdhAratvena vopalakSyatA tathApi naanugmH| upalakSyasyaikyAt / athavA prAgabhAvaghaTitakAraNatvaM lakSyatAvacchedakam , Page #175 -------------------------------------------------------------------------- ________________ 158 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [13 kArikAvyAkhyAyo prkaashH| kAryamAtravRttijAtitvAt , ghaTatvavat / sa eva sarvamuktikAlaH / anyathAsiddhizca pazcathA / yena sahaiva prkaashikaa| staa| ghaTatvavaditi / yugapat sarvatra brahmANDapralayapakSa ghaTatvaM dRSTAntaH / anyathA tu caitratvAdika dRSTAnta iti dhyeyam / nanu gandhAnadhikaraNakAlasiddhAvapi tadavRttitvaM prAgamAvasya kathaM prAcaM pratya. saMzabdayorabhAvAt , anumAnasya ca sAdhyaprasiddhimantareNApravRtteriti cet na, prAgabhAvatvAvacchinno gandhAnadhikaraNakAlAvRttiH gandhaprAgabhAvAviti pratItivizeSyatvAt gandhavadityanumAnena tadprahAt pratItivizeSaviSayAbhAvatvameva ca prAgabhAvatvamato nAnyonyAzrayAyavakAzaH, pakSanirvacane. tatpuruSIya tatkAlInatvameva ca pratItekvakimiti na viSayapratItyoH parasparavyAvartakatvenAnyonyAzrayaH, pratItizcet prAgabhAvIyedAnI smRtetyanAditaiva iyaJca kalpanA bhaviSyatIti mImAMsakA. disAdhAraNapratItyanurodhena gandhe ca sAdhyaM prakAzoktAnumAnasidameva gandhe tattatkAlAvRttitvasya tattatkAle gandhAnadhikaraNatvaprAhakena tena samAnasaMvisaMvedyatayA viSayIkaraNAt vipakSabAcakaM ca prAgabhAvasya vinAzatvaniyama evAvinAze ca prAgabhAvatvavyAghAta iti / nanu gandhAnadhikaraNakAle'pi karmaprAgabhAvAnuvRttisandehenAvyAptisandehAdalakSaNamidamata Aha sa eveti / tathA ca ko'pi prAgabhAvo na tadeti nAvyAptiriti bhAvaH / nanu yugapannAze mAnAbhAvaH, yAvadgandhanAzo hi yAvadadRSTanAzAt kAlavizeSadvArA vAcyaH, sa ca sarvanAze sAdhAraNa evetyAzayAt pUrvoktadoSabhayena yogArthamapahAya rUDhayA anyathAsiddhapadArthamAha / anyathAsiddhizceti / etanirvacanaJca niruktakAraNatAlakSaNAnusAreNa, svarUpasambandhAtmakakAraNatAbhyupagame tu naitadupayoga iti mantavyam / yena sahaiveti / yena pRthaganvayAdimatA'vacchedakIbhUtena saha yasyApRthaganvayAdimataH pUrvavartitva gRhyate tena tdnythaasiddhmityrthH| pRthagityAdivizeSaNena daNDatvena na daNDAyanyathAsiddhiH, apRya. gityAdivizeSaNena na daNDena dnnddsNyogo'nythaasiddhH| ghaTaM prati avacchedakIbhUteneti vizeSaNA. iNDatvasyApyanenaiva saMgrahe tatsaMgrAhakAnyathAsiddhayantaravaiyarthyamiti dUSaNamapAstam / atra yavacche. mkrndH| sa eveti / nanvatra mAnAbhAvaH, yugapatrAze mAnAbhAvAt / tathA ca yAvadgandhanAzAnantara. mapi vastvantarasattvasambhAvanayA tatprAgabhAvasya gandhAnAdhAratvasaMzayena tarakAraNe'pi tadUgarbhakAraNatvalakSaNA'vyAptisandehaH / evaJca vyarthavizeSaNatAsandehAttadvAraNAya vizeSaNamapyadeyamiti / atrAhuH / yAvadgandhanAzo hyadRSTAbhAvAt / anyathA saMyogavibhAgayoranyonyanAzyatayAnyatarAva. sthitau sarvamuktayanupapatteH / tathA ca sarvAdRSTAbhAvAd yAvatkAryAbhAvo vAcya iti yugapadeva sarvanA. za iti / kAraNetaratvenetyAdidoSabhiyA yogArthamapahAya rUDhamanyathAsiddhipadArthamAha / anyathA. siddhizcati / ___ yena sahaiveti / nanu zabdAdinA daNDapUrvavartitvajJAnaM vinApi tadrUpapUrvavartitvaprahasambhavA. niyamo'siddhaH / na ca pratyakSeNeti vizeSaNIyam / atIndriyAnyathAsiddhyavyApteH / niyamAvivakSA. yo daNDarUpeNaiva daNDasyAnyathAsiddhyApatteriti cenna / rUpatvamAtrasyAtiprasaktatayA daNDarUpatvenaiva pUrvavartitvagraho vaacyH| tathA ca sAhityaniyamAt / na caivaM dravyatvAdera tiprasata.tayA daNDatvenaiva ttippnno| lakSaNantu sahakArivaikalyetyAdi vakSyatIti na kimapyanupapannamiti dhyeyam / yena sahaiveti / yena pRthaganvayAdimatA avacchedakIbhUtena yasyApRthaganvayAdimata ityarthaH / yathAzrute daNDatvena daNDo'nyathAsiddhaH syAt / pRthagiti vizeSaNAt paramANvAdinIlaghaTAdinIlayonIlatvasyaikyAda Page #176 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvAkSepaH / 154 prkaashikaa| dakenAvacchedyamanyathAsiddha mityartho'pre tu viparItamiti bhedAt / na codbhUtarUpatejasorekenAparasyAnyathAsidiH / tatrobhayorubhayAvacchedenaiva pUrvavartitvagrahAt pRthagityAdi vizeSaNenaiva nirAsAt / nanu kumbhakArapittRtvenApi kAraNatva iyamevAnyathA siddhiriti kimiti tatsaMgrAhakAnyathAsiddhyantarAbhidhAnamiti cet na / yasyetyatra svaniyatapUrvavartibhinnasyeti vizeSaNAt mananavyApArakazravaNatvena kAraNatvarakSArthameva tadvizeSaNasyAvazyakatvAt / na ca tathApi rUpatvena daNDarUpasya kAraNatvamastu tatroktAnyathAsiddhivirahAditi vAcyam / tena rUpeNAnyatretyAyanyathAsiddhAveva pravezAt / na ca daNDa. rUpatvenApi tadanyathA siddhipravezo'stu tathA ca kimanayAnyathAsiddhayeti vAcyam / tatra yavazyakalpanIya pUrvavartisAhityaniyatatvamityarthaH / tathA sati udbhUtarUpatejasorubhayorubhAbhyAmanyathAsiddhi makarandaH / daNDapUrvavartitvaprahAttena daNDasyAnyathAsiddhirastviti vAcyam / yena pRthaganvayavatA sahetyarthAt / atrApRthaganvayAdimata ityapi yasyeti vizeSaNaM deyam / tena daNDena daNDasaMyogasya nAnyathAsiddhiH / etadvizeSaNadvayamahimnaiva yatrobhayorubhayavizeSaNAvacchedenavAnvayAyanuvidhAnaM, tatra naikenApara. syAnyathAsiddhiH, yathodbhUtarUpatejasoriti / yatrobhayavizeSaNAvacchedenAnvayAdhanuvidhAna, tadbhinnasvena vizeSaNAnna tAdRzasthale'tiprasaGga ityanye / nanu rUpavat kumbhakArapitA'pyatraivAnyathAsi. ddhAvantarbhavati, kumbha kAratvena tadananyathAsiddhatvasyeSTatvAt kumbhakArapitRtvenaiva tadanyathAsiddhitvaM vAcyam / tatra tatsAhityaniyamAd anyaM pratItyatrApyantarbhAvayituM zakyate / kumbhakAraM prati pUrva. vartitve jJAta eda taspitRtvena ghaTapU vartisvAhAt / tathA ca tatsaMgrahArthamanyathAsiddhyantaropavarNanamayuktam / evaJca etattvenAnyathAsiddhasyApi kumbhakAratvaneva daNDarUpatvenAnyathAsiddhasyApi rUpatvAdinA'nanyathAsiddhatvamastu / nanu tadatiprasaktamiti cet / tat kimatiprasaktatvamapyanyathAsi. dviH ? tathA cAnanyathAsiddhatvaniyatapUrvavartitvayorapratikSepe kiM tena ? kinca, phalAnupahitavRttisvasyAtiprasaktatvasya daNDatvAdisAdhAraNatvAd etAdRzasya cAbhAvAt / na ca tena rUpeNAnyatra klaptetyatrAntarbhavatIti vAcyam / tarhi daNDarUpatvenA'pi tathA'stu / evaJca daNDasAhityenaiva daNDavattvena ghaTapUrvavavartitvaprahAddaNDatvamapyatrAntarbhavati / yadi ca rUpAntareNa tasya tadAhe sAhityaniyamAbhAvAnna tathA, tadA daNDarUpe'pi tulyam / tathA ca ttsNgrhaarthmpraanythaasiddhinirvcnmpystm| ata evAvacchedakajanakajanakayorapi trayeNaiva saMgrahasambhavAt tridhaivAnyathAsiddhiritigaGgezaH / na cobhayenApi tatsaMgrahe ko doSa iti vAcyam / kAraNasvasya tadabhAvagarbhave gauravAditi cintanIyam / ttippnnii| ghaTAntarbhAveNa mahattvasambandhAt / uSmarUpavahnayAdirUpayorUpatvasyaikyAt udbhUtarUpasamba. ndhasya vahnayantarbhAveNa sattvAt paramANvAdinIlAntabhAveNa nIlatvAdipratyakSApattiH / evaM yatraikadezAvacchedena cakSuHsaMyogo'paradezAvacchedenA''lokasaMyogastatra pratyakSApattirataH pratyakSakAraNAnAM mahatvodbhUtarUpAlokAdInAM vizeSyavizeSaNabhAvApannAnAM kAraNatvaM vAcyam / tathA caikenAparAnyathAsiddhiprasako vaaritH| etenAnvayavyatirekaprayuktAnvayavyatirekazAlisvarUpasya tasya tatrAbhAvAt teSAM parasparavizeSyavizeSaNabhAvena viziSTayatvasya vizeSaNasavAdhInatvAt samavAyena kapAladvayasaMyogasattvasya kapAlasatvAdhInatvena pRthaganvavyatirekavattvAt pRthagitisattvena tasyAnyathAsiddhivAraNam , avacchedakIbhUtatvavizeSaNena daNDatvena daNDasyAnyathAsiddhatvAt saMprAhakamanyathAsiddhyantarAnudhAvanaM viphalamiti nirastam / nanu kulAlena kulAlapituratraivAntarbhAvastatsamAhakAnyathAsiddhayanudhAvanaM vyarthamiti cet / na / mokSa prati mananabyApArakazravaNAttena hetu Page #177 -------------------------------------------------------------------------- ________________ 110 vyAkhyAtrayopetaprakAzabAMdhanIyutenyAyakusumAJjalau [13 kArikAvyAkhyAyA prkaashH| yasya yaM prati pUrvavartitvajJAnam , yathA ghaTaM prati daNDarUpasya / anya prati pUrvavartitve jJAta eva yasya yaM prati pUrvavartitvajJAnam , yathA zabdaM prati pUrvavartitve jJAta eva ghaTaM pratyAkAzasya / prkaashikaa| prasaGga iti avazyakalpanIye svAvacchedakabhinnatvasyApi vizeSaNAt / anya pratIti / anyam udAsInamityarthaH, tena kumbhakArapitA nAsyAmanyathAsiddhau pravizatIti tadarthamanyathAsiddhayantaramuktam / mananavyApArakazravaNatvena kAraNatvarakSArthamudAsInatvavivakSAyA AvazyakatvAt / na cApUrve yAgasyA nyathAsiddhiH svargApUrvavartitAmahottarameva tasya tatpUrvavartitvagrahAditi vAcyam / yaM pratyanyathAsiddhasvaM tanirUpitaniyatottaravartitvaniyatapUrvavartitvAnyAnyazUnyasthodAsInapadArthatvAt / pUrvavartitva ityatra sAkSAditi vizeSaNAdvA / tatpakSe ca niyatapUrvavartibhinnasyodAsInapadArthatvamityavadheyam / mizrAstu yasya pUrvavartitvamityatra tatpUrvavattitvAnupapAdakamiti vishessnnmityaahuH| na ca paratvAdi pUrvavartitvaprahottarameva kAlAdeH kAryAntarapUrvavartitvagraha iti tatra kAlAderanyathAsiddhayApattiH, tatpUrvavartitAgrahaM vinApi adhikaraNatvena kAryamAtre ghaTaM prati kapAlakAraNatvagrahe tadgrahAt / etena saMyoga prati AkAzasyAnyathAsiddhiH syAdityapAstam / dravyatvena sAmAnyata eva tadgrahasambha. vAt , AkAzatvenAnyathAsiddhatvasyaiSTatvAt / nanu zabdapUrvavartitvagrahaM vinApi zabdo'STadravyAtirikadravyAzrito aSTAnAzritatvesatyAzritatvAdityanumAnenAkAzopasthitau tasya ghaTapUrvavartitvaprahAt taM prati kathamAkAzamanyathAsiddham / na cAtrApyanumAne zabdapUrvavartitvameva vipakSavAdha. kamiti vAcyam / tathA sati mImAMsakAnA 'zabdenAkAzasiddhiprasanAdanukUlatarkAntarasyAvazyavAcyatvAditi cetra / niyatajAtIyasiddhayadhInasiddhikasya tajjAtIyAnya kArya pratyanyathAsiddhistena. rUpeNeti vivakSitatvAt / niyatajAtIyatvaJca guNatvavyApyajAtyA / nanvevamapi dravyatvena jJAnaM pratyAkAzasya kAraNatvamastu, na ca tatra prAhakAbhAvaH, grAhyasattve tasyAvazyakatvAditi cenna / tena rUpeNAnyatretyAdAvantarbhAvAt / na cAkAzatvenApi tatraiva pravezo'stIti vAcyam / avazyakalpyapUrva vartiniyapasahavRttidharmavattvasya tadarthatvAt / AkAzasya cAvRttitvenAkAzatvasyAtathAtvAt / na ca zabdasAkSAtkAra pratyapi zrotrasyAnyathAsiddhiH syAt zabdapUrvavartitAgrahottaraM tatpUrvavartitApra. hAditi vAcyam / indriyatvena pUrvamapi pUrvavartitAgrahAt / na ca zrotratvena tathApyanyathAsiddhiritivAcyam / avadhyavadhimadabhAvAvacchedakadhAnAzrayatve satIti vizeSaNAt |shrotrsy ca sAmAnyataH zabdasAkSAtkAra prati tathAtvAt IzvarajJAnAdInAM kSitipUrvavartitvagrahAnantarameva ghaTapUrNavartitA. prahAt tatra tadanyathAsiddhiH syAditi dRSaNaM dUraparAstam / niyatajAtIyasiddhapadhInasiddhikatvAt mkrndH| anyaM pratIti / na caiva saMyogAdikamapi pratyAkAzasyAnyathAsiddhatvaprasaGgaH / AkAzasve. neSTatvAt / dravyatvena zabdapUrvavartitAmajJAtvA'pi tatpUrvavartitvamahAt / nanvevaM yAgAderapUrve'nyathAsiddhyApattiH / svarga prati pUrvavartitve jJAta eva tatra tadgrahAditi cenna / sAkSAditi pUrvavartitva ___ttiippnnii| tvasya siddhAntasiddhaH zrAvaNajJAnasya mananenAnyathAsiddhatvavAraNAya tasyaityatra aniyatapUrvavartiH bhinnatvaM vizeSaNaM deyam tathAca kulAlapiturapi vAraNam / evaJca tattaddharmAvacchinnanirUpitasvatantrAnvayavyatirekazUnyatve sati tAdRzAnvayavyatirekabaddhammovacchinnA yA svaniyatapUrvavartibhinnaniSThA tattadUSavicchinnanirUpitaniyatapUrvavartitvaprahavizeSyatA tadAzrayatvaM prathamAnyathAsiddhaH parya Page #178 -------------------------------------------------------------------------- ________________ prkaashH| prathamastavake ] .. mapUrvasya cetndhrmsvaakssepH| . 161 yadi, tadA na vivadAmahe / asmadabhipretasya cAbhAvAderanugrAhakatvamaGgIkRtya bodhnii| buddhAvanArohadoSa iti / tarhi sampratipattau na vivAda ityetat tadavasthamityata aah-ydi-iti| pratibandhakApAkaraNIyaH kazcidadhiko mImAMsakasyApi sampratipanna iti kRtvA yadi vayaM na vivadAmahe tataH so'dhikaH pramANasiddhaH pratibandhakAbhAva eva bhaviSyatIti / asmadabhipretasyaivAnuprAhaka. tvamaGgIkRtya tato'dhikabhAve niHsAdhanako mImAMsako'pi na viprtipttmhNtiiti| eke vyAcakSate sampratipannAgnyAdyatiriktasahakAryapekSaM kAryamiti mImAMsako yadi brUyAt nAsmAkamatra vivAda ityAha-tatrApi-iti / yadi ca naiyAyikoktaM pratibandhakAbhAvAdeH sahakAritvaM mImAMsako'jIkuryAt tadA prativandhakAbhAvasahitAyAH sAmaprathAH kArthavyabhicArAbhAvAt tadatiriktakalpanaM nipramANakamiti niHsAdhano mImAMsako na vipratipattumarhatItyAha-asmadabhipretasya ca-iti / anyatra kluptapUrvavartina eva kAryasambhave tatsahakRtatvam / yathA gandhavati gandhAnutpAdAda prkaashikaa| sAmAnyata upAdAnagocarajJAnatvena pUrNavartitvaprahAcceti dik / manyatreti / avazyaparikalpanIya. niyatapUrNavartisamavadhAnaniyatatvamityarthaH / tena mahatvAnekadravyatvayorbahirindriyajanyasAkSAtkAra makarandaH / vizeSaNAt / tatpUrvavartitvAnupapAdakaM yasya pUrvavartitvaM gRhyate ityarthAdityanye / na ca paratvAdi. pUrvavartitvamahAnantaramanyakAyeM dikkAlayostadvadityanyathA siddhathApattiH / adhikaraNatvena tadgraha vinA'pi kAryamAtre tadmahAt / nanvanyaM prati pUrvavartitve gRhIta evetyatra kiM yena kenacit ? sarve. Na vA ? nAdyaH / daNDAdAvatiprasatrAt / nAntyaH / zabdo'STadravyAtiriktadravyAzrito'STadravyAnAtritatve sati guNatvAdityanenAkAzasiddhau zabdapUrvavartitvAgrahe'pi ghaTaM prati tadgrahasammavAt / na ca tatrApi zabdaM prati kAraNatAmupajIvyaivAkAza siddhiH| zabdanityatvAnityatvasandehe'pi tadAzrayatvena tatsiddhayavirodhAt / anukUlatarkAntarasambhavAcca / vastutaH, zabdanityatvanirNayavato mImAMsakasya tatpUrvavartitvamajJAtvaiva ghaTAdipUrvavartitvagraha iti niyamAsiddhiH / kiJca, dravyatvenaivAkAzasya saMyoga iva jJAnAdau hetutvamastu / na ca tatra prAhakAbhAvena niyatapUrvavartitvAgraha iti vocyam / prAhyasattve prAhakAbhAvAsattvAt / na ca tenaiva rUpeNAnyotpatrAntarbhavatIti vAcyam / tathA sasyAkAzatvenApi tathAtvApatteH / api caivaM zabdasAkSAtkAra pratyapi tasyAnyathAsiddhiH syAt / na ca zabdapUrvavartitAmajJAtvA'pi indriyatvena tatpUrvavartitvapraha iti vAcyam / zrotratve na tthaapynythaasiddhyaaptteH| tasyAkAzaghaTitatvAdAkAzasya ca zabdapUrvavartitvaprahaM vinAbhyupapagamAt / anyathA ghaTe'pi tasyAnyathAsiddhatvaM na syAt / evaJca pAJcabhautika zarIraM pratyapi tadanyathAsiddhaM syAt / kimcezvarajJAnAdeH kSitipUrvavartitve jJAta eva ghaTapUrvavartitvaprahAttatrAnyathAsi. yApattiH / na ca kAryamAne kartRmAtrasyaikadaiva paurvAparyyaprahAcaivamiti vAcyam / prakRte'pi vibhu. mAtrasyaikadaiva paurvAparyagrahasya zabdAdinA sambhavAdanyathAsiddhayabhAvApatteH / vibhutvena pUrvavartitvamAnaM gRhmate, na tu janakatvamiti cet / tataH kim ? na hi janakatvagarbhA prakRtAnyathAsiddhiH, AtmAzrayApatteH / yattu anyamityasya yamityarthaH / tena yaM prati pUrvavartitve gRhIta evetyarthaH, na ca kSityAdistathA / anyatamapUrvavartitvapraheNApi sambhavena niyamAbhAvAt / tatra zabdatvavadatrApyanu gatapakSatAvacchedakasyA'nyatamatvAdervA sambhavAditi cintyam // bhanyoti prAyikam / avazyakalpyaM yallaghu niyatapUrvavarti, tat samavadhAnaniyatatvaM tatvamityatra tAtparyam / tena guNena doSAbhAvasya mahattvenAnekadravyatvasyAnyeSAM vA gurUNAM padArthA21 nyA0 ku0 Page #179 -------------------------------------------------------------------------- ________________ 162 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 13 kArikAvyAkhyAyo prkaashH| gandhaM prati gandhakAdAcitkAbhAvasya niyatapUrvavartitvakalpanAd gandhaM prati pAkajasthale rUpaprAgabhAvAdInAm / yatra ca janyapUrvabhAve jJAte janakasya pUrvabhAvo jJAyate, tatra janyena janakamanya. prkaashikaa| samavadhAnaniyatatvenAnyatretyAyabhAvAdanekadravyatve'vyAptiH, pUrvavartina iti paJcamyarthahetutA. ghaTitatvenAtmAzrayaH, rAsAbhAderapyevamanyathAsiddhatayA niyatapadasya kAraNatAlakSaNe vyAvAbhAvena vyarthatvamityAdIni dUSaNAnyanavakAzAni / niyatayaddharmaviziSTasyAvazyakalpyatvaM tadavacchinnasamavadhAnaniyatatvaM yaddharmAvacchinnasyeti vArthaH / tena rUpavatvena na daNDasya kAraNatvamityapi siddhaM bhavati / yathA ca daNDarUpAkAzayoratra na pravezaH, tathA pUrvAnyathAsiddhilakSaNadvayaniruktAveva vyAkhyAtam / na cAmimAnyathAsiddhisaMprAyasya daNDatvasyAnayaiva saMgrahAt tadvaiyarthya miti vAcyam / cakSuHsaMyogakAraNatve'vacchedakIbhUtasya cakSuSo'nyathAsiddhatvaM syAditi bhayenAvacchedakabhinnatvasya vizeSaNatayA daNDatvasyaitadvahirbhAvAt / nanvavazyakarupyatvaM niyatapUrvavattitvamAtreNa kAraNatayA vA, nAyaH, gandhaM prati rUpaprAgabhAvasya tathAtvena tatsahabhUtasya gandhaprAgabhAvasyAnyathAsiddhathApatteH / nAntyaH, AtmAzrayAditi cet / na / avadhyavadhimadbhAvalakSaNasambandhavAcchinnatvenAvazyakarupyatva. sya vivakSitatvAt / na ca tadeva kAraNatvamiti vAcyam / bIjAdakurotpattiriti pratItibalenotpatterapi sAvadhikatayA tasyAzcAhetukatayA tAdRzasambandhasya kAraNatAbhinnatvAt / na ca kAryakAraNayostAdRzasambandhe mAnAbhAvaH pratItehetuhetumadbhAvenaivopapatteriti vAcyam / utpattinirUpitatAdRzasa. mbandhAvacchinnatvasyaiva prakRtaniruktipravezAt / na ca sahakAriNAM parasparamanyathAsiddhirubhayoravazyakarupyasamavadhAnaniyamAditi vAcyam / tAdRzasambandhAvacchinnatvenAvazyakarupyatvasya prakRte vizeSaNavAt |gndhkaadaacitkaabhaavsyti / gandhaprAgabhAvasyetyarthaH / yatra ceti / janyaM niyatottaravartinaM prati pUrvabhAve niyate jJAte tatpU vartino yaM prati pUrvabhAvo jJAyate ityarthasona nAtmAzraya zaGkA, anyaM pratItyatra ca yathA naitatpravezastathA tatraiva vyAkhyAtam / na caivaM mananavyApArakapravaNatvena kAraNatvaM na syAdanyathAsiddheriti prakAzavirodha iti vAcyam / janyapUrvavartisvagrahamantareNa makarandaH / nAmanyathAsiddhirbhavati / ata eva paJcamyA hetutvAbhidhAnAdAtmAzraya ityapAstam / pUrvavarttina ityatra paJcamyA avadhitvena tasyoktatvAdityanye / ata eva ca rAsabhAderapi yathAzrutAnyathAsiddhAnta - ve'nanyathAsiddhapadenaiva tadvAraNaM niyatapadaM vyarthamityapAstam / nanvevaM daNDakapAkAzadaNDatvAnAmapyatraivAntarbhAve tatsaMprAhakAnyathAsiddhInAmAnarthakyam / kiJcAvazyakarupyatvaM niyatapUrvavartitvamAtreNa, kAraNatayA vA ? nAyaH / gandhaM prati rUpavizeSaprAgabhAvasyApi tathAtvena tenaiva gandhaprAga. bhAvA'nyathAsiddhathApatteH / nAnyaH / AtmAzrayAt / api ca sahakAriNI parasparasya paraspareNAnyathAsiyApattiH, dvayorapyavazyakarupyalaghuniyatapUrvavartitvena tatsamavaghAnaniyatatvAt / na ca pRthaganvayAyananuvidhAyitve satItyapi vizeSaNam / taddhi pRthaganvayAdiprahAviSayatvaM vA samaniya. tatvaM vA ? nAyaH / rUpaprAgabhAvasyApi zabdAdinA tAdRzaprahaviSayatvena tathAtvApatteH / nAntyaH / AlokatadrUpAderIzvarajJAnAdezcaivamapi parasparamanyathAsiddhayApatteH / etenAvazyakalpyapUrvavartina eva kArvasambhave tannivatasahabhUtatvamityarthaH / paJcamI cAvadhitve,na hetutve ityapAstamiti cintym|| gandhakAdAcitkAbhAvasyeti / gandhaprAgabhAvasyetyarthaH / yatra ca janyeti / janyajanakatvaM vAstavaM niyatapUrvavartitvamAnaM vivakSitamiti naatmaashryH| iyazca tapitRtvenAnyathAsiddhi. jennyaa| kulAlasvena tasyApi hetutvAt / atrApIdaM cintyam / pUrvatraivAsyAntarbhAve vaiyarthamityuH Page #180 -------------------------------------------------------------------------- ________________ prathamastavake ] - apUrvasya cetanadharmatvAkSepaH / prkaashH| thAsiddham ; yathA kumbhakAreNa kumbhaM prati ttpitaa| yamAdAyaiva yasyAnvayavyatireko tena tadanyathAsiddham , yathA daNDena daNDatvam / etAvadanyathAsiddhayabhAve sati yasya niyatapUrvavartitvaM, tat kAraNam / (pR. 150) sahakArIti / nanvatrAtmAzrayaH sahakAritvasya kAraNatvAt , prakAzikA / tajjanyaM yatkAryaprayojakatvaM, na yasya gRhyate tatkArya prati tadanyathAsiddhamityarthAt / zravaNasya zrotavya ityAdizabdena mananapUrvavartitAmagRhItvApi muktiprayojakatAgrahAt ,ata eva parAmarzajanakatvena vyAptiprahAdInAM kAraNatve'pi naanythaasiddhiH| anumiteH karaNajanyatvAnumAnenaiva parAmarzapUrvavartitvamagRhItvApyanumitiprayojakatvamahAt / kumbhakArapituH kumbhakArapitRtvamagRhItvA mAnAbhAve. na ghaTaprayojakatvAprahAd ghaTaM prati so'nyathAsiddha iti dik / yamAdAyaiveti |yN pRthaganvayAyananuvidhAyinamavacchedakIkRtya yasyAnvayavyatireko tenAnvayavyatirekavatAvacchekamanyathAsiddhamityarthaH / pRthagityAdivizeSaNena na daNDarUpeNa dnndde'nythaasiddhiH| prathamAnyathAsidviravacchedakenAvacchedyasye yantvavacchedyenAvacchedakasyeti tato medaH / yamityatra kAryeNa sahAvacchedyApekSayA'vyavahitasambandha miti vA vizeSaNam / tena daNDAvacchinnasya daNDatvasyAnvayavyatirekaprahe'pina daNDasvena daNDe'nyathA siddhiH / ata eva nodbhUtarUpatejasoH prsprmnythaasiddhiH| viSayatayAsAkSAtkAreNa tulyavadubhayoH sambandhatvAt / ata eva nendriyasaMyogenendriyAnyathAsiddhiH / viSayadvArA tulyavadubhayoH sAkSA. skArasambandhAt yathA ca na daNDatvasya pUrvatrAntarbhAvaH, tathA tatraiva vyAkhyAtamiti / niyateti / yaddharmAvacchinnakAryAvyavahitakSaNatvavyApakAdhikaraNatApratiyogitvaM yaddharmAvacchinnasya tadharmAva. chinnaM prati taddharmAvacchinna kAraNamityarthaH / adhikaraNatA ca svasvaprAgabhAvavyApakaprAgabhAvapratiyogyanyatarasya tena yAgAdeH svargakAraNatvAvirodhaH / adhikaraNatA ca kAryadezAvacchinnA bo. vyA, tena rAsabhasya niyataghaTAvyavahitapUrvakAlatve'pi na tatkAraNatvam / nanu taddezAdhikaraNatA sAkSAtsambandhena vA sAkSAtparamparAsAdhAraNasambandhena vA, bhAye adRSTasya ghaTakAraNatvaM na syAt, antye rAsabhasyApi ghaTakAraNatApattiriticena / ekajAtIyatAniyatena sambandhena sAkSAdeva vA para mkrndH| kameva / mananavyApArakazravaNatvena hetutvamiti dravyaprakAza virodhazca / yadi mananapUrvavartitvamazAsvA'pi, zrotavya ityAdizabdAdinA zravaNapUrvavartitvagrahasambhavo bhinnaprahasAmaprIkatvAditi naivaM, tadA prakRte'pi tulyamiti / yamAdAyeti / na ca yena sahetyanenAbheda iti vAcyam / tatra sAhityapratiyoginA daNDenAnvayAdipratiyogi rUpamanyathAsiddhamiti hi vivakSitam / atra ca sAhityapratiyogidaNDatvameva daNDenAnyathAsiddhamiti bhedAt / atrApIdaM cintyam / pUrvatraivAsyAntabhAve vaiyarthyam / udbhUtarUpatejasoH parasparamanyathAsiddhayApattiH / indriyAderindriyasaMyogA. dinA'nyathAsiddhayApattizca / kiSca daNDatvAdyavacchedakasamaniyatadharmAntaramAdAyApi zabdAdinA'nvayAdiprahasambhavAnniyamAsiddhiH / pratyakSaparatve'tIndriyAvacchedakA'vyAptiH / anyathA daNDa. mAdAya daNDatvena tasyAnvaMyAdiprahAttena daNDAnyathAsiddhapApatteriti / niyateti / nanu niyatatvaM dezamapekSya kAlamapekSya vA ? / nAya; / rAsabhe'pi gatatvAt / ghaTapaTAdipUrvakAle rAsabhajAtIyasya niyamena sattvAt / nAnyaH / sAkSAtsambandhenAdRchAderghaTA. dideze'niyatatvAt / sAkSAtparamparAsAdhAraNasambandhamAtrApekSayA rAsabhe ghaTAdidezaniyatatvenA. tiprasaGgAditi cet / maivam / sAkSAtparamparAsAdhAraNakajAtIyasambandhena dezaniyatatvasya vivakSitatvAt / rAsabhAderekajAtIyasambandhena ghaTAdidezaniyatatvAbhAvAda ghaTAderekajAtIyasambandhenA Page #181 -------------------------------------------------------------------------- ________________ 164 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 13 kArikAvyAkhyAyo - prkaashH| prayuktaravaM ca na janyatvaM, prAgabhAvasyAjanyatvAt / nApi janakatvam , asambhavAt / nApi vyApakatvam / zilAzakale'pi tAdRzAbhAvasya sattvena ttraativyaapteH| nA'pi vyApyatvam / kAryasaMsargAbhAvamAtrasya sahakAryabhAvAvyApyatvAt / zilAzakalAdau kAryAbhAve satyapi sahakAryabhAva. syAsattvAt / na ca kaarypraagbhaavstdvyaapyH| nimittAsamavAyinoH kAryaprAgabhAvAbhAvena tada. vyApteH / ucyte| yasya kAryAbhAvavyApyatvamitarAbhAvAvacchinnaM, tat kAraNam / bIje'kurAbhAvavyApyatA na bIjatvenAvacchidyate, itarasamavadhAne sati bIjAdaDarasattvAt / kinvitarAbhAve prkaashikaa| mparayA vA taddezAdhikaraNatvasya vivakSitatvAt / na ca kiyatsu ghaTeSvapi rAsabhasyApi niyataH sambandho'styeveti kAryatAvacchedakAvacchinna ekajAtIyaH sambandho nAdRSTasyApi dravyaguNAdau tasya. nAnAjAtIyatadezasambandhAditi vAcyam / kAraNatA hi pratikArya pratikAraNaM ca bhinneti tatra tatra kArye'dRSTasya niyatajAtIyadezasambandhAt / na ca kAryatvAvacchinne'dRSTatvena kAraNatAyA nekajAtIyasambandha iti vAcyam / tasyAH kAraNatAyAH sAkSAtparamparAsAdhAraNanAnAjAtIya sambandhamAtraghaTitatvAt / na casaiva kAraNatA rAsabhe'tivyApteti vAcyam / tasyA kAraNatAyAmukta rUpavizeSakAraNatAzrayatvasya vizeSaNatvAt / tAzca vizeSakAraNatAH kAryatvavyApyadharmanirUpitatve satyadRSTatvavyApyadharmanirUpitatvenAnugamanIyA iti na tadghaTitasAmAnyakAraNatAnanugama iti / dik / yasya kAryAbhAveti / yasyAvadhyavadhimadbhAvalakSaNasambandhAvacchinnakAryAbhAvavyApyatAitarasahakAraryabhAvAvacchinnA tadavacchinnaM kAraNamityarthaH / tena zilAtve'pi saMyogAvacchinnAGkurAbhA. vavyApyatA na pilAtvatvenAcchidyate zilAyo kadAcidakurasattvAditi tatrAktivyAptiH, yatra daNDAbhAvavattvaM tatraghaTAbhAva iti vyAptAvadhikaraNatayA daNDAbhAvasyAvacchedakatayA tadavacchinne daNDAbhAvavattve 'tivyAptiH, kAryAbhAvavyApyatA itarAsahakRtatvAvacchinnA bIjatvasyeti tatrAtivyAptirityAdIni dUSaNAni na bhavanti / na ca caramakAraNe kAryAbhAvAbhAvAdavyAptiH,,caramakAraNe'pi parAmarzAdI sati prativandhake kAryAbhAvAt yatrApi na vilambaH parAmarzAdanumitau, tatrApi tajjAtIyatvamA styeva, tadeva ca lakSaNam / na caivamapi vibhAgakAraNe kammaNi pratibandhakasyApyabhAvAdasatiriti vAcyam / utpattikAlAvacchi nasya karmaNo vibhAgAbhAvAdhikaraNatvAt / evaM ca svAsAdhAraNetara. dhavicchinnaM yasyoktasambandhAvacchinnakAryAbhAvavyApyatvaM tadavacchinnaM kAraNamiti lkssnnvaakyaarthH| anyathAsiddhAnAJca svabhAvata evoktasambandhAvacchinnakAryAbhAva iti na tatrAtiprasaGgaH / ata eva tadavacchinnasya dharmiNaH kAraNatvamityaivArtho na tu tadavacchedena kAraNatvamiti tena na rUpavad daNDatvamAdAyAtiprasaGgaH / araNyasthadaNDatvaM yadyapi svarUpeNa ghaTAbhAvavyApyam , tathApi daNDatvamAdAyaiva tatra kAraNatA / agre ca bIjabIjatvapade vIjatvavIjatvatvapare iti dika / nanu kAryakAraNayoravaNyavadhimadbhAvasambandhe mAnAbhAvaH / pratIteH kAryakAraNabhAvenaivopapatterityutpatti makarandaH / 'dRSTAdeniyatatvAditi vadanti / tatredaM cintyam / kiyarasu ghaTeSu rAsabhasyA'pyekajAtIyasambandhena dezaniyatatvAdatiprasaGgaH / kAryatAvacchedakAvacchedenAdRSTasyApyatathAtvam / dravyaguNAyanekakArya ekajAtIyasambandhAbhAvAditi // yasya kAryAbhAvavyApyatvamiti / itarAbhAvasahakArAvacchinnaM tadavacchinnaM kAraNami. ttippnnii| vsitaarthH| prAgabhAvasyAjanyatvAditi / vaMsasyottarabhAvitayAtrAprayojakatvAt kAryAbhAvasya tasya janyatvamapi na kiJcitkaramataH prAgabhAvasyeti prAgabhAvetyupalakSaNamatyantAbhAvasyetyapi bodhyam / yasya kAryAbhAvacyApyatvamiti / avaSyavadhimadbhAvalakSaNasambandhAvacchinna Page #182 -------------------------------------------------------------------------- ________________ prathamastavake ) mapUrvasya cetanadharmatvAkSepaH / 165 165 prkaashH| nAvacchidyate / itarAbhAve bIje'GkurAbhAvaniyamAd / zilAyAM tu tat , zilAtvenaivAvacchidyate / mkrndH| tyarthaH / tena bIjatvasya kAryAbhAvavyApyatvasya janakatvAbhAvAnnAsambhavaH / na vA yatra daNDAbhA. vavattvaM tatra ghaTAbhAva iti daNDAbhAva niSThavyAptau daNDAbhAvasyaivAvacchedakatayA'janake daNDAbhAvAdau caativyaaptiH| tatra daNDAbhAvasahakRtatvasyAnavacchedakatvAt / evaJcAne bIjatvAdipadaM taddharmaparamiti / nanu kAryAbhAvastajanakatvAbhAvo vA, tadabhAvamAtraM vA ? / Aye AtmAzrayaH / antye zilAyAmapyakurasya saMyogavRttyA sattvena tatrApItarAbhAvasahakRtazilAsvasya kAryAbhAvavyApyatvAt / kiJca ghaTakAraNe jJAnAdau kAryAbhAvavyApyatvaM jJAnatvAdinai. vAvacchidyate / daNDAdyabhAvasAhityasya tatra nIladhUma iva vyarthatvAditi cet / atra vadanti / utpattikAlInasambandhAvacchinna kAryAbhAvavyApyatvaM vivikSitam / saMyogasambandhasyotpattyanantara kAlInatayA tadavacchinnAbhAvamAdAya na zilAdau prasaGgaH / utpattikAlInasambandho dvayameva, kAraNatA smvaayshc| tadavacchinnAkurAbhAvazca samavAyini bIjAdau ca / dvayazca kAraNameva / na caivaM kaarnntaagrkhtvenaatmaashryH| sambandhatvenaiva tajjJAnAditi / atra vadanti / viSayaviSayibhAvasambandhasyA'pyutpattikAlImatayA tadavacchinna kAryAbhAvatvasyetarAbhAvAvacchedyatayA vahnayAderanumiti. janakatvApattiH / caramakAraNe kAryAbhAvAbhAvAdavyAptizceti / bIjAdaDara iti pratItibalAdavaNyavadhimadbhAvalakSaNaH svarUpasambandhavizeSa eva vilkssnnH| kAryakAraNayostatsambanyAvacchinnakAryA. bhAvazca kAraNa itarAbhAvAvacchedena / svarUpAyogye ca tAzasambandhAbhAvAt tadavacchinnakAryAbhAvaH svAsAdhAraNazilAtvAdidharmAvacchedyaH / evaJca tAdRzasambandhAvacchinnakAryAbhAvavyApyatvaM yatra svA. sAdhAraNadharmatarAvacchinnaM tadavacchinnaM kAraNamityatra tAtpayama / caramakAraNe ca yadyapItarAbhAvo nAvacchedakastathApyutpAdakAla eva tathA / utpAdAnantarameva kAryotpAdena tadA kAryAbhAvAt / yadvA, parAmarzAdau caramakAraNe'pi pratibandhakAbhAvavilambena kAyotpattivilambAditarAbhAvAvacchinnameva / ttiippnnii| kAryAbhAvavyApyatA yasya svAsAdhAraNadharmAtiriktadharmAvacchinnA tttvmityrthH| tena yatra daNDAbhAvavattvaM tatra kAryAbhAva iti daNDAbhAvavattvaniSThavyApteradhikaraNavidhayA daNDAbhAvAvacchinnatve'pi nAtivyAptiH / zilAzakale'pi kadAcit saMyogena kAryyasya sattayA tatsvarUpasyApi niHsvarUpeNa myApyatA rAsabhasyApi sAmagrIkAle kAryadeze sattayA daNDAyabhAvAvacchizva kAryabhAvavyApyateti na tayoH kAraNatvaprasaGgaH / svarUpAyogyena sahakAyosyAvadhyabadhimadbhAvasambandhAnaGgIkArAt zilAzakalAdaraM rAsabhAd ghaTa ityapratIteH sarvadaiva svarUpata eva tayoH kAryAbhAvavattvamitItarasya dhUme vahnivyApyatAyo nailyasyeva vaiyarthyAnnAvacchedakatvam / svarUpayogyeSu bIjadaNDakapAlAdiSu svarUpato na sadA kAryAbhAvaH, bIjAdaGkuram daNDAd ghaTaH sati kAraNAntara iti pratIteH, kintu sahakArya ntaravirahe bIjAdapi nAGkuramiti pratIteritarakAraNAbhAvaviziSTa eva bIjAdau niruktasambandhAvacchinnakAryAbhAvaniyama iti taniSThavyApyatevetarAvacchinneti teSu samanvayaH / karmasadbhAve vibhAganiyame'pyutpattikAle kAryAbhAvena tanniSThAyA vyApyatAyA itarAbhAvAnavacchinnatve'pyutpattikAlenetareNAvacchedyatvAt / parAmarSaniSThAnumityabhAvavyApyatAyAzca pratibandhakenApItareNAvacchedyatva. sambhavAnna tayoravyAptiH / na ca vinazya davasthAyato janma kAryyasya tasya kAryakSaNe'vidyamAnatvAt kadAcidapi kAryavattvAsambhavAt tasya svarUpeNaiva kAryabhAvaniyatasvam / kAryotpatteH prAk samba. nasattve'pi kAryyasyaivAbhAvAtkAryAbhAvavattvam / anyathA karmaNa utpattikAlAvacchinna kAryAbhA. Page #183 -------------------------------------------------------------------------- ________________ 166 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [13 kArikAvyAkhyAyAM niHsAdhanAmImAMsakA api na vipratipattumarhanti / tato'bhAvAdiranugrAhaka ityeke, netyapare, iti vivAdakASThAyAM vyutpAditaJcaitasyAnugrAhakatvam / kimaparamava ziSyate yatra pramANamabhidhAnIyamityalamativistareNa // bodhnii| tatazcAyaM vivAdaviSayo'vaziSyata ityAha-tataH-iti / tasyAbhAvAderanuprAhakatvamananyathAsiddhA. nvayavyatirekitve vyutpAditam , ataH zaktiniSedho nAma na kazcidanyo'rthaH pramANasAdhyo'stItizaktiviSayeyaM kathoparamyata iti / nanvevamapi bhUtadharmatvamapUrvasya na sidhyatu, cetanadharmatve'pi vinigamanA kutastyetyAha prkaashH| yatA, anyAsamavadhAnAvacchinna kAryAnutpattivyApyatvaM kAraNatvam / rAsabhAdezca svata eva kAryAbhAva. vyApyatayA'nyAsamavaghAnasya vaiyarthenAnavacchedakatvAditi / (pR. 151) tato'dhiketi / kAra. NasvasyobhayasiddhatvAt tadanyazaktiniSedhakamityarthaH / (pR. 151) anugrAhakatveti / kAraNatvasya zaktipadavAcyatve'pi anuprAhakatvasya kAraNasahakArisAdhAraNatvAta sahakAriSvapi zaktipadaprayogaH / yatsamavadhAne niyataM kArya, tasyaivAnugrAhakatvAdityarthaH / tata iti / mantrAdiprayoge kiM bhAvarUpo. 'nuprAhako nAstyabhAvarUpo veti vipratipattyA kathAyAmabhAvasyAnuprAhakatve vyutpAdite kvAnyatra pramANaM vAcyamityarthaH / prkaashikaa| grbhlkssnnmaah| bhanyAsamavadhAneti / daNDAd ghaTotpattiriti pratIterananyagatikatayA tayoH tAdRzasambandha iti bhAvaH / atrApi yasya vyApyatvaM tadavacchinnatvaM kAraNatvamiti pU vadeva vyA. khyAnaM sarvam / rAsabhAdeH rAsabhatvAdeH / anugrAhakatveti / tathA ca zaktitvena rUpeNa saha. kAriviSayaka eva vivAda ityarthaH / gurutvAdivadityAdipadasaMgrAhyazaktirUpadRSTAntaniSedhe'pi gurutvaha. mkrnd|| yadi ca kvacinna tathAtvaM, tadA tajjAtIyatvaM lakSaNaM bodhyam / na cAraNyasthadaNDe taddaNDatvAdinaiva tadavacchedAdavyAptiriti vAcyam / daNDatvamAdAya lakSaNasattvAditi / bhnyaalmvdhaanaavcchinneti| anyAsamavadhAnAvacchinnaM kAryAnutpattivyApyatvaM yasya, tadavacchinnaM kAraNatvamityarthaH / utpattigarbhatayA pUrvasmAdbhedaH / zeSaM pUrvavat / kAraNatvasahakArI. tyatra dvndvH| ttippnnii| vatvaMna syAditi vaacym| tajjAtIyavattvasya lakSaNAt / svarUpAyogyaJca kAryakAle'pi sambandhasyaivA bhAvena kAryAbhAvavattvaM boNyam / vyApyatA ca tAdAtmyeneti / yadvA yaddharmasya svetarAvacchinna vyApyatvaM yaddharmavattvaM kAraNatvam / na hyevaMvidhaM kiJcit kAraNamasti yajjAtIyaM kAryotpatti. kSaNe'pi nAsti / etenotpatyavacchinnakarmaNo vibhAgAvacchinnakammAnatireke'pi na kSatiH / utpatyavacchinnakarmatvAdhikaraNatAyA vilakSaNatvAt / na ca prAgabhAvasya sAmagrInAzyatve svarUpata eva sadaiva kAryAbhAvavattvamiti tatra kA gatiriti vAcyam / pratiyoginAzyatvasyaiva tasya svIkArAt / utpannapunarutpatteH kAryasahabhAvena kAraNatvAbhyupagamena vAraNIyatvAt / prAgabhAvAnabhyupaga. mAd vA sarvamavadAtam / kAraNena saha kAryyasya nAvadhyavadhimadbhAvalakSaNasambandhaH, uktapratIteH kAryakAraNabhAvenaivopapattarityata mAha yadvA manyAsamavadhAnAvacchinneti / utpatterahetu. katvAd bIjAdaDarotpattiriti pratItestasyAvazyakatvAditi bhAvaH / (1) iti prthmstvkprkaashttippnnii| (1) itaH paraM prathamastavakaprakAzaTIppaNI Adarzapustake nAsti / Page #184 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvAkSepaH / tathApi cetana evAyaM saMskriyate, na bhUtAnIti kuto nirNaya iti cet / u. cyate / bhoktRNAM nityavibhUnAM sarvadehaprAptAvaviziSTAyAM viziSTairapi bhUtairniyA. makAbhAvAt pratiniyatabhogAsiddhaH / na hi taccharIraM tanmanastAnIndriyANi viziSTAnyapi tasyaiveti niyamaH / niyAmakAbhAvAt / tathA ca saadhaarnnvigrhvttvprsnggH| na ca bhUtadharma eva kazciccetanaM prtysaadhaarnnH| viparyayadarzanAt / dvitvAdivaditi cenna, tasyApi zarIrAditulyatayA panatvAt / niyatacetanaguNo. pagraheNaiva tasyApi niyamo, na tu tajjanyatAmAtreNa, svayamavizeSAt / bodhnii| tathApi iti / atra saMbhogo nirvizeSANAmityetaduttarayati-ucyata-iti / adRSTavizeSaviziSTedhvapi zarIrAdibhUteSu sarvAtmanA sarvatra sarvadA sannidhAnAvizeSAdidamasyaiva zarIraM nAnyasyeti ni. yAmakAbhAvena pratiniyatabhogAsiddhaH cetana eva saMskriyata iti nirNeSyata iti / tadevopapAdayatina hi-iti / taccharoraM yasyaiveti dRzyate tadapUrvaviziSTamapi tasyaiveti niyamo na syAditi / tadaniyame doSamAha-tathA c-iti| nanu bhUtadharmatve'pyapUrvasya kazciccetanaM pratyasAthAraNya bhaviSyati / tatastadviziSTaM zarIrAdi tasyaiveti niyamaH syAdityatrAha na-ca-iti / bhUtadharmA hi rUpAdayaH sarvAn prati jJAnajanakatvena sAdhAraNA dRzyanta iti / zaGkate-dvitvAdivatiti / dvisvAdayo hi bhUtadharmAH kenacideva jJAyante nAnyenetyasAdhAraNyena dRSTAntA iti / n-iti| dvitvAderapi zarIrAdinA tusyayogakSematvAt bhUtadharmatvenAsAdhAraNatvasyAsiddhatvAditi / tulyatAmevAha--niyata-iti / yasyApekSAMbuddhijanyA dvitvAdayastasyaiva te svaviSayAM buddhi janayanti nAnyasyeti niyatacetanaguNopagRhItatvenaiva teSAmasAdhAraNyaM, na tu bhUtadharmatvamAtreNa, svayamavizeSAditi / rUpAdibhyo dvitvAdinA svagatavizeSAbhAvAditi / yadvA, svruupennaasaadhaarnnyaadityrthH| yadyapi dvitvAdInAM svayamavizeSaH, tathApi niyatacetanaguNopagrahAbhAve kiM bAdhakaM yena niyama. prkaashH| bhoktRNAmiti / bhoktRpratyAsatteravizeSAt kiMciccharIraM kasyacideva bhogaM janayatIti pratiniyatabhogAnyathAnupapattyA pratiniyatabhoktRkarmopArjitatvaM zarIrAdAvabhyupeyamityarthaH / vizi. rityabhyupagamavAdaH / asAdhAraNa iti / pratiniyatabhogajanaka ityarthaH / viparyayeti / bhUtadharmasya nIlAdestathAtvAdarzanAdityarthaH / dvitvAdIti / yathA bhUtadharmo'pi dvitvAdi yasyaivApesAbuddhayA janitaM tasyaiva bhogajanakaM, tathA apUrvamapi taddharmaH syAdityarthaH / dvitvAderapyasAdhAraNasvaM niyatacetanaguNopapraheNaivesyAha / tasyApIti / tasyaiveti tadavacchedakasyaivetyarthaH / viparyayadarzanAt =bhUtadharmatvena sthitasya nIlAdestathAtvAdarzanAdityarthaH / pakSatvAditi |cetngunnopsNgrhN vinaiva tajjanyatAmAtreNAsAghAraNabhogajanakatvaM dvitvadRSTAntenApUrvAdau prasAdhyam / dRSTAnto hi nizcitasAyakaH, tatrAsmadAdibhiH zarIrasyeva dvitvasyApi cetanagugopapraheNaivAsAdhAraNabhoganiyAmakatvaM svIkriyate tajjanyatayaivacAnyaM pratyapi syAt mAlAkArakRtiprasAdhitamAlAvat upagraheNa tathAtve sahakAriNAmapekSAbuddhidvisvanirvikalpakAdIkA tadAtmanyeva bhAva iti tatraiva dvitvaM pratyakSajanakamiti na niyamabhaGgaH / tathA ca sandigdhasAdhyakatvAnna dRSTAntatvamiti bhAvaH / upagraho nAma sahakAritvaM tathA ca cetanaguNopasaMgraheNetyasya cetanaguNasahakAreNetyarthaH / Page #185 -------------------------------------------------------------------------- ________________ 168 vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAJjalau [13 kArikAvyAkhyA tathApi tajjanyatayaiva niyamopapattau vipakSe bAdhakaM kimiti cet, kAryakAraNa. bhAvabhaGgaprasaGgaH / zarIrAdInAM cetanadharmopagraheNaiva taddhamajananopalabdheH / tat yathA, icchopagraheNa prayatno zAnopagraheNecchAdayaH, tadupagraheNa sukhAdaya ityAdi / prakR. te'pi cetanagatA eva budvayAdayo niyAmakAH syuriti ceda ? na / zarIrAdeH prAk bodhnii| sya niyataguNopagRhItatvena vyAptiH sidhyedityAzayena pRcchati-tathApi-iti / yadi dvitvAdayo niyatacetanaguNAnugRhItA bhaveyustahi teSAM cetanadharmeNa svaviSayajJAnena saha yaH kAryakAraNabhAvaHsa bhajyatetyAha-kAryakAraNa-iti / svvipssyjnyaanjnktvaanuppttirbaadhkmityrthH| kuta ityata Aha-zarIrAdInAm-iti / cetanadharmajanakatvasya taddharmopagRhItatvena vyaaptiprdrshnaadityrthH| vyAptimevodAharaNe darzayati-tad yathA iti / na hyanipTe pravRttiprayatnaH, na cAjJAtaviSayecchA, nApi tadavivayasya sukhahetutvamityAdi / tatazca dvitvazarIrAdInAM niyatatvaM cetanaguNopAhaNena vyApyata iti tatastatsiddhiriti / santu tarhi prakRte zarIrendriyANAM pratiniyatabhogasA. dhanatve'pi niyatacetanagatAH sampratipannA eva niyAmakA ityAha-prakRta-iti / zarIrAdeH pUrva prkaashH| nanu bhUtadharmAntarasya sAdhAraNye'pyapUrvataddharmastatkAryatvamAtreNaibAsAdhAraNaM syAdityata Aha tathApIti / kAryakAraNabhAvamevAha / zarIrAdInAmiti / prakRte'pIti / yathA zarI. rAdInAM cetanaguNabuddhayAdisahitAnAM niyatAno niyatabhogajanakatvaM, tathA prakRte'pi teSAM tatsahitAnAmeva tajanakatvamastviti kRtamapUrveNetyarthaH / zarIrAderiti / na zarIrAdyutpatteH pUrva buddhayAdisambhava iti tadanyacetanaguNApUrvasiddhirityarthaH / devadattAdyazarIraM, svAvyavahitaprAkkAla. vartidevadattasamavetavizeSaguNajanyam kAryasve sati tadbhogasAdhanatvAt tannirmitasragvavat / ghaTAdIno pakSasamatvAd na taivyabhicAraH / na ca saMskAreNArthAntaraM, tasya bhogajanakatvenAkalpanAt / prkaashikaa| TAntenaivAtIndriyo dharmaH siddhediti zaGkA tadavasthyaivetyatasto smArayati / tathApi cetana eveti mUlam / devadattAdheti / prathamazarIrotpannajJAnAdinaiva dvitIyazarIre'rthAntaramityAya padam yat kiMcidapekSayA''yatvaM dvitIyazarIrasyApi sarvApekSayA cAdyatvamaprasiddhamiti devadateti / devadattatvaM tattacchazarIraparamparAvRttijAtiriti tadAzrayeSu madhye sarvAyatvaM pakSatAvacche. dakamiti bhAvaH / janmAntarIyajJAnAdibhirarthAntaravAraNAya sAdhye'vRttItyantam / anya vizeSaguNa. janyatvamAdAyArthAntarAdivAraNAya devadatteti / saMkhyAdibhistadIyairarthAntaravAraNAya vizeSeti / hetau manasA vyabhicAravAraNAya satyantam / anya zarIrAdau vyabhicAravAraNAya taditi / tanirmiH teti / tadbhogasAdhanetyapi draSTavyam / tasyeti / yadyapyevamapi zarIrajanakatve virodhAbhAvaH / mkrndH| devadattAdyeti / dvitIyazarIrAderAyazarIrajanyabuddhayAdijanyatvenA'rthAntaraM syAdityAyapadam / anyazarIre bAdhavAraNAya pakSe devadattapadam / janmAntarabuddhijanyatvenArthAntaravAraNAya vaya'ntam / IzvarajJAnAdijanyatvena siddhasAdhanavAraNAya / devadatteti / satayAdijanyatvenArthAH ntaravAraNAya, vizeSeti / manasA vyabhicAravAraNAya satyantam / anyazarIrAdau vyabhicAravAraNAya, taditi / tannimiteti // tadbhogasAdhanetyapi draSTavyam / tasyeti / yadyapyevamapi tharIrajanakatve virodhAbhAvastathApi taddvArA bhogajanakatvamAzrityedamuktam / yadyapi, dharmikalpa. prakRte'pi = bhUtasaMskArapakSe'pi / tathAcApUrveNAtmani bhoge jananIye AyazarIrasya cetanaguNopapraheNa bhogajanakatvAnupapattiH, sahakAriNazcetanaguNasya tadAnImabhAvAditi bhaavH| Page #186 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmasvAkSepaH / 166 teSAmasatvAt / tathA ca niratizayAzcetanAH sAdhAraNAni bhUtAnIti na bhuktiniyama upapadyate // 13 // etena sAGkhyamatamapAstam / evaM hi tat , akAraNamakAryaH kUTasthacaitanyasvarUpaH puruSaH / bodhnii| buddhyAyabhAvena buddhayAdibhiH zarIraniyamaH, tena niyateSu zarIrAdiSu buddhapAdayo'sya bhavanti, taizca tanniyama iti itaretarAzrayaprasajhAdAtmasamavetamapUrvameva niyAmakamIkartavyaM, tadanIkAre niyamAnupapattimupasaMharati-tathA ca iti / cetanAnAmatizayo nAGgIkRtaH sAtizayAnyapi bhUtAni sAdhAraNAni na zarIrAdeH pUrva buddhayAdayaH santi / tasmAna zaktiniyama upapadyate / atra prayogaHbhoktuH svaguNotpAditAH zarIrAdayaH, kAryatve sati tadbhogasAdhanatvAt , sragAdivat / na ca buddhayAdibhiH siddhasAdhyatA zarIrAdyutpatteH prAk tadabhAvAditi // 13 // etena-iti / bhottRsamavetamevApUrva bhogAniyacchati nAnyasamavetamiti pratipAdanenetyarthaH / kathaM nirastamiti darzayituM tanmatameva tAvadupanyasyati-evaM hi tat-iti / tanmate hi puruSo na kiJcit karoti na kena cit kriyate / yathAhuH 'na prakRtinaM vikRtiH puruSaH (sA. kA. 3) iti |kuuttsthtnysvruup iti / kUTastham= apariNAmi caitanyameva svarUpaM yasya sa tathoktaH tadapyAhuH tadviparItastathA ca pumAn (sA.kA.11) iti / atra cakAro'pyarthaH / vyaktAmyaktAbhyAmanekatvAkAryatve sAdhamrye'pi nirguNatvacaitanyAdibhistA. prkaashH| saMskArAjanyatvena pakSavizeSaNAdveti bhAvaH // 13 // nanu cetane na bhogo nApyadRSTam / tasya kUTasthatvAt , kintu buddhAviti cetanadharmasya niyAmakatvamayuktamiti sAMkhyamataM dUSayati / - eteneti / cetane'pUrvAnAdhAne saadhaarnnviprhvttvprsnggenetyrthH| ziSyahitaiSitayA tanmataM prapaJcayati___evaM hIti / akAraNamityanena prkRterbhedH| akArya ityanena caramapariNatighaTAdemeMdaH / nanu buddhapAyakAraNatve tasya tatra mAnAbhAva ityata Aha / kUTastheti / akAraNasvAdeva kUTastho'nityadharmAnAzrayaH, kAryatvAbhAvAna svarUpato naashH| akAraNatvAcca kAryakAraNayostAdAtmyAt tadAramatayApi na nAzaH / ata evApUrva na tasya gunnH| caitanyasvarUpatvamapi dharmadharmiNostAdAtmyAt kUTastharavena caitanyena nirUpyata iti na tatra mAnAbhAva ityarthaH / buddhigatacaitanyAbhimAnAnyathA prkaashikaa| tathApi bhogajanakasyaiva zarIrajanakatvamityabhiprAyeNedam / yadyapi dhammikalpanAditi myAyena bhogaja- . nakatvaM tasyaiva kalpayitumarham / tathApi saMskArasya smRtimAtrajanakatvamiti na bhogjnktvmityaashyH||13|| kUTasthatvAditi / janyadharmAnAzrayatvAdityarthaH / sAdhAraNeti / yadyapi buddhiniSThApUrvApAne bhogasamAnAdhikaraNamevAdRSTaM niyAmakamiti na sAdhAraNavigrahavattvam. / tathApi buddhanityatve'mokSaH, anityatve tadutpatteH pAl niyAmakAbhAvAt sAdhAraNavigrahavattvaprasA ityarthaH / makAraNatvAcceti / kAryakAraNayostAdAtmyAttadAtmatayA. nAza ityapi na, akAraNatvAdityanvayaH / ata eva = akAraNatvAdeva / makarandaH / nAta iti nyAyena bhogajanakatvamapi tasyaiva kalpanAha, tathApi maanaantraadpydRssttsiddhthvssttmbhenedmukmityeke| saMskArAnyatvaM guNavizeSaNamityanye // 13 // sAdhAraNAni bhUtAni / kAryakAraNabhAvabhanarUpadoSeNa janyatAmAtreNApi niyamAbhAvena bhUtasAdhAraNyam // 13 // 22nyAku0 Page #187 -------------------------------------------------------------------------- ________________ 170 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [14 kArikAvataraNikAyA~ AdikAraNaM prakRtiracetanA pariNAminI, tato mhdaadisrgH| na hicitireva viSa. yabandhanasvabhAvA, mnirmokssprsnggaat| nApi prakRtireva tadIyasvabhAvA, tasyA mapi bodhnii| bhyA vidharmetyarthaH / apariNAminyapratisakramA citizaktiriti kathaM tasyAkAraNatve sarga ityatra kAraNaM tatsvarUpaM cAha-AdikAraNam-iti / sarvamapi tayA kriyate, na tu sA kena cit / tadAhuH-'mUlaprakRtiravikRtiH (sA.kA. 3) iti / acaitanyAdeva pariNAmitvam / taccAhu:triguNamaviveki viSayaH sAmAnyamacetanaM prasavadharmi / vyakaM tathA prdhaanm| (sAM kA. 11) iti| kena rUpeNa tasyAH pariNAma ityAha-tata:-iti / tataH prkRteH| mahadahakArendriyatanmAtramahAbhUtAtmanAM trayoviMzatestattvAnA srgH| yadyapi prakRtemahAn mahato'hahAra ityAdikramAt pariNAmaH, tathApi prakRtermUlakAraNatvAt tata ityuktam / nanu puruSArthAya hi pravartate prakRtiH, puruSArthazca bhoge 'pavargazca, bhogo viSayAnuSaGgastadviyogazca yaiH puruSa upayujyate vibhajyate ca ta eva zabdAdayaH pari. NAmabhedAH santu, kRtamitareNa mahadAdipariNAmena / na ca viSayasambandhArthaH tatsaMsargaH, nityacaitanyarUpasya puruSasya svabhAvataH tatsambandhopapatterityAzaGkayAha-na hi-iti / citizcaitanyamAtrarUpaH puruSaH, yadi puruSasvabhAvAnubandhI viSayAnuSaGgo bhavet tataH svabhAvasyAnucchedyatvenAnirmokSaH syAditi / tarhi prakRterevaiSa svabhAvo'stu yadviSayapAzaiH puruSa badhnAti tatrAha-nApi-iti / tadIyatvaM tAdarthya, tadIyabhogopakaraNasampAdakatvamiti yAvat / tatsvabhAvatve prakRtenityatvena kadAcidapi nirupAdhitvAnupapatteranirmokSa eva puMsa iti / tadyanityasya ghaTAdeviSayasyaiva caitanyasa prkaashH| nupapattyA tatkalpanAditi bhAvaH / Atmano'kAraNatve'pi sargamupapAdayati / mAdIti / Adi. padAd mahadAdivyavacchedaH, tasya prakRtyanantaramutpAdAt / kAraNamiti puruSavyava. cchedaH / puruSAdbhedakamAha / bhacetaneti / tatra hetumAha / pariNAminIti / anityadha. mazriyastataH kAryadharmAtmatayA nazyati / tato ghaTAdivadacetanetyarthaH / tata iti / prakRtemahattattva. mantaHkaraNaM buddhayAkhyam / "prakRtemahAn mahato'haGkArastasmAtpaJcatanmAtrANI"ti sAMkhyAH / nanu kimartha mahadAdisargo mantavyo nityacaitanyameva viSayaprakAzasvarUpamastvityata Aha / na ho. ti / citiH puruSacaitanyam / viSayabandhanam=viSayAvacchedaH / caitanyaviSayAvacchedasyeSTAniSTopa. labdhirUpasya hetusApekSatve hetorindriyAderaGgIkArApattiH / nirapekSatAyAM sarvadA tasya bhAvAdanirmokSaH pusaH syAdityarthaH / tarhi prakRtireva sAkSAdviSayabandhanasvabhAvA'stvityata Aha / nApIti / prakR. teH sAkSAdviSayaprakAzakasvabhAvatve tasyAH sadAtanatve punarapya nirmokSaH puMsaH syAdityarthaH / nanu vi prkaashikaa| puruSAdbhedakamiti / bhedakAntaramityarthaH / anityadharmeti / tirobhAva eva tanmate'nityatvam / kAryadharmeti / kAryakAraNayostAdAtmyAditi bhAvaH / kAryatvaM cAvi rbhAvamAtraM tanmata iti / sAMkhyA iti / caturvidhaM jagat kevala prakRtyAtmaka, kevala. vikRtyAtmaka, prakRtivikRtyubhayAtmakam , anubhayAtmakaM ceti / tatrAyaM mUlaprakRtirityucyate, sA ca sattvarajastamA sAmyAvasthA, satvaM sukhaM, rajo duHkhaM, tamo mohaH, sarva kArya sukhaduHkhamohAtmaka tajjanakatvAt bhoktRbhedena kAlabhedena ca tathAtvAt , evaM tatkAraNaM prakRtirapi tathA, mkrndH| bhedakamiti / bhedakAntaramityarthaH / anityeti / yadyapi sarvanityatAvAdinastasya nAnityaM, na vA kAryam / tathApyAvirbhAvatirobhAvI utpAdavinAzAviti bhAvaH / kAryadharmeti / kArya viSayabandhaneti / iTAniSTopalabdhirityarthaH / Page #188 -------------------------------------------------------------------------- ________________ prathamastavake ] - apUrvasya cetanadharmatvAkSepaH / 171 nityatvenAnirmokSaprasaGgAt / nApi ghaTAdirevAhatya tadIyA, dRSTAdRSTatvAnupapatteH / nApIndriyamAtrapraNADikayA,vyAsaGgAyogAt / nApIndriyamanodvArA, svapnadazAyaryAva. rAhavyAghrAdhabhimAninonarasyApinaratvenAtmopadhAnAyogAt / nApyahaGkAraparyantanyA. bodhnii| mbandhitvasvabhAvo'stvityatrAha-nApi-iti / viSayasyaivAvyavadhAnena tadIyatvaM cetanIyatvaM caitanya. sambandhitvaM svabhAva ityabhyupagame yAvatsattvaM sarvasyApyavabhAsaprasaGgAt kasyacid dRSTatvaM kasyacidadRSTatvaM kasyacinnopapadyateti / astu tarhi bAhyendriyapariNAmaH, tato dRSTAdRSTatvavyavasthAsiddhaH kRtamantaHkaraNairityatrAha-nApondriya-iti / bAyendriyamAtradvArA ghaTAdezcaitanyasambandhAbhyupagame svindrisambaddhe'pi kvacid viSaye kadAcij jJAnotpattAsaGgo vilambo dRzyate, sa na ghaTata iti / tarhi tadartha mano'pyanIkriyatA kimahaGkArakalpanayetyatrAha-nApondriyamanodvArA iti / pUrvavadatrA pi ghaTAdistadIya ityanuSajanIyam / kazciddhi narA svapne varAho'haM vyAghro'hamiti cAtmAnaM manu. te / tasya narasyApi-sataH,naratve vidyamAne'pIti yAvat / naratvenAtmopadhAnaM naro'hamityamimAno na dRzyate / na tAvadatra bAhyendriyavRttyabhAvAnaratvAbhimAnAnudayaH, jApradavasthAyAmapi tasya prkaashH| Sayasyaiva caitanyasambandhitvaM svabhAvaH, tathA ca viSayanAze puMso mokSaH syAdityata Aha / nApI. ti / viSayasya paramparayA caitanyasambandhitve dvArIbhUtasyendriyAderaGgIkArApattiriti sAkSAt tadvA. cyam, tathAcedaM dRSTamidamaSTamiti na syAt , vyavahitasyApi viSayasya yAvatsattvamavabhAsaprasamA. dityarthaH / nanvindriyamAtradvArA viSayastadIya: syAt , kiM manaHkarupanayetyata Aha / nApIti / vyAsaGgeti / indriyasambandhe'pi vyAsaGgena darzanAbhAvAdityarthaH / nanu vyAsajhAnurodhAnmanaHsaM. yukendriyasambaddhaviSayasya caitanyAvacchedakatvamastu, kimahaGkAreNetyata Aha / nApoti / yadI. ndriyamanomyAmeva viSayAH sambaddhAnte, tadA zayAno naro yathA varAho'hamidaM pratyemIti abhima. nyate, tathA naro'hamidaM pratyemIti naratvenApyAtmopadhAnaM syAt / asti hi tatra naratvaM sannihitam, asti cendriyamanasorapi vyApAraH, anyathA''locanavikalpayoranutpAdaprasaGga iti tadbhinno'haGkAro'niyataviSayAbhimAnavyApAro mantavya ityarthaH / buddhitattvaM sAdhayati / nA'pIti / pUrveSA .. prkaashikaa| kAryakAraNayostAdAmyAt / dvitIyantvekAdaza indriyANi paJca mahAbhUtAni, tRtIyantu mahadAdayaH sapta, caturtha tu puruSaH / mahattatvameva cAntaHkaraNaM buddhayAkhyaM tasya ca sattvapradhAnasya dhAH dharmajJAnavairAgyaizvaryyarUpAH tamaHpradhAnasya tadviparItAzcatvAra ityaSTau dharmAH / rajasastu satvatamaHprerakatvamAtreNopayogaH / tatra dharmo yAgAdisAdhyaH, jJAnaM sattvapuruSAnyatAjJAnam , aihikAmuSmikasukhavirakasya paramo vazIkAro vairAgyam , aizvaryamaNimAdisampattiH, evamahaGkArAdapi triguNAtmakA dantaHkaraNAt sattvaprAdhAnyainendriyANi, tamaHprAdhAnyena paJcatanmAtrA rajasastu pUrvavadevopayogaH / indriyANi tu SaD buddhIndriyANi prasiddhAnyeva tatrApi mano dvirUpamantaHkaraNamindriyaM ca, antaHkara. gasya manobuddhapahaGkArabhedena traiviNyAt , karmendriyANyapi vAkyANipAdapAyUpastharUpANi paJca ityAdi mkrndH| kAraNayostAdAtmyAditi bhaavH| anyatheti / AlocavaM vyApAra indriyANAm / vikalpastu manasa ityupagamAditi bhaavH| mAhatya sAkSAt / tadIyaH caitnysmbndhii| dRSTAdRSTatvAnupapatte:-idaM dRSdhamidana rsmitysyaanupptteH| praNADikayA ghaTAdistadIya iti yojanA / Page #189 -------------------------------------------------------------------------- ________________ 172 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 14 kArikAvataraNikAyo pAreNa, suSuptyavasthAyAM tadyApAravirame'pi zvAsaprayatnasantAnAvasthAnAt / tadu yadetAsvavasthAsu saMvyApAramekamanuvartate, yadAzrayA cAnubhavavAsanA, tadantaHkaraNamupAruDho'rthaH puruSasyopadhAnImavati / bhedAgrahAca niSkriye'pi tasmin bodhnii| tanirapekSatvadarzanAt / na ca svapnadazAyAM mano na vyApriyate, tasmAd vidyamAne'pi naratve tadabhimAne ca bAhyendriyanirapekSe manasi vyApriyamANe ca tasmin yadvyApAravirahI naratvAbhimAnAnudayo bhavati so'pIndriyamano'tirikto naratvAbhimAnaheturaGgIkAryaH, sa evAsmAkamahaGkArapadAbhidheya iti / yadvA, svapnadazAyAM varAhAyabhimAnaviSayaH kazcidabhyupagantavya ityarthaH / anyeSAM vyAkhyA-yadIndriyaM manazcobhayaM dvAraM tarhi yadA svapne manodvArA viSayasambandhaH tadaive. ndriyadvAreNApi syAt , tatazca yathA tatra varAho'hamiti manasAbhimAnaH tathendriyeNa naro'hamitya. mAno'pi bhavet / na cAsAvasti, tasmAnnobhayaM dvAramiti / seyamasaGgatatvAdanAdattavyeti / naratvenArthopadhAnAbhAvAditi kecit paThanti / tatra yathA varAho'hamimamartha jAnAmItyabhimanyate tathA naro'hamimamartha jAnAmItyarthopadhAnaM nAsti / tasmAniyataviSayAbhimAnavyApAravAnanyaH svIkartavya ityarthaH / tadyahaGkAro'pyastu kRtaM mahatetyatrAha-nApi-iti / pUrvavadanuSaGgaH suSuptyavasthAyAmahaGkAraparyantendriyavyApAravirAme'pi zarIradhAraNanimittazvAsaprazvAsahetoH prayatnasantAnasyAnuvRtte. stadatiriktaM kiJcidasti yat prayatamAnaM zarIraM vibhatti, sa mahAniti / tasya mahataH svarUpamupasaMhAravyAjena darzayati-tad detaasu-iti| tat-tasmAnna kevalaM suSuptau kintu jApratsvapnasuSu. pyavasthAsu saprayatnaM yadanuvartate yadAzrayazca smRtihetuH saMskArastadantaHkaraNamupArUDha indriyamano 'haGkAravyApAraparamparayA tatra pratiphalita iti yAvat / tadAhuH ete pradIpakalpAH parasparavilakSaNA guNavizeSAH / . kRtsnaM puruSasyArtha prakAzya buddhau prayacchanti // (so kA* 36) iti / guNavizeSA-indriyANi / guNavikAratvAt puruSasya kRte viSayaM paramparayA buddhau prayacchantI tyarthaH / so'rthaH svacchasyaiva sphaTikasya lAkSAdizcaitanyamAnasyAtmana uparajako bhavati / antaHkaraNasannidhAnAt tadAruDheH sa bhinna iva bhAtIti yAvaditi yadi buddhereva vyApAro na cAtmanazcet tasya kathaM tarhi cetane kartRtvAbhimAnaH yo'haM jAnAmi sa eva karomIti, kathaM vA kartari caitanyAbhimAnaH yo'haM karomi sa eva jAnAmIti, tatrAha-bhedAgrahAt-iti / kartRcetanayobhaiMdAgrahAdanyatarasmi. nnanyAbhimAnaH / yathA naiyAyikAnAM zarIrAtmanoriti / tacoktam -- prkaashH| vyApArAbhAve'pi yayApArAducchvAsAdi tabuddhitattvaM kalpyamityarthaH / upasaMharati / tdyditi| avasthAsu jApratsvapnasuSuptiSu / anubhavarUpA vAsanA saMskAro'nubhavavAsanA sAMkhyaistathAnIkArAt / tdntaakrnnmiti| tasminnantaHkaraNe buddhiruupe| arthoghaTAdiH, upArUDho jJAnarUpatatpariNAmaviSayatayAsambaddhaH puruSasyAtmana updhaaniibhvti| upadhAyako vyavadhAyakaH svarUpatirodhAyaka iti yaavt| yatsattvAsattvAbhyo puruSasya saMsArApavargoM vyavahriyete ityarthaH / tarhi kartA cetana iti kRticaitanyayoH kathaM sAmAnAdhikaraNyAnubhava ityata Aha / bhedaagrhaasheti| niSkriyeakartari / tasmin buddhita prakAzikA / tanmatasaMkSepaH / jAgraditi / bhAvapradhAnanirdezaH, anyathA zatrantasya dhamivAcakatvenAvasthA bhanuvartate / buddhitaravAkhyaM taditi zeSaH / Page #190 -------------------------------------------------------------------------- ________________ prathamastavake ] mapUrvasya cetndhrmvaakssepH| 173 puruSe kartRtvAbhimAnastasminnacetane'pi cetanAbhimAnaH / tatraiva karmavA. sanA / puruSastu sarvathA puSkarapalAzavannirlepaH / aAlocanaM vyApAra indri. yANAM, vikalpastu manasaH, abhimAno'haGkArasya, kRtyadhyavasAyo buddhaH / sA hi buddhiraMzatrayavatI / puruSoparAgo, viSayoparAgo, vyApArAveza zcetyaMzAH / bhavati hi mayedaM kartavyamiti / tatra mayeti cetanoparAgo darpaNasyeva mukhoparAgo bhedAgrahAdatAttvikaH / idamiti viSayoparAga bodhnii| tasmAt tatsaMyogAdacetanaM cetanAvadiva liGgam / guNakartRtve ca tathA karteva bhavatyudAsInaH (sau. kA0 2. ) iti / liGgaM = buddhiH / prakRtyanumApakatvAt , dharmAdharmayorapyantaHkaraNamevAzraya isyAha-tatraivaiti / yadi dharmAdayo buddherguNAH kIdRzastAtmetyAha-puruSastu-iti / sarvathA-iti / anu. bhavatadvAsanAtatphalaiH karmatadvAsanAtatphalaizcetyarthaH / buddhitattvasyAsAdhAraNaM vyApAra darzayiSyan sarveSAM tAvat kAraNAnAM yathAsvamasAdhAraNAn vyApArAnAha-pAlocanam-iti / saMmugdhavastu. mAtradarzanamAlocanaM, tacca cakSurAdInAmidamiti bAhyaprAvaNyAtmakaH pariNatibhedaH yat naiyAyikai. nirvikalpakamityucyate / vikalpastu saMmugadhadRSTasya vizeSaNavizeSyabhAvena vivecanaM tanmanaso vyApAraH / abhimAnaH ahaM jAnAmyahaM karomItyAdirUpaH, so'haGkArasya / kRtyadhyavasAyaH sa buddhe. riti / nanvIdRzaH kRtyadhyavasAyaH kRtisamavAyaM viSayasambandha caitanyaM vApekSate, sa kathamanevidhAyA buddhadharmo bhavedityata Aha-sA hi-iti / tAnevAzAn vibhajate-puruSoparAga:iti / kathametattrayaM buddhardharma ityAzaGkaya saMmugdhamudAharaNaM darzayati-bhavati hi-iti / bhavatu, kathaM tAvatA aMzatrayasiddhirityatra niSkRyAzAn darzayati-tra-iti / darpaNamukhayoriva buddhicetanayorbhedAgrahAdekatvAbhimAnaH puruSoparAga iti / idamA pratinirdiSTasya viSayasya yagrAhikeva budirAbhAti sa cetanoparAga ityarthaH / tena mayetyabhimAnaH kathaM buddhardharmaH syAditi zaGkA nirastA bhavati / cetanoparAgazcetanasambandhaH, sa ca pariNAmavizeSaH, tat kathaM cetano'pariNAmI buddhayA sambhansyata ityatroktaM-darpaNasya-iti / kathaM dUrasthena viSayeNa buddhiruparajyata ityatroktam prkaashH| sve / buddhipuruSayau/dAgrahAccaitanyakRtyabhimAnau / yathA bhavatAM gauro'haM sukhItyarthaH / karmavAsanA karmajanitamapUrvam / nanu puruSadharma eva kinnApUrvamityata aah| puruSastviti |srvtheti / nA. pUrvatatphalAbhyAM lipyate kauttsthyaadishruterityrthH| indriyAdInAM mitho bhedakamasAdhAraNa vyaapaarmaah| Alocanamiti / nirvikalpakamityarthaH / nanu buddhaH kRtyavavasAyo na vyApAraH, kRtiviSayasya ghaTAdejaMDAyo buddhau pratibhAsAsambhavAt / na ca karttavyena ghaTAdinA sambandhAntaramasti / na cAsambandhe, karomItyAdivyavasAyo'tiprasaGgAdityata Aha / sA hoti| cetanoparAgavazena jaDAyA api buddharindriyapraNAlikayA pariNatibheda eva jJAnarUpaH kartavyena ghaTAdinA sambandha itya. thaH / puruSeti / buddhicetanayAmeMdAmahAdekatvAbhimAnaH purussopraagH| nolendriyasannikarSAnI. lAkArajJAnarUpapariNatibhedotpAdaH pAramArthiko viSayo rAgastAbhyo kartavyaviSayasya pratibhAsAttajjanyaH karAmItyaddhayavasAyo vyApArAveza ityarthaH / darpaNasyeveti / darpaNaprAyA buddhiH / tasminnacetane vuddhitattve / Page #191 -------------------------------------------------------------------------- ________________ 174 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [14 kArikAvataraNikAyAM indriyapraNADikayA pariNatibhedo darpaNasyeva niHzvAsAbhihatasya malinimA pAramArthikaH / etadubhayAyatto vyApArAvezo'pi / tatraivaMrUpavyApAralakSaNAyA buddheviSayoparAgalakSaNaM zonam / tena saha yaH puruSoparAgasyAtAttvikasya sambandhI darpaNaprativimbitasya mukhasyeva malinimA, sopalabdhiriti / tadevamaSTAvapi dharmAdayo bhAvA buddhareva, tatsAmAnAdhikaraNyenAdhyavasIyamAnatvAt / na ca buddhireva svabhAvatazcetaneti yuktaM, pariNAmitvAt / puruSasya tu kUTasthani tyatvAditi / tadetadapi prAgeva nirastam / tathAhi kartRdharmA niyantArazcetitA ca sa eva nH|| anyathA'napavargaH syAdasaMsAro'thavA dhruvaH // 14 // bodhnii| indriyapraNAlikayA-iti / so'pi kiM svabhAvatazcetana ityatrAha-puruSasya-iti / yadvA, cetanasAmAnAdhikaraNyenAdhyavasIyamAnatvAdicchAdayaH purudharmAH santu, kRtaM buddhyetyAha-puru. Sasya-iti / icchAdirUpeNAtmanaH pariNAme kauTasthyaM hIyeta, tatazca pariNAmino ghaTAdivadacaitanyaprasaktiriti bhAvaH / tadevaM sAMkhyamatamupanyasyaitenaitannirastamiti pUrvoktaM smArayati-tadetatiti / bhoktRdharbha eva bhoganiyAmako nAnyadharma iti prAguktatvAnnirastamiti / yathA nirastaM tathAha tathA hi-iti / karturdharmAdharmAdayo bhogasya niyAmakA iti tAvadavivAda, cetanazca kartava naH prAmANikAnAM kRticaitanyayoH sAmAnAdhikaraNyAt / anyathA'kataiva cetano'cetanaiva buddhiH kI, taddharmA eva bhoganniyacchantIti mate buddhinityA'nityA vA syAt pUrvatra puMso nApa prkaashH| buddhito jJAnopalabbhyorbhedamAha / tatraivamiti / viSayoparAgo viSayendriyasambandho buddheviSayAkAraH pariNatibhedo'yaM ghaTa ityAdiH / teneti / tena jJAnena cetano'hamidaM jAnAmItyevamAkAro buddhAvAropitastha caitanyasya yaH sambandho'tAtvikaH so'yamupalabdhirityarthaH / evaM vyavasthite siddhamarthamAha / tadevamiti / jJAnavat sukhaduHkhecchAdveSaprayatnadharmAdharmA api buddharevetyarthaH / saMskArasya sADayairanabhyupagamAjjJAnasyaiva smRtihetoranabhivyaktatayA'nuvRtteriti sa noMktaH / tatsAmAnAdhi. karaNyeneti / kRtisaamaanaadhikrnnyenetyrthH| yadyapyadRSTasyAyogyatayA tarasAmAnAdhikaraNyaM na pratyakSaM, tathApi dhArmiko'hamityanuvyavasAyAdupanItasya pratyakSatvamiti bhaavH| pariNAmitvAditi / anityadharmAzrayatvAdityarthaH / kartRdharmA iti / yatra kRtista dadRSTasya natraiva bhogajanakatvamityatrAvivAde kRtyAzraya eva cetanaH, tadbhinne tatra mAnAbhAvAdityarthaH / anyatheti / buddhanityatve mokssaabhaavH| Atmano prkaashikaa| vAcakatvAnupapatteH / nanu puruSasya kUTasthatve sukhAdayaH kutretyAdizaGkAnirAsAya mUlaM tadevami. ti / atastadanurUpameva vyAcaSTe |jnyaanvt sukheti| anabhivyaktayeti / sUkSmarUpatayetyarthaH / anityadharmAzrayatvAditi / buddhezcaitanye paramparayA tatpariNAmasya ghaTAderapi caitanyaprasanna tatraivaMrUpavyApAreti / karomItyadhyavasAyaH kRtyadhyavasAyaH vyApArAvezaH sa eva lakSaNaM bhedako yasyAH, idaM tasyAH paricayamAtram / tadevam / evam jJAnavat aSTAvapi jJAnena sArdhamityarthaH / na-asmAkammatam / bhanyathA krturcetntve| Page #192 -------------------------------------------------------------------------- ________________ prathamastavake ] - apUrvasya cetanadharmatvavyavasthApanam / 175 kRtisAmAnAMdhikaraNyavyavasthitAstAvaddharmAdayoniyAmakA iti vyvsthitm| cetano'pi kataiva kRticaitanyayoHsAmAnAdhikaraNyenAnubhavAt / na cAyaM bhramo, bA. dhakAbhAvAt / pariNAmitvAd ghaTAdivaditi bAdhakamiti cet / na / kartRtve'pi samAnatvAt / tathA ca kRtirapi bhAvikI mahato na syAt / dRSTatvAdayamadoSa iti cet , tulyam / acetanAkAryatvaM bAdhakaM, kAryakAraNayostAdAtmyAditi ceda, na / masiddhaH / na hi kartuH kAryatve pramANamasti / pratyuta "vItarAgajanmAdarzanAt" bodhnii| vargaH syAd buddhilakSaNopAdheranucchedAt , uttaratra tu nAnutpannasyAnityatvamityanutpattidazAyA buddhitaddharmAbhAvAtsaMsAraprAgabhAva eva puMsaH / tatazca kadAcidbhogaH kadAcinmuktiriti bhoganiyamo nopapadyeta / pUrva puruSAntarApekSayA bhoganiyamAnupapattiktA, idAnIM tvekasyaiva kAlApekSayA, tatrobhayorapi bhoganiyamAnupapattitvAvizeSAnnirastamityuktam / atrApi nityavibhUnAmAtmanAM sarvabuddhiprAptyavizeSeNa buddhiniyamAbhAvAt tadAyattabhoganiyamAnupapattiranuktasulabheti bhAvaH / kRtisAmAnAdhikaraNyavyavasthitA iti / kartRdharmA ityarthaH / idaM tvasmAbhirucyata ityAha-cetano'piiti / caitanyamapi kartu revetyarthaH / nanvayamanubhavo bhedAprahanimitto bhrama ityuktaM, tatrAha-na cAyam-iti / nanvasti bAdhakaM pariNAmitvaM kartuH pariNAmitvAdityAha-na-iti / tataH kimityatta Aha-tathA ca-iti / prayatno'pi buddhaH svAbhAviko na syaadityrthH| zahate-dRSTaH tvAt-iti / buddheH kRtisamavAyasya mAnasapratyakSasiddhatvAt na pariNAmitvAnumAnaM kartRtvaM bAdhata iti / tarhi kRticaitanyayoH sAmAnAdhikaraNyasyApi dRSTatvAtkarturacaitanyAnumAnamapi bAdhitaviSayamityAha-tulyam-iti / bAdhakAntaramAzahate-acetanA-iti / acetanAyA hi prakRteH kAryA buddhiH, sA'cetanA syAt , cetanabhAve vA prakRterapi caitanyaprasaGga iti bhAvaH / na-iti / kartuH kAryatvamevAsmAkamasiddhaM, dUrata evAcetanakAryatvamiti / na paraM kAryatve pramANAbhAvaH ki ca kAryatva eva pramANamastItyAha-pratyuta-iti / jAyamAnAH prANinaH tAvatstanyAdiSu rAgavanto dRzyante, rAgazca sukhasAdhanAnumAnAt , tadanumAna ca tajjAtIyaliGgaparAmarzAt , sa prkaashH| buddhayupadhAnasyaiva saMsAratvAt / anityatve ca tadutpatteH pUrva prakRteH sAdhAraNyAnniyAmakAbhAvena saMsArAbhAva ityarthaH / nanu karturbuddhitattvasya dharmA niyantAra iti sAkhyAbhimatameva ityata mAha / cetano'poti / cetano'haM karomItyanubhavAdityarthaH / kartRtve'pIti / buddhirna kRtyAzrayaH pari. NAmitvAd ghaTAdivadityapi syAditvarthaH / bhAvikI svAbhAvikI / yadi jJAnAzrayasya kRtyAzrayatvenAnubhavAt tadbAdhAnAnumAnaM, tadA cetano'haGkaromItyanubhavAd bAdhastulya iti zahottarAbhyAmAha / dRSTatvAditi / acetanAyAH prakRteH kArya buddhitattvaM, kAryakAraNayozca tAdA tmyamiti caitanye tasya bAdhakamityAha macetaneti / pratyuteti / jAtamAtrasya stanyapAne pra. prakAzikA / / iti cAtra vipakSabAdhakamiti bhaavH| tadutpatta puurvmiti| niyaamkdhrmaadestdbhaave'bhaavaadityrthH| samAnatvAt=pariNAmitvAd ghaTAdivat ityastha samAnatvAt / tava caitanyAbhAvaH, mama kRtyabhAvaH, sAdhanIyA, tAbhyAM hetudRSTAntobhayAbhyAmiti bhAvaH / bhAvikI svaabhaavikii| mahatA=buddhaH / na syaaditi| jJAninaH kRtyAzrayatvasyeti shessH| bhanumAnasya bAdhitasvAditi bhaavH| tulyam zAninaH kRtyAzrayatvasyaiva kRtyAzrayasya caitanyAzrayatvasyApi darzanaM tulymityrthH| Page #193 -------------------------------------------------------------------------- ________________ 176 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [14 kArikAvyAkhyAyo (nyA0 3ma0 A0 2580) iti nyAyAdanAditaiva siddhayati / yad yacca kArya rUpaM. dRzyate tasya tasya kAraNAtmakatve rAgAdayo'piprakRtA svIkatavyAH syuH, tathA ca saiva buddhirna prakRtiH, bhAvASTakasampannatvAt / sthUlatAmapahAya sUkSmatayA te tatra sa. ntIti cet , caitanyamapi tathA bhaviSyati / tathApyasiddho hetuH, tathA sati ghaTAdI. nAmapi caitanyaprasaGgastAdAtmyAditi ced ? rAgAdimattvaprasaGgo'pi durvAraH / sau myaM ca samAnamiti / tasmAd, yajAtIyAt kAraNAd yajjAtIyaM kArya dRzyate, tathAbhUtAt tathAbhUtamAtramanumAtavyaM,na tu yAvaddharmakaM kAraNaM tAvaddharmakaM kArya vya bodhnii| ca jAyamAnasyAsmin janmani na sambhavatIti tadartha bhAvAntaramAsthayam / evaM pUrveSvapi bhAve. vityanAditvameva kartuH sidhyati / tadAha sUtrakAro 'vItarAgajanmAdarzanAt! (nyA0 sU0 3.1.25) iti / avacetanakAryatvaM buddheH, tathApi tasyAzcaitanyaM, taccaitanye kAraNacaitanya ca na prasajyata ityaniSTaprasaGgamukhena darzayati-yadyat-iti / yadi yAvaddharmakaM kAraNaM tAvaddharmaka kAryamiti syAttarhi buddhazcaitanyavadrAgAdayo'pi na syuH, bhAve vA prakRtAvapi syuH ; tatra kAra. NAtmakatvamiti kAraNadharmatvaM vivakSitamiti santu rAgAdayaH prakRtAvityata Aha-tathA caiti / evakAro bhinnakramaH / sA prakRtibuddhireva syAt , na tu prkRtiH| bhAvASTakasampannatvaM hi buddhilakSaNamiti / sthUlarUpatAm-iti / pratIyamAnabhAvASTakasaMpattirbuddherlakSaNam / prakRtau tu rAgAdayaH sUkSmarUpAH, tato noktadoSa iti / tarhi rAgAdivaccaitanyamapi prakRtau sUkSmarUpamabhyuH pagamyatAmityAha-caitanyamapi-iti / tataH kimityata Aha-tathApi-iti / evamapyacetanakAryatvAditi heturvizeSaNAsiddhaH, sUkSmacaitanyayogiprakRtikAryatvAditi / nanu prakRtezcaitanyAbhyu. pagame tatkAryANAM ghaTAdInAmapi tathAtvaprasaGgaH kAryakAraNayostAdAtmyAt tathA cAcetanakAryatvaM siddhamityAha-tathA sati-iti / tarhi prakRtau rAgAdyaGgIkAre ghaTAdInAmapi tathAvaprasaGga ityAha-rAgAdimattva-iti / ghaTAdiSvapi rAgAdayaH santyeva, sUkSmatvAnnopalabhyanta itya. trAha-saumyaM ca-iti / tarhi caitanyamapi ghaTAdiSu sadaiva sUkSmatvAnnopalabhyata iti vaktuM zakyata iti / yadvA, prakRtau rAgAdeH sUkSmatvAnna ghaTAdau tatprasaGga ityAzaGkaya tatra sUkSmacaitanyAbhyupagame'pi na ghaTAdau caitanyaprasaGga ityAha-saumyam-iti / yata evaM prasaGgaH tasmAt kAryakAraNayorevaM vyavasthA na svanevamityAha-tasmAt-iti / vyabhicArAt kAraNeSvasatAmeva dharmANAM kAryeSu darzanAt satAmeva cAdarzanAditi / prakRtamanusarAmaH, kimanena kAryakAraNayoH prkaashH| ttI rAgajanakeSTasAdhanatAjJAnAdhIneti tadanumAnArtha janmAntarAnubhUtavyAptismaraNamAvazyakamevaM tatpU. vajanmanItyanAditetyarthaH / yadyaditi / yathA prakRtau rAgAyabhAve'pi tatkAryabuddhau rAgAdistathA prakRteracaitanye'pi sA cetanA syAdityarthaH / tathA ceti / prakRtau rAgAdisvIkAre tadbhinabuddhitattva eva mAnAbhAvAd ityarthaH / tatheti / prakRtAvapi sUkSmaM caitanyamityarthaH / prasiddha iti / ace. tanakAryasvAdityatra vishessnnaasiddhrityrthH|| tathA satIti / buddhezcaitanye tajjanyaghaTAderapi tat syAdityarthaH / rAgAdIti / ghaTAde rAgAdimabuddhijanyasvAdityarthaH / sauramyaM ceti / ghaTAdau rAgAderiva caitanyasyApi sUkSmatvA dityrthH| kAraNAtmakatvam / dharmadharmiNoMstAdAnmyAt / Page #194 -------------------------------------------------------------------------- ________________ prathamastavake ] . mapUrvasya cetanadharmatvavyavasthApanam / 177 bhicArAditi kimanenAprastutena ? / yadi ca buddhinityA, maniokSaprasaGgaH, puMsaH sarvadA sopAdhitve svarUpeNAnavasthAnAt / matha vilIyate, tato nAnAdevilaya ityAdimattve tadanutpattidazAyAM ko niyantA ? prakRteH sAdhAraNyAt tathA cAsaM: sAraH / pUrvapUrvabuddhivAsanAnuvRtteH sAdhAraNye'pyasAdhAraNIti cet / buddhinivRttAvapi taddharmavAsanA'nuvRttirityapadarzanam / saukSamyAnna doSa iti cet / muktAvapi punaH pravRttiprasaGgaH / niradhikAritvAnnavamiti cet / tarhi sAdhikArA prasuptasvabhAvA buddhireva prakRtirastu, kRtamantarA prakRtyahaGkAramanaHzabdAnAmarthA bodhnii| sAdharmya vaidhrmyniruupnnenetyaah-kimnen-iti| tadevaM kRticaitanyayoH sAmAnAdhikaraNyasyAvAdhitatvAccetitA ca sa eva na iti sustham / tRtIyapAdaM sopaskAraM vyAcaSTe-yadi caiti / turIyaM vyAcaSTe-atha iti / ko niyantA ? niyatazarIrAdiparigrahe buddhavilInatvAdvidyamAnasya cAtmano niratizayatvAditi / tarhi nityA prakRtireva niyantrI bhaviSyatItyatrAha-prakRte:-iti / niratizayatvena tasyAH sarvapuruSasAdhAraNatvAditi / niyanturabhAve kiM syAdata AhatathA c-iti| nanu vilIyamAnA buddhiH svagatAM dharmAdharmarUpavAsanAM prakRtAvAdhAya vilIyate, mato buddhayAhitavAsanAnuvRtteH prakRtirasAdhAraNI syAdityAha-pUrvabuddhi-iti / nAyaM dharmadharmiNostAdAtmyavAdinaH saukhyasya siddhAnta ityAha-buddhi-iti / nanu sthUlarUpanivRttAvapi sUkSmarUpA buddhiravatiSThate, tataH sarvathA vinAzAbhAvAdataH tadAzrayavAsanAnuvRtte pasiddhAntadoSa ityAha-saukSmyAt-iti / yadi sUkSmarUpAsthitayaiva buddhayA bhoganiyamo bhavet tarhi muktAvapi tathAvasthitayaiva tayA bhogaprasaGga ityAha-muktAvapi-iti / nanvanuvartamAnApi buddhirmuktI karma vAsanArahitatvAnna punaH saMsAraheturityAha-niradhikAritvAt-iti / yadi satyAmapi buddhAvadhikArAyattaH saMsAraH, ata evAprasuptasvabhAvAt tattatkAryapariNAmonmukhI buddhireva prakRtirastu, tathAdhikAravattyA buddhareva tattadabhimAnAdivyApAramAzrityAhaGkArAdivyapadezo'stu, kiM vyApArabaddharmibhedakalpanAprayAsenetyAha-tahi-iti / prakRtyAdizabdAnAmekArthatve tadbhedapratipAdaka thAgamo virudhyeta "ajAmekAm" ityAdiH / tathA "dazamanvantarANIha tiSThantIndriya cintakAH / bhautikAstu zataM pUrNa sahasraM cAbhimAnikAH / bauddhA dazasahasraM hi tiSThanti vigatajvarAH" iti / prkaashH| puMsaH sarvadeti / puruSasya nirupAdhyavasthAnAtmako mokSo na syAt / buddhanityatvena sadA tadupadhAnAdityarthaH / atheti / buddharanutpannAyA na vaMsa iti tadutpattikAle niyamakAbhAvAniyata. buddhayutpAda eva na syAditi na saMsAra ityarthaH / nanu prakRteH sAdhAraNye'pi pUrvapradhvastabuddhirvAsanAyogAdasAdhAraNI niyAmikA syAdityAha / pUrveti / sAMkhyamate dharmadharmiNorabhedAdasmAkaM cA''zra. yanAzasyaHkAryanAzakatvAddharminAze'pi na dharmAvasthAnamityAha / buddhIti / saumyAditi / sUkSmabuddhiranuvartata eveti na tannAza ityarthaH / muktAvapIti buddheH sUkSmAyA anuvRtteH saMsArApattirityarthaH / yAvatsaMsAraM vilInAyA api buddhAsanAnuvRttilakSaNo'dhikAro'sti, muktau tu so'pi nAstIti na punaH saMsAra ityAha / niradhikAratvAditi / yadyevaM, tadA saMsAridazAyo sAdhikArA, muktau tu prasuptasvabhAvA pravRttyajanikA buddhireva jJAnAdyAzrayabhUtA prakRtipadavAcyAs. stu, kRtaM prakRtyAyArthAntarakalpanayetyAha / tauti evaM sati prakRyAdi pratipAdaka mAgarma sA. 23 nyA0 ku0 Page #195 -------------------------------------------------------------------------- ________________ 178 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [14 kArikAvyAkhyAyAM ntarakalpanayA ? / sava hi tattavyavahAragocarA tena tena zabdena vyapadizyate zA. roravAyuvadityAgamo'pi saGgacchate ityato'pi hetursiddhH| madhikAranivRttyA buddharapravRttirapavargaH, vAsanAyogazcAdhikAraH, tataH sNsaarH| dhamadharmiNaratyanta. bhede ca kauTasthyAvirodhaH / bhedazca viruddhadharmAdhyAsalakSaNo ghaTapaTAdivat pratyakSa bodhnii| tatrAha-saiva hi-iti / yathaikasyaiva zarIrAntarvatino vAyorUrvAdhogamanAdivizeSaNAt prANApAnAdivyapadezaH, tathaikasyA eva buddhestattadvayApArabhedAt prakRtyAdivyapadeza ityAgamo'pi saMgasyata iti / astu tarhi buddhereva prakRtyAdibhAvastataH kimityata Aha-mato'pi- iti / yuddhareva prakRtitvopapAdanAdapyacetanakAryatvAditi heturasiddhastasyAH kAryasvAbhAvAditi / buddhareva saMsArApavargAdevameva cetyAha-adhikAra-iti / ko'yamadhikAra ityatrokta vAsanAyogaH- iti / sA vAsanA ca karmajanyau dharmAdharmAviti / yadi buddhareva saMsArApavargoM saiva puruSaH syAt ,'tasya ca kRTastha nityasya kathaM jJAnAdivikAraH,vikAre vA kathaM kuuttsthtvmityaashkkyaahdhrmdhrminnoriti| yadvA, kataiva cetana ityuktaM, tatra cetanasya bikAratvena kUTasthanityatAvirodha ityAzaGkapAha-dharmadharmiNo-iti / na hi bhinnasya dharmasyotpAdavinAzAbhyo dharmiNaH kUTasthatvaM virudhyata iti / bheda eva kuta ityata Aha-bhedazca-iti / ahaM jAnAmi jJAsyAmyajJAsiSamityatItAnAgatavartamAnajJAnAnugataH puruSo'hamAspadamanubhUyata iti pratyakSameva bhede pramANamiti / tathApi dharmadharmiNo!ro'yaM zuklo'yamiti sAmAnAdhikaraNyapratItidarzanAttasyAzcAtyantabhinnayorghaTapaTayoradarzanAdabhedo'pyastvisyAzaGkaya sAmAnAdhikaraNyaM yathAsaMbhavaM vikatapya sarvatad bhedasyaiva sA. prkaashH| mayati / saiva hIti / tattadyApArayogAdAdikAraNatvAbhimAna kAraNatvAdiyogAttena tena prakRtyA. dizabdena buddhirekavocyata ityarthaH / zAroreti / yathaika eva zArIro , vAyurUrvA'dhogatyAdiyo gAt prANApAnasamAnAdizabdavAcya ityrthH| ato'pIti / pUrva nityatvenAcetana kAryatvamasiddhamuktam / adhunA tu buddhireva prakRtipadavAcyeti prakRtikAryatvaM buddharasiddhamityabhiprAyeNocyata ityarthaH / ____ evaM satyekasya krameNa saMsArApavargoM sAMkhyamatena samAsayati / bhadhikAreti / vAsanA dharmAdhauM / nanu buddhezcaitanye cetana kauTasthyazrutivirodha ityata Aha / dharmeti / kauTasthyaM hi nityatvam , / tacca dharmasyotpAdavinAze'pi na dharmiNastAvityaviruddham / abhede hi dharmaghamiNo. stadvirodhaH sa ca nAstyevetyarthaH / 'kathaM nAstItyata aah| bhedazceti / ahaM jAnAmyahamajJA siSamahaM jJAsyAmItyanubhavAjjJAnAtItatvAdiprahe'pi ahamAspadasyAbAdhitapratyakSeNa sthairyAnubhavA prkaashikaa| kRtaM prakRtyeti / prakRtyAdizabdAnAmarthAntarakalpanayetyarthaH / pUrva nityatveneti / yadyapyavyavahitapUrva vizeSaNAsiddhiruktA tathApi na hi kartuH kAryatva" ityAdinA prathamataH eva mUle'sidvirukteti / mabhiprAyeNeti / yadyapi nIlaH paTa itivat jJAnamahamiti sAmAnAdhikaraNyadhIrasiddhaiveti kathaM jJAnataddhamiNorabhedasiddhiH / tathApi sAmAnAdhikaraNyapratItyA nIlapa __ mkrndH| pUrva nityatveneti / yadyapyacetanakAryasvAdityatra vizeSaNAsiddhiriti vyAkhyAnAt kAryasvAsiddhirnoktA, tathApyasiddhirityAdimUlena kAryatvAsiddherapyuktatvAttadabhiprAyeNedaM mantavyam / bhAgamo'pIti / prakRtyahakAramanaHprabhRtipratipAdakAgamo'pItyarthaH / Page #196 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvavyavasthApanam / 176 siddhaH / na ca sAmAnAdhikaraNyAdabhedo'pi, taddhi samAnazabdavAcyatvam , ekajJAnagocaratvam , ekAdhikaraNatvam, AdhArAdheyabhAvaH, vizeSyatvaM, sambandhamA vA, bheda eva bhede'pi copapadyamAnaM nAbhedaMspRzatIti / tasmAt sarvamavadAtam // 14 // bodhnii| dhakamisyAha-na ca-iti / anekApekSayA hi kiJcidekaM sAdhAraNaM bhavati, na tvekasyaivaikam / sugamamanyata / na cAtiprasaGgaH. kAryakAraNAbhidheyAbhidhAyakaviSayaviSayibhAvavata svabhAvata eva sAmA. nAdhikaraNyaniyamopapatteriti bhAvaH / tasmAdAtmano jJAnAdyanityadharmakatve doSakaNo'pi nAstItyupasaMharati-tasmAtsarvamavadAtam-iti // 14 // * prkaashH| dityarthaH / nanu dharmadharmiNoratyannabhedo'siddhaH / nIlaH paTa iti sAmAnAdhikaraNyabuddhiratibhinnAbhinnAbhyAM vyAvartamAnA dharmadhamiNo dAbhedI sAdhayati / anyonyAbhAvatvamavyApyavRttivRtti sadAtanAbhAvamAtravRttidharmatvAt atyantAbhAvatvavadityanumAnamapyatretyata Aha / na ceti / AyaM dvayaM sAmAnAdhikaraNyaM bhede'pi, antyatrayaM bheda eva, sambandhamAtramapi yadyekakAraNakatvAdi tadA bhede'. pi, nocedbheda eva upapadyata iti nAbhedastataH siddhayatItyarthaH / atha nIlapaTayorabhedabuddhireva sA. mAnAdhikaraNyadhIstadA'siddhiH / nIlaH paTa iti pratItyA tayoH sambandhasyaiva viSayIkaraNAt / anyathA nIlimA paTa ityapi buddhathApattiH / zabdaprayogasyApi matublopAdabhedopacArAdvopapatteH / vastuto viruddhayorekatra bhAvAbhAvAvavacchedabhedenaiva. pratIyate / na cAtra so'sti / anumAnamapyanukUlatAbhAvena vyAghAtarUpapratikUlatarkeNa ca pratihatamiti saMkSepaH // 14 // prkaashikaa| Tayorabhedasiddhau tadRSTAntena dharmadhambhiAvAdeva prakRte'bhedaH sAdhya ityAzayavAnAzaGkate / nanu dhammammiNoriti / bhanyonyAbhAvatvamiti / yadyapi saMyogavadanyonyAbhAvAvyApya. vRttitAmAdAyArthAntaratvam / tathApi vyApyavRttidharbhAvacchinna pratiyogitAkasvasamAnAdhikaraNAtyantAbhAvapratiyogivRttitvamavyApyavRttitvaM prakRte vivakSitamiti noktdossH| saMyogAtyantAbhAve ca vyApyavRttyeva saMyogasvaM pratiyogitAvacchedakamiti na dRssttaantaasiddhiH| sadAtaneti / sadAtanAbhAvavRttyabhAvavibhAjakadharmatvAdityarthaH / tena yathAzrute ghaTAtyantAbhAvatve vyabhicAraH, mAtrapadaM ca vyartha prameyatvAdAvapi sAdhyasattvAt mAtrapadasya kArArthakatve svarUpAsiddhidRSTAntasiddhI iti dUSaNasyAnavakAzaH / sadAtanetyAdivizeSaNaM ca saMyogaprAgabhAvadhvaMsayovyApyavRtti. svapakSe, anyathAtvadeyameva / abhAvapadaM cAkAzatvAdau vyabhicAravAraNAya mukhyAbhAvaparaM sa punazca turddhati zAstreNAbhAvavibhAgAna svarUpAsiddhiriti smarttavyam / Adya trayamiti / adhikaraNakyasyApi bhedAbhedasAdhAraNatvAditi bhAvaH / antyaM prayamiti / sambandhatvamAtrapakSe'pi kAryakAraNabhAvAdikamarthamAdAya bhedatrayasyaiva prApteriti bhAvaH / kvacit pAThaH AdyaM dvayamiti / tatraikAdhikaraNatvaM samAnAdhikaraNasvaM sAmyaM ca tadadhikaraNatvAsAdhAraNadharmAghaTitamiti bhedaniyatamiti bhaavH| evaM ca antyasvena tRtIyacaturthapaJcamarUpaM vivakSitam / SaSThaM tu svayameva vikalpya dUSayiSyatIti dhyeyam / matublopAditi / luptasmRto matubevArthapratyAyako nIlapade vA nIla. sambandhini lakSaNetyarthaH / / 4 // mkrndH| sadAtanAbhAvamAtravRttidharmatvAditi / nanu ghaTAtyantAbhAvatvAdau vyabhicAraH, mAtrapadazca vyartham prameyatvAdAvapi sAjyasattvAt / na ca mAtrapadaM na vyavacchedArthakaM, kintu yAvadarthakam / Page #197 -------------------------------------------------------------------------- ________________ 180 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [15 kArikAvataraNikAyo ___ sthAdetat / nityavibhubhoktRsadbhAve sarvametadevaM syAt , sa eva kutaH, bhUtA. nAmeva cetanatvAt / kAyAkArapariNatAni bhUtAni tathA, manvayavyatirekAbhyAM tathopalabdheH, karmajJAnavAsane tu sarvatra pratibhUtaniyate anuvattiyete, yato bhogapratisandhAnaniyama iti cet / ucyatenAnyadRSTaM smaratyanyo naikaM bhUtamapakramAt / bodhnii| ___ evaM saukhyaM nirasyApUrvasyAtmadharmatve sAdhite punarapi cArvAkaH pratyavatiSThate-syAdetat-iti / yadi bhoktA nityo vibhuzca syAt tatastasya sarvadehaprAptyavizeSAd bhUtagatairatizayaine bhoganiyamaH syAdityAtmasamavAyo'pUrvasya syAt, tAvRzastu bhoktA kutaH pramANAt sidhyet / na kutazcidityarthaH / nanu jJAnasamavAyikAraNatvenAnumAsyata ityatrAha-bhUtAnAmiti / bhUtAnA. meva cetanatve ghaTAderapi tattvaprasaGgamAzaGkaya vizinaSTi-kAyAkAra-iti / tAni bhUtAni tathA cetanAnItyarthaH / bhUtatvAvizeSe kuto'yaM viveka ityatrAha-manvaya-iti / yathA surAkArapariNatA. nAmeva bhUtAnAM madazaktirnAnyeSAM tathaitadapi / taduktaM sUtrakAreNa "madazaktivad vijJAnam" iti / yadi zarIrAdivyatiriktaH cetano na syAt tahi kimAzrayAvadRSTasaMskAraubhoga pratisaMghAnaM ca niyacchatastatrAha--karma-iti / smRtihetuH saMskAro jJAnavAsanA, sA tAvadanubhavasAmAnAdhikaraNyAt tadAdhAreSu vaya'ta iti / karmajanitI dharmAdhauM karmavAsanA, sA tAvannAstyeva / yadyapi syAt tathApi bhUtAnAmeva kartRtvAtteSveva niyatA vatsyaMta-ityucyata iti / / ___ anyairanubhUtaM nAnyaH smaratIti tAvadavivAdam / anenAtmanaH zarIrAdivya tireke pramANama. bhisaMdhatte, smRtiH pUrvAparapratyayAbhyAM sahaikartRkA, tAbhyo sahaikakartRtvena pratisaMdhIyamAnatvAt , na yadevaM, na tadevaM yathA devadattasya smRtiryajJadattasya pUrvAparapratyayAbhyAM na pratisaMdhIyate na tathA. ceyaM tasmAnna tatheti / tataH kimityata Aha-nakam-iti / na tAvaccharIrAvayavisamavetaM caitanyaM, tasyAvasthAbhedeSvanyatvAt tatra puurvaanubhuutsyottraavsthaayaamsmrnnprsnggH| tarhi karacaraNAdyanyatamAvayavasamavetaM bhaviSyatIti / atrApyetadevAvatiSThate naikamavayavabhUtaM caitanyaM tasyAvayavasya kadAciAdvacchedAt / tatra ca tadanubhUtasyAvayavAntareNAsmaraNaprasaGgaH / yadvA, AdyapAdenAvayavi. caitanyasya nirAsaH, dvitIyenAvayavacaitanyasyeti / nanu pUrvAvayavigatA , vAsanottarasminnavaya prkaashH| syAdetaditi / bhUtacaitanthe'pi prakRtasiddhau nityavibhubhoktRnirAsapareyaM zaGketi / athaivaM ghaTAdirapi cetanaH syAdityata Aha / kAyeti / anvayeti / anvayavyatirekAbhyAM zarIrasya jJAnahetutve siddha samavAyikAraNamapi tadeva kalpyate / tadanyasmin mAnAbhAvAd , gauro'haM jAnAmItyanubhavAcceti bhAvaH / nanu zarIrasyA'nubhavitRtve kartRtve ca tannAzAdanyasya bhoktRtve pratisaMdhAtRtve cAtiprasaGga ityata Aha / kamajJAneti / kamajJAnAbhyAM janite vAsane aSTasaM. skaaro| yata iti / yatkAyasantAne karma, tatkAyasantAne bhogo, yatkAyasantAne'nubhavastatkAyasantAne smRtirityarthaH / __ nAnyadRSTamiti / evaM bAlazarIreNA'nubhUtasya yuvazarIreNa smaraNaM na syAt , tayo. bheMdAt / anyAnubhUtasyAnyena smaraNe'tiprasaGgAt / na ca bAlyayauvanayorekaM bhUtaM zarIram / apakemAd = vinazvarasvabhAvatvAt / na cAnyavAsanA'nyatra saMkrAmati, atiprasaGgAdityarthaH / prakAzikA / prhaatsiddhaaviti| kAlAntaraphalAnukUlAdRSTasyaiva prakRtatvAditi bhaavH| . Page #198 -------------------------------------------------------------------------- ________________ prathamastavake ] .. apUrvasya cetanadharmatyavyavasthApanam / 181 vAsanAsakramo nAsti na ca gatyantaraM sthire "15 // na hi bhUtAnAM samudAyaparyavasitaM caitanyam / pratidinaM tasyAnyatve pUrvapUrvadivasAnubhUtamyAsmaraNapraGgAt / nApi pratyekaparyavasitaM, karacaraNAdyavayavApAye tadanubhUtasya smaraNAyogAt / nApi mRgamada sineva vastrAdiSu saMsargAdanyavAsanA'nyatra saMkrAmati mAtrAnubhUtasya gabhasthenabhrUNena smaraNaprasaGgAt / na copAdAnopAdeyabhAvaniyamo gtiH| sthirapakSe paramAraNUnAM tadabhAvAt / khaNDAvayavinaM bodhnii| vini saMkrAmati vicchinnAvayavagatA ca tiSThatsvavayaveSviti / atraah-vaasnaasNkrmHiti| 'sargAdeva vAsanAyAH saMkramaNe saMkrAntamAtRvAsanena garbhasthena mAtrAnubhUtasya smaraNaprasaGgaH / nanUpAdAnopAdeyabhAvastu niyAmikA gatirbhaviSyati / na hyavayavi nAma kiJcidasti, kintu pratikSaNabhaGgurAH paramANava eva tattvam / tena pUrvaiH paramANubhiruttareSAmupAdIyamAnatvamasti / mAtRbhU. Nayostu tadabhAvAnAtiprasaGga ityAha-na ca-iti / na ca sthirapakSe paramANUnA nityatvenopAdeya. bhAvo'stItyAyapAdasya nigadavyAkhyAtatvAd dvitIyaM vyAcaSTe-na hi-iti / dvitIyavyA. khyAne svAdyasyaiva vivaraNaM dvitIyamevArthAntareNa vyAcaSTe-nApi iti / dvitIyavyAkhyAne tu dvitIyamidAnI vyAcaSTe-nApi-iti / tRtIyaM vyAcaSTe-nApi mRgamada-iti / turIyaM vyAca. he-na ca-iti / mA bhUtparamANUnAmupAdAnopAdeyabhAvaH, avayavAvayavinostu bhaviSyatItyAzakoha-khaNDAvayavinam-iti / na hyanubhavitAro vicchinnA avayavAH khaNDAvayavinamAra prkaashH| nanUpAdAnavAsanAyA upAdeye saMkramaH syAdityata Aha / na ceti / sthire sthirapakSe, paramANU. ' nAmanupAdeyatvAd vicchinnakarAdInAM khaNDAvayavinaM pratyanupAdAnatvAdisyarthaH / pratidinamiti / AhArapAraNativizeSasya taddhatoranyAnyasvAdityarthaH / nanu kare me sukhaM, pAde me duHkhamityanubhavAdanubhavavyadhikaraNasya sukhAderanabhyupagamAt karAyevAnubhavitR syAdityata Aha / nApIta / karAdyapAye tadanubhUtAsmaraNApAtAdityarthaH / mAtreti / mAtRgarbhasthayobhiyaH saMsodityarthaH / nanu upAdAnaM yadanubhavitR tadvAsanA tadupAdeye saMkrAmatIti karAdivAsanA tadapagame tadupAdeye saMkrAmati, na ca mAtRbhrUNayostathAtvamityata Aha na ceti / khaNDati / avasthitAvayavasaMyogebhya eva khnnddaavyvyutpaadaadityrthH| na ca paramANanAmeva caitanyaM, tadguNAnAmatIndriyatvena jnyaanaaderpytiindriytvaaptteH| zarIrAnvayAdezva prkaashikaa| sthirapakSe iti / kSaNikatApakSe pUrvaparamANupujAttaduttaraparamANupuzcotpattiriti bhavatUpAdeye upAdAnavAsanAsaMkramaH, sthirapakSe tadabhAvAna syAdityarthaH / vicchinneti / tathA ca tatkarAvacchedenAnubhUtaM tadapagame nAnubhUyateti bhaavH| tadguNAnAmiti / idamApAtataH, vastutaH ata eva noktavyabhicAro'pIti vAcyam / svarUpadRSTAntAsiddhayorApatteH / anyonyAbhAvasyAtyantA. bhAve'tyanyatAbhAvasyAnyonyAbhAve'vRtteH / sadAtanetyapi vyartham / svarUpayogyaprAgabhAvadhvaMsayo. rapyavyApyavRttitvena prAgabhAvapradhvaMsatvayorapi sAdhyasattvAditi cenmaivam / sadAtanAbhAvavRttyabhAva. vibhAjakopAdhitvAditi vivakSitasvAt / na caivamapi dRSTAntAsiddhiH, caturddhA abhAvavibhAgasya, sa punazcaturdUtyanena karaNAt / saMyogaprAgabhAvAdevyopyavRttitvAbhyupagamena sadAtanapadaM, tadanabhyupagame tvanAdeyameveti tattvam // 14 // sthirapakSa iti / kSaNikatApakSe bAlyayuvazarIrayoH paramANupukhAtmakatayopAdAnopAdeyabhAve tadvAsanAsaMkramaH syAt / sthirapakSe tadabhAvAna syaadityrthH| vicchinneti / tathA ca tadvAsa makarandaH / Page #199 -------------------------------------------------------------------------- ________________ 182 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 16 kArikAvataraNikAyo prati ca vicchinnAnAmanupAdAnatvAt / pUrvasiddhasya cAvayavino vinAzAt // 15 // ___ astu tahi kSaNabhaGgaH / na cAtizayo'pyatiricyate bodhnii| bhante tasya tiSThadbhirevArambhAditi / akhaNDaM tu pUrvAvayavinaM prati vicchinnA evopAdAnabhUtA ityatrAha-pUrvasiddhasya-iti / kimanena, sa hi tadArabdhaH puurvaavyviiti| tadvicchede vinaSTa eva ka idAnI pratisandadhyAt / atra pUrvazarIrasyApyuttaraM pratyanupAdAnasvAdityAdyapi drssttvym||15|| ___ atra cArvAka eva bauddhamatAvalambanena pratyavatiSThate-mastu tarhi-iti / yadi sthirapakSe gatirnAsti tarhi kSaNabhaGgamaGgIkuma iti / nanu kSaNabhaGgavAde vIjAdInAmaGkurAdikAryAnuguNaH kazci. datizayaH kSitisalilAdibhirAdhIyata iti vaktavyam , anyathA kusUlasthairapi bIjairaGkurArambhapra. samAt / sa cAtizayo bIjavyatiriktazcet tasyaivAnvayavyatirekAbhyAM kAraNatvaprasaGgaH, avyatireke tu bIjamAtrameveti kusUlasthAnAmapyakurArammaprasaGga ityata Aha-na ca-iti / satyamastyati. zayaH, sa ca bhAvAna vyatiricyate, samarthasvabhAva bhAvAntarameva kSityAdirjAyata ityarthaH / athavA pratikSaNabhaGge bheda upalabhyeta, tadanupalambhAnAsti bhA ityatrAha-na ca-iti / atizayo vailakSaNyaM bheda iti yAvat , vyatireko nAstitvaM, na ca bhedo nAstItyarthaH / yadvA, karaNAkaraNavi. ruddhadharmasaMsargAddhi pUrvottarayoH kSaNayorbhedAGgIkAraH, tasya sahakArilAbhAlAbhAbhyAmekaikasyaivopapatterna medaH sidhyatItyatrAha--na ca-iti / sahakArijanyAtizayasya bhAvAdvayatireke tasyaiva kAraNa prkaashH| kAraNatvamAnaM siddhayati, na samavAyikAraNatvam / tadevaM vipakSabAdhakAccharIraM na cetanam bhUtasvAd / ghaTavadityarthaH // 15 // mastviti / tatra pUrvottarazarIrayorupAdAnopAdeyabhAvAd vAsanAsaMkramAt pratisandhAnaniyama upapadyata iti bhAvaH / kSaNikatve vipratipattiH / sat svopattyavyavahitottarakAlavRtti sapratiyogi na vA ? / tatra sthairya prasaGgaviparyayAbhyAmarthakriyAvyApakakramayogapadyAbhAvAttadabhAve'rthakiyAkAritvarUpasattvAnupapattI, yat sat tat kSaNikaM yathA ghaTaH saMzca vivAdAspadIbhUtaH zabdAdiriti parAbhipretaM mAnam / nanu kSaNabhaGge pUrvakSaNikabhAvAdagrimo bhAvaH sAtizayo jAyate, yataH kAryotpAdaH, sahakArisahitasyaiva taddhetutve kSaNabhaGgAnupapatteH / tathA ca sAtizayavyaktyutpAdo gRhyeta, na caivamiti na tatsiddhirityata Aha / na ceti / atiricyate vivicya na gRhyate / asamartha prkaashikaa| paramANUnAM caitanya ekatra zarore caitanyabahutva ekAbhiprAyAniyamena pravRttinivRttI na syAtAmiti dUSaNaM draSTavyam // 15 // saditi / na cAntyazabdasya kSaNikarave tatraivAMzataH siddhasAdhanam , akSaNikatve ca bidhikoTeraprasiddhiriti vAcyam / pakSatAvacchedakaikye aMzataH siddhasAdhanasyAdoSatvAt , tad bhinnasyaiva vA pakSatvAt / yadi cAntyazabdo'pi dvikSaNAvasthAyI pakSastadAyaM ghaTa etadutpatyava. hitottaravartidhvaMsapratiyogI na veti viziSyaiva vipratipattiH, atastatkAladhvastapadArtha eva vidhikoTiprasiddhiriti dhyeyam / niSedhakoTiprasiddhistu manmate nitye tanmate alIke yadi sAmAnyavipratipattiH vizeSavipratipattau tu sulabhavobhayamate / prasaGgaviparyayAbhyAmiti / sAmarthyasya kSetrapatite naiyAyikAGgIkRtatvAdasAmarthasAdhakAbhyAM tAbhyAmityarthaH, ata eva prasaGgAbhyAM vipa. yayAbhyAmityapavyAkhyAnam / mthNkriyeti| vyApakatvaM ca kramayomapadyayoranyataratvAvacchinna mkrndH| nAsaMkramAbhAvAttadanubhUtaM khaNDazarIreNa na smytetyrthH||15||sditi / na cAntyazabdAMze siddhasA. dhanamanyathA sAdhyAprasiddheriti vAcyam / sattvAvacchedena sAdhyasiddharuddezyatvAt / makriyAvyApa atiricyate= vivicya nizcIyate / Page #200 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvavyavasthApanam / 183 kintu sAdRzyatiraskRtatvAd drAgeva na vikalpyate, kAryadarzanAdadhyavasIyate ma. nyAtizagravat / tathA ca bhUtAnyeva tathA tathotpadyante, yathA yathA pratisandhAna. niymaadyo'pyuppdynte| kSaNikatvasiddhAvevametat , tadeva tvanyatra vistareNa pratiSiddham / mapi cana vaijAtyaM vinA tat syAnna tasminnanumA bhavet / bodhnii| tvaprasanAt na vyatiricyata iti vaktavyam , tadA ca sahakArisamavadhAnAdbhAvAntarameva jAyata iti syAdityatra kSaNabhaGgasiddhiriti / evaM tarhi pUrvabIjavailakSaNyenottaraM bIjamanubhUyatetyata Ahakintu iti / bhinno bhAvaH sAdRzyatiraskRtabhedatvAdApAtataH tathA na vikalpyate na nirdhIyate vartamAnakSaNAvagAhinA tu nirvikalpakenAnubhUyata evetyarthaH / pazcAdvA nizcayaH kutastya ityatrAhakAryadarzanAt-iti / kusUlasthAdvilakSaNabhAvAnutpAde tadvadevAnArambhaprasaGgAt kSityAdibhirakurasamartha bhAvAntaraM jAyata iti nizcinumaH / mantyAtizayavat-iti / yathA sthiravAdi. no'pi janakAvasthAyAmajanakAvasthAto'tizaya kAryadarzanAdavasIyate / yadvA antyo'tizayaH sAmagrI, sA yathA kAseMkasamadhigayA tathAtizayo'pIti / yadvA, antyAtizayo ghaTAderanyo vijAtIyaH kapAlAdisaMtAnaH, sa yathA pratyakSeNAvasIyate tathA pratikSaNabhaGgo'pi vilakSaNakAryadarzanAnnizcIyata iti / astu kSaNabhannaH, prakRte kimAyAtamityatrAha-tathA ca-iti / bhUtAnAmupAdAnopAdeyabhAvanivamena pratisaMdhAnabhoganiyamopapattiriti / siddhAntyAha kSaNikatva iti / anyatraiti / anyatra Atmatattvaviveke / na tAvatA zrotRNAM santoSa ityatrApi kinycidaah-mpi-iti| . yathankurAnArambhakAd bIjAttadArambhakasya vaijAtyaM kurvadrUpaM nAGgIkriyeta tarhi kSaNikatvaM na sidhyet / ekajAtIyatve hi tayoH sahakArilAbhAlAbhAbhyAmevArambhAnArambhaniyamo vaktavyaH, tasya caikasyAmeva byaktau suvacatvAnna kSaNikatvasiddhiriti bhAvaH / astu tarhi vaijAtyamityatrAha-na tasmin-iti / tasminnaprAmANika eva vaijAtye'GgIkriyamANe kAraNavat kArye'pi vaijAtyasaMbhAva prkaashH| svabhAvAdityarthaH / kiM tviti / sAdRzyavazAt tathAbhUto'pi na tathAtvenApAtato nizcIyata ityarthaH / tat kimanizcaya eva, netyAha / kAryeti / sthairye sahakAryapekSAnupapatteH pUrvAparakAlayoH kAryadarzanAdarzanAbhyAmatizayo'vasIyata ityrthH| mantyAtizaya:= sAmagrI / sAmagrIvat kAryakasamadhigamyasvAnnAnupalambhamAtreNa nirAkriyata iti bhaavH| prakRtena sAmayati / tathA ceti| . na jAtyamiti / asamarthavyAvRttakuvaidrUpatvaM vinA, na tatkSaNikatvam / anyathA sama. prkaashikaa| syeti dhyeyam / matiricyata iti mUlasya vivisya na gRhyata iti vyAkhyA vivekAvadhimAha / asamartheti / evaM ca vivicya na gRhyata ityatra na cetyasya sambandhe vivicya gRhyate eve. tyarthaparyavasAne pUrvoktApAdane iSTApattiriti bhAvaH / ApAtata iti / nizcAyakAbhAvAditi bhAvaH / sAdRzyasyAnizcayahetorapre'pi sattvAt kathaM nizcaya ityAzayenAha / tatkimiti / keti / yadyapi kramayogapadyayoH pratyekaM militatayA vA nArthakriyAvyApakatvaM, tathApi tadanyatara. vena vyApakatvam / arthakriyAkAriNi kramakAritvayugapatkAritvAnyataraniyamAditi bodhyam / atiricyata ityasyaiva vivicya na gRhyata ityarthaH / tatra, na ceti sambandhe vivicya gRhyata evAtizaya ityarthaparyavasAne sAtizayavyaktyutpAdo gRyetetyatreSTApattiriti bhaavH|maapaatt iti / nizcAyakA. bhAvAditi bhAvaH / sAdRzyasyAgre'pi sattvAnnizcAyakAbhAvastulya ityAzayenAha / tatkimiti / mkrndH| Page #201 -------------------------------------------------------------------------- ________________ 184 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 16 kArikAvyAkhyAyAM vinA tena na tatsiddhirnAdhyakSaM nizcayaM vinA // 16 // na hi karaNAkaraNayostajjAtIyasya sataH sahakArilAbhAlAbhau tantramityabhyupagage kssnniktvsiddhiH| tathaikanyaktAvavirodhAt , tadvA tAdRgveti na kazcivizeSa iti nyAyAt / tatastAvanAdRtya vaijAtyamaprANikamevAbhyupeyam / evaJca kAraNavat kAyaye'pi kizcid vaijAtyaM syAd yasya kAraNApekSA na tu bodhnii| nayA kAryAdiliGgakamanumAnamevocchidyeta / nanvanumAnocchedo'smAkaM cArvAkANAmiSTa evetyata Aha-vinA tena-iti / na hyanumAnena vinA kSaNikatvasiddhiH pramANAntarAbhAvAt / nanvasti pratyakSamityatrAha-nAdhyakSam-iti / kuta ityatrAha-nizcayaM vinA-iti / nizcayo vikalpastena vinA na nirvikalpamAnaM kacidapi pramANaM, nizcayazcAtra naastiiti|| vyAcaSTe-na hi-iti / tantraM pradhAnam prayojakamiti yAvat / kathaM na siddhiyovatA sAjAtye'pi karaNAkaraNalakSaNaviruddhadharmasaMsargAd vyaktibhedaH siNyatItyatrAha--tathA-iti / ekajAtIyavadekasyAmapi vyaktau sahakArivazena karaNAkaraNayoravirodhAditi / tadvA iti / tat = pUrvakAlavartibIjaM, tAdaka = tajjAtIyavyaktyantaram , yathA tajjAtIyasyaiva sataH karaNAkaraNe tathaikasyA eva vyakterbhaviSyata ityarthaH / upasaMharati-tataH iti / tau = prAmANiko sahakArilAbhAlAbhau, aprAmANikamiti vakSyamANopaya gitayoktam , amabhyupaga. ntavyaM kSaNikasvasiddhaya iti zeSaH / astu vaijAtyamiSTameva hi nastadityatra na tasminnanumA bhavedityetadupapAdayitumupakramate ~evam-iti / yadi kAraNe'nupalabhyamAnasyaiva vaijAtyasya prkaashH| . rthasyaiva sataH kAryajananAjananayoH shkaarisaahitytbhaavaabhyaamevopptteH| tasmidbhavaijAtye ca prati kvApyanumitinaM syAt , upasthitaM kAraNagatarUpaM parihRtyAnupalabhyamAnarUpAntareNa kAraNatve kArye'. pyupasthitarUpamapahAyAnupalabhyamAnarUpAntareNa kAryatvazaGkayA kAryakAraNabhAvAprahAt / tena cAnu. mAnena vinA na tatsiddhaH, kSaNikatvasiddhirityarthaH / na ca pratyAkSAdeva kSaNikatvasiddhirityAha / nAdhyakSamiti / madhyakSa nirvikalpakam / nizcayaH savikalpakam / kSaNikatva nizcayAbhAvAna tadunneyaM kSaNikatvanirvikalpa kamityarthaH tajjAtIsyeti / pUrvAviziSTatajjAtIyasyaivetyarthaH / tathaiketi / yaiva pUrvavyaktiH sahakArivaidhuryAt kAryamA kArSIt saiva tatprAptau karotItyatra viro. dhAbhAvAdityarthaH / nanu dRSTatajjAtIyA'pi vyaktistadanyaivetyata Aha / tati / tat = yadeva pUrvakAlavRtti tadevottarakAlavRtti / tAdRgvaijAtyazUnyamanyadityarthaH / nanu dRSTa jAtIyasya kAraNaM vinA karaNAkaraNayokAryajanakatvAjakatvaprayuktatayA'bhpupagatayoH kAryotpAdanAnutpAdanayoH / tajjAtIyasya% bIjasvena janakakurvadrUpajAtIyasya, anena svarUpajanakatvaM pradarzitam / arthakriyAkAriNaH arthakriyAkAritAsvarUpayogyatAlikA kusUlasthasya kuvedrUpasya cAvaziSTava tathApi na kAcit kSatiH, svarUpayogyatve'pi kAryaprasaGgasya shkaarivirhaadupptterityaashyH| kSaNi. katvasiviriti / kusUlAvasthitimAramyAGkurAvyavahitapUrvaparyantamekabIjavyaktyabhyupagame kAryaprasaGgaviparyayau syAtAmiAta kSaNikatvaM sidhyati to cet sahakArilAbhAlAbhAbhyAmupapannau kunaH kSaNi. katvamityAzayaH / tatheti / yathaikajAtIyasya svarUpayogyatve'pi kAryajananAjananayoravirodhaH saha. kArilAbhAlAbhAbhyAm tathetyarthaH / ekavyaktI kusUlasthAbhinnAyAmapi kurvadrUpavyaktau / bhAvaro. dhAtU kAryotpAdakatvAnutpAdakatvayoravirodhAt / kazcivizeSa iti / mede'pyekajAtIyatvopagame Page #202 -------------------------------------------------------------------------- ________________ prathamastavake ] . apUrvasya cetanadharmatvavyavasthApanam / . 185 guSTajAtIyasyetizaGkayA na tdutpttisiddhiH| dRSTajAtIyamAkasmikaM svAditi cenna / tatrA'pi kiJcidanyadeva prayojakaM bhaviSyatItyavirodhAt / na kAya'sva vizeSastatprayuktatayopalabhyate, nApi kAryasAmAnyasyAnyat prayojakaM dRzyata iti cet / tat kiM kAraNasya vizeSaH svagatastatprayojakatayopalabdhaH? kAraNasA. bodhnii| kAryaprayojakatvenAbhyupagamaH, tarhi tadvadeva kArye'pyanupalamyamAna eva kazcijjAtibhedaH syAt yasya vahvayAdikAraNApekSA, na tu dRSTadhUmAdijAtIyasya vahvayAyapekSeti zaGkAvakAzAt na prativandhanibandhana tadutpattiH siSyati, tat=kAryaliGga kAnumAneneti bhaavH| dRSTa-iti / yadi ghUmAyavAntarajAtibhede vahnayAderupayogaH, tarhi dRzyamAnaM dhUmAdijAtIyamahetukaM syAt , tataH kArya'vAntarajAtizaGkAnavakAzeti / na iti / vahayAderdhamAvAntarajAtibhedopayoge'pi na dhUmA. dijAtIyasyAkasmikatvavirodhaH, tatrApi vaDhyAderanyadeva kiJcidanupalabhyamAnaM prayojaka bhaviSya. tItyaprAmANikamevAbhyupagacchataH kiM nAma durlabhamiti bhaavH| na kAryasya vizeSaH-iti / dhUmAdigatavizeSo na vahnayAdiprayuktatayopalabhyate, nApi kAryamAtrasya dhUmAdijAtIyasyAnyat prayojaka dRzyate, tenAnupalabhyamAnayoH prayojyaprayojakatvakalpanameva virodha iti / tatkim-iti / vahayAdikAraNagato vizeSo dhUmAdisAmAnyaprayojako noplbhyte| vahnayAdivizeSasya dhUmAdipra. yojakatve vayAdisAmAnyasyAnyatprayojanaM vaktavyamarthakriyAvirahiNaH sttvaanupptteH| tacca nopalabhyate, tena samAnastAdRzo virodha ityanupalabhyamAno'pi kAraNagato vizeSaH zaviSyate prkaashH| bhavala AkasmikatvaM syAt / tathA ca kAdAcitkatvavyAghAta ityata Aha / guNTeti / kAraNaM vinA kAryasyoktadoSo, na tu dRSTajAtIyaM vineti tatra kAraNAntaraM syAdityAha / tatrApIti / na kAryasyeti / kAraNavizeSaprayojyaM kAryasya vaijAtyaM, dRSTajAtIyasya ca prayojakAntaraM yogyAnupalabdhivAdhitamityarthaH / tatkimiti / kurvapatvamapi na kArya prati kAraNatAvacchedaka sTam , na copasthitakAraNatAvacchedakarUpasya prayojyAntaramiti tadapi tathetyarthaH / na ceSTApattiH / tena rUpeNArthakriyArahitatvAt tvanmate prAmANikatvaM na syAdityarthaH / atha nizcayena prkaashikaa| tadapi tatheti / kurvapatvamapi yogyAnupalabdhibAdhitamityarthaH / nanu yadi bIjavAvacchinnasya na prayojyAntaraM dRzyate tadAmAstu, asmAkamiTameva tadityAzasthAhAna cessttaapttiriti|kshcittu astu bIjatvamevAkuraprayojakamityAzaGkAyo na ceSTApattiriti phakkikA tathA sati tena rUpeNa kurvatpena prAmANikatvaM na syAdityuttarapratIkArtha ityAha / virodho'sAmAnAdhikaraNyam / na ca jAtisakara mkrndH| tadapi tatheti / kurvadrUpatvamapi yogyAnupalabdhibAdhitamityarthaH / na ceSTApattiriti / upsthitbiijtvaayevaakuraadipryojkmstvityrthH| teneti / bIjavAdinetyarthaH / tathA ca tAha. pravRtyopayikasvarUpayogyatAtmakakAraNatAyAM kAryaprasanavAraNe yathA *na vizeSastathA'bhede'pi na vizeSa ityarthaH / na tadutpatisiddhiriti / kAraNatvena nirNItahaSTajAtoyakAryotpattinirNaya ityarthaH / tathA ca dhUmasAmAnyaliGgena vhvynumiterplaapH| vizeSastvanirNIta eveti na liGgatAva. cchedakatvayogya iti bhAvaH / tatprayuktatayeti / dRSTajAtIyakAryaprayojakatayA gRhItasya kalpitavaijAsyavataH sakAraNasya prayuktatayetyarthaH / anyaditi / kalpitavizeSavataH kAraNAdanyadityarthaH / 24 nyA0ku0 Page #203 -------------------------------------------------------------------------- ________________ 186 vyAkhyAtrayopetaprakAzabodhanIyu nyAyakusumAkhalau [ 16 kArikAvyAkhyAyAM mAnyasya vAnyat prayojyAntaraM dRzyate ? yato vivakSitasiddhiH syAt / zaGkA tUbha. yatrApi sulabheti / kAryajanmAjanmabhyAmunnIyata iti cet / na / sahakArilA. bhaalaabhaabhyaamevopptteH| unnIyatAM vA, kAryeSu zaGkiSyate, niSedhakAbhAvAt / na hi dhUmasya vizeSaM dahanaprayojyaM pratiSedhuM svabhAvAnupalabdhiH prabhavati, kArgakanizceyasya tdnuplbdherevaanishcyopptteH| kAyasya cAtIndriyazapi sambhavAt / ata evAnupalabdhyantaramapi niravakAzamiti / / bodhnii| niSedhakAbhAvAdityAzaya sA tarhi kAryagatavizeSe sulabhetyAha-zaGkA tu-iti / yadvA, kAryagatavizeSe zaGkAmAtrameva na tu nizcayo'nupalambhAdityAzaGkaya kAraNagate'pi zaGkAmAtramevetyAhazaGkA tu iti / kArya-iti / nanu mA bhUtkAraNagato vizeSaH pratyakSaH, tathApi na tatra zaGkAmAtraM, kiM tarhi kusUlasthAlavAlasthayoH kAryArambhAnArambhAbhyAmanumIyate'sti vaijaatymiti| na-iti / kAryajanmAjanmanoranyathAsiddhatvAnna tAbhyAM vaijAtyaM siddhathatItyabhyupetyAha-unnIyatAma-iti / nizcIyatA kAraNagato vizeSaH, kAryagatavizeSasva nizcayAbhAve'pi zaGkotpadyate, sAdhakavat baadhksyaapybhaavaad| anupalabdhasyaiva kAraNagatasya kalpanAdarzanAcca zakopapate: zaGkAmAtreNApi pratibandhamUlaM tadutpattina sidhyatIti bhAvaH / kAryagatavizeSaM svarUpAnupalabdhireva niSetsyatItyata Aha-ja hi iti / kimiti na prabhavati tatrAha-kArya-iti / zaGkayamAnasya kAryagatavizeSasyAtIndriyasvena kAryaliGgena nizcetavyatvAt kAryAnupalabdhyaivAnizcayopapatteriti / astu tarhi kAryAnupalabdhyA tatpratiSedho'ta Aha-kAryasya iti / kAryagatavizeSava. tatkAryamapi kiJcidatIndriyamastIti saMbhAvanAyo kAryAnupalabdhiH, taM pratiSedhati-ata iti / mata eva, yata eva svabhAvAnupalabdhi prabhavati ata evetyarthaH / santi hi SoDazAnupalabdhayaHsvabhAvAnupalabdhiH svabhAvaviruddhakAryAnupalabdhiH svabhAvaviruddhavyAptopalabdhiriti catasraH, kAryA. nupalabdhitadviruddhakAryaviruddhavyAptopalabdhayazceti catasraH, tathA vyApakAnupalabdhistadviruddhaviruddha. prkaashH| nocyate, api tu zaGkayate tatrAha / zaGkA viti / nanu na kAraNavaijAtyaM zaGkapate, yena tatkArye'pi vaijAtyazaGkA syAt / kiM svanumAnasiddham / tathA hi yadi yaH prAgajanakaH sa evottarakAlamanuvartate tadA kathaM tataH kAryajanma / janakasya vA tatpUrva sattve kathaM pUrvamajananamiti kAryajananAjananAbhyAM pUrvottarayojAtyamanumIyata iti shngkte| kAryeti / jananAjana. nayoranyathA'pyupapatternAnupalabhyamAnavaijAtyAnumAnamiti pariharati / sahakAroti / niSedhaketi / sAdhakatyeva bAdhakasyApyabhAvAdityarthaH / nanvanupalabdhireva baadhiketyaah| na hIti / svabhAvAnupalabdhiH = yogyAnupalabdhiH / vaijAtyasyA'yogyatvAdityarthaH / kArauMketi / sato'vi vaijAtyasya vyajakatatkAryAnupalabdhau vaa'nuplbdhyupptteH| kAryAnupalabdhyA hi kAraNaM na nizcIyate, na tu tadabhAvo nizcIyate vyabhicArAditi bhAvaH / nanu dhUmakAyadarzane'pi na dhUma. vaijAtyaM dRzyata ityata Aha / kAryasya ceti / dhUmakAryamandriyakamevetyatra niyAmakAbhAvAdatI. ndriyamapi tadastIti tatprayojakadharmavaijAtyazaGkA syAdityarthaH / ata eveti / vyApakAnupalabdhirapi na tanniSedhiketyarthaH / uktazaGkayA tadutpattyAyanizcayena vyApakatvAnizcayAditi bhAvaH / zeSTApattau tavApasiddhAnta iti bhAvaH / yadvA kuvadrUpatvenetyarthaH / tathA cAnena rUpeNArthakriyArahitatvAbhyupagamAt tava kurvadUrUpatvaM prAmANikaM na syAditi bhaavH| nanu zAlivakurvadrUpatvayo. makaranda: Page #204 -------------------------------------------------------------------------- ________________ 187 prathamastavake ].. apUrvasya cetanadharmatvavyavasthApanam / yvsthaapnm| evaM, vidhirUpayoAvRttirUpayArvA jAtyAvirodhe sati na samAvezaH, samAviSTayozca parAparabhAvaniyamaH, bhanyUnAnatiriktavRttijAtidvayakalpanAyAM pramANA - bodhnii| kAryabiruddhavyAptopalabdhayazceti ctsrH| tatra cAnupalabdhikAryapratiSedhasAmarthyAdupalabdhInAmapyanupalabdhivyavahAraH / sarvAsAmAsAM na kAryagatAtIndriyavizeSaniSedhe sAmarthyam / atIndriyeNa saha virodhitvakAryakAraNatvavyApyavyApakatvAnAmazakyanizceyatvAdityarthaH / evaM vaijAtyAnIkAre kAryaligakamanumAnaM na sidhyatItyuktam / idAnImanupalabdhiliGgaka svabhAvahetukaM ca yathA na sidhyati tathA darzayituM bhUmikAmAracayan jAtyAbhyupagame bAdhakAntaramAha-evam-iti / yathAtathA vA bhavatu jAtisvarUpaM, sarvathA tu tasya kurvattvajAtibhedasya bojatvena sa haikasyA vyaktI na samAvezaH saMbhavati / kurvattvAkurvattva. yovirodhAd yadi samAvezaH syAttatastasya zAlitvaM prati paratvaM vA syAd vRkSasvavat , aparatvaM vA syAcchiMzapAtvavaditi / na cobhayamapi saMbhavati, paratve zAlijAtIyaM sarvamapi kArya kuryAt , aparatve khazAlijAtIyamaGakuraM na kuryAditi bhAvaH / atra parAparabhUtayorjAtyorasamAveza eva sAdhyaH, samAviSTayostu parAparabhAvaH prasAdukta iti / uttarasminsAdhye hetumAha-manyUnaiti / anuvRttAkArAvabhAsinI hi pratItirjAtisadbhAve pramANam / tasyAzcaikayaiva jAtyopapattau na tAvarasveva piNDeSu jAtyantare pramANamastIti / vyAvRttirUpayorapi jAtyoH samAveze parAparabhAva * prkaashH| vetrAtye jAtisaGkaraM bAdhakAntaramAha evamiti / vidhirUpayoriti svamate, vyAvRttirUpayoriti paramate / virodha: parasparAbhA. vasahavRttitvam / kurvadrUpatvasya zAlitvavyApyatve yavabIje tadabhAvaH / vyApakatve kuzUlasvazAlI tadabhAvaH syAditi parasparavyabhicAre tayorekatra samAvezo na syAdityarthaH / bhanyUneti / paryAya prakAzikA / sthale tacchaGkitamata Aha / virodhaH prspreti| kurvadrUpatvasyeti / aGkurakurvadra prvsyetyrthH| ekatra samAveza iti / kSetrapatitazAlibIja ityarthaH / nanu samAviSTayoH parAparabhAvaniyama iti mUlamayuktaM ghaTatvakalazatvayoyabhicArAt parAparabhAvasya nyUnAdhikavRttitvarUpatvAdityAzaGkAyo mAnAbhAvena tAdRzajAtyabhAvapratipAdakaM mUlamanyUnetyAdi tatra bAdhakamapi hetutvena samucci mkrndH| virodha eva nAsti, sAmAnAdhikaraNyAdityata aah| virodha iti / paryAyeti / sarvatra pravRttinimittabhedasambhavenaikapravRttinimittakatvAbhAvAditi mAvaH / anugatabuddhibalAtteSu niyAmaka siddhaya. rulAghavAdekameva siddhayatIti nAnyUnAnatiriktavyaktikajAtidvayasvIkAra ityapi drssttvym| virodha iti / yadyapyatra virodho na sAmAnAdhikaraNyAbhAvo, nApi parasparAtyantAbhAvavavRttitvaM, tayorvyApyavyApakabhAvAbhyupagamAt / tathApyanyUnAnatiriktavyaktivyatiriktatvAbhAva eva sa jAtyoriti / anugatapratyayAnurodhenAkhaNDatayA klpityorityrthH| tena teSAM jAtipari. bhASA'bhAve'pi na kSatiH / upAdhizca nAkhaNDo'nugataH saptapadArthavAdinAmapi hISTa ityaashyH| virodhe parasparaparihAreNa vRttau satyAm / Page #205 -------------------------------------------------------------------------- ________________ 188 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAkhalau [ 16 kArikAvyAkhyAyo bhAvAt / vyAvartyabhedAbhAvena virodhAnavakAze bhedAnupapatteH / bodhnii| evetyAha-vyAvatya-iti / apohyabhedenApohAnA virodhastatazca teSAM bheda ityapohavAdaH / tatra prkaashH| zabdocchedaprasaGgAd bAdhakAcceti bhAvaH / prmaannaabhaavmevaah| vyAvatyeti / yathA vRkSatvaziMzapAtvayovvaya'bhedAdvirodhaH, ekasya hyavRkSamAtraM vyAvaya'm , anyasya vRkSavizeSo'. pi panasAdiH / na tathA buddhitvajJAnasvayovyovaya'bheda ityarthaH / nanu samAviSTayorjAtyorna praaprbhaavniymH| ghaTasvasuvarNasvayorvyabhicArAt / na copaSTambhakapArthivabhAgavRttyeva ghaTatvaM, na suvarNavRttIti vAcyam / evamapi kASThapASANaghaTAdAvapratIkArAt / nA'pi mAda eva ghaTe ghaTatvam , anyatra tu tathAvidhasaMsthAnavattvaguNayogAd gauNo ghaTa. vyavahAraH / mukhyatvasya viniyantumazakyatvAt / atha saMsthAnavRttyeva ghaTatvaM, na dravyavRttIti na tayoH samAvezaH, saMsthAnaM hi avayavavRttiH saMyoga eva / yuktaM caitat / kathamanyathA tasminneva suvaNe tasaMsthAnasatvAsattvAbhyAM ghaTatadabhAvavyavahAra iti / tanna / tatrApyanyatarakarmajatvAdinA saGkaraprasazAt / guNagatajAtau na sAGkaryadoSa iti matani/jameva / __ atrAhuH / suvarNatvAdivyApyaM nAnaiva ghaTatvam / na caivaM suvarNAdighaTeSvanugatavyavahAro na syAd , ghaTatvasya pratyekavizrAntatvena vyaktisthAnIyatvAditi vAcyam / bhinnajAtIyaghaTeSu tAhazasaMsthAnavatvenopAdhinA tathA vyavahArAt / tarhi saMsthAnavRttyevAnyatarakarmajatvAdivyApyaM nAnava prkaashikaa| noti / paryAyeti / vyAvaya'bhedAda virodha iti / vyApakajAtisaMgRhItasya kasyacit pratikSepa evaM vyApyajAtyA tayovirodha iti dhyeyam / mukhytvsyeti| mArdaghaTamadhyasthite sau. varNaghaTamAnayeti vyavahAravat sauvarNaghaTamadhyasthite mAI ghaTamAnayeti vizeSAditi bhAvaH / tatrApyanyatareti / saMyogakarmajanyatAvacchedakajAtyA saGkara iti bhAvaH / gavAzvAkArakaramvitavastU. palambhApattirjAtisaGkare bAdhikA ja ca rUparasayoH sAkAratvaM avayavasaMsthAnasyAkAratvA. dityAzayena guNagatajAtau na sAGkayaMdoSa iti pravAdastaM niSedhati / iti mataM nirvIjame. veti / rUparasAtmakavastUpalambhApatterguNagatajAtAvapi bAdhakatvAditi bhAvaH / tAdRzasaMsthA. navattveneti / saMsthAnaJca ghaTasamAnAdhikaraNamekajAtIyameva, anyatarakarmajatvAdikantu tadvyApyaM nAnA / tatrAnugatavyavahArasyAnyatarakarmajasvAdinA saMbhavAt / na ca saMsthAnavRttyekajAtI mAnAbhAvaH ghaTo'yaM dhaTo'yamiti nAnAjAtIyaghaTIyaparamparAsambandhenAnugatavyavahAropapAdakasvAt / na ca tathA sati dravyavRttinAnAjAteH suvarNasvAdivyApyAyAH svIkAre kiM pramANamiti vAcyam / mahAnIlo ghaTa iti prayogasya sAkSAtsambandhadharmeNopapatto paramparAsambandhanimittakatvAkalpanAt / ata eva ca ghaTapadasya nAnArthatvamapyananyagatikatvAt / anyathAkSAdipade'pyanyA nyatvaM nimittamAdAyaikArthatvaM kiM na kalpyate tAdRzI na pratItiriti tu prakRte'pi tulyam / tahIti / yadyapi saMsthAnavRttyekaiva jAtirityuktam / tathApi jAtitrayasvIkAre'pi suvarNatvAdi. makarandaH / iha vivakSita iti bodhyam / na copaSTambhaketi / samAviSTasvameva nAnayoriti bhAvaH / nanu saMsthAnavRttitve'pi kathaM na dravyavRttitvamata Aha / saMsthAnaM hIti / saMsthAnattitve yuktimAha / yuktaJcaitaditi / guNagatajAtAviti / taddoSatAprayojakasya bIjasya tulyatvAditi bhaavH| tAdazeti / yadyapyavayavasaMyogAtmakasaMsthAnaM nAvayavini, tathApi paramparAsambandhena tadvattvaM bodhyam / ata eva tadekArthasamavAyidravyatvaM tattvamiti vakSyatIti bhAvaH / evaJca ghaTapadaprava Page #206 -------------------------------------------------------------------------- ________________ prathamastavake ] .. apUrvasya cetanadharmatvavyavasthApanam / 16 parasparaparihAravatyozca samAveze gotvAzvatvayorapi tathAbhAvaprasaGgAt / bodhnii| tAvatsveva piNDeSu apohanyAnAdhAreSu satsu kuto'pohyabhedaH kRtastarAM tanibandhano virodhaH kutastamo vApohabheda iti / pUrvasAdhyasiSyarthamanidhaprasAmAha-paraspara-iti / tathA bhAva-samAvezastasmAdviyoraparAparabhUtayoH parasparAbhAvAvinAmAvinorekatra na samAvezaH, prkaashH| ghaTatvamastu, tannAnAtvasyAvazyakarupyatvAt , etAvatA saMsthAnavizeSAnvayavyatirekAnuvidhAnamapi paTamyavahArasya sAcchata iti cet / na / mahAn nIlo paTazcalatIti parimANarUpavizeSakarmaH sAmAnAdhikaraNyapratIteH / na ca saMsthAne guNe tatsaMmbhavaH / yadvA, saMsthAnavizeSaikArthasamavAyidravyasvamupAdhirghaTatvam / nanu kacidasamAvezadazanAdastvanayorvirodha ityAha / paraspareti / virodhe kvacitsamAvezo prkaashikaa| vyApyanAnAjAtisvIkArApekSayA lAghavameveti tathaivAzaGkitam / ghaTatvamastviti / sAkSAtmambandhenaiva ghaTa iti pratItau prakAro'svityarthaH / mahAnnIla iti / tathA ca mahatvAdisAmAnA. dhikaraNyapratItyanurodhena dravyavRttyeSa ghaTatvaM nAnA ca, yadi ca mAIsauvarNaghaTasAdhAraNI pratItiH, tadA saMsthAnavRttyekajAtyeti prathamapakSAzayaH, lAghavAdupAdherekasyaiva pravRttinimittatvaM pratItiprakAratvamcetyAzayena dvitIyakalpamAha 1 yati / atrApi daNDAdijanyatAvacchedakatvena siddhAnAM jAtInA nApalApaH, vijAtIyasaMsthAnasyAnugamakaravaM pratItau prayoge ceti paraM bhedaH / tatrApi kapAla. rupAdAvatiprasaktiriti dravyapadaM tatsaMsthAnoparamAnantaramutpanne tatraiva dravyAntare'tivyAptivAraNAya svasamAnakAlInatvaM saMsthAne vizeSaNaM pravezanIyamiti dik / navInAstu mAI eva ghaTe ghaTa. svamanyatra tAdRk saMsthAnavattvena gauNaH prayoga iti na jAtisaGkaranAnArthatAdiH / na ca vinigamakA bhAvaH / ghaTamAnayeti nirupapadaghaTapadaprayogAnmAIsyaiva pratIteH / ata eva piSTakamayyo gAva ityatra lakSaNeti cintaamnnikRtH| na ca pratItiH sauvarNAdisAdhAraNI kathamanugateti vAcyam / piSTakagavAdAvapi tulyasvAt / yadi ca sAdhAraNI pratItirasiddhava siddhau vA tattulyasaMsthAnavattveno. pAdhineti' tadA prakRte'pi tulyaM sauvarNaghaTatAnvasattve mAI ghaTamAnayeti vizeSaNopAdAna lAkSaNikabodhazaGkAnirAzAya / piSTakAdigavAdisattve tavyAvartakavizeSaNopAdAnavat / vinigamakaM ca bhUyaH prayogaH pUrvanirukkaM ceti vadanti / astvanayovirodha iti / makarandaH / tinimittamapi sa ebopAghiranyathA nAnA'rthatApatteriti dhyeyam / nanvevaM ghaTasvasya jAtitva eva mAnAbhAvaH, kuto nAnAtvam / anugatamatyAdinA hi tat siddhathati, tadviSayazcopAdhirebeti kartha tasiddhiH / na caivaM tArasvAdikamapi nAnAjAtinaM syAditi vAcyam / utkarSAdeotitvaniyame jAtisakarAdananyagatyA nAnAtvAbhyupagamAt / tatrAnugatopAdherapi tajjAtighaTitatvAJcetyanuza. yAttathaiva siddhaantmaah| yati / saMsthAna vizeSavattvaM nAvayavinIti tadekArthasamavAyitva samAveze iti / nanvastu pRthivIsvaghaTasvAdikamiva zAlivayavasvAdivyApyaM nAnava vijAtIyAGkarakurvadrUpatvaM tatra noktadoSaH parasparaparihAravattvAbhAvAt / na cAkurakurvadrUpatvameka prAmANikamakurasAmAnyArtha bIjasAmAnye pravRttyadarzanena tatra sAmAnyAbhAvAditi cenna / zAlInA jAtyasya pratyakSasiddhatayA zAlyakurArthe zAliSu pravRttidarzanAt zAlpaGaDarakurvadrUpatvasya zAlibe. Atyena sAryadoSAt / na ca zAlivaijAtyavyApyaM nAnava vijAtIyazAlyakurakurvadrUpatvamaGgaravai. Page #207 -------------------------------------------------------------------------- ________________ 140 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 16 kArikAvyAkhyAyA sAmagrIvirodhAnnaivamiti cet , kuta etat ? parasparaparihAreNa bodhnii| samAveze vA jagati virodhoccheda eva syAditi bhAvaH / zaGkate-sAmagrI iti / na hi govAzvatvayorasamAveze parasparaparihAravattvaM prayojakaM kintu tadabhivyajakavyaktyutpAdakasAmaprIvirodhaH, tasmAdviruddhayoH samAveze nAtiprasaGga iti bhaavH| gUDhAbhisandhiH siddhAntI pRcchati-kuna etat iti / gavAzvayorviruddhasAmagrIkatvaM kutaH pramANAdavagamyata iti / itara Aha-paraspara-iti / prkaashH| na syAdanyathA'tiprasaGga ithaM / saamgriiti| gotvAzvatvavyaJjakavyaktisAmagyorvirodhAtta. yorasamAveza ityarthaH / kuta iti / etadu-virodhasvarUpam / sAmagyoreva virodhaH kuto mAnAta siddha ityarthaH / parastatra mAnamAha / paraspareti / atIndriyasAmagyoranyonyaM sahAnavasthAna prakAzikA / zAlivakurvadrUpatvayorityarthaH / liGgAsaGgatimapAkaroti / virodhasvarUpamiti / mkrndH| muktam / kapAlarUpAdAvatiprasAvAraNAya dravyasvam / nanu saMsthAnavizeSasyAnanugatatvAt kathaM tadghaTitopAdhyanugamaH ? / tadvizeSatvaM hi ghaTAvayavasaMyogatvaM vA, kapAladvayasaMyogatvaM vA anyadvA ? nAdyaH / ghaTatvasyAnanugamAt / uktopAdhinaiva tadanugame'nyonyAzrayAt / nApi dvitiiyH| ghaTa. tvavat kapAlatvasyApyabhAvAt / tatra tatrApyevamanugamakopAdhigaveSaNe ghaTatvadhIstAvadviSayazata. bhAramantharA syAt / nAntyaH / tadanirukteH / na ca jAtivizeSa eva tatheti vAcyam / anya tarakarmajasvAdinA saGkaraprasajJAt / evaJcAyakalpe'pi tAdRsaMsthAnavattvena kathamanugama iti / na caikavyaktisaMsthAnasazasaMsthAnavattvenAnugama iti vAcyam / kasya cit kA cidvyaktirbuddhiviSayaH, kasya cit kA ciditi sakalAnugatabuddhiviSayAnugatopAdhyabhAvAt / ata ebAyakalpe ekajAtIyaghaTasaMsthAnasazasaMsthAnavattvenAnugama ityapAstam / atraahuH| Adyakalpa eva sAdhuH / ananyagatyA ghaTapadasya nAnArthatvam , akSAdipadavat / uktopAdheranugatatve'pi tatprakArakapratoteH zAnyAH sandigdhatvena nAnArthatvasyaivocitatvAt / anyathA tAvadanyatamatvAdyanugatopAdhisatve'. kSAdipade'pi tathAtvaM na syAt / mAIsauvarNAdisAdhAraNI yadhanugatadhIrasti, tadA tadvadeva tatpadavAcyatayA'stu / taddhaTajAtIyasadRzasaMsthAnavatvenaiva vA tasyAnekasyApyanugatatvasambhavAt , vini. gamakAbhAvAt , tatprakArakapratItyabhAvAca tanna tatpravRttinimittamiti nAnArthasvamiti / kecittu mAI eva ghaTe ghaTatvamanyatra tathAvidhasaMsthAna guNayogAd gaunnstdvyvhaar|| mukhyatve vinigamakastu nirupAdhiprayoga eba, ghaTamAnayetyukte mAIvyavahArAt , suvarNAdipadasamabhivyAhArAt sauva. goMdivyavahAraH / anyathA prayogasya zakyAzakyasAdhAraNatvena mukhyatvaniNeNaH kvApi na syAt / ata eva sauvarNAdigavAdau gopadamamukhyam / tadimukta, viSTakamayyo gAva ityatra gavAkRtisaha. zAkRtau lakSaNeti / nanu zAdo vyavahAro yathAtathA'stu / sauvarNAdisAdhAraNI pratyakSAnugatadhIH kathamiti cenna / sauvargAdigavAdAvapi tulyatvAt / yadi ca tatra tatsAdhAraNI gavAkArAnugata. matirasiddhA, siddhau vA tattulyasaMsthAnavattvopAdhiviSayA, tadA prakRte'vi tulyam / anyathA ghaTa dadyAdityatra vede sauvarNamAdiviSayatayA'nadhyavasAyaH syAt / sauvarNAdisattve mAI ghaTamAnayeti tadvapAvartakavizeSaNopAdAnaM lAkSaNikAnvayabodhazaGkAnirAkhAya / sauvarNAdigavAdisattve gavi tadvayAvartakavizeSaNopAdAnavaditi vadanti / liGgAsAtimapAkaroti, virodhsvruupmiti|| jAtyaM phalavaijAtyAnumeyaM pratyakSamceti vAcyam / zAlilAjAdikAryavaijAtyasya prAmANikatayA tatku. Page #208 -------------------------------------------------------------------------- ________________ prathamastabake ] . . apUrvasya cetanadharmatvavyavasthApanam / 161 sarvadA vyavasthiteriti ced , nedamapyadhyakSam / ekadezasamAvezena tu sAmagrIsamAvezo'pyunnIyate / yAvatakAryayoH parasparaparidRtisvabhAvatvAditi cet / tahi kampazizapayAH bodhnii| khAmaprayoH parasparaparihArasthitevirodho'vagamyata iti / nedam-iti / sAmaprayoH parasparaparihAreNAvasthAnam / idaM na pratyakSa sAmagrayornitvaM kAryakalpasvAditi, pratyuta sAmagrIsamAveza evAnumAtuM zakyata ityAha / ekadeza-iti / tvanmate gosvAzvazvayorekasyA vyaktI samAvezAt sAmaprayorapi samAvezasaMbhavo'numIyeta yAvad bAdhakadarzanaM tAvaditi / yadvA, viruddhayorasamAvezaH sAmagrIvirodhAditi vadatA viruddhathorapyekadezasamAvezAGgIkArAd viruddhayorapi sAmaprayoH samAvezasambhavo'numIyata ityrthH| shkte-ttkaaryyoH-iti| na vayaM kAryayoH parasparaparihAreNa sthiteH sAmagrayoH parasparaparihArasthitiM kalpayAmaH, yena kAryayoH samAvezasaMbhavAt sAmagrIsamAgamo'pi kalpyeta, kintu sAmagrIdvayakAryayorgavAzvayoH parasparaparihRtasvabhAvatvAditaretarAbhAvatvAditi yAvat , asti yekadezasamAviSTayorapi parasparaparihRtasvabhAvatvamiti bhAvaH / gUDhAbhisandhimudghATaya nAha-tarhi-iti / yadItaretarAbhAvavattvena gavAzvayoH sAmagrIvi. rodhAdasamAveza iti kalpyate tahi kampaziMzapayorapyasamAvezaH syAt / kampazabdazcAtra kamparUpAkriyAkAriNaM ziMzapAvAntarajAtivizeSamAha, tenAyamarthaH kAraNadhejAtyamabhyupagacchatA eka prkaashH| niyamo nAsarvajJAdhyakSagamya ityAha / nedamiti / pratyuta sAmagnyaikadezakAladigAdirUpasamAvezena yadeva gorazvasya ca kAraNaM dRSTaM, tasyaiva pazujanakatvamiti svarUpeNa gavAzvasAmagyorapyekakAryajanakratvarUpaH samAveza eva karapyata ityAha / ekadezeti / kAryayoriti / kAryayovirodhAttarasAmagyorvirodhaH kalpyata ityarthaH / kampeti / saugataiH karmaNa AzrayabhinnasyAsvIkArAt kamparavazizapAtvajAtyorna samAvezaH syAt / calapippale nizcalaziMzapAyAca parasparaparihAreNa prkaashikaa| garazvasyo ca kAraNamiti / evaJca kAlAdidRSTAntena gokAraNatvena hetunA gavAsAdhAraNakAraNasyA zvajanakatvamanumeyamiti bhaavH| pazujanakatvam goruuppshujnktvmityrthH| yadvA pazujanakatvam pazujAtIyajanakatvam / tathA caikajAtIyakAryajanakatvenaikakAryajanakatvamapi kalpyamiti bhAvaH / mkrndH| . pratyuteti / ubhayasAmagyekadezasAdhAraNakAraNakAladigAdeH samAvezena parasparasAhityeneka kAryajanakatvena dRSTAntena tadubhayAsAdhAraNakAraNayorapyekapazujanakatvaM syAt / tathA ca tadubhayasA. mgy| apyuktaH samAvezaH syAt / sAmagnyAH sAdhAraNAsAdhAraNakAraNAtmakatvAdityarthaH / yadvA, pazujanakatvaM pazujAtIyajanakatvam / tathA ca yathA ekajAtIyajanakatvaM tathaikakAryajanakasvamapi syaadityrthH| gotvAzvatvayoriti / evamupAghisAGkaryamapi na doSaH syAt / paraspa. rAtyantAbhAvasamAnAdhikaraNopAdhyoH samAveze viruddhopAnyorapi saGkarazakyA'nyatareNAnyatarA. bhAvAnumAna na syAditi tulyatvAditi pratyakSaprakAze vipazcitamanusandheyam // 16 // vaMdrUpatvasya zAlivaijAtyena sAGkaryasya durvArasvAditi bhAvaH / sarvadeti / sAmagrIti zeSaH / nedamapyadhyakSamiti / vyavahitadezakAlAderaprAhyatvenoktaniyamasyAgrAhyatvAdityarthaH / e. kadezasamAvezeneti / sAmagyekadezakAlAdRSTezvarAdisamAvezenetyarthaH / tathA cAzvaja. nikA sAmagrI gojanikA azvakAraNatvAt kAlAdRSTAdivadityanumAnAt samAvezasiddhiH syAditi bhAvaH / kAryayo= gavAzvAyoH / paraspareti / goH svabhAva evAyaM yadazvatvaparityAgenaiva Page #209 -------------------------------------------------------------------------- ________________ 192 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 16 kArikAvyAkhyAyo parasparaparihAravatyAne samAvezaH syaat| dRzyate tAvadidamiti cet| gotvAzvasva yorapi na drakSyate iti kA pratyAzA ? tathA ca gatamanupalabdhiliGgenA'pi / kvacidapi bodhnii| mpakAriNaH ziMzapAtvAt kampakAriNo vaijAtyamabhyupagantavyam , tatazca kampajanakAjanakayoH shiNcpaatdvaantrvishessyorsmaaveshprsnggH| tayorapi parasparAbhAvasvAditi / yadvA, kAryayoH parasparaparihAreNa sthiteH sAmaprIvirodha iti tatkAryayorityanenAzaGkaya yadi kacitparasparaparihAradarzanena sAmaprIvirodhamunnIya kAryayoH sarvadA sarvatrAsamAvezaH kalpyeta tarhi kampaziMzapayoH kadA. cidasamAvezadarzanAt sarvadA sarvatrAsamAvezaprasaGga iti prihaarmaah-trhi-iti| dRzyata iti / parasparaparihAre'pi kampaziMzapayoH samAvezo dRzyate na tu gotvAzvatvayoriti nAprasaGgAtiprasaGgAviti / gotvAzvatvayoriti / parasparaparihAravatorapi kvacitsamAvezadarzanAdatrApi tatsaM. bhAvanA duSparihareti / evaM tAvajjanakAjanakayoH samAvezAGgIkAre sarvatra gavAzvAdiviruddhasamA. vezasaMbhAvanA niSpratyUhaM pravartata iti sthitam / evaM bhUmikAmAracayya tatra vivakSitamanumAnA. bhAvaM nivezayati-tathA ca-iti / kAryaliGgavadanupalabdhiliGgakenApi gtmiti| tathA ceti parAmRSTaM hetuM spaSTayati-kAcidapi-iti / eSA hi bauddhaparibhASA anupalabdhirasadvayavahArayo. gyatvaM pratibandhabalenAnumApayati / pratibandhazcAnupalabdheH sadvayavahAravirodhAssiddhayati yathAha na gotvamasti azvatvAditi gotvaviruddhAzvatvopalabdhirUpA gotvAnupalabdhirgosvAbhAvaM gamayatIti / tatra yadi viruddhayorapi samAvezaH syAt tadAnupalabdherapi sadvayavahArayogyatvasamAvezasaMbhavenAsavayavahArayogyatayA pratibandhAsiddhergatamanupalabdhiliGgakamiti / ata eva svabhAvaheturapi nirasta prkaashH| sthiteritmarthaH / darzanAdarzanakRta eva samAvezAsamAveza ityAha / dRzyata imi| yathA tayora. nyonyaparIhArasthitayorapi kvacitsamAvezastathA tAdRzayorgotvAzvatvayorapi samAvezaH syAdityA. zaGkayetetyAha / gotbeti / gotvAzvatvayoH samAveze dUSaNamAha / tathA ceti / gotvAzvatvayoH samAvezena virodhAsiddhau gotvasyAzvatvaviruddhasyopalabbhyA'zvasvAbhAvAnumAnaM na syAt / tathA ca kAryaliGgakamanumAnaM gatamiti prAguktaM, sampratyanenApi gatamityarthaH / kvacidapIti / anyatra samAvezasaMzayAditi bhAvaH / evaM ca vRkSaM vinA ziMzapA'nupalabdhirUpavipakSabAdhakanizkheyaM zizapAyA vakSasvabhAvatvamapi na nizcIyeta / zizapAMtvamapi vRkSatvaM vyabhicarediti zaGkAyAH sa. jAyate / azvasyApyayaM svabhAvo yadgosvaparihAreNaiva jAyata iti svabhAvAdeva yAvatkAryayodharmapari hAraniyama iti kuto dharmayoH samAvezasambhava iti bhaavH| parihAravatyoriti / parihAraH parasparadharmayoH kampatvaziMzapAtvayo!dhyaH / samAvezaH syAditi / na ca tayorasamAvezaH kampa tvasya kriyAdharmasvAdiSTa iti vAcyam / guNakriyAdravyANAM bhedasya tairanabhyupagamena kampAtmakazizapAlakSaNakSaNikavyaktI samAvezasya sambhavAdiSTApatterayogAt / ___ kampatvazizapAtvayoH samAvezadarzanAt parasparaparihAro na svabhAvaH kampazizapayoH kiM tu sAmagrIsamAvezAsamAvezanibandhanaH / gavAzvayostu svabhAva eva samAvezadarzanAt svabhAvatyAgo na kasyApISTa iti zakate / dRzyata iti / anupaladhiliGgenApIti / anupalabdhirliGgajJApakaM yatra tathA caatuplbdhimuulkenetyrthH| gotvenAzvatvAbhAvAnumAne virodhapraho mUkam tatrApi gotvavatyazvatvAnupalabdhimUkamiti bhaavH| Page #210 -------------------------------------------------------------------------- ________________ prathamastavake ] kSaNabhaGganirAkaraNam / 163 virodhaasiddhH| tato vipakSe bAdhakAbhAvAt svbhaavheturpypaastH| namvasti tat / tathA hi / vRkSajanakapatrakANDAdyantarbhUtA ziMzapAsAmagrI, sA, vRkSamatipatya bhavantI svakAraNamevAtipatet / evaM, zAkhAdimanmAtrAnubandhI vRkSavyavahAraH tadvizeSAnuvandhI ca ziMzapAvyavahAraH, sa kathaM tamatipatyA''tmAnamA. sAdayediti cet / evaM tahi ziMzapAsAmagyantarbhUtA calanasAmagrI, tatastAmatipatya calanAdirUpatA bhavantI svakAraNamevAtipatet / tathA, zAkhAdimadvizeSAnu. bandhI zizapAvyavahArastadvizeSAnubandhIca clnvyvhaarH| sa kathaM tamatipatyA. mAnamAsAdayediti tulyam / bodhnii| ityAha-tata:-iti / tAdAtmyena pratibaddho hetuH svabhAvaH, yathA ziMzapAtvaM vRkSatvasya / kvacidapi virodhAsiddhAvavRkSe'pi ziMzapAtvasamAvezasambhavAttasya pratibandho nAstIti / svabhAvahetorvipakSe bAdhakamAzaGkatenanu-iti / vRkSasAmagrayanta tA ziMzapAsAmagrI tadavinAbhUtA tatkAraNiketi yAvat / tatazcA. vRkSe vRkSasAmaprayabhAvena svabhAvasAmagrathamAvAschizapA na bhavati / tenAvRkSalakSaNe vipakSe'pi ziMzapAtvasya sAmagyabhAvo bAdhakamityarthaH / ziMzapAvyavahAreNa vRkSavyavahAre sAdhye'pyetadeva vipakSe bAdhakamityAha-evam-iti / yadi ca ziMzapAvyavahAro vRkSavyavahAramatipatet tata. stayoH sAmAnyavizeSabhAvo na syAditi bhAvaH / yadyapyatra kvacidapi virodhAsiddhau zizapAtayaH vahArayovRkSatadvayavahArAtipAte'pi na virodha ityapi parihAraH saMbhavI tathApi parihAravaibhavAdanyathA pariharati-evaM tahi-hati / evaM vidhasya vipakSe bAdhakasya tulyatvAcchizapAsvAdAntarajAtivizeSeNa kampakAritvena ziMzapAtvAnumAnaM tadvayavahAreNa ziMzapAvyavahArAnumAna prasajyeta / na ca tacchakyaM ziMzapAtvAnantabhUtasya palAzAderapi kampajanakatvAditi / prkaashH| svAdityAha / tata iti / vipakSe baadhkaantrmaah| . nanvastIti / tadu-vipakSe bAdhakam / ziMzapAtvena vRkSatvaM sAdhyaM, vRkSanyavavahAro vA ! ubhayatra kAryakAraNabhAvo vipakSe bAdhaka ityarthaH / tathA ca calapatratA zizapAtvaM, tadvayavahArazca zizapAvyavahAraM na vyabhicaredityAha / evaM tahIti / na ca ziMzapAsAmagyantavartinyeva calapatratAsAmagrI, kintu tadbhinna vetyAha / tato vipakSe bAdhakAditi / yazcAnvayavyatirekeNa kAryakAraNabhAvaH zizapAvRkSasAmagyo gRhItaH, sa ca sahakAriniyamAnAdareNa tvayA tiraskRtaH kurvadrUpatvenAtIndriyeNa kAryadarzanakasamadhigamyena kAraNatA cAvRkSasAmagnyAH kadAcit kvacicchizapotpattidarzanasambhAvanayA'vRkSasAmagrI sAdhAraNatayA sambhAvitA satyavRkSamUlabhUtAmapi ziMzapAM sambhAvayatItyata iti tataH zabdArthaH / uktayuktyA viruddhajAtInAM samAvezazaGkAyo kAryakAraNabhAvamAtrocchedasambhAvanAta iti vaarthH| svabhAvaheturiti / vRkSatvAnumApakatvena sampratipannasya vRkSasvabhAvaziMzapAtvasya vybhicaarshngkyaa'numaapktvaasmbhvaat| ziMzapeti / zizapAdItyarthaH / calanAdisAmagrIti / vanmataprasiddhati shessH| atipatyeti / zizapAtmakacalanasthale plakSasAmagyA plakSAtmakacalanasthale ziMzapAsAmagya atipatane'pi yathA calanarUpatAyA AtmalAbhaH, tathA vRkSamAmAdhyatipAte'pi ziMzapAyA AtmalAbhaH 25 nyA0 ku0 Page #211 -------------------------------------------------------------------------- ________________ 164 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [ 16 kArikAvyAkhyA _ nodanAdyAgantukanibandhanaM calanatvaM,na tu tadvizeSamAtrAdhInamiti cet / yadi nodanAdayaH svabhAvabhUtAstatastadvizeSA eva, athAsvabhAvabhUtAstataH sahakAriNa eva, tatastAnAsAdya nivizeSeva ziMzapA calanasvabhAvAnArabhate iti, tathA ca kutaH kSaNikatvasiddhiH? / svabhAvabhUtA evAgantukasahakAryanupravezAdbhava. ntIti cet / evantarhi vRkSasAmanyAmAgantukasahakAryanupravezAdeva ziMzapA'pi jAyate iti na kazcidvizeSaH / evametat, kintu ziMzapAjanakAstarusAmagrImupA. dAyaiva, calanajanakAstu na tAmeva kintu mUrttamAtram , tathA darzanAditi cet / bodhnii| nodnaadi-iti| yathA vRkSasAmaprIvizeSaH ziMzapAsAmagrI, naivaM zizapAsAmaprayantarbhatA kampasAmagrI, kintu nodanAbhighAtAdyAgantukahetukatvAccalatvasya ziMzapAtvAtipAte'pi na kazcidvirodha iti / etadvikalpya nirAcaSTe-yadi-iti / kiM nodanAdayo bhavanmatAnurodhena ziMzapAsvabhAvabhUtA bhaveyuH, asmanmatAnurodhenAsvabhAvabhUtA vA ? pUrvatra ziMzapAvizeSA eva nodanAdayaH, aziMzapAyAH ziMzapAsvabhAvatvAyogAt, tatra ca pUrvoktaM zizapAtulyatvaM tadavasthameva / utaratra kampajanane ziMzapAyAH sahakAriNo nodanAdayaH syuriti / santu sahakAriNaH kA no hAnirityatrAha-tata:iti / nirvizeSeva jAtibhedaM vyaktibhedaM vineti yAvat / calasvabhAvAncalanAtmakAna svabhA. vAn dharmAn , calanAtmikAH kriyA ityarthaH / punaH zaGkate-svabhAvabhatA:-iti / svabhAvabhUtAHziMzapAyAH svabhAvabhUtA eva nodanAdayaH te cAgantukanodakAdisahakArisaMnidhAnAdhInajanmAnaH, tatazcAgantukasahakAryanupravezAccalanajananasvabhAvaM zizapAntaraM jAyata iti kSaNikatvaM siddhayati, siddhayati cAziMzapAyA api caladrUpatvaM nodanAdyAgantukasahakAriNAM palAzAdAvapi saMbhavAditi / tarhi ziMzapAyA api vRkSAtipAtaH syAdityAha-evaM tahi-iti / zaGkate-evam-iti / eva. mavizeSe satyetattvaduktaM syAt , kiMtu vishesso'stiityrthH| yathA vRkSasAmaprathAmAgantukaziMzapAbIjavAdisahakAryanupravezAt ziMzapotpattirityetatsatyaM, tathApyayaM vizeSo'stIti tameva vizeSamAha-zizapA-iti / upAdAyaiva ziMzapA janayantIti zeSaH / na tAmeva zizapAsAmagrImupAdAyaiva calatvaM janayanti kintu mUtamAtramupAdAya, palAzAdInAmapi kampadarzanAt / ziMza. pAsAmagrI tarusAmI na vyabhicarati, calasAmagrI tu ziMzapAsAmagrI vyabhicaratIti vizeSa prkaashH| nodaneti / nodanAdayaH kiM ziMzapAvizeSA eva, tadvizeSajanakA vA ? dvayamapi nAstI. tyAha / yadoti / tathA ca teSAM tathAbhUtAnAmeva ziMzapAvyabhicAre ziMzapA vRkSaM vyabhicarediti bhAvaH / nanu sadRzarUpeSu upAdAnakAraNeSu satsu sambhUyamAtrakAriNo nodanAdaya ityata Aha / atheti / bhAvasya samarthakasvabhAvatve'pi kAryakaraNAkaraNayoH sahakArilAbhA. lAbhaprayuktatvAt prasAtadviparyayayorabhAve pratibandhAsiddharanumAnAt kutaH kSaNikatvamityAha / tathA ceti / ziMzapAyAH svabhAvabhUtA api nodanAdaya AgantukasahakAryanupravezAjjAyamAnAH ziMzA vinA bhaviSyantItyAha / svbhaaveti| evaM vRkSasvabhAvabhUtA ziMzapA''. gantukasahakArivazena jAyamAnA vRkSaM vinA'pi syAditi gUDhAzaya aah| evaM tIti / bAzayamavidvAn zaGkate / evamiti / kintviti / bhAgantukA api tadvayApyA evetyarthaH / prkaashikaa| nAdanAdaya iti / saMyogasyAnajIkArAt sakampazizapApUrvavattizizapA nodanapadenocyate / Page #212 -------------------------------------------------------------------------- ________________ prathamastavake ] kSaNabhaGganirAkaraNam / 165 maivam / kampajanakAH zizapAjanakavizeSA api santastAnatipatanti, na tu vRkSajanakavizeSAH ziMzapAjakAstAniti niyAmakAbhAvAt / zizapAjanakAstadvizeSA eva kampakAriNastu na tathA, kinvAgantavaH sahakAriNa iti cet / evaM tahi tAnAsAdya sadRzarUpA mapi kecit kampakAriNe'nAsAditasahakAri. pastu na tathA, tathA ca tadvA tAdRgveti na kazcidvizeSaH syaat| tasmAviruddhayo. bodhnii| ityarthaH / nirAkaroti-maivam-iti / vizeSA eva kecitsvaparasAmAnya vyabhicaranti keci. nneti na niyamaheturastIti / darzanaM tvanyatra nodanAdInAmasvabhAvabhUtAnAmeva sahakAritvAdupapannamiti bhAvaH / evaM nodanAdInAM svabhAvatve dUSite prAmANikaM sahakArivAdamagatyAvalambateziMzapA-iti / tadvizeSA eva=vRkSajanakavizeSA eva, tathA ziMzapAyA eva janakavizeSAH, tatazca siddhaH kampaziMzapayovizeSa iti pUrvoktameva nirAkaraNaM smArayati-evaM tarhi-iti / sahazarUpA jAtibhedasAmarthya virahiNa ityarthaH / na tathA-na kampakAriNa ityarthaH / jAtyabhede'pi vya. tibhedAdeva sidhyati kSaNikatvamityatrAha-tathA v-iti| ekajAtIyasyaiva sahakArilAbhAt kArya. janakatvAGgIkAre sati pUrvaiva ziMzapAvyaktiH sahakArisaMnidhAnAt kampaheturvA bhavet , svotpattyanantarameva na dRSTA pUrvavyaktiH, tajjAtIyA tatsaMtAnAntaHpAtinI svanyA sahakArisamavadhAnAta kAryajananIha bhavedisyatra na kazcidvizeSaH ubhayatrApi sahakAryAyattatvAtkAryakAraNasya; tathA ca na kSaNikatvasiddhiriti / tadevaM viruddhayoreva kvacitsamAveze kvacidapi birodhAsiddhavipakSe bAdhakA. bhAvAt svabhAvaheturne sibhyatItyukte tasya vipakSe bAdhakamAzaGkatha yathA tanna simyati tathoktam / idAnI prakRtamusaMharati-tasmAt-iti / nanu nIlamutpalaM calatItyAdau viruddhAnAmaparAparabhUtAnAmeva nIlatvAdisAmAnyAdInAM samAvezo dRzyate / na ca tatra parAparabhAvaH, nIlasya paratve rakta. mutpalaM na syAt , utpalasya paratve nIlaM nIlIpuSpaM na syAt , na ca nAsti virodhaH ? kurvattva prkaashH| tAmeva ziMzapAsAmaprImevetyarthaH / AzayamudghATayati / kampajanakA iti| zizapAjana- . kAnA kAraNAnAM vizeSAH / tAn ziMzapAjanakAn , vRkSa janakAnA kAraNAnAM vishessaaH| tAn = vRkSajanakAnityarthaH / tadvizeSAH vRkSajanakavizeSA ityarthaH / evaM tIti / tajjAtIya eva sahakArilAbhAlAbhAbhyAM kAryajananAjanane iti kutaH kSaNikasvamityarthaH / vaijApanirAkaraNamupasaMharati / syAditi bhAvaH / kampajanakA iti / asmanmate calanaM nodanaM mUrtadravyaM ca parasparaM bhinna sahakArivAdazcAstIti ziMzapAsAmagyanantabhUtA calanasAmagrI smbhvti| tava tu mate ziMzapaiva calanAsmikA uttaravyaktiH, ziMzapaiva nodanAsmi kA pUrvavyaktiriti calanakArya prati kurvadUpatvavize. pApannA nodanAtmikA ziMzapeva kAraNamiti calanasAmagrI ziMzapAsAmagnyantabhUtava bhavatIti kampajanakAH ziMzapAjanakavizeSatayA kenacit plakSAdijanakavizeSatayA zizapAdikampamAtradarzi. nA gRhItA api kAyeM ziMzapAdyAtmakakampe vaijAsyasya svayAnaGgIkArAt / kampasAmAnyajanakAH plakSAtmakakampa kAryajananasthale pazcAd dRSTe ziMzapAjanakavizeSAnatipatantItyabhyupeyam / tathA vRkSazizapAsthale kuto na syAt darzanaM niyAmakamiti cet , tatra na drakSyate ityatra kA pratyAzesyasyokaprAyasvAditi bhAvaH / atha nyAyamate kathamevaM na zaGketi cena / vyabhicArAdarzanasahakR. tenAnvayavya tirekeNa iSTajAtyavacchedena kAryakAraNabhAve paricchinne tajjAtivirahanibandhanavAda. Page #213 -------------------------------------------------------------------------- ________________ 196 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 16 kArikAvyAkhyAyo / rasamAveza eva, samAviSTayozca parAparabhAva eva / bhanevambhUtAnAM dravyaguNakammAdibhAvena upAdhittvamAtram / teSAntu viruddhAnAM na samAvezA vyaktibhedAt / jAtI bodhnii| bojasvayoravirodhaprasaGgAt , tatkathamayaM niyama ityaah-bhnevm-iti| anevaMbhUtAno virodhe sati samAviSTAnAM samAveze satyaparAparabhUtAnAM ca dravyaguNakarmasvarUpeNopAdhitvamAtraM, na sAmAmyarUpeNa samAviSTatvam / tathA hi nIlaguNayogAt nIlamutpalaM na tu nIlatvayogAt , tathA dravya. saMbandhAd dravyaM nIlaM na tu dravyatvayogAditi / evaM calanayogAt calaM na tu calatvayogAditi / jAtyAtmakAnAM tu sAmAnyAnAM virodhe sati na samAveza itomaM tAtparyagocaramartha pRthakkRtyAhateSAM tu-iti / kuta ityata mAha-vyaktibhedAt-iti / sAmAnyavyajakAnAmAzrayANAM bhedA* diti / bhiyantA vyaJjakAni kimAyAtamasamAvezasya tatrAha-jAtInAm-iti / vyaktyAzrayasvAjjAtInAM tadbhedena tadAzrayANAM jAtInAM ca na smaaveshH| tasmAviruddhAnAM nIlatvotpaLatvacalasvAdInAM guNadravyakarmavyaktisamavetatvena naikavyaktisamAvezaH, samAviSTAnAM guNAdivyaktInAM na virodha ityarthaH / mA bhUttarhi kurvattvavIjatvayoH samAveza ityatra na vaijAtyaM vinetyetadeva smA. prakAzaH tasmAditi / anevamiti / yeSAM na virodho na vA parAparabhAvaH, teSAM sahabhAvamAtrAd vyavasthitAnAM bhUtatvakAryaskhamUrtatvAnAM dravyAdibhAvena dravyAdirUpatayA upAdhimAtratvaM, na tu jAtirUpatvamityarthaH / nanu dravyatvaguNatvAdInAM kathamityata aah| teSAmiti / teSAM dravyatvAdInAM kuto na samAveza ityata Aha / vyaktibhedAt-vyaJakAzrayabhedAdityartha / etadeva spaSTayati / jAtInAM prkaashikaa| kampabhinnaziMzapAjanakakAraNaM vetyarthaH / na jAtirUpatvamiti / nanu parasparAtyantAbhAva. samAnAdhikaraNayorekatra samAveze tadatajjAtIyatAvirodhabhaGga eva vipakSavAdhakaH / sAmyopA. dhyorapi tAdRzayoH samAveze samAna eveti kathaM nopAdhisAGkayaM doSAya / atraahuH| upAdhiH paramparAsambandhena jAtirevetyupAdhivirodhaH paramparAsambandhena jAtivirodha eva paryavasitaH sa cAsaMbhavI paramparAsambandhena sarvajAtInAM sarvatra vRttyA virodhodAharaNAbhAvAt / evaJca sAkSAtsambandhenaiva tadatajjAtIyatvaM viruddhatvaM na tu paramparAsambandhenApIti jAtyoreva tAdRzayona sahabhAvo na tUpAdhyorapIti / na caivaM ghaTAbhAvatvapaTAbhAvatvayorapi samAvezaH syAditi vAcyam / kenacit sambandhena viroSasiddhAvapi sAmAnyataH paramparAsambandhena virodhaassiddheH| sa ca virodhaprayojakI. bhRtaH sambandhaH pratItibalakalpanIya iti / jAtyostu tAdRzayoH samavAyena sAmAnyata eva virodha kAraNatvasyAnyatra paricchedasambhavAt / adhikAzaGkAyA vyAghAtena prAgeva nirastatvAt / tava tu mate sahakArivAdAnabhyupagamAt , jAteH kAraNatAyAmiva tadvirahasyAkAraNatAyAmapyaprayojakatva. prasaGgAt / prayojakatayA kalpitasya kurvadrUpatvasyAbhAvo'nyajAtIye pratyakSeNa na hi nizcayaH kAryAbhAvenaiva tanirNaye parasparAzrayaprasamAt / anyajAtIyAt kAryotpattisambhAvanAyA duritvAditi / anevambhUtAnAm = bhUtatvamUrttatvakAryasvAdInAmityarthaH / viruddhAnAm = parasparaparihAravatAm / vyaktibhedAtavyaJjakAzrayabhedAt / Page #214 -------------------------------------------------------------------------- ________________ prathamastavake ] kSaNabhaGganirAkaraNam / ... 167 nAJca bhinnAzrayatvAt / tathA ca kutaH kSaNikatvam ? / vaijAtyAbhyupagame ca kuto'. numAnavA ? / mA bhUdanumAnamiti cenna / tena hi vinA na tat siddhayet / na hi kSaNikatve pratyakSamasti / tathA nizcayAbhAvAt, gRhotanizcita evArthe tasya prAmANyAt, anyathA'tiprasaGgAt / / nanu vartamAnaH kssnno'dhykssgocrH| na cA'sau puurvaaprvrttmaankssnnaatmaa| tato vartamAnatvanizcaya eva bhedanizcaya iti cet / kimatra tadabhimatamAyujmataH ? yadi dharyeva nIlAdirna kiJcidanupapannam / tasya sthairyA'sthairyasAdhAraNyAt / atha dharmaH / tadbhedanizcaye'pi dhammiNaH kimAyAtam ? tasya tato'nyatvAt / vartamAnA bodhnii| rayati-tathA ca-iti / astu tarhi samAveza ityAzaGkaya mahatA prabandhenopapAditamanumAnabhapramupasaMharati-vaijAtya-iti / vinA tena na tatsiddhirityetacchaGkApUrvakaM vyAcaSTe-mA bhUtiti / kutaH pramANAntarAttasya kSaNikatvasiddhiriti / nanu pratyakSameva tatra pramANamityatra nAdhyakSa nizcathaM vinetvetaduttarayati-na hi-iti / kSaNikametaditi nizcayasya vikalpasyAbhAvAditi / mA bhUdvikalpaH, nirvikalpakamadhyakSaM tatra prmaannmitytraah-gRhiit-iti| nirvikalpakena gRhIte ' vikalpite cArthe tasya pratyakSasya prAmANyAditi viparyaye bAdhakamAha-anyathA-iti / ___ yadyanizcita evArthe pratyakSaM pramANaM syAt kimiti bakSaNikatva eva tatpramANaM na syAt iti codayati-nanu-iti / dvitIyapratyakSa tAvaddharmiNaM ghaTo'yamiti vartamAnatvaviziSTamevAva. gAhate, vartamAnasya cAtItAnAgatAtmakatvavirodhAt / tena vartamAnatvaM nizcAyayadeva pratyakSa dharmiNaH pUrvAparAbhyAM bhedaM nizcAyayatIti kSaNikatve pramANamiti vikalpaM dUSayituM pRcchatitat-iti / tad vartamAnatvaM kimityabhimataM, kiM nIlAdidharmisvarUpameva, athavA taddharma kAlavizeSa. saMbandha iti bhAvaH / dvitIye dUSaNamAha-pratha-iti / tasya vartamAnatvadharmasyAtItAnAgatatvAbhyAM bhedanizcaye'pi dharmiNo nIlAdena bhedaH sidhyati / tasya dharmiNastato dharmAdanyatvAditi / bauddhaH svAbhisandhimudghATayati / vatmAna-iti / na vayaM dharmimAtranizcayAddharmabhedanizcayAvA dharmiNo prkaashH| ceti / dravyAdivyaktigatatvenaikAzrayatvAbhAvAdityarthaH / tathA ceti / parAparabhAvAbhAvena vaijAtyAbhAvAdityarthaH / tathApi tatsvIkAre dnnddmaah| vaijAtyeti / tatheti / nIlamidamitivat kSaNikamiti nizcayAbhAvAdityarthaH / tathApyadhyakSaM nirvikalpakaM tathA syAt tata eva prakRtasiddheri. syata aah| gRhIteti / nirvikalpakasya savikalpakonneyatvAt tadasiddhau nirvikalpakasattAyA maanaabhaavaaditprthH| ... nanvayaM ghaTa ityanubhavo'sti / sa ca ghaTa iti dharmiNam , ayamiti vatamAnatvaM viSayIka. rotIti vartamAnatvanizcaya eva kSaNikatvanizcaya iti tadunItamadhyakSamastyevetyata Aha / . nanviti / vartamAnatvaM kiM ghaTa eva, taddharmo vA ? Aye tadavacchinna eva kAlastasya vartamAnaH kAlaH sa ca tasya sthairye'pi sambhavati, ekakSaNAtmakatvaM tasya ghaTasyAsiddhameva / antye, prkaashikaa| iti| vartamAnatvanizcaya eveti| atItAnAgatakSaNAgocaraM kSaNagocaraM pratyakSameva kSaNikatve mAnamiti bhAvaH / ekakSaNAtmakatvamiti / paramasUkSmAgAM kSaNAnAmapratyakSatvAt sthUla eva kAlopAdhirvartamAnatayA pratyakSe bhAsata ityupeyam / tAdRzI ca sA sthaiyye sAdhAraNIti bhAvaH / nanu gRhIteti / nirvikalpakaviSayetyarthaH / nizciteti =savikalpakaviSayetyarthaH / Page #215 -------------------------------------------------------------------------- ________________ 168 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAalau [ 17 kArikAvataraNikAyAM / parcamAnatvamekasya viruddhamiti cet / yadi sadasattvaM tat , tanna / anabhyupagamAt / tAdrUpyeNaiva pratyabhijJAnAt / sadasatsaMbandhazceta, kimasaGgataM ? zAnavattadupapatteH / krameNAnekasaMbandha ekasyAnupapanna iti cet / na / upasarpaNapratyayakrameNaiva tasyA'. pyupapatteH / pratyabhijJAnamapramANamiti cet / asti tAvadato nirUpaNoyaM, kSaNa. pratyayastu bhrAnto'pi nAstIti vizeSaH // 16 // ___syAdetat / mA bhUdadhyakSamanumAnaM vA kSaNikatve, tathApi sandeho'stu / etA. bodhnii| bhedaM brUmaH, kintu vartamAnatvAvartamAnatvalakSaNaviruddhadharmasaMsargAditi dUSayati-yadi-iti / sada. sattvarUpaM tAbadvartamAnatvAvattaMmAnatvamekasya dhamiNo nAbhyupagacchAma iti / kuta ityAhatApyeNa-iti / zaGkate-sadasat-iti / satA vartamAnena kAlena saMbandho vartamAnatvam , asatA'tItenAnAgatena bA'vartamAnatvamiti kimasaMgatamiti / yathA pratyabhijJAnamekameva bartamAnatvaM sacca biSayIkaroti asaccAtItatvam , yathA vA aghaTaM bhUtalamiti jJAnaM bhAvAbhAvI, tathaika eva dharmI sadasadbhyo saMbhansyate, ko virodha iti / nanvastu yugapadekasyAnekasaMbandho na . tu krameNa, tathA hi yadyekasambandhakSaNe bhAvaH saMbanbhyantareNApi saMbadhuM samarthaH, tarhi tadAnImeva tenApi saMbadhyeta, samarthasya kSepAyogAt / asamarthazcenna pazcAdapi / tadanyadeva pazcAtsaMbaNyata iti siddhaH kSaNabhaGga ityAzayena zaGkate krameNa-iti / pratyabhijJayA tAvadekatvaM pratIyata ityuktaM, na caikasyAne kasaMvandho'nupapanna iti kevalamatra sambandhakrame kAraNaM vaktavyaM, tacca saMbandhisannidhApakAnAM krama evetyAha-upasaNa-iti / nanu pratyabhijJAyAH prAmANye sati sarvametadevaM syAt , tadevAsiddhamityAha-pratyabhijJAnam-iti / mA bhUt prAmANyasiddhistathApi bhavantaM vi. jayAmaha ityAha-asti tAvat-iti / sthaiyasAdhakaM pratyabhijJAnaM tAvadasti, anyathA dharmiNa evAsiddhau tatrAprAmANyavidhAnAyogAt / tena dharmamAtraprAmANyameva tasya nirUpaNIyam / kSaNi. katve tu pramANAbhAso'pi nAstIti // 16 // ___evaM saugatasamayasiddhakSaNikaravAlambini cArvAkasya pratyavasthAne dUSite sa evAnyathA pratyavatiSThate-syAdetat-iti / na khalu kSaNikatve pramANAbhAvamAtreNa sthiratvaM siddhyati kintu saMdeha eva, tavApi bhutacaitanyasaMbhAvanayA na tadvayatiriktazcetanaH siddhyatItyucyata iti / kimayaM sandehaH prkaashH| dharmabhede'pi na taddharmibheda ityAha / kimatreti / tAdRpyeNaiveti / dvitIyAdikSaNe'pi pratya. bhijJAnAd vrtmaantvmevetyrthH| nanu pUrvAparAbhyAM sadasatkSaNAbhyo sambandha ekasya viruddha ityAha / sadasaditi / sadasadviSayekajJAne tadubhayasambandho yathA na viruddhayate tathA bAhye'. pItyAha / jJAnavaditi / jJAne tadubhayasambandha ekadaiveti na viruddhaH / kramikastu viruddha ityA. h| krameNeti / tatsambandhakAraNakramAdeva so'pyaviruddha ityAha / upasarpaNeti / pratyayaH-kAraNam / tAdrUpyeNaiva pratyabhijJAnAdityAkSipati / pratyabhijJAnamiti / viruddhadharmavadviSayasvAditi bhAvaH / pariharati / astIti / pramANatvApramANatvAbhyAmiti zeSaH / vastuto viruddhadharmAdhyAsA. bhAvAt pramANatvamapi nirUpitameveti bhAvaH / tadanena sthairya pramANamuktam // 16 // prakAzikA / sambandhakAraNeti vyAkhyAne pratyayeti mUlaviruddhamata Aha / pratyayaH kAraNamiti / pratyabhijJA. namapramANamityatra hetuM pUrayati / viruddheti / sandehe'pi sthairyyAsiddhirevetyata Aha / vastuta iti / viruddhayorasaMsargAt saMsRSTayozcAvirodhAditi bhAvaH // 16 // Page #216 -------------------------------------------------------------------------- ________________ 191 M prathamastavake] kSaNabhaGganirAkaraNam / 188 vatA'pi siddhaM samIhitaM cArvAkasyeti cet / ucyate sthairyadRSTayona sandeho na prAmANye virodhataH // ekatAnizcayo yena kSaNe tena sthire mataH // 17 // na hi sthire tadarzane vA svarasavAhI sandehaH / pratyabhijJAnasya durapahnavatvAt / nApi tatprAmANye, sa hi na tAvat sArvatriko, vyAghAtAt / tathA hi / prAmANyAsiddhau sandeho'pi na siddhayam , tatsiddhau vA tadapi siddhayet / nizcaya. bodhnii| sthairya ? dadarzane vA darzanaprAmANye vA ? tatrApi prAmANyamAtre kiM vA pratyabhijJAnaprAmANye ? tatrApi sarvatra prakRte veti ? tatra na prathama dvitIyAvityAha-sthaiyadRSTayoH-iti / pratyabhijJA. nasya durapahnavatvAditi bhAvaH / na tRtIya ityAha-na prAmANye-iti / anekapramANAdhIna. svAt sandehasya prAmANyamAtrAsiddhau saMdeho na sidhyet / tasiddhau na prAmANyamAtrAsiddhiriti saMdeha siddhiprAmANyamAtrAsiddhayoH parasparavyAghAtAt / nApi caturthapaJcamAvityAha-ekatA-iti / yena viruddhadharmasaMsargaviraheNa kSaNaikatvagrAhiNaH pratyayasya prAmANyaM nizcitya kSaNikasya bhAvasyaikatvaM nizcinoSi tenaiva sthiramapi bhAvaM nizcinuyA iti vyAcaSTe-na hi-iti / yadyapi. vAdiviprati. patterAhAryaH saMdehaH, tathApi na svarUpataH sthairya taddarzanasadbhAve vA sandeho'sti / pratyabhijJAnasya viSayataH svarUpatazca durapahnavatvAditi / sAmAnyato vizeSatazca jJAnAt prAmANyasaMdeha ityapi nAstItyAha-nApi-iti / tatra sAmAnyasaMdehanirAkaraNahetutayA birodha ityetadvayAcaSTesa hi-iti| sarvajJAnaprAmANyaviSayastAvanna saMdehaH saMbhavatIti vyAghAtamevAha-tathAhiiti / saMdehaprAhakajJAnasya prAmANyasiddheH sandeho'pi sidhyet tasya sandehasya siddhau tadapi prAmANyamapi sidhyediti kuta isyata Ada-nizcayasya-iti / sandehasvarUpanizcayasya sandehapAhijJAnaprAmANyAdhInatvAditi nizcayavattasya tadadhInatvAditi kecitpaThanti / tatrAyamarthaH prkaashH| siddhamiti / kSaNikatvasandehe'pi cArvAkamatasiddharityarthaH / atra sandehaH sthairya, tadarzane vA, prAmANya vA ? tRtIye'pi prAmANyamAtre, pratyabhijJAnaprAmANye vA ? / nAdyAvityAha / sthairyeti / pratyabhijJAnAnuvyavasAyAbhyo sthairyatajjJAnanizcayAdityarthaH / vAdivipratipattyA sandeho na svArasika iti bhAvaH / na tRtiiyH| kvacidapi prAmANyAprasiddhyA tatkoTikasaMzayasyApyabhAvAdityAha / na prAmANya iti / na caturthaH / ekatra kSaNe yena viruddhadharmasaMsargAbhAvenaikatvanizcayastenaiva sthire'pi tabhizcayAdityAha / ekateti / tathA hoti / sandehItyanuvyavasAyamAnakatvAt tasyetyarthaH / tatsidhau-sandehasiddhau / tadapi-prAmANyam / nizcayasyeti / nizcayasya sandehAdhInasvAt sandehavyA . prakAzikA / ythaashrutmuulaavssttmbhenaah| kSaNikatvasandeha iti / nanu yadi sthaiyye na sandehaH tadA vicArapravRttireva kathamityata Aha / vAdIti / tathA ca vipratipattijanmA AhAyaM eva saMzayo vicArAGgam / ata eva mUle na svarasavAhI sandeha ityuktamiti bhaavH| saMzayasyApoti / anuvyavasAyaprAmANye ca na prAmANyamAne sandeha iti bhAvaH / nizcayasya nizcAyakaprAmANyanizca. mkrndH| . kSaNikatvasandehe'poti / sthairyAsiddhayA cArvAkA''kAkSitasiddharityarthaH / vAdIti / svArasikasyaivAtra niSevyatvAt / ata evoktaM mUle, "na svarasavAhI sandeha" iti // 17-18 // na siddhyet| siddhimAtrasya pramANAdhInatvAt / Hin Page #217 -------------------------------------------------------------------------- ________________ 200 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalI [ 17 kArikAvyAkhyAyA sya tadadhInatvAt / koTidvayasya cAdRSTasyAnupasthAne kA sandehArthaH ? tadarzane ca kathaM sarvathA tdsiddhiH?|| etenAprAmANikastayAhAra iti nirastam / sUrvathA prAmANyAsiddhau tasyApya. siddhaH / prakRte prAmANyasandeho lUnapunarjAtakezAdau vyabhicAradarzanAditi cet| na ekatvanizcayasya tvayA'pISTatvAt / aniSTau vA na kiJcita siddhyet| siddhayatu yatra viruddhadharmaviraha iti cet , tenaiva sthiratvamapi nizcIyate / sa iha sandihyata iti cet , tulyametat kvacinizcayo'pi kazciditi cet , samaH smaadhiH||17|| bodhnii| yathA nizcayaH prAmANvAdhInastathA saMdeho'pIti / itazca sarvathA prAmANyAsiddhau sandeho na sidhyedityAha-koTidvayasya-iti / nidarzanaM nizcayaH bhavatu darzanaM, tena copasyApyatA koTidvayaM, ko virodha ityatrAha- tadarzane ca iti / koTidvayanizcayArthamapi saMdehaH prAmANyamapekSata ityarthaH / yadvA, kAsAcija jJAnavyaktInI prAmANyaM kAsaciccAprANyaM dRSTavataH kasyAcirapramANa. mapramANaM veti saMdehaH syAt / sarvathA prAmANyAsiddhau koTidvayAnupasthAnAtsaMdeho na sidhyatIti kathaM prAmANyamAtrasya sandehaprastatve pramANavyavahAro laukikAnAmityatra yatprati vidhAnaM cArvAkasya, aprA: mANikaH pramANavyavahAra iti / tadapi pUrvoktavyAghAtena nirastamityAha etena-iti / vyAghAtameva sphuTayati-sarvathA-iti / aprAmANiko'yaM vyavahAra ityasyApi pramANasiddhatvAditi / evam 'sandehagocaraH sarva kasya cinna kathaMcana / pratiSThAmiti vAdo'yaM cArvAkasya nirAkRtaH // iti / athottaramartha vyAkhyAsyastaM nirAkaraNIyaM vizeSataH prAmANyasandehaM sahetukamAzahateprakRte-iti / vyAcaSTe-na-iti / tathApye kasminkSaNe bhAvasyaikatva nizcayo'sti / tatraiko'yamityabAdhitAkAraM jJAnameva zaraNaM, tacca kAlabhede'pi samAnamiti bhAvaH / vipakSe daNDamAhaaSTio -iti / ekastAvanna siNyati, tadaviddhau nAneko'pIti zaGkate-siddhayata-iti / yatraikasmin kSaNike bhAve viruddhadharmasaMsargo nAsti sa ekaH siddhayatu viruddhadharmasaMsRSTaviSayaM pratyabhijJAnaM pramANaM, na pratyabhijJAnamAtram / sthire tu viruddhadharmasaMsargo'stIti bhAvaH / tenaiva-iti / tena viruddhadharmasaMsargaviraheNa pUrvamupapAditeneti zaGkate-sA-iti / viruddhadharmavirahaH sthire'pi saMdigdha iti tvayopapAdite'pi mayA saMsargasyApAyamAnatvAdvipratipatteH saMzayagocaraH syAditi bhAvaH / yadi nizcite'pi saMdehastahi kSaNe'pi viruddhadhamAsaMsagaH saMdigdhaH syAdityAhatulyam-iti / yadi kSaNikasyaikyAnizcaye na kiMcitsibhyediti taNa tatra nizcayaH, tarhi sthirasyApyabhAve sarvasyAdRSTagocaratvAt kvacitpravRttiH kutazcinnivRttiva na syAditi sarvalokayAtro. cchedaprasano'trApi sama ityAha-kvacita-iti // 17 // prkaashH| pakatvAt tena vinA sandehAnupaparIrityarthaH / yadvA, sandehanizcayasyA'pi tadanuvyavasAyaprAmANyanizcayAdhInatvAdityarthaH / tadarzane ceti / prAmANyadarzane cetyarthaH / prakRte sthairyasAdhakapratyabhijJAne / na kiJciditi / kSaNiko'pyeko na syAdityarthaH / tulya. miti / kSaNikasyApyekarave sandeha ityarthaH / kvaciditi / yatra na viruddhadharmasaMsarga ityarthaH / sama iti / sthire'pi tadabhAva evetyarthaH // 17 // prkaashikaa| yAdhInatvAdit / iti sanmukhavyAkhyAne sugame vakravyAkhyAnaM nivAjamityarucerAha / yadvati // 14 // tadadhInatvAt = sandehavyApakatvAt / vyApakAbhAve vyApya syasaMdesyApyabhAvAt / yadvA saMdehanizcayasyApi tadanuvyavasAyaprAmANyanizcayAdhInatvAdityarthaH / uktavyavahAre prAmANikatvasyApItyarthaH / Page #218 -------------------------------------------------------------------------- ________________ prathamastavake ] kAraNatvasya svAbhAvikatvavyavasthApanam / 201 nanvetat kAraNatvaM yadi svabhAvo bhAvasya nIlAdivat tadA sarvasAdhAraNaM syAt / na hi nIlaM kizcit pratyanIlam / athopAdhikaM, tadA upAdherapi svAbhAvi. katve tathAtvaprasaGgaH / aupAdhikatve tvamavasthA / athA'sAdhAraNatvamapyasya sva. bhAva eva, tata utpatterArabhya kuryAt , sthirasyaikasvabhAvatvAditi cet / ucyate hetuzaktimanAhatya nIlAdyapi na vastu sat // tadyuktaM tatra tacchaktamiti sAdhAraNaM na kim // 18 // bodhnii| saMprati cArvAkaH sthirapakSe kAraNatvAnupapattyA pratyabatiSThate-nanu-iti / sthirasya bhAva. sya kAraNatvaM yadi svabhAvataH svataHsiddha yathA nIlasya nIlatvaM tarhi tadvatsAdhAraNaM syAt , tatra caikasmArakAraNAtsarvakAryotpattiH prasajyata iti nIlAdInAM sAdhAraNyaM darzayati-na hi-iti / zakate-matha-iti / aupAdhikatve hyasAdhAraNyamupapadyate yathA tasyaiva nIlasya pratyakSatvAderiti / vikalpya nirAcaSTe-tadA upAdheH-iti / yenopAdhinA bhAvaH kAraNaM bhavati sa copAdhirmAvasya svabhAvo vA syAdauMpAdhiko vA ? pUrvatra pUrvavattasyApi tathAtvaM sAdhAraNyaM prasajyeta, uttaratra tasyApi tathAtvaprasAdanavasthA, tasmAtpAramArthikanIlAdivaidhAtkAlpaniko'yaM . kAryakArapabhAva iti / atheti / yathA kAraNatvamasya svabhAvaH tathA kiMcideva kArya prati na parvamiti kAraNatvavadasAdhAraNyamapyasya svabhAvaH, tatazca noktaprasaGga iti / tarhi yaM yaM kAryavizeSa prati kAraNatvamasya svataH siddhaM taM taM sarvadA kuryAtsthirasyaikasvabhAvatvAtkAlabhedena svabhAvabhedA. nupapatterityAzayenAha-utpatteH-iti / ucyata-iti / hetuzakkiM kAraNatvamanAstya pAramArthikaravenAbhyupagamyamAnaM nIlAdyapi vastu na pAramArthika sadbhavati kutazcitkAraNApalabdhasvarUpaM pAramArthikaM syAt / itarathA nityatvenAsatvaprasaGgAt / tena nIlAdeH pAramArthikatvaM vadatA kAraNasyApi pAramArthikatvaM vaktavyam , anyathA nIlAderapyapAramArthikatvApatteH, tathA ca kathaM tadvaidhayeNa kAraNatvasyApAramArthikatvaM simyediti / pratiniyatameva kAraNatvaM bhAvAnAM svabhAvaH / na ca tatra kAryavizeSANAM satatotpAdakatvaprasA ityAha-tadyuktam-iti / testaiH sahakAribhiryuktaM tatta. kAraNaM tatra tatrAnvayavyatirekavatsu kAryavizeSeSu zaktaM, tasmAtkAryavizeSANAmeva sahakArikrama. vazAt krameNaivotpattirupapanneti / kathaM tarhi pAramArthikatve kAraNavasya nIlAdivaidhayaM tatrAhaiti-iti / kAryavizeSaniyataM sahakAryadhInaM ca kAraNatvaM kiM na sAdhAraNa, sAdhAraNameva sasta. bhopalambhaniyamAt / na hi nIlAderanyatsAdhAraNyam / ato na nIlAdivaidhaya kAraNatvasyeti / prkaashH| tadevamalaukika parako kasAdhanaM siddham / tatra zakate- nanviti / yathA nIlaM sarveNa nirUpyamANaM nIlaM, tathA sarveNa nirUpyamANaM kAraNaM syaadityrthH| tathAtvaM-sarvasAdhAraNyam / aupAdhikatva ityatropAdherityanuSajanIyam / atheti / niyatakAryapra. tiyogikakAraNatvameva svabhAva ityrthH| tata iti / yasya svAbhAvika tattadutpattita evArabhyeti bIjasya bIjavamivADarakAritvamapyutpattita eva syaadityrthH| tataH kAraNatvamasya na sAdhAraNamasAraNaM veti bhaavH|| parasya kAryakAraNabhAvasya sAdhAraNatvApAdanena hetuzaktireva nirasyatvena mtaa| tathA ca nIlAyapi paramArthasanna syAt / nityatvaprasaGgAt / tato bedhamyadhAntAbhAvAtvatpakSo na siddhayatotyAha-hetuzaktimiti / tadyuktamiti / sahakAriyuktam / tatra-kArye tatkAraNaM zaktaM = nirvartakamiti sareva pratIyata iti sarvasAdhAraNyamastyeva / nIlAderapi tadeva sarvasAdhAraNyamityarthaH / prkaashikaa| . kAraNaM syAditi / tathA ca sarva sarvatra kAraNa syAdityarthaH / tataH kaarnntvmiti| . 26 nyA000 Page #219 -------------------------------------------------------------------------- ________________ 202 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalau [ 19 kArikAvataraNikAya sarvasAdhANanIlAdivaidharyeNa kAlpanikatvaM kAryakAraNabhAvasya vyutpAdayatA nolAdi pAramArthika mevAbhyupagantavyam / anyathA, tadvadharyeNa hetuphalabhAvasyApAramArthikatvAnupapatteH / na ca kAryakAraNabhAvasyApAramArthikatve nIlAdi pAra mArthikaM bhavitumarhati, nityatvaprasaGgAt / tasmAdasya pAramArthikatve'paramapi tathA, na vobhayamapIti / kathamekamane parasparaviruddhaM kAyaM kuryAt , tatsvabhAvatvAditi yadi, tadotpatterArabhya kuryAdavizeSAdityapi na yuktam / tattatsahakArisAcivye ta. ttatkAyaM karotIti svabhAvavyavasthApanAt / idazca sAdhAraNameva, sarvaireva tathopa. lambhAt / na hi nIlAderapyanyat sAdhAraNyamiti // 18 // syAdetat / astu sthiraM, tathApi nityavibhorna kaarnntvmuppdyte| tathA hyanvayavyatirekAbhyAM kAraNatvamavadhAryate, nAnvayamAtreNa / atiprasaGgAt / na ca nityavibhUnAM vyatirekasambhavaH / na ca sopAdherasAvastyeveti sAmpratam , tathAbhU bodhnii| tatra pUrvAddhaM vyAkhyAtuM tAvadvastusattvaM nIlAderavazyAjIkArya yathA tathAha-sarva-iti / anupanyastasyApi kAryabhAvasya kAraNatvamatulyayogakSematvAdvA kAraNavasya saMbandhirUpatvena tatsvarUpA. ntargatatvAdvopAdAnamityastu pAramArthiko nIlAdistataH kimityata Aha-na'ca-iti / kimitye. vmitytraah-nitytv-iti| nityasyArthakriyAvirahAdasattvameva syAt , na ca nityatvaM kAdAcitkatvAditi bhAvaH / atrArthataH siddhamupasaMharati-tasmAt iti / asya-nIlAdeH aparamapikAraNatvamapi / tathA=pAramArthikam / na cobhayamapi pAramAryikaM syAditi tRtIyapAdaM vyAci. khyAsustannirAkaraNIyAM zaGkAmutthApya nirAkaraNaM pratijAnIte kathamityAdinA na yuktamityantena / antarA pUrvapakSyeva siddhAntino matamAzaGkaca nirAkaroti-tatsvabhAvatvAdityAdinA / avi. zeSAtkAryakAraNasvabhAvasyotpattipramRtyavizeSAttathaiva vyAcaSTe-tattat-iti / turIyapAdaM vyAcaSTeidaM ca-iti / itizabdavyAkhyAnam / nanvastu sarverupalambhaH, na tannIlAdInAM sAdhAraNyaM kintu sarvAn prati tattvaM, kAraNatvasya tu naivavidhaM sAdhAraNyamasti niyamasyoktatvAdityatrAha-na hi-iti / na tAvannIlAdeH sarvadezakAlavyApitvaM sAdhAraNyamastyavyApakatvAdanityatvAcca / na ca sarvAnpratyapi nIlaravamityapi saMbhavati / nIlatvasya kAraNatvavatpratiyogyapekSanirUpaNIyatvAbhAvAt / tataH sarvaiH sarvadA tathopalambhAdeva sAdhAraNyam , idaM ca kAraNatve'pyaviziSTamiti // 18 // evaM tAvat kSaNikatvapratikSepeNa sthiratvasamarthanam / na ca gatyantaraM sthira ityetasminvyava. sthite bhUtacaitanyAsambhavAttadvayatiriktazcetana iti siddham / ttraah-syaadett-iti| bhavatu bhUtaM sthiraM mA bhUccaitanyaM tathApi bhavadabhimatasya nityavibhorAtmanaH kAraNatvaM nopapadyate, yenAsya jJAtRtvaM bhokatvamityAdikaM sarvamupapadyateti bhAvaH / kimiti nopapadya ityatrAha-tathA hi-iti / atiprasaGgAtkAryamAnaM pratyeva nityavibhUnA kAraNatvaprasaGgAditi bhAvaH / tataH kimityatrAha-na ca-iti / vyatireko hi dezataH kAlato vA syAditi kevalasyAsambhave'pi zarIrAdyupAdhivizi prkaashH| msy-niilaadeH|mprmpi-kaarykaarnnsvruupmpi / idshceti| tathA ceSTApAdanamiti bhaavH||18|| nanvevamadRSTasyAtmavRttitve'pi nAtmA samavAyikAraNaM, nApyanyaditi tadabhAvAdasamavAyyAvapina kAraNamiti tannityatvena na yAgAdijanyatvaM, nA'pi bhoganiyAmakatvamityabhipretyAhasyAdetaditi / na ceti / nityasvena na kAlato vyatireko, vibhutvena na dezata ityathaH / prkaashikaa| tathA ca kAraNatvamasadeveti bhAvaH // 18 // Page #220 -------------------------------------------------------------------------- ________________ prathamastavake ] vibhunaH kAraNatvasamarthanam / 203 tasyopAdhisambandhe'pyanadhikArAt / janito hi tena sa tasya syAt , nityo vA.? na prathamaH, pUrvavat / nApi dvitIyaH, pUrvavadeva / tathApi caupAdhereva vyati reko na tasya, avizeSAt / tadvata iti cet / na / sa copAdhizcetyato'nyasyA. tadvatpadArthasvAbhAvAt , bhAve vA, sa eva kAraNaM syAt / bhatrocyate pUrvabhAvo hi hetutvaM mIyate yena kena cit / . vyApakasyApi nityasya dharmidhIranyathA na hi // 19 // bhavedevaM yadyanvayavyatirekAveva kAraNatvam / kintu kAryAniyataH puurvbhaavH| bodhnii| STasya vyatirekaH sambhatItyAzaGkayAha-lopAdheH-iti / kuta ityatrAha-tathAbhUtasya-iti / nityavibhoH kAragatva ivopAdhitvasambandhe'pyayogyatvAditi / tadevopapAdayati-janita iti / tena nityavibhunA janita upAdhistasya sambandhI syAt nityo veti / pUrvavat-iti / nityavibhoyatirekAsambhavaH kAryajanana ibopAdhijanane'pi tulya iti| puurvvdeveti| tajjanitatvamivopAdhestatsambandhitvamapi tadanvayavyatirekAbhyAmavaseyamanvayamAtrasya sarvAtmasAdhAraNyAt / tenA. syaivAyamAtmana ityAsAdhAraNasambandhitvamapi vyatirekAbhAve duravadhAraNamiti / yadvA, nityatve'pyupAdhestatsambandhasyAnityatvAdAramanaiva janayitavyatvAccopAdhisvarUpajananavatsambandhajananamapi na sambhavatItyuktaM pUrvavadeveti / astUpAdhistatsambandhazca tathApyupAdhereva vyatirekaH syAt na tvAtmana ityAha-tathApi-iti / upAdhivyatirekAvyatirekayostadvata AtmanaH sarvatra sarvadA. nvayAvizeSAditi / athavA nityo'pyupAdhiApako vA syAdavyApako veti vikalpaM hRdi nidhAya vyApakatve doSa uktaH pUrvavadeva-iti / nirupAdhikasamayavadevetyarthaH / avyApakatve doSamAhatathApi ca-iti / zaGkate-tadvataH iti / vizeSaNasyopAdhayatireke viziSTaH tadvAneva vyatiricyata iti / dUSayati-na-iti / upAdhimAnupAdhizcetyato dvayAnyasya tadvato viziSTasya padA. rthAntarasya naiyAyikairanabhyupagamAditi / tadvataH padArthAntarasya bhAve'pi vyatirekavataH tasyaiva kAragatvaM syAnAtmano vyatirekAbhAvAdityAha-bhAve vA-iti // ____ atrocyata-iti / na tAvadanvayavyatirekAveba.kAraNaM, nApi tAveva tnnishcyopaayH| kiM tarhi ? kAryAniyataH pUrvabhAvaH kAraNatvaM, nizcIyate ca dharmigrAhakapramANAdinApi / tasmAnnityavibhorapi kAraNatvasopAdhitvanizcayo sambhavataH / evamanabhyupagame jJAnAdikAryaliGgenAtmAdeH samavAyikAra. Nasya pratItirna syAt , iti vyAcaSTe-bhavedevam-iti / vyatirekahInasyAtmano na kAraNa bhavedyadi tAveva kAraNatvaM syAditi / kiM tarhi kAraNatvamityatrAha-kintu-iti / yena kenaci. prkaashH| nanu kevalasya vyatirekAmAve'pi zarIrAdyupahitasya tasya syAdityAha-na ca sopAdheriti / nityavibhostadayogyatvAdityarthaH / tatra vikalpya hetumaah| janito hoti / antye'pi vyA. pako'vyApako veti draSTavyam / pUrvavaditi / upAdhijanakatvaprAhakavyatirekAmAvastulya eve. tyarthaH / dvitIyasyAthe doSamAha-pUrvaditi / nityavibhorupAdherapi vyatirekAbhAva ityarthaH / nityAvyApakopAdhipakSe doSamAha-tathApi ceti / vizeSyavati viziSTAbhAvasya vizeSaNAbhAve paryavasAnAdityarthaH / tadvataH upAdhimataH / sa eva viziSTa eva, na tu vizeSyAtmetyarthaH / yena kena ciditi / naanvyvytirekaabhyaamevetyrthH| vyApakasthApItyatra hetutvamityanuSa. prkaashikaa| 'nAnvayavyatirekAbhyAmeveti / na hi vyatirekagarbhakAraNatA na vA vyatirekagarbhaprAhakaniyateti bhAvaH / dhammidhAranyathA na hotyatra hizabda hetvarthaka dRSTvA sAdhyaM pUrayati / hetutvamityanuSajanIyamiti / anvayavyatirekavajjAtIyatvaM yathA vyAkhyAtamatiprasaktamata Page #221 -------------------------------------------------------------------------- ________________ 204 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAjalau [ 19 kArikAvyAkhyAyA saca kvacidanvayabyatirekAbhyAmavasIyate, kvaciddharmigrAhakAt prmaannaat| anyathA kAryAt kAraNAnumAnaM kvApi na syAt / tena tasyAnuvidhAnAnupalambhAt / upalambhe vA kAryaliGgAnavakAzAt , pratyakSata eva ttsiddhH| tajAtoyAnuvidhAnadarzanAt siddhiranyatrApi na vAyate / tathApi vastugatyAnuvihitAnvayavyatirekameva kAryAt kAraNaM siddhayet, anyatra tathA darzanAditi cenna / bAdhena saGkocAt / vipakSe bAdhakAbhAvena caavyaaptH| darzanamAtreNa cotkarSasamatvAt / asya cezvare vistaro vakSyate / sarvavyApakAnAM sarvAn pratyanvayamAtrAvizeSe kAraNatvaprasaGgo bodhnii| dityAdikaM vyAcaSTe-sa ca-iti / turIyapAdaM vyAcaSTe-anyathA-iti / kuta ityata Ahana-iti / yena kAryeNa liGgena kAraNamanumIyate tena tasiddheH, tasya kAraNasya siddheriti / yadyapyanu. mitsite vizeSe anvayavyatirekayoranupalambhastathApi tajjAtIyeSu vizeSAntareSu tadupalambhAdanyatrApi tajjAtIyadarzanena tajjAtIyakAraNavizeSAnumAna simyatItyAzaGkayAha-tajAtIya-iti / anyatrApi vyatirekavirahiNyapi AtmAdAvapi samavAyikAraNavad rUpAdiSu gRhiitaanvyvytire| kasya tajbAtIyajJAnAdikAryadarzanAtsamavAyikAraNatvenAtmano'numAnaM sukaramiti bhAvaH / yathapya. napalabdhAnvayavya tirekasyApi kAraNasyAnumAnaM syAt / tathApi vastugatyAnavihitAnvayavyatireka. meva kAraNa kAryAt anumIyate rUpajJAnAdinA caturAyanumAne tathAdarzanAdityAha-tathApi-iti / na-iti / anvayanyatirekavataH kAraNatvamiti vyApteradRSTacarasya dharmiNaH siddhirna syAditi bAdhakataNa nitya vibhukAraNavyatiriktaviSayatvena saMkocAditi / na paraM saMkocaH vyAptireva nAsti, vyatirekavirahiNaH kAraNatve bAdhakAmAvAdityAha-vipakSa-iti / anyatra tathA darzanAditi yaduktaM tatrAha-anyatra-iti / vipakSe bAdhakamantareNa sAhacaryadarzanamAtreNa sAdhvadharmiNi dharmAntarApAdana utkarSasamA nAma jAtiriti / etadeva kathamityata Aha-asya ca-iti / kSityA. dikaM sakartRkaM kAryatvAddhaTavaditIzvarAnumAne tata eva zarIrikartRkaM syAditi prasaGga utkarSasamA jA. tiriti pratipAdayadbhiryAptimantareNa sAhacaryamAtradarzanena dharmAntarotkarSasya jAtitvaM tatra vistareNa vakSyata iti nedAnI prapancyata iti / yadvA, kimidAnImayaM na prapaJca ityatrAha-masya-iti / nanvasti bAdhakaM nityavibhUnAM sarvakArya prati kAraNatvaprasaGgaH, anvayamAtrasyAvizeSAt , tena prkaashH| janIyam / tannizcaye hetumAha-dharmidhIriti / buddhayAdibhiH kAryaiH samavAyikAraNatayAss. smAdayo'vagamyanta iti dharmigrAhakamAnAdeva teSAM kAraNatvagraha ityarthaH / teneti / kAryavyaktayA. 'numeyakAraNavyaktaranvayAdyanuvidhAnAdarzanAdisyarthaH / atha kAryakAraNavyaksyoranvayavyatirekAbhyAna tayoH kAraNatvaM gRhyate / tattajjAtIyasyAnvayavyatirekAbhyAmiti svaguNAn prati ghaTAde. ranvayavyatirekajJAne ghaTatvAdikaM na prayojakam , kintu dravyatvameva / tayanvayavyatirekavajjA. tIyatvaM guNAn prati nityvibhorpystiityaah-tjaatiiyeti| baadheneti| dharmiprAhakamAne. nAtmAdInAM svaniSThakArya guNeSu kAraNasvaprahAd bAdhonItapakSetaratvopAdheAptyabhAvAditi bhAvaH / vipakSeti / dRSTAnte tathAsvadarzane'pi tadrUpaM na prayojakaM gauravAdityarthaH / anyatra tathA darzanAdityatrAha-darzanamAtreNeti / nanvabAdhakAd gurorapi prayojakatvamityAzayena bAdhakamAhasarveti / vyatirekAsambhave'nvayamAtrasyaiva kAraNatAprAhakatve tadavizeSAt sarvatra kArye nitya utkarSasamatvAt / utkarSasamajAtyuttaratvAt dRSTAntadharmasya vyAptiM vinA pakSe prasajanamatkarmasamA jAtiH, zabdo yadi kRtakatvenAnityaH syAt kRtaghaTAdivadeva rUpavAn syAdityatrasA asyAzca vyAptiM binA prasajanIyatvenAdoSatvam / iti dharmadattopAdhyAya (prasiddhavaccAjhA) kRtakusumAJjaliprathamastavakaTippaNI smaaptaa|| Page #222 -------------------------------------------------------------------------- ________________ prathamastavake ] vibhunaH kAraNatvasamarthanam / 205 bAdhakamiti cet / na / manvayavyatirekavajjAtIyatayA vipakSe bAdhakena ca vizeghe'natiprasaGgAt / tathA hi, kArya samavAyikAraNavad iSTamityadRSTAzrayamapi tajjAtIyakAraNakam , aAzrayAbhAve kiM pratyAsannamasamavAyikAraNaM syAt , tadbhAve nimittamapi kimupakuryAt ? tathA cAnutpattiH satatotpattirvA sarvatrotpattirvA syAt / evamapi nimittasya sAmarthyAdeva niyatadezotpAde sa eva dezo'vazyA bodhnii| vyatirekavata eva kAraNasvamiti vyAptiH siddhayatIsyAha-sarvavyApakAnAm-iti / na-iti / kapAdikArya prati yajjAtIyaM kAraNaM ghaTAyanvayavyatirekavad dRSTaM, jJAnAdikAryasyApi tajjAtIyameva kAraNamanumIyate / tajjAtIyatvaM nAma samavAyikAraNajAtIyatvaM sahakArisamavadhAnanivandhanakA. raNayogitvaM ca / tatra samavAyikAraNatvaM dravyasyaiva na guNAderiti jJAnAdInAM dravyAzrayatvaM tAva. sviSyati / na cAtiprasaktiH, dravyAntarasyAkAzAdeH sahakArisannidhikRtatatkAraNAbhAvAt , batastadvayatiriktadravyabhedasyaiva jJAna kAraNatvena siddhiriti tadevopapAdayati-tathA hi-iti / tajAtIyakAraNamiti dRSTasamavAyi kAraNajAtIyakAraNakamityarthaH / anumAtavyamiti shessH| asamavAyinimittAbhyAmeva kAryotpattau kiM samavAyinetyatrAha-prAzraya-iti / samavAyi pratyAsana hyasamavAyikAraNaM, kathaM tattadabhAve bhaviSyatIti mA bhUtsamavAyivadasamavAyyapIsyatrAha-tabhAveiti / asamabAyikAraNotpAdakasya hi nimittatvam , atastadabhAve tadapi na syAditi / tathApi / kimAyAtamityatrAha-tathA ca-iti / kAraNamAtrasyAbhAve kAryasyotpattireva na syAt , nirapekSasyaivotpattau tasya kAdAciskatvakvAciskatve api na syAtAmiti / tarhi nimittakAraNamevAstu mA bhUto samavAyyasamavAyinI tatsAmarthyAdeva dezakAlaniyatotpattirbhaviSyatItyatrAha-evam-iti / samavAyyasamavAyinorabhAve nimittamapi na syAdityuktam / evamapi yadi nimittasAmarthyAdeva niya. tadezotpattiH kAryasyAbhyupagamyeta bhavatvevaM, tathApi yasmindeze kAryamutpadyate sa dezo'pekSaNIyaH prkaashH| . vibhoH kAraNatvaprasaGga iti vyatireko'pi tatprayojaka ityrthH| manvayeti / rUpAdikArya prati ghaTAdyanvayavyatirekavad dRSTaM, tajjAtIyazcAtmA jJAnAdikaM prati, samavAyikAraNajAtIya iti yAvat / yadvA anvayavyatirekavati kAraNe sahakArisAkalyAsAkalyAbhyAM kAryakaraNAkaraNe dRSTe / tadvadatrApyanvayavyatirekavajAtIyatvam / na caivamatiprasaGgaH / vyomAderzAnAsamavAyitvAt / tathAsve cAkAza vizeSaguNatayA jJAnasya zrautatvaprasaGgAt / dikkAlavizeSaguNatve cApratyakSatvaprasaGgaH / ata eva tatra kAryAjanane sahakArivakalpamatantram / na caivamapi vyomAdeH kAryamA nimittatvApattiH / anyathAsiddhatvAt / zabda prati pUrvavartitvagraha evAnyakArya prati tadgrahAt / anya prati pUrvavartivagraha eva yasya yaM prati tadgrahaH, tadanyathAsiddhamiti praaguktmityrthH| vipakSeti / yadIdaM kAryametadAzrayotpattiprayojakajanyaM na syAdanyadeza syAt / evaM kAle'pIti sarvatrotpattisatatotpattizabdavAcyena taNetyarthaH / ubhayaM krameNa vikRNoti-tathA hoti / AzrayAbhAva iti / smvaayikaarnnvRtterevaasmvaayikaarnntvaadityrthH| nanu nimittavati niya. tadeza eva kAryotpattiriti kiM samavAyinetyata Aha-evamapIti / pAzrayadezasyaiva samavA. prakAzikA / maah|ydveti / tathA ca vyomArjJAnaM prati niruktamanvayavyatirekavajAtIyasvamiti bhAvaH / manya makarandaH / anvayavyatirekavajAtIyatvamatiprasamityanuzayAdAha-yadvA, manvayavyatirekavatIti / ata eveti / tathA ca jJAnaM prati vyomAdena niruktamanvayavyatirekavajjAtIyatvamiti bhaavH| samavAyikAraNavRttereveti / svasvAzrayAnyatarasamavAyikAraNavRtterevetyarthaH / tathA cobhayA Page #223 -------------------------------------------------------------------------- ________________ 206 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 19 kArikAvyAkhyAyo pekSaNIyaH syAt / tathA ca sAmAnyato dezasiddhAvitarapRthivyAdivAdhe tadatiritasiddhi ko vArayet / evamasamavAyinimitte cAhanIye // 16 // bodhnii| kAryeNa, sa eva naH samavAyikAraNamiti / nanvastu tAvatA samavAyinaH siddhiH kimAyAtamAtmasiddharityAha-tathA ca-iti / sAmAnyatastAvatkazciddezo bhavataivAbhyupagataH, tatra jJAnAdayaH pRthivyAyaSTadravyAzrayA na bhavanti mAnasapratyakSatvAt , ya uktasAdhyA na bhavanti na ta uktasAdhanA yathA rUpAdayaH pRthivyA ityanena pRthivyAdyAzrayatvasya bAdhe sati sAmAnyato dRSTAnumAnapU. . kAt parizeSAnumAnAdaSTadravyAtiriktadravya siddhaH ko vArayitA, na kazcit / tathA hi jJAnAdayaH kvacidAzritAH kAryasvAdrUpAdivaditi sAmAnyata Azrayasiddhau jJAnAdayo'dhadravyAtiriktadravyAzrayA. stadAzrayatvabAdhe sati kAryatvAt , na yadevaM na tadevaM yathA rUpamiti / samavAyivadasamavAyini. mitte ca kAraNe bAdhakabalAdevohanIye ityAha-evam-iti / samavAyimAtrakAraNatve'pi tanni. tyatvAt kAryasya satatotpattyAdiprasaGgaH, asamAyimAtrakAraNatve indriyArthapannikarSe vinApi AtmamanaHsaMnikarSAdeva bAhyArthaviSayajJAnotpAdaprasaGgaH, nimittamAtrAdutpattAvapi AtmamanaHsaMnikabhAve'pi tadutyAdaprasA ityAdi bAdhakamUhanIyam // 19 // prakAzaH yisvAdityarthaH / tathApi samavAyivizeSasiddhiH kuta ityata mAha / tathA ceti / prasiddhasama. vAyivRttitvabAdhakasahakRtaM samavAyivRttiravasAdhakamevAprasiddhasamavAyi viSayIkaroti / sAmA. nyagrAhakasyApi mAnasya sahakArivizeSAd vizeSe paryavasAnadarzanAdityarthaH / yadA tu samavA. yivRttitvAnumAnAnantaraM bAdhakAvatAraH, tadA kevalavyatirekiNastatsiddhiriti bhAvaH / evamiti / tadanyatarAbhAve'pi kAryotpattiprasaGgenetyarthaH / vastutaH samavAyikAraNatvaprahe prkaashikaa| pratIti / svarUpasambandhAtmakakAraNatAyA mAnAbhAve satyevaM . kalpanAditi bhAvaH / prasiddhasamavAyIti / sAmAnyato dRSTAnumAnameva vAdhakopanItaM pRthivyAyanyatvaM samavAyini vidha. yIkaroti sAmAnyata evopanayasya pramANamAtre sahakAritvAditi mAvaH / yadvA sAmAnyenaiva rUpeNa tanmAtraM viSayokaroti sAmAnyato dRSTaM bAdhakAvatAre, tadanavatAre tu. tamanyazca vizeSa viSayIkarotIti bhAvaH / kevleti| kevalavya tirekiNa evASTadravyAtiriktadravyaprakArasiddhiriti bhAvaH / vastuta iti / atra kecita, idazcApAtato bharastu prathamakalpa eva, tathA hi samavAyikAraNatvaM viziSTaM tatra ca samavAyitvaM mAnAntareNa gRhItvoktaprAhakena kAraNatApahe satyarthasamAjamahimnaiva viziSTagrahaH, anyathA samavAyikAraNatvasyApi viziSTasya grAhyasve prAhakAntaramAzriyaita / na hi tatra saMsargAbhAvaH prayojako nimittasAdhAraNyAt , nApyanyonyA. bhAvaH, tadadhikaraNe kAryAnutpAdena tasya tatrAbhAvAt / kiJcAnyonyAbhAvAtmakanyatireko na samavAyikAraNatAprAhako nimittIbhUtakAlAdisAdhAraNyAt / na ca yat kapAlaM tatra samavAyena ghaTa ityevamAtmakasyAnvayasya yanna kapAlaM na tatra samavAyena ghaTa ityevaM rUpasya ca vyatirekasya sama. makarandaH / zrayAntarbhAva iti bhaavH| tathApIti / asamavAyino'pyadhAratvasambhavAditi bhaavH| vastuta iti / yadyapi samavAyitvasamAnAdhikaraNaM kAraNatvameva samavAyikAraNatvam / tacca viziSTaM na prAcaM, kintu gotvAdisamavAyitvasAdhAraNasamavAyitvaprAhakasamAjAt kAraNatvagrAhakA. devArthasamAjamahimnA viziSTasiddhiH / anyathA samavAyikAraNatvasyApi viziSTasya grAhyatve prAhakAntarasambandhamanusriyeta / na hi tatra saMsargAbhAvagrahaH pryojkH| nimittasAdhAraNatvAt / nApyanyonyAbhAvagrahaH / tadadhikaraNakakAryAnutpAdena tasya tatrAbhAvAt / yadi ca kAraNatvamAtrameva tato prAhya tasya nimittasAdhAraNatayA grAhakasya nimittasAdhAraNyaM na doSastadA prakRte'pi sakhyam / kiJca saMsobhAvagrahasya nimittasAdhAraNatayA yadi na taduprAhakatvaM, tadA niruktasyApi Page #224 -------------------------------------------------------------------------- ________________ prathamastavake ] vibhunaH kAraNatvasamarthanam / . 207 bodhnii| "evaM bhagavataH paramezvarasya vicitravizvaprasaGgena prapaJcaracanAyo sahakArikAraNaM tadupajJasaMpradAyaka ca dharmAdharmAkhyamalaukikaM hetuM prasAdhya paricchedArthamupasaMharanayameva, bhagavataH sahakArizaktiniyame'pi ca tattadvAdibhiH tattatpravRttinigittayogena mAyAdizandairjagatkAraNatvenAbhilapyata iti pratipA prkaashH| anyonyAbhAvarUpavyatireka eva prayojako, na tu saMsargAbhAvagrahaH / nimittasAdhAraNatvAt / yat kapAlaM tatra ghaTo, yanna kapAlaM tatra netivad ya AtmA tatra jJAnAdi, yannAtmA tatra tad neti tadagrahasya sattvAt / tathApi ghaTAdikaM prati Atmano nimisakAraNatvagrahaH kutH| tatroktagatyabhAvAt / itthaM, prayatnavadAtmasaMyogazceSTAdvArA ghaTaheturiti prayatnavadAtmA'pi taddhataH / na cevamapi saMyogo hetu tmeti vAcyam / saMyogamAtrasyAhetutvena saMyogivizeSitasyaiva hetu. svAt / anyathA daNDasaMyogasyaiva paTahetutvena daNDasyAtattvaprasaGgAt / athAtmasaMyogo'pi heturasiddhaH / tadabhAvana kAryAbhAvAdarzanAditi cenn| vyadhikaraNaguNajanyakAryatvena tatsamAnAdhikara. NaguNajanyatvAnumAnAt / sparzavadvegavadvyAbhiSAtajakriyAyo tathAdarzanAt / na ca mUrtamA. asamavetAsamavAyikAraNakatvamupAdhiH / kAryakAraNabhAvena hetoH sAmyavyApyatayA tadavyApakata. prkaashikaa| vAyikAraNatAprAhakatvamiti vAcyam / tathA pati samavAyitvasya prathamata eva prahe kAra. NatAmAtrameva siddhamiti , siddhaM naH samIhitamiti vadanti / tattuccham / evamapi adhi. karaNasya samavAyinaH tadbhinnasya vA kAraNatAnyonyAbhAvAtmakanyatirekagrAhyetyatra vAdhakAnupanyAsAt / evaJca samavAyikAraNatAgraha ityupaLakSaNamadhikaraNaniSThakAraNatAgraha iti draSTa. vyam / ata eva kAlAderapyevameva kAraNatAgraho na tu saMsargAbhAvagraha ityAtmAdAvasambhavAditi zeSaH / nanvevaM saMsargAbhAvaH kvApi na kAraNatAprAhako netyAha / nimittasAdhAraNatvA. diti / nimittAsamavAyisAdhAraNatvAt / saMsargAbhAvasyeti shessH| tathApIti / yadyapyadRSTA dhAratvamAtmanaH prakRtaM tacca samavAyikAraNatva siddhayeva bodhitama tathApi ziSyahitaiSitayA vicAro'yam / nanvevaM saMyogino'vacchedakatvamastvityata Aha / anyatheti / yadyapi sNyogyvcchedktvvaadino'ssttaapttiH| tathApi kAraNasaMyogAzrayasyAvazyaM kAryajanakatvamiti niyamAbhiprAyeNedam / vyadhikaraNaguNeti / prayatvasyAnvayavyatirekAbhyAM ceSTAkAraNatve siddhe yaH spando yadIyavyadhikaraNaguNajanyaH sa tassaMyogajanya iti vyAptathA''tmasaMyogasya spandajanaka. svamityarthaH / phalagurutvajanyotpatane vyabhicAra iti svavyadhikaraNeti / SaTajanyataraspande vyabhi. cAra iti guNeti / kapAlarUpajanye ghaTarUpe vyabhicAra iti kAryapadasya spandaparatvam / IzvarasaMyogasyApi ghaTAdikarmajanakatvamiti nezvarajJAnAdijanyaghaTAdikarmaNi vyabhicAraH / na ca phalakAntaravRttidravyagurutvajanyAyo phalakAntaravartidravyordhva kriyAyAM vyabhicAra iti vAcyam / gurutvAdhAradravyaphalakarsayogasyApi tulAdaNDapaTitasambandhena taskriyAjanakatvAt vipakSavAdhakazcAtra kAraNapratyAsattaH kAraNatvAvazyakatvamevApratyAsannajanakatve'tiprasaGga eveti / na ceti / sAdhana mkrndH| tathAsvaM na syAt / tasyApi dezakAlarUpAdhikaraNAtmakanimittasAdhAraNatvAt / na ca yat kapAla tatra samavAyasambandhena ghaTaH, yanna kapAlaM na tatra samavAyena ghaTa iti vivakSitamiti vAcyam / tarhi samavAyitvaM prathamata eva grAhyamiti kAraNatvamAtrameva tadgrAhyamiti siddha naH samIhi tam / sambandhAntaragarbhasya ca tasya dezAdikAraNatvagrAhakatvaM kalpyeta / tathApi viziSTaM na prAcaM, kintu samavAyinaH kAraNatvam / evamapi prAyamityatra pUrvakalpa eva vA tAtparyam / __ nanvevaM saMyogino'vacchedakatvamevAstvityata Aha-anyatheti / yadyapi saMyogAvacchedaka. svavAdinastulyamidaM, tathApi kAraNasaMyogAzrayasyAvazyaM kAraNatvamiti niyamAbhyupagamAvadhambhene. dam / byadhikaraNaguNeti / etacca prAgeva vyAkhyAtaprAyam / na ceti / sAdhanavyAtivAra Page #225 -------------------------------------------------------------------------- ________________ 208 vyAkhyAnayopetaprakAzabAdhanoyute nyAyakusumAalau [ 20 kaarikaavyaakhyaay| ityeSA sahakArizaktirasamA mAyA durunItito mUlatvAt prakRtiH prabodhabhayatoviyeti yasyoditA // devo'sau virataprapaJcaracanAkallolakolAhalA sAkSAtsAkSitayA manasyabhirati bannAtu shaantomm||20|| iti zrInyAyakusumAalau prathamaH stabakaH // 1 // . bodhnii| dayannuttarottaraM samIcInataranyAyaparisphUrtaye svacetasi bhagavataH sAnnidhyaM praarthyte-ityessaaiti| iti evamupapAditaiSA asamA pratyAtmasamavetatvenAsAdhAraNIvicitrA dharmAdharmAkhyA zakti yA. yikadevasya sahakArizaktiriti vyutpAditA / jIvAdRSTasApekSo bhagavAna jaganti nirmimIta iti teSA ca sthitiH / mAdhyamikaistu durunnItitaH svarUpasAmarthyAdevamiyamityunnetumazakyatvAd indrajAlA. dimAyAsAdRzyAnmAyeti / sAMkhyaistu mulakAraNatvAtprakRtiriti, te hi prakaroti prapaJcamiti prakR. tizabda nirAhuH / vedAntavAdinastu prabodhAttatvasAkSAtkArAdvibheti tirodhatte ityavidyeti / yathA hi mithyAjJAnaM tattvajJAnena vinazyati tathA dharmAdharmAvapyutpannatattvajJAnasya bhogadvAreNa vilIyateM, tatastayorevAvidyAtvAdavidyAmAtravilasitaH prapaJca iti tessaamaaghossH| evaM tattatpravRttinimittavazena mAyAdizabdaruditA yasya sahakArizaktirasau devo guNatayAdhiSThAnamatItyAvasthita evoparatajagannimANAdivyApAraH so'smadIyaM samastavyApAraM sAkSAt kurvanmama cetasi saMnidhattAmiti // 20 // udayanagambhIrabhAvaprakaTananipuNena varadarAjena / vyAkhyAta eva gahanaH kusumAJjale: prathamakhaNDaH // iti zrImadrAmadevamizrasUnorvaradarAjasya kRtau nyAyakusumAJjaliTIkAyo prathamaH paricchedaH // prakAzaH yopAdheH sANyAvyApakatvAt // 19 // sAdhanamAtrasamarthane'pi prAdhAnyAdadRSTaM stabakAryamupasaMharan mAyikAyAgamAvirodhamAhaityeSeti / prathama itizabda upasaMhAre / yasya devasya eSA adRSTarUpA sahakArizaktiH sahakAri. kAraNam asamA mAyetyuditA / "yanmAyAprabhavaM vizvamityatra mAyAzabdenAdRSTasyAbhidhAnAt / asamarave hetu:-durunniititH| adRSTamAyayomahAvicAronneyatvAt / "prakRtiprabhavaM vizvAmityatrApyAgame'dRSTarUpA zaktireva prakRtiruditA / kutaH / mUlatvAt / mUlakAraNameva prakRtiza. bdArthaH / aSTazca tathA / avidyAprabhavatvAgame sevaaviyetyuditaa| yataH ,prabodhAta tattvajJAnAdubhaH yorapi bhiitiH| avidyAvattajanakAdRSTasyApi tato bhayAt / tattvajJAne tadanutpatteH // prapaH = pratAraNA, tadracanAyAH kallola:=paramparA, tasya kolAhalA=kiMvadantI sa virato yasya, sa zAntodveSAdihIno mama manasi / abhirati vijAtIyajJAnAnantaritacintA svaviSayAm / sAkSAt sAkSitayA tatra pratyakSeNa sAkSIbhavan / badhnAtu-dRDhIkarotvityarthaH // 20 // iti zrImahAmahopAdhyAyazrIvarddhamAnaviracite nyAyakusumAjaliprakAze prathamaH stavakaH // 1 // prkaashikaa| zAtiparihArAya mAtreti / tathA ca ceSTAdAveva sAdhanAvyApakatvamiti bhAvaH // 19-20 // iti zrIbhagIrathaviracitAyo kusumAjaliprakAzikAyo prathamaH stavakaH // 1 // NAya-mAtreti / tathA ca ceSTAdAveva sAdhanAvyApakatvamiti bhAvaH / na ca mAtrapadaM vinApI. zvarajJAnAdirUpavyadhikaraNaguNajanyazabdajazande sAdhanAvyAptiriti vAcyam / mUrttavRttisvasya kAryavizeSaNasya prAgevottatvAt / anyathA tatraiva vyabhicArApatteriti // 20 // iti zrImahAmahopAgyAyadevadattAtmajamahAmahopAdhyAyazrIrucidattakRtau kusumAjalimakarande prathamaH stabakaH // 1 // Page #226 -------------------------------------------------------------------------- ________________ zrIgaNezAya nmH|| nyAyakusumAJjalI dvitiiystbkH| tadevaM sAmAnyataH siddhe'laukike hetau tatsAdhanenAvazyaM bhavitavyam / na ca tacchakyamasmadAdibhidraSTum / nacAdRSTena vyavahAraH / tato lokottaraH sarvAnubhAvI sambhAvyate / bodhnii| atha dvitIyaM paricchedamArabhamANastanirAkaraNIyAmAzaGkAmutthApayituM yathA sAdhitapUrveNApUrvepezvarasiddhistaddarzayati-tadevam-iti / taditi vAkyopakrame, evamityuktaprakAraparAmarzaH, sAmAnyataH sAmAnyato dRSTena pUrvottAnumAnena / alaukike hetau adRSTe siddhe kAryasvAttasya sAdhanena jyotiSTomAdinA'vazyaM bhavitavyam / na ca tatsAdhanamasmadAdibhiH pizitalocanaiH zakyadarzanam / na ca tathAjJadRSTena tenAnuSThAnarUpo vyavahAraH sambhavati / tasmAdatIndriyArthasAkSAtkArakakSamaH sarvAtizAyI kazcidasti yadupajJo'yamarvAcInAno tadviSayo vyavahAra iti / ' prkaashH| dvitIyo vipratipattimutthApayituM bhUmikAmAracayati / tdevmiti| tasya ca janyatayA tatkAraNayAgAdidI kazcit svIkartavya ityarthaH / na ceti / yAgAdisvargasAdhanatvasyAtI ndriyvaadityrthH| taddayabhAve doSamAha / na ceti / vyavahArazca yAgAdisvargasAdhanatAbodhaka. zandarUpaH, adRSTAdhiSThAnarUpazca / tadubhayamadRSTasAkSAtkAraM vinA na sambhavatItyasmadAdivilakSaNaH sarvajJaH kalpyata ityrthH| vedavAkyajajJAnasya hi prAmANyamanizcitya bahudhanavyayA''yAsasAdhye mAgAdau pravRttinaM syAt / prAmANyaM ca guNajanya, guNazca zAbde jJAne prayogahetuvAkyArthayathArthajJAnavattvamiti bhaavH| prkaashikaa| .. tasya ceti / yAgAdijanyatayA tasya taskAraNatve yAgAdidarzI kazcit svIkaraNIya ityarthaH / zabdarUpa iti| zabdaprayogasyApi vyavahAravizeSatvAditi bhaavH| adRSTAdhiSThAneti / kAraNasyAcetanasya cetanAdhiSThAna vinA kAryAjanakatvAditi bhaavH| dubhayamapIti / yadyapi svargakAmo yajetetyAdizabdaprayoge nAdRSTajJAnApekSA, etadvAkyArthasyAdRSTAghaTitatvAt / tathApi svargasAdhanata pratItya tAdRzavAkyaprayogaH, svargasAdhanatApratIticAhadvAravA''zuvinAziyAgAderiti bhagavato'dRSTasAkSAtkAra AvazyakaH, jJAnAntarasya tatrAsaMbhavAditi bhAvaH / nanu yAgAdeH svargasAdhanatAbodhako'nAdireva veda iti kathamupadeSTurapekSetyAzAyAha / vedavAkyajazAneti / tathA cAnAditve mkrndH| tasya ceti / tasya janyatayA tatkAraNaM yAgAdiH svIkartavyaH, tataH svargasAdhanatvena tadupadezakatathA tathAtvena taddI kazcit svIkartavya ityarthaH / tadubhayamiti / yadyapi tadvinA. 'pi tAdRzarUpo vyavahAraH sambhavatyeva, tathA'pyatIndriyasAkSAtkAraM vinetyartha ityeke / tadIya. svargasAdhanatAsAkSAtkAro'dRSTaviSayatAniyata ityAzayena tathoktamityanye / jJAnAntarasyAsambhavAt sAkSAtkAra vinetyuktam / uttarapranyamavatArayitumAha / vedavAkyajeti / 27 nyA00 Page #227 -------------------------------------------------------------------------- ________________ 210 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAJjalI [1 kArikAvyAkhyAmA nanu nityanidoSavedavArako yogakarmasiddhasarvazadvArako vA dharmasampradAyaH syAt , kiM paramezvarakalpanayeti cet / atrocyate pramAyAH paratantratvAt sargapralayasambhavAt // tadanyasminnanAzvAsAnna vidhAntarasambhavaH // 1 // bodhnii| matrAnyathAsiddhiM mImAMsakaH zakate / nanviti / nityatvena puruSAnupravezAbhAvAt nirdoSa svataH siddhaprAmANyaM ca vedameva mUlamavalambyAyaM dharmasaMpradAyo'stu, tanityatvAsiddhAvapi sAMkhyAdimatAvalambanena karmayogasiddhasAkSAtkAraviSayIkRtadharmAdharmAH kapilAdaya eva santu mUlamasya, kimanena paramezvareNAnapekSitasamudravAlukAkITasaMkhvAdisarvaviSayajJAneneti taduttaratvena paricchedapratipAdyamartha saMkalathyAha-ucyate pramAyo-iti / na tAvat svataH prAmANyaM, pramAyAH kAraNaguNatantratvAt / na ca vedasya nityatvaM zabdasyaivAnityatvAt / paratantrapuruSaparatantratayA pravAhAvicchedalakSaNaM nityasvamastIti cettadapi nAsti sargapralayayoH sambhavena pravAhasyaiva paricchedAt / na ca kapilAdidvArA sampradAyasiddhiH, tataH paramezvarAdanyasmin kapilAdau pramANatvena vizrambhAbhAvAt / na hi yogabalaprabhAvitA bhAvanA pramAtmakameva sAkSAtkAraM karotIti niyamaH, tato nityasarvazasiddhiriti // 1 // prkaashH| atrAsiddhimAha / nanviti / vaktRdoSeNAprAmANyazaDyA niSkampapravRttinaM syAt / sA ca nityatvAdavaktake vede nAstIti tata eva prAmANyaM kiM vaktRguNenetyarthaH / vaktRguNajanyatve'pyanyathAsiddhimAha / yogeti / yogakarmabhyAM ye siddhAH sarvajJAsta eva vedakAya adRSTAdhiSThAtArazceti. na nityasarvajJasiddhirityarthaH / yadyapyanyathAsiddhirapi pramANAbhAva eva paryavasyati, tathApi sAkSAt pramANAbhAvo'gre dUSyaH, anyabAsiddhidvArA svatretyarthabhedaH / pramAmAtre guNajanyatvasiddhau zAndapramAyAmapi tajjanyatvasiddhirbhaviSyatItyAzayenAha / pramA. yA iti / anityapramAyA ityarthaH / nanu nityatvAd vedAnA, kartRjanyatve'pi mahAjanapariprahAt prAmANyaM nizcitya yAgAdau pravRttirbhaviSyatItyata Aha / sargeti / tathA ca vedamahAjanayorabhA. vAt kena kasya parigraha iti bhaavH| dvitIyAmanyathAsiddhiM nirasyati / tadanyasminniti / bhanityajJAnavattvena bhramAdizAkalaGkitatvena nityasarvajJapUrvakasvAda na prakArAntarasambhava ityarthaH / prkaashikaa| prAmANyameva tasya na syAdityavazyamupadeSTurapekSeti bhaavH| atreti / pramAyo guNajanyatvameva na, doSAbhAvenaivAnyathAsiddharityarthaH / vaktRguNajanyatve'pItyupalakSaNamahAdhiSThAne'pIti draSTavyam / paryavasyatIti / tathA ca dvitIyapaScamayorAbheda iti bhAvaH / agre paJcamastavake / anyathA. siddhidvArA yaH prAmANyAbhAvaH so'tra dUSyo'nyathAsiddhinirAkaraNenetyarthaH / nanu nityatvAditi / nityasve pramANasiddhe doSAbhAvAdeva prAmANyaM mahAjanaparigraheNa nizveya miti bhaavH| tathA ceti / nityavazva na prAmANikamiti bhAvaH / mAdhyasyArthAnuvAdapuraHsaraM virodhamapi hetvAbhAsamAha / mkrndH| apre-pazcamastavake / anyathAsiddhidvArA tanirAkaraNadvAretyarthaH / Page #228 -------------------------------------------------------------------------- ________________ dvitIyastaSake ] pramAsvatastvakhaNDanam / 211 __ tathA hi / pramA jJAnahetvatiriktahetvadhInA, kAryatve sati tadvizeSatvAt mapra bodhnii| pramApAratantryaM tAvadanumAnenopapAdayati-tathAhi iti| pramAtvaM nAmopAdhikasAmAnyavizeSaH / tasya nityatvenAnutpAdyatvAt , tadAzrayo yathArthAnubhavalakSaNo jJAnavizeSaH pramAzabdena pkssiikriyte| zaptipakSe ca virodhAt prAmANyazabdena pramANatvameva pakSIkariSyate, seyaM pramApramAsAdhAraNazAnasAmAnyahetvadhInA bhavati, kAryatve sati jJAnavizeSatvAdapramAvaditi / vyAptidvayamatrAbhisaMhita-yo yatkAryavizeSaH sa tatsAmAnyahesvatiriktahevadhInaH, yathA kalamAGkuraH, na hyAkuravizeSaH kalamAkuro'ku. rasAmAnyaheto/jAdeva bhavati kintu tadvizeSAt kalamabIjAt, kAryavizeSazcayaMpramA tasmAt tathetyekA sAmAnyavyAptiH / aparA ca-yo jJAnavizeSaH sa jJAnasAmAnyAtiriktahetuko yathA'prameti vizeSavyAptiriti / jJAnaM nAma jJAnasvAbhivyajikA viSayapravaNA vyaktiH, tadvizeSatvamanubhavAdInAmiti / atra dravyavizeSasyAkAzAdeH, jJAnavizeSasya cezvarapramAyA nityatvAddhavapekSaiva nAsti, dUreta tsAmanyAtiriktahetvadhInatvam / tatazca tadvizeSatvamanekAntika mA bhUdirayukta-kAryatve sati-iti / pakSIkRtasyApi kAryasvena vizeSaNAnnezvarapramoze bAdhAdayaH prAduSyanti / anumAnasya vipakSe prkaashH| prAmANyasya guNajanyatvaM sAdhayati / prameti / hetvadhInatve jJAnahetvadhInatve ca sAdhye siddha. pAdhanaM syAt , ato jJAnahetvatiriktahetvadhIneti sAdhyam / nanu pramAyA jJAnatvena taddhatujanyatvena bAdhaH, jJAnAjanakajanyasve virodhaH / apramAyAM tadasiddhedRSTAntAsiddhiH, vyarthavizeSyatvaM ca, ghaTA. dAvapi sAdhyasattvena kAryasvasyaiva vyAptimattvAt / vyarthavizeSaNatvaM ca, vyAvatyaizvarajJAnasya paraM pratyasiddhaH / nApi jJAnasAmAnyahetvanyahetujanyeti sAmyam , uktadoSAt / jJAnasAmAnyaM ca jJAnatvaM vA sarvajJAnavyaktayo vA ? Adye hetvsiddhiH| antya indriyAdibhiH siddhasAdhanam / nApi jJAnatvAvacchinnakAryatvAnyakAryatvapratiyogikakAraNajanyeti sAdhyam / jJAnatvasya nityA. nityavRttitayA kAryatvAnavacchedakatvAt / janyatvena jJAna vizeSaNe pratyakSAyAtmakajJAnavizeSajanakairindriyAdimiH siddhasAdhanam / ata eva, pramAtvaM jJAnatvAvacchinna kAryatvanirUpitakAraNatAbhinnakAraNatApratiyogikakAryatAvacchedaka, jJAnasvasAkSAdvyApyadharmatvAt , apramAtvavaditi nirastam / prakAzikA / zAnAjanaketi / jJAnAjanakatvaM ca pArimANDalyAdau prasiddham / mizrAstu virodhaH = pratijJAvi. rodhaH, tathA ca jJAnahesvajanyatve bAdhaH prAguktaH, idAnIntu sAdhyAprasiddhayA pratijJAyA virodhe vAkyArthAdhAjanakatvaM. pArimANDalyAderapyabhAvasAkSAtkAra prati pratyAsattighaTakatayA janakaspena jJAnAjanakatvAprasiddhariti vikalpya yojayanti / hetvasiddheriti / jJAnasvakAraNAprasiddharityarthaH / tathA ca sAyAprasiddhiriti bhAvaH / nityAnityeti / anityapadamatra sampAtAyAtam / evama. nytraapiidRshsthle| chAnasvasAkSAditi / jJAnatvasAkSAdvibhAjakadharmatvAdisyarthaH / vidyA cAvidyA ceti prathamaM vibhAgAdetasyopapattiH, yadi ca pramAtvaM cApramAtvaJcAnubhavatvavyApyameva makarandaH / sAbhyArthavivaraNapUrvakaM virodhamapi hetvAbhAsamAha / zAnAjanaketi / etena bAdhavirodhayoru. bhayatrApi sattvAdvikalpya virodhAbhidhAnamasAtamityapAstam , ekatraiva sAmye doSadvayasyokatvAt / hetvasiddhiriti / jJAnatvahetvaprasiddhirityarthaH / tathA ca taddhaTitasAdhyasyAprasiddhiriti bhAvaH / zAnatvasAkSAditi / jJAnasAkSAdvibhAjakopAdhisvAdityarthaH / etena, jJAnatvavyApyajJAnAnyAnyatvavyApyatvena pramAtvasyAsiddhiH / tasyApyajAsyavyApyasvagarbhasve pramA'pramA'nyataravAdI vyabhicAra Page #229 -------------------------------------------------------------------------- ________________ 212 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAalau [ 1 kArikAvyAkhyAyA. prkaashH| pramAvasya nityAnityavRttitvAt / anityapramAtvaM kAryatAvacchedaka kAryamAtravRttidharmatvAt , apra. mAtvavadityapi nIlaghaTasvAdinA'naikAntikam / tatra vizeSadvayakAraNenAnyathAsiddhatvAt / pramA. 'pramAkAryavaicitryaM ca, yathaikajAtIyasAmagrIvyaktibhedAd ghaTadvayaM jAyate tadvadeva jJAnasAmagrIvyaktibhedAdupapannam / vaijAtyamapi tulyajAtIyasAmagrIjanyatve'pi yamajavaidhaya'vat syAt / na ca pramAtvAvacchinnakAryatvaM kathamananugatahetukamiti vAcyam / uktayuktyA tasya kAryatAnavacchedakatvAt / anityapramA pramA'pramobhayahetubhinnahetujanyA janyatvAdapramAvaditi cenna / kAraNavyaktibhedajanyatvena siddhasAdhanAd , bhapramAyo tadasiddhezca / na cApramAyo doSajanyatvAttathA / doSasya pittAdeH svaviSayapramAyAmapi hetutvAt / bhanityapramA svavirodhyanubhavapratibandhakajanyA anityAnubhavatvAt , apramAvat / yatA, anityapramA pramA'pramAnyatarapratibandhakajanyA pramA'pramAnyataratvAdapramAvaditi ced ,n| pramAjanakAsAdhAraNavyaktivizeSasyA'pramApratibandhakaravaM pramAjanakatvaM ceti siddhasAdhanAt / atrAsmapitRcaraNAH / evamapramA'pi svata eva syAd , na parataH, pramAvadasAdhAraNakAraNAdeva tadutpattau doSasya tatrAhetutvApatteH / yadi ca jJAnasAmagyA satyA vizeSAdarzanAdedoSasyAnvayAdyanuvidhAnAddoSo hetuH, tarhi vizeSadarzanAdergaNasyAnvayAdyanuvidhAnAt pramAyAmapi guNo heturiti tulyam / api ca, yatkArya yaskAryavijAtIyaM tat tatkAraNavijAtIyakAraNajanyaM, yathA ghaTavijAtIyaH paTaH, anyathA kArya jAtya syaaksmiktvaaptteH| ghaTajJAnamapi kArya tadvijAtIyakAryakAraNavijAtIyakAraNaanyamiti na vyabhicAraH / evaM prAguktAnumAneSvapi na siddhasAdhanam / anugatastha pramAhetutvenAsAdhAraNavyaktibhedasyAhetutvAt / evamanityapramAtvamanityajJAnatvAvacchi nakAryatvapratiyogikakAraNatAbhinna kAraNatApratiyogikakAryatAvacchedakam , anityajJAnatvavyApyakAryatAvacchedakadharmatvAd , apramAtvavadityanityapramAyAmapramAsAdhAraNahetuvyAvRttAnugatahetusiddhiH / prkaashikaa| tavAbhimataM tadA jJAnapadamanubhavaparamiti smarttavyam / pramAvasyeti / svanmata iti zeSaH tathA ca vAdha iti bhAvaH / idaM ca dUSaNaM jJAnapadasyAnityajJAnaparatve, yathAzrute jJAnatvasya nityavRttitayA kAryatAnavacchedakatvena sAdhyAprasiddhireva dUSaNam pUrvahetoratra pakSe'sambhavAdana hetvantaramAha / kArya mAtrati / vaijAtyaM vaicitryam / doSasya=pittoderiti / vastuto'pramAyA ubhayarUpatayA na tAdRzahetujanyatvamiti bhAvaH / apramApratibandhakatvamiti / anenAnumAnena siddhasyaiva pratibandhakatvaM viSayIkriyatAmityarthAntaramiti bhaavH| ghaTajJAnamiti / ghttvissykaanityjnyaanmityrthH| na ca tatrAnugatakAraNAsambhavaH / anugatabhogajanakAdRSTamattvAt na prakRte'pi tenaivArthAntaraM dRSTasyaiva. sambhavAt uktavyAptibalena pramAtvasya kAryatAvacchedakarave siddhe vizeSaprakArakapratItyarthamAha / evamanityapramAtvamiti / anityajJAnatve vyabhicAra ityanityajJAnatvavyApyeti / vyApyatvaJca bhedamAtram / anyavaiyarthyAditi dhyeyam / anugatahetusiddhiriti / yadyapi pramAmAtre'nugataguNo'sambhavI, evamapramAyAmanugato doSo'sambhavIti bAghadRSTAntAsi. vyAdiH, na cAnitya sAkSAtkAripramAtvameva pakSaH, tattadapramAtvameva dRSTAnta iti vAcyam / tatrA. pyanugatasya hetorabhAvAd bAdhatAdavasthyAt / na ca bhUyo'vayavendriya sannikarSAdirevAnugato guNa ityapAstam / pramAvasyeti / tvanmate iti zeSaH / ghttjnyaanmiti| ghaTaviSayakAnityajJAnamityarthaH / na ca tadavacchinna kAryanirUpitakAraNA. sambhavaH / anugatabhojakAdRSTasya sattvAt / na caivaM prakRtAnumAne tenaivArthAntaraM, dRSTasyaiva smbhvaadityaahuH| anugatahetusiddhiriti / nanu guNatvasyAnugatasya nirvaktumazakvatvAdanitya mkrndH| Page #230 -------------------------------------------------------------------------- ________________ 213 dvitIyastavake ] pramAsvatastvakhaNDanam / mAvat / yadi ca tAvanmAtrAdhInA bhavedapramApi pramaiva. bhavet / masti hi tatra jnyaanhetuH| anyathA zAnapi sA na syAt / sAnatve'pyatiriktadoSAnupravezAda. prameti cet / evaM tahiM doSAbhAvamadhikamAsAdya pramApi jAyeta niyamena tadapekSa. NAt / astu doSAbhAvo'dhiko, bhAvastu neSyate iti cet / bhavedapyevaM, yadi bodhnii| bAdhakaM takamAha-yadi-iti / tAvanmAtrAdhInA-jJAnasAmAnyahetumAtrAdhIneti / kuta ityata Aha-asti hIti / yadi tatra jJAnaheturna syAt tadA kAraNAbhAvena kArya jJAnamapi na syAdi. tyAha-anyathA-iti / jJAnatve'pi-iti jJAnatvAbhyupagamena taddhatvamyupagamaM sUcayatievaM tahi-iti / yadi doSAnvayAdapramA syAt tarhi tadvirodhinI pramA doSAbhAvAdeva bhavedityadhika heturaGgIkRtaH syaaditi| prstu-iti| evamanityasyApi vedasya prAmANyaM siddhayatIti bhaavH| bhave prkaashH| yadoti / yadyapyapramAyAM pramAvApAdane pramAvRtti jJAnamAtrahesvadhInatvaM vyadhikaraNam , tathApi pramAtvaM yadi jJAnasAmagrImAtra prayojyavRtti syAd apramAvRtti syAd apramAtvavadityApAdanIyam / apramAyAH pramityajanakadoSajanyavAdApAdakamasiddhamityAha / jJAnatve'poti / tarhi pramAtvamapi na jJAnamAtrasAmagrIprayojyam , atiriktadoSAbhAvApekSaNAdityAha / evantIti / yuktaca.. tat / anyathA pramAsAmanyAmadhikadoSAnupravezAdapramA'pi pramAvizeSaH syAt , vRkSasAmanyAmadhikakAraNAnupravezArichazapA vRkSavizeSa iveti bhAvaH / astviti / na caivamapramityajanakaja. nyatve paratastvamiti vAcyam / bhAgantukabhAvAnapekSajJAnasAmagrIjanyatvameva svatastvamiti vivakSitatvAt / tathA ca guNAjanyatvena pramAyA neshvrsiddhiH| bhavedapyevamiti / nanu pItaH zala ityatra vizeSadarzane'pi bhramAdyabhicAreNa na vizeSAdarzanaM bhramahetuH, yatra vA vizeSadarzanamapi bhramastatra tajjanyajJAnasyApi bhramatvAnna vizeSadarzanaM pramAtvaprayojakam / maivam / yadvizeSadarzanaM prakAzikA / iti vAcyam / tattatsAkSAtkAre tattadavayavAnAmanugatasvAbhAvAd yathArthaparAmarSAderapi tattadviSa. yAnanugamenAnanugatatvAt / etena vizeSyavRttivizeSaNajJAnameva pramAmAtre'nugato guNo prAhyaH, yathArthajJAnaM vetyanityapramAtvameva pakSa ityapAstam / viSayAnanugamenAnanugatatvAt / tathApi ghaTapramAyA~ ghaTavRttiviMzeSaNajJAnaM ghaTAgramAyAM ghaTAvRttivizeSaNajJAnaM janakamiti tattaspramAtvata. tadapramAsvayoreva pakSadRSTAntatve / evaM vizeSayoH kAryakAraNabhAvagrahe zAbdapramAyAmapi vizeSata eva kAryakAraNabhAvagrahe tadanurodhAdevezvarasiddhirityatra tAtparyyam / yadyapi ghaTavizeSyakatve sati paTatva prakArakatvamityeva ghaTapramAtvamityarthavazasampannametadubhayamiti na viziSTaniyAmakaguNasiddhiH, na vA ghaTapramAtvaM janyatAvacchedaka nIlaghaTatvavaditi / tathApi samUhAlambanavyAvRttaya ekAvacchinnAparasyaiva mkrndH| pramAtvAvacchinne kathamanugatahetusiddhiriti cenn| anityapramAtvapadenAnityasAkSAtkAripramAtvAde. reva vivakSitatvAt / tatra ca bhUyo'vayavendriyasanikarSAyanugatahetusattvAdityeke / zAbdapramAyo prAhyavizeSasya vAkyArthasya pramA heturiti pramAsAmAnya prAhyapramAsAmAnyamIzvarasyaiva guNaH / yadvizeSayoriti nyAyAt / na ca prAhyamAtrasyAtiprasaktatayA yatra yad prAhyaM tatra tatpamA heturvAcyaH / tathA ca tadgrAhyapramAyAM 'tadgrAhyapramA heturityananugama eveti vAcyam / evaM tatsAkSAtkAre tadi. ndriya sannikarSoM heturiti vishesse'pynnugmaaptteH| yadi ca vizeSe vizeSasya prayojakatve'pi sAmAnyayorapi tathAtvaM, tadA prakRte'pi tulyamityanye / svAviSayakapramAjanakatvam guNatvam / svA Page #231 -------------------------------------------------------------------------- ________________ 214 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [1 kArikAvyAkhyAyo niyamena doSairbhAvarUpaireva bhavitavyam, na tvevam / vizeSAdarzanAderabhAvasyApi doSatvAt / kathamanyathA tataH saMzayaviparyayo / tatastadabhAvo bhAva eveti kathaM sa neSyate / bodhnii| dapi-iti / bhAvAtmano'dhikasyAnaGgIkAro bhavedapoti / kathamanyathA-iti / vizeSAdarzanasyAdoSatve kathaM tato vizeSAdarzanAdapramAtmako saMzayaviparyayau syAtAmiti vakakoTarAdeH zuktikAtvasya vizeSasyAdarzane hi tayorutpattiriti / santu tahya bhAvA api doSAH tataH kimitya. trAha-tata:-iti / abhAvAtmano doSasyAbhAvo bhava eveti / kathaM sa bhAvaH pramAheturneSyata iti / prkaashH| hi bhramavirodhi tadabhAvo'pramAhetuH / pratyakSabhrame ca pratyakSavizeSadarzanaM virodhi dimohAdau gauro'hamiti bhrame ca tathA darzanAt / tacca doSAt tatra nAsti, pramArUpameva ca vizeSadarzanaM guNa iti tadabhAva eva dossH| nanu vizeSAdarzanaM na doSaH, kintu vizeSadarzanaprativandhakAH pittAdayo doSAH, AvazyakasvAt / na ca teSAM nAnAtvena vizeSadarzanapratibandhakatayA'nugame lAghavAdvizeSAdarzanameva heturiti vAcyam / kvacit kazciddoSa ityanugamAt / anyathA pittAdito'pyapramA na syAt , ananuga. 'mAt / pittAyutkarSeNa bhramotkaSocca / pittAderadoSatve ca vizeSaprameva kuto na bhavati / yadi ca vizeSasya vizeSAntarAdarzanAt , tdaa'nvsthaa| kiJca, vizeSadarzanaM na pramAmAtre, na vA pratyakSa. pramAyAM hetuH, vyabhicArAt / tatraiva taddhetutvenAnavasthAnAca / prkaashikaa| pramAvazarIratvena tasya nArthavasasampannatetibodhyam / prtykssvishessdrshnmiti| pratyakSaviparItadarthanamityarthaH / kecittu vizeSapadenAtra vyApyavizeSo'pyuktaH sa ca pratibandharUpaphalogneyaH, pratibandhakAnanugamastuna doSAya / mata eva zo pratyakSe satiM zvaitye na pItatvAropaH, kAlapRSThatvapratyakSa pati zuktau na rajatatvAropa ityaahuH| kvacit kazciditi / vizeSasyApyana gatatvena svayApyuktagaterevAnusaraNIyatvAditi bhAvaH / bhanyatheti / yadyapi vizeSAdarzanameva doSa iti vAdino'STApattiH, tathApi vizeSApramApi pittAdita evetyabhiprAyeNedam / ata evAgre bhAvAviSkaraNaM pittAderadoSa. sve ceti / bhramotkarSa iti / utkarSazcAtra bahukAlAvacchinnasajAtIyadhArAnuvRttilakSaNaH / viSayakabhramajanakatvaJca doSasvamiti tadubhayaM nirvAcyam / evaJca tattatpramAdau yathArthaparAmarzatvAdinA hetutvaprahAnantaraM pramAsAmAnya pratyuttaguNatvena kaarnntvgrhH| evaM doSatvenApItyAhuH / bistarastu pratyakSaprakAze / pratyakSavizeSadarzanamiti / pratyakSaviparItadarzanamityarthaH / ttippnnii| kvacit kazcid doSa iti / kvacid bhramavizeSajAtIye kazcid doSajAtIyaH kAraNametAvadevAnugamasyaiSTatvAt / tavApi vizeSadarzanasya vyApyavyApakabhedene karUpatAyAH sarvatrAsambhavAdityarthaH / bhapramA na syAditi / vizeSapramA na syAt , tatra vizeSAdarzanasyAnavasthAbhayenAhetutva syAnupadaM vakSyamANatvAt / etena vizeSAdarzanahetutAmate pittAderahetutvAdidhApattiriti zaGkA nirstaa| uktapittAdehetutvaM vyavasthApayati / pittAdhutkarSeNeti / yasyotkarSeNa yasyotkarSaH, tat tatkAraNam , akAraNorakaSasya prayojakatve'tiprasAditi bhaavH| pittAdabhramakAraNatvasAdhakamaniSTaprasaGgamAha / pittAderadoSatve cetyAdi / doSo hi pramApratibandhako bhratajanakazca, sa ced vizeSadarzanAbhAvastadAnavasthetyAha / yadItyAdi / mkrndH| Page #232 -------------------------------------------------------------------------- ________________ 215 dvitIyastavake] pramAravatastvakhaNDanam / syAdetat / zabde tAvadvipralipsAdayo bhAvA eva doSAH, tatastabhAve svata podhnii| assveva pratyakSe vizeSAdarzanAderabhAvasya doSatvaM, na tu pramANAntara ityAha-syAdetat iti / zabde tAvadbhAvAtmakadoSAbhAve sati svata evAtiriktabhAvAnapekSAja jJAnakAraNAdeva zandAtpramotpadyata iti dRSTam / zabde tAvadevam , anumAnAdAvapi tathA draSTavyamiti tAvacchabdasyArthaH / prkaashH| maivam / pramAmAtrAhetutve'pi saMzayaviparyayottarapramAyo tasya hetutvAt / tatra vizeSAda. rzanasya doSatvenAnyatrApi tathAtvAt / pittAyutkarSasyApi bhUyovizeSadarzanapratibandhakatvenAnyathA. siddhatvAt / nanu pratyakSapramAdau guNajanyatve'pi vede bhramAvabhAvacatuSTayaM pramAhetuH / loke bhramAyabhAva eva pramotpatteH / na tu vaktRvAkyArthayathArthajJAnavattvAdirguNa ityAha___ syAdetaditi / liGga sAdRzyAdibhramarUpadoSAbhAvamAtrAnAnumityAdiH prameti liGgasAhazyAdiyathArthajJAnamapi guNastaddheturiti zAbdapramAyAmapi doSAbhAve sati yathArthavAkyArthajJAnaM prakAzikA / saMzayaviparyayotarapramAyAmiti / vizeSAdarzanaprayojyasaMzayaviparyayottarapramAyAmityarthaH / tena nAndhakArakAlInadhaTasaMzayottarapratyakSe mAlokasamAdhAnamAtrajanye vybhicaarH| nanu saMzayottaraM yatra na pratyakSaM tatra saMzayAyanuttarapratyakSasAmagrIsattve tatpratyakSameva kuto na jAyate tadasatva tata eva na pratyakSamiti na vizeSadarzanaM kAraNam kAryavyatirekaprayojakavyatirekApratiyogitvAditi cet| n| tadanuttarakAlInapratyakSa prati tadanuttarakAlInasya kAraNatayA tadabhAvAdeva tAdRzapratyakSasA. magrIvirahAt / na ca vizidhAbhAva eva vizeSAdarzanaviziSTaprAhyasaMzayAbhAvarUpaH kAraNamastu na tu vizeSadarzanaM kAraNam / ata eva na siddhayuttarAnumittau siSAdhayiSAvizeSasAmaprIti vAcyam / vizeSadarzanottarajAyamAnapratyakSasya vizeSaviSayatvaniyamena tatra vizeSaNajJAnatayA vizeSadarzanasya janakatve vizeSarUpeNApi tasyaiva kAraNatA kalpyate taddharmiNaH kAraNasvakalpanAt / ata eva nizcayottarasaMzayaM prati prAmANyasaMzayaH kAraNaM koTijJAnatvena tatra tasya kAraNatAvazyakatvAt , siSAdhayiSA tu na kenApi rUpeNAnumiti prati kAraNatvena klupteti na tat pratibandiriti dik / nanu nihetuke mUle'bhidhAnaM svata iti na yuktamAtmAzrayAdato vyAcaSTe / nanu pratyakSapramAdAviti / zAbdapramAyAM guNakAraNatvApekSAyAmanumitipramAdau tadupapAdanamAntaramata Aha / liGgeti / mkrndH| saMzayaviparyayottareti / yadyapi saMzayottarapratyakSamA vizeSadarzanaM na hetuH, andhakAre ghaTasaMzayottarapratyakSasya tadvinA'pyAlokasamavadhAnamAtreNaivopapatteH / tathApi yatra vizeSAdarzanAdi doSAdhInaH saMzayastaduttarapratyakSe tasya hetutvam / uktasthale ca vyajakAbhAvAdhInaH sa iti bhAvaH / nanu tatrApi vizeSadarzanaM na hetuH, saMzayAnuttarapratyakSasAmagrIsattve tadutpattyApatteH / tadasattve taya tirekAdeva tadyatireka iti kiM vizeSasAmagyantarakalpanayo ? / ata eva siddhyuttarAnumitisvAvacchinne siSAdhayiSA na vizeSasAmagrI, kintu tadvirahaviziSTasi vyabhAvaH saamaanysaamgrii| tada bhAvAdeva tadA nAnumitiriti cet / tarhi tadvadeva vizeSadarzanavirahaviziSTasaMzayAbhAvaH sAmAnya. mAmaprItyatraiva tAtparyamityAhuH / vistarastvanumAnapratyakSaprakAzayoranusandheyaH / liGgasAdRzyeti / yadyapi parAmarzAdirUpasAmAnyasAmagrIvirahAdeva tatra nAnumityAdiH, Page #233 -------------------------------------------------------------------------- ________________ 216 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [1 kArikAvyAkhyAyo eva zAbdI prameti cenna / bhanumAnAdau liGgaviparyAsAdInAM bhAvAnAmapi doSatve tadabhAvamAtreNa prmaa'nutpttH| anyatra yathA tathA'stu, zabde tu vipralipsAdyabhAve vaktaguNApekSA nAstIti cenna / guNAbhAve tadaprAmANyasya vaktRdoSApekSA nAstIti viparyayasyApi suvacatvAt / aprAmANyaM prati doSANAmanvayavyatireko bodhnii| na-iti / anumAne liGgaviSayaviparyAsaviruddhatvAdInAM bhAvAnAM doSatve satve'pItyapizabdo bhinnakramaH, avadhAraNe vA / bhAvarUpadoSAbhAvamAtreNa laiGgikajJAnahetoSTasahacArAd dRSTavyabhicArAlizAyAptilakSaNaguNAbhAve pramAnutpattestavApITatvAt / na ca vyAptirapyanumitijJAnamAtre heturna pramAyA iti yuktam / vyAptyabhAve'pi maitrItanayatvAdevAnumitijJAnotpatteH / atrAdizabdAbhyAmapattimanupapadyamAnaviparyAsaM ca saMgRhNAti / anytr-iti| anumAnAdAvatiriktabhAvApekSA'stu mAvA, na hi nastatra nirbharaH, zabde tu doSAbhAve satyapi na svataH pramotpattau guNApekSA'stIti naH samAhita vedaprAmANyopayogAditi / tadetadaniSTaprasaGgamudbhAvya zaGkitaM, tatsamAdhimatrApi samIkurvan pariharati-guNAbhAva iti tulyatvAdityantena / tarhi pauruSeyavAkye guNAnvayavyatirekadarzanAt tadadhInamastu prAmANyam, apauruSeye tu vede tadasaMmavAdoSAbhAvamAtrAdhInaM prAmANyamaGgIkartavyabhi. prkaashH| guNo heturityAha / anumAnAdAviti / nanu yathArthavAkyAryajJAnAdau guNe satyapi karaNApA. TavAd yatrAnyAbhidhitsite anyad brUte tatra vAkyaM na pramANam , doSAbhAvasya tu pramAhetutve karaNApATavAna so'stIti tatra na prAmANyamupapadyate iti shngkte| anyatreti / vaktRdoSe satyapi bhrAntavipralambhakavAkye saMvAdAt prAmANyadarzanAdoSo'pi nAprAmANyaprayojakaH / tAtparyaviSaye svaprAmANyameveti prAmANye'pi . tulyamiti pariharati / guNAbhAva iti / prkaashikaa| tathA ca dRSTAntArtha tadupapAdanamiti bhAvaH / na ca liGgAdijJAnAbhAvadazAyAM sAmAnyasAmagrovirahAdeva na prameti vAcyam / evaM pati yatra sAmAnyamityAdinyAyena yathArthaparAmarzAdereva pramAhe. turatve siddhe'numityAdidRSTAntena zAbde'pi guNajanyasvamupapAditameveti zaGkaveyaM tucchetyatastAM dIpayati / nanu yathArtheti / tAtparyyaviSaye viti / yadyapi na'bhrAntapratArakasthale tAtpayaviSayaghaTasattA prAmANyaM tathApyanyathAbuddhamanyathA bodhayAmIti yattatra tAtparyya tadviSayobhUtabu. vyaMze'prAmANyamastyeveti bhaavH| prAmANye'pi tulymiti| yadyapi karaNApATavasthale tAtparya viSaye. na prAmANyaM tAtparyasyaivAbhAvAditi na taulyaarthH| tathApi bhrAntapratArakasthale'pi nApramAjanakatvaM va. stuta iti / yathupanItabhAnasthalenaivapUrvagranthe mayApyevamupagantavyamiti tulyArthaH, vastutaH karaNApA. pvasthale prakRtabAkyArthayathArthajJAnAbhAvAdevAprAmANyaM bhrAntapratArakavAkyasthale cAhAryasaMsargajJAnasyaiva. yathArthasya sattvAt prAmANyamityabhisandhiH / nanu yujyatA tathaiva vibhAga ityupekSAjJAnAdapi pravRtti mkrndH| tathApi yatsAmAnye yatsAmAnyamiti nyAyot pramArUpAnumityAdivizeSe satyaparAmarzAdivizeSasya hetusvamiti bhAvaH / tAtparyaviSaye viti| aghaTe ghaTavattvaM tattAtparyaviSayastatra ca pramA no. tpannavetyarthaH / prAmANye'pIti / yadyapi tAtparyaviSayIbhUte'rthe karaNApATavasthale'pi prAmANya. meveti na taulyArthastatra prAmANyAbhAvAt , tathApi prakRtavAkyArthagocarayathArthajJAnalakSaNo guNaeva tatra nAstIti bhAvaH / Page #234 -------------------------------------------------------------------------- ________________ dvitIyastavake] . prAmANyasvatastvakhaNDanam / .. . 217 sta iti cenna / prAmANyaM pratyapi guNAnAM tayoH sattvAt / pauruSeyaviSaye iyamastu. vyavasthA, mapauruSeye tu doSanivRttyeva prAmANyamiti cenna / guNanivRttyA'. prAmANyasyApi sambhavAt / tasyA aprAmANya prati sAmaya nopalabdhamiti cet / doSanivRtteH prAmANyaM prati va sAmarthyamupalabdham ? / lokavacasIti cet / tulyam / tadaprAmANye doga eva kAraNaM, guNanivRttistvavarjanIyasikhasannidhiriti cet / prAmANyaM prati guNeSvapi tulyametat / guNAnAM dotsAraNaprayuktaH sannidhiriti cedu, doSANAmapi guNotsAraNaprayukta ityastu / niHsvabhAvatvamevamapauru. Seyasya vedasya syAditi cet, mAtmAnamupAlabhasva / tasmAdyathA dveSarAgAbhAvAvinAbhAve'pi rAgadveSayoranuvidhAnaniyamAt pravRttinivRttiprayatnayo rAgadveSakA raNakatvaM, na tu nivRttiprayatno dveSahetukA, pravRttiprayatnastu satyapi rAgAnuvi. bodhno| sthAha-pauruSeya-iti / tadetatpariharan prasaGgaM tAvadAha-guNanivRtti-iti / tatsamAdhimAzaGkaya sAmyApAdanena pariharati-tasthA:-iti / yadi lokavacasi doSanivRtteH prAmANye hetutvamupalabdhaM tarhi guNanivRttaraprAmANyahetutvamapi tatraivopalabdhamiti zaGkottarAbhyAmAhaloka-iti / nanu tasya lokavacaso'prAmANye doSA eva kAraNamananyathAsiddhAnvayavyatirekatvAt, guNanivRttistu virodhidoSasaMnidhAnanAntarIyaketyAha-tadaprAmANya-iti / tarhi prAmANyakAraNeSu guNeSu satsu tadvirodhinI doSANAM nivRttirapyavarjanIyasaMnidhiriti syAdityAha-prAmANyaM prati-iti / yadi guNAnAmanyatropakSayeNa pramAyAmahetutvaM tarhi doSANAmapi tathAtve nApra. mAyAmahetutvaM bhavediti zaGkottarAbhyAmAha-guNAnAm-iti / nanu prAmANyAprAmANyayorevaM vaktRguNadoSAdhInatve sati vaktRvidhurasya vedasyobhayorapyabhAvena prAmANyAprAmANyayoranyatarasva bhAvatvamapi na syAdityAda-ni:svabhAvatvam iti / AtmAnam iti / apauruSeyaM veda. mAtiSThamAnamiti zeSaH, na tu guNavadvaktatvena vedasya prAmANyamIkurvato'smAniti bhAvaH / uktamartha dRSTAntamukhena vizadayannupasaMharati-tasmAt-iti / dveSarAgAbhAvAvinAbhAve'pItyasya - prkaashH| niHsvabhAvatvamiti / vede pramANatvApramANatvaprayojakaguNadoSayorabhAvAdityarthaH / tsmaaditi| yathA pravRttau dveSAbhAvahetukasve nivRttau rAgAbhAvahetukatve satyapi upekSAjJAnAdapi pravRttinivRttI syAtAmiti rAgadveSayoH pravRttinivRttihetutvamityekai kAbhAvo'nyathAsiddhaH, tathA pramA'pramayorapi guNadoSau, na tu doSAbhAvaguNAbhAvAvityarthaH / prkaashikaa| prasaGgena pUrayitvA vyAcaSTe / yathA prvRttaaviti| na ca tatroktAtiprasaGgAtathAstu prakRte tu na kizcidaniSTamiti vAcyam / prakRte'pi suSuptidazAyAmeva pramAdyutpattiprasaGgasyAniSTatvAta parAmarzA. dezva sAmAnyasAmaprItve tadvizeSasyaiva pramAhetutvAdiyuktatvAta / rAgadveSayoriti / na ca pravRtyabhAva eva nivRttiriti noktavibhAgasAtiriti vAcyam / parolyApatteH / na ca suSuptidazAyAmapyevaM prabRttisatve tatkArya ceSTApatiriti vAcyam / zarIramanaHsayogAbhAvenaiva tadvirahopapatteH / na caivaM suSuptidazAyA pravRtto'yamiti vyavahAraprasanna iti vAcyam / nivRttavyavahArasyApi tadAbhAvena makarandaH / .. raagdvessyoriti| atredaM cintyam / pravRttiviraha eva nivRttiriti na prayamadvaividhyaM, mAnAbhAvAt / na ca vaipriityaapttiH| suSuptidazAyAmapi nibRttivirahasya sattvena pravRttisAmya28 myA00 Page #235 -------------------------------------------------------------------------- ________________ 218 vyAkhyAnayopetaprakAzabodhanIyute nvAyakusumAjalau [1 kArikAmyAkhyAyo dhAne dveSAbhAvahetuka iti vibhAgo yujyate, vizeSAbhAvAta, tathA prakRte'pi / tathApi vedAnAmapauruSeyatve siddha,mapetavaktRdoSatvAdeva prAmANyaMsetsyati,tataH siddhaprAmANye guNAbhAve'pi taditi doSAbhAva eSa heturakAraNaM guNA iti cenna / mapetavaktaguNatvena satpratipakSatvaprasaGgAt / svata eva prAmANyanizcayaH, kintu zaGkAmAtramanenApanIyate doSanibandhanatvAttasya tadabhAve'bhAvAt, ato nedamanu bodhnii| pravRttinivRttaprayatnayorityanena saMbandhaH, na tvityasya yujyate itynen| vizeSAbhAvAditi / dveSAnu vidhAyino nivRttiprayatnAdAgAnuvidhAyinaH pravRttiprayatnasyaitadanuvidhAyitve vizeSAbhAvAditi / na cAtra dveSAbhAva eva pravRtteH kAraNamiti yuktam , upekSAjJAnAdapi pravRttiprasaGgAt / tathA prakRte prAmANyaviSaye'pi doSaguNAbhAvAvinAbhAve'pi prAmANyAprAmANyayoranyathAsidaguNadoSAnuvidhAna. niyamAtta tukatvam / na tvapramA doSahetukA, pramA tu satyapi guNAnuviSAne doSAmAvahetuketi. vibhAgo yukta iti / ___ nanvastu guNAnuvidhAna prAmANyasya tathApi na taddhatukatvamityAha-tathApi-iti / vedAnAM prAmANyamapauruSeyatvaM ca tAvasiddhaM tena doSAbhAvamAtreNa prAmANyaM setsyatIti sidhyatyeva tato guNAbhAve'pi doSAbhAvAdeva vede tatprAmANyaM dRSTamiti vyabhicArAdakAraNaM guNAHsarvatra doSAbhAvastu kAraNamanyabhicArAditi / na-iti / na tAvadadyApi vedAnAmapauruSeyatvena prAmANyamiti siddhaM yena tatra guNavyabhicAro nirdizyeta / lokAdhInanirNayo hi vedo loke cAvya. bhicArAd guNaH prAmANyaheturiti sthitam, tatra yadi vedasyApauruSeyatvamAzritya doSAbhAvAt prAmA. eyamucyeta tadA guNAbhAvAdaprAmANyamapi vaktuM zakyata iti / svataH-iti / na tAvadvedAna prAmANyamapetadoSavattRtvenAnumIyate, svato boSajanakatvena nizcite prAmANye hetvantarAdaprAmANyazaGkAyAM tanirAkaraNamAtramaprAmANyakAraNadoSAbhAvAvadhAraNena kriyte| tadAhuH tasmAd bodhAtmakatvena prAptA buddhau pramANatA / arthAnyathAtvahetUtthadoSazAnAdaSoyate / (zlo0 vA, ) iti / prkaashH| nanvanyatra guNasya pramAhetutve'pi vedasyApauruSeyatayA vaktRguNAbhAvAhoSAbhAvamAtraprayuktameva prAmANyamiti prAmANye guNasya vyabhicArAd na hetutvaM, kintu doSAbhAvasyaivetyAha / tathA piiti| sidiptiH / siddheH nishcite| vedAH pramANam , apetavaktRdoSasvAdityanumAnAdi tyrthH| atra vedA na pramANam , apetavaktRguNatvAditi satpratipakSamAha / apeteti / jJAnaprAhakAdeva pramAtvaM svIkriyate, doSAdhInA tu zahA apetavaktRdoSatvAdeva nirasyetyAha / svata eveti / tathApi guNAbhAvahetuko'pramANyasaMzayastadavastha evetyAha / guNanivRttIti / tasyA iti / doSasahitaguNanivRttareSA'pramAtvahetutvAdityarthaH / doSeti / guNasahitadoSanivR. tereva pramAtvaprayojakatvAdityarthaH / nanu tathApi zukAdivAkyaM bhrAntapratArakavAkyaM ca saMvAdi kathaM pramANaM, guNAjanyatvAt / mkrndH| cedhAdikArvotpattyApatteH / na ca tadA nivRttireveti vAcyam , tadA tatkAraNadveSAbhAvena tadabhAvAtU dveSAbhAvazca tatkAraNaduHkhasAdhanatvajJAnAbhAvAditi // Page #236 -------------------------------------------------------------------------- ________________ dvitIyastabake ] prAmANyasvatastvakhaNDanam / 216 mAnavat satpratisAdhanoka mucitamiti cet / na / guNanivRttinibandhamAyAH zakAyAH sulabhatvAt / tasyAH kevalAyA bhaprAmANyaM pratyanaGgatvAnna zaGketi ced, bodhnii| tato nedamapetavatRdoSatvaM sapratisAdhanIkartuM yuktamiti / n-iti| doSAbhAve taddoSanibandha nAprAmANyazadvAnivRttAvapi prAmANyahetuguNanivRttinivandhanAyAstasyAH svasthatvAt / na hi svataH prAmANya nizcaya ityane nivedayiMcyAma iti bhAvaH / tasyA-iti / na tAvadoSasaMsargamantareNa prkaashH| dhUmabhramAvahnimatyeva vahnayanumitirvA kathaM pramA, yathArthalijhajJAnAjanyasvAt / na ca vahnayantarameva tadviSayaH / pratyabhijJAnAt / gosvAdyakavyaktike tadabhAvAcca / ucyate / zukAdivAkye bhrAnta. pratArakavAkye ca pramANazabdatvenAptottaravAdvaidavadIzvarasyaiva yathArthavAkyArthajJAnaM guNo hetuH, tasya kAryamAtrakartRtvAt / zukAdivAkye vedatulyatayA doSAbhAvAdinA'pi mantavyatvAt / na caivaM zabdAbhAsocchedaH, tasyApozvarakartRkatvAditi vAcyam / tadvAkyArthasyAsattvenezvarajJAnAviSayatvAt / evaM limAbhAsajanyapramAyAmapIzvarasyaiva yathAryaliGgajJAnaM gunnH| evaM pramAyA guNajanyatayA zAndapramAyA api guNajanyatayA vede vaktrantarasyAbhAvAt tadA prkaashikaa| tulyatvAt / Izvarasyaiveti / bhrAntapratArakavAkya AhAryasaMsargajJAnameva yathArtha guNaH sambhavati tathApi zukAdivAkyasAdhAraNyArthamidamevoktam / kecittu bhrAntapratArakasyeva vAkyaM bhrAntapratAraka. vAkyaM tathA ca bhrAnta evAnyasmin vakavye yatrAnyad vadati tatsaMvAdivAkyamatra ttpdenoktmisyaahuH| na ca bhrAntapratArakavAkye guNasatve'pi doSasattvAt kathaM prameti vAcyam / bhramasya bhinnaviSayasvAt / pratAraNAyAzvo sadavastupratipAdanecchAyAstatrAbhAvAt / evaM liGgAbhAseti / atrApi zukAdivAkyasAdhAraNyArthamIzvarajJAnAnusaraNam / vastutaH pakSatAvacchedakavirodhisAmyaniSThaprakRtahetupratiyogikavyApakatAviSayatvameva parAmarzaprayojakamiti kUTaliparAmarza eva tatra guNaH / mata evAyathArthoktaparAmarSarUpadoSasattvAta kathaM prameti nirastam / niruktayayA virodhina evAyAthArthayApramAprayojakatvAta / prakRte ca tadabhAvAditidika / zAbdapramAyA mapIti / yadyapi zAbdapra. mkrndH| bhrAntapratArakavAkya iti / atrAhAryAropaM vinA pratAraNAyA abhAvAt sa eva viSayAbAdhAt pramArUpa iti tamAdAya yadyapi guNajanyatvamapratyUha tathApi samAdhisaukaryAdetaduktam / yadvA, bhrAntapratArakasyeva vAkyaM bhrAntaprakArakavAkyaM, tathA ca bAdhitamanyadavagatyA. nyadavASitaM yatra daivavazAd brUte, tatra bhagavadbuddhaguNasvamiti vayaM pshyaamH| ata evo. kaguNajanyasve'pi pramAdidoSajanyasvAdaprAmANyamapi syAdityapAstam / bhramasya bhinnaviSayatvena tavAkyAjanakatvAt , pratAraNAyAzcAbhAvAt / kecitta vipralipsA visaMvAdipravRttijanakecchA, ttippnnii| vahnayantarameva tadviSaya iti / dhUmasaMsagyeva vahnidhUmaligakAnumitau viSayaH sapa vahnistatra nAstyeva yazcAsti sa dhUmasaMsargibahevibhinna evetyarthaH / yadyapi pahiravena gRhItavahnivyAptikasya liGgasya vahi sAmAnyAnumitI sAmarthyam tathA ca tatratyavatibhAne na kSatiH / tathApyettadure satyeva, yaH pUrva dhUmasambandhitvena gRhItaH, tasyaiva dhUlipaTalena dhUmatvena gRhItenAnumito bhAne tadvahedhUmasaMmbandhibhinnatvasya pratyabhijJAnavAdhitatvAdityuttaraM maukA thArthamAha / pratyabhijJAnati / viziSTabuddhau vizeSaNajJAnasya hi hetutvamanabhyupagamyedam / Page #237 -------------------------------------------------------------------------- ________________ 220 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 1 kArikAvyAkhyAyAM doSanivRtterapi kevalAyAH prAmANyaM pratyanaGgatvAnna tayA zaGkAnivRttiriti tumiti| . evaM prAmANyaM parato jJAyate anabhyAsadazAyAM sAMzayikatvAt. maprAmANya bodhnii| kevalAyA guNanivRtteprAmANyahetutvaM loke dRSTaM, na cApauruSeye doSaH sambhavati / tena guNanivRtti. mAtreNa nAprAmANyazaGketi / doSanivRttarapi iti / guNasahitAyA eva doSavyAvRttaH prAmA. eyahetutvaM loke dRSTamiti na doSanivRttimAtreNAprAmANyazaGkA nivartata iti / ___ yacca jJAnAnAM svarUpAtsvagrAhakAdvA prAmANyaM jJAyate nAnyasmAd guNasaMvAdAdijJAnAditi svataHprAmANyamuktaMparaistadapi nirAkurvannutpattivaja jJaptirapi parata ityAha / evam iti| svaviSa prkaashH| zrayezvarasiddhirityuktam / samprati pramAtvagraho'pi na svataH, api tu parata iti vaidikapramAyA api tattvamAptoktavAkyajanyatvena prAhyamiti tato'pIzvaraH siddhayatItyAha___ evamiti / atra yadyapi jJAnaprAmANyaM jJAnaprAhakasAmagrIgrAhyaM na veti. na saMzayaH, parataH pakSe'pi jJAnasyApi pakSatayA pramAtvAnumiterjJAnaprAhakatvAt , aprAmANyasyApi svato grAhyatvApattezca / tathApi tajjJAna viSayakajJAnAjanyajJAna grAhyaM na veti sNshyH| svataH pakSe prAmANyavata eva jJAnasya grahAt / parataH pakSe jJAta eva jJAne'numityA prAmANyamahAt / tatra tenaiva prAmANyapraha iti prAbhAkarAH / jJAnasyAtIndriyatayA tadanumityA tadgraha iti bhATTAH / manasaiva jJAnasva. rupayat tatprAmANyamaha iti murArimizrAH / tritayasAdhAraNaM ca svatastvaM niruktameva / pUrvapakSastu, yadyapi vizeSyAvRttyaprakArakatvam , agRhItagrAhyatvaM vA, prabhAkarapakSe smRtyanya jJAnatvaM viziSTajJAnatvaM vA prAmANyaM nAnuvyavasAyagrAhyam ,, vizeSaNajJAnaM vinA viziSTajJAnAbhAvAt / tathApi tadvati tatprakArakajJAnatvaM prAmANyaM prAhyam , niSkampapravRttyAtvAllAghavAcca / tacca jJAnaprAhakasAmagrIprAhyameva / tathA hi / vizeSye taddharmavattvaM tatprasArakatvaM ca vyavasAyasyAnu. prkaashikaa| mAyAM yathArthayogyatAjJAnameva guNaH sambhavatIti na tadartha vakturapekSA vede, tathApi vizeSyavRttivi. zeSaNajJAnaM guNaH pramAsAmAnyaprayojaka ityabhAvatvaprakArakaprathamAbhAvapramAyAmIzvarIyamabhAvatvajJAnaM tadaMzapramAtvaniSyattaye guNa ityAzayenedamuktam / sampratoti / tathA ca pramAyAH paratantratvAditi.kArikAyA paratantratvamutpattijJaptyovivakSitamiti dhyeyam / tjjnyaanvissyketi| pakSazca jnyaanpraamaannymitynussjyte| anuvyavasAyena gRhyata iti / tajjJAnaviSayakasamAnAdhikaraNasamAnakApApi yathArthava doSaH, tAdRzI ca tatra nAstyevetyAhuH / vastuto guNaviraha eva doSaH, sa ca tatra nAstIti / ata eva liGgabhAsajanyapramAyAmIzvarayathArthaliGgajJAnajanyatve'pyayathArthaliGga jJAnarUpa. doSajanyatayA vyApakAMza eva bhramatvamapi syAdityapAstam / etadapi sampradAyAnurodhAduktam / vastuto'saGkIrNabAdhasthale bAdhAnavatArakAle yathArthaparAmarzAdapyayathArthanumityutpatteravAdhitatvapramA guNaH, tabhramo doSaH / zabde ca vAkyArthabhramo doSastatpramA guNaH, yogyatApramo doSastatpramA. guNa iti vA vivakSita miti sarvemavadAtam / / tajjJAnaviSayaketi / pakSazca jJAnaprAmANyamityanuSajyate / pratyakSa prakAze caitadanusandheyam / ttippnnii| tatra tenaiveti / jJAnasyAtIndriyeti / jJAnatvena jJAtatAsve sAmAnyato vyAptijJAnAdeva tajjJAnAnumitiriti kAraNIbhUtajJAne tajjJAnasya viSayatvAnna niruktasvatastvAnupapattiriti bhaassH| vyavasAyasyAnubyavasAyeneti / jJAnaviSayakajJAnenetyarthaH / tena gurumatasyApi makarandaH / Page #238 -------------------------------------------------------------------------- ________________ dvitIyastavakeM] .. prAmANyaparatastvopapAdanam / . 221 bodhnaa| yanAntarIyasyArthakriyAdeH kAraNaguNasya vA vijJAnAnnizcitaprAmANyaiH pravartakajJAnaiH saha sajAtIyasvAnusaMdhAnamabhyAsadazApattiH, taddazApannAno jJAnAnAmantareNApya kriyAdivijJAnaMtajAtIyatAnusa. ndhAnAdeva prAmANyaM nizcIyate, tena tatra pAzayikatvamasiddhaM bhavedisyata uktm-anbhvaasdshaayaam-iti| na ca vyabhicAravyAvartanAyava hetovishessnnm| rUpAdiSu madhye rUpasyaivAbhivyaJjakatvAdityuktAvasidiparihArArthamapi dRSTatvAditi / tajjAtIyatvAnanusaMdhAnadazAyAM hi jAte jJAne'pi nizci. te'pi tatsvarUpe prAmANyaM prati saMzerate jJAtAraH kimidaM pramANamapramANaM veti / tasmAja jJAnasvarUpAd svagrAhakAdvA na prAmANyanizcayaH, kintu parato'yakriyAdivijJAnAd, yathaivApramANya nizcayaH parato prkaashH| vyavasAyena gRhyate / jJAnasya viSayanirUpyatayA jJAnavittivedyo viSaya iti vyavasAye bhAsamAne dharmadharmivattadvaiziSTayamapi viSayaH, vyavasAyarUpa pratyAsattestulyatvAt / ata eva rajatasvena purovartinaM jAnAmIti tdaakaarH| anyathA, purovartinaM rajataJca jAnAmIti tadAkArApattiH / aprA. mANyaM tu parato jJAyate, tadabhAvavattvasya bhramAnullikhitatvenAnuvyavasAyAviSayatvAt / na caivamanuvyavasAyasya yAvazyavasAyaviSayaviSayakatve bhrAntabhrAntijJasaGkaraH, bAdhAna batAradazAyAmiSTa. svAt , tadavatAre tasyaiva pratibandhakatvAditi / tatra siddhAntyAha / . evamiti / anabhyAsadazAyAmiti bhAgAsiddhivAraNArtham , na tu vyabhicAranirAsArtham / parato jJeyatvasya kevalAnvayitvAt / nanu svasyApyanyApekSayA paratvAd bhaTTamate jJAnA'numitiprAhyatvAca siddhasAdhanam / parato prAhyatve'pi kadAcit svato grAhyatvAvirodhAd , arthena vyabhicArazca / tasya tajjJAnaprAhyasya jJAna prAmANyasandehena sandihyamAnasyAt / na ca jJAnatvena hetuvizeSaNIyaH / jJAnaviSayakajJAnanAmANyasandehAhitajJAnarUpAyasandehe'pi prkaashikaa| siinjnyaanenetyrthH| tena sArvasAdhAraNyam / vyavasAyaspeti / vyavasAyaviSayaM pratyeva pratyAsattikaghanamidam , etadabhAve'pi jJAnatvAdibhAnAditi smartavyam / bhAgAsiddhivAraNArtha pakSavizeSaNaM boddhayamiti shessH| nanviti / hetuvizeSaNamiti shessH| na ca jJAnatveneti / na caivaM svarUpAsiddhidRSTAntAsiddhI iti vAcyam / jnyaandhrmtvenetyrthaat| na caivaM jJAnarUpArthavyabhicArapradarzanamagretanaM viruddhamiti vAcyam / tatrApi jJAnapadena jJAnasvAbhidhAnAt / kecitta jJAnatvenetyasya jJAnAviSayapratItyaviSaya. makarandaH / / bhAgAsiddhiriti / pakSavizeSaNaM bodhyamiti zeSaH / na tviti / hetuvizeSaNamiti shessH| na ca jhAnatveneti / jJAnAviSayapratItyaviSayatvenetyarthaH / yathAzrute svarUpAsiddhiprasaGga iti bodhyam / yatta jJAnadharmatvenetyartha iti tnn| jJAnarUpArthe'nupadaM vyabhicAropadarzanavirodhAt / ttippnnii| saMgrahaH / mata eveti / vaiziSTasyApi viSayavAdeva / nanu svato prAtyatvaM parato. prAhyatvaca parasparaviruddhamiti svato prAhyatvamaGgIkartRNAmasiddhameva parato prAhyasvamata Aha / parata iti / tathA ca na tayovirodha iti / svAzrayAtiriktajJAnagrAhyatvasya paratastvasvarUpasvAda bhaTTeti / avirodhAditi / parato prAhyatvasya svato prAhyatvAsiddhatvaM kalpayituna zakyata iti bhAvaH / tajjJAnaprAmANyaM tajjJAnena gRhyata ityevaM sAdhane tvAha-arthana nyabhicArazceti / tajjJAnagrAhyasyeti / anena sAdhyavyatireko darzitaH / na ca baantveneti| jJAnAviSayakapratItyaviSayo'tra jnyaanpdaarthH| tena prAmANyasya jJAnatvAbhAvena svarUpAsiddhiriti zaGkAyA Page #239 -------------------------------------------------------------------------- ________________ 222 vyAkhyAtrayopetaprakAzabAMdhanIyute nyAyakusumAlalo [1 kArikAvyAkhyAko prkaashH| tasya nizcitatvena tathApi vyabhicArAt / ucyate / anabhyAsadazotpannajJAnaprAmANya na svAzrayagrAhyaM tadanyaprAcaM vA, svAzraye satyapi taduttaratRtIyakSaNavRttisaMzayaviSayatvAt , prkaashikaaH| svenetyarthaH / ato na pkssdRssttaantaasiddhii|n vAle darzitavyabhicAravirodha ityaahuH| anabhyAsada. shotpnneti| idaM ca bhAgAsiddhivAraNAya pakSavizeSaNam hetvoranyataropalakSaNam / na svaashryeti| na yAvatskAzrayagrAhyamityarthaH, tena yogijJAnAdiprAhyatvamAdAya na bAdhaH, sarvavizeSyakatve sati sarva prakArakasvantu prAmANyamapakSa eveti na nirutasAdhye'pyaMzato vaadhH| tdnyeti| yAvatsvAzrayaprA. yatve sati svAzrayAtirikAprAhyatvaM sAmyam / tena yathAzrute'numitimAdAya siddhasAdhanaM mAtrapadapraveze yogijJAnamAdAya bAdha iti dUSaNaM nirastam / svAzrayIbhUtAsmadAdijJAnavyaktayatiriktamAtraprA. yatvaM sAdhyam / tena nokadoSAvakAza iti kazcit / svAzraye satyapIti / apizabdo vipakSa vAdhakasUcanAya satisaptamImahimnA sAmAnAdhikaraNyaM labhyate tena svAzraya pramAnAdhikaraNasvAzra mkrndH| zAnasve vyabhicAropadarzanaparaM taditi jJAnadharmaparatve'pyadoSa ityanye / manabhvAsadazApanneti / kartavyaheturyAvati tAvata eva pakSatvamabhimatam / anabhyAsadazApanne'pi sarvatra na saMzaya iti yathAzrute bhAgAsiddhitAdavasthyApatteriti / na svAzrayeti / na yAvatsvAzrayaprAyamityarthaH / tena yogIzvarajJAnasya sarvaprAmANyAzrayatayA tagrAhyatvena na baadhH| yadyApa sarvaviSayakajJAnamAtravRttiprAmANyAze bAdhaH / tathApi tasya pakSabahirbhAva eveti bodhyam / tadanyeti / svAzrayAnyetyarthaH / nanu pareSAmapi prAmANyasyAnumiti. prAhmatvAbhyupagamena siddhasAdhanam / na ca svAdhyAtiriktamAtragrAhyatvamityarthaH, uktanyAyena prAmA. gyamAtrasyaiva svAzrayIbhUtayogIzvarajJAnAdigrAhyatayA bAdhApatteriti cenna / svAzrayapadena svAzraya svAvacchinnaM na vivakSitaM, yenoktadoSaH syAt , kintu svAzrayIbhUtAsmadAdijJAnavyaktiH, tadati. rikmaatrgraahymityrthH| ___ svAzraye satyapIti / vipakSabAdhakatarkasucanAyApizabdaH, satisaptamImahimnA ca svAzrayasAmAnAdhikaraNyaM pakSavizeSaNaM labhyate / tathA ca svAzrayasamAnAdhikaraNasvAzrayAdhikaraNakSaNAvadhikata ttippnnii| nirAzaH prAmANyasyApyuktajJAnatvAt / tasya nishcittveneti| jJAnarUpArthasya prAmANyAzrayasve nAmimatajJAnajJAnaprAhyatvena nishcitsvenetyrthH| na svAzrayagrAhyamiti / bhamprati sAdhane ca svAzrayaviSayakayAvagrAhyasvAbhAvaH saabhyH| tenaM nezvajJAnamAdAya svamate bAdhaH, mImAMsakamAtraM pratyeva sAdhanIyatvena gurumate svAzrayayAvagrAhyatvasyaiva sattvena na siddhasAdhanam viziSya svAzraya viSayakajJAnAjanyajJAnaviSayatvasya viSaye'pi sttvaadvirodhaadityrthH| tadanyagrAhyaM veti / mImAMsakasAmAnyaM pratyeva sAdhanasya prastutasvena prAbhAkaramate svAzrayeNApi grahaNAda bhaTTAdikampratyeva tathAve janyasvAzrayAtiriktamAtraprAhyasvamityarthaH / nAto mahAdimate svAzrayAtirikAnumityanuvyavasAyaprAhyatve'pi siddhasAdhanam / yadvA bhaTTAdimate'numityanuvyavasAyayoH svAtantreNApi vyavasAyaviSayayAvAhakaravena tayostadaMze vyavasAyasamAnAkArakatayA svAzrayatvenaiva siddhasAdhanAbhAvAnmAtrapadanna deyam , svamate ca prAmANyAnumitid na vyavasAyasamAnAkArikA vyavasAyaviSayavahimaparvatAderAdheyatayA vizeSyatve prakAratvAt pavatAdau bahapadhikaraNatvAdereva vA pramAvaghaTakaravAditi / saMzayaviSayatvAditi / svAzraya Page #240 -------------------------------------------------------------------------- ________________ dvitIyastavake } prAmANyaparatastvopapAdanam / 223 prkaashH| prAmANyasaMzayAjanyasaMzayaviSayatvAdvA, aprAmANyavat / arthe nizcite'pi na nizcayAnantaratRtIya. kSaNe'rthasaMzayo na vA prAmANyasaMzayaM vineti nArthena vybhicaarH| svazabdasya sambandhizabdasvena samabhivyAhRtaparatvAna svasya paratvam / yathoktaM, "yAvayavasAyollikhitaprakAraviziSTa eva dharmyanuvyavasAye bhAsate" tanna / tathA hIdaM rajataJca jAnAmIti nAnuvyavasAyaH, bahirvizeSyake manaso. 'svAtantryAt , kiM vidamidantvena rajatatvena jAnAmIti / tadantvarajatatve prakAratvena, tatpra. kArakajJAnavazvazcAtmani bhAsate, anyathA prakAravAcitRtIyA'rthAsambhavaH / na ca rajatatvavaiziSTayameva tRtIyArthaH, vyavasAye'pi tadullekhApatteH / ataH, idantvarajatatvavaiziSyaM purovattino nAnuvyava. sAyaviSaya iti kutaH svataH prAmANyagrahaH / nanu parataH prAmANyapakSe'pi parasya zabdAderabhAve'numAnaM vAcyam , tacca liGgAbhAvAdasa. mbhavi / samarthapravRttijanakaravaM liGgamiti cena / kAraNatAvacchedakarUpagraha vinA tadagrahAt / tad prkaashikaa| yAvadhikatRtIyakSaNavRttisaMzayaviSayatvAditi hetuH paryavasyati, yatra vizeSye tAdRzasaMzayakoTitvaM tatra vizepye na svAzrayaprAyamiti sAmAnyavyAptayedamanumAnamamipretamato narUpaM guNa iti jJAnAnantaraM jJAnaM guNo na veti yathoka saMzayakoTau guNatve vybhicaarH| vastuto yajjJAnavyaktyanantaraM tRtIya kSaNe netAha. zasaMzayaH, tadvapaktayuttaratRtIyakSaNavattisaMzaya viSayasvAdityeva heturato nokkakrameNa guNasve vyabhicA. razakA / etena yatra dharmotpatipUrvameva dhammijJAnakoTismaraNe devAt tatra jJAnotpatteranantaraM prAmANya. saMzayaH, tadanantaramarthasaMzaya ityarthe hetoyaMbhicAra ityapAstam / atAha zavyaktivizeSottaratRtIyakSaNatisaMzayaviSayatvasyaiva hetutvAt / praamaannyeti| svAzrayavizeSyakaprAmANyasaMzayajanyasaMzayayo. gyasvAdityarthaH / smrthprvRttijnktvmiti| na ca janakatAvacchedakaprAmANyAgrahe kathaM janakatA praha iti vAcyam / uktagrAhakasatve tumAraNimaNinyAyena vyaktAvapi tadprahasambhavAt / jJAne pravRttijanakatvaM pravRttI samarthatvaM gRhyata iti vizeSye vizeSaNaM tatra ca vizeSaNAntaramiti nyAyena vizi. makarandaH / toyakSaNavartidvimAtrakoTikasaMzayakoTiravAdisyarthaH / tena yatra rUpaM guNa iti jJAne guNavatadabhAva-prA. mANyatadabhAvakoTikaH samUhAlambanaH saMzayaH, tatra guNatve hetvabhAvAdeva na vybhicaarH| batra ca guNatvatadabhAvamAtrakoTikaH saMzayaH, tatra tAzasaMzayaviSayaprAmANyAzrayajJAnagrAhyatvAbhAvarUpasAdhya. sattvAdeva na vyabhicAra iti / yadvA, tAhazatadadhikaraNakasaMzayakoTisvAditi hetuH| tathA ca yatra. tArazatadadhikaraNakasaMzayakoTitvaM tatra taniSTatayA na svAzrayaprAmasvamiti sAmAnyato vyAptirabhimatA / evaJca guNatvasya rUpaniSThatayA svAzrayeNa Ahe'pisvAzrayaniSThatayA'praheNa vizidhAbhAvasatvAt tatra na vyabhicAra iti / ke cittu yadyavasAyaviSayakoTiko yadvayavasAyadharmikazca sandehastRtIya. kSaNe jAyate tatprAmANyasyaiva pakSAvAt tatprAmANyAzrayaprAyavAbhAvo guNatve'styeveti na vyabhi cAra ityaahuH| prAmANyasaMzayeti / svAzrayavizeSyakaprAmANyasaMzayAyogyasthAdityarthaH / vistarastu prtykssprkaashe'nusndheyH| samayati / na ca janakatAvacchedakasya prAmANyasyAmahe kathaM tadgraha iti vAcyam / uktaprAhakasattve tRNAraNimaNinyAyena vyaktAvapi tahasambhavAt / yadA, jJAnavRttipra ttippnnii| samAnAdhikaraNasvAzrayAvadhikatRtIyakSaNavatisaMzayaviSayavAditi parvavasi hetvarthaH / na svasya prtvmiti| na prAmANyamAnaparatvamityarthaH / tena sTAnte'prAmANya na saadhyvaiklym| vyavasAye'poti / rajatatvenedamiti vyavasAyasyApyabhilApApatteH / kAraNatAvacchedakarUpaM. Page #241 -------------------------------------------------------------------------- ________________ 25 vyAkhyAnayopetaprakAzabodhanoyute nyAyakusumAalau [ 1 kArikAvyAkhyAyo prkaashH| yadi pramAtvameva, tdaa''tmaashryH| anyaccet , tadeva prAmANye liGgamastu, upajIvyasvAt / na ca tRNAraNimaNinyAyena vyaktAveja kAra NatvaM gRhItvA samarthapravRttijanakatvagrahaH, prAhakAbhAvAt / na ca pratyakSameva tanAhakam / taddhi na bahirindriyajanyam / AntaratvAt / nApi mAna. sam / taddhi samarthapravRtteH praguttarakAlaM vA ? nAyaH / samarthapravRtterabhAvAttadvaiziSTayAgrahAt / nAnsyaH / jJAnasya naSTatvena manasA pratyAsatyabhAvAt / nA'pi tajjAtIyatvaM liGgam / taddhi karacaraNavati zarIrajJAnatvAdi / tatra karacaraNAdyantaravati karacaraNAdyantaravattvajJAne vyabhicAraH / tatrApi zarIrAze pramAtvameveti cet , tarhi, karacaraNAdIti vyartham / zarIrabhrame'pi kasyAzci. ccharIravyakte nAt , tatra tasya prAmANyAt / anyathA zarIratvasyaiva bhAnAyogAt / karacaraNAdizanye yaccharIratvena jJAnaM tavyAvRttya taditi cet / karacaraNAdimattvamupalakSaNaM vizeSaNaM vA? naayH| vyAvRttopalakSyAbhAvAt / naantyH| viSayatayA hi na jJAnavizeSaNatvaM karacaraNavatvapra. kArakajJAnaviSayasvasya vyabhicArAt , azarIre'pi tAzabhramasambhavAt , zarIrajJAne tadasiddheca / viSaya vizeSaNatve ca karacaraNavadviSaya kazarIrajJAnatvasya vyabhicArAt / shriirbhrmsyaapi| ttippnnii| vineti / avacchedakarUpagrahaM vinetyarthaH / tadA''tmAzraya iti / janakatAyA janakatAva. cchedakarUpatvAbhimAnenAtmAzraya ityanyathAnyonyAzrayo bodhyH| zrAntaratvAditi / kAryakAra: NayoH pravRttipramayobahirindriyAprAhyatvena taskAryakAraNabhAvasyApi tattvAdityayaH / vaiziSTayAgrahAditi / sambandhaprahasya sambandhiprahasApekSatvena pravRtteraprahe tatsambandhasya kAraNatvaghaTakasya kAryakAraNamAvasya vA grhiitumshkytvaadityrthH| zAnasya naSTatvena iti| pravRtyuttara. kSaNasya pramAtRtIyakSaNatvena tadAnIM tatra vizeSyasannikarSAbhAvAdityarthaH / karacaraNavatIti / atra saptamyA viSayatvamAtraparatvAbhiprAyo'vAseyaH / idaM jJAnaM zarIrapramAtvavat karacaraNAdima. dviSayakazarIrajJAnatvAdityanumAne taccharIre taccharIvRttikaracaraNajJa nasya bhramatvena sAdhyAmAvavatva mabhimasya doSamAha / tati uktajJAnasya bhramatve'ti karacaraNAdimattvAMza eva na tu zarIrAze, vizeSyAze sarvajJAnasya pramAtvAbhyupagamAt , sAdhyaJca zarIrazmAtvameveti kuto vyabhicAra ityAzaGkate / tatrApi zarorAMza iti| zarIrabhrame'poti / zarIrattvaviziSTazarIraviSayakabhrame'pItyarthaH, na tu zarIravattvena bhrame'pItyarthaH, tasya zarIraviSayakasyApi sambhavAt / karacaraNAdoti / zarIrapramAtvaJca zarIratvavati zarIratvaprakArakajJAnatvaM tadeva sAdhya, hetudhaTakaM zarIrajJAnaJca na zarIratvaviziSTaviSayakajJAnatvaM kintu zarIratvaprakArakajJAnatvameva tasya ca sthANvAdau zarIrabhrame sattvena vyabhicAraH syAditi karacaraNAdimadvizeSyakatvamupAdeyamityAha / kretyaadi| vyAvRttopalakSyAbhAvAditi / avidyamAnena yena yaditarato vyAvaya'te tadupalakSamuparaJjakaccAcyate dazAvizeSe karacaraNAdizUnyasyA zarIravyAvRttasyAbhAvAt kathamupalakSaNasyAditi bhaavH| viSatayA hIti karacaraNavatItyatra saptamyA AdheyatvamarthaH, prakAratayA karacaraNavavRttizarIratvaprakArakajJAnatvaM hetuHpryvsitH| krcrnnvttvprkaarketi| "karacaraNavattvaprakArakazarIratvajJAnasya vyabhicArAditi" kvacit pAThaHviSayatvasya vybhicaaraaditi| viSaya tayA shriirsvprkaarkprmaavybhicaaraadityrthH| tathA ca sthANuviSayake karacaraNAdimadidaM zarIramiti bhrame'pi hetoH sattvena sAdhyasya tatrAbhAvAt vyabhicAra iti bhAvaH / zarIrazAne'pIti / idaM zarIramiti pramAyAH karAyaprakArakatvena tatra bhAgAsiddheriti bhAvaH / zarIjJAnatvasyeti / karacaraNavadviSayakarabe sati zarIratvaprakArakajJAnatvasyetyarthaH / zarIrabhramasyApIti / sthANuzarIrayoH zarIrasvasthANutva Page #242 -------------------------------------------------------------------------- ________________ dvitIyastavake] prAmANyaparatastvopapAdanam / 225 prkaashH| vastutaH karAdimadviSayakatvAt / na ca karacaraNazunyai yaccharIratvena jJAnaM na bhavatIti vivakSitam / tRtIyArthasya viSayatve svarUpAsiddhaH / zarIrajJAnasya tacchUnyazarIratvAdiviSayakatvaniyamAt / atrAhuH / samarthapravRttijanakatvaM pravRtyuttarakAlaM saMskAropanItajJAne prameyatvAbhidheyatvavyAptivad gRhyate / yadvA pUrva pRthivIzAne pRthivItvaprakArakanizcayatvAnuvyavasitau kadAcit tatraiva gandhasya tadvirodhivirahasya sAkSAtkAre punaH smRtirUpe pRthivIjJAne sati tatsannikRSTena pratya. mijJAna iva vizeSaNajJAnajanitasaMskArApekSeNa manasA gandhavasyevA'yaM nizcaya ityAkAreNa surabhi candanamiti cAkSuSavajjJAnajananAna grAhakAbhAvAtvasiddhiH / tajjAtIyatvamapi karacaraNavadvizeSyakazarIratvaprakArakajJAnakatvAdi / zarIrazrame karacaraNavato vizeSaNatvAt / prathamaM ca prAmANyAnamitiH kevalavyatirekiNA / . prkaashikaa| vizeSaNa khetuprhsmbhvaacc| punaH smRtirUpa iti / atra kecit / pRthivIzani-pRthivIjJAnajJAne / anyathA pRthivIsmaraNa eva gandhavadvizeSyakatvanizcayalAbhe pRthivItvaprakArakanizcayAnuvyavasitAvityasya vaiya *pa / evaM ca tataH sannikRSTenesyasya tasmRtirUpasannikarSavatetyartha iti vyAcakSate / vastuto gandhavadvizeSyakatvopanayAthameva pRthivItvaprakArakanizcayasvAnuvyavasAyopayogaH / evaM ca pRthivItvapadaM gandhavattvaparam , evaM ca pRthivIjJAne jAte tadviSaye gandhavattvaparicchede gandhava. tvaprakArakanizcayatvAnuvyavasitau smRtirUpe pRthivIjJAne tatsannikRSTena manasA smRtyupanItagandhava mkrndH| ttisAmAnyajanakatvameka hetupraviSTam , tathA copanIte jJAne pravRttijanakarave prAttau ca samarthasvamupa. nItaM gRhyata ityAdviziSTavaiziSTayarUpahetumaha upapadyata iti / smRtirUpe pRthivIjJAne iti / pRthivIjJAnajJAne ityarthaH / anyathA pRthivIsmaraNa eva gandhavadvizeSyakatvanizcayalAbhe pRthivItvaprakArakanizcayatvAnuvyavasitAvityanarthakamApadyeta / evaJca tatsannikRSTenetyasya smRtirUpasaviSayakasahakAriNetyarthaH / tathA ca smRtyupanIte pUrvAnubhava eva gandhavadvizeSyakatvanizcaya iti tadvizeSyakapRthivItvaprakArakajJAnatvAdihetugraha iti bhAvaH / TippaNI / prakArakabhramasyApItyarthaH / tRtIyArthasya viSayatva iti / viSayatvarUpatve, saptamyA bhapi tattva ityapi vAcyam / abhidheyatvavyAptivad gRhyate iti| pramAdighaTite tatra niyamenopanayA. pekSAsambhavAt / tadvirodhivirahasyeti / gandhavirodhizItoSNasparzAdigrahe gandhasAkSAt. kAre zaGkhapItatvasAkSatkAra iva doSajatvazaGkayA prAmANyasaMzaye gandhavavizeSyakatvAMzaparicchedo na syAttasya tatra virovitvAt ataH sarvathaiva tadabhAvadADharyAya gandhaviruddhatvena ye ye gRhItAsta. skAlamupasthitAzca teSAmabhAvasAkSAtkArapayaMntAnusaraNamiti bhAvaH / pRthivIzAne sa. tIti / pRthivIjJAnajJAne satItyarthaH / gandhavattve vAdhanizcaya iti / gandhavadvizeSyakapR. thivItvaprakArako'yaM nizcaya ityarthaH / ityAkAreNa surabhicandanamitIti / amede tRtIyA tatazca tajjJAnetyatrAnveti / karacaraNavadavizeSyaketi / karacaraNavaniSThavizeSyatAnirUpita. zarIratvaprakAratAnirUpakajJAnatvAdirUpaM nirvaktuM zakyata ityarthaH / zarIrabhrame ceti / sthANutvAdinA zarIrabhrame na tu zarIratvena zarIraprakArakabhrama ityarthaH / tatra vyabhicArasyAprasaktatvAddhetoH satvAca karacaraNavato'vizeSaNatvAditi na vidyate jJAne vivakSitazarIratvarUpavizeSaNaM yatra tattvAdityarthaH / anyathA vizeSaNatvoktyA vizeSyatvameva vyAva] syAttasya zarIrAdeH sakhaNDatve. 26 myA0ku0 Page #243 -------------------------------------------------------------------------- ________________ 226 vyAkhyAtrayopetaprakAzavodhanoyute nyAyakusumAJjalau [ 1 kArikAvyAkhyAyo prakAzA nanum prAmANyaprasiddhiM nA bAptvaprahAt kathamanumAna ? atha, vyAghAtAt pramAtadviSaya. siddhI sAmAnyataH sAdhyaprasiddhayA na tadaprasiddhiH, viziSyAnirNayAca nAnvayitvAsAdhAraNatve iti cet tarhi, kasyApi prathama svArthe prAmANyAnumitirne syAt / prAmANyaniSedharUpasya parakIya. vyAghAtasya tadA'nupasthiteH / svayaM prAmANyaniSedhasya ca taddhIpUrvakasvAt / maivam / prAgabhavIyasaMskArAdvizeSyAvRttyaprakArakaravaM tadvati tatprakArakajJAnasvaM vA prAmANyamAnaM smRtaM, pRthivIzAnAdI sAdhyabhAnaM sarvanAmamahimnA pakSadharmatAbalAt pRthivIjJAnasya vizeSyAvRttyakArakatvAdau paryavasyati svataH prAmANyaniSedhe prAthamikaprAmANyajJAnasyAnyathopapAdayitumazakyasvAditi sAmpradAyikAH / asmatpitRcaraNAstu-prathamaM prAmANyAbhAva eva prAmANyaM vyatirekiNA sAdhyam / tata eva niSkampapravatterupapatteH / tadeva vA siddhayat pakSadharmatAbalena tadvati tatprakArakanizcayatvAdika prkaashikaa| vizeSyakatvagraha iti na hetvasiviriti samudAyArthaH / sarvanAmamahimneti / idaM ca dRSTAntatayo. kam / tena yathA zAbdabodhe sarvanAmamahimnA vizeSaviSayatA tathAnumAnike pkssdhrmaataablaattthetyrthH| nanu devadattavAdiprakAraM jJAnaM janmAntare nAnubhUtaM tadvati tatprakArakatvaJcakaM nAstyeveti na ta. trotagatiH, kiM ca prakArAntarasattve'nupapattirapi prAgbhavIyasaMskArobodhikA naastiitynushyenaah| asbhpitRcrnnaasviti| tdeveti| yadyapi pakSamatAvalena vyApakatvena gRhItasya dharmasya pakSa. sambandhamAtra siddhayati na tu tatsamaniyatadharmAntaramapi tathApyagrimavyatirekiNA tasiddhirityatra(1) tAtparyam / ayaM ca prakAraH kvacit sambhavatItyupanyasto na tu saarvtrikH| etena prameyasvaprakArakajJAne nAyaM kalpaH, ttraapraamaannyaaprsiddhH|kishcaaympi kalpo'prAmANyaprasiddhau, tatprasiddhizca janmAntarIyasaMskArAdupanayAdA tathA ca prAmANyaprasiddhirapi tathaivAstu kimanena kalpenetyAdi dUSaNaM nirava kA. mkrndH| sarvanAmamahimnetyanenAnupapattivizeSa: pakSadharmatAsahakArI vivakSita iti nAnumAne tadupa. yoga iti dUSaNamanavakAzamityeke / sTAntaparatayA tadityanye / nanu tadvatvasyai kasyAbhAvAda devadattAdijJAnaprAmANyaM janmAntare nAnubhUtamiti tatra noktagatisambhavaH / gatyantarasattve prAgbhavIya. saMskArobodhe mAnAmAvazcetyanuzayAdAha / prathamamiti / tata eveti / aprAmANyazakAvidhU nanasya tato'pi bhAvAditi bhAvaH / tadeveti / yadyapi pakSadharmatAvalAdapyakhaNDAbhAvasya pakSI. yatvaM vyApakatAnavacchedaprakAreNa siddhapati, na tu tadvata syAdika, tathApi tadanantaramarthAttasiddhiri. syatra tAtparyam / atra cAprasiddhAbhAvo'pi pratiyogiprasiddhyA vyatirekavyAptigrahe sati siddhayet / na cAprAmANyaM prasiddha, prAmANyavattasyApyatIndriyasvAt / tadartha prAgbhavIyasaMskArAyanuparaNaM ca prAmANyAnumAnArthameva tadanusaraNamaha, lAghavAdAvazyakatvAca / prameyamityAdizAne cAprAmANyA ttippnnii| nAsambhavAditi / matha vyAghAtAditi / pareNa pramAta dviSayaniSedhodbhAvanAt , tadvati tat prakArakatvamAdAya pakSadhamatAbaleneti vyApakasya tattadrUpeNAgRhItasya bhAne'nubhavAnurodhAyathA. kApavajJAnAdeH sAmadhye kalpyate tathA niruktavyAptiprahakAlInapakSadharmAtAmahasyApyanubhavAnurodhAd vizeSye vizeSaNamiti rItyA nirutaprAmANyabhAne sAmarthyakalpanAditi bhAvaH / nirddhammitAvacche. (1)maprAmANyAbhAvavizeSyakAyamAnumiteritaravApavidhayA dvitIye tatprakArakAnumito prAmANyamAne pakSaSamatAsahakAritvamiti bhAvaH / Page #244 -------------------------------------------------------------------------- ________________ dvitIyastavake ] prAmANyaparatastvopapAdanam / 227 prkaashH| mAdAya siddhayati / tathA hi / ayaM pRthivItvenAnubhavo na pRthivIvAbhAvavati pRthivItvaprakArakaH; gandhavadviSaya kaprayatnajanakapRthivItvaprakArakajJAnasyAt yannaivaM tannaivam / yathA pRthivIbhramaH / evaJca pRthivIbhrame pRthivItvAbhAvavati pRthivItvaprakArakatvasamarthapravRtijanakatvAbhAvayordhyA tapahA. daprAmANyavyApakahetvabhAvAbhAvarUpAkhetoraprAmANyAbhAvarUpaM sAdhyaM siddhayati / yadvavyApakatayA hetvabhAvo gRhItastadabhAva eva hi hetunA sAddhayate / yatra tvabhAvavyApakatA hetvabhAvasya jJAyate, tatra sAdhyaprasiddhiranumAnAGgam , to vinA tadabhAvAt yatra ca bhAvavyApakatA hetvabhAvasya, tatra na sAm, to vinA'pi vyatire kavyAptiprahAt / vizeSaNajJAnaM vinA kathaM prAmANyaviziSTA'numitiriti cet / prathamaM na kathaJcit / jJAne prAmANyamityanumityanantaraM tenaiva hetunA tatra prAmANyaviziSTAnumitiH, abhAna vizeSyakajJAnAnantaram , abhAvad bhUtalamiti jJAnavat / evaM taramAvavati tatprakArakatvavyatirekaH siddhastadvati tatprakArakatvamAdAya pakSadharmatAbalena siddhayatIti tatvacintA. prkaashikaa| zam / aprAmANyazaGkAvirahasya kvacideva saMbhava ityAzayenaitatkalpAvatArAt / ayamiti / anu. bhavapada nizcayaparam tallAbhAyaiva ca hetuniSThanizcapapadaM na tu hetupraviSTaM vayAt / niSprakAraka. tvenAnyaprakArakatvena vArthAntaravAraNAya tRtiiyaantm| pRyivIbhramapakSasve'zato bAdhaH syAditi tadvAra. NAya zrayamiti / pRthivIvizeSyaka ityrthH| pRthivIvAbhAvavatIti / atra pRthivItvAbhAvavadvizeSyakasvAbhAvamAtraM sAdhyamanyathA vaiyaryAt / aprAmANyasyAbhAvatvena vyApyatvena ca vyarthavizeSaNatAyAH duSpariharasvAt pRthivItvaprakArajalajJAne vyabhicAra iti gandhavadviSayaketi / atra pRthivItvamiti jJAnasyApi pravartakatayA tatra vyabhicAra iti pRthivIsvaprakAraketi / pRthivItvaprakAratvA. cacchedena tAdRzaprayatnajanakatvaM heturato na jalapRthivyAviti samUhAlambane vyabhicAraH / nizcayapada. tu niruktameveti / kdaacidpotaati| na ca kadAcit doSAt prAmANyasaMzaye'pi tadvirahadazAyA svataHprAmANyagrahe bAdhakAbhAvaH, doSAt kadAcidrajatatvasaMzaye'pi kadAcidrajatatvagrahavaditi vAcyam / svaprakAzapakSasya sAmaprIvirahAdanupapatteH / jJAtatAyAzcAprAmANikatathA talimakAnumiteraprasiddhaH / manasazcopanayamahakRtasya bahirarthaprAhakatve'pi upanAyakajJAnagocarasya jJAnasya svAtantryeNa bahirIviSayakatvAt / anuvyavasAyasya vyavasAyaprAmANyamahottarakAlInasyApravartakatvena tathA kalpanAt / upanAyakajJAnaviSayavantu kvacidevezyatrAdRSTameva niyAmakam / evaM ca jJAnopanItaprAmANyaprahe'pi na mkrndH| bhAvAnumAnAsambhave tatra prakArAntarAnusaraNe sa eva prakAraH sarvatrAnutriyatAmityAdi dUSaNaM pratyakSaprakAze draSTavyam / ayamiti / anubhavapadaM nizcayaparam / tena saMzayavyAvRttasAdhyasiddhiH, smRterapi pravRttesta. sAdhAraNyazcetyAhuH / niSprakAra kasvenAntiravAraNAya tRtIyAntam / pRthivItvAbhAvavati netyeSa mAdhyam / vyatirekavyAptau sAdhyAmAvasya vyApyatvena tatra nIladhUmavadadhikasya vyarthatvAt / aprA. mANyasya bhAvarUpatayA sAdhyAbhAvasyAkhaNDasvena na vaiyarthyamityasyApyasambhavAditi dhyeyam / pRthi vItvanane vyabhicAravAraNAya janakAntam / atra pRthiyotvamiti nizcayasya pRthivIvAbhAvavatpRthivItvaSizeSyakasya pRthivIpravartakasvAbhyupagamapakSe tatra vyabhicAra ityata uktaM, pRthivItvaprakAketi / nizcayapadaM ca nibhayapakSatAsUcanArthamavivakSitArthakam / vistaraH pratyakSa prakAze / ttippnnii| ikasaMzayasyAbhAvAdu dharmamatAvacchedakaH kazcidU vAcyattasya ca vizeSaNatvAttajazAnamapekSita syAta. Page #245 -------------------------------------------------------------------------- ________________ 228 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalI [ 1 kArikAvyAkhyAyo vat / yadi tu svato zAyeta, kadAcidapi prAmANyasaMzayo na syAt , jJAnatvasaM zayavat / nizcite tadanavakAzAt / na hi sAdhakabAdhakapramANAbhAvamavadhUya samA. nadharmAdidarzanAdevAsau, tathA sati tdnucchedprsnggaat| atha pramANavadapramANe'pi tatpratyayadarzanAdvizeSAdarzanAdbhavati zaGketyabhiprAyaH, tat kiM pramANajJAnopalambhe'pina tatprAmANyamupalabdhaM,pramANajJAnameva vA nopalabdham ? mAdya, kathaM svataH prAmANyagrahaH, pratyayapratotAvapi tadapratIteH, dvitIye, kathaM tatra zaGkA, dharmiNa evA bodhnii| visaMvAdAderiti / sAMzayikatvAtsaMzayatvAdityarthaH / mAdhyaviparyayAGgIkAre'niSTaprasaGgamAha-yadi iti / yathA hi nizcite jJAnasvarUpe saMzayo nAsti jJAnamidaM na veti, tadvatprAmANye'pi saMzayaH kadAcinna syAt tasyApi nizcayAt, nizcite'pi viSaye saMzayasyAnutthAnAditi / nanu nizcite'pi prAmANye jJAnatvAdeH pramANApramANasAdhAraNadharmasma darzanAta saMzayaH syAdityAtrAva-na hi-iti / asatyeva ca sAdhakabAdhakapramANAbhAve samAnadharmadarzanAdeH saMzayahetutve ko doSastatrAha-tathA sa. ti-iti / vizeSadarzanottarakAle'pi samAnadharmAdidarzanasya saMzaya hetoH sattvAditi / matha-iti / jJAnena saha gRhyamANe'pi prAmANye pramANajJAneSvivApramANajJAneSvapi prAmANyadarzanAdidaM pramANajJAna midaM tvapramANamiti niyAmakavizeSAdarzanAcca saMcayopapattiriti bhedatadvizeSopalambhe saMzayasyAnutpatteH, prAmANyasaMzayavAdinApi tadanupalabdhiravazyaM vaktavyeti manbAno vikarupya dUSayati-taki. m-iti / dharmiNa eva-iti / upalabdhe hi dharmiNi dharmaviSayakaH saMzayo na svanupalabdha iti / atrAyaM saMkSepaH- gRhyamANaM jJa.naM yadyapramANavilakSaNaM na gRhyeta tataH prAmANyameva na gRhItaM syAt , atha tathA gRhyeta tato na kadAcidapi prAmANyasaMzayaH syAditi / evaM svapakSasAdhanamabhidhAyedAnI prkaashH| . maNAvAhuH / kadAcidapIti / prAmANyagrahottarakAlamiva tatpUrvamapItyarthaH / na ca jJAnatvasya sAdhA. raNadharmasya jJAnamAtrAd ityAha / na hIti / prAmANyajJAnamAtraM na virodhi, api tu pramANamevetyavadhAraNA''smakamityAzayena zaGkate / atheti / nizcaya mAtrameva saMzayavirodhi, na tu tadvizeSo'vadhAraNamityAzayena pariharati / tatkimati / pramANeti / pramANarUpaM jJAnamityayaH / tadapratIteH prAmANyApratIteH // ___ dhamiNa eveti / nanu dharmijJAnaM na saMzayahetuH / koTismaraNavizeSAdarzanadharmIndriyasannikarSAt prAmANyasaMzayarUpa eva jJAnagraha utpadyate / anyatra viziSTajJAne vizeSyajJAnasyAhetutvAt / atrAhuH / turagAdI vegena gacchatastadviSayendriya sannika'pi yAvadviSayAjJAne yadeva dhAma jJa yate tatraiva vizeSAdarzanAditaH saMzayo jAyate, na tvajJAte dharmiNIti dharmijJAnaM tddhetuH| kizca, yaddha. mkrndH| kadA cidapotIti / tatra doSAt kadAcit prAmAepasaMzave'pi kvacinmanasA tadgrahe bAdha kAbhAvAnmanoyogyatvalakSaNaM svatastvaM na khariDataM bhavati, anyathA rajatattvAdezcakSurAdiyogyatvaM na syAt / doSatadabhAvAbhyAmubhayopapattiriti tu tulyam / na ca tatra sAmaprobalAt tathA, prakRte manaso bahirasvAtantryAt svAtantryeNa tadvatvaprAhakasyaiva tatsattAnizcayarUpatayA prAmANyAprAhaka. svAnna tatheti vAcyam / tarhi sAmagrovira hAnna svatastvamityAyAtaM, saMzayAnupapatteH kopayogaH 1 / na ca so'pi upanAte manasaH svAtantryAbhyupagamAt / anyathA tavApyupanayasahakArega tatastada. prahaNaM sarvasiddha viruddhayeteti cinzyam / ttippnnii| canendriyAdinA dhamiNamagRhItvA sambhavatItyuktadoSo na syAdata Aha / kinyceti| yaddhammi Page #246 -------------------------------------------------------------------------- ________________ dvitIyastavake ] : prAmANyaparatastvaupapAdanam / 226 nupalabdheriti / yadA jhaTiti pracuratarasamarthapravRttyanyathAnupapattyA svataH prAmANyamucyate, tadapi nAsti / anythaivoptteH| jhaTiti pravRtti hai jhaTiti tatkAraNopanipAtamantareNAnupapadyamAnA tamAkSipet , pracurapravRttirapi svakAraNa. prAcuryam , icchA ca pravRttaH kAraNam , tatkAraNamapISTAbhyupAyatAjJAnam , tadapi tajAtIyatvaliGgAnubhavaprabhavam , so'pIndriyasanikarSAdijanmA, na tu prAmANya. grahasya kvvidpyupyogH| upayoge vA svata eveti kuta etat ? / tataH samarthaH pravRttiprAcuryapi prAmANyaprAcuryAt, tadgrahaNaprAcuryAdvA / svatastvaM tu tasya kopayujyate / na hi pipAsUnAM jhaTiti pracurA samarthA ca pravRttirambhasIti pipAsopaza. bodhnii| svataH prAmANyaM jJAyata ityatra parokaM pramANa dUSayitumanubhASate-yadapi-iti / samA saMgatArthA prayojanAvisaMvAdinIti yAvat / yadAha bhASyakAraH - "sAmarthya punarasyAH phalenAbhisaMbandhaH" iti / tadetatpravRttisAmarthya pravartakavijJAnasya prAmANyamantareNAnupapadyamAnaM tadAkSipati / tasyApi pravRtteH prAmANyasaMzayAdapyupapattimAzaGkacoktaM-pracura iti / saMzayena hi kadAcit kvacit prA. tiH sthAt , na tu pracureti / nanu tataH prAmANyanizcayo'stu svata eveti kuta ityatroktaM-jhaTi. ti-iti / pramANAntarAnapekSameva jJAnotpattyantaraM bhavantI tAzI pravRttiH svataH prAmANyanizcayaM gamayati / tatazca paratastvAnumAna bAdhapratiroSayoranyataradoSakaluSitamiti bhAvaH / dUSayatitadapi-iti / tAmevAnyathaivopapattimAha-jhaTiti iti| na tu tatraivopayogaH prAmANyagrahasyeti darzayaMstakAraNaparamparAM darzayati-icchA ca iti / dRSTArtheSUpayogAbhAve'ppadRSTArtheSu jyotiSTomA. diSu prAgeva pravRtteH prAmANyanizcayopayogamAzaGkayAha / tataH samartha iti / yataH prAmANyaprahasya na pravRtti pratyupayoga iti kathaM prAmANAdapya gRhItaprAmANyAt samarthA pravRttirityatrAha-tadgrahaNa iti / pravartakavijJAnapramANyamahaNAvazyaMbhAve'pi viziSTa pravRttena tanAhakAdeva taddharmaprAmANyapraha ityetad dRSTAntenopapAdayati-na hi iti / na hi pipAsAzamanazaktamiti viziSTa pravRttiH pAthaH. prkaashH| migatasAdhAraNadharmasya yena saha bhUyaHsahacArAvasAyastatrotkaTakoTikatA saMzayasya dharmijJAnasyA hetutve na syAt / __yadapIti / prAmANyasyAnumeyatve liGgaparAmarzApekSayA vilammaH syAdityarthaH / tathA cAryA. pattyA paratastvasAdhanaM pratibadamiti bhAvaH / anyathaiveti / pravRttimAtre prAmANyagraho na hetuH, arpasandehAdapi pravRttarityanyathopapattarityarthaH / upayoge veti / jhaTityabhyAsApa. bhaliGgAnusandhAnAdapyupapatterityarthaH / paramate'pi vybhicaarmaah| na hIti / na hyavilamba ttippnnii| NIti vaktumucitam / dhammizAnasyAhetutve na syAditi / dharmasyobhamakoTimaha. caritatpavizeSAbhAvAt kvaciddhamimi bhAvena kvaciccAbhAvena bhUyastadaprahAt sahacAraprahAMzasya vizeSyakatvasya vaktumazakyatvAt dhammitAvacchedakaprahasyApi vizeSakatvAsambhavAd vizeSo na syAd , dhammigrahasya hetutve ca yaddharmiNi yena bhUyassahacAraprahastadammigocarasahacArajJAnajanyasvasya saMzaye taskovyotkaTyaniyAmakatvasya vaktuM zakyatvAditi bhAvaH / na saMzayasyaiva taddharmiviSayakatvaM tatkoTya kaTyaprayojakamastviti vAcyam , taddhammiviSayakaparokSasAdhAraNa. dharmapammijJAnajanitasaMzaye tammimAtraviSayakatvasya niyAmakAbhAvenopapAdayitumazakyatvAttatko. vyotkaTathavyavasthAyAstatropapAdayitumazakyatvAt / dhamijJAnasya hetutve ca saMzayasya tatra dharmimAtraviSayakatvaM sUpapAdam kAraNagatavizeSAprayojyatve kAryagatavizeSasyAkasmikatvamapi doSo Page #247 -------------------------------------------------------------------------- ________________ 230 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAno manazaktistasya pratyakSA syAt / syAdetat / prAmANyagrahe sati sarvametadupapadyate / sa ca svato yadi na syAdu, na syAdeva; parataH patasyA'navasthAduHsthatvAditi cenna / tadagrahe'pyarthasandehAdapi srvsyopptteH| na cAnavasthA'pi,prAmANyasyAvazyazeyatvAnabhyupagamAt / anyathA. bodhnii| svarUpaprAhakAtpratyakSAdeva tacchaktiprahamapekSate, sauhityalijenApi tdgrhopptteH| tathA pravartakavijJAnasvarUpagrAhiNaH pramANAdanyenApi tajjAtIyasvAdinA liGgena tatprAmANyAnumAnamaviruddhamiti / syAdetat-iti / sarvamidaM-pravRtyAdikamiti / na iti / mA bhUdanavasthAduHsthatvAt parataH prAmANyagrahaH / tathApi na svatastvasiddhiH, prAmANyAgrahe'ppathagrahopapatterarthasaMdehe'pi ca pravRtyupapatteriti / nanu prAmANye kadAcija jJAtavye bhavatyevAnavasthetyAzaGkaca na tAvatphalajJAnamAzri. tyeyaM prasajyata ityAha-na ca iti / yathA hyatheM gRhyamANe na tadviSayajJAnaprAmANyagrahApekSA, tathA pravartakavijJAnaprAmANye gRhyamANe'pi na tagrAhiNo guNasaMvAdivijJAnasya prAmANyagrahApekSA / tena yadA kadAcit kenacit prAmANyaM jijJAsyeta tadA tadanyenAgRhItaprAmANyenaiva gRhyata iti nAna. vastheti / avazyaM zeyatvAbhyupagame doSamAha- anyathA iti / na tAvanmImAMsakasyApi jJAnaM svayameva prAmANyaM gRhNAti svasyaivAgrahaNAt / ataH svagrAhiNo zAtatAlakSaNaphalAdyanupapattirUpA sprAmANAd gRhyata iti vaktavyaM, tatra cArthApattiprAmANyaviSayavijJAnasyApyarthAntareNa prAmANya grahItavyam , evaM tasya tasyApItyanavasthA prasajyata iti / nanu mA bhUtkalajJAnaprAmANyasyAsya. pazyaM zeyatvaM, mA ca bhUt tatrAnavasthA, tathApi pramANAdhanamAtrisyAnavasthA prasajyata ityAha prkaashH| ityeva liGgAna peksstaa| tathA sati pipAsopazamanazaktyanumavasyApyalaiGgikatvaprasA itthrthH| sarvametaditi / jha Tati pravRtyAdikamityarthaH / sa ceti / yadyagRhItaprAmANyameva jJAna paraprAmANyanizcAyakamAstheyaM, tadA vyavasAyo'pyagRhItaprAmANya eva viSayaM nizcAyayatu, ki tatprA. maNyapraheNa / yadi ca tasyAprAmANyasaMzayAna tanmAtrAdarthanizcayastarhi prAmANyAnumiteraprAmANyasaMzayAnna tato'pi prAmANyanizcayaH / tatastasyA api praamaannynishcyaavshyktvenaanbsthaa| evaM liAvyAptyAdijJAnAnAmapi prAmANyAnizcaye hetvAdyasiddhiH, tannizcaye cAnavasthA / na hi, na li. prAdijJAne prAmANyasaMzayo'nubhavavirodhAt , tathA ca, parizeSAt svataH prAmANyagraha ityarthaH / tadagrahe'pIti / na tajjJAnaprAmANyanizcayAdevArthanizcayaH, kintu na yatrAprAmANyazaGkA karatalA. dijJAne, tatra vyavasAya evArthanizcaya iti tata eva niSkampapravRttyupapattiriti na prAmANyAnumitiliGgAdijJAnAnAmapi prAmANyAnusaraNamiti nAnavasthetyayaH / tathApyanabhyAsadazApanna. jJAnaprAmANyasaMzayenArthanizcayasya paribhavAt tatprAmANyAnusaraNe'navasthetyata Aha / na ceti / agRhItaprAmANyameva jJAnaM paraprAmANyaM nizcAyayati, aprAmANyazaGkAkalaGkAbhAvAt / yatra prAmANyajJAne'pyaprANyazaGkayA prAmANyasaMzayastatra prAmANya jJAnaprAmANyanizcayAdeva prAmANya. nizcayaH / evaM, yAvadaprAmANyazaGkha tajjJAnaprAmANyanizcayAdeva tannizcayaH / na caivamanavasthA, caramaprAmANyajJAnasya jJAnAbhAvAddharmajJAnAmAvena koTismaraNAbhAvAt viSayAntarasabA. rAdvA prAmANyasaMzayAnavazyambhAvAdityarthaH / manyatheti / bhADAnA prAmANyasya jJAnAnumitiprAtyarave prkaashikaa| svAtantryeNa prAmANyagraha iti pravartakaM prAmANyajJAnaM parata eveti bhAvaH / bhaTTAnAmiti / idamupa. makarandaH / anyathetIti / pratyanupayogyapyastItyeva yadi prAmANyamavazyaM zeyaM, tadA'sya prAhyasve'. Page #248 -------------------------------------------------------------------------- ________________ 231 - dvitIyastabake ] prAmANyaparatastvopapAdanam / svataH pakSe'pi sA syAt / liGgaM nizcitameva nizcAyakam , tatastannizcayArthamavazyaM lizAntarApekSAyAmanavastheti cet / tat kimanupapadyamAno'rtho'nizcita eva svopapAdakamAkSipati, yenAnavasthA na syAt / pratyakSeNa tasya nizcayAttasya ca sattayaiva nizvAyakatvAnavamiti cet / mamApi pratyakSeNa liGganizcayAttasya ca sa. ttayaiva nizcAyakatvAnnaimiti tulyam / liGgazAnasya prAmANyAnizcaye kartha tanni. zcayaH syAditi cet / anupapadyamAnArthajJAnasya prAmANyAnizcaye kathaM tanizcaya iti tulyam / na hi nizcayena svaprAmANyanizcayena vA viSayaM nizcAyayati pratyakSam , api tu svasattayetyuktamiti cet / tulyam / tathApi yadi talliGgAbhAsaH syAttadA kA vArtati cet / anupapadyamAno'pyoM yadyAbhAsaH syAt tadA kA vAta'ti bodhnii| liGgam iti / pravRttisAmarthya tajjAtIyatvaM vA prAmANyaliGgaM nizcitameva satpravartakajJAnasya prAmANyaM nizcAyayati, liGganizcayazca tajjJAnaprAmANya nizcayAdeveti avazyaM tadapi liGgAnta. reNa nizcitena nizceyaM, tanizcayazca tajjJAnaprAmANya nizcayAditi / liGgajJAnaprAmANyaM nizceta. meva paramparA vyavatiSThate ityatrApi prAmAeSasyAvazyajJeyatvAnabhyupagamena sugamaH parihAra iti manvAnaH parasyApi samAnametadityAha-tatkim-iti / nizcita evAnupapadyamAno'pi svopapAdakamAkSipati / tanizcayazca tajjJAnaprAmANyanizcayAt so'pyanupapadyamAnArthAntaranizcayAditi dastarA'navastheti / pratyakSeNetyAdizaGkA, taduttaraM ca sugamam / liGgajJAnasya iti / sattAmA. trAvasthitena cakSurAdinA jAte'pi lijajJAne tatprAmANyAnizcaye kathaM liGganizcayaH, prAmANyanizca. yaca laihika evetyanavasthA sustheti / tadanyatrApi tulyamityAha-anupapadyamAna-iti / na hi-iti / anupapadyamAnaprAhakaM ca pratyakSamiti zeSaH / tadanyatrApi tulyaM liAprAhakasyApi tulyaM pratyakSatvAdityAha-tulyam-iti / tathApi iti / sattAmAtreNa pratyakSasya nizcAyakatve. 'pi tasya tadAbhAsAdavivecitasvAttadavagataM prAmANyaliGgaM kadAcidAbhAsaH syAt / atastatprA. mANyaM zeyamiti / tadapyanupapadyamAnagrAhiNo'pi pratyakSasya tulyamityAha-anupapadyamAna iti / prkaashH| tasyA api praamaannyaanusmrnne'nvsthaa| prAbhAkarANAmapi prAmANyasya svaprAhyatvaM na svaprAyaM, svaprAhyatvasya svarUpaprAmANyAnyatvAditi paraprAhyatve'pyanavasthAnAt parizeSAnumAnena mAnAnta. reNa vA grAhyam, tathA ca tatprAmANyasyApi svagrAha tvamanyenetyanavasthayA viSayAntarasaJcAro na syAdisyarthaH / kAraNamukhImanavasthAmAha / liGgamiti / prAmANyasaMzayena liGgasya sandigdhatvAna prkaashikaa| lakSaNam / mizrANAmapyanuvyavasAyaprAmANyaprahadvArikA anavasthA drvyaa|praabhaakraannaamiti| prA. mANyagrahe'nAvazyake'pyAvazyakaravamAropya manmate'navasthAprasaJjane svaprAtyatvAnumitidvArikA guru NAmapi sA syaadityrthH| kAraNamukhImiti / yadyapi pUrvamiyamAza kA parihRtava, tathApi tatra bossyH| prAbhAkarANAmapi prAmANyasyeti / prAmANyasya yadarthatathAtvaM prAmANyaM tasya tatsvato prAhyatvaM tadapro prAmANyajJAnaprAmANyAprahAdarthajJAnaprAmANyamapyapratiSThitambhavedityanavastheti bhAvaH / yadA yatraiva prAmANyasya svatoprAhyatvamagRhItaM bhavet tatraiva tasya svatoprAyamaprAmANika bhavettattadgrahaNAnusaraNe'navasthA iti / idamatra cintyam , kAlAntare puruSAntareNa vA prahe kSatyabhAvAd bhavatyanavasthAparihAra iti / svarUpaprAmANyatvAt / svasya rUpaM svarUpamiti ttippnnii| Page #249 -------------------------------------------------------------------------- ________________ 232 vyAkhyAtrayopetaprakAzabodhanIyute nyAvakusumAjalau [1 kArikAvyAkhyAyo tulyam / so'pi praamaannymaakssiptiityutsrgH| sa ca kvacidvAdhakenApoyata iti cet / liGge'pyevamiti tulyam / tahiM prAmANyAnumAne'pi zaGkA tadavasthaiveti ni. phala prayAsa iti cet / etadapi tAgeva / anupapadyamAno'rtha evAsau tathAvidhaH kazcidu. yaH svapne'pi nAbhAsaH syAttato nAzaGkati cet / liGge'pyevamiti samaH smaadhiH| kaH punarasAvoM yaHsvapne'pi nAbhAsaHsyAt, yadanupalambhe vibhramAvakAzoyAgupalamme ca tdvaadhvyvsthaa| anyathA hi,tathAbhUtasyApi vyabhicAre sA'. bodhnii| so'pi iti / anupapadyamAnAbhAso'pi iti / liGgAbhAmro'pyevamityAha-liGge'pi iti / yadi liGgAbhAsenApi prAmANyAnumAnaM tarhi tadanumitaprAmANya jJAnasyApyaprAmANyazakA nivatteti vyarthaH prAmANyAnumAnaprayAsa ityAha-tarhi-iti / arthApattivAdino'pi tumametadityAha-patada. piiti / nanu yadantareNa hi yanopapadyate na tat tadantareNApa bhavatIti bhavati, tasmAdanupapa. dyamAnasyAmAsatvaM na saMbhavatItyAha anupapadyamAna iti / tarhi tadavinAbhUtasya tena vinApi bhAnAsaMbhavAt liGgAbhAso'pi na saMbhavatItyAha-liGge'pi-iti / atrAntare pAvasthaH 'pRccha. ti-kaH punaH iti / yo'sau yuvAbhyAmucyate nAbhAsaH syAditi ko'sAvartha iti| uttaraM yada. nupalambhe iti / yasya taditaralyAvartadharmaviziSTasya vastuno'nupalambhe bhrAntirbhavati yArazasyopalambhe cAsau na bhavati so'rthaH svapne'pi nAmAsaH syAditi / anAbhAsasyopalakSaNAntara. mAha-bAdha iti / taditaravyAvartakadharmAnupalambhopalambhAbhyAM hi jJAnayorbAdhyabAdhakavyavastheti / yadvA, yAdRzasyopalamme bAdhakaM vyavatiSThate nAtaH paraM bhavati so'pyrthH| anyathetyasya vivaraNa tathabhUta. syApi vyabhicAra iti / sApi-bAdhakavyavasthApi na syAt / na yubhayoraviziSTAyo vyabhi. cArazaGkAmAmekaM bAdhakamitarad bAdhyamiti vyavasthA simyediti / pApi mA bhUt kA no hAniri. . prkaashH| nizcaya ityarthaH / bhaTTamate zAtatArUpaliGgajJAnasya prAmANyasaMzayAnna tannizcaya iti tadgrAhakaparampa. rAprAmANyAnusmaraNe'pyanavasthetyAha / tatkimiti / so'poti / mAyAliGgini jhaTiti parivA. jakatva buddhivadapramA'pi prametyeva gRhyata ityrthH| phalamukhomanavasthAmAha / tIti / yadanupalambha iti / yasya vizeSasya zuktitvAderanupalambhe zuktI rajatabhramo yasya tu zuktisvAde. rupalambhe bhramabAdho vyavatiSThate, sa lokasiddha ityarthaH / yadyapi yadupalambha iti vaktumucitaM, tathApi bastugatyA vizeSasya jJAnaM na bhramavirodhi, api tu vizeSatveneti darzavituM yAgityuktam / eva. manabhyupagame lokavyavahAravirodha ityAha / anyatheti / saabhrmvaadhvyvsthaa| bAdhakasya vyami prkaashikaa| sAmAnyata bhAzaGkA, idAnIntu vizeSataH prazAntareNa doSAntaradAnAya ceti na paunarUktapam / mkrndH| pyanavastheti bhAvaH / mizramate'pyanavasthA drssttvyaa| phlmukhiimiti| yadyapi pUrvamevamAzaGkA pari. hRtava, tathApi sAmAnyataH sA, viziSyedAnImAzaGketi na doSa ityeke| prasajhAntareNa doSAntaradAnAya punraashngketynye| ttippnnii| vyutpatteH prAmANyadharmavAdityarthaH, tathA ca jJAnena viSayaprAmANyameva prAhyam na tu prAmANyava. mabhUtaM prAmANyamiti bhAvaH / atra kharUpaprAmANyAnyatvAditi paatthH|| Page #250 -------------------------------------------------------------------------- ________________ dvitIyastava ) prAmANyaparatastvopapAdanam / . 233 pina syAt / mA bhUditicenna, bhavitavyaM hi tattvAtattva vibhAgena / anyathA vyApAtAt / kathaM hi niyAmakaniHzeSavizeSopalambhe'pi viparotAropaH? tathAbhAve vA tadatiriktavizeSAnupalambhe kathaM bAdhakam / tadabhAve tvabAdhasya kathaM bhrAntatvamiti / syArenat / parataH prAmANye'pi nityattvAdvedAnAmanapekSatvaM, mahAjanaparigrahAca bodhnii| syAha-mAbhata iti / bhavitavyam ini / vAdhakajJAnaviSayastattvaM, bAdhyajJAnaviSayazcAtattvamiti hi tattvAtatta vyavasyA, / tato bAdhyabAdhakavyavasthAbhAvena tattvAtattvavibhAgo'vi na syaaditi| mA bhUdvibhAgo'pItyatrAha-manyathA iti / mA bhUditvasyApi nirNayasya tattvAbhAvena vyAghAtAditi / yAdRzopalambha ityA dinoktamevArthamupapAdayannAha-kazaM hi-iti / tathAbhAve vo iti / niyA. makaniHzeSavizeSopalambhe beti|| atha pUvapakSakadezyAha-syAdetat iti / astu parataH prAmANya pramANAnA, tathApi vedAnAM prkaashH| cArijAtIyatve bAdhyavAdhakayoravizeSAd vAdhakaravabhava na syAdisyarthaH / anyatheti / lokamayA. dA'tikrame kimapi na tattvamityasyApyatattve kvAnyagyAta tvamiti, bAdhakasya tatvaM bAdhyasyAtattva. mabhyupeyamityarthaH / tathAbhAve veti / yadi niyAmakaniHzeSavizeSopalambhe'pi viparItAropaH syAt tadA tasyAropatvaM na tAvad bAdhakaM vinA nizceyam / sarvasyAropatvaprasamAt / bAdhakAt tanizcaye bAdhakAbhimatasyApi bAdhyatAyAmabAdhakatvaprasaGgAt / abAdhyatve tu kathamazeSavizeSopalamme samAropasambhava iti bhAvaH / evaJca prAmANyasyAnumeyatve bahuvittavyayAyAsasAdhye'pi gRhItaprAmANya na jJAnapravartakam / tasya prAmANyAnumiteH prAgeva nAzAt / kintu tajjJAnasamAnaviSayamaprAmANyazaGkAzUnyaM zanAntarameva / na caivaM prAmANyAnumi tiraphalA, to vinA. tatsamAnaviSayajJAne'pramANyasaMzayAditi sAram / astu savaktRkazabde prAmANyasyotpattau jJaptau ca paratastvam / vede tu nityatayA vakturamA. vAnna tatra guNAdhInaM prAmANyam / jJaptirapi tamyAptoktatvaM vinA'pi mahAjanapariprahAdeva smAdityAha syAdetaditi / sargapralayasambhavena vedasya nityatvaM mahAjanaparigRhItatvaJcAsiddhamityAha / prkaashikaa| bAdhakAbhimatamyApIti / azeSavizeSopalambhe'pi viparItAropAbhyupagamapakSa iti zeSaH / zAnAntarameveti / na ca prAmANyAnumitireva pravartikAstu svAtantryeNa iSTatAvacchedakavaiziSTayAvagAhitvAditi vAcyam / idantAvacchedena tavaiziSTayAvagAhino jJAnasya pravartakasvAt prAmANyAnumitezcAtathAtvAt / tAM vineti / na cAnyatra prAmANyanizcaye'nyatra kathaM tatsaMzayapratibandha iti vAcyam / yaddhavicchedena yadharmaprahastaddharmaprahasya tatkoTikasaMzayavirodhitvAt / vastutaH prAmAchyAnumityupanItaM prAmANyamevottaratrAnuvyavasAye bhAsata iti dika / kolAhalalyAvarNAtmakatve mkrndH| baadhkaabhimtsyaapiiti| azeSavizeSopalambhe'pi viparItAropAbhyupagamapakSe iti zeSaH tAM vineti / na cAnyatra vizeSadarzanasya dhaya'ntare zaGkApratibandhakatve'tiprasaGga iti vAcyam / anvayamyatirekAbhyAmananyagatyA'trava tathA kalpanAdityeke / tadviSayakasvAvacchedena pUrvajJAne prAmA. eyagrahAt tajjJAnatvameva vizeSadarzanamityanye / vastutastu tasyopanItabhAnasAmagrItvena tadgrahA nantaramupanItaM prAmANyaM tatra bhAsata iti na tatra zaGketi pratyakSaprakAze vipazcitam / anyathA tasya vyApyatvenAprahe zaGkAvirodhitvAnupapatteriti dhyeyam / dhUmatvadarzanasya vyAptisaMzayavirodhitvavat pRthageva tasya tadvirodhitvamityapyAhuH / 26 myA0ku0 Page #251 -------------------------------------------------------------------------- ________________ 234 vyAkhyAtrayopetaprakAzabodhanAyute nyAyakusumAJjalI [1 kArikAvyAkhyAyo prAmANyamiti ko virodhH?|n / ubhysyaapysiddhH| na hi varNA eva taavnityaaH| tathA hi / idAnIM zrutapUrvo gakAro nAsti, nivRttaH kolAhala iti pratyakSeNaiva zabdadhvaMsaH pratIyate / na hi zabda evAnyatra gtH| amUrttatvAt / naapyaavRtH| tata eva sNbndhvicchedaanuppttH| nApyanavahitaH shrotaa| avadhAne'pyanu. plbdheH| nA'pondriyaM duSTaM, shbdaantroplbdheH| nA'pi sahakAryantarAbhAvaH / mnvyvytirekvtstsyaasiddhH| naapytiindriym|ttklpnaayaaN pramANAbhAvAt / - bodhnii| vaktRguNajJAnAdinirapekSameva prAmANyaM siddhyati, nityatvena tadanapekSatvAt mahAjanapariprahAcca prA. mANyasiddhaH, tataH pramAyAH pAratanye'pi nezvarasiddhiriti bhAvaH / na-iti / nityatvasya tada. dhaunAnapekSatvasya caasiddhiH| yadvA, nityatvasya pariprahasya ca, yadyapi siddhaH parivahastathApi nityatve vedasya nirmUlatayA apatkarupa eveti bhAvaH / nityastrAsiddhimAha-na hi-iti / vargAnAmevAnityatve kutastatsamUhAtmakasya padasya nityatvaM, kutastarI tatsamUhAtmano. vAkyasya, kuta. stamA tatsamUhAtmano vedAnAmiti tAvacchandasyArthaH / kathaM varNAnAmanityatvamityata Aha-tathA hi iti / vizeSataH sAmAnyatazca zabdAnAM sarUpamanityatvaM zrotrapratyakSeNAnubhUyata iti / nanvayaM zabdAnupalambha eva, sa ca dhvaMsaM vinApyupapatsyata ityatrAha-na hi iti / amUrtatvasya ni kriyaravanyApteriti / amUrttatvAdeva zabdasyandriyasaMbandhavicchedalakSaNamAvaraNamapi ghaTAderiva na ghaTata ityAha-nApi iti / nApi sasyaivendriyasaMbandhe zrIturanavadhAnAdanupalabdhirindriyadoSAdvA sNbhvtiityaah-naapynvhitH-itiH| nanvaduSTe'vi zrotrendriya pratizabda tatsahakAriNAM bhedA: cchabdAntaropalambhe'pyanupalambhaH zabdAntarasyopapadyate, tena na tadanupaLambhaH sahakAryattarAbhAvAdityata Aha-nApi sahakAri-iti / zabdopalambha pratyanvayavyatirekavataH sahakAriNaH pratyakSaNAsiddhiriti / tascAtIndriyatvAdanupalabdhirityatrAha-nApi-iti / atasya zabdasyAbhAvena, bottarakAlamanupalambhopapattyarthaM sahakArikalpanAyA pramANAbhAvAditi / tathApi tAvaskalpane dhva. prkaashH| ubhayasyeti / yadyapi varNAnAM nityatve'pyarthapratyayAnukUlAnityAnupUrvI vizeSaghaTitatvena vedos. nitya eveti tatra vaktRguNApekSA'styeva, tathApi varNasyAnityatvavyutpAdane tatsamUhavizeSavAkyavi. zeSarUpasya tasya sutarAmanityatvaM siddhyatItyAzayena varNamAtrasyAnityatvaM sAdhayati / tathA hoti / bhanabhivyaktavarNatvavyApyajAtivizeSo varNasamUha eva kolAhalaH / pratyakSameva varNasyAnityatvam / bogyAnupalabdheH pratyakSapratiyogikAbhAvatvenaiva ghaTAmAvasyaiva tadabhAvasya pratyakSatvAdityarthaH / pratyakSasyAnyathAsiddhiM niraakroti| na hIti / yena sannapi nopalabhyata ityarthaH / tata eva = amUrtatvAdeva / indriyasambandhavicchedo yAvaraNam / sa ca zabdasya vibhutvAdAkAza vizeSaguNatve ca zrotrasamavAyasya nitya svAdayukta ityrthH| tatkalpaneti / atIndriyazabdopaLambhakakalpanetyarthaH / nanu pratiyogiyogyatA mAtra nAbhAvapratyakSatve tantraM, kintvdhikrnnyogytaa'pi| sA ca zabda: prkaashikaa| tadvinaSTatvapratItinaM varNanityatve pramANamata Aha / zabdasya vibhutvAditi bhaTTamate / zrotrasamavAyasyeti / nityapratiyogikasamavAyasya guruNApi nityatvAbhyupagamAditi bhAvaH / vivAdaviSayatvaM makarandaH / nanu kolAhalasya dhvanyAtmakatvAt tadanityatve'pi varNAnisyatvaM na setsyatItyata baah| anabhivyaktati / zabdasya vibhutvAditi bhaemate / antyazabdadhvaMse'mi kadA cidvivAdasambha Page #252 -------------------------------------------------------------------------- ________________ dvatIyastake zabdAnityatvopapAdanam / 235 anyathA, ghaTAdAvapi tatkalpanAprasaGgAt / na ca zabdasya nityasvasiyo tatkalpa. neti yuktam / nirAkariSyamANatvAt // __ ye tvekadezino naivamicchanti, tAn prtyucyte| vivAdAdhyAsitaH zabdapra. dhvaMsaH, indriyagrAyaH, pendriyakAbhAvatvAt , ghaTAbhAvavat / netadevam , bodhnii| ste'pi dhaTe'nupalambhaH sahakArivirahAditi syAdityAha-anyathA iti / nanu ghaTAdau na taska. sanamanityatvAt , tasmAnityasya zabdasyAnupalammaH pahakArivirahanibandhana eveti tatkalpanA yuktasyatrAha-na ca shbdsy-iti| ye tu naiyAyikaikadezinaH zandavaMsasya pratyakSasvaM necchanti tAnprati tatrAnumAnamabhidAmaha ityAha-ye tu iti / AyAdizabdapradhvaMsavyAvartanAyoktaM-vivAdAdhyAsitaH-iti / ai. ndriyakAbhAvatvAt-iti / aindriyakasya pratiyoginaH pravaMsAbhAvavAdityarthaH / tathA ca na sA. dhyAvizivatvaM, nApi paramANuvatinA ghaTarUpAbhAvena vyabhicAra iti / ekadezI zaGkate-naitadevamiti / abhAvasya tAvadindriyeNa saMyuktAdivizeSaNavizeSyabhAvasannikarSaH, na cAyaM zrotreNa tadA. zrayasya zabdapradhvaMsasyAsti, na cAsaMyuktamindriyeNa gRhyate, atIndriyAkAzAzrayazca zabdapradhvaMsasta prkaashH| dhvaMse nAstIti kathaM pratyakSaH sH| na cendriyavizeSaNatayA kasya cid graho hAH, api svindriya sambaddhavizeSaNatayA, ityata Aha- ye viti| vivAdeti / zrayamANazandapvaMsa ityA, ato nAnsyazandabase bhaagaamidviH| tasya sAkSAtkArakAle nAzAditi bhAvaH / aindriyaketi / aindriyakapratiyogikAbhAvatvAdisyarthaH / nanvidaM mUrttavatsvAbhAve'naikAntikaM, bhUtalasya hi mUrtavattvaM pratyakSam / yatkizcinmUrtaprahe'pi tadprahAt , tadabhAvastu na prtykssH| ayogyasyApi mUrtasya sambhavena yAvadvizeSAbhAvApratyakSatayA mUttasAmAnyAbhAvasyA'pratyakSatvAt / na ca pratyakSAzeSamUrtIbhAvaprAhiNA pratyakSeNa pratyakSataramUrtAbhAvanizcayasahakAriNA so'pi gRyata eveti vAcyam / livasvAvagamasahakAriNA pakSaprAhakAsmakSeNaiva lainggikaavgme'numaanmaatrvilyaaptteH| mUvattvasAmAnyasya yogyAyogyapaTitaravenA'. prkaashikaa| kadAcidantyazabdadhvaMse'sIti bhAgAsidiraMzato bAdhazcetyata Aha / antyetyupalakSaNam , indriyAsanikRSzabdetyapi draSTavyam / tasyeti / antya zabdasyetyarthaH, idaM ca pratyakSa prati samasamayatayA viSayasya hetutvapakSe draSTavyam / karmadhArayapakSe sAdhyAvizeSAt pratiyogisvalakSaNasambandhavAcakapachIsamAsAbhiprAyeNAha / pendriyakapratiyogiketi / lijavasveti / vastutaH svarUpAyogyasya sahakAriyogyatApyakidhikarI svarUpAyogyatA copalammApAdakasattvapratiyogyapratiyogikatvAditi bhAvaH / nanu mUrtavattvasya yogyAyogyaghaTitatve'pi yogyatvameva, yaskicidvizeSayogyatayaiva sAmA - mkrndH| vAdAha / zrUyamANeti / antyetyupalakSaNam / indriyAsannikRSTazabdAntaravase'pi dravyam / na ca tasyApi svarUpayogyatvAdendriyakatvameveti vAcyam / antyanandasyApi sahakAripaikalyaprayuktakAryAbhAvavattvena tapAtvasambhavAt / tasyeti / antyazabdasyetyarthaH / etadapi pratyakSe sva. samayavartitvena viziSya hetusvapakSe draSTavyam / karmadhArayapakSe pAdhyAvaiziSamAzaGkayAha / aindriyaketi / liGgavatveti / tathA ca yAvadvizeSAbhAvAta sAmAnyAbhAvo'numIyata eva, na pra. syakSa iti bhaavH| Page #253 -------------------------------------------------------------------------- ________________ 236 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAyo indriyA'sanikRSTatvAdatIndriyAdhAratvAdveti cenna / idaM chupAdhyudbhAvanaM vA syAt , bodhnii| to'pi nendriyeNa gRhyata iti / tadetadvi kalpya dUSayati-na iti / idaM dvayamapyupAyudbhAvanaM syAt aindriyakasvAbhAvatvasyandriyakatvena na svAbhAvikaH saMbandhaH, ghaTAdyabhAve svaindriyakatvasyendriyasaMni. kandriyakAdhAratvayoranyataraprayuktatvAditi / yadvA, indriyagrAhyatvasyendriya sannikarSaH, aindriyakAdhAratvaM vA vyApakaM ghaTAbhAvAdiSu dRSTaM, taJca zabdapradhvaMsAnnivatta iti na tasyendriyakatvam-iti / . prkaashH| yogyatayA tadabhAve hetoragrahAt / yena rUpeNa pratiyogiyogyatA, tenaiva tadabhAvasya yogyatAvagamAt / atrAbhAvapadena dhvaMsa ukta iti na vyabhicAra ityeke / dravyaniSThamUrtavattvAbhAvatyApra:yakSAve. 'pi guNAdau sa pratyakSa evetyanye / upAdhyudbhAvanamiti / svavyatirekeNeti zeSaH / tenendriyasanikRSTatvamaindrikAdhAratvamyopAdhirityarthaH / na caindriya kA''dhAratvaM nopASiH, dharmAbhAvasyApi prkaashikaa| bhyasya yogyatvAta mUrtavadbhUtalamiti ghaTasattvakAle pratyakSAdityarucerAha / atrAbhAveti / ekemukhyAH / "eke mukhyAnyakevalA' iti koSAta, nanu mUrttavatvaghaTavattvayorthogyAyogyaghaTitatvAvizeSAt kathaM mUvittvAbhAvo'pratyakSaH pratyakSastu ghaTavattvAbhAva iti cet ? ghaTasya hyayogyasvamindriyAsannikarSAditi sanikRSTadeze ghaTasattvenopalabdhirApAdayituM zakyate natvevaM mUrsavattva paramANoratIndriyasvAditi / dravyaniSTheti / dravyavizeSaNatayA'pratyakSatve'pi guNa vizeSaNatayA tasyaivAbhAvasya pratyakSatvAta sAdhyameva tatreti na vyabhicAra ityarthaH / na tvadhikaraNabhedenAbhAvabhedAbhiprAyako'yaM pranthaH, tathA sati dravyaniSThatadabhAve vyabhicAratAdavasthyAta / anya ityarucau / makarandaH / . nanu mUrttavattvasya yogyAyogyaghaTitatve'pi nAyogyatvaM, kiJcidvizeSayogyatayaiva sAmAnyasya yogyasvAt / ghaTavati bhUtale mUrttavadidaM bhUtalamiti cAkSuSapratyakSadarzanAca / anyathA ghaTavattvasAmAnyasyApi sanikRSTAsannikRSTaghaTadhaTitatvenaindriyakatvAnupapatto, svarUpAyogyatayA sahakArivira heNa vA phalAbhAvasyAvizeSAdityanuzayAna prAha atrAbhAvapadeneti / na caindriyakAbhAvatvA. vizeSe'pi ghaTatvasAmAnyAbhAvasya pratyakSatve kiM vinigama kamiti vAcyam / sannikRthghaTasyApi tatra tarkitaM sattvamanupalabdhivirodhIti yAvadvizeSAbhAvapratyakSAsambhavAdayogyamUrtIbhAvasyAtathAsvA. diti vizeSAt / drazyaniSTheti / dravyavizeSaNatayA'pratyakSatve'pItyarthaH / etenAdhikaraNabhedenA. bhAvabhedAnabhyupagamAd , abhyupagame vA dravyaniSThatadabhAve . vyabhicAratAdavasthyAdityapAstam / ekasyaivAdhikaraNabhedena pratyakSatvApratyakSatvopagamAt , yogyAyogya jale pRthivItvAtyantAbhAvavat / matra yAvadvizeSAbhAvApratyakSatayA'pratyakSasvaM guNe'pi samAnam / anumAnAdinA tannizcaye tatpratyakSatvaM dravye'pi tulyam | yAvadvizeSAbhAvanizcaye tannizcayo'numityAtmaka ityapi samAnamityanabhi. matibIjaM draSTavyam / aindriyakAdhAratvaJceti / tathA nAtIndriyAdhAratvAdityasya aindriyakAnAdhAratvAdityoM bodhyaH / tena tdvctirektvmsyoppdyte| ata evAnupadaM tathaiva vibhAvayiSyatIti / na ca pAndAdau sAdhyAvyApakatvam / sAdhanAdyavacchinnasAdhyavyApakatvAditi bhAvaH / bhavedevaM yadi sama ttippnnii| atirapi tasyAptoktatvaM vinaapiiti| vaktRguNAdhInatvaM vinaapiityrthH| atrAbhAvapadena dhvaMsa uka iti / sAmAnyasya hi yogyatvaM yaskizcidvizeSayogyatvanibandhanam ghaTasattvakAle sAmAnyarUpeNaiva navid bhUtakamiti pratyakSAdityarucerAha / atreti / aindriykaadhaartvnyceti| na caindriyakA Page #254 -------------------------------------------------------------------------- ________________ dvitIyastavake] zabdAnityatvopapAdanam / vyApakAnupalabbhyAM satpratipakSatvaM vA? na prathamaH,svarUpayogyatA prati sahakAriyogyatAyA bodhanI satpratipakSatvam-iti / tatra na tAvadupAdhyudbhAvanapakSaH saMbhavatIsyAha-prathamaH iti / indriyasaMni karasya tAvadanupAghitvamAha-svarUpa iti / zabdapradhvaMsasyendriyagrahaNaM prati svarUpayogyatA tatra prkaashH| pratyakSatApattariti vAcyam / upAdheradhikadezatve'pi dUSakatAbIjasAdhyavyApakatvAnapAyAt / atha nAyamupAdhiH, vyarirekopasaMhArasAmarthyAbhAvAt / tathA hi / abhAvatve satyatIndriyAdhA. ratvAditi yadyapi naindriyakAdhArasvastha vyatirekaH, ubhayAdhAratve'pyavirodhAt / tathApyabhAvatve satyandriyakA'nAdhAratvAditi sambhavati, kintu yogyatAvirahastatropAdhiH / na ca sAdhanavyApakatvaM, na hyatIndriyAdhAratvameva yogyatAvirahaH, pRthivItvAbhAvAderayogyatApatteH / nApyandriyakAdhArasvA. bhAvaH saH / tadarthAsahitatadabhAvasya yogyatAtmakatve dharmAbhAvasma yogyatApatteH / maivam / aindriyaMkAbhAvamantarbhAvyAbhAvasya yogyatetyukte'pi sAdhanavyApakatAyA aparihArAditi bhAvaH / vyApaketi / pratyakSavyApakaindriyakAvAratvendriyasannikarSAnupalabdherityarthaH / yadyapi zabdadhvaMso na pratyakSo'tIndriyAdhAratvAditi pRthivItvAdau vyabhicAri, tathApyandriyakAnAdhAratvAditi hetUkata. vyam / tatra prathamamupAdhibhirasyati / svarUpeti / svarUpayogyatAM pratyakSopahitasvarUpasampatti prkaashikaa| tadvI jantu guNAdAvopapattikAbhAvajJAne'pi na sAmAnyAbhAvaH pratyakSaH pratiyogisattvavirodhyanupalambhA viSayatvAd dravye na tAdRzAnupalammo guMNAdI tu sa ityasya rAjanidezatvAditi / aidriyakAdhAratvaM ceti| abhAvatvAvacchinasAdhyavyApako'yamupAdhiH, mato na zAbdAdau sAdhyAjyApakAvamiti dhyeyam / evazvAtondriyAdhAratvAditi mUlasyandriyakAnAdhAratvAdityarthaH / tena tadhyatirekatvamukto rAdherupapadyata iti na "svavyatirekeNeti zeSa" iti prakAzavirodhaH / ata evAne tathaiva vibhAvayiSyatIti / ubhayAdhAratve'pIti / tathA ca virodhAbhAve na parasyaraviraharUpatAsaGkApIti bhaavH| pRthivItvAtyantAbhAvAdau vyabhicArAcetyapi draSTavyam / yogyatAviraha iti / yadyapi yogyatAvirahamupAdhi mUlakRdevAne vakSyati / tathApi satpratipakSanirAkaraNAvasare tathAmUlam , atra tUpAdhiprastAve tadevAzaGkaya dUSaNaM samAhitamiti draSTavyam / tathApoti / vAyusparza vyabhicAra iti satyantam / aindriyakAbhAvatvamiti aindriyakapratiyogikAve satyandriyakAdhAratvaM yogyatA tathA ca na dharmadhvaMsasya yogyatA na vopAdhiH sAdhanAvyApaka ityrthH| apadArthavyA. - makarandaH / myApta evopAdhiH syAt na caivam viSamavyAptasyApi tathAtvAdityAha upAdheriti / tathA'pIti / zrAtmAdau vyabhicAravAraNAya satyantam / aindriyakapratiyogikAbhAvatve satyandriyakAdhAratvaM yogyasvam / tathA ca na dharmAbhAvasya yogyatA, tadvirahazca sAdhanavyApaka evetyAha aindriya. kaabhaamiti| ttippnnii| dhAratvaM zabde sANyAvyApakatvAnopAdhiH, taddhavicchinnasAdhyavyApakatve sati taddharmAvacchinnasAdhanAvyApakatvasyaivopAdhisvarUparavenAbhAvatvAvacchinnasAmyavyApakatvAt / vyatirekopasaMhArasA. marthyAbhAvAditi / svAbhAvena sAmyavyatirekAnunAyakatvAdityarthaH / ubhayAdhAratve'pyaviro. dhAditi / aindriyake pRthivItvAyabhAve vRttitvena vyabhicAra iti bhAvaH / tathApyabhAvatve satoti / bAyasparza vyabhicArapAraNAya saravantam / aparihArAditi / aindriyakapratiyogikarave Page #255 -------------------------------------------------------------------------- ________________ 238 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAyo . anupAdhitvAta , tasyAstAmapekSyaiva sarvadA vyavasthiteH, nApyandriyakAdhAratvaprayukta bodhnii| sAdhyate, sApa yAvarasvarUpabhAvinIti na to pratyAgantukasva sahakAriyogyatArUpasyendriyasanni. karSasyopAvitvaM sAdhyavyApakatvAbhAvAditi / aindriya kAdhArasvasyApyanupAvitvamAha-nApi iti / taMtra mAnasapratyakSAtmA''dhArANAM dharmAdharmasaMskArANAM pradhvaMsasya mAnasatvaprasAH / indriyasabhikarSaH smopAvitve'pi manaHsaMyuktAtmavizeSaNatvena dharmAdhabhAvasya pratyakSatvaprasaGgo dravya iti bhAvaH / . prkaashH| prati, sahakAriyogyatAyAstatsampatterindriyasannikarSasyAnupAdhitvAt / kutaH ? tasyA iti / tasyAH pratyakSatAyAH, tAm = indriyamanikarSarUpasahakAriyogyatAmityarthaH / tathA ca pakSavRttitvena sAdhanavyApakatvAnopAdhiriti bhAvaH / yadA, svarUpayogyatArUpaM sAdhyaM prati , sahakAriyogyatA nopAdhiH, saadhyaagyaapktvaadityrthH| dvitIyamupAdhi nirasyati nApoti / yadyapyupAdhau pati sAdhyAbhAvo na doSAya, tathApi samabyAptopAdhimabhipretyoktam / viSamavyAptopAdhipakSe tu vyaNuke sAdhyAvyApakatvam / abhAvatvapakSadharmAvacchinnasAdhyanyApakatve tu naSTAzrayadravyadharmAyabhAveM sAdhyA. vyApakasvam / kiJca pratyakSayogyatA'tra sAdhyA, sA cAbhAvasya naindriyakAdhArasvamAtra, dharmAbhAvasya prkaashikaa| khyAnamarocamAnAha / yadveti / atra ca vyAkhyAne "tasyA ityAdimUla" phakkikAvyAkhyA namevam tasyAH svruupyogytaayaaH| tA=sahakAriyogyatAm / apekSya sarvadA'nyavasthiteriti nano'ntarbhAvAta tathA ca sahakAriyogyatAnarapekSyeNApi svarupayogyatAsaravAdityarthaH paryavaspati, tena sAdhyAvyApakatvaM nirvahatIti dhyeyam / abhAvatveti / ata eva sAdhanAvacchinnasAmyavyApakatvamapyapAstamiti na tadAzaktim / drvydhmmti| dravyasya dharmoM rUpAdiH bhAzrayanAzajanyasya rUpAdinAzasya pratyakSasyAtIndriyakAlAdimAtravRttitayopAdheH sAdhyAnyApakatvamiti bhAvaH / kizca pratyakSayogyatArUpe sAdhye yogyAdhikaraNatvasya vyApakatAprAhakamapi netyAha / kiJceti / adhikaraNasyendriyamAvasvamAnaM vA'bhAvapratyakSa prayojakamabhAvaprAvyendriyamAhyatvaM vA, Aye gaurava mkrndH| svarUpayogyatApadasya phaDopadhAnaparatve'padArthavyAkhyAnamityanuzayAna mAha badeti / eva. zvAtra kalpe tasyAH sruupyogytaayaaH| tAM= sahakAriyogyatAmapekSya sarvadA avyavasthitarityakAraprazleSeNa mULaphakkikA gojyA, tena sAdhyAvyApakatvaM nirvahatIti dhyeyam / abhAvatveti / ata eva sAdhanAvacchinnasAmyavyApakatvamapi nirastam / vastuta AdhArapadaM pratiyogisamavAviparamiti bhUtalAdivRttitve'pi sAdhyAvyApakatvam / anyathA zabdadhvaMsasyApi vINAdivRttitvena sAdhanavyApakatvApatteriti / drvydhrmaadiiti| tadabhAvasya kAlAdyatIndriyAdhAranirUpyatvAt sAdhyAvyApa. ttippnnii| satyandriyakatvAdhArasvameva yogyatA tadamAvaba sAdhanamyApaka evetyupApyabhAvAdabhAvatve satyandriyakAdhArasvena svavyatirekeNa nyatirekonnAyakatvasambhavAdupAvitvasambhava iti bhaavH| sAbhyAvyApakatvA. dityartha iti / svarUpayogyatAyA indriyasannikarSakapasahakAriyogyatAvigamakAle'pi patvAditi. bhAvaH / sAdhyAcyApakatvamiti / tadAdhArasya dyaNukasyAtIndriyatvAt / kAlamAtrasyaiva tadApAra. svena tasyAtIndriyatvAt / nssttaashrydrvysyeti| naSTamAzrayadravyaM yasyeti vipraheNA''prayanAthajanya paTarUpAdinAmA ityrthH| yogyatAtra sAnyAlA ceti / hetutAvacchedaka pratyakSa janakatAvaccheda. Page #256 -------------------------------------------------------------------------- ________________ prkaashH| dvitIyastavake ] zabdAnityatvApapAdanam / 236 mabhAvasya pratyakSatvam , dharmAdyabhAvasyApi tathAtvaprasaGgAt / ata eva, nobhayaprayu. tam / nApidvitIyaH, prthmsyaasiddh| asti hi zrotrazabdAbhAvayoH svAbhA bodhnii| ata eva iti / yata indriyasannikRSTaravaindriya kAdhAratvayoyorapi dharmAyabhAve vyabhicAra iti / nApi satpratipakSasvamityAha-nApi dvitIyaH-iti / dvayorupAdhitvasya vyabhicAradUSitatvAt satpratipakSatvamapi nirastameveti bhAvaH / tatra prathamasyendriyAsaMnmikRSTaravasya svarUpAsiddharapi na satpratipakSatvamityAha-prathamasya-iti / asiddhimevAha-masti hi-iti / svAbhAvikaH = saMyogasamavAyAdisaMbandhAntaranirapekSa iti / nanu yadi zrotravizeSaNatayA zabdAbhAvo'pi gRhyeta! pratyakSatApatteH / nApyandriyakAdhAratve satyandriyakapratiyogikAbhAvatvam / gauravAt / tadindriyA. prAhye'pyadhikaraNe gandharasAbhAvayoNAdinA grahAcca / na caindriyakapratiyogikAbhAvatvasya yogyatAtve vAyusparzadhvaMso'pi pratyakSaH syAditi vAcyam / tasyAzrayanAzajanyasya grAhakendriyanikarSAbhAvAditi bhAvaH / ata eveti / indriya sannikRStvamandriyakAdhAratvaM cetyubhayam / tatprayuktamapi nAbhAvasya pratyakSatvama , dharmAbhAvasya prtyksstaapttrityrthH| satpratipakSadvaye prathamasyAsisimAha nApIti / atra(1) sthApanAnumAne yogyatve sAdhye pratyanumAne tadabhAvaH sAdhyaH / tatra cendriyAsannikRSTatvaM vyabhicAri, indriyAsanikRSTe'pi yogyatAyA anapAyAt / tasmAdyadA sAkSAkAraviSayatvaM sAdhyaM, tadA phalAbhAve yogyatA vyatheti tatrA'siddhirutatyAhuH / nanu vizepaNatva ___prkaashikaa| meva bAdhakam , antye tvanyadapyAha / tadindriyeti / tasyeti / kAlAdau sa gRhyata evetIdhApattirapi drssttvyaa| nanviti / ubhayasiddhavyabhicAre doSe sati kimanyAtarAsiddhasvarUpA. siddharabhidhAneneti bhaavH| tasmAdyadeti / tathA ca pratisthApanAnumAne phalopadhAnaviraha 'eva sAdhya iti na vyabhicAra iti bhAvaH / yogyatA vyatheti / zabdAbhAvasvAvacchinne phalAbhAve sati yogyatAsAdhanamapi pratiruddhaM parasparavirodhAditi bhAvaH / evaM ca yogyatA tatasAdhanam / vyartham anumisyajanakamiti zabdArthaH / kecittu phalAbhAvarUpasAdhyasattve yogyatA. satyapi vyarthI makarandaH / katvamiti bhAvaH / aindriyakatvamindriyaprAhyatvamAtra, tadindriyaprAhyatvaM vA ? Aye, gauravAditi / antye, tadindriyeti / tasyeti / kAlAdAvAzrayAntare pratyakSa evetISTApattirapi bodhyaa| * phalopadhAnAbhiprAyeNa samAdhatte tasmAditi / phalopadhAnAbhAvarUpe sAdhye sati yogyatA ttippnnii| kadharmatvam , tena hetusAdhyayojaikyam / prAhakendriyasannikarSAbhAvAditi / kAlAdau tatpratyakSasyeSTatvAccetyapi vodhyam / tathA caindriyakAdhAratvasya sAdhyavyApakatvapraho na sambhavatIti bhaavH| nanu sthApanAnumAne yogyatva iti / ubhayasiddhavyabhicAre sambhavati kimanyatarAsiddhAsiddhidAneneti zaGkArthaH / pratisthApanAnumAne na yogyatAvirahaH sAdhyaH kintu phalopahitatvAbhAva eva, tatra na vyabhicAraH sambhavatItyasiddhirukketi samAdhatte / tammA. dityaadinaa| nanu yogyatvarUpasAdhyaM prati phalAnupadhAnasyAvirodhitvAt kathaM satpratipakSa. tetyata Aha / tadetyAdinA / atra sarvathaiva phalAbhAvasya mAnyatA tathAtve sati yogyatAkarupa. nAyA api vyarthatvenAstyeva tasya virodhitvamiti bhAvaH / kecittu phalAbhAve sAdhye yogyatA vyaryA vidyamAnApi vyabhicArAprayojikA tadabhAvasyAMsAdhyasvAdityAhuH / sAkSAtkArAviSayatva (1) nanviti jaladasaMmataH pAThaH / Page #257 -------------------------------------------------------------------------- ________________ 240 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAjalau [ 1 kArikAvyAkhkhAyA~ dhiko vizeSaNavizeSyabhAvaH / vizeSyasyAtIndriyatvAt kathamandriyakaviziSTajJAnaviSayatvama , tathA vizeSyamavyavasthApayatazca kathaM vizeSaNatvamiti cenna / tathA vizejyavyavasthApanAyAH phalatvAt / na tu tadeva vizeSaNatvam , aAtmAzrayaprasaGgAt / vizeSaNabhAvena samavAyAbhAvayograhaNa, tathAgrahaNameva ca vizeSaNatvamiti / / bodhanI tataH zabdAbhAvaviziSTatvena zrotraM grahItavyaM, na caitassaMbhavati zrotrasyAtIndriyavAdityAha-vi. zepyasya iti / viziSTajJAnaviSayatvAbhAve ko dosssttraah-tthaa-iti| na hi svajanyavi. ziSTajJAnaviSayasvena vizeSyamanavacchindato vizeSaNatvaM nAma / vizeSyavyavasthApakasyaiva vizeSaNatvAditi bhAvaH / na iti / tathA vizeSyavyavacchedo vizeSaNasya phalaM. na tu vizeSaNa tvamiti / kuta ityata Aha / AtmAzraya / iti / kathamityatrAha / vizeSaNabhAvena iti / vizeSaNabhAvo hi sannikarSaH smvaayaabhaavyohnntH| tatra yadi vizeSyasthApanameva yizeSaNatvaM tadA pizeSaNa bhAvena tayorgrahaNaM, vizeSaNAbhAvazca tathAgrahaNa mevetyAtmAzrayatvaM dRSTAntArza samavAyopasaMgrahaNa miti / tatazcaivamaGgIkArya mityAha prkaashH| mabhAvasya tadA syAdyadA zrotraM zabdadhvaMsajJAne bhAseta, na caivama, zrIprasyApIndriyatvAt / tato na zabdadhvaMsasya tadvizeSaNatvam / svasambandhena vizeSye vyAvRttibudayajanakatvAt / nA'pi zrotraM vizeSyaM. vyAvRttabuddhayaviSayatvAdityAha vizeSyamyeti / zrotrasyAtIndriyatve'pi zabda liGgajazrItrajJAnasahakAri-manaH-prasUtAnumitiviSayatvaM syAdityabhipretyAha tatheti / vizeSaNatAsambandhasya hi viziSTajJAnaM phalaM, na tu tadantarbhAvaNeva sa ityarthaH / chAtmAzrayamevAha vizeSaNabhAveneti / prkaashikaa| vyabhicArAprayojikA / tadvirahasyAsA dhyatvAdinyarthaH / sthApanAnumAne'pi phalopadhAnameva sAdhyamiti satpratipakSasattvAsaGgatiriti bhAva ityAhuH / pAhurityasvarase, tabIjantu anantasya sarva. dAsanikRSTasya tadindriyAsanni kRSTasya tadindriyAyogyatvaM yathAtmanaH zrotrAyogyatvamiti tathaiva hetuH karaNIyo yogyatAtadvirahAveva ca sthApanApratisthApanayoH sAdhyatvenAbhimatAviti yathAzrutameva samyagiti / zabdadhvaMsajJAna iti / vizeSyatayeti zeSaH / zabdalijeti / vizeSaNatayeti shessH| shbdruuplinggjetyrthH| anumitItyupalakSaNam / upanautabhAnetyapi draSTavyam / idaM ca zabdadhvaMsavizeSaNakazrotravizeSyakapratyayamabhipretyoktam / zabdadhvaMsavizeSyakAtu pratyayaH zrotreNApi sambhavatyevetyavadheyam / aviSayIkRtyApoti niradhikaraNaivAbhAvapratItiH, kAlA yadhikaraNA vetyabhiprAyeNedama / vastuto'viSayIkRtya = avizeSyIkRtyetyarthaH / evaM ca zrotre zabda. dhvaMsa ityAkArakameva prtykssmityrthH| satyapi vyarthI vyabhicArAprayojiketi svarUpAsiddhirevoktetyarthaH / vastutaH, sthApanAMyAM yogyasvameva sAbhyam . anyathA vyabhicAraprasaGgAditi tadabhAva evAtra saabhyH| tatra cAprasiddhirUpalakSaNata. yokteti vyabhicArasattve'pyadoSa iti tattvam / ata evAsvarasAduktamityAhuriti / zabda. liGgajeti / shbdruuplinggjetyrthH| anumitiviSavatvamityupalakSaNam / mAnasapratyakSaviSaya. tvamityapi draSTavyam / yadyapi zrautra pratyakSaviSayatvamapi sambhavati, tathApi tatra zrotrasya vizeSyatvamiti tannokam / ttippnnii| miti / sAkSAtkAraviSayatvamiti kacit pAThaH, tatra sAdhya sthApanAnumAne sAdhyamityarthaH / asambandhena vizeSye iti / svasambandhenetyapi pAThaH / svaM vizeSaNatA tadAtmakena sambandhene. tyarthaH / tasya vizeSye'satvAttatra vyAvRttibuddhijanakatvAsambhavAdityarthaH / asambandheneti pAThe tu makarandaH / Page #258 -------------------------------------------------------------------------- ________________ dvitIyastavake ] zabdAnityatvopapAdanam / 241 tasmAt , saMbandhAntaramantareNa tadupazliSTasvabhAvatvameva hi tyoH| saiva ca viziSTapratyayajananayogyatA, vishessnntetyucyte| sA cAtra durnivArA, pratiyogyadhikaraNena svabhAvata ebAbhAvasya militatvAt / tathApi tayA tathaiva pratItiH karttavyeti cenna / gRhyamANavizeSyatvA'vacchinnatvAd vyApteH / anyathA, saMyuktasamavAyena rUpAdau viziSTavikalpadhIjananadarzatAd gandhAdAvapi tathAtvaprasaGgAt / tathApi nendriyavizeSaNatayA kasyacid grahaNaM dRSTam , api vindriyasaMbaddhavizeSaNatayA, sA cAto nivartata iti cenna / asya pratibandhasya indriyasanikRSTArthapratisaMbandhiviSayatvAt / bodhnii| tasmAt iti| astvevaM sambandhaH, vizeSaNatAtu kathaM tayoH sidhyet , sambandhAntarapUrvakasvAt tasyA ityatrAha / saiva iti / tadupazliSTasvabhAvataiva nIlotpalAdiSvapi vizeSaNatA, tasyA eva viziSTapratyayajananayogyatArUpatvAd yogyataiva vizeSaNamiti bhAvaH / sA ca yogyatA'tra zabdapradhvaMse durvArA pratiyoginaH zabdasyAdhikaraNenAkAzena sambandhAntaramantareNaiva zabdAbhAvasyopazliSTatvAdityAha / sA cAtra iti / nanvastu yogyataiva vizeSaNatvaM, vizeSyavyavasthApanaM ca tatphalam , tathApi yadyasti zabdAbhAvasya svabhAvata upazleSAdAkAzaM prati vizeSagatA, tarhi tathA vizeSyavyasthApanena pratItirutpA' dayitavyA, bhUtalAdivizeSaNe ghaTAbhAvAdau tathA darzanAt / na ca tatsambhavati vizeSyasthAkAzasyAtIndriyatvAdityAzayenAha / tathApi iti / na iti / vizeSyagrahaNayogyatAprayuktaM tanna tu vizeSaNatvamAtraprayuktam , tanmAtraprayuktAyAM vyAptau bAdhakamAha--anyathA iti / yathA rUpAdau vizeSaNe gRhyamANe dravyamapi tadviziSTaM gRhyate, tathA gandhAdAvapi syAt , tatrApi sannikarSasya vizeSaNatvasya cAvizeSAt / na hi tadasti vizeSyasyAyogyatvAt tatra iti / nanvastu vizeNatayA grahaNaM, tathApi aghaTaM bhUtalamityAdAvindriyasambaddhavizeSagatayaivAbhAvasya grahaNaM dRSTaM, na tu kacidindriyavizeSaNatayA, sA cendriyasambaddhavizeSagatA tataH zabdAbhAvAnivartamAnA svavyApyamindriyagrAhyatvamapyupAdAyaiva nivatata iti vyApakAnupalabdhireva tasyAnendriyakatve pramANamityAha / tathApi iti / na iti / yo prkaashH| tathApi sambandhaM vinA kathaM vizeSagatvamityupasaMharaneva nirAkaroti tasmAditi / sambandhAntaraM vinA viziSTapratyayajananayogyatvameva svarUpasambandho'stItyarthaH / tathApi kathaM vizeSagatetyata Aha / saiva ceti / pratiyogIti / pratiyoginaH zabdasyAdhikaraNena zrotreNa zabdAbhAvasya svabhAvasannikRSTatvAdityarthaH / tathApoti / tayA vishessnntyaa| tathaiva sagnikaSaNa viziSTavizeSyaviSayava buddhiH krtvyaa| vizeSyasya zrotrAyogyatayA ca sA'tra na sambhavatItyarthaH / gRhyamANeti / tadvizeSyakapratyakSe tayogyatA prayojikA, atra tu vizeSyaM zrotramayogyam, ato vizeSyamaviSayIkRtya vizeSaNatayA pratyAsatyA zabdadhvaMsapratyakSaM janyata ityrthH| anytheti| yadi naivaM, tadA svAzraye gRhyamANe rUpAdipratyakSadarzanAdagRhyamANe vAyAvAzraye tatsparzapratyakSaM na syaadityrthH| tathA'pIti / sambandhAntaraM vinA viziSTapratyayajananayogyatayendriyapratyAsattyA sambaddha vizeSaNasyaiva pratyakSajananadarzanAnendriyavizeSaNatA prtyaasttirityrthH| asyeti / indriyasanikRSTo'rthoM ghaTAdistasya pratisambandhI dvitIyaH sa tatheti, na vizeSaNatAmAtramevam, api tu mkrndH| tathApIti / upasaMharaneva iti nirAkarotItyanvayaH / vizeSyamiti / vizeSyatveneti zeSaH / yadvA, etanmate niradhikaraNA'pyabhAvapratItiH, kAlAyadhikaraNA veti tathoktam / / ttippnnii| vizeSaNatAbhinenAsambaddhatvAd vizeSaNasya tattvenAnyonyAzrayAdityarthaH / na vizeSaNatAmAtra31 nyA0 ku. Page #259 -------------------------------------------------------------------------- ________________ 242 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 1 kArikAvyAkhyA anyathA saMyuktasamavAyena gandhAdAvupalabdhidarzanAta samavAyenAdarzanAt zabdasyAgrahaNaprasaGgAt / nAyabhAvatve satyatIndriyAdhAratvAt satpratipakSatvaM, yogyatAvirahaprayuktavAd vyAptena cA'tondriyAdhAratvameva tasya yogytaavirhH| tadviparyayasyaiva bodhnii| hIndriyeNa sAkSAtsambaddhamayogyastatsambandhinArthAntareNa sambadhyate tadviSaya evAyaM pratibandhaH, na vindriyagrAhyAbhAvamAtraviSaya iti / kvacid vyavadhAnadarzanAdanyatrApi tathAbhyupagame'niSTamAha / anyathA iti / tadevamindriyasannikRSTatvasyAsiddhathudbhAvanena - pratipakSatvaM nirAkRtam, idAnImatIndriyAdhAravasya nirAcaSTe / nApi iti / zabdAdibhirvyabhicAranivRttyarthamuktamabhAvatve sati iti / kuta ityata Aha / yogyatA iti / paramANugatadvathaNukapradhvaMsAdeH sapakSatvAbhimatasya nAtIndriyAdhAratvAdatIndriyatvaM, kintu svarUpayogyatAvirahAt tato vyApyatvAsiddho heturiti / nanvastu yogyatAviraha eva prayojakaH, sa tvatIndriyAdhArataivAbhAvasyetyatrAha / na ca prkaashH| gRhyamANavizeSyam / sAkSAtsambandhAbhAve satyeva hi paramparAsambandha AzrIyate, atra tu sAkSAdevasambandho'stIti na tdaashrynnmityrthH| dvitIyaM satpratipakSaM nirasyati / nA'pIti / zabdena vyabhicAravAraNArthamabhAvatve satIti / yogyateti / tathA copAdhimatvenAtulyabalatvAdityarthaH / . nanu sthApanAnumAne yogyatAyAH sAdhyatvAt pratyanumAne tadabhAvaH sAdhya iti sa eva nopAdhiH / sAdhanavyApakatvAt , vyabhicArAnumAne sAdhyAvizeSaprasaGgAca / na ca yogyatAvacchedakarUpAbhAva upAdhiH, yogyatAsAdhake sthApanAnumAne naindriyakAbhAvatvameva yogyatvaM hetuH, sAdhyAvizeSaprasaGgAt , api tu yogyatAvacchedakarUpavattvamiti tadabhAvo nopAdhiH, pUrvasAdhanavyatirekatvAt / maivam / sAdhyaprayojakatvena tAdRzasyApyupAdhitvAt / na caivaM satpratipakSocchedaH / sthApanAyA yatrAbhAsatvaM tatra pUrvasAdhanavyatirekasya sAdhyAvyApakatvenAnupAdhitvAt / yathA zabdo'nityo guNatvAd ityatra vyomaikaguNatvena satpratipakSe aguNatvamupAdhiH / jalaparamANurUpAdau sAdhyAvyApakatvAt / pUrva yogyatAvizeSo heturatra yogyatAmAtravyatireka upAdhirityanye / / prayojakatvamevAha / na ceti / na dRzyAdhAratvamAtraM yogyatA, kintu dRzyapratiyogikatvasahi prkaashikaa| . upasaMharanneveti nirAkarotIti yojnaa| evaM = sambaddhavizeSaNagrAhakam / gRhyamANa vishessymiti| gRhyamANaM vizeSyamAzrayo yasya tAdRzaM vizeSaNatAsvarUpamityarthaH / etenAnyatra sambaddhAbhAvagrahe sambaddhavizeSaNatApratyAsattirna tu sarvatreti paryavasitArthaH / nanu bhavedevaM yadi sAdhya sAdhanavyApakaM syAt tadeva tu nAratItyarucerAha / vyabhicArAnumAna iti / na caivamiti / yadyapi sAdhyaprayojakatvenetyabhidhAnAd yatraiva sAdhyaM pratyaprayojakaH pUrvasAdhanavyatirekastava nopAdhiriti zaGkaveyamanupapannA, tathApi tatra tasyAprayojakatvamityatraiva kiM bIjamityabhiprAyeNedamuktam / pUrvamiti aindriyakapratiyogikatvarUpayogyatAvizeSo hetuH, yogyatAsAmAnyAbhAvazcopAdhirato na puurvsaadhnvytirekitvmityrthH| anya ityarucau, tadvIjantu sthApanAnumAne yogyatAsAmAnyasya sAdhyatve'pi yogyatAvizeSo hetAvaMzataH sAdhyAvizeSa yathoktaprakriyAyA evAnusaraNIyatve kima mkrndH| nanu bhavedevaM yadi sAdhanaM sAdhyavyApyaM syAt , tadeva copAdhivAdimate'siddhamitya nuzayAdAha / vyabhicArAnumAna iti / ttippnnii| miti / indriyasambaddha vizeSagatAgrAhya ityarthaH / gRhyamANeti / indriyasambaddhavizeSaNatA Page #260 -------------------------------------------------------------------------- ________________ - dvitIyastavake ] zabdAnityatvopapAdanam / 243 * yogyatAtvApatteH / na caivameva, dharmAdipradhvaMsagrahaNaprasaGgAt / dRzyAdhAratvaM dRzyaprati yogitA ceti dvayamapyasya yogyateti cenna / ubhayanirUpaNIyatvaniyamAnabhyupagamAt / pratiyogimAtranirUpaNIyo hyabhAvaH / anyatheha bhUtale ghaTo nAstItyeSA'pi pratItiH pratyakSA na syAt / saMyogo hyatra niSiddhayate, tadabhAvazca bhUtalavad ghaTe'pi vartate, tatra yadi pratyakSatayA bhUtalasyopayogo, ghaTasyApi tathaiva syAdavizeSAt / atha ghaTa bodhanI iti / nanvApadyatAmaiMndriyakAdhArataiva yogyatetyatrAha / na caivam iti / aindriyakA''tmAdhAro hi dharmAdipradhvaMsa iti / dRzyAdhAratvam iti / tatazca na dharmAyabhAvasya pratyakSatvApattiradRzyapratiyogikatvAt , nApi zabdAbhAvasyAtIndriyAdhAratvAt ttasyeti / na iti / na hyAdhAreNApi nirUpaNIya iti / kathaM tayabhyupagama ityatrAha / pratiyogi iti / AdhAranirUpyatve'niSTamAha / anyathA iti / kimiti na syAdata Aha / tatra iti / tayoryadi bhUtalamAdhAro'bhAvanirUpaNe pratyakSatayopayujyate ghaTo'pi tathA syAt zrAdhAratvAvizeSAt , tathA ca parokSe ghaTe iha ghaTo nAstIti pratItirna syAditi bhAvaH / atha iti / prakArabhedaM sUcayannArthastuzabdaH pratiyoginaH saMsargasya nirUpaNAya prkaashH| tam , na caitad dharmAdidhvaMsasyAstItyAha / dRzyeti / tadvirahazca nopAdhiH, sAdhanavyApakatvAt / nA'pyubhayasya sAdhyaprayojakatvenAprayojakatvam / aindriyakatvarUpasAdhyasAmAnyAvyApakatvenAnupAdhitvAditi bhaavH| vipakSe baadhkmaah| anyatheti / yadyubhAbhyAM pratyakSAbhyAmevAbhAvaH pratyakSa ityarthaH / nanu bhUtalamAtramatrA''dhAraH, taca dRzyamevetyata Aha / saMyogo hoti / na cAtra mAnA prkaashikaa| neneti / prayojakatvameveti / sAdhanAvyApakatvarUpamupAdhiriti zeSaH / nApIti / dRzyAdhAratvasya dRzyapratiyogikatvasya ca militasya pratyakSaprayojakatvenAprayojakatvaM kevalasya dRzyapratiyogitvasya syAt tatra ca lAghavAdAvazyakatvAca kevalameva prayojakamiti bhavati tadabhAva upAdhiH sAdhaMnAvyApaka ityrthH| aindriyakatveti / evaM ca naindriyakatvasAmAnyaprayojakaM dRzyapratiyogikatvaM mkrndH| nApyubhayasyeti / dRzyAdhAratvasamAnAdhikaraNadRzyapratiyogitvasAdhyaprayojakatayA. upAdhitvena sthApanAhetoraprayojakatvaM netyarthaH / aindriyakatvarUpeti / na cAbhAvatvapakSadharmAvacchinnasA ttippnnii| grAhakamityarthaH / nanUbhayanirUpyatvaM mAstu yogyatvaM kintUbhayadRzyatvameva tathA ca mthApanAnumAna indriyAdhAratvamupAdhirityAzayavAnAha / ubhayasyeti / aindriyakAdhAratvaindriyaka pratiyogitvayorityarthaH / sAdhyasya = indriyaprAhyatvasya / pryojktvenetyrthH| aprayojakatvaM sthApanAnumAnasyeti zeSaH / indriyAvAratvarUpopAdhisadbhAvAditi bhAvaH / aindriyktveti| tasya zabde sattvena tatropAdhyabhAvAdavyApakatvam / abhAvatvAvacchinnasAdhyavyApakatvamapi naSTAzrayadravyaguNAdinAze vyabhicAreNAsambhavIti na sthApanAnumAnasyAprayojakatvamiti bhAvaH / evaJca nobhayaM prayojakamuktanAzasyApratyakSApatterityavadheyam / kecittu tadetannirAkarotIti pUrvameva nApIti paThanti / teSAmayamAzayaH, ubhayasyetyanantaraM pratyekasyeti zeSaH / tathA ca lAdhavAdAvazyakatvAca pratyekasyandriyakapratiyogikasvasya prayojakatvenobhayasyAprayojakatvAt yogyatvAbhAvaH sAdhanAvyApakatvAd bhavatyevopAdhiriti bhAvaH / aindriyakatveti / aindriyakatvaM prati tasyAvyApakatve tadabhAvaM prati tadabhAvasyAprayojakatvena sAdhyaprayojakasyaiva pUrvasAdhanavyatirekamyopAdhitvenAsyAnupAdhitvamiti bhAvaH / bhUtalamAtramatrAdhAra iti / atra bhUtale ghaTo nAstI Page #261 -------------------------------------------------------------------------- ________________ 244 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAyo prkaakaaH| bhaavH| ghaTaniSedhe hi bhUtale ghaTAbhAvo na prAgabhAvadhvaMsA''tmakaH pratiyogisamAnakAlatvAt / nApyatyantAbhAvaH, kadAcit tasya tatra bhAvAt . tasmAd ghaTasaMyogo niSiddhayate, sa ca saMyogo ya etaddhaTasya tatra bhAvI tasya prAgabhAvaH, atItasya dhvaMsaH, sarvadaivA'bhavatazcAtyantAbhAvaH / nanu bhUtale ghaTo nAstIti ghaTapratiyogikAbhAvo'nubhUyate, saMyogasya tu pratiyogitve saMyogo nAstItyanubhavApattiH / maivam / ghaTo nAstIti buddhereva saMyogAbhAvaviSayatvAt / yathA hi bhUtale ghaTAstitvabuddhistatsaMyogena, tathA tadabhAvena ghaTAbhAvabuddhiH / yatsambandhapuraskAreNa yatra yadbhAvabuddhistadabhAvapuraskAreNa tatra tannAstitApratItiH / kecitta, ghaTAtyantAbhAva eva tadviSayaH / utpAdavinAzadhIstu tatsambandhatathAtvaprayuktA, saca tatmayogadhvaMsarUpaH / na caivaM ghaTAtyantAbhAvasambandhasya saMyogadhvaMsarUpatayA nityatvAd ghaTadhIstatra kadApi na myAditi vAcyam / na hi yatra yatsaMyogo'sti tatra tatsaMyogadhvaMsaH, sAmAnyadhvaMsasya . prkaashikaa| ghaTAdAvabhAvAditi tadabhAvastadabhAvAprayojakatvAnnopAdhiriti bhAvaH / abhAvatvAvacchinnapratyakSatva prayojaka dRzyapratiyogikatvamityabhiprAyeNAgre ubhyetyaadisiddhaantH| kecita tadetannirAkaroti ubhayetItyanantaraM nApItyAdiphakkikA / tadarthazca, ubhayAnirUpaNIyatve'pi ubhayadRzyataivAbhAvayogyatA, tathAcAprayojakatvaM sthApanAhetorityarthaH / abhAvatvAvacchinnasAdhyavyApakatve'pi naSTAzrayadravyaguNAyabhAve sAdhyAvyApakatayA militasyAprayojakatve dRzyapratiyogitvamAtrasyaiva prayojakatvamiti bhAvaH / nanvevaM ghaTe bhUtalaM nAsti rUpe ghaTo nAstIti pratItyordhamatvApattiH, bhUtalasaMyogasya ghaTe, ghaTasamavAyasya rUpe sattvAt / na ca bhUtalaviziSTasaMyogAbhAvastatrAstyeva bhUtalAbhAvAdevamitaratrApIti vAcyam / evaM sati vizeSaNabhUtalaghaTAyabhAvaviSayatvameva pratItyostasyAvazyAbhyupeyatvAdityanuzayAdAha / keciditi| ttsmbndheti| sambandhasattvAsattvapayuktatyarthaH / na vaM pratIteH saMyogAbhAvAviSayatve "saMyogo ho"tyAdi mUlavirodha iti vAcyam / evamapyutpAdAdipratItyarthaM saMyogAbhAvapratIterupeyatvAt / sAmAnyadhvaMsasyeti / itarAbhAvadhvaM mkrndH| dhyavyApakatvaM, naSTAzrayakarUpAyabhAve sAdhyAvyApakatvAditi bhaavH| etena pUrvapakSivacanatvenAsya granthasyAsaGgatirityapAstam / siddhAntinaiva svAtantryeNa svahetoraprayojakatvamAzaGkaya parIhArakaraNAt / kecitu nApItyasya pUrva tadetannirAkaroti nobhayasyeti prakSipya siddhAntivacanaM kRtvA yojayanti / nanvevaM ghaTe bhUtalaM nAstIti buddherapi tatsaMyogAbhAvaviSayatve bhrmtvaapttiH| na ceSTApattiH, tamyAH pramAtvena sarvasiddhatvAt / evaM rUpe ghaTo nAstIti buddherapi tatsaMbandhAbhAvaviSayakatve bhrmtvaapttiH| na ca tatsaMbandhAbhAvaviSayakatvaM tadviziSTasaMbandhAbhAvaviSayakatvaM, viziSTAbhAvazca vizeSaNAbhAvAdhInastatrAstyeveti na bhramatvamiti vAcyam / hantavamAvazyakavizeSaNAbhAvaviSayatvenaivopapattau viziSTAbhAvaviSayatvakalpane gauravAnmAnAbhAvAcetyanuzayAdAha / kecitviti / tatsambandhatathAtveti / tatsambandhasatvAsattvaprayuktetyarthaH / sAmAnyadhvaMsasyeti / pratiyogitAvacchedakamedenAbhAvabhedAda ttippnnii| syatra niSedhe AdhAro niSedhAdhikaraNatvena vivakSitaH, tathA ca yadA hi yo yatra niSidhyate, tadAnIM tAdRzAdhAraniSedhadRzyatvaM prayojakamanyathA dRzyamAtrAdhAramya atyantAbhAvamAtra evAbhAvAd dRzyAnAmapi bahUnAmekadA jJAnAsambhavAdabhAvamAtrasyApratyakSatvApatteH / evaM ca niSedho hi prasaktasyaiveti ghaTe ghaTasya prasaktayabhAvena tatra niSedhAbhAvAt tasyApratyakSatvaM na kSatikaramiti bhaavH| saMyogAbhAvaniSedhe hi saMyogasya bhUtala iva ghaTe'pi prasaktestadAnIM niSedhAdhAratvasyobhayatra tulyatvAdubhayadRzyatvaM vinigamakAbhAvAdapekSaNIyamiti bodhyam / utpAdavinAzadhIriti / utpAdavinAzau sattvAsatve, tathAtvetyasya Page #262 -------------------------------------------------------------------------- ________________ dvitIyastavake ] zabdAnityatvopapAdanam / 245 prkaashH| yAvadvizeSadhvaMsavyApyatvAdekavizeSavati sAmAnyadhvaMsasyAbhAvena tdupptterityaahuH||| yathA pratiyogibhedenAbhAvabhedaH, tathA tadavacchedakabhedenA'pIti saMyuktaghaTasyAbhAvastatra, sa cAnyaviziSTAbhAvavadutpAdavinAzazIlo'nya evetynye|| ___ yathA'nAdisaMsargAbhAvavaiSamye'pyabhAvabuddherananyathAsiddhatvAdutpAdazIlo dhvaMsaH svIkRtaH, tathA tata evotpAdavinAzazIlasturIyaH saMsargAbhAvo ghaTasyetyapare / ___nanu ghaTasaMyogAbhAvo yogyAnupalabdhyA grAhyaH, sA ca pratiyogitadvathA yetarayAvattadupalambhakasattve'nupalabdhiH, atra ca saMyogasyopalambhako ghaTa eva nAstIti na saMyogAbhAvaH pratyakSaH / maivam / prkaashikaa| sasyApi pratiyogitAvacchedakamedena bAdhakAbhAve sati bhedAdityAzayaH / pratiyogitAvacchedakAzraya .. caramapratiyogijanyazcAyamabhAva ityavadheyam / sAmAnyadhvaMsAnaGgIkAre ca saMyogAsamAnakAlInasaMyoga dhvaMsasya samvandhatvamiti mantavyam / nanu saMyogadhvaMsasya sambandhatve guNAdau ghaTAbhAvapratItyanudayApattiriti tatra svarUpasyaiva sambandhatve'trApi tathaivAstu kAlavizeSAvacchinnasvarUpazca saMbandha iti tatkAdAcitkatvenaiva kAdAcitkatvapratItirityarucerAha / yatheti / yadyapyatra kalpe "saMyogo hI"tyAdimUlAsaGgatireva, tathApi ghaTo nAstIti pratItimupekSya saMyogo nAstItyeva pratItirudAharaNaM.yeti mUlatAtparyamiti bhAvaH / evamuttaratrApi / nanvevaM ghaTatvAvacchinnaghaTajJAnAd ghaTo nAstIti pratItiH kadApi na syAt , saMyuktatvasya pratiyogitAvacchedakasyAjJAnAdityanubhava virodha ityarucerAha / yatheti / atrApi kAlavizeSAvacchinnasvarUpasambandhenaiva kAdAcitkatvapratItyupapattau - makarandaH / bhAvAntaravad dhvaMsasyApi sAmAnyAbhAvatvamiti matenedam / na ca dhvaMsamya pratiyogijanyatva niyamAta kathaM tatheti vAcyam, caramapratiyogijanyatayA tathAtvAt , yAvatpratiyogijanyatve gauravAt / nanu saMyogadhvaMsasya ghaTAtyantAbhAvasambandharUpatve guNAdau tadatyantAbhAvasambandho na syAt , yadi ca tatra svarUpameva sambandhaH, tadA prakRte'pi tathA'stu. tatkAdAcitkatvAbhyupagamAcca pratIterapi tathAtvopapatteH / kiJca, sAmAnyadhvaMsasya taddhaTasaMyogasAmAnya vA, tadbhUtalaghaTasaMyogasAmAnyaM vA pratiyogi? nAyaH, vyadhikaraNasyAnAgatasya ca saMyogasya tadA tatra bhUtale dhvaMsAsambhavenAtyantAbhAvasambhavAnupapatteH / nAntyaH, yatra bhUtale kadApi na taTasaMyogastatra pratiyogyaprasiddhayA tAdRzadhvasAbhAvenAtyantAbhAvasambandhAnupapatteH, anAgatasaMyogamAdAya pUrvadoSApattezceti pUryAsvarasAdAha / yatheti / yathA daNDopanayApanayAbhyAM daNDAvacchinnapuruSavirahaH kAdAcitkaH, saMyogAvacchinnaghaTaviraho'pi tathetyarthaH / nanvevaM saMyuktatvenaiva ghaTopasthitirabhAvapratItyaGgaM syAt , na tu ghaTatvamAtreNa, tasya pratiyogitAvacchedakatvAt, na ceSTApattiH, tatprakArakatadupasthityanantaramapi bhUtale tadghaTAbhAvapratIteranubhavasiddhatvAdityanuzayAdAha / yathA'nAdIti / samayavizeSasaMsargiNA nityAbhAvenaivopapatto na turIyakalpanamityanabhimatibIjamatrApi draSTavyam / tadupalambhakaM = pratiyogyupalambhakaM, tasya sattve samavadhAne melane iti yAvat / upalambho = laukikapratyakSam / tathA ca pratiyogitadvayApyAbhyAmitarad yAvat tadupalambhakaM, tat sattve anupala ttippnnii| sattvAsattva iti vyAkhyAjadarzanAt nAzasya dhvaMse'sambhavAcca, tathA ca bhAvighaTasaMyoge bhUtale'tra ghaTo nAstIti pratIterghaTAbhAvaviSayakatvasya sambandhaviraheNa vaktumazakyatvena ghaTasaMyogadhvaMsaviSayatvameva, ghaTAbhAvaviSayakatvaM tu yatra saMyogAsamAnakAlInaH saMyogadhvaMsastatraiva jAyamAnAyAH pratIteH, evaJca "saMyogo hyo"tyAdimUlasyApi nAsaGgatiriti bodhyam / anya iti / atrA Page #263 -------------------------------------------------------------------------- ________________ prkaashH| 246 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [1 kArikAvyAkhyAyo syA'nyathopayogaH, bhUtalasyApyanyathaiva syAdavizeSAt / kathamanyatheti cet / pratiyoginirUpaNArthamabhAvasannikarSArthaJca / tatra pratiyoginirUpaNaM smaraNalakSaNamanupalabhyamAnenApIti, na tadarthamadhyakSagocaratvamapekSaNIyamanyatarasyApi; kuta ubhayasya / sannikarSastu, bhUtalaghaTasaMyogAbhAvasyendriyeNa sAkSAnnAsti, yenAsti tenApi . bodhnii| ghaTasyopayogaH / tacca smaryamANenApi tena sidhyatIti bhaavH| tadetad bhUtalasyApi tulyamityAha / bhUtalasya iti / vivakSitamanyathopayogaM praznapUrvakamAviSkaroti / katham iti / na tAvatpratiyoginirUpaNe tayoH pratyakSatvopayoga ityAha-tatra iti / pratiyoginaH saMsargasya |taavniruupnnN smaraNalakSaNaM tadAnImanubhavasyAsaMbhavAt , smaraNaM cApratyakSeNApi tanirUpakeNa saMsargiNA bhavatIti na bhUtalaghaTayoranyatarasyApi pratyakSatvena pratiyoginirUpaNopayogaH kimutobhyoriti| abhAvasanni karSArthatve'pi bhUtalasya na pratyakSatvenopayoga iti darzayipyan sannikarSa tAvadAha-sannikarSastu yo hyanupalambhaH pratiyogisatvavirodhI, sa evaabhaavpraahkH| ata eva pRthivItvAbhAvo jalaparamANuSu na prtykssH| pratyakSazca vAyau ruupaabhaavH| rUpasya mahati vAyau satve'nupalabdhivirodhAt / saca zabdAdhArApratyakSatve'pi prakRte'stIti zabdAbhAvaH pratyakSa iti bhAvaH / kathamiti / anyathetyatra ko'nyaH prakAra ityarthaH / nanu saMyogAbhAvapratItau sannikarSamAtrArthaM bhUtalamyopayoge gandhatadabhAvabuddhau dravyagraha iva niyamena bhUtalopalambho na syAt / ataH sannikarSavadamyopalabdhirabhAvapratyakSA'Ggamityu prkaashikaa| kiM vilakSaNAbhAvakalpanayetyarucibIjam / yo hIti / tathAnayaiva yogyAnupalabdhyA saMyogAbhAvo'pi gRhyata iti bhaavH| sa ca zabdeti / yadyapIdamaprakRtaM zabdAbhAvasya pUrvapakSaviSayatvAt / mkrndH| bdhirityarthaH / cakSarAdikaraNasamavadhAnamAtre tu na yogyAMnupabdhiH, andhakAre ghttaabhaavprtykssaaptteH| kintu yAvatpratiyogyupalambhakasAmagrIsamavadhAne stynuplbdhiH| tathA sati nAndhakAre ghaTAbhAva. grahApattiH, ghaTopalambhakasAmagrImadhyapAtino yAvadantargatasyAlokasambandhasya tadAnImabhAvAt / pratiyogyupalamme pratiyogino'pi viSayavidhayA hetutayA tasyApi yAvadantargatatvAt pratiyogItareti / pratiyogisattve'pi tena samamindriyasannikarSazca pratiyogivyApyaH, vyAptizca medagarbhA vivakSitA ataH pratiyoginaH pratiyogivyApyatve'pi na kSatiH / yatkizcidupalambhakasattve'pyandhakArAdau tadabhAvagrahAbhAvAd yAvaditi / tathA ca pratiyogitadvathApyabhinna pratiyogyupalabdhivyApakaM yad yat, samuditatatsattva ityrthH| vibhinnadezAvacchedena yAvattadupalambhakasatve'pyabhAvAgrahAt samavadhAna iti vyAkhyAtam / tatra taddharmAvacchinnataddharmAvacchinnavyApyetarataddharmAvacchinnalaukikapratyakSayAvatkAraNasamavadhAne sati taddharbhAvacchinnAnupalabdhiH kAraNamiti tu nisskrssH| yo hIti / tathA ceyameva yogyAnupalabdhirabhAvagrAhiketi saMyogAbhAvo'piM pratyakSa eveti bhAvaH / evaM sati prakRtaH zabdAbhAva eva pratyakSo na myAditi nAzaGkanIyaM, tatrApyuktAnupalabdhisatvA dityAha / sa ceti / etena zabdAbhAvamadhikRtya pUrva pakSAbhAvAdidamasaGgatamityapAstam / ttippnnii| rucivIjantu kAlavizeSAvacchinnasvarUpeNaiva ghaTAbhAvAdikAdAcitkatvapratItyupapatteratiriktAbhAvakalpane mAnAbhAva iti / anupalabdhivirodhAditi / evaM sati ghaTasyAnupalamme'pi saMyogAbhAvapratyakSasambhavaH, bhUtale saMyogAnupalambhasya yogasattvavirodhitvena tAvanmAtrasyaivApekSaNIyatvAditi bhAvaH / yadyapIdamaprakRtaM zabdAbhAvasya pUrvapakSaviSayatvAt / tathApi pratiyogyayogyatve zabdAbhAvo'pi pratyakSo na myAditi zaGkAmAtranirAsArtham-sa cetyAdi / Page #264 -------------------------------------------------------------------------- ________________ dvitIyastavake ] zabdAnityatvopapAdanam / 247 yadIndriyaMna sannikRSyeta, kathamiva taM gamayet / na copalabdhopalabhyamAnAbhyAmevendriyaM sanikRSyate / itaretarAzrayaprasaGgAt / tasmAt sannikarSe sati yogyatvAd bhUtalamadhyupalabhyate, na tu tasyopalabhyamAnakhamabhAvopalabdheraGgamiti yuktmutpshyaamH| prakRte tu na pratiyoginirUpaNArthaM tdupyogH| tasya saMyogavadAdhArAnirUpyatvAt / nA'pi sannikarSArtha, tadabhAvasya saakssaadindriysnnikrssaaditi| na cedevaM, kuta eSA pratItiridAnIM zrutapUrvaH zabdo nAstIti / anumAnAditi cenna / zabdasyaiva pakSIkaraNe hetoranAzrayatvAt / anityatvamAtra . bodhnii| iti / na tAvadindriyeNa sAkSAtsannikarSaH saMyogaH samavAyo vA'bhAvasyAsti / yena bhUtalena bizeSaNavizeSyabhAvena sannikarSo'sti tenApi yadIndriyaM na sannikRSyeta tadA'vyavahitasyApi sambandhAbhAvAtkathamiva tamabhAvaM gamayediti / nanu sannikarSArthatve'pi bhUtalasya pratyakSatvenopayogaH anupaladhasyAnupalabhyamAnasya cendriyasannikarSAbhAvAdityata Aha / na ca iti / indriyasannikarSAdupalambha upalambhAdindriyasannikarSa itItaretarAzrayaprasaGgAditi / / ___ yadi bhUtalasannikarSa evopayujyate na tu tadupalambhaH, kathaM tIha bhUtale ghaTo nAstIti bhUtalopalambhe vAbhAvopalambha itImAmAzaGkAM nirAkurvannupasaMharati-tasmAt iti / tarhi zabdAbhAve'pyubhayArthamevAdhikaraNamapekSaNIyam , na ca tatsambhavatItyapratyakSatvameva tasyetyatrAha-prakRte tuiti / tasya pratiyoginaH zabdasyeti / athedAnImaindriyakAnumAnasyAnugrAhaka tarkamAha / na cedevam iti / na cecchabdAbhAvaH zrotreNa gRhyate tataH kAraNAbhAvAdeSA pratItirna syAditi / manvastvanumAnAdiyaM pratItirityAha / anumAnAt iti / nAstIdAnIM zabdaH anupalabhyamAnatvA prkaashH| palagdhau satyAmeva sannikarSa ityatrAha / na ceti / atropalabdhenetyatrendriyasannikarSe bhUtalopalambhastammin satIndriyasannikarSa iti itaretarAzrayatvam / upalabhyamAnenetyatra yadyapalabdhisambandhinetyarthaH, tadA pUrvavaditaretarAzrayatvam / yadi tu sannihitopalambhakAraNenetyabhimataM, tadaikasAmagrIprasUtatvenAvyabhicAre'pi bhAvapratItya* tvamavarjanIyasabhidherapyanyathAsiddhitvAdityAha tasmAditi / na ca zabdadhvaMsagrahe'pi zabdanirUpaNArthamAdhAragrahamyopayoga ityAha / prakRte viti / tasya =zabdasya / saMyogavaditi vytirekdRssttaantH| tadabhAvasyeti / zabdadhvaMsasya pratiyogidezAkAze vizeSaNatvAdityarthaH / na cedevamiti / yadi yogyapratiyogikatvamAtraM nAbhAvayogyatAvacchedakamityarthaH / zabdasyaiveti / zabdaM pakSIkRtya yadi dhvaMsavattvaM sAdhyaM, tadA zabda prkaashikaa| tathApi niruktAnupalabdhau zabdAbhAva eva pratyakSo'pi na syAdityAzaGkAmAtranirAkAraNayedam / tadaiketi / yadyapyevaM samasamayatvena pUrvavartitvAbhAvAdanaGgatvamityanyathAsiddhathupavarNanaM vyartham / tathApi daivAd pUrvavartitve'pyanaGgatvamiti vibhAvayituM tatkRtam / tadapi saMyogarUpapratiyogisamavAyinirU mkrndH| tadaiketi / yayapyevaM samasamayatvAt pUrvavartitvAbhAvenAnaGgatvamityanyathAsiddhathupadarzanamayuktaM, tathApi yatrApi pUrvavartitvaM tatrApi tadanaGgatvamiti darzayitumanyathAsiddhatvAdityuktam / etadapi saMyogarUpapratiyogisamavAyitayA bhUtalamya na nirUpakatvamityevaM paraM, adhikaraNanirUpakatvamyAgre'bhyupagamAditi TippaNI . . . anyathAsiddhatvAditi / yadyapyupalabdheH samAnakAlatvena pUrvatvAbhAvAdevAnajatvam , tathApi Page #265 -------------------------------------------------------------------------- ________________ 248 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAalau [ 1 kArikAvyAkhyAyo sAdhane abhAvasya niytkaalvaasiddheH| AkAzasya pakSatve tadvattayA'nupalabhyamAnatvasya hetoranaikAntikatvAt / zabdasadbhAvakAle'pi tasya sattvAt / evaM kAlapakSe'pi doSAt / ahamidAnIM niHzabdazrotravAn , zabdopalabdhirahitatvAt , badhiravaditi cenna / dRSTAntasya sAdhyavikalavAd, vyAhatatvAcca / badhirazca zrotravAMzceti vyAhatam / tasyApi ca zravaso niHzabdatve pramANaM naasti| bodhnii| dityanumAne tAvadAzrayAsiddho hetuH, zabdasyAzrayatvAnupapatteriti / tarhi santameva zabdaM pakSayitvA tasya kRtakatvenAnityatvaM sAdhayAma ityatrAha-anityatva iti / tatra hi zabdaH kadAcit pradhvaMsiSyata ityetAvadeva sidhyet na tvidAnoM nAstIti / tIdAnIM niHzabdamAkAzaM tadvattayA'nupalabhyamAnatvAdyathA ghaTavattayA'nupalabhyamAnaM bhUtalaM vighaTamityanumAnaM bhaviSyatItyatrAha-AkAzasya iti / zabdasambhavakAle'pyAkAzasyAtIndriyatvena tadvattayA'nupalambhAt / yatA, AyAdizabdAnAM satAmevAnupalambhAditi bhaavH| kAle'pi pakSe pUrvasya hetoranaikAntikatvamityAha / evam iti / anumAnAntaramAzaya niraakroti| ahamidAnIm iti / vyAhati tAvadvibhajatebadhiraH iti / sAdhyavaikalyaM vibhajate-tasyApi iti / / nanu yadi badhireNAnupalabhyamAnaH zabdastacchrotrapradeze bhavet tato'yaM vyartha syAt / na ca vyarthasyotpattiH saMbhavati, bhoktRNAmupabhogAyaiva tattadadRSTavazAtsarvasyotpatteH / tasmAnnAsti tatra zabda . prkaashH| sattvakAle upalabhyamAnatvaM haituH svarUpAsiddhaH, tadasattvakAle tu hetoH pakSe vRttAvapi sAdhyasya dhvaMsavatvasya ttraavRttervaadhitvissytvenaapkssdhrmvaadityrthH| ___ nanu dhvaMsapratiyogitve sAdhye na vAdha ityata Aha / anityatveti / yadA kadAcid dhvNssiddhyaa'rthaantrtvaadityrthH| kAlapakSe'pIti / taddeze'nyatra vA zabdasattvakAle'pi tadvattayA kAlasyAnupalabhyamAnatvAdityarthaH / zabdopalabdhIti / pUrvopalabdhatvena zabdo vizeSaNIyaH, tena dhvaMsaH siddhayati / paJcAduktamapi sannidhAnAt pUrva sphuTayati / badhirazceti / zabdopalambhakAdRSTaviziSTakarNazaSkulyavacchinnaM nabhaH zrotraM badhirasya naastiityrthH| nanu cAdRSTavizeSaH zabdopalabdhau sahakArI na taddhaTitaM zrotramityato dRSTAntasya sAdhyavaikalyaM vivRNoti / tasyApIti / zrotrasyAdRSTaghaTitatvasaMzaye'pi na sAdhyasiddhiriti bhAvaH / nana badhirazrotre zabdotpattau sa upabhujyeta, upabhogAbhAvAcchando nAstItyAha prkaashikaa| pakatayA bhUtalasya na nirUpakatvamityevaM paramadhikaraNanirUpyatvasyAgre'bhyupagamAdityavadheyam / apakSadharmatvAditi / vyatirekanizcayena saMzayaghaTitapakSatAvirahAditi bhAvaH / sannidhAnAditi / yadyapyetAdRzasannidhAnaM prathamAbhidhAnaprayojakaMna kvApi dRSTaM tathApi mUlakRto dUSaNAnupakramo hRdisthH| ata eva nanu cAdRSTavizeSaH zabdopalabdhyAvityAdinA dvitIyapakSArucyA prathamakalpa ityuktam / prathamakalpArucirhi dvitIyakalpotthAnavIjam tatra tatra dRSTamityabhiprAyeNedam / nanu mAnAbhAve'pi sandeho'stvityata Aha / saMzaye'pIti / upanItabhAnamAdAya satyantaM vINAdau vartata eveti katha ttippnnii| kutracitpUrvatvasambhave'pi nAGgatvamanyathAsiddheriti vibhAvayitumanyathAsiddhopanyAsaH / apatadharmavAdityartha iti / sAdhyavyatirekanizcayasattvena saMzayarUpapakSatAviraheNeti zeSaH / kAlamyendriyavedyatve tvAha anyatreti / pazcAduktamapi sannidhAnAditi / sAdhyavika Page #266 -------------------------------------------------------------------------- ________________ dvitIyastavake] zabdAnityatvopapAdanam / 249 anupabhogyasya utpAdavaiyarthya pramANamiticenna / zrAdyAdizabdavadupapatteH / teSAM zabdAntarArambhaM pratyupayogo'ntyasya na tatheti cenna / antytvaasiddhe| sarveSAM cotpAdavatAM prayojanatadabhAvayorasmAdRzairanAkalanAt / suSuptyavasthAyAM zvAsaprazvAsaprayojanayacca tdupptteH| prArabhbhe hi sati prayojanamavazyamiti vyaapteH|ntvaapaattH pryojnaanuplmbhmaatrennaarmbhnivRttiH| tathA sati karNazaSkulyavacchedotpAda eva nabhasastaM prati nivttt| badhirasya tenAnupayogAt / vivAdakAle badhirakarNaH zabdavAn , yogyadezasyAnAvRtakarNazaSkulIsuSiratvAt taditarakarNazaSkulIsuSiravaditi / niHzabdAH paNavaNAveNavaH tadekajJAnasaMsargayogyatve sati tadanupalambhe'pyupala bodhnii| ityAha-anupamAgyasya iti / na iti / anupabhogyAnAmevAyAdizabdAnAmutpAdadarzanAnnAnupabhogyatvasyAnutpAdena vyAptiriti / nanvAyAdizabdAnAmanupabhogyAnAmapi na vaiyar2yA zabdAntarArambhopayogAt , antyasya tUpayogAntarAbhAvAdAnarthakyameva syAdityAha teSAm-iti / na iti / vadhirazravaNasamavetasyApi zabdasyAntyatvAsiddheH zabdAntarArambheNaivopayogaH siddhayatIti / kiM cAsmadAdibhiranupalambhAt prayojanasyAbhAvo na nizcetuM zakyo'yogyatvenApyupapattarityAha-sarveSAm iti / yathA hi suSuptAvasthAyAmasmadAdibhiranAkalitaprayojanayoreva zvAsaprazvAsayorutpAdastathA badhirakarNagatasyApi zabdasya bhaviSyatIti / uktamevopapAdayati-prArambhe hi iti / yadi tu prayojanAnupalambhamAtreNA''rambho nivarteta tadA badhirasya karNazaSkulmA nabhaso'vacchedotpAda eva na syAt badhirasya tenAvacchedenAnupayogAt ityAha-tathA sati iti / tadevaM badhiraka rNasya niHzabdatve pramANaM nAstItyuktaM sazabdatva eva pramANamastItyAha-vivAda iti / yadA zabda. saMtAnaH pratIyate yogye ca deze'nAvRtakarNavivaro badhirastiSThati, tadA tatka! na zabdavAniti pareNocyate tasmin vivAdakAla iti / tadevam 'ahamidAnI niHzabdazrotravAn' iti prayogo dUSitaH / zrayaikadezI prayogAntaramAha-niHzabdAH iti / sazabdAnAmapi vINAdInAmupalabhyamAnasvAd vyabhicAranivRtyarthamuktaM tadanupalambhe'pi iti / zabdAnupalamme'pItyarthaH / tathApi dharmAdyanupa prkaashH| - anupabhogyasyeti / aAyAdizabdAnAmanupabhogyAnAmanupabhogyatvamanaikAntikamityAha prAdhAdIti / upabhogyazabdAntarArambhakatvena paramparayopabhogyatvaM teSAm / prakRtasya tu zabdAntarAjanakatayA na sathAtvamityAha teSAmiti / prakRtasyApyutpAdakatvenAntyatvAsiddhayA'nupabho. gyatvAsiddhirityAha antyatveti / pratyuta badhirazrotrasya zabdasadbhAva eva mAnamastItyAha vivA. deti / yadvA taddezavAsibhiH zrotravadbhirupalabhyate zabdastadetyarthaH / dharmyantaraM pakSIkRtya zabdadhvaMsAnumAnamAha niHzabdA iti / ekajJAnasaMsargayogyatvamAtraM ghaTAdau byabhicArIti niyamena prkaashikaa| masiddhirityata Aha ekajJAneti / ghaTAdAviti / tAdRzagandhAnupalambhe'pyupalabhyamAnasya ghaTamya makarandaH / dhyeyam / bAdhiteti / prAcInamatenedam / ghaTAdAviti / tAdRzagandhAyanupalambhe'pyupalabhyamAnasya ttippnnii| latvavyAhatatvayorityAdiH / anupabhogyatvamanaikAntikamiti / anutpatteriti zeSaH / ekajJAnasaMsargayogyatveti / ekajJAnasaMsargayogyatvamyopanItabhAnamAdAya vINAyAmapi sattvAnnAsiddhirityata pAha-eketi / ghaTAdau vyabhicArIti / gandhaM vinApyupalabhyamAna upanItabhAnAtmakagandhajJAnaviSayatvayogye gandhAbhAvAbhAvavati ghaTAdAvityarthaH / niyamena tathAtvaM vAcyamiti / niya32 nyA0 ku0 Page #267 -------------------------------------------------------------------------- ________________ 250 vyAkhyAtrayopetaprakAzabodhanIyute bhyAyakusumAjalI [1 kArikAvyAkhyAyo bhyamAnatvAt / yad yadekajJAnasaMsargayogyasya anupalambhe'pyupalabhyate tat tadabhAvavat yathA aghaTaM bhUtalamiticenna / ekajJAnasaMsargayogyatvAbhAvAt , zabdasya zrautratvAdvINAdInAM cAkSuSatvAt / abhimAnamAtrAditicenna, tathApi zabdapradhvaMsasyAtaddezatvAd , atyantAbhAvasya ca kAlA'niyamAt / syAdetat / zabdavadAkAzopAdhayo hi bheryaadyH| tena teSu vidhIyamAnaH zabda 3 bodhnii| lambhe'pyupalabhyamAnenAtmanA vyabhicAro mA bhUdityuktaM-tadekajJAnasaMsargayogyatve sati iti / tena tadvizeSaNena saha yadekaM jJAnaM viziSTajJAnamiti yAvat , saMsargastadviSayatvaM tayogyatve satIti vizeSaNAsiddho heturityAha-na iti / ayogyatvamevAha-zabdasya iti / nanu surabhi candanamityAdiSu minnendriyaprAhyayorapi viziSTajJAnaviSayatvaM vakSyati / satyaM, tatra guNaguNibhAvaM vadannado vakSyatIti / nanu paramArthatastadabhAve'pi madhurasvarA vINeti laukikAnAmabhimAnastAvad dRzyate, tanmAtrAdeva siddhaM tadekajJAnayogyatvaM hetovizeSaNaM bhaviSyatItyAha-abhimAna iti / astu tathA nAma vizeSaNa, tathApi zabdasya vINAdyAzrayatvena tatpradhvaMsasyApyetaddezatvAgniHzagdA vINAdaya iti pratijJA bAMdhitaviSayA syAdityAzayenAha-tathApi iti / nanu vINAdiSu zabdasyAtyantAbhAvaH sAdhyate, na tasya pradhvaMsavat pratiyogidezatvam / yadi tu sa dezaH pratiyogino'pi kadAcit syAt tatastatrAtyantAbhAva iti vyAhanyatetyatrAha-atyantAbhAvasya iti / tadedAnIM zabdo nAstIti niyatakAlatayA zabdAbhAvapratItirna syAt , atyantAbhAvasya sarvadA sattvAtsiddhasAdhanatvaM ca tadA syAditi bhaavH| sthAdetat iti / bheryAyavacchinne hyAkAze zabdaH samavaiti vibhukAryANAmasamavAthikAraNatathAtvaM vAcyaM, tathA cAsiddhirityAha ekajJAneti / . zabda bhAsamAne upanIto vINAdirapi bhAsate iti tatsiddhirityAha-abhimAneti / niHzabdA iti, zabdadhvaMsavanta iti sAdhyaM zabdasamavAyitva. rahitA iti vA ? nAyo, bAdhAdityAha tathApIti / ataddezatvAdvINAyadezatvAdityarthaH / dhvaMsasya pratiyogisamAnadezatvaniyamAdatrApi niyamena kajJAnasaMsargayogyatvamasiddhamiti bhAvaH / antye niyata kAlapratItyanupapattirityAha atyanteti / siddha sAdhanaJca draSTavyam / evamanyonyAbhAve'pi sAdhye iti bhAvaH / upAdhau vidhiniSedhAvupAghimati bhavata iti vINAdidezatvameva zabdadhvaMsasyeti zaGkatesyAdetaditi / upAdhiH = avacchedakaH / yadyapi zarIre gandhavidhau, vibhutvaniSedhe cAtmani prkaashikaa| . tadA gandhasattvena vyabhicAra ityrthH| zabde bhAsamAna iti| yA vINA vyaktirupanItA tatprabhavazabde bhAsamAne bhAsata eva, saiva pakSayitavyeti nAsiddhiriti mUlatAtparthamiti bhaavH| atrApIti / vyaktivizeSAbhiprAyeNa niyame ghaTAdAveva vyabhicAra iti kAraNatAvacchedakAvacchinne niyamo vAcyaH tathA caasiddhiritibhaavH| evamanyonyAbhAve'pIti / zabdasamavAyibhinnA ityatra sAdhya ityrthH| upAdhAviti / upAdhau vidhiniSedhasattve eva paramupAdhimati vidhiniSedhAvityupAdhiviziSTe sAdhyA mkrndH| ghaTasya gandhAdimattvAdvayabhicAra ityarthaH / evamiti / zabdasamavAyibhinnA, ityatra sAdhye ityrthH| upAdhimatoti / tathA ca viziSTasya tadAzrayatadA vizeSaNasyApi tathAtvamiti bhAvaH / tadevAha voNAdoti / vINAdidezatvaM bhavatyevetyarthaH, tathA ca na bAdha iti bhAvaH / yadyapyevamupAdhimAtra ttippnnii| menakajJAnasaMsarga yogyatvam tamUhAnatvavyApakaviSayatAvacchedakadharmavattvam , tatsattve tadupalambhasAmagrI prkaashH| Page #268 -------------------------------------------------------------------------- ________________ 251 prkaashH| dvitIyastavake] zabdAnityatvopapAdanam / AkAza eva vihito bhavati / pratiSiddhayamAnazca tatraiva pratiSiddho bhavati / zarIre sukhAdivaditi cenna / tatra sopAdhAvAtmani pratyakSasiddhe sukhAdiniSedhasyApi pratyakSasiddhatvAt / na caivamihApi, tadupahitasya nbhso'prtyksstvaat| upAdhayastAvat pratyakSA iti cenna / tairabhAvAnirUpaNAt / nirUpaNe vA pratyakSeNApi grahaNaprasaGgAt / bodhnii| dezAnurodhitvAt , tena zabdavat AkAzadezasyopAdhiSu vidhIyamAno niSidhyamAno'pi zabdastadupahita zrAkAza eva vihito niSiddho'pi bhavati / yathA zarIrAvayave vidhIyamAnA niSivyamAnA vA sukhAdayastadupahita aAtmani tathAtvaM labhante, tasmAd bheryAdiSu nirUpyamANaH zabdadhvaMsa AkAza eva nirUpito bhavatIti / na iti / na hi tatra zarIre niSidhyamAnAnAM sukhAdInAmarthAdAtmani niSedhaH sidhyati upahitasyA''tmanaH pratyakSasiddhattvena tadAzrayasya sukhAyabhAvasya pratyakSatvopapatteH. na ceyaM vidhA zabdapradhvaMse saMbhavatIti / upahitasya nabhaso'pratyakSatvena tadAzrayasya shbdprdhvNssyaapyprtyksstvaaditi| nanUpahitasyApratyakSatve'pyupAdhayastAvad meryAdayaH pratyakSAH tatastaireva zabdapradhvaM. so nirUpyata ityAzayenAha-upAdhayaH iti / na iti / zrAzrayanirUpyatvAdabhAvasya tevAM cAnAzrayatvAditi bhaavH| anAzrayairapi tairnirUpaNe vA ko doSastatrAha-nirUpaNe vA iti / tau na bhavata iti nAyaM niyamaH, tathApi yadavacchedena yad varttate tatrAvacchedake vidhiniSedhadhIra. vacchinnavidhiniSedhaviSayevi niyama iti bhaavH| upanItazarIrAvacchedenA''tmani yogye sukhA. dyabhAvagrahe'pi nAkAze zabdAbhAvagrahaH, upAdhimato'pi tasyAyogyatvAditi pariharati tatreti / tairiti / vINAdayaH pratyakSA api na zandasamavAyina iti na taiH zabdadhvaMso nirUpyate ityarthaH / nirUpaNe veti / tathA ca vivAdAbhAvo dRzyAdhAratvadRzyapratiyogitvayoH sambhavAditi bhAvaH / prkaashikaa| dhikaraNatvapratItyA upArvINAderapi tadadhikaraNatvamiti na dhvaMsavatve sAdhye bAdha iti bhAvaH / na. caiva pratyakSamupekSya kimityanumAnadhAraNam ? adhikaraNayogyatayA ca zabdadhvaMsasyApratyakSatvaM pUrva. svayamevokta tadvirodhazceti vAcyam / bINAdau zabdadhvaMso vartata eva, gRhyate ceti dhvaMsaH pratiyogi. samavAyipratyakSeNaveti tadAzayAt / evaJca mUle AkAza evetyevakAro bhinnakramaH, tevavetyevaM yojanIyaH, mUle ca 'vidhIyamAna' iti dRSTAntArtham / uktakramaNa mUlavyAkhyAne tazrAvacchedaka ityAdimUlAsaGgatiM pariharati / tatrAvacchedake iti / avacchedake vidhiniSedhasattva eva viziSTe vidhiniSedhadhIrityarthaH / upAdhimato'pIti / upAdhau vidhiniSedhapratyakSe satyevopahita upAdhimati vidhiniSedhapratyakSamityetAvanmAnaM svIkriyate, pratItyanurodhAt , na caitAvatA viziSTe pratyakSAnurodhena vizeSaNAdau zabdadhvaMsasattvaM vizeSyAyogyatayA viziSTapratyakSAbhAvAd dRSTAntasthale tattathAstIti bhAvaH / vINAdaya iti / uktakrameNa teSAM zabdadhvaMsAdhikaraNatve mAnAbhAvAt mkrndH| dezatvameva sAdhayitumarha mityAkAza eva vihito bhavatIti mUlamasaGgataM, tathApyavacchedakatayA tasyA tadadhikaraNatvaM taccovacchedyasApekSamiti viziSTadezatvasAdhanamiti bhAvaH / upAdhimato'pIti / - ttippnnii| niyatopalambhaviSayatAyAH pratiyoginyadhikaraNAbhAvAbhAvavatvaM vaa| asti cedaM jAtibyaktayoH, vyakti vinA jAtibhAnAnupapatteriti / niyamo hi vyaktyapekSayA jAtyapekSayA vA,Aye yadghaTavyakteniyamena gandha upalabhyamAne upalabdhistatra gandhaM vinApi cakSuSopalabhyamAne vybhicaarH| antye'siddhistadavasthaivetyAha atraapiiti| zaGkate iti| upAdhau vidhiniSedhasatva evopAdhimati tAvityupahite zabda dhvaMsasatve upAdhAvapi tatsatvamiti na vINAdau zabdadhvaMsasvarUpaM sAdhyaM bAdhitamiti bhAvaH / vidhiniSedhadhIriti / tathA ca vINAyAM zabdaniSedhAnumitervINAvacchinnaviSaya iti na vAdha iti bhAvaH / Page #269 -------------------------------------------------------------------------- ________________ 252 vyAkhyAtrayopetaprakAzabodhanIyuta nyAyakusumAalau . [1 kArikAvyAkhyAyo na caivaM sati pAramArthikAdhikaraNanirUpaNIyatvamabhAvasya / na ca te'pi prtyksssiddhaaH| sarvatra zabdakAraNavyavadhAne'pyupalabdhasya zabdasya naastitaaprtiiteH| AnumAnikaistaistathAvyavahAra iti cenn| hetostadvattayA'nupalabhyamAnatvasyAnaikAntikatvAt / abhAvapratItikAle sandigdhAzrayatvAcca / upalabhyamAnavizeSyatvapakSe caa'siddhH| indriyavyavadhAnAcchabdaliGgasya cAnupalambhAt / bodhnii| nirUpakANAM pratyakSatvAttanirUpyasyAbhAvasyApi pratyakSatvaprasaGga iti / kiM ca taireva nirUpaNe'bhyupagatahAnirapi syAdityAha-na caivam iti / teSAmabhAvAnadhikaraNatvAditi / kiM cApratyakSeSvapyupAdhiSu zabdAbhAvasyopalambhAttannirUpyatvamityAha-na ca te'pi iti / zabdasya hi nimittakAraNAnAM bheryAApAdhInAM kuDyAdivyavaghAne'pi pUrvopalabdhasya tasyAbhAvaH pratIyata iti / nanu zabdaliGgAnumitairvINAdibhiH pakSIkRtaiH zabdAbhAvamanumAya niHzabdAsta iti vyavahAraH syAt ityAhazrAnamAnikaiH iti / na iti / sazabdA api hi te tadvattayA nopalabhyante teSAmautratvAditi / saMdigdhAzrayatvAt iti / tadAnIM zabdaliGgAbhAvAt nAzasaMbhavAcceti / tamupalabhyamAnA bheryAdaya iti pakSaM vizeSayiSyAma ityatrAha-upalabhyamAna iti / tadA hi vizeSaNAsiddhaH pakSaH syAditi / kuta ityata Aha-indriya iti|| prkaashH| dRSaNAntaramAha na caivamiti / mukhyapratiyogyAdhAraviSaya evAbhAvanirUpakatvAdityarthaH / yadi ca mukhyAmukhyasAdhAraNamAdhAramAtraM tanirUpakaM tatrAha / na ceti / apratyakSe vINAdau zabdAbhAvapratI. tynudyaaptterityrthH| vyavahite vINAdau zabdavizeSAnumite zabdadhvaMsavyavahAra AnumAnikaH syAdityAha AnumAnikariti / vINAyA azrautratvena sazabdavINA na zrotreNopalabhyate iti vyabhicAra ityAha hetoriti / sandigdheti / yatra zabdavizeSeNAnumitA vINA na pratyakSA, tatra vINAyAH sttvaasttvsndehaadityrthH| yadyapi pakSasya liGgaviziSTajJAnAdevAnumitisambhave sandeho nAnumitivirodhI, tathApi prathamaM vINAdhvaMsasandehAcchabdadhvaMsastatra vartate iti dhIna syAt / yadvA, vINAyananumAne'pi pakSanizcayAdanumAnAbhAve'pi zabdasyAnupalambhAdabhAva nizcayAdityevamparo'yaM pranthaH / zabdavattayA'nupalabhyamAnatve satyupalamyamAnatvAditi hetukaraNAnoktadoSa ityAha upalabhyamAneti / asiddhH| upalabhyamAnatvasyeti shessH| tatra hetumAha indriyeti / zabdarUpasya limasyetyarthaH; Aptopadezasya cAbhAvAditi bhaavH| nanu zabda etatkAlapradhvaMsapratiyogI, etatpUrvakAlatve sati zabdetarayAvattadupalambhakasattve'pyanupalabhyamAnatvAdityastu / maivam / evaM prkaashikaa| pratiyogisamavAyikAraNatvarUpasya ca mAnasya tatrAbhAvAditi bhaavH| abhAvanirUpakatvAditi / tattvena tvayAbhyupagamAdityarthaH / prAptopadezasya ceti / yadyapi zabdo liGgazcetyevaM pUrvagranthavyAkhyAne sati tadAzayapUraNApekSA / tathApi liGga zabda eva tatra tatra vAcya iti tathaiva viprahapradarzanaM kRtaM tadanusAreNa ca pUraNamidam / etatkAla iti / etaccaitatkAlInadhvaMse vizeSaNIyam / prAgabhAvakAlamAdAya vyabhicAra iti hetausatyantam | aprasiddhivAraNAya shbdetreti| svasvavyApyetaretyarthaH, tena dRSTAntasaGgatiH / kiJcidupalambhakAsattvakAlamAdAya vyabhicAra iti yAvaditi / . makarandaH / tathA ca tvanmate nopAdhimati vidhiniSedhau sambhavata iti bhAvaH / zabdarUpasyeti / yadyapi zabdazca liGgazca zabdaliGga, tasyetyarthe ubhayorapi lAbha prAptopadezasyetyaprimaphakkikA viphalA, tathApi likaM zabda eva vAcyamiti tathaiva vyAkhyAta ityAhuH / etatkAla iti / etaskAlInadhvaMsapratiyogItyarthaH / prAgabhAvadazAyAM vyabhicAravAraNAya satyantam / aprasiddhivAraNAya zabdetareti, sva Page #270 -------------------------------------------------------------------------- ________________ dvitIbastabake ] zabdAnityatvopapAdanam / 253 api ca naSTAzrayANAM dravyaguNakarmaNAM nAzApalambhaH katham ? na kazciditi cedAzrayatAzAt kAryanAza iti kuta etat ? anumAnatastathopalambhAditi cenna / tulyanyAyenoktottaratvAt / tantuSu naSTeSvapi yadi paTo na nazyettaddevopalabhyeteti cet / etasya tarkasyAnugrAhyamabhidhIyatAm / yadevopalabhyate na tat kAryaparamparAvat , yogyasya tathAnupalabhyamAnatve sati upalabhyamAnatvAditi cenna / tanvavayavAnAM paTAnAdhAratve sAdhye siddhasAdhanAt / paTapradhvaMsavattve sAdhye bAdhitatvAt / tasya svapratiyogikAraNamAtradezatvAt / ye paTadhvaMsavantastantavastadabhAvavanta ete aMzava iti sAdhyamiti cenna / tantunAzottarakAlaM paTanAzAt tdvttaanuppttH| yogyatAmA bodhnii| adhikaraNanirUpyatvaM pradhvaMsasya vadatAM dUSaNAntaramAha-api ca iti / pratiyogyAzrayA eva hi nAzasyAdhikaraNaM, te ca pUrva meva naSTatvAttadAnIM nopalabhyanta iti / nanu mA bhUttannAzopalambha ityAha-na kathaM cit iti / tarhi kiMnibandhano'yaM vyavahAraH syAdityAha-Azraya iti / nanvanumAnataH siddhairAzrayairAnumAniko nAzopalambho bhaviSyatItyAha-anamAnataH iti / na iti / vyavahitavINAyanumAnenAnumAnikastatra zabdAbhAvavyavahAra ityanena tulyanyAyatayAzrayAsiddhatvAdupalabhyamAnatvena vizeSaNe vizeSaNAsiddhezceti / yadvA naSTAzrayANAM nAzasya pratyakSeNAnupalamme'pyAzrayanAzAdanumAnenopalambho bhaviSyatIti shngkaarthH| uttarArthastvAzritavinAzavadAzrayanAzo'pi na svAzrayAnAze nirUpayituM zakyata iti / zrAzrayavinAzAtkAryavinAza iti vyavahArasya (nabandhanamAzahate-tantuSa iti / tadeva = vinAzAt pUrvakAlavaditi / etasya iti / pramANAnugrAhakatvena tarkasya na kevalasyAsya vyavahAramUlatvamiti pramANamAzaGkate-yadeva iti / naSTAzraye paTAdau yada zvAdikamupalabhyate tatsvakArya tantavastatkAryaM paTastatkArya guNakarmANItyevaM yA kAryaparamparA tayA tadvanna bhavati tadvattayopalabdhuM yogyasya tathAnupalabhyamAnatve sati svayamupalabhyamAnatvAdityanumAnamanugrAhyamatreti / na iti / kimatrAMzavaH paTAnAdhArA iti sAdhyaM, kiM vA paTapradhvaMsAdhArA iti / pUrvatra siddhasAdhanaM tatvAdhAratkArapaTasya, uttaratra bAdhitaviSayatvaM paTapradhvaMsasya svapratiyogisamAnadezatvena tantvAzrayatvAditi / dUSaNadvayaparihAramAzaGkate- ye iti / paTapradhvaMsavattantvabhAvavanto'zava iti sAdhyamiti / na iti / naSTeSu tantuSu paTavinAzAdasatAM ca tantUnAM paTapradhvaMsavatvAnupapattestadabhAvAzrayatvamaMzUnAM bAdhitamiti / tarhi paTapradhvaMsAzrayayogyAnAM tantUnAmabhAvavanto'zava iti sAdhyamityatrAha-yogyatA iti / tasya yogyatAmAtrasya paTasadbhAvakAle'pyavizeSAt na tataH pradhvaMsa ekAntataH sidhyatIti / nanu guNakriyAviziSTasya paTasyAdhArAstantavoM'zuSu na santIti prkaashH| sati ghaTAbhAvasyApyanumeyatAyAmabhAvamAtrasyApratyakSatApatteH / yadi ca yogyAnupalabdhestatra sattayaiva hetutvAnAnumAnaM, tarhi prakRte'pi tulyamiti bhaavH| api ceti / yadi pratiyogyAzrayeNaivAbhAvo nirUpyate iti zeSaH / tulyagyAyeneti / svarUpakAlAkAzapakSe AzrayAsiddhayanai kAntikatvAta, paTatadavayavAdipakSatve bAdhAdityAdinetyarthaH / tantugviti / paTArambhakatantuSvityarthaH / prAguktadoSabhiyA paTadhvaMsaviziSTatantudhvaMsavattvamaMzuSu sAdhyamAzaGkaya prakArAntareNa bAdhasiddhasAdhane Aha ya iti| tadvattA-tantUnAM pttdhvNsvttaa| nanve. prkaashikaa| upalambhapadamubhayaM pratyakSaparam / namveta iti / na ca svajanyapadaM vyarthamiti vAcyam / yatkiJci mkrndH| vnyaapyetretyrthH| tathA ca dRdhAntasaulabhyam / upalambhapadaM prtykssprm| nanveta iti / Page #271 -------------------------------------------------------------------------- ________________ prkaashH| 254 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [ 1 kArikAvyAkhyAyo prasAdhane ca pttprdhvNsaasiddhH| tasya nAzAnAzayoH samAnatvAt / ananyagatikatayA viziSTaniSedhe kRte vizeSaNAnAmaSyabhAvaH pratIto bhavati / guNakriyAvatpaTAdhArAstantavo na santi svAvayaveSviti hi pratyaya iti cet tathApi guNakarmaNAM paTasya ca pradhvaMsaH kimadhikaraNaH pratIyate iti vaktavyam / aMzvadhikaraNa eveti ced, bhrAntista bodhnii| sAdhite tantupaTavizeSaNAnAM paTaguNAdInAM avasthAnAsaMbhavAdabhAvaH sidhyatItyAha-ananya iti / niSedhapratItirapi hi laukikAnAM viziSTaviSayetyAha-guNakriyAvat iti / evamapi guNakarmaNorabhAvAdhikaraNasya paTasya tadabhAvAdhikaraNasya ca tantUnAM tadAnImabhAvAdadhikaraNanirUpyAbhAvavAdino nAyaM pratyaya upapaghata ityAha-tathApi iti / adhikaraNamAzaGkate-aMzu iti / tarhi tasya paTAdipradhvaMsasyAMzvadhikaraNatvAbhAvAttadadhipharaNatvena pratIti_ntireva syAdityAha-bhrAntistarhi te'zavaH paTadhvaMsasamAnakAlasvajanyatantudhvaMsavantastadvattayA'nupalabhyamAnatvAdityanumAnaM syAt / atra, yadA kadA cit samAnakAlatvavivakSAyAmidAnI naSTaH paTa iti pratItyanupapattiH / athe. dAnI tathAtvaM vivakSitaM, tadA hetorasiddhirityeke / yatra parasparAdinopalabhyate tatra kathamanumAna mitynye| nanu yatra viziSTaniSedhe vizeSyAsiddhau mAnaM, tatraiva tasya vizeSaNamAtraniSedhaparyavasAyi. tvam , prakRte cAtayAtvAd guNakriyAvatpaTAdhAratantuniSedhe guNakarmapaTAnAmapi niSedhaH syAditi prkaashikaa| spaTadhvaMsenAntaravAraNAya svajanyapadasya paTavizeSaNatvAt svapadazca tantuparam , aMzuSarameva vA, janyapadasya prayojyaparatvAt / asiddhirityeka iti / yadyapi svarUpAsiddhirasambhAvinI, tathApi vyApyatvAsiddhiriha vivakSitA sA ca paTadhvaMsasamAnakAlInatvasya gauraveNa vyApakatAnavacchekatvAdvA AkAzAdau vyabhicArAd vA / na cAMzutvamapi vizeSaNaM hetau pravezyamitinoktavyabhicAra iti vAcyam / tathApyanAramATAMzuSu vyabhicArAta / kecittu etatkAlInaprakRtapaTadhvaMsasya sAdhyavizeSaNasyAprasiddhaH sAdhyAprasiddhirityajJAnarUpavyApyatvAsiddhau taatprymityaahuH| vastuto yathA kathaJcilliGgajJAnaM kalpayitvA yadyuktAbhAvapratIterAnumAnikatvaM tadA sarvAbhAvapratItInAmAnumAnikatvaM syAditi dUSaNaM draSTavyam / tacAvyavadhAnenaiva pUrva prakAzakRtoktam, 'evaM satItyAdinA / nanu yatra viziSTeti / nanvidaM prakR. tAnupayuktaMpaTarUpavizeSaNaniSeghasiddherihoddezyatvAt , mUlaviruddhazca vizeSaNAnAmapyabhAvaH pratIyata iti mUladarzanAditi cet / na / guNakriyayoH paTa eva atra vizeSya iti guNakriyAvirahamAtraparyavasAyitaiva niruktapratIteH syAdityAzaGkAnirAkaraNaparatayA prakAzopapatteH 'vizeSaNAnA'miti mUlasya tantu mkrndH| yadyapi svajanyatvapadaM vyarthaM yatkizcitpaTasamAnakAlatantudhvaMsavattayA'rthAntarazca, tathApi svajanyatvapadaM svaprayojyatvaparaM paTavizeSaNameva bodhyamiti noktadoSaH / hetorasiddhiriti / vyApake'pi vyarthavizeSaNatvamiti mate vyApyatvAsiddhirityeke / AkAzAdau byabhicAreNa setyanye / sAdhyAprasiddhayA ajnyaanruupaa'siddhiritypre| vizeyasiddhAviti / vizeSaNasiddhAviti yuktaH paatthH| evaM vizeSaNamAtraniSedhetyatra vishessymaatrnissedheti| guNakriyAvaditi / yadyapi guNakriyA paTA ttippnnii| paTadhvaMsasamAnakAlInasvajanyeti / svajanyapaTadhvaMsasamAnakAlInatantudhvaMsavanta iti sAdhyam / lekhakaparamparApramAdAdevaM pAThaH / yathAzrute svajanyetyasya vaiyarthyAt vivakSitaisA dhanIyA''zrayanAzajanyapaTadhvaMsakAlInatantudhvaMsAtiriktasya tantvantarajanyapaTadhvaMsakAlInatantudhvaMsenAyontaravAraNAya sArthakam / asiddhirityeka iti / vyApyatvAsiddhiH, gauraveNa paTadhvaMsakAlI natvaghaTitasya vyaapktaancchedktvaadityrthH| zrAkAzAdau vyabhicAreNa hetorasiddhirasambhava itye Page #272 -------------------------------------------------------------------------- ________________ .dvitIyastava ] zabdAnityatvopapAdanam / 255 hoyam / tasyAtaddezatvAt / zrAzrayAvacchedakatayA teSAmapi adUraviprakarSeNa taddezasvam ; evambhUtenApi dezena tannirUpaNaM, yogyatAyA avyabhicArAditi cet / na tahi pratiyogisamavAyidezenaiva pradhvaMsanirUpaNamiti niyamaH, prakArAntareNApi nirUpaNAt / tasmAd yasya yAvatI grahaNasAmagrI taM vihAya tasyAM satyAM tadabhAvo yatra kvacinirUpyo deze kAle vaa| iyAMstu vizeSaH / sA satI cet , pratyakSeNa, asatyeva jJAtA cet , anumAnAdineti sthitiH| bodhnii| iti / zaGkate- zrAzraya iti / ayamarthaH / guNakarmaNoH paTasya cAzrayaM paTaM tantUdha prati paramparayA sAkSAzcAMzavaH kAraNaM, tairevArabdhaistantubhirArabdhaH paTa iti / evaM paTAyavacchedakA aMzava iti teSAmapyadUraviprakarSaNa guNAnAmapyabhAvadezatvamasti, tasmAdevabhUtena vyavahitenApi dezenAbhAvo nirUpaNIyaH vyavahitasyApIhazasyAbhAvanirUpaNe yogytaavyaaptH| na hi saMbhavati tantupradhvaMsavanto'zava ivi paTAbhAvastadAzrayaguNAyabhAvo vA nAstIti / na tarhi iti / tena zabdadezasyApratyakSatve'pi zabdapradhvaMsapratyakSopapattiriti / kiMnirUpyastItyAzaGkAmapanudannupasaMharAMta-tasmAt iti / yasya bhAvasya yA prahaNasAmagrI taM bhAvaM tadavinAbhUtamapi saMnikarSa vihAya tasyAM satyAM tasva bhAvasyAbhAvo yatkacinnirUpyuH na tvadhikaraNa eveti niyamaH bhAvasyAtmApi pratyakSasAmaprathe. kadeza iti taM bihAya-ityuktam-iti / ___ yayatIndriyAdhAre'pyabhAvaH pratyakSaH, kastarhi pratyakSApratyakSavyavasthAheturityatrAha-iyAMstu iti / yeyamabhAvagrahaNasAmagrI sA vidyamAnA cet pratyakSeNa nirUpyaH iha dhaTo nAstIti / atra hi pratiyogismaraNaM tadanupalabdhirAlokAdisahakRtendriyavyApArAdayo vidyante sA tu sAmagraghasatI jJAya. mAnA cedanumAnena / prAktanAbhAvapratItau nedAnImindriyavyApArAdayo vidyante kiM tu prAktanA evAnusaMdhIyanta iti / yadi hyAdhAranirUpyo na syAt tAdhArapratiyogibhyAM nirUpyo'bhAva iti prati prkaashH| zakate ananyeti / atrApi bAdha ityabhipretya pariharati tathApIti / tasyeti / paTadhvaMsa syaaNshvnaadhaartvaadityrthH| zrAzrayeti / guNakriyAvatpaTAzrayatantvavacchedakAnAmazUnAmapi guNA. didezatvamityarthaH / taM vihAyeti / taM pratiyoginam , tadvApyaJceti draSTavyam / zabdasya tu nAzrayagrahAntarbhAveNa grahaNasAmagrI, yena tadaprahe na gRhmateti bhAvaH / yatreti / etena niradhikaraNA' bhAvadhIriti satyaM, kintu pratiyogisamavAyidezanirUpyatAniyamo nAstItyuktam / / nanvevaM prAnnAstitAyAmapyanupalambhAnumAnaM na syAdityata pAha. iyAMstviti / pratyakSasAmagrathAH satItvaM = yogyAnupalambhasahakRtatvam / yatra tu prAGnAstitAdAvAdhArendriyasannikarSAbhAvAt tadabhAvastatrAsatI,jJAtA cedanumAnena, smaraNArhasyA'smaraNAdinA / AdigrahaNAdAptopadezenApItyarthaH / sthitiH = vyvsthitiH|| prkaashikaa| vizeSaNAnAM paTAdInAmityarthakatvena prakRte tadavirodhAt / prakAze tu vizeSyavizeSaNapadayorvyatyAsenA. nvaya iti saamprdaayikaaH| mUle'nanyagatikatvakIrtanaM tantvAdhArAMzupakSIkaraNAbhiprAyeNa draSTavyam / paTadhvaMsasyetyupalakSaNam / guNAdidhvaMsasyetyapi drssttvym| tantvavacchedakAnAmiti / tantvAzrathANA makaranda: dhAreti vaktumarhati, tathApi paTaniSThayorapi guNakriyayoH paramparayA tantuvizeSaNatvamityabhiprAyeNa tathoktam / paTadhvaMsasyetyupalakSaNaM, gugAdidhvaMsasyetyapi draSTavyam / tantvavacchedakAnAmiti / tantvAzrayANAmityarthaH / tathA ca paramparAsambandhena teSAM guNAdidezatvAttaddhvaMzadezatvamapIti Page #273 -------------------------------------------------------------------------- ________________ 256 jvAlyAnayopetaprakAzabodhanIyute nyAvakusumAjalau [ 1 kArikAvyAkhvAbo etena "sadbhayAmabhAvo nirUpyate"-ityAdizAstravirodhaH parihato veditavyaH / ubhayanirUpaNIyapratiyogiviSayatvAdanumAnaviSayatvAcca / anyathA, AzrayAsiddhiprasaGgAt / tatrApi na grahaNe niyamo, jJAnamAtrantu vivakSitam , tAvanmAtrasyeva tadupayogAt ,kvacid grahaNasya sAmagrIsampAtAyAtatvAd / yadicAdhikaraNagrahe zAstrasya nirbharaH syAd, "vahna hyavinAzyAnuvinAzavattadvinAza" (nyA0 4 a01 zrA0 27 sU0) iti nodAharet , asiddhatvAt / na hi vahnivinAzastadavayavaparamparAsveva nirUpyaH / bodhnii| pAdayatA zAstreNa virodhaH syAdityatrAha-etena iti / pratiyoginirUpyatvAbhyupagamena iti / kathametenAsya parihAra ityatrAha-ubhaya iti / yasyAbhAvasya pratiyogI bhAvadvayanirUpyaH yathA saMyogaH, tadabhAvaH sadbhyAM saMyogibhyAM nirUpyate tadviSayaM zAstramiti anumeyAbhAvaviSayaM vA zAstramityAha-anumAne iti / kiM tatrAdhAro'pi nirUpaNIya evetyAha-anyathA iti / yatrApyadhikaraNanirUpyatvaM tatrApi na tasya pratyakSatvenopayoga ityAha-tatrApi iti / nanviha bhUtale ghaTo nAstItyatrAzrayaH pratyakSeNaiva gRhyata ityatrAha-kvacit iti / tatrAzrayapratyakSagrahaNasAmagrathA abhAvagrahaNasAmaprayA saha saMnidhAnAt tatpratyakSatvaM, na tvabhAvajJAnAGgatayeti / kathamavizeSapravRttasya zAstra. syaitadviSayatvamavagamyata ityatrAha-yadi ca iti / sUtrakAro hi sarvamanityamityukte tadanitthasvaM nityamanityaM vA nityaM cetsarvAnityatA na syAt anityasvaiva nityatvAt / athAnityaM tathApi sarvAnityatA na syAt / janityasyaiva vinAze sarva nityatAprasaGgAditi coyaM pariharanAha 'tadanityatvaM vaherdAhya vinAzyAnuvinAzavat tadvinAzaH' (nyA. sU. 4.1.27 ) iti / atra hi yathA'gnirdAcha kASThAdi nAzayitvA pazcAtsvayamapi vinazyati, na ca tadA kASTAdikamupajIvati, evaM sarvAnityatvamapi sarva vinAzya svayamapi vinazyati na ca sarvanityatA syAditi / vahnivinAza udAhiyate tannopaSayate yadyabhAvasyAzrayanirUpyatvaM bhavediti / kuMta ityata Aha-asityAdi iti / vahnivinAzasyAzrayAnirUpaNenAsiddhatvAditi / tadevAha-na hi iti / nanvasaMbhavaddezAntaragamanati. prkaashH| prAmANikatvAcchAstrasya vizeSaviSayatvAt tadvirodho'pi nAstItyAha eteneti / sadbhayAM = pratiyogyadhikaraNAbhyAm / vizeSaviSayatvamAha ubhayeti / ubhAbhyAM saMyogibhyAM saMyogo nirUpyate iti tadabhAvo'pi tthetyyH| anumAneti / yatra vyApakAbhAvena byApyAbhAvo'numIyate, tatrA. zrayagraha upayujyate ityrthH| anyatheti / tatrAzrayAgrahAdityarthaH / tatrApIti / ubhayanirU yA. tiyogiviSaye'pi naanubhvniymH| smrnnenaapyaashryniruupnnaallaaghvaacetyrthH| yattu kvacidaghaTaM bhUtalamityatra grahaNaniyamaH, so'nyathAsiddha ityAha kvaciditi / AzrayagrahaNaniyamaca na sUtrakArasyApi sammata ityAha yadi ceti / dRSTAntatya vahninAzasyAjJAnAdityarthaH / asiddhasvameva prkaashikaa| mityrthH| tathA cAMzUnAmapi paramparAsambandhena guNAyAzrayatayA taddhvaMsadezatvamapIti bhaavH| zAstra syeti| yadyapi niradhikaraNA nA'bhAvapratItirityanupadamevoktamiti na zAstravirodhazaGkA,tathApi adhikaraNapadasya pratiyogisamavAyiparatve'pi na virodhaH,vizeSaviSayatvAcchAstrasyetyarthaH smrnnenaapiiti| makarandaH / bhAvaH / zAstrasyeti / yadyapi niradhikaraNA'bhAvAtItyanabhyupagame virodhazaGkhava nAsti, tathApyadhikaraNapadasya pratiyogisamavAyiparatve'pi na virodho vishessvissytvaadityaashyH| smaraNenA ttippnnii| ke / svajanyapaTadhvaMsAsiddhathA sAdhyaprasiddhayabhAvAd vyAptyagrahAddhetorasiddhirityanye / Page #274 -------------------------------------------------------------------------- ________________ dvitIyastavake ] zabdAnityatvopapAdanam / tAsAmanirUpaNAt / nA'pyanyatra gamanAbhAvAdinA paarishessyaadnumeyH| hetoreva nirUpayitumazakyatvAt / shraashryaanuplbdheH| nApi nimittavinAzAt sarvamidamekavAreNa setsyatIti yuktam / tasyAnakAntikatvAt / tejasA vizeSitatvAdayamadoSa iti cenna / vyaaptysiddhH| na hIndhanavinAzAttejodravyamavazyaM vinazyatIti kvacit siddha, pratyakSavRtteranabhyupagamAt / tasmAd yattyAgenA'nyatra gamanaM na sambhAvyate, tena nimittAdinA'pi dezena pradhvaMso nirUpyata ityakAmenApi svIkaraNIyam / gatyantarAbhAvAt / ata eva tamasaH prtyksstve'ssybhaavtvmaamnntyaacaaryaaH| etena zabdaprAgabhAvo vyAkhyAtaH / bodhnii| rodhAjasyAnupalabhyamAnasya vaDhevinAzaparizeSAdamumAnatI vinAzaH sidhyedityAzajhyAha-nApi iti / gamanAyabhAvasya hetorapyabhAvAtmakatvAditi / nimittakAraNasya kASTAdevinAze na tatkAryasya vahestadavayavAnAM ca vinAzo'numIyata ityatrAha-nApi iti / na hi nimittasya daNDacakrAdevinAze ghaTAdikAryavinAzo dRzyata iti / nana mA bhUdanyatra, asti tejonimittAbhAvasya kAryAbhAvavyA. ptirityAha-tejasA iti / athApiM vyAptahikapramANAbhAvAdasiddhirityAha-na iti / tAmeva darzayati-na hi iti / atIndriyAdhAre tejovinAze pratyakSapravRtyanabhyupagamAt tena saha durgrahA vyAptirityupasaMharati-tasmAt iti / gatyantarasya-AzrayanirUpyatvalakSaNasyAbhAvAditi / atrAcAryasammatiM darzayati-ata eva iti / yata evAbhAvapratyakSasyAdhikaraNapratyakSatAyAM nirbandhI nAsti ata eva / yadi hi tasya nirbandhaH syAttadA bhA'bhAvasya tamasastejo'vayavAzrayatvAt teSAM cApratyakSatvAdapratyakSatA syAditi / etena pradhvaMsapratyakSatApratipAdanena zabdaprAgabhAvo'pi pratyakSa iti siddhamevetyAha-etena iti / vyutpAdayati na hIti / hetoreveti / anupalabhyamAnatvAdityasya hetorabhAvAzrayAprasiddhara-- pakSadharmatayA yena rUpeNa hetutvaM tenAnirUpaNAdityarthaH / nA'pIti / vahninimittendhananAzasyapratyakSatvAt tato'nyatra pratiyogigamanAbhAvastatpradhvaMsaveti srvmityrthH| tasyeti / nimittanAze'pi naimittikaanaamnaashaadityrthH| tejaseti / nimittanAze agminazyatIti vyApterityarthaH / gamanaM, pratiyoginaH / nimittAdineti / ata eva yatra kapAlAdiparamparAnAzAdU ghaTanAzastatrApIha bhUtale ghaTo nAstIti dhIH samarthitA / ata paveti / yata eva nimittAdinA'pi deze dhvaMsanirUpaNamityarthaH / anyathA''lokAvayavAnAmanirUpaNAttadavayavavinAzAtmakaM tamo na pratyakSaM tyAditi bhaavH| prkaashikaa| smaraNarUpAzrayanirUpaNenApyabhAvanirUpaNAdityarthaH / anupalabhyamAnatvAdityasyeti / anyatra gama.. nAbhAve satyanupalabhyamAnatvena hetunA dhvaMso'numeyaH, tatra ca vizeSyamAzrayavRttitvena ca nirUpayitu. mazakyamityarthaH / idamupalakSaNam / gamanAbhAvarUpaM vizeSagamapi tathetyapi drssttvym| suvarNAditejasi makarandaH / pIti / smaraNarUpAzrayanirUpaNenApyabhAvapratIterityarthaH / anyatra gamanAbhAve satyanupalabhya. mAnatvAdanumeyastatrAha-anupalabhyamAnatvAdityasyeti / gamanAbhAvasyetyapi draSTavyam / ttippnnii| AzrayAsiddheriti / anumeyAbhAvapakSIbhUtavanhe zenAvidyamAnatvAja jJAnAsambhavAdityarthaH / yena rUpeNa hetutvamiti / hetoH pakSadharmatayaiva hetutvam / tena pakSadharmatvenetyarthaH / pakSasyaivAgrahAt / 33 nyA0 kucha prkaashH| Page #275 -------------------------------------------------------------------------- ________________ 250 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 1 kArikAvyAkhyAvA prkaashH| eteneti / pratiyogiyogyatAmAtranirUpyatvena / vyAkhyAtA, prtyksstthaa| etaca saMsargA bhAvaviSayam / anyonyAbhAvasyAyogyapratiyogikasya pratyakSatvAt / kathamanyathA stambhaH pizAco neti dhIH prtykssaa|prtiyogisttvvirodhin evAnupalambhasyAbhAvapratyakSatAyAM tantrasvAt / yadi hi stambhaH pizAcaH syAt stambhAtmakatayopalabhyeteti na pizAcAnupalambhaH syAt / nanu zabdAbhAvo na yogyAnupalambhagrAhyaH / tattadvathApyetaratadupalambhakasya vAyostatrAbhAvAt / tathA ca sata eva zabdasya vyajakavAyuvirahAdanupalabdhimAtraM, na tu dhvaMsagrahaH / vinaSTadhIrapi vyajakavAyudhvaMsopAdhikaiva / ata eva yatra yasya satvamanupalabdhivirodhi,tasyAbhAvastatra gRhyata iti yogyAnupalabdhyartha iti pakSe'pi na zabdAbhAvo'dhyakSaH / vyajakAbhAvena sato'pi zabdasyopaladherabhAvAt / naivam / varNA na pratiniyatavyacakavyAyAH, ekAvacchedena samAnadezatve sati samAnendriya. prkaashikaa| vyabhicArAttejaHpadamagniparamityAha-agniriti / etazceti / niruktAnapalabdheH sahakAriNyA avizeSe'pi saMsargAbhAvagrahe pratiyogiyogyatvaM svarUpayogyatA, anyonyAbhAvaprahe svadhikaraNayogyatA tatheti manasikRtvedamuktam / vastuto niruktAnupalabdhiH sahakAriNI upalambhApAdakasatvapratiyogi pratiyogikatvameva svarUpayogyateti pizAcAnyonyAbhAvavat pizAcatvAtyantAbhAvo rUpAtyantAbhAvavadrupAnyonyAbhAvaH pratyakSa iti rahasyam / nanUktadhIH pratyakSetyatraiva kiM mAnamata Aha-pratiyA~gisasveti / stambhAtmakatayeti hetau tRtIyA na tu prakAre, iSTApatteH prakRtAnupayogAca, tathA ca stambho yadi pizAcatvajAtimAn syAt tadvattayopalabhyeta atra hetuH stambhAtmakatayeti / pizAcasyeti shessH| tena yogyavyaktivRttitva tathA sati pizAcasya syAditi mUlasUcitaM sUcitam / na ca pizAcatvaprakArakapratyakSaviSayatvamApAyam taccAprasidbhamiti vaacym| pizAcatvaM yadi stambha. ttijAtiH syAt stambhavizeSyakapratyakSaprakAraH syAdityasya prakRte ApAdanazarIratvAt vyajakatvaM vAyoH sAmAnyata eva varNAn prati tattadavAyostattadvarNa prati vA, Adhe kakArAbhivyaktikAle gakArAbhivyaktiprasaktiH, antye vAha varNA iti / parasparapramAprativandhakAsahakRtaparasparavya mkrndH| tejo'ntare vyabhicArAttejaHpadamagniparamityAha agniriti / yadi hIti / yadyapi yathAzrute iSTApattiA, na ca pizAco yadi stambhAtmA syAditi vivakSitamiti vAcyam , adhikaraNe pratiyogisatvasya tarkaviSayatvAbhyupagamAt , tathA'pi stambho yadi pizAcAtmA syAt pizAcA. smatayA pramAviSayaH syAdityatra tAtparyyam / nanu vAyoyaMjakatve sarvazabdopalabdhiH syAt , yadi ca kArye pratiniyatajanakajanyasvavat zabde'pi pratiniyatavyajakavyA yatvamiti brUyAt , tatrAha-varNA neti / atra pratiniyatavyajakavyaGgayatvaM doSAbhAve sati parasparavilakSaNaparasparasA. kSAtkArahetukajJAnaviSayatvaM tadabhAvaH saadhyH| tenaikatvadvitvabhramajanakena parimANaprAhiNA, parimANa. bhramajanakenaikatvamAhiNA ca na vyabhicAraH / na caivamapyekAdhikaraNakakramikagandhAdibhirvyabhicAraH, ekakAlAvasthAyitve satItyapi sAdhye pratiyogivizeSaNatvAt / ke cittu abacchedakaM dezakAlasA. dhAraNaM, tathA cAnyUnAnatiriktadezakAlatve satIti satyantatAtparyam , ato hetoreva tatrAgamanAna vyabhicAraH / na caivaM svamate'siddhiH, varNAnAM kramikotpAdatvenAvyApyavRttitayA ca tulyadezakAlatvAbhAvAditi vAcyam / paramatena kRttvaadityeke| karNAvacchedenaikadA'pi nAnAvotpAdasambhavena tattavarNavizeSANAmeva pakSatvamityapare / nanu tattavarNaprAgabhAvatvAdikazca pratiniyatavyajakamAdAya bAdha iti cet , na, tadanyatvenApi sAkSAtkArahetuvizeSaNAt / itaranirUpaNAnadhaunanirUpaNatve satItyapi hetuvizeSaNaM, tena ghaTAnyonyAbhAvapaTatvAtyantAbhAvayoH pRthaktvadIrghatvayorSA na Page #276 -------------------------------------------------------------------------- ________________ dvitIyastavake] zabdAnityatvopapAdanam / 259 evaM sthite anumAnamapyucyate / zabdo'nityaH utpattidharmakatyAd ghaTavat / na cedaM, pratyabhijJAnabAdhitam / tasya jvAlAdipratyabhijJAnenA'vizeSAt / naivamabAdhitasya tasya svataH pramANatvAditi cettalyam / jvAlAyAM tannAsti, viruddhadharmAdhyAsena bAdhitatvAt , anyathA vedavyavahAravilopaprasaGgo nimittAbhAvAt , aAkasmikatve vo atiprasaGga iti cet tulyam ? / zabde'pi tIvratIvrataratvamandamandataratvAderbhA vAt tadiha na svAbhAvikamiti cenna / svAbhAvikatvAvadhAraNanyAyasya tatra tatra siddhasyAtrApi tulyatvAt / na hapAM zaityadravatve svAbhAvike tejaso vA auSNyabhA. bodhnii| evaM pradhvaMsasya pratyakSatvAtpradhvaMsAbhAvopalakSitavastulakSaNamanityatvaM pratyakSasiddhameveti vyavasthite tatrAnumAnamastItyAha-evama iti / nanu sa evAyaM gakAra iti pratyabhijJAnena pUrvAparakAlayoH sthiratvaM "tAvatkAlaM sthitaM cainaM kaH paJcAnAzayiSyatI"ti nyAyAnityatvamapi setsyati / tenAnityatvAnumAnaM bAdhitaviSayaM syAdityAha-na cedam iti / nanu zabdapratyabhijJAnasyAbAdhitatvAtsva. taH prAmANyAcca na bhrAntatvamityAha-navam iti| tadetadubhayaM jvAlApratyabhijJAne'pi tulyamityA ha-tulyam iti| nanujvAlApratyamijJAne'pi tadabAdhitatvaM nAsti, apacayopacayalakSaNaviruddhadharmAdhya. staviSayatvAdityAha-jvAlAyAma iti / anyathA iti| yadi viruddhadharmAdhyastaM syaaditi| tatazca bhedaprAhi viruddhadharma saMsargaprAhiNA pratyakSeNAnanyathAsiddhena pratyabhijJAnamanyathAsiddha bAdhyata iti codyAbhiprAyaH / tadetadviruddhadharmAdhyastaviSayatvaM zabdapratyabhijJAne'pi tulyamityAha-tulyam iti / kuta ityAha-zabde'pi iti / nanu tIvrAdikamiha zabde na svAbhAvikaM vyaJjakadhvanidharmasyaiva tasya zabda AropyamANatvAdityAha-tadiha iti / na iti / yadi hi yataH kutacinnyAyAdhasya kasya cidharmasya yaM kaMciddharmiNaM prati svAbhAvikatvamavadhAryeta tarhi tenaiva nyAyena tIvratvAdInAmapizabda prati svAbhAvikatvamavadhAryatAmiti tameva nyAyamAha-na hi iti / taddharmasAmAnAdhikaraNyena pratyakSameva prkaashH| prAhyatvAt paTakasvaparimANavaditi pratiniyatavyAkavyaGgayatvAnupapatyA vAyojakakatvanirAsAt / evamiti / pratyakSeNAnityatve sAdhita ityarthaH / utpattimattvAt , svasamAnakAlInapratiyogivasAnAdhArakSaNAdhAratvAdityarthaH / bhAvatvena vizeSaNAnna dhvaMsena vyabhicAraH / na cedamiti / yadyapi sa evAyaM gakAra iyi pratyabhijJAnaM nityatvaM na gocarayati kintvabhedamAtraM, tathApi nAzakatvAmibhatazabdAnantaramapi zabdaM gocarayad nityatAyAmeva paryavasyati, zrAzrayanAzasyAbhAvAditi bhAvaH / svata iti / svayamaprAmANyazakAvirahAdityarthaH / viruddheti / parimANabhedAbhyAsene prkaashikaa| bhicAripramApakaprAmANyeneti sAdhyArthaH / tena ekatvadvitvabhramajanakena parimANagrAhiNA parimANabhramajanakena katvaprAhiNA ca na vyabhicAraH, na ce kramotpannagandhAbhyAM gyabhicAraH, ekakAlInatvasya sAdhye pratiyogivizeSaNatvAt , hetAveva ekAvacchedasya dezakAlobhayaparatvAdvA / na ca prAgabhAvamAdAya bAdhA tadanyatvena vyaJjakavizeSaNAt / samAnadezatvaJca samavAyinamAdAya, tena paTaikatvaparimANAbhAvayorna vyabhicAraH / tena paTAnyonyAbhAvapaTatvAtyantAbhAvayorna vyabhicAra iti kecit / vastutaH paTatvAtyantAbhAvagrahakAle paTAnyonyAbhAvo'pi gRhyata eveti sAdhyameva tati pUrvamevoktaM pRthakUtvaprahakAle ca dIrghatvaM gRhyata evAvadhestavRttijAtigrahe prayojakatvAditi na tatra vybhicaarH| na ca svamate sarvazabdAnAM samAnadezatvena siddhameveti vAcyam / varNA yadi pratiniyatavyajakavyajJAH syurekAvacchedena samAnadezatve sati samAnendriyagrAhyA na syuriti paraM pratyaniSThApAdane tAtparyAdityanyatra vistrH| utpattipadenAtra viziSTakSaNa evokta iti na matuvarthasambandharUpavizeSyavayaryamityAzayena vyAcaSTe / svasamAneti / hetupraviSTotpattezca nirvacanamidamiti na carama Page #277 -------------------------------------------------------------------------- ________________ 260 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAyo svaratve ityatrAnyat pramANamasti pratyakSAdvinA! tattathaiva yujyate, anyasyopAdheranupalammAnniyamena tadgatatvena copalambhAditi cettalyametat / tathASyatIndriyAnyadharmasvazaGkA syAditi cedetadapi tADageva / tat ki yadgatatvena yadupalabhyate, tasyaiva sa dharmaH / nanvevaM pItaH zaGkho, raktaH sphaTiko, nIlaH paTa ityapi tathA syAdavizeSAt / na / pItatvAdInAmanyadharmatvasthitau zaGkhAdInAM ca tadviruddhadharmave sthite javAkasamAdyanvayavyatirekAnavidhAnAcca bAdhena bhrAntatvAvadhAraNAta . na ceha taartaartrtvaadernydhrmvsthitiH| nA'pi zakasArikAdigakArANAM tadviruddhadharmatvaM, nASyanyasya taddharmiNo'nvayavyatirekAvanuvidhatte / tathApi zaGkA sthAditi cet ? evamiyaM sarvatra ? tathA ca na kvacit kiJcit kutazcit siddhayet / na caitacchaGkitumapi zakyate / apratote sNskaaraabhaavaat| saMskArAnupanItasya cAropayitmazakyasvAt / na ca dhvanidharmA eva gRhynte| sparzAdyanantarbhAveNa bhAveSu tvagAdInAmavyA bodhnii| hyavAdiSu zaityAdImA svAbhAvikatve pramANaM nAnyat , tadihApi samAnaM tIbro'yaM gakAra iti. pratyakSeNa pratIteriti bhAvaH / zakate-tattathA iti / tad dravatvAdi tathaivAbAdInAM svAbhAvikamiti yuktaM, taddharmakasyAnyasyopAdheranupalambhAdavAdigatatvena ca zaityAdInAmupalambhAditi / anyasyeti zaGkopakramaH pratyakSeNa pratIteriti kecit / tadapi tulyaM tIvratvAdInAmityAha-tulyam iti / nanu mA bhUdanyadharmatvenopalambhaH tIvratvAdInAM, tathA'pyatIndriyANAM vyajakadhvanInAM dharmAH syuriti zakAvakAzaH syAdityAha-tathApi iti / tarhi zaityAdInAmapyatIndriyadharmatvazakA syAdityAhaetadapi iti / gUDhAbhisaMdhiH pRcchati-takim iti / sa evAbhisaMdhimudghATayati-nanu iti / tahiM pItatvAdInAM zalAdigatatvenopalambhAtte'pi teSAM svAbhAvikAH syuriti / na iti / pItasvAdInAM zaGkhAdidharmatve bAdhakamasti, na tIbratvAdInAM zabdadharmatva iti / yathAhurAcAryA : 'yo hyanyarUpasaMveyaH saMvedyetAnyathA punH| sa mithyA na tu tenaiva yo nityamavagamyate' iti // (zlo0 vA.) nanu bAdhakAdarzanena te svAbhAvikAH syuriti pItaH zaGkha ityAdiSu tadgatatvenopalambhasya bhrAntatvopalambhAdatrApi zaGkA syAdityatrAha-tathApi iti / evam iti / sAdharmyamAtreNa zahAyAmuSNo'gnirityAdAvapi sA syAditi / tataH kimityatrAha-tathA ca iti / kvacidapi vizeSAya kutazcitpramANAtkasyaciddharmiNaH kazviddharma iti na syAt / yadvA, kasyacitpramAtuH kiJcitpravRttinivRttyAdikaM na sidhyediti| tAratvatArataratvAderanyatrAnanubhUtatvAnna tadviSayaH saMskAraH, tadabhAve ca na tenopasthApanaM, na ca tadanupanItasyAsmRtasyeti yAvadanyatrAropaH saMbhavati, tena bhrAntijJAnakAraNAbhAvAt tIvratvAdipratyayAnAM bhrAntatvazaGkA'pi na yuktatyAha-na ca iti / na ca dhvanidharmatvena teSAmastyanubhava iti yuktaM vaktam , taddharmatve teSAmagrahaNasyaiva prasaGgAdityAha-na ca dhvanidharmAH iti / sparzAdiniyataviSayANi tvagAdIndriyANi, na ca tIvratvAdeH sparzAdiSvantarbhA prkaashH| tyarthaH / anyadharmatvasthitiH, zabdaM vihAyeti zeSaH / tadviruddharmatvaM tIvratvAdiviruddhadharmatvam / tadurmiNaH =tIvratvAdidharmiNaH / cArvAkamatamAlambyAha-tathApoti / mImAMsakasya tanmatAvalambane'numAnaprAmANyasvIkAre vyAghAta ityAha evamiti / na ca zakA'pi tatra sambhavatItyAhana caitaditi / nanu dhvanidharmAstAratvAdayo gRhyamANA eva zabda bhAropyante. na maryaH mANA ityata Ahana ceti / dhvanayo vAyavIyA eveti teSAntvagAdibhiragrahe taddharmAstAratvAdayo na Page #278 -------------------------------------------------------------------------- ________________ dvitIyastaSake ] . zabdAnityatvopapAdanam / 261 pArAt / na ca zravaNenaiva tadgrahaNam / avAyavIyatvena tasya vAyudharmAgrAhakatvAt caturvat tAratArataratvAdayo vo na vAyudharmAH zrAvaNatvAt kAdivat / vAyu na zravaNagrAhyadharmA mUrttatvAt pRthivIvat / ___ yadi ca naivaM, kAdInAmapi vaayviiytvprsnggH| tataH kim ? avayaviguNatvesnityatvam , paramANuguNatve'grahaNam , yamapyetadaniSTaM bhvtH| avazyaJca zravasA bodhnii| va iti / tarhi zrotreNa gRhyatAmityatrAha-na ca iti / na hyavAyavIyasya zrotrasya vAyudharmatAratvAdigrAhakatvaM saMbhavati caturvaditi / dRzyata eva zrotreNa grahaNamiti cet , tata eva tarhi na vAyudharmA isyAha-tAratArataratvAdayaH iti / teSAmavAyavIyatva evAnumAnAntaramAha-vAyurvA iti / ___ teSAM vAyudharmAjIkAre'niSThaprasaGgamAha-yadi ca naivam iti / zrotragrAhyANAmeva vAyavIyatvadarzanAditi bhAvaH / santu kAdayo vaayviiyaaH| uktaM ca-'vAyuH zabdatAmApadyata' ityAzayena pRcchati-tataH kim iti / uttaram-avayaviguNatve iti / vAyudharmA bhavantaH kAdayaH kimava yavinastasya bhaveyuH vAyuparamANo; pUrvatra kAdInAmanityatvaprasaGgaH, uttaratrendriyagrAhyatA na syAt tadgatasparzavaditi / na caivamastviti vAcyamityAha-drayam iti / na paraM vAyudharmatve bAdhakamA prkaashH| gRhyante iti na gRhyamANAropa ityarthaH / agrahe hetumAha sparzAdIti / avAyavIyatveneti / zrotraM na vAyumAtradharmamAtragrAhakam , avAyavIyabahirindriyatvAt cturvdityrthH| ato na sattAdavyatvaprAhakeNa cakSuSA manasA vA vybhicaarH| ' nanu cAprayojakamidam / na hi yadindriyaM yaddavyajAtIyaM tat tajAtIyasyaiva dharma gRhNAti / tailasena catuSA nIlAyaprahaprasaGgAt / na, yadahirindriyaM yadvizeSaguNagrAhaka tattajAtIyaguNavadeveti niyamena zrotrasya vAyuguNatAratvAdigrAhakatvetadguNavattvaprasaGge vAyavIyatvaprasaGgAt / zrAvaNatvAta zravaNamAtrabahirindriyaprAdyatvAdityarthaH / tena na sattAyAM vyabhicAraH / zravaNagrAhyati / zravaNa'mAtraprAhyadharmetyarthaH / atra vipakSe bAdhakamAha-- prkaashikaa| cNsotpttaavvyaaptidossH| svataH prAmANyagrahasya pUrva nirastatvAdanyathA vyAcaSTe / svata itIti / nanu ceti| yadyapi vizeSavyAptyaivAtrAnumittiriti sAmAnyavyAptidUSaNamakiMcitkaram / tathApi vizeSavyAptAvapi vipakSabAdhakatvena sAmAnyavyAptireva vaktavyeti saivAzaya nirasteti bhaavH| yadahiri ndriyamiti / snehaprAhakacatuSi vyabhicAra iti vizeSapadaM tadvahirindrayavyAvasthApakaparaM tajAtIyasvazca guNatvavyApyajAtyetinasaMkhyAdInAM guNatvamAdAyArthAntaratvam |shrvnnmaatreti / sattAyAM vyabhicAra iti maatreti| manasassarvatra prAhakatayA'prasiddhiriti bhiriti| sattAmAdAya bAdha iti vyAcaSTe / makarandaH / vybhicaarH| adhikaM zabdaprakAze vipazcitam / utpattestAdRzasambandharUpatayA tadvattvasya hetutve vyarthavizeSyatvamityata. Aha svasamAneti / nanu ceti / yadyapi sAmAnyavyAptau duSTAyAmapi vizeSavyApteravaikalyameva, tathA ca kiM tannirAsena. tathApi vizeSavyApterevAprayojakatvazakAyAM sAmAnyavyAptistatprayojakatvamAzaGkaya nirasteti noktadoSaH / yadbahirindriyamiti / nanu snehagrAhakacaturAdau vyabhicAro vizeSapadavaiyarthyazceti cet , na, vizeSapadasyaiva bahirindriyavyavasthApakaparatayobhayadoSanirAsAt / tajAtIyatvazva guNatvavyApyajAtyA, ato na saGkhayAdimattayA'rthAntaram / zravaNamAtreti / sattAyAM vyabhicAravArakaM mAtrapadaM, bahiHpadazcAprasiddhivArakam / sattAvatvAbAdha Page #279 -------------------------------------------------------------------------- ________________ 262 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [ 1 kArikAvyAkhyAyo grAhyajAtIyaguNavatA bhavitavyam , bahirindriyatvAd ghrANAdivat / santu dhanayo'pi nAmasAH, tathA ca taddharmagrahaNaM zravasopapatsyata iti cenn| tAraratAratarobA'yaGgakAra ityatra dhvanonAmasphuraNAt / na ca vyaktyA vinA sAmAnyasphuraNam / kAraNAbhAvAt / vyaktisphuraNasAmagrIniviSTA hi jaatisphurnnsaamgrii| kuta etat ? anvayavyatirekobhyAM tathA'vagamAt / aindriyakemveva ghaTAdiSu sAmAnyagrahaNAt , atIndriyeSu ca manaHprabhRtiSvagrahaNAt / svarUpayogyataiva tatra nimittam , akAraNaM byaktiyogyateti cet / evaM tarhi sattAdravyatvapArthivatvAdInAM svarUpayogyatve paramANvAdi. bodhnii| kAzadharmatve sAdhakamapyasti varNAnAmityAha-avazyam iti / santu iti / tatazca zrotraprAhyatvena tAratvAdInAM zabdadharmatvasiddhiriti / na iti / tAro'yaM kakAra iti pratItistatra, na ca tAratvA. dimattayA dhvanayaH parisphurantIti na te dhvanidharmAH kintu varNadharmA eveti bhAvaH / mA bhUd dhvanInAM sphuraNaM, tathApi taddharmANAmeva tIvratvAdInAM sphuraNaM bhaviSyatItyatrAha-na ca iti / vyakathA vinA gRhyamANatayeti zeSaH / vizeSarUpANAM dhvanInAM sAmAnyAtmAnastIvratvAdayaH kathamiva teSvagRhyamANeSu sphureyuriti / __ yadvA, vizeSarUpeNa dhvanInAmasphuraNe'pi sAmAnyAtmanA skuraNAttaddharmasya tIvratvAdergrahaNopapattirityAzakyAha-na ca iti| kAraNAbhAvamevAha-vyakti iti / . vyaktisphuraNasAmagnyekatvaM jAtisphuraNasya kuto'vadhRtamityAha-kuta etat iti / uttaramanvaya iti| anvayavyatirekAveva darzayati-aindriyakeSu iti / satIndriye vyaktimAhiNi sAmAnya prahAdasati cAgrahAditi / nanu tatra sAmAnyasya svarUpayogyatA sadasattvanimittatvAd grahaNAgrahaNayoranya. thAsiddhAvanvayavyatirekAvityAha-svarUpayogyatA iti / tadvikalpya dUSayati-evaM tarhi iti / yadi ceti / zrotrastha nabhastve maanmaah--graahoti| prAhyajAtIyavizeSaguNavatetyarthaH / dhvanInAmiti / dhvanayo nAbhasA vibhusamavAdhikAraNatvAd guNA eva, taddharmAdha tAratvAdayaH sAmAnyarUpAH syuH| tathA ca dhvanInAM tAratvAdisamavAyivyaktInAmajJAne gakArAdigatasvena ne bhAseramityarthaH / na ceti / jAtijJAne vyaktiviSayakatvaniyamAdityarthaH / pratyakSe'yaM niyamo'to na jAtipadajanyajJAne vyabhicAraH / jAtipadenApi vA jAtitvajJAnaM vyaktiviSayakameva janyate / nityA. nekavRttitvasya jAtitvAt / evaM tahIti / nanu paramANuvRttisattAdikaM gRhyata evetISTApattiH / na ca paramANugatatvena tabuddhirApAyA / vizeSaNazAnaM vinA viziSTajJAnAbhAvAt paramANobAyogya prkaashikaa| shrvnnmaatreti| atrApi pUrvavad bahiH padaM pUraNIyam / zrotrasya namasava iti / zrotramapi vAyavoyameva tathA ca taddharmatAvatvAdiparigrahaH sambhavatyeva / zravaNeti / evameveti zahA nirAkaraNIyeti shessH| grAhyajAtIyeti / tathA ca zrotrasya kAdimattvena yayapi vizeSaNapadamatra vyartha sAmAnya guNasya zrotrAgrAhyatayA tamAdAya siddhasAdhanAbhAvAt / tathApi saMkhyAdinArthAntaraM syAdeva uktapramA. Nasya saMkhyAdizrotraprAhyatAviSayatvenApyupapattiriti vizeSapadam / nanu dharmyagrahe'pi dharmaprahaH zabdagrahavat, syAdata Aha / dhvanaya ityAdi / sAmAnyarUpA iti / guNe jAti vihAya dharmAnta mkrndH| ityata Aha zravaNamAtreti / shrvnnmaatrbhirindriypraadhetyrthH| zrotrasya nabhastva iti, kAdInAM nAbhasatve'pi zrotraM vAyavIyamiti taddharmatAratvAdiprahastena syAditi zaGkAnirAsAya iti zeSaH / prAyati / tathA ca zrotrasyApi kAdimatve nabhastvamiti bhAvaH / yadyapi zrotrasya sAmAnya. prkaashH| Page #280 -------------------------------------------------------------------------- ________________ dvitIyastavake] zabdAnityatvopapAdanam / 263 dhvapi grahaNaprasaGga ayogyatve ghaTAdiSvapi tadanupalambhApattiriti duruttaraM vysnm| tasmAd vyaktigrahaNayogyatA'ntargataiva jAtiprahaNayogyateti tadanupalamme jAteranupalambha eva / tathA ca na tAravAdInAsAropasambhava iti svAbhAvikatvasthitau viruddhadha bodhnii| upasaMharati-tasmAt iti / yasmAdvayaktiprahe satyeva jAtigrahaNamiti / tataH kimityatrAhatathA ca iti| dhvanidharmatve tIvratvAdInAmagrahaNaprasaGgAt na taddharmANAmeva teSAM zanda Aropa iti saMbhavatIti / kiM tato'pItyatrAha-iti iti / tatazca tIvratvAdeH svAbhAvikatvasiddhau prkaashH| tvenAjJAnAt / na / paramANughaTitenendriyasanikarSaNa pArthivA'ntare cAgRhyamANe sattAdi tetyarthAt / na ca yogyavyaktivRttisannikarSaNa tadgrahaH, jaateyogyvyktipttitsnnikrssenn prahe yogya. vyaktibhAnasyAvazyakatvAt / tathA ceti / na ca smaryamANatAratvAyAropaH / prathamatastAratvAyagrahA. pAtAd bAdhakAbhAvAcca / ata eva yathA lohitaH sphaTika ityatra japAtvenApratItasyApi lauhitye. naiva pratIyamAnasya japApuSpasya lauhitthamAroSyate, tathA dhvanitvenApratItAvapi tAratvenaiva dhvanImAM sphuraNaM smAditi nirastam / gakAragatatve bAdhakAbhAvAt / nanu tAratvAdayo na gakArAdijAtayaH / gatvAdinA sakaraprasaGgAt / na ca nAnava tAratvam / tArAkArAnugatapratItyabhAvApatteH / na ca gatAravAyeva jaatiH| tAratvasya nizcaye'pi gatve saMzayAt / tAratvamandatve ca na jAtI / sprtiyogitvaat.| nA'pi tayovirodhaH, ya eva gakArastAra AsIt sa evedAnI manda iti kAlamedena vaktRbhedena ca tayorekA prtiiteH| tArAnmando'nya itthapi dhIrastIti cena / abhedena dharmiNi bhAsamAne viziSTamedabuddhadharmabhedaviSayatvAt / pAkarakte ghaTe, rakto'yaM na zyAma iti dhIvat / na ca tAramandakakArayorabhibhAvyAbhibhAvakabhAvAt tayorbhedaH / tavyaJjakavAyoreva tathAtvena mandasyAgrahaNAditi bAdhakAdeva smaryamANAropa: syAt / astu vA gRhymaannaaropH| zrotreNeva tadgrahAt / caturAdinA yatra na vAyudharmagrahastatrAyogyatvamupAdhiH / anyathA zrotreNa svaguNo na gRhyata, indriyasya svaguNAgrAhakatvAt / santu vA tAramandarUpA bhinA eva gakArAH / tatpratyabhijJAne bAdhakAbhAvAt / - prkaashikaa| rAbhAvAditi bhAvaH / pArthivAntarasabhikarSakAle iSTApattimapi kuryAditi zaGkAnirAkaraNArthamAha / pArthivAntare ghAgRhyamANa iti / prathamata iti / dhArmimadhIjanyasmRtereva smaryamANA''ropa. hetutvamityabhiprAyeNedam / etaniyamAnabhyupagame svAha ! baadhketi| kecittu iha janmani prathamaM tArazabdazravaNe AropAsambhava ityAyaphakkikArthaH, janmAntararasaMskArobdodhamAzajhya bAdhakAbhAvAditi phakkiketi vyaacksste| dhvanigatatAratvAdivejAtyAbhyupagamapakSe bAdhavAraNAyAhagakArAdIti / tArAkArAnugataztItyabhAvamabhyupetyAha na ca gatAratvAdIti / tAratva. syeti / tAratvasya gatvavyApyatvAd vyApyanizcaye ca vyaapksNshyaabhaavaadityrthH| vyApyasvAnizcayAta, saMzaya ityarucerAha-tAratvamandatve ceti| cakAro'tra bhinnakramaH, tena sapratiyogikatvAddhatvarthaH / na ca jAtitvAbhAve'pi virodhaH tayoH smAdityata Aha-nApIti / mkrndH| guNAprAhakatvAdarthAntarAnavakAze vizeSapadAnta vo vyarthaH, tathApi tAdrUpyasiddhayartha cakSurAdisA. dhAraNyArtha vA tdityaahuH| prathamava iti / yathA prathamaM cAkacikyaviziSTavyaktidhImAtraM na tu viziSTadhIH dharmijJAnasyAropahetutvAt , tathA'trApi syAditi bhaavH| vAyugatajAtitvAbhyupagamapace bAvAraNAyAha gakArAdIti / tAratvamandatve ceti / cakAro bhinnakramaH, tathA ca sapratiyo. Page #281 -------------------------------------------------------------------------- ________________ 264 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAalau [ 1 kArikAvyAsvAyo mAdhyAsena medasya pAramArthikatvAt pratyabhijJAnamapramANamiti na tena bAdhaH // bodhnii| tIvramandayogakArayorbhedasya vAstavatvena zabdapratyabhijJAnasyApramANatvAnna tenAnityatvAnumAna bAdha iti / prkaashH| ucyate / zukazArikAmanuSyaprabhaveSu strIpuMsatadvizeSaprabhaveSu cetukSIrAdimAdhuryavat sphuTataraM vaijaatymnubhuuyte| na cedamaupAdhikama / tattvaM hi zrAnabhavikama. aupapattikaM vA / nAyaH / indriyAsanikarSaNa strIpuMsatadvizeSAnanubhave'pi zabdabhedapratyayAt / yataH striipuNsprbhvtvmnumiiyte| anyathA'nyonyAzrayAt / strIprabhavatve jJAte bhedadhIstatazca tadanumAnAt / naantyH| upAgheranvayavyatirekAnuvidhAnAbhAvAt / na ca vyajakavAyubaijAtyaM gakAragatatvena bhAsate, vAyozca jJAnaM tenaiva rUpeNeti vAcyam / gakAragatatve bAdhakAbhAvAt / na cAbhedapratyabhijJAnaM bAdhakam / ya eva zukazabdaH sa eva strIzabda ityananubhavAt ! tathAtve vA medajJAnAbhAvena vktRvishessaannumaanaaptteH| asti ca ko'pi gakArasya vizeSo yato digvizeSaprabhavatvamanumIyate / avyapadezyatve'pyAnubhavikatvAt / tasmAd gakArAdau bheda bhAsamAne'nugatabuddhergatvAdikajAtiH / tAratvamapi gatvAdivyApyaM bhinnam / anugatavyavahAraSa sajAtIyasAkSA:kArapratibandhakatAvacchedakarUpAdanugatAdupAdheH / tadajhAne ca tyvhaaraasiddhH| parairapi zukA digakArAdivyajakavAyUnAM vaijAtyaM vAcyam / tatra yadi zukavarNAbhivyaJakavAyutvaM gakAravyaJjakavAyutvavyApyaM, tadA zukakakAravyaJjakavAyo na syAt / atha vyApakaM, tadA sarva eva gakAravyaJjakavAyavaH zukavarNAbhivyaJjakavAyavaH syuriti vAyuvRttisve'pi vaijAsyannAnaiva / ... tathApi yAvadvaktR bhedaM nityA eva varNAH santu, tatprasyabhijJAne bAdhakAbhAvAd / maivam / asti hi sa evAyaM gakAra iti pratyabhijJAnam , asti ca tatrotpAdavinAzadhIH / na cAnayoranyonya vihAyA'nyad bAdhakamasti / na cAnayorekaM bhramaH / ekAnantaraM vizeSadarzanena aparotpattyabhAvA. patteH / atastayoravazvaM viSayamedo vAcyaH / ekaviSayatve virodhena kottrmpraanutpaadaapteH| evaJca bhede bhAsamAne pratyabhijJAnasya tajAtIyatvaM viSayaH / na caiva tajjAtIyo'yamiti tadAkArApattiH / tajjAtIyatvaviSayAyA api buddheH so'yamityAkAradarzanAt / yathA tAneva zAlInupabhuJjate, tAneva tittirIniti / yatra ca prathamaM na bhedadhIstatra pratyabhijJAnaM vyaktyabhedaviSayam / tasmAd yatra bhedadhI. staditarabAdhakAbAdhyA tatra pratyabhijJAnameva na bhavati, bhavadvA tajjAtIyatvamAlambate itysmpitRcrnnaaH| prkaashikaa| bhaanubhvikmiti| kacidupAdhitvamanubhavasAkSikaM yathA kuGkumAruNA taruNItyatra |kukumshbdsy kacidopapattikaM tadanvayavyatirekAnuvidhAnakalpanIyam yathA raktaH sphaTika ityatretyarthaH / strIpuMseti / strIpuMsaprabhaveSu hiM tAvevopAdhI vAcyau tau ca tadA nAnubhUtayete iti dUre tayorupAdhitvAnubhava itya. rthaH / asti ceti / na ca dezavizeSavaktRvizeSaprayojyajAtyorekatvaM nAnAtve vigamakAbhAvaH, mkrndH| gikatvAcetyarthaH / zrAnubhavikamiti / yatropAdhyAzrayasambandhAttathAdhIstatropAgherAnubhavikatvaM, yatra ttippnnii| tAratvamapi gatvAdivyApyaM bhinnamiti / paramatAreSu gakAreSu ekaM tAratvam paramamande dhvekaM bhandatvam pare ca tAratvamandatve samAnAdhikaraNe eveti-na sAGkarmyam / samAnAdhikaraNe eva ca tAratvandatve utkarSarUpatvAttadavadhinirUpite tattadavadhinirUpitatvaviziSTatvena pratiniyatAdhikaraNavRttitA'bhyupeyate tathA cAyamasmAttAro gakAro'yazcAsmAnmando gakAra iti pratItirga kArabhedaM Page #282 -------------------------------------------------------------------------- ________________ vitIyastavake ] zabdAnityatvopapAdanam / nApi satpratipakSatvam / mitho viruddhayorvAstavatulyabalatvAbhAvAt / ekasthAnya tamAGga vaikalyacintAyAmasya vaikalye tasyaivodbhAvyatvAt, avaikalye tvadIyenaiva vikalena bhavitavyamiti hInasya na satpratipakSatvam / __ tathApi nityaH zabdo'dravyadravyatvAdityatrApi sAdhanadazAyAM kiJcidvAcyamiti cedsiddhiH| dravyaM zabdaH sAkSAtsambandhena gRhyamANatvAd ghaTavaditi siddhyatIti cenn| etsyaapysiddhH| na hi zrotraguNatve, dravyatve vA'siddha sAkSArasaMghandhe bodhnii| na ca kenApi pramANena satpratipakSatvaM saMbhavatItyAha-nApi iti / na tAvattulyabalena, parasparaviruddhayoH siddhavastuviSayayoH pramANayorvAstavatulyabalatvAbhAvAna vastuno dvairUpyaprasaGgAt , ato'nyatarasya vaikalye tadeva dUSaNaM vAcyam upajIvyatvAdasyavaikalye tadA tvadIyanityatvAnumAnaM vikalaM syAditi na tasya prtipksstvmiti| mA bhUdvastutaH samAdhikahInabalavataH satpratipakSatvaM, tathApyAbhimAnikatulyabalatvenAnena satpratipakSatvodbhAvane sati kizcid dUSaNaM tarkasya vaktavyamityAha-tathApi iti / yadvA,pratipakSatvA sambhave'pi svapakSasAdhanAya prayukte'sminnityatvAnumAne kimapi dRSaNaM vaktavyamityAhatathApi iti / uttaramAha-asiddhiriti / zabdasya dravyatvamasiddhamiti / dravyatvasiddhAvanumAna. mAha-dravyam iti| guNAdibhiranaikAntikatA mA bhUdityukta-sAkSAt iti / pariharati-na iti / prkaashH| satpratipakSa tvaJca vastutastulyabalena, tattayA pratisaMhitena vA ? / nAya ityAha / mitha iti / tathAtve vA vastuno viruddharUpyApatteriti bhaavH| aGga-pakSasattvAdi / asya-zabdAnityatvasAdhanasya / dvitIyaM zahate / tathApIti / na kevalaM pratipakSatAdazAyAM, sAdhanadazAyAmapItyaperathaH / na dravyaM samavAyikAraNaM yasya tadadravyam , adravyatvAdityucyamAne prAgabhAvena vyabhicAraH syAditi dravyaM vizeSaNam / asiddhiriti / vizeSaNavizeSyayorityarthaH / prasiddhasya na satpratipakSatvasAdhanatva iti bhAvaH / vizeSyasiddhau mAnamAha-dravyamiti / saMyogasamavAyAnyataratvaM sambandhe sAkSAtvam / yadyapi bhaTTAnAM zrotreNa zabdasyAjaH saMyogo'nyeSAM samavAya iti sAkSAt sambandhena gRhyamANatvaM na kasyApyasiddhaM, tathApi zabdasya guNatvA'nabhyupagame tat pratyetumazakyami prkaashikaa| ekasyA eva jAterubhayaprayojyatvAGgIkArAta, taddezIyatatpuruSIyazabdasyaitaddezIyaitatpuruSIyAca vaijAsyAt / anugatamatizca dezabhedapuruSabhedarUpopAdhibhedAd virodhamAzakya vyAcaSTe / ndrdhymiti| yadyapi samavAyikAraNazUnyadravyatvAditi heturevaM paryavasitaH, tatra ca samavAyipadavyarthatA,tathAmyakhaNDana bhAvena vaiyrthymitybhipraayennaavyrthtaa| vizeSaNavizeSyayoriti / na caivamapre dravyatvamAtrasAdhanA. dudAre nyUnatA, dravyatve siddhe akAraNatvasyApyAkSepAdityAzayAt / tathApIti / yadyapi dravyavotraguNAnyataratvanizcaye'pi sAkSAdityAdihetunizcayaH, tathApi bAMdhakAdeva dravyatvAnizcaya ityatra mkrndH| ca tadAzrayAnuvidhAnamAtraM na sambandhastatraupapattikatvamiti bhedaH / yadvA, kuGkumenAruNA na tu svabhAvata iti kuGkumasyopAdhitvamanubhUyamAnaM, kRpANe tu tathAtvamanvayavya tirekagamyaM, na tu tadvat kRpANadIrgha mukhamiti pratyayabhedaH / aparaM zabdaprakAze draSTavyam / virodhamAzaGkaya vyAcaSTe-na dravyamiti / yadyapyevaM samavAyikAraNazUnyadravyatvAditi phalite hetau samavAyipadamadhikaM, tathApyakhaNDAbhAve vaiyarthya neti dhyeyam / tathApIti / yadyapi guNatvAnabhyupagame'pi dravyaguNAnyataratvanizcayadazAyAM ttippnnii| vinA nopapadyate ekAvadhinirUpitatvaviziSTatAratvamandatvayorekatrAsAtvAditi bhAvaH / 34 nyA0 ku0 Page #283 -------------------------------------------------------------------------- ________________ . 266 vyAkhyAtrayopetaprakAzodhanIyute nyAyakusumAJjalI [1 kArikAvyAkhyAyo zabdasya pramANamasti / parizeSo'sti / tathA hi / sadAdyabhedena sAmAnyAditraya vyAvRttau, mUrtadravyasamavAyaniSedhena karmatvaniSedhAd dravyagaNatvaparizeSe saMyogasamavAyayoranyataraH saMbandha iti cenna / bAdhakabalena parizeSe dravyatvasyApi nissedhaalingggraahkprmaannvaadhaaptteH| bAdhake satyapi vA dravyatvApratiSedhe, karmavAdInAmapyapratiSedhaprasaktau parizeSAsiddheH, tasmAdekadezaparizeSo na pramANaM, sandehasaGkoca. mAtrahetutvAt / zratha dravyatve kiM bAdhakam ? ucyate, zabdo na dravyaM, bahirindriya bodhnii| sAkSAtsaMbandho nAma saMyogaH samavAyo vA tadanyatarasiddhavyatvaguNatvayoranyatarasiddhyadhInatvAnna tataH prAka sAkSAtsambandhaH sidhyatIti parizeSAnumAnena tatsiddhimAha-parizeSaH iti / 'sadanityaM dravyavatkArya kAraNaM sAmAnyavizeSavaditi dravyaguNakarmaNAmavizeSaH' iti (vai0 sU0 1. 1. 8.) / sattAdimattvena sAmAnyavizeSasamavAyebhyo vyAvRttasya mUrtadravyAsamavAyena karmaNo'pi vyAvRttau dravyatvaguNatvayoranyataraparizeSe sAkSAtsaMbandhasiddhiriti / tarhi karmatvAdivad dravyatve'pi vAdhakasadbhAvena guNatvasyaiva parizeSAt sAkSAtsaMbandhagrAhiNA parizeSAnumAnenaiva . dravyatvAnumAnasya bAdhaprasaGga ityAha-na iti / anyathA dravthatvagaNatvayorapi parizeSo na syAdityAha-bAdhakaH iti / na cAyaM parizeSaH pramANaM padArthaSaTakaviSayasya saMdehasya dravyaguNaviSayatve saMkocamAnahetutve. na saMzayAdanistArAdityupasaMharanAha-tasmAta iti / atheti / yena tato'pi parizeSAlliGgagrAhakapramANabAdhaH syAditi / tadAha-ucyate iti / dravyatvAsiddhau na cAsiddhavizeSeNAdravyadravyatvAdityanena prkaashH| tyupajIvyavirodha ityAzayavAnAha-na hIti / sadAdIti / sattAvattvajAtimatvAdinetyarthaH / itaraniSedhakavad drabyatve'pi niSedhakasattvAttanniSedhe guNatvasiddhau dravyasvasAdhakaM bAdhitamityAha-bAdhaketi / parizeSasiddhimabhyupetyAha-tasmAditi / dravyAdikoTisaMzayapravRttarekadeze karmAdikoTau saMzayocchede'pi dravyaguNakoTimAdAya saMzayasya tAdavasthyAd dravyatve bAdhite va tatsAdhanatvamityarthaH / bahirindriyeti / caturagrAhyabahirindrayagrAhyajAtimatvA. prkaashikaa| tAtparyyam / bAdhakaJca mUla evoktmiti| na cAnenaiva tasyApi satpratipakSitatvAt kathaM tenAsya bAdha iti vAcyam / evamapi dravyatvAsiddhau samIhitasiddhaH, vastutaH saMyogasamavAyAnyataragarbhahetau vyarthavizeSaNatA pratyekagarbhahetau ca svarUpAsiddhidRSTantAsiddhI iti hInasya tasyAdravyatvasAdhyakena bAdha eveti / upajIvyeti / hetusiddhayarthaM guNatvasiddharuphjIvyatvAditi bhaavH| nanu bahirindriyavyavasthAhetusvaM thayekamAtrabahirindriyagrAhyatvaM tadA prabhAdau vyabhicAri, antye zabde bhAgAsiddhaJcetyato vyAcaSTe cakSuragrAhyeti / idazca jAtivizeSaNaM prabhAdau vyabhicAravAraNAya, Atmani vyabhicAra iti tat pratyetuM zakyameva, tathApIyaM zaGkA mUla evAnupadaM nirasyeti bhAvaH / vastuto bAdhAdeva na dravyatva siddhiA, bAdhakaJca mUla evoktamiti prabaTTakatAtparyyam / na cAnenaiva tasyApi satpratipakSitatvAt kathaM tenAsya bAdha iti iti vAcyam , saMyogasamavAyAnyatarasambandhena gRhyamANatvAdityatra, samavAya. garbhatvena byarthavizeSaNatayA vyApyatvAsiddhatvena, anyathA svarUpAsiddhatvena, vakSyamANena copAdhinA'sya honabalatvAt / upajIvyeti / hetusiddhayarthaM guNatvasiddharupajIvyatvAttadvirodha ityarthaH / nanu bahirindriyavyavasthApakatvaM, tattadvahirindriyamAtragrAhyatvaM, tathA ca prabhAdau vyabhicAraH, atI. ndriyazabdAMze cAzrayAsiddhirityata Aha cakSuragrAhyeti / etacca prabhAdAveva vyamicAravAraNAya jAtivizeSaNam / Atmani tadvAraNAya bahirindriyeti / uktabhAgAsiddhinirAsAya jAtigarbhatvam ttippnnii| cakSuragrAhyabahirindriyagrAhyeti / tattadvahirindriyamAtragrAhyatvasya bahirindriyavyavasthAhetutva mkrndH| Page #284 -------------------------------------------------------------------------- ________________ dvitIyastavake ] zabdAnityatvopapAdanam / vyavasthAhetutvAt , rUpAdivaditi parizeSAd guNatvena samavAyisiddhau, liGgagrAhakapramANabAdhitatvAd nAvyavahitasaMbandhagrAhyatvena dravyatvasiddhiH / na cAsiddhena satpratipattatvam / asiddhasya hInabalatvAt / ___ nanu zabdastAvadazrotraguNo naiveti tvayaiva sAdhitaM prabandhena / na ca zrotraguNaH, tena gRhyamANatvAt , yad yenendriyeNa gRhyate nAsau tasya guNaH, yathA gRhyamANo gandhAdiH / zrotraM vA na ravaguNagrAhakam , indriyatvAd ghrANavaditi na guNatvasiddhiriti cet / tataH kim ? / na caitadapi / ghrANAdisamavetagandhAdyagrahe viguNatvasyA bodhnii| satpratipakSamanityatvAnumAnasyetyAha-nacAsiddhana iti / yadvA, nAsmatpratipakSasya svruupsiddhiriti| ___ nanu zrotravyatiriktAnAM pRthivyAdInAM guNaH zabdo neti bhavadbhireva parizeSAnumAnena sAdhitam / vayaM tu zrotraguNo neti anumAnadvayena sAdhayAmaH / tatazca guNatvasyaivAsiddhau dravyatvameva pariziSyata iti / kecittu zabdaH zrotraguNo neti paThanti / tatrAyamarthaH / mahatA prabandhena zabdasya zrotragrAhyatvaM pratipAdayatA tvayaiva zrotraguNo neti sAdhitaM bhavati kathametenaitatpratipAditaM bhavedityatroktaM-na zrotraguNaH iti| na hi zrotragrAhyaH zabdaH tadguNo bhavatIti / mA bhUd guNatvasiddhivyatvaM tu kutastyamityAha-tataH kim iti / yadvA, anuprAhakatarkAbhAve'numAnamAtrAnna kizcitsidhyatIti sopAdhitvAdaprayojakatvaM vAnumAnadvayamityAha-na caitadapi iti / svaguNatvasyaiva grahaNaprayojakatve' prkaashH| drsaadivdityrthH| atha parizeSo nopajIvyastatrAha-na ceti / anena dravyatvasAdhanasya pratiruddhatvAdadravyadravyatvAsiddhau na tenA'nityatvasAdhane satpratipakSatvamityarthaH / nanu guNatve'pi bAdhakAd na tatsiddhistato na zrAdiliGgagrAhakamAnabAdha ityAha nanviti / guNatvAsiddhAvapi dravyatvAsiddhau na sAkSAtsambandhena gRhyamANatve pramANamukta syAdisyAha-tata iti / nanu guNatve niSidve parizeSAd dravyatvaM setsyatItyata Aha--na ceti / prathamAnumAne zrotrayogyaguNatvavyApyajAtizUnyatvamupAdhirantyAnumAne tvayogyagaNatvamupA. prkaashikaa| hiriti / uktabhAgAsiddhinirAsAya jAtigarbhatA / dharmamAtragarbhatAyAM gandhAdikamAdAya dravye vyabhicAra iti jAtitvaparyantAnudhAvanam / evaM ca sati yathAzrutamUladRSTAntAsatirata Aha-rasA. divaditi / mUlasyApyatadguNasaM vijJAnabahuvrIhiNAtraiva tAtparyyamiti bhaavH| pratiruddhatvAt / bAdhitatvAdityarthaH, / prathamAnumAna iti / zrotraguNatvAbhAvasAdhaka ityrthH| rUpAdau sAdhyAvyA. pakatvanirAsAya zrotrayogyeti / sattAmAdAya sa eva doSa iti guNatvavyASyeti / kakArabhinnaguNatvamAdAya sa eva doSa iti jAtIti / na ca pakSetaratvamupAdhiriti vAcyam / dhvanayo vAyavIyA eveti mate dhvanau siddhasAdhanabhayena varNamAtrasyaiva pakSatvamiti pakSabhinnadhvanivyAvarttakatvAd / kecittu bAdhonItatayA na pakSetaratve doSaH, bAdhakaJca parizeSa evetyAhuH / ayogyaguNapattvamiti / yogygunnaabhaavvtvmityrthH| aAtmani paramANau ca yathAzrutasAdhyAvyApakatvAdAha makarandaH / jAtitvaparyyantaJca gandhAdikamAdAya dravye vyabhicAravAraNArtham / evaM sati mUladRSTAntasya sAdhanavaikalyAdAha rasAdivaditi / pratiruddhatvAditi / bAdhitatvAdityarthaH / zrotrayogyeti / etacca rUpAdau sAdhyAvyAptivAraNArtham / sattAmAdAya doSatAdavasthyAdAha guNatvavyApyeti / guNAnyAnyatvamAdAya doSatAdavasthyAdAha jAtIti / ttippnnii| upasve prabhAyAM vyabhicAro'tIndriyazabde bhAgAsiddhizca syAdata Aha-cakSuraprAdheti / Page #285 -------------------------------------------------------------------------- ________________ 26 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAyo prayojakatvAt / ayogyatvaM hi tatropAdhiH / anyathA, sukhAdinAtmaguNaH, tena gRhyamANatvAd rUpAdivat / na vA tena gRhyate, tatsamavetatvAdadRSTavat / AtmA vA na tagrAhakaH, tadAzrayatvAd gandhAdyAzrayaghaTAdivadityAdyapi zaGketa / tasmAt svaguNaH paragaNo vA'yogyo na gRhyate, gRhyate tu yogyo yogyena, tat kimatrA'nupapannam / avazyaJca zrotreNa vizeSaguNagrAhiNA bhavitavyam / indriyatvAt / anyathA tannirmANavaiyarthyAt tadanyasyendriyAntareNaiva grahaNAt / na ca dravyavizeSagrahaNe tadupayogaH / vizeSaNayogyatAmAzrityaivendriyasya dravyagrAhakatvAt , na dravyambarUpayogyatAmAtreNa / anyathA cAndramasaM tejaH svarUpeNa yogyamiti tadapyupalabhyeta / AtmA vA manogrAhya iti suSuptyavasthAyAmadhyupalabhyeta / anubhUtarUpe'pi vA cakSuH pravattata, tasmAd guNayogyatAmeva puraskRtyendriyANi dravyamupAdadate, nAto'nyatheti sthitiH| ata evaM naakaashaadyshcaakssussaaH| ... astu tarhi zabdo nityaH, nityAkAzaikaguNatvAt , tadgataparamamahatparimANava bodhnii| niSTamAha-anyathA iti / upasaMharati-tasmAt iti / indriyatvahetoraprayojakatvAyokta-yogyena iti / evaM zabdasya guNatve bAdhakamAzaya nirastam / sAdhakamapyAha-avazyaM ca iti / tadarthasya zrotraviSayasya zabdasyeti / nanu dravyavizeSasyaiva sataH zabdasya prahaNArtha zrotranirmANamasta indri. yAntarANAM tatrAsAmarthyAdityatrAha-na ca iti / indriyaM dravyagatavizeSaguNagrahaNayogyatAM sahakAritvenAzrityaiva dravyaM gRhNAti nAnyatheti / dravyasya svarUpayogyatAmAtreNendriyagrAhyatve'niSTamAhaanyathA iti / upasaMharati-tasmAt iti / ata eva iti / yata eva vizeSaguNagrahaNapuraskAre0vendrigrAhyatvaM dravyANAmiti zabdasya zrotraguNatvenAdravyadravyatvamasiddhaM tahIdameva pratisAdhanamastviti prkaashH| dhirityaprayojakatvamubhayatretyarthaH / ata evaapryojkaantrtulytvmaah--anytheti| sAkSAtsaMbandhena gRhyamANatvAdityatra bAhyendriyatvAvacchinnasAdhyavyApakaM sAvayavakatvamupAdhiH / nanu bahirindriyavyavasthApakatvamapyaprayojakamityAzaGkaya tatra vipakSabAdhakamAha--avazyaJceti / atrApi vipakSabAdhakamAha anyatheti / nanu svarUpayogyataiva dravyapratyakSatve tantram , ata eva vizeSaguNazUnyAnAM kAlAdInAM na pratyakSatvamityata Aha tasmAditi / na ca nAda eva tasya vizeSaguNaH syAt / dhvanyAtmakasya nAdasyAgrahe'pi varNasAkSAtkArAt / nA'pi tAratvAdikaM teSAmutkarSAdirUpatayA jAtitvAt / ata eva tasya jAtirUpatve'pyavadhinirUpyatvamiti bhaavH| ata eveti / tadvizeSaguNasya ckssurpraahytvaadityrthH| . AkAzaiketi / anekaguNena saMyogAdinA vyabhicAravAraNArthabhekaprahaNam / atra yadyapi AkAzaikaguNatvamAkAzamAtravRttiguNatvaM, tatra guNatvaM vyartham / tathApi dhvaMsAnavacchinnasattAyogisvaM prkaashikaa| baahyendriyeti|kaalaadiinaamiti| kAlaH Sar3hindriyavedya iti matenedam, tulyanyAyatayA dizo'pi pratyakSatvaM zabdasya pratyakSatvaM tairupetameveti bhuvcnoppttiH| ata eveti / utkrssvtvaadevetyrthH| makarandaH / ata eveti / utkarSarUpatvAdevetyarthaH / etadapi matAntareNeti dhyeyam / tanmate sattAjAtervi ttippnnii| tathApi dhvaMsAnavacchinnasattAyogitvaM saadhymiti| dhvaMsApratiyogisve sati prAgabhAvA Page #286 -------------------------------------------------------------------------- ________________ dvitIyastavake ] . zabdAnityatvopapAdanam / diti pratyanumAnamiti cenna / akAryatvasyopAdhervidyamAnatvAt / anyathA, AtmavizeSaguNA nityAH, tadekaguNatvAt , tadgataparamamahattvavadityapi syAt / asya pratyakSabAdhitatvAdahetutvamiti cenna / nirupaadhervaadhaanvkaashaat| svabhAvapratibaddhasya ca tatparityAge svabhAvaparityAgaprasaGgAt / tasmAd bAdhena vopAdhirunnIyate, anyathA veti na kshcidvishessH| ___etena zrAvaNatyAcchabdatvavadityapi parAstam / atrApi tasyaivopAdhitvAt / zranyathA gandharUparasasparzA api nityAH prasajyeran / prANAdyakaikendriyagrAhyatvAd gandhatvAdivadityapi prayogasaukaryAt / bodhnii| prAbhAkarAH pratyavatiSThante-tarhi iti / na iti / atrAkAryatvaupAdhikatvAttadekaguNatvamaprayojakamiti tasthaiva prayojakatve'niSTamAha-anyathA iti / atra hyakAryatvasyopAdhitvaM tvayApyaGgIkAryamiti bhAvaH / nanvAtmaguNAnAM nityatvAnumAnasya tadanityatvaprAhimAnasapratyakSabAghAdaprAmANyaM, na tvakAryatvopAdhikatvAdityAha-asya iti / na iti / yayayaM nirupAdhistadA bAgha eva na syAditi / kuta ityata Aha-svabhAva iti / yadi hi kenacitsvabhAvastaM pratibaddhastasyaiva nityatvaprayojaka tve'niSTamAha-anyathA iti / tadevamanityatvAnumAnasya bAdhaH satpratipakSatvaM ca nirAkRtaM, viro prkaashH| sAdhyam / tatra vizeSapadArthe'naikAntikavAraNArtha guNagrahaNamityAhuH / akAryatvasyeti / pUrvasAdhanavyatireko'pi sAdhyaprayojakatayA yathopAdhistathoktamadhastAt / api copAdhenityadoSatvAt sAdha. napaurvAparyasya cAniyatatvAyadA tadeva sAdhanaM sthApanAyAM prayujyate tadA sopAdhiH, yadA tu dUSaNatayA tadevIcyate tadA pUrvasAdhanavyatirekAdakAryatvamanupAdhiriti tadeva nityatvena vyAptamavyAptaJceti mahadvaizasamiti bhAvaH / upAdheH sAdhyavyApakatAgrAhakaM tarkamAha anyatheti / nirupAdheriti / bAghe hi pakSAbhimate vyabhicArastatra cAvazyamupAdhirityarthaH / etaJca jalahrado vahnimAn dhUmavatvAdityAdAvapakSavRttini sAdhane nAstIti pakSadharme tatra boddhavyam / anyathA veti / baadhmnupjiivyetyrthH| zrAvaNatvAditi / guNavRttijAtyanabhyupagantRmate zabdatvaM zrotragrAhyatvam / tatra na zrAvaNasvamiti kAlasya SaDindriyaveyatvAt sa eva dRSTAnta iti bhaavH| tasyaiveti / akAryatvasyaive. tyarthaH / zabdo nityaH pRthivItaranityabhUtavizeSaguNatvAd , apAkajanityabhUtaikasamavetatvAt , jala prkaashikaa| idamapi tAratvasya svarUpeNa sAvadhitve sattAjAtervizeSapadArthasya ca tairanaGgIkArAdarucimAviSkaroti / Ahuriti / evaJcAkAzamAtravRttitvamAkAzetarAvRttitvamevAbhimatamityavRttau samavAye'nitye ca tanmate vyabhicAra iti guNapadaM mUle paribhAvanIyam / kecita guNapadamapradhAnArthakamityAkAzamAtraparatantratvAditi mUlArtha ityaahuH| apAkajeti / ma ca paramANukarmaNi vyabhicAraH, atrApi vizeSaguNatvAdityasyaikasamavetatvAditi pratIkArthatvAt vizeSapadaM ca . makarandaH / zeSapadArthasya cAnabhyupagamAdasvarasamAviSkaroti ityaahuriti| AkAzamAtravRttitvasya taditarAvRttitve tAtparyyam / evaJca tanmate samavAye vyabhicAravAraNAya guNapadamityanye / guNapadamapradhAnArthakaM , tathA cAkAzaikaparatantrasvAttveiva vivakSitamityapyAhuH / hesvantaravyAkhyAnaM zabdaprakAze Page #287 -------------------------------------------------------------------------- ________________ 270 vyAkhyAtrayopetaprakAzabodhanAyute nyAyakusumAalau [ 1 kArikAvyAkhyAyo virodhvybhicaaraavsmbhaavitaavevaa'tretysiddhirvshissyte| sA'pi nAsti / tathA hi / zabdastAvat pUrvoktanyAyena svAbhAvikatIvramandataratamAdibhAvena prakarSanikarSavAnupalabhyate / iyaJca prakarSanikarSavattA kAraNabhedAnuvidhAyinI sarvatropalabdhA / akAraNakA hi nityAH prakarSavanta eva bhavanti, ythaa''kaashaadyH| nikRSTA eva vA, yathA prmaannvaadyH| na tu kiJcidatizayAnAH kutazcidapakRSyante / tadiyaM nityebhyo vyAvarttamAnA kAraNavatsa ca bhavantI jAyamAnatAmAdAyaiva vizrAmyatIti pratibandhasiddhau prayujyate, zabdA jAyate, prakarSanikarSAbhyAmupetatvAnmAdhuryAdivat / anyathA, niyAmakamantareNa bhavantI nityeSvapi sA syAt , niymhetaarbhaavaat| zabdAdanyatreyaM gatiriti cenna / sAdhyadharmiNaM vihAyeti pratyavasthAnasya sarvAnumAnasulabhatvAt / na ced vyaJjakatAratamyAyaJjanIyatAratamyam , asvAbhAvikatvAsa gAt / vyavasthitazca svAbhAvikatvam / na ca vyaJjakotpAdakAbhyAmanyasyAnuvidhAnamasti / na ca svAbhAvikatvaupAdhikatvAbhyAmanyaH prakAraH sambhavati / bodhnii| dhavyabhicArau tvasaMbhAvitAveva sapakSavRttisadbhAvAdvipakSe vRttyabhAvAccetyAha-virodha iti / tasmAdanyatarAsiddhireva saMbhAvyatayA viziSTA, sApi nirAkriyata ityAha-atreti iti / hetusiddhAvanumAnaM vipakSastasya pratibandhasiddhiM tAvadAha-zabdastAvat iti / pUrvoktanyAyena iti / tIvratvAdInAmanyadharmatvenAnupalambhaH zabdagatatvenopalambhaH zabdadharmatvenaivopalambho bAdhakAbhAva ityAdiryaH pUrvamuktasteneti / tataH kimityatrAha-iyaM ca iti / sarvatra mAdhuryAdau kAraNaprakarSanikarSAnuvidhAyinI dRSTetyanvayaM darzayitvA vyatirekamapi darzayati-akAraNakA hi iti / tato'pi kimityatrAhatadiyam iti / tasmAdiyaM prakarSanikarSavatteti / tatrAnumAnaM tadanugrAhakaM ca darzayati-zabdo jAyate iti / niyAmakaM kAraNaprakarSanikarSarUpamantareNa zabde bhavantI prakarSanikarSavattA gaganAdidhvapi bhavet , zabda eva nAkAzAdiSvastIti niyamahetvabhAvAditi / nanu zabdavyatiritasya prakarSanikarSavattvaM jAyamAnatayA vyAptaM taddarzanAnna tu prakarSanikarSavattAmAtramityAhazabdAt iti / na iti / bAdhakAbhAve'pi vyAptisaGkoce sarvAnumAnocchedaH syAditi / nanu vyaJjakAnAM dhvanInAM prakarSanikarSAbhyAM vyajanIyasya zabdasya tadvattAbhimAnaH, tatazcAsiddho heturityAzakathAha-na ca iti| prasajyatAM kAma, tadeva naH samIhitam / atrAha-vyavasthitazca iti / dhvanidharmANAmAropasyAsaMbhavAditi / nanu mA bhUd vyaJjakopAdhitvaM tAratArataratvAdistathApi kathaM kAraNaprakarSAdyanuvidhAnaM kathaM vA svAbhAvikatvaM sibhyatItyatrAha-na ca iti / aupAdhikatvaniSedhena parizeSAt sidhyati gatyantarAbhAvAditi / prkaashH| paramANurUpavat / avyAsajjyavRttitve satyanAtmavibhuguNatvAd, vizeSaguNAntarAsamAnAdhikaraNakavRttiguNatvAt , kAlaparimANavadityatrApyakAryatvamupAdhiriti bhAvaH / puurvoktti| upAdheranupalammema tadgatatayA copalambhena cetyarthaH / prakarSanikarSAbhyAmiti / nanUtkarSApakarSayorjAtyorjA prkaashikaa| paramANuniSThadaizikaparatvAdau vyamicAravAraNAya / avyAsajyeti / na ca guNapadamadhikaM samavAya kAlAdivRttau tanmate vyabhicAravArakatvAt tasyApi vyAsajyasamavetatvAbhAvAt / vizeSaguNeti / ttippnnii| pratiyogitvApekSayA laghutvAdidameva sAdhyamucitaM tatra vyabhicAravAraNaM sambhavati pryojnmityaashyH| vizeSaguNAntarAsamAnAdhikaraNeti / zabdAnyavizeSaguNAsamAnAdhikaNetyavarthaH / tena bAyusparza Page #288 -------------------------------------------------------------------------- ________________ dvitIyastabake ] zabdAnityatvopapAdanam / syAdetat / tathApyutpattanityatvena kA virodhI yena pratibandhasiddhiH syAt / asiddhe ca tasmin , bhavatAM vyaapktvaasiddho'smaakmpryojkH| saugatAnA sandigdhavipakSavRttirayamupakrAntA heturiti cenna / idaM dhutpattimattvaM vinAzakAraNa bodhnii| tadevamanityatvAnumAsya svarUpAsiddhinirAkRtA, saMprati vyApyatvAsiddhiM nirAkartumAzaGkatetathApi iti / bhavatAM naiyAyikAnAm , asmAkaM mImAMsakAnAmiti / na iti / utpattimattvaM hi vinAzakAraNasaMnidhAnena vyAptaM, tata idaM tatsannidhiviruddhebhyo nitvebhyaH svabyApakasya vinAzakA raNasannidhAnasya nivRttyA nivartamAnamanitya evAvatiSThata iti vyApakAnupalabdhirvipakSe vaadhkmiti| manu syAdevaM yayutpattimattvasya vinAzakAraNasannidhAnena vyAptiH syAt , saiva kuto vipakSe bAdhakA prkaashH| tisakarApatyA rasatvazabdatvavyApyajAtyorbhinnatvena rasazandasAdhAraNyaM sAdhanAvacchinnasAdhyavyApakasya mUrttaguNatvasya sparzavatsamavetatvasya copAdhitvazca / maivam / utkarSApakarSazabdapravRttinimittajAtimatvAditi vivakSitatvAt / rasatvAdivyApyajAtibhede'pi tAdRzazabdapravRttinimittatvasya sAdhAraNyA t , sarvatra varNAtmakazabdapakSIkaraNe cAnityadhvaniSu vyomaguNeSUpAdhInAM sAdhyAvyApakatvAtU pakSamAtravyAvartakavizeSaNavatvena pakSetaratvatulyatvAcceti bhaavH| vipakSabAdhakAbhAvenotpattimattvamaprayojakamityAha-tathApIti / utpattimadapi kiJcinnityaM syAdityarthaH / prkaashikaa| zabdabhinnavizeSaguNAsamAnAdhikaraNatvAdityarthaH, tena na svarUpAsiddhirnavA pavanasparze vyabhicAraH / sukhAdau yathAzrutasAdhyAvyApakatvAdAha / saadhneti| yadyapi sukhAdAvapyutkarSApakarSoM sta iti vivakSito'pyupAdhiH sAdhyAvyApaka eva / na ca sajAtIyasAkSAtkArapratibandhakatvAdinA tannirvacanAsaGgatiH, ajJAteSu sukhAdiSu mAnAbhAvena tAdRzotkarSAdesteSvabhAvAditi vAcyam / tathAsati tasya rasazabdasAdhAraNyena zabdaparyantAnudhAvanasya hetAvasaGgateH / anyataragarbhatayaiva svsthtaayaamubhyopaadaanaasmteshc| tathApi sAdhanapadenAtra pakSadharma evoktaH,sa ca sajAtIyetyAyuktarUpo bahiri. ndri yavyavasthAhetusvarUpo vA / utkarSApakarSati / utkRssttaapkRsstttyrthH| pakSe sAdhyAvyApakatvamanudbhAvyamaivetyata aah-srvtreti| upaadhonaamiti| yadyapi pUrvapakSe dvayorevAzaGkitatvAd bahuvacanamayuktam tathApi rUpavatsamavetatvAdInAmapi tatra taatpryyvissytvaattduppttiH| patamAtreti / . yayapyAtmAdeH sukhAdeva vyAvartanAna pakSamAtravyAvarzakatvamata eva ca na pakSetaratulyatvaM tathApi sAdhyavyApakatAprAhakamAnAbhAvena pakSetaratulyatvaM bahirindriyavyavasthAhetutvarUpAvacchedakAzrayamadhye ca pakSa makarandaH / draSTavyam / sukhAdau sAdhyAvyApterAha sAdhanAvacchinneti / nanu sukhAdAbutkarSApakarSasambhavAttaddoSatAdavasthyam / na ca sajAtIyasAkSAtkArapratibandhakatAvacchedakatvAdinA tannirvacanaM, tAdRzo. skarSAdeH sukhAdAvasambhavo'vidite tatra mAnAbhAvAditi vAcyam / tasya rasacaramazabdasAdhAraNyeutkarSApakarSazabdetyAdivivakSAvirodhAt / tathA satyutkarSApakarSayoranyataragarbhatvenaiva sAmaJjasye vyarthavizeSaNatvApattezca / na ca hetudvaye tAtparyyam , mUlavirodhAditi cet , na sAdhanapadena pakSadha masya vivakSitatvAt / sa ca bhirindriyvyvsthaahetutvaadiH| utkarSApakarSati / utkRssttaapkRssttetyrthH| pakSe sAdhyAdhyApakatvamanudbhAvyamityata Aha sarvatreti / yadyapi dvayorevoktatvAdupAdhInAmityayuktaM, tathApyanyasyApi tatsamaniyatasya tAtparyyaviSayatvAttadabhiprAyeNa tathoktam / pakSamAtreti / nanu sukhAderapi vyAvarttanAnna pakSamAtravyAvartakatvam , na ca sAdhanavatpakSa _pippnnii| na vybhicaarH| utkrssaapkrssshbdeti| utkRSTApakRSTeti vivakSitam / Page #289 -------------------------------------------------------------------------- ________________ 272 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 1 kArikAmyAkhyAyo sanidhiviruddhebhyo nityebhyaH svavyApakanivRttau nivartamAnaM, vinAzakasannidhimati vinAzimi vizrAmyatIti / vinAzakAraNasannidhAnenAvazyaM jAyamAnasya bhavitavya. miti kuto nirNItamiti cenna / tadasannidhAnaM hi na tAvadAkAzAderiva, svabhAvavirodhAt / utpattivinAzayoH saMsargadarzanAt / aviruddhayArasannidhistu dezaviprakarSAd himavadvindhyayoriva syAt / dezayorapi viprakarSoM virodhAdvA hetvabhAvAdvA ? pUrvoktAdeva na prthmH| dvitIyastu paTakukhamayoriva syAt / yadi hi kukumasamAgamAdagiva pradhvaMsakasaMsargAdAgeva paTo vinazyet / yathA hi vinAzakAraNaM vinA na vinAzaH, tathA yadi kuGkumasamAgamaM vinA na vinAzaH paTasyeti syAt karatayAH saMsarga vArayet / tasyAdaviruddhayorasaMsargaH kAlaviprakarSaniyamena vyAptaH, sa cAto nivartamAnaH svavyApyamupAdAya nivarttata iti prtibndhsiddhiH| bodhnii| sidhyatItyAha-vinAzakAraNasaMnidhAnena iti / vinAzakAraNAsannidhAnaM hyutpattimato na tAvadbhAvAbhAvayoriva svadhAvavirodhAdbhavati ghaTAdiSu tayoH saMsargadarzanAdityAha-tadasaMnidhAnam iti / taviruddhayoreva himavadvindhyayorivAsaMsargo'stvityatrAha-aviruddhayoH iti / astu tarhi dezaviprakarSAdevetyatrAha-dezayorapi iti / so'pi dezayoH svabhAvavirodhAt saMsarga hetvAbhAvAdvA bhavatIti tataH kimityata Aha-pUrvoktAt iti / yadi hi taddezayoH svabhAvavirodha: syAt tata'stadAzrayayorutpattivinAzayorapi saMsargoM na syAd , dRzyate cAsAvityuktameveti / dvitIyasstu iti / vinAzakAraNajAyamAnatvayohe tvabhAvAdasaMsargastu yathA paTakuGkumayoraviruddhadezasvabhAvatayA kvacitsaMsRSTayorapi saMsarga hetvabhAvAt kacidasaMsargaH tathA kadAcirasyAditi / kathaM ca tathA syAdityAha-yadi hi iti / yathA hi kuGkumasaMsargAtprAgeva kvacitpaTavinAzAddhatvabhAvena tayorasaMsargaH, tathA yadi vinAzakAraNasamAgamAt prAgeva jAyamAnasya vinAzaH kadAcitsyAt tadA jAyamAnavinAzakAraNayorasaMsargaH syAt , na tvetatsaMbhavatIti / yadi vA yathA vinAzakAraNasamAgameM satyeva vinAzaH paTasya nAsatIti dRzyate, tathA yadi kuGkumasamAgame vinAzo nAsatIti syAt tadA paTakukhamayorapi saMsargo'vazyaMbhAvo bhavet , na tvetadastItyAzayavAnAha-yathA iti / yata evaM dezaviprakarSoM nAsti tasmAdaviruddhasvabhAvayorasaMsargaH kAlaviprakarSeNetyavaziSyate, sa ca kAlaviprakarSa ata utpattimadvi nAzakAraNAbhyAM vyAvatamAnaH svavyApyaM tayorasaMsargamapyupAdAyaiva nivartata iti utpattimattvasya vinAzakAraNasaMsargeNa siddhaH pratibandhaH ityAha-tasmAt iti / prkaashH| . svavyApaketi / utpattimattvavyApakaM vinAzakAraNaM, tasya nivRttAvityarthaH / pUrvoktAde. veti / utpattivinAzayoH sNsrgdrshnaadevetyrthH| dvitIyastviti / paTakukhamayoH saMsargastA. vadaviruddho'pi kasyacitpaTasyAntarA dhvaMsAna bhavati / tad yadi vinAzakasaMsarga vinaiva nAzaH syAttadA nAzakA'sannidhiH syAt, na tvevamityarthaH / tasmAditi / yadyapi atrApi vyAptAvaprayojakatvazakA tadavasyaiva, tathApi bhAvAnAM nAzaM prati svarUpayogyatvamutpattimatvenaivAvacchidyata iti na zaGketi bhaavH| sa ceti / sa kAlaviprakarSastadA syAdyadi nAzakasambandhamanapekSyaiva kAryasya prkaashikaa| mAtravyApakatvamiti drssttvym| utpttimttveti|bhaavtvsmaanaadhikrnnotpttimtvvyaapkmityrthH| mAtrameva vyAvarttayatIti tathoktamiti vAcyam / yathAzrutasya tatrApi sattvAditi cintyam / utpattimattveti / bhAvatvasamAnAdhikaraNotpattimattvavyApakatvamityarthaH / . aprayojakatva. zaGkotyupala kSaNaM, dhvaMse vyabhicArazcetyapi bodhyam / ata evAha bhAvAnAmiti / makarandaH / Page #290 -------------------------------------------------------------------------- ________________ dvitIyastavake ] zabdAnityatvopapAdanam / 273 syAdetat / yadyevamasthiraH zabdaH kathamarthema saGgatirasyopalabhyate iti cait| yathaivArthasyAsthirasya tena / bodhnii| zabdanityatvavAdI prakArAntareNa pratyavatiSThate-syAdetat-iti / pratyuccAraNaM bhinnAnAM zabdAmAmAnantyavyabhicArAbhyAM durgrahaH saMbandha iti / yathA-iti / yathA hyasthirasyaivArthasya zabdena saMvandhagrahaNaM tathA zabdasyApyasthirasyAneti / yena hetunA'sthirasya vyaktirUpasyArthasya saMgatirdupraheti tenaivAsmAkaM jAtireva padArtha iti siddhAnta ityAha-tena-iti / yadi jAtireva padArthaH prkaashH| nAzaH syAt , na caivamityarthaH / evaM, zabdo'nityaH, vyApakapratyakSavizeSaguNatvAt, sukhavat / bahirindriyavyavasthAhetuguNatvAd , bhUtapratyakSavizeSaguNatvAd, indriyavizeSaguNatvAd , asma. dAdipratyakSavizeSaguNatvAd , gandhavadityAyUhanIyam / hetvAbhAsAnAM nirAsAditi / ___ nanu varNAnityatve gRhItasaGgatikapadanAze kAlAntare padAdagRhItasaGgatikAdarthapratItirna syAdi. tyarthapratItyanyathAnupapatyA zabdanityatvaM syAdityAha-- yadyevamiti / tathA sati gRhItasaGgatighaTanAze tadanyaghaTavyakteH padAt pratItirna syAt / athAnitye'pi ghaTAdAvekadharmopagraheNa zaktigrahasta nitye pade'pi sa tathaivAstvityAha yathaiveti / tena -shbdenetyrthH| .. - nanu yadyapi AnayAdivyavahArAd , vyaktAveva zaktirucitA, tathApyAnantyavyabhicArAbhvAM zaktiprahastA na sambhavati / sarvavyakteH zakyatve, gAM dadyAdityAdau sarvopAdAnAsAmarthyAMdananuSThAnApattirekazakyatve'nadhyavasAyaH / nApi gotvenopalakSitA vyaktiH zakyeti na zakyAnantyavyabhi. cArau / rUpAntareNa jJAtasyaivAnyena rUpeNa lakSyatvAt , kAkena gRhavizeSasyeva / na ca vyaktInAM. prkaashikaa| vyApaketi / zrAzuvinAzitvamatra sAdhyamiti ghaTAdirUpe vyabhicAravAraNAya vyApaketi vishessnnm| IzvarajJAnAdau vyabhicAra iti pratyakSeti / Atmaikatve vyabhicAra iti vize. veti / bahiriti / bhirindriyaantraagraahybhirindriygraahygunntvaadityrthH| prathamabahi padama prasiddhivAraNAya / dvitIyabahiHpadamAtmaikatve vybhicaarvaarnnaay| guNapadaM rUpatve vyabhicAravAraNAya jAtibhinArthakaM tena samavAye vyabhicAravAraNAya grAhyAntam / bhuuteti| Atmaikatve vyamicAra iti bhUteti / jalaparamANurUpe vyabhicAra iti pratyakSeti / dravyarave vyabhicAra iti guNeti / IzvarajJAne vyabhicAra itiindriyeti|shrotraiknvevybhicaar iti vishesseti| asmdaadiiti| yogipratyace paramANuguNe vyabhicAra iti prathamaviSaNaM tasya laukiketyrthH| gandhavaditi / makarandaH / vyApaketi / zrAzuvinAzitvaM yadi sAdhyaM tadA'yaM heturbodhyH| evaJca ghaTarUpAdau vyabhicAravA. raNAya vyaapketi| IzvarajJAnAdau vyabhicArAdAha pratyakSeti / Atmaikatvasya pratyakSatve tatra vyabhicArAdAha vizeSeti / hetvantaraM zabdaprakAze vyAkhyAtam / ttippnnii| evaM zabdo'nityo vyApakapratyakSavizeSaguNatvAditi pAzuvinAzitvaM yadi sAdhyaM tadA . ghaTarUpAdau vyabhicAravAraNAya vyApakaiti deyaM nAnyathA, Atmaikatvasya pratyakSatve pratyakSaghaTitahetau tatra vyabhicAravAraNAya sarvatra vizeSapadasArthakyaM draSTavyam / bhUtapratyakSavizeSaguNatvAditi / Atmaikatve vyabhicAravAraNAya bhUteti / asmdaadiprtykssvishesseti| atra sAmAnyato'nityatvaM sAdhyamato na ghaTarUpe vyabhicAraH / 35 nyA0 ku0 Page #291 -------------------------------------------------------------------------- ________________ 274 vyAkhyAnayopetaprakAzarSodhanIyute nyAyakusumAjalI [ 1 kArikANyAkhyAyo jAtireva padArtho, na vyaktiriti cenn| zabdAttadalAbhaprasaGgAt / AkSepata iti ceta.kA khalvayamAkSepo nAma? na taavdnumaanm| anantA. bhiH saha saGgativadavinAbhAvasyApi grahItumazakyatvAt / zakyatve vA, bodhnii| tahi zabdAd vyaktipratItirna syAdityAMha-na iti / nanu zabdapratipannAyA jAterAkSepAd vyakti lapsyata ityAha-AkSepataH iti / kaH khalu-iti / na kazciditi bhAvaH / ata evAha-na tAvat prkaashH| jAti vinA rUpAntaramasti / gotvaviziSTa kAryAnvayana gotvasya vizeSaNatvAca / na ca vyaktiH zakyA gotvamavacchedakaM kAraNatve daNDatvavat / gopadAd gotvaviziSTabuddheranutpAdApatteH / prata eva na jAtiviziSTe zaktiH / vizeSyabhedAdviziSTAnantyAt / tasmAjjAtireva padAnAM zakyA, na vyaktiriti noktadoSa ityabhipretyAha / jAtireveti / tarhi jAtizaktAt padAd vyaktyupasthitirna syAdisyAha / zabdAditi / na padAt tadupasthitiH, kintvAkSepata ityAha / bhAkSepata iti / nanu jAtivyaktyorekavittivedyatvAnAkSepaH / samAnAnAM bhAvaH sAmAnyaM, samAnAM vyakti vinA na bhAsate iti cen| svarUpeNaiva jAteH zakyatvAt / sAmAnyatvantu taddharmo, na tu tatsvarUpam / pratyakSAdau na jAtijJAnasya vyaktiviSayatAniyamo vyaktijJAnasAmagrIsamAjAdhInaH / gotvaM gavAvi. SayakajJAnaviSayo jAtitvAd gobhinnabhAvatvAdveti jAtimAadhIsiddhezva / atha yayatparatantraM tattenaikavittivedyaM, yathA'rthaparatantrajJAnamarthena, jAtizca vyaktiparatantreti vyaktau bhAsamAnAyAmeva bhAsate iti cenna / paratantratvaM hi na parasamavetatvaM, zabdAdinA vyabhicArAt / nApi tanirUpaNAdhInanirUpaNatvam / asiddheH / nApi parasmin bhAsamAna eva bhAsamAnatvam / sAdhyAvizeSAt / tasmAdgotvaM vyaktyAzritaM jAtitvAdityanumAnAd gotvAzrayavyaktijJAnamiti bhAvaH / vyAptirapi zaktirita vyaktInAmAnantyAnna grAhyA ityAha anantAbhiriti / athaikarUpAvacchedena vyAptiprahastadA zaktipraho. 'pi tathaivAstvityAha / zakyatve veti / gotvasya vyaktayAzritatvavyAptaH pakSadharmatAbalAd govya . prkaashikaa| tattatsAdhanAdhikaraNe gandhastattatsAdhane dRSTAntaH / gotvamiti / na ca nityatvasAmAnyalakSaNA. janyajJAnamAdAyArthAntaramiti vAcyam / sAmAnyapratyAsattau bAdhakAvatArakAla etadanumAnAt , tayA ca bAdhenoktArthAntarAnavakAzAt / kecittu kevalajAtijJAnasiddhayarthamevAyaM prayoga ityuktakameNApi tasiddhau samIhitasiddhiriti nArthAntaraM doSa ityAhuH / jAtitvAditi / dharmatvAdityucyamAne gavi vyabhicAra iti jAtitbAdityuktam ' tadaryazva sAmAnyalakSaNAbhyupagame nityatvamAtram anyathA vaiyrdhyaat| na ca tathA sati gavAnyonyAbhAve vybhicaarH| uktakrameNa tatrApi saadhysttvaat| gobhinneti / gavi vyabhicAra iti gobhinneti / sAmAnyalakSaNAnabhyupagamapakSe gavAnyonyAbhAve vyabhicAra iti bhAvapadam / tasmAditi / yadyapyatra jAtitvaM vyaktisamavetatvaghaTitamiti sAdhyA mkrndH| gosvamiti / na ca nityatvAdisAmAnyapratyAsatyA tAdRzapratItisambhavAttamAMdAyArthAntaraM ekavittiveyatvaniyamaniSedhArtha sAmAnyata eva tAdRzadhIsiddheruddezyatvAt / ata eva vakSyati, jAtimAtradhIsiddhezceti / nanvevaM jAtipadArthavivecane nityatvAdityeva heturastu, na caivaM gavA. nyonyAbhAvAdI vyabhicAraH, nityatvaprakArakoktapratItimAdAya tatrApi sAdhyasattvAt , goghaTito. pAzcAnityagoghaTitatvenAnityatvAdityasvarasAdAha gobhinneti / etacca gavi vyabhicAravAraNAya / goghaTitopAdhau vyabhicAravAraNAya bhAvapadamakhaNDaparam / na tvabhAve vyabhicAravAraNAya tat , uktarItyA tatra sAdhyasattvAt / anyathA gosAzyAdau vyabhicAratAdavasthyApattariti / astu vA itaranirUpaNAnadhInanirUpaNaparaM bhAvapadam / tsmaaditi| atra jAtipadArtha vivecane vyarthavizeSaNatvaM Page #292 -------------------------------------------------------------------------- ________________ dvitIyastavake zabdAnityatvopapAdanam / 205 saGgaterapi tathaiva sugrahatvAt / vyaktimAtrarUpeNA'vinAbhAva iti cenna / vyaktitvasya sAmAnyasyAbhAvAt / bhAve vA, tadAkSepe'pi vishessaanaakssepaat| vAcyatvamapi vA tathaivAstu, kimAkSepeNa ? snggtervirodhaaditi| arthApattirAkSepa iti cenna / vyatyA vinA kimanupapannam / jAtiriti cenn| tannAzAnutpAdadazAyAmapi sattvAt / tathApi na vyaktimAtraM vineti cenna / mAtrArthAbhAvAt / vyaktizAnamantareNa jAtizAnamanupapannamiti cenna / tadabhAve'pyutpAdAt / vyaktiviSayatvaM vinA jAtiviSayatA bodhnii| iti / AnantyadoSo hi saMgatigraha ivAvinAbhAvagrahe'pi sulabha iti / nanu sarvavyaktayanugatena vyaktimAtrarUpeNAvinAbhAvaH zakyagraha ityAha-vyaktimAtrarUpeNa-iti / na-iti / na tAva. jAti vyakti cAntarA vyaktitvaM nAma sAmAnyamasti, bhAve'pi tadeva jAterAkSipyeta na vyaktaya iti / yadi ca vyaktitvasAmAnyamabhyapagamyeta tataH zabdavAcyameva tadasta, tasyaikatvena saMgatiprahasya sukaratvAt / kimAkSepataH siddhayedityAha-vAcyatvamapi-iti / apirvdhaarnnaarthH| nanu mA bhUdAkSepo'numAnam , aryApattirbhaviSyatItyAha-arthApattiH iti / tasyA hi nAvinAbhAvaprahApekSeti bhaavH| vyattyA vinA iti / na kiJcit iti shessH| jaatiH| tadAzrayA hi seti / na iti / vyaktInAM vinAzadazAyAmapi jAteravasthAnAnna vyaktyA vinA jAtiranupapanneti / tathApi iti / yadyapi kAzvidvayaktIrantareNApyavatiSThata iti / na iti / uktaM hi na vyaktijAtibyatiriktamanyatkizcidastIti : vyaktijJAnam iti / tato jAtijJAnAd vyaktijJAnAkSepa iti / na iri / zabdAMtkevalajAtijJAnasya bhavadbhirabhyupagamAditi / vyaktiviSayatAm iti / tena jAtijJAnA. prkaashH| ktilAbhaH syAdityAha / vyaktimAtreti / vyaktayAzritatvavyAptirapi na vyaktitvamanugataM vinA grAhyeti / na ca tajjAtiH / jAterapi vyaktitvAdityAha / vyaktitveti / upAdhitve tasya doSa. mAha / bhAve veti / vyaktimAtralAme'pi vyaktivizeSAnAkSepAtatpratItyanupapattirityarthaH / ____ nanu pakSadharmatAbalAd vyaktivizeSaH siddhyedityabhipretyAha / vAcyatvamapIti / yadivyaktisvenopasthite vyAptistadA gotvenopasthite zaktigraho'pi syAdityarthaH / vastutaH pakSadharmatAbalAdvizeSasya bhAne'pi vizeSatvenopasthitirna syAdanumitervyApakatAvacchedakaprakArakatvaniyamA, diti bhAvaH / vyaktiM vinA jAtiranupapanA tAmAkSipatItyAha / arthApattiriti / tannAzeti / vyakti vinA'pi gotvasyoktarItyA pratIternAnupapattirityarthaH / yadyapyekavyaktinAzAnutpAdadazAyAmapi mAtirasti, tathApi vyaktayantaramastyeveti na vyaktimAtraM vinA jAtirastItyAha / tathApIti / mAtrArtho hi nA'zeSavyaktiH, ekavyaktinAze'pi gotvAderzAnAt / nApi vyaktitva. taddhi na jAti. ruktadoSAt / upAdhitve tu vyaktitvena upasthitasarvavyaktayanyathAnupapattigrahavacchaktipraho'pi syAdityAha / mAtrArtheti / tadabhAve'poti / mkrndH| cintyam / jaaterpoti| gotvatvAyupAdhivyaktIbhUtagotvavRttivyaktitvasya jAtitve jAtAvapi jAtivRttitvAbhyupagame'pasiddhAnta iti bhAvaH / vizeSatveneti / gotvaadinetyrthH| uktarItyeti / gotvaM gavAviSayajJAnaviSaya ityAdi tvduktriityetyrthH| ityarthaH iti tAtparyArthaH / akSarArthAnusAreNAha yadyapIti / jJAnAditi / sattvAccetyapi bovyam / ttippnnii| vizeSatveneti / gotvaadinetyrthH| gotvAderzAnAditi / satvAzcetyapi boyam / Page #293 -------------------------------------------------------------------------- ________________ 276 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAJjalI [1 kArikAvyAkhyAyo tasyAnupapanneti cenna / evaM tahakijJAnagocaratAyAM kimanupapannaM kiM pratipAdayediti / jAtInAmanvayAnupapattyA vyaktiravasIyate iti cenna, parasparAzrayaprasaGgAt / bodhnii| dAtmano vyaktiviSayatAmAkSipato vyaktijJAnasiddhiriti / na iti / evaM hi jAtivyaktayorekajJAnaviSayatvamevoktaM syAt , tatrobhayorapi jJAtatvAvizeSAt kimanupapannaM prati gadakaM bhavet kiMvA pratipAdyaM bhavet / atrAnupapannamAtranirAkaraNaprakaraNe kiM pratipAdayediti prakriyAyA asaMgatatvAt pramAdakRtaH pATha iti saMpradAya iti / jAtonAma iti / gotvazuklatvAdInAM parasparamanvayAnupapattyA sadanvayasiddhayartha vyaktiH pratIyata iti / yadvA, jAtInAmanekavyaktayanvayaH pratIyamAno nAntareNa vyaktimupapadyata iti vyaktiravasIyata iti / na iti / pratIte hyanvaye tadanvayAnupapatyA byaktiH pratIyate, pratItAyAM ca vyaktau tadanvayapratItiritItaretarAzrayatvam / kiMca, jAtipratIto satyAM tadanvayAnupapattyA vyaktipratItira, vyaktipratItau ca satyAM jAtirityAtmAzrayatvaM, vyaktipratItipura prkaashH| gobhinnabhAvatvena gAM vinA'pi tvayA gotvajJAnAbhyupagamAdityarthaH / evaM tahIti / vyaktiM vinApi AterajJAnAt kevalA jAtinoMpasthiteti jAtitvaviziSTa eva padAnAM shktiH| viziSTAnAmAnantye'. pyekatra viziSTe tatvaM vihAya gotvamAdAya gotvaviziSTaM zakyamiti zaktimahAt sarvatrodAsInasya goH zakyatvAyatkiJcidekopAdAne'pi gorupAdAnAnopAdAnAzakyatvamekopAdAne'nadhyavasAyo vA, vyktivaackpshvaadipdvdupptteH| vastuto nAnumAnArthApattibhyAM vyaktilAbhaH / na hi yatra yadA vA gotvaM tatra sadA vA, yad gotvaM sA vyaktiriti vA vyAptirvyabhicArAt / nApi jAtitvaM vyaktyAzritatve liGgam / jAtitvasya padAdanupasthiteH / tathAtve vA, jAtiriti vethaiva vyaktiH, nityAnekasamavetatvasya jAtitvAt / vyaktezcApadArthatve vibhaktyarthasaMkhyAkarmatvAdervyaktAvananvayaH syAt / subvibhaktInAM prakRtyarthAnvitasvAthabodhakatvasya vyutpattisiddhatvAt / na ca prakRtitAtparyaviSaye tdnvyvyutpttiH| lakSaNocchedApatteH / evaM tarhi gAmAnayetyAdau jAterAnayanAyanvayAnupapatyA jAtizaktapadena vyaktirlakSyate, ata eva vyakteH prakRtipratipAyatve vibhaktyarthA'nvayastatra saGgacchata ityAha / jAtInAmiti / jAtijJAne sati lakSaNayA. vyaktijJAna, vyaktimAdAya jAtijJAnamityanyonyAzraya ityAha / paraspareti / prkaashikaa| . vizeSaH, tathApi samavetatvamAtrameba hetuH karttavyamiti bhaavH| gAmiti / gojJAnaM vinaapiityrthH| jAtitvasyeti / prakArAntareNa ca tadupasthitiH kAdAcitkI vyaktidhIzca sarvadaiva padAditi tami hiAya vyaktau padazaktisvIkAra iti bhAvaH / vyutpattisidatvAditi / pazvAdipade tathA kalpanAditi bhAvaH / lakSaNeti / vahnitAtparyake dhUmo'stIti vAkye dhUmapadottaravibhaktyarthasya vahAva mkrndH| mobhinneti / yadyapi tenaikavittiveyatvamapAkRtaM taccAnupadameva zaGkitaM, tathApi vyaktAnAntaramapi tadA nAstItyasyApi tanniramyatvamuktam / vastuto vyaktijJAnakAraNatvazaGkeyaM, tatra ca tukhyaprahasAmaprIkasvAt tadabhAve'pyutpAdAdityartho yuktaH / gAmiti / gojJAnaM vinA'pItyarthaH / jAtitvasyeti / na ca prakArAntarAttadupasthitiH, tasyAsArvatrikatvAt , byaktibuddhezca sArvatrikatayA zaktireveti bhAvaH / ttippnnii| gotvajJAnAbhyupagamAditi / gobhinnabhAvatvena liGgena gotvamAtrajJAnasya sAdhitatvAt tathA va vyaktijJAnakAraNatvasya samAnakAlatvasya ca niraasH| vyakti vinApoti "evaM tItyAde"riyaM vyaakhyaa|niymen jAtivyaktyorekajJAnaviSayatve satItyevaM hyekjnyaangocrtaayaamityetsyaartho'traadiH| / subvibhktiinaamgrkRtyrthtyaadivyvsthitau| jAtivyatyoniyamena kamAne bhAsamA. Page #294 -------------------------------------------------------------------------- ________________ dvitIyastabake } zandAnityatvopapAdanam / .. syAdetat / prativandha vinA'pi pakSadharmatAbalAd yathA liGgaM vizeSe paryavasthati, sthA saGgati vinA'pi zabdaH zaktivizeSAdvizeSe paryavasyati, sa evA''kSepa ityucyate iti ced, na tAvat pratItiH krmenn| apekSaNoyAbhAvena viramya vyaapaaraayogaat| jAtipratyAyanamapekSate iti cet , kRtaM tarhi zabdazaktikalpanayA / nAktaiva tasiddhaH / zromiti cenna / vyaktayanAlambanAyA jAtipratIterasambhavAdityuktatvAt / bodhnii| skAreNa jAtipratItaruktatvAt / pazcime tu vyAkhyAne zabdAtpratItAsu vyaktiSu jAtestadanvayapratIti stadanvayapratItyA ca vyakti pratItiritItaretarAzrayatvaM vyAkhyeyamiti / ___ tarhi vizeSa paryavasAnamevAkSepa ityAha-syAdetat iti / yathA hi liGgaM sAdhyasAmAnyenaiva gRhItavyAptikamapi pakSadharmatAsahAyaM sAdhyavizeSe paryavasyati, tathA zando jAtyA gRhItasaMgatirapi zaktivizeSAdvayaktau paryavasAsyatIti / na tAvat iti / kimayaM zabdo jAtivyaktayo pratIti krameNa janayeyugapadvA ? na tAvat krameNa, zaktivizeSAdeva pratIti janayataHzabdasyApekSaNIyAntarAbhA. vena viramya jJAnotpAdanavyApArAyogAditi / nanu jAtau gRhItasaMgatiH zabdaH tadviSayaM jJAnaM janayi. svA tadapekSa eva vyaktiM pratyAyayatItyAha-jAtipratyAyanam iti / yadi vyaktijJAnotpAdane jAti jJAnApekSA tarhi kiM tatrApi zabdavyaktikalpanayetyAha-kRtaM tarhi iti| kuta ityata Aha-tAkveca iti / jAtijJAnena vyaktijJAnasiddheriti / nanu jAtijJAnenaiva tasiddhimanujJAyata evezyAha-zroma iti| na iti| uktatvAt / na ca vyaktayA vinA jAtisphuraNamityatra liGgamapi pakSadharmatAsahakRtameka prkaashH| vastutaH svArthAdanyena rUpeNa jJAte lakSaNA, tIratvena jJAte gaGgApadasyeva / na ca gotvAdanyena rUpeNa vyaktarupasthitiH, kintu gotvenaiva / na ca vyaktitvena tdupsthitiH| gopadAd vyaktitvaprakArakA buddhthaaptteH| gAM pazya, gaustiSThatItyAdau jAterapyanvayayogyatve vyakteralAbhaprasAzca / tasmAdekavittivedyasvAnna vyakterAkSepaH kintu viziSTa zaktireveti bhaavH| nanu jAtizaktatayA jJAtaM padaM prathamaM jAti bodhayati, anantaraM svarUpasadvayaktizaktathA vyaktim, evaJca jAtau zAtA zaktiboMdhikA, vyaktau tu svarUpasatI, yathA liGgaM vahnisAmAnyajyAptatayA jJAta tadvizeSavyAptatayA'navagatamapi vastugatyA vyApakaM gamayatItyAzayavAnAha syAdetaditi / pratibandhaM vinA = pratibandhagrahaM vinA / zaktivizeSAt = svarUpasadyakti. shtH| evaM padAd yugapadeva jAtivyaktijJAnaM syAdubhayajJAnasAmagyA bRttatvAdityAha / na tAva. diti / vyaktizAne kartavye jAtizaktatayA jJAtaM padaM jAtijJAnamapekSate iti krama ityAha / jAtIti / yadi jAtijJAnaM vyaktijJAnahetustadA kiM vyaktizaktyA ? / jAtijJAnAdeva vyaktizakti vinA'pi tajjhanopapatterityAha / kRtamiti / nAstyeva vyaktau zaktiH, jAtijJAnameva vyaktijJAnaheturastvityoha / zromiti / syAdevaM, yadi vyaktayaviSayaM jAtijJAnaM syAna tvevamityAha / vyaktIti / kizcaivaM vyaktijJAne padAnAmakaraNatve jAtijJAnaM mAnAntara syAdityAha / prkaashikaa| nvayApattazcetyapi draSTavyam / manmate kevalajAterapi pratItisvIkArAnAnyonyAzraya ityarucerAha / vastuta iti / nanu nIlo'tra ghaTa ityatra nIlarUpaprakArakalakSaNAvad gotvaprakArakalakSaNA prakRte syAdityarucerAha / gAM pazyeti / yadyapi tAtparyAnupapatyA yaSTIH pravezayetivalU lakSaNAMyAM bAdhakA mkrndH| nanu pareNa vyaktijJAnaM vinA'pi jAtijJAnAbhyupagamAnAnyonyAzraya ityarucerAha kstuta iti / nanvidamaprayojakam , ata eva nIlo ghaTa ityAdau tathaiva lakSaNetyasvarasAdAha gAM pazyeti / yadyapi ttippnnii| matvAnabhyupagame nAnyonyAzraya ityata pAha-vastuta pti| Page #295 -------------------------------------------------------------------------- ________________ 27- gvAlyAnayopetaprakAzavodhanAyute nyAyakusumAkhalo [ 1 kArikAvyAravAyA prmaannaantraapaatprsnggaacc| smaraNaM tadityayamadoSa iti cenna / ananubhUtAnanvayapra. saGgAt / astvekaiva pratItiriti cet , kRtaM tarhi zaktimedakalpanayA / evaJca yathA sAmAnyaviSayA zaktirekaiva tadvati paryavasyati, tathA sAmAnyAzrayA saGgatistadvati paryavasyediti / bodhnii| meva sAmAnyavizeSaviSayaM jJAnaM janayatIti bhAvaH / yadi ca zabdavyApAro jAtijJAna evaM paryavasyan na vyaktijJAvaM yAvad gacchet tarhi vyaktijJAnajanakaM jAtijJAnaM saptamaM pramANamApayeta,anumAnArthApatyonirastasvAdasaMbhabAcAnyeSAmityabhiprAyavAnAha-pramANAntara iti| nanu zabdapratItA jAtiH sAhacayodvayaktiM smArayati na tu pramApayati, tato na pramANAntarApAta ityAha-smaraNam iti / na iti / tardhananubhUtAnAM gavAdivyaktInAM samabhivyAhRtapadArthAnvayapratItirna syAditi / tadevaM krameNa pratItinirAkRtA,saMprati yaugapacaM nirAkartu zaGkate-astu iti / zabdAdeva jAtivyaktigocarA pratItirekava jAyate na ca pramANAntarApattirdoSa iti / kRtaM tarhi iti / na hi kAryAbhede kAraNamedazaktikalpanAyAM pramANamastIti / evamupapAditaM dRSTAntaprakAraM dArTAntike nigamayati-evaM ca iti / zaktimedAbhAve sati yathA gotvAdisAmAnyaviSayA zabdazaktistadvati vizeSe paryavasyati tamapi viSayIkarotIti yAvat , tathA gozabdatvAdisAmAnyAzrayA yA vAcakatvazaktistadvati gozabde paryavasyati, saiva tasyApi zaktirbhavati, nAnyA kalpyata ityarthaH / prkaashH| pramANeti / jAtijJAnakaraNakamapi vyaktijJAnaM smaraNaM nAnubhava iti, na tanmAnAntaramityAha / smaraNamiti / evaM gAmAnayeti vAkyAdananubhUtagovyaktyananubhavaprasaGga ityAha / ananubhUteti / astu tarhi jAtivyaktiviSayakaiva dhiirubhyshktisaadhyetyaashngkte| astviti| ubhayaviSayaka zaktyaivaikajJAnopapattau zaktidvayakalpanaM vyarthamiti pariharati / kRmiti / nanu mA bhUcchaktimedakalpanaM, bhavatu saGgatirapyekA, tathApi kathaM prakRtasiddhirityata Aha / evaJceti / yathA parazabdatvasAmAnyaviSayA paTapadasya zaktirvyaktau paryavasyati, na tu tatra pRthakzaktistathA zabdAni. tyatve'pi zabdatvasAmAnyasyaiva zaktiH paTazandai vAcakatvavyavahAraM karoti, na tu paTazabdasya jAtivAcakatvaM pRthgityrthH| prAbhAkarAstu-vyaktau jAtiranugamikA vizeSikA'vazyavAcyA ceti nAgRhItavizeSaNAnyAyena saiva vaacyaa| na ca jAtAvapi vyaktireva vizeSa iti nAgRhItavizeSaNAnyAyo vyaktAvapIti prkaashikaa| bhAvaH, tathApi jAtivyaktayoH padAdekaikapratItiranubhUyate na tu krameNe'ta jAtizaktAveva vyakteravacchedakatvamiti tAtparyAt / ananubhUteti / tanmate sAmAnyalakSaNAyA asvIkArAditi bhAvaH // 5 // mkrndH| yaSTIH pravezayetivalakSaNA sambhavatyeva,tathApi gopadAdvayaktimAdAyaiva jAtismRteranubhUyamAnatvAdviziSTe zaktireva na lakSaNeti bhAvaH / tadidamAha tasmAditi / ananubhUteti / tanmate iti zeSaH / aparaM zabdaprakAze vyAkhyAtam / ___vaizeSikamate byAvRttibuddhisiddho vizeSanAmA kazcana padArtho'sti / sa ca dvividhaH sAmAnya vizeSaH, antyavizeSazca / sAmAnyavizeSo dravyatvAdiH, sa khalvanuvRttibuddhihetuH sanneva vyAvRkti buddharapi heturbhabati / antyavizeSastu nityadravyamAtravRttirekamAtragatazca, sa tu svata eva vyAvRttaiti siddhaantH| ttippnnii| vyaktau paryavasyati / vyaktimapi bodhayatItyarthaH / tathA paTazabdasvasAmAnyAMbhayeti / zandA. Page #296 -------------------------------------------------------------------------- ________________ dvitIyastava zabdAnityatvApapAdanam / 279 na ca nityA api varNAH svarAnupUrvyAdihInAH padArthaH saGgamyante, na ca tadizi bodhnii| ___ santu varNAH svarUpeNa nityAstathApyanityAnAbheva saMgatigraho'bhyupagantavyaH svarAbhupUAdiviziSTAnAM teSAM vAcakatvAdvayanakavanidharmAyattatvAcca svarAdInAmityAha-na ca iti / kayaM tani. tyAmAmeva padArthAnAM padAnAM cAnantyavyabhicArAdiparihAreNa saMgatipraha ityAzakya suhandrAvena prkaashH| pAcyam / jAteH svata eva vyAvRttatvAt / anyathA'nyonyAzrayAt / svato vyAvRttasvaM ca pareSAmansyavizeSasyeva svAzrayavat svasmin vyAvRttadhIjanakatvam / vyaktidhIstu jAtizaktAdeva padAt , gopadaM hi niyamato jAtivyaktI bodhayati, tatrAsya jAtizaktijJAnameva sahakAri kalpyate, lAgha. vAdAvazyakatvAcca, na tu vyaktizaktizAnaM, gauravAt , jAtizaktijJAne sati tajjJAnaM vinA vyakti. zAne vilambAbhAvAcca, yathA pareSAM padArthazaktAdeva padAdanvayadhIH / yadvA, jAtizaktijJAnAjjAti. jJAnaM jAyamAnaM vyaktimapi viSayIkaroti / yadyena vinA na bhAsate, tajjJAnahetostadbodhakatvaniyaH mAta / anyathA jAtimapina vodhayeta / tasmAdevittivezatvaniyamAjjAtijJAnArtha klaptA zakti vyaktimapi jJApayati / na ca jAti vinA'pi pratyakSAdinA'pi vyaktijJAnAdanyaiva vyaktijJAnasA. maprI, jAtiviziSTajJAnaM cobhayajJApakasAmagrIsamAjAditi vAcyam / jAtivyaktyoH pratyakSAdinA boghe sAmagrIbhede'pi zAbdavyaktibodhe jAtizaktijJAnamyaiva hetutvAt / lAghavAt / tatsatve tatra vilambAbhAvena sAmagyantarIkalpanAcca / na caivaM vyaktijJAnasya zakyatvAttadviSayatvAjjAtivad vyaktirapi zakyA syAt / yadviSayatayA jJAne jJAtA zaktirupayoginI tasyaiva viSayatayA zakya tAvacchedakasya zakyatvAt / evaJca jAtivyaktijJAnajanakatvAdubhayatrApi pdshktiH| jAtyaMze tu sA jJAtA hetuH / pareNA'pyanvaye kubjazaktisvIkArAt / __ ucyate / zakyajJAne viSayatayA jAteravacchedakatvaM vyaktimAdAyaiva jJAyate, na tu kevalAyAH / vyakti vinA jAterajJAnAditi jAteravacchedakatve nAgRhItavizeSaNAnyAyAdvayakteravacchedakatvamAva zyakamiti zakyazAne viSayatayA'vacchedakatvAjjAtivadvayaktirapi zakyA / yadvA, prathamaM vyavahArAnumitavyaktijJAne padAnuvidhAnAt padaM zaktamityavadhArayati na tu jAtijJAne, vyavahArAhetusvena tadA tasyAnupasthiteH / paJcAdvayakteAvRtyarthamanugamArthazca jAtirapi tadviSaya iti mAnAntareNa zAstrA jAtijJAne'pi tatpadasya kAraNatAM pratyeti / tathA ca vyaktizaktijJAnamapi kAraNam / na ca jAtizaktijJAnenAnyathAsiddhiH / vyaktijJAnakAraNatAmupajIvya jAtijJAnakAraNatAgraha iti upajIvyavirodhAt / api ca, padasya vyaktijJAnArtha zakyajJAne viSayatayA vyaktaravacchedakatvamAtraM kalpayati / lAghavAt / jAtiviSayatvAdvayaktiviSayasvasya jJAnavittivedyatvenAvazyaM zIghropasthitatvAt / na tu jAtau zaktiM tajjJAnaM kAraNAntaraM vA tadavacchedakaM kalpayati gauravAt / zaktiprahakAle teSAM kalpanIyopasthitikatvAccetyasmatpitRcaraNAH / idAnIM varNanityatApakSe'pi padAnityatayA saGgatiraviziSTetyAha na ceti / svaro= dhvaniH / tnmte'pynityH| na hi tAvadvarNamAtre zaktiH, vyutkrameNa tato'rthapratyayAbhAvAdityAnupUrvI vizeSaviziSTe tatra zaktiH, sA caikavarNajJAnAnantarajJAnaviSayatvamapara. mkrndH| yatra zaktirasti, parantu zAbdabodhe tasyAH kAraNatA nAsti, tatraiva kunjazaktirityeke / yatra svarUpasatyeva zaktiH kAraNaM na tu jJAtA, tatra kunjazaktirityapare // 1 // ttippnnii| nityatve'pi zabdatvasAmAnyasyaiva zaktiH / kvacid zAnAnanturakSAnaviSayatvamiti paatthH| idazca zandanityatAmate, svamate ekavarNAntarAparavarNatvasyaiva tathAtvAt // 1 // Page #297 -------------------------------------------------------------------------- ________________ 280 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [ 2 kArikAvataraNikAyA svamapi teSAM nityam , tasmAttattajjAtIyakroDaniviSTA evaM padArthAH padAni ca saMbaddhyante nAto'nyatheti, naitadanurodhenApi zabdasya nityakhamAzaGkanIyamiti / yadA ca varNA eva na nityAstadA kaiva kathA puruSavivakSAdhInAnupUrvyAdiviziSTavarNasagUharUpANAM padAnAM, kutastarAJca tatsamUharacanAvizeSasvabhAvasya vAkyasya, kutastamAM tatsamUhasya vedasya // 1 // paratantrapuruSaparamparAdhInatayA pravAhAvicchedameva nityatAM ghUma iti cet / etadapi nAsti / sargapralayasambhavAt / / ahorAtrasyAhorAtrapUrvakatvaniyamAt , karmaNAM viSamavipAkasamayatayA yugapada vRttinirodhAnupapattervarNAdivyavasthA'nupapatteH, samayAnupalabdhau zAbdavyavahAravilo. paprasaGgAd , ghaTAdisampradAyabhaGgaprasaGgAcca kathameva miti cet / bodhnii| darzayannapasaMharati-tasmAt isi / etadanurodhena-saMgatigrahAnurodheneti / tadevaM varNAnAmanityatvaM prasAdhya vedAnityatvamAha-yadA varNAH iti / evaM tAvatpramAyAH paratantrasvAditi vyAkhyAtam // 1 // atha dvitIyaM pAdaM vyAcikhyAsuH zaGkate-paratantra iti / pUrvapUrvoccArayitRpuruSaparatantrottarocArayitRparamparApravAhasyAvicchedo nityatA sA ca pratyuccAraNavinAzino'pi saMbhavatIti / patadapi iti / evatpravAhAvicchedalakSaNamapi nityatvamiti / sargapralayayorasaMbhave parAbhimatasAdhanA. nyAzaGkate-ahorAtrasya iti / vipratipannamahorAtramavyavahitAhorAtrapUrvakam ahorAtratvAt adyatanAhorAtravat , anyathA'yatanamapi tathA na syAt niyAmakAbhAvAt / kiJca, karmaNAM dharmAdharmANAm viSamo'nekaH phalakAlaH tenaikasmin bhuktaphale karmaNi kSIyamANe karmAntaramupatiSThate phalAntarotpAdanenetyekakarmiNaH kiyantyapi karmANi yugapanniruddhavRttIni na saMbhavantIti kimutAnantAnAM kamiNAmanantAni karmANi, tadApi kasyacitkaNo vikAvazyambhAvAt / prayogazca -vivAdAdhyAsi prkaashH| varNasya, jJAnaM cAnityamiti tadghaTitaM padamapi tthetyrthH| abhimatamupasaMharati / tasmAditi // 1 // nanu kUTasthanityatAM vedasya na brUmaH, kintu pravAhAvicchedarUpAmityAha / paratantreti / tajjAtIyAnupUrvIjJAnajanyatvavyApyajJAnaviSayatvaM paratantrapuruSaparamparAdhInatvam / tathA ca kAla. svasya vedAdhikaraNatvavyApyatvameva vedasya nityatetyarthaH / pralaye bAdhakamAha / ahorAtrasyeti / sAmpratikAhorAtre tathA darzanAdityarthaH / vipAkaH = sahakArilAbhaH / varNAdIti / varNA = brAhmaNAdayaH, teSAM vyavasthA brAhmaNAdimAtApitRjatvena, sargAdau tadabhAvAt sA na syaadityrthH| prA. dipdaagvaadihyte| samayeti / sargAdau prayojyaprayojakavRddhavyavahArAbhAvAcchabdasaGketagraho na syAdityarthaH / sarvazabdAnAmagRhItasaGketatayezvareNa zabdato'pi vyutpAdanasyAzakyatvAditi bhAvaH / ghaTAdIti / sampradAyA = pravAhastasya bhaGgo vicchedaH / yathA ghaTAdiH kriyate, tadrUpasyAdarzanA. dityrthH|| prkaashikaa| pralayasaMbhave'pi sargAdita evArabhya paratantrapuruSaparamparAdhInatvaM syAnna caitAvatA pravAhAvicchedasi. dvirata Aha / tajjAtIyeti / jJAnaviSayatvamAnupIrUpaM, pralayasambhave ca sargAdAveva vyabhicArAn , naitadastIti bhAvaH / kAlatvasyeti / kAlopAdhitvasyetyarthaH / mkrndH| nanu pUrvavicchede'pi taduttaraM paratantrapuruSaparamparAdhInatvasambhavAna tAvanmAtreNa pravAhAvi. cchedasiddhirityanyathA vyAcaSTe tajjAtIyeti / vicchede sargAghavedasya tajAtIyAtupUrvIjJAlajanyasvAbhAvAdavyAptyasiddhiriti bhAvaH / jJAnaviSayatvaM tdvttvmityrthH| Page #298 -------------------------------------------------------------------------- ________________ dvitIyastavake ] pralayopapAdanam / ucyate-- - varSAvivadbhavopAdhivRttirodhaH suSuptivat // udbhivRzcikavadvA~ mAyAvat smyaadyH||2|| tatpUrvakatvamAtre siddhasAdhanAd , anantaratatpUrvakatve aprayojakatvAd , varSAdi bodhnii| tAni karmANi na yugapanniruddhavRttIni viSamavipAkasamayatvAt idAnIM bhuktabhujyamAnabhokSyamANakarmavaditi / kiJca, sargAdibhuvAM jAtivizeSavyavasthApakasyotpAdakajAtivizeSasyAbhAvAd brAhmaNatbAdivarNavyavasthA na syAt / vipratipannA brAhmaNA brAhmaNasaMtAnajanmAnaH brAhmaNatvAdayatanavat / kizca, sargAdau sarveSAmavyutpannatvena samayagrahaNAnupapattau zabdavyavahAro'pi lupyeta / vipratipannaH zAbda. vyavahAraH vRddhavyavahArapUrvakaH zAbdavyavahAratvAt adyatanavat / kizca, tadAnIM kasyacidAdarzakasyAbhAvAd ghaTAdinirmANasaMpradAyo na syAt / vipratipannaM ghaTAdinirmANaM tathAbhUtAdarzakajJAnapUrvaka SayadinirmANatvAdadyatanabat ityetaihetubhiryugapatsargapralayayora bhave sati kartha vedasaMpradAyavicchedaH syAditi // paJcApi sAdhanAni dUSayati-ucyate barSAdivat iti / na tAvadahorAtrapUrvakatve ahorAtratvaM prayojakaM, bhabasya brahmANDasthitestatropAdhitvAt / athA varSAdidinasya taddinapUrvakatve taddinatvamapra yojaka rAzyAdisaMsargopAdhitvAt / tasya ca karmaNAM yugapavRttinirodho'pi suSuptidazAyAmiva sNbhvti| brAhmaNatvAdiniyamo'pi gomayAdijAtAnAmiva vRzcikAdInAmupapadyate / samayagraho'pi sargAdau svayameva parigRhItaprayojyaprayojakavRddhazarIravyavahArasya paramezvarasya vyavahArata eva sukaraH, yathendrajAlikasya sUtraprotA dArUmayaputrikA idamAnayati niyujya tathA kurvantIbhistAbhirmAyAvyavahAre taddarzinAM bAlAnAM, tayA ghaTAdikriyAsaMpradAyo'pi - gRhItakulAlAdivigraheNa bhagavataiva sidhyatIti / prathamaM pAdaM vyAcaSTe-tatpUrvakatvamAtre iti / sargAdivattino'horAtrasyAhorAtrapUrvakatve sAdhye siddhasAdhanaM, tasyApi pUrvasargAntimAhorAtrapUrvakatvAt / kiJca, saMpratipannAhorAtrapakSIkara. Ne.siddhasAdhanaM sargAdivattinastvAzrayAsiddhiriti bhaavH| nanvavyavahitAhorAtrapUrvakatvaM sAdhyata ityatrAha-anantara iti / tatrAhorAtratvamaprayojakaM saMpratipanAhorAtrANAmanantaratatpUrvakatvasyopAdhyantaraprayuktatvAditi / aprayojakatvameva dRSTAntena darzayati-varSAdi iti / yathA hi varSAHzaradi prkaashH| - varSAdivaditi / varSAdau, varSAdinapUrvakatve sAdhye yathA rAzyAdimedasaMsargameda upAdhiA,tapAsa horAtrapUrvakatve'horAtrasya sAdhye bhavo brahmANDasya sthitikAlaH, sa evopaadhirityrthH| suSuptau yathA karmaNAM yugapannirodhastathA anyatrApi syAdityAha / vRttirodha iti / yathA taNDalIyavRdhikayostatpUrvakatve'pi Adyau te taNDulakaNagomayAbhyAM bhavataH, tathA brAhmaNAdInAM tatpUrvakatve'pi sargAdau tajjanakakarmopagRhItabhUtabhedAt syAdityAha / udbhiditi / prayojyaprayojakAyadhiSThAturI zvarasyaiva vyavahArAnmAyAdivyavahArAdiva taddI vyutpannaH syAdityAha / maayaavditi|| vivAdAdhyAsitAhorAtrasyAhorAtrapUrvakatvaM sAdhyam avyavahitA'horAtrapUrvakatvaM baa| nAtha ityaah| ttpuurvktveti| pUrvasargAhorAtrapUrvakatvena pralaye'pi saadhysiddhrityrthH| naantyo'pryojksvaadityaah| anntreti| varSAdIti / taddinaM-varSAdinam / nanu zaradAyadinasya varSAdinapUrvakatvaM prkaashikaa| varSAdAviti / varSAyadina ityarthaH / pralaye = pralayAbhyupagama ityarthaH / 36 nyA0 kucha Page #299 -------------------------------------------------------------------------- ________________ prkaashH| 22 vyAkhyAtrayopetaprakAzodhanIyute nyAyakusumAalau [ 2 kArikAvyAkhyAyAM dinpuurvktddinniymbhnggvdupptteH| rAzyAdivizeSasaMsargarUpakAlopAdhiprayuktaM hi tat / tadabhAva eva vyAvRttaH / tathehApi sargAnuvRttinimittabrahmANDasthitirUpakAlo. bodhnii| tyAdau RtumadhyandinAnAM tattadRtudinapUrvakatve taddinatvamaprayojakaM saMpratipannAhorAtrANAM tattadRtUnA prathamadineSu vyabhicArAt / yadvA, varSaurAdidinasya taddinapUrvakatve sAdhye taddinatvamaprayojakamA bhyupagamyate, tathAhorAtratvamaprayojakamupapadyata iti / kastatropAdhina taddinatvasya niyamo bhajyata ityatrAha-rAzyAdi iti / rAzyAdivizeSairAdityasya saMsargAtmako yaH kAlopAdhistatprayuktaM taddina pUrvakatvaM tasya kAlopAdherabhAve taddinapUrvakatvasyApi vyA tteH sAdhyAbhAvAvinAbhAvAtyayatvAditi yAvat iti / dArTAntikatve'pyaprayojakatvamupAdhipradarzanenAha-tathA iti / sargasyAnuvRttau sAdhyamasti, na ca rAzivizeSAvaccheda iti sAdhyAvyApakatvam / na / varSAdinatve sati yadvarSAdinapUrvakaM tadrAzivizeSAvacchinnamiti sAdhanAvacchinnasAdhyavyApakatvAt / tathApi rAzivizeSAvacchinatvaM varSAdinatvasya sAdhanasya vyApakam / atra, yadA dinatvena varSAyadinasya varSAdinapUrvakatvaM sAdhyate, tadA pakSadharmAvacchinnasAdhyavyApako'yamupAdhiriti saamprdaayikaaH| kiJca, bibAdAdhyA. sitatvenaitatkAlInAhogatrasya pakSatve siddhasAdhanam , sargAdyatatpakSatve ca baadhH| na cAhorAtra prkaashikaa| pkssdhrmaavcchinneti| atra yaddhavicchinnasAdhyasya vyApakaH-tadavacchinnasyaiva sAdhanasyAvyApaka upAdhirucyate / anyathA vyaJjanavattvAderapi pramiddhAnumAna upAdhitApatteH, tathA ca prakRtopAdherUktapakSadharmAvachinnasAdhanavyApakatvAdasaGgatirityaruci vibhAvayati sAmpradAyikA iti / tasmAd mkrndH| varSAdAviti / varSAdyadine ityarthaH / pralaye pralayAMbhyupagamapakSe / pakSadharmeti / varSAdi. natvarUpapakSadharmAvacchinnetyarthaH / nanu barSAyadinavyAno rAzyAdivizeSasaMsargavizeSa upAdhitvenA. bhimataH / tadidamuktaM prAk , rAzyAdibhedasaMsargabheda upAriti / tathA ca varSAdinatvarUpasAdha. nAvyApakatvamapyAyadine sambhavatyevetyanuzayamAviSkaroti sAmpradAyikA iti / kecittu rAzi vizeSavatpUrvakatvamatropAdhitvenAbhimataM, tacca zuddhasAdhyavyApakabheva, zaradAyadine'pi tatpUrvakaravasasvAt , evaJcAtra na sAdhanavyApakatvazaGkA'pi, varSAMthadine varSAdinasvarUpasya sAdhanasyAvyApakatvA. dityAhuH / pakSavikalpabhiyA pakSadharmatvamAzaGkaya pariharati na ceti / ahorAtratvaM ahorAtravRtti ttippnnii| sAmpradAyikA iti / rAzivizeSasaMsargavizeSo varSAghadinavyAvRto'tropAdhiravenAbhimatastasya varSAyadina eva sAdhyavyApakatvam , pUrvo nAnumAna eva sambhavatItyanumAnAntarAnusaraNaM vyartham / yadvA rAzivizeSavatpUrvakatvasyaivopAdhitvaM vAcyam tasya zaradAghadine'pi satvAcchuddhasyaiH vopAdheH sAdhyavyApakatvasambhava iti pakSadharmatvAyanusaraNaM vyarthamityasvarasaH sAmpradAyikA iti sUcitaH / na cAhorAtratvamavyavahiteti / ahorAtramAtravRttidharmo'trAhorAtratvaM vivakSitaM na tvahorAtratvamahorAtravRttidharmo vA Aye tatta dahogatratvA deH pakSakadezatvAbhAvena pakSakadezasyApI. tyAdigranthAsaGgateH / na ca pakSakadezatvAbhAve'pi sAdhyahetumattayA nizcitasya dRSTAntatvasambhavA. devAnumAnadoSAbhAve granthAsaGgatirakiJcitkaroti vAcyam / tasyaiva pakSatve siddhasAdhanatAdavasthyAt / sAdhyaghaTakAvyavahitetyatra svAzrayAvyavahitetyasyaiva vAcyatvAt sAmAnyato'vyavahitatvasyAvyA. vartakatvAt tatrAhorAtratve pakSabhUte sAdhyasatvasampAdane svapadena tasyaivopAdeyatayA svAdhaH yapUrvasargIyAhorAtrAvyavahitAhorAtrapUrvakatvasya sargAdyAhorAme'pi sambhavena tadantarbhAvenApi vyApyatvakSaterabhAvAt / uktarUpeNa pakSatve'vacchedakAvacchedena sAdhyasiddharuddezyatayA sargAho. Page #300 -------------------------------------------------------------------------- ________________ dvitIyastara ke ]. pralayopapAdanam / 283 pAdhinibandhanatvAttasya tadabhAva evaM vyAvRttA ko dossH| na ca tadanutpannamanazvara vA avayavitvAt // - vRttinirodhasyApi sussuptyvsthaavdupptteH| na hyaniyatavipAkasamayAni karmA vonnii| nimittabhatA yA brahmANDasthitiH sA svarUpamAtmA yasya kAlopAdheH sa eva nibandhanamanantarAhorA apUrvakatvasyaH tatmAtsargAdau tasyopAdherabhAve sAdhyavyAvRttirnAnupapanneti / nanu brahmANDasya sarva zavasthAnAt kathaM ca tadabhAvaH tatrAha-na ca iti / tat brahmANDamutpannaM vinazvaraM ca saavyvtvaaditi| atha dvitIyaM pAdaM vyAcaSTe-vRttinirodhasyApi iti / dRSTAntaM vibhajate-na hi iti / prkaashH| svamavyavahitAhorAtrapUrvakatvavyApyama, ahorAtravRttidharmatvAt. etadahorAtratvavat / pakSakadezasyApi dRssttaanttvaavirodhaat| sAdhyavattayA nizcitatvasyaiva tantratvAditi vaacym| ahorAtratvasamAnAdhikaraNA tyntaabhaavprtiyogitvsyopaadhitvaat| na ca brahmANDatya nityatvena saadhnvyaapko'ymupaadhirityaah| na ceti / vRttinirodhasyeti / yathA suSuptau viSamavipAkasamayAnyapi karmANi,yugapaniruddha - prkaashikaa| varSIdinapUrvakatve rAzivizeSAvacchinnadivAkaradinottaratvamupAdhiH, sa ca zaradAyadine'pi vRttena sAdhyAvyApakaH, varSAyadine vRttena sAdhanavyApaka ityeva mUlatAtparyyamiti bhaavH| ata eva rAzyA. divizeSasaMsarga bheda upAdhirityuktaM prkaashkRtaa| ahorAtrasyAhorAtrapUrvakatve ca sAdhye vatsa. rAyanantaritabrahmANDAvacchinnakAlopAdhyuttaratvamupAdhirityavaseyam / pakSakadezasyApoti / ida. vAhorAtramAtravRttidharmatvAvacchinnasya pakSatve, yathAzrute'horAtratvasya sakalAhorAtravRttidharmavizeSasya pakSatAyAmetadahorAtratvasya pakSAnyatvAdasaGgateH pakSatAvacchedakAvacchinnasAdhyAnumitezva prakRtopayogitayA hetoreva pakSatAvacchedakatayA vyAptigrahakAla eva siddhasAdhana miti nirastam / ahorAtratveti / pakSaikadeze cAhorAtrakatve sAdhanAvyApakatvamupAdhiriti dhyeyam / na ceti / makarandaH / dharma ityarthaH / tena pkssaikdeshsyaapiitygrimgrnthsnggtiH| anyathaitaddharma vizeSasyApakSatve dRSTA ntasya tadekadezatvAbhAvAdasaGgatiH syAditi dhyeyam / na caivaM hetupakSatAvacchedakayorabhedo'zataH siddhasAdhanazceti vAcya, tadvizeSyakoddezyapratIterasiddheriti / ahorAtratveti / ahorAtratvasya dharme pakSAntabhUte sAdhanAvyApakatvamasyeti dhyeyam / na ceti / na cAnityatve'pi brahmANDasya tatkAlInatvamahorAtratvarUpasAdhanavyApakameva pralayakAle'horAtrAnabhyupagamAditi vAcyam / sthitikAlapadena sargAyAhorAtravyAvRttasya sthitikAlavizeSasyokta ttippnnii| rAtratvenAbhimatavyaktiniSThatavyaktitve svAzrayAvyavahitAhorAtrapUrvakatvasya nyAyamate tadAzraye' siddheH siddhasAdhanAbhAvAt / dvitIye ca pakSatAvacchedakahetvoraikyena vyAptiprahakAle siddha. sAdhanaprasaGgAditi bhAvaH / ahorAtratvasamAnAdhikaraNetyAdi / ahorAtravRttidharmatvakapo hetuna sAdhyaprayojakaH, tasya paridRzyamAnanirvivAdasAdhyavadidAnIntanAhorAtratva iva sAdhyavattayA sandigdhe'horAtratve'pi nizcitatvAt kintUktapratiyogitvameva, tasya sAdhyavattayA nizciteSveva tattadahorAtratveSu sattvAditi idazcAhorAtratve sAdhanAvyApaka upAdhiriti ythaashrutaabhipraayH| na ca bhramAntasyetyAyanimapranthavirodhaH syAt / nityAnityatve'pyubhayathaivAhorAtratve sAdhanavyApakatvasyo. pAdheH sattvAditi vAcyam / svapadArthaghaTitoktasAdhyasyAhorAtratvasatvAdau nizcayena tatropAdhera. sambhavAt sAmyAvyApakatvAd brahmANDAntasthitikAlInavRttitvasyopAdhitayA vivakSaNIyatvAt / Page #301 -------------------------------------------------------------------------- ________________ 284 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 2 kArikAvyAkhyAyAM lIti tadAnoM kRtsnAnyeva bhogavimukhAni / na hyacetayataH kazcidbhogo nAma / viro. dhAt / kastarhi tadAnIM zarIrasyopayogaH ? / taM prati na kazcit / tarhi kimarthamanuvartate / uttarabhogA'yaM, cakSurAdivat / prANiti kimartham / zvAsaprazvAsasantAnenAyuSo'vasthAbhedArtham , tena bhogvishesssiddheH| ekasyaiva tat kathaJcidupapadyate, na tu vizvasyeti cet / anantatayA, aniyatavipAkasamayatayA, upamopamaIkasvabhAvatayA ca karmaNAM, vizvasyakasya vA ko vizeSo yena tanna bhavet / bhavati ca sarvasyaiva sussvaapH| krameNa, na tu yugapaditi cenna / kAraNakramAyattatvAt kAryakramasya / na ca svahetubalAyAtaiH kAraNaiH krameNaiva bhavitavyam , aniyatatvAdeva / sarvagrAsavat / grahANAM hyanyadA samAgamAniyame'pi tathA kadAcit syAt / yathA kalAdyani dhanI aniyatavipAkasamayAnItyetAvatA suSuptidazAyAM kRtsnAnyapi bhogAvimukhAni na hi bhavanti, kiMtu bhogavimukhAnyeva / suSuptasya bhogotpAdaH kimiti na syAt atrAha-na hi iti / acaitanya suSuptimurchAdiH, bhogazca sukhAyanubhavaH / tatra yadi suSuptasya bhogaH syAt tadA'styanubhavo nAsti ceti virodhaH syAditi / yadi tadA na bhogaH kazcittarhi bhogasAdhanasya zarIrasya kopayoga ityAha-kastarhi iti / gUDhAbhisandhirAha-taMprati iti / taM = suSuptamiti / ajJAtaparAbhisandhiH pRcchati-kimartham iti / svAbhisandhimudghATayannuttaramAha-uttara iti / yathA hi jJAnajananAni cakSurAdIni tadAnIM jJAnamanutpAdayantyapi jAgraddazAyAM tadutpAdanAyAnuvartante tathA zarIramapyattarabhogAyeti / kastarhi uttarakAlaM yAvattAvadavasthitasya prANanasya tadAnImupayoga ityAha-prANiti iti / prANanaM nAma = zarIrAntarvattino vAyorgativizeSa iti / zvAsa iti / prANAkhyasya vAyoH kAlAvacchedena saMbandha zrAyuriti / avasthAbhedo vA kimartha ityAha-tena iti / asminnavasthA bhede asau bhogo'smistvayamityavasthAbhedeSu bhogavizeSAH prANinAM niyatAH, tatastatsidvayartho'vasthAmeda iti / nanvastvekasyAtmanaH karmaNAM yugapattinirodhA, na tu vizvasyAtmavargasya, na hyanantAnAM bhoktRNAmanantAni karmANi yugapanirotsyanta iti saMbhavatItyAha-ekasyaiveti / ananta iti / anantatvAdIni hi karmaNAM yugapannirodhavirodhIniH tAni ca karmaNAmekatvAnekasvayoraviziSTAni / tatra yadyakasya suSuptidazAyAM tathAbhUtAnAmeva karmaNAM yugapanirodhaH saMbhavati / kimiti vizvasyAyaM na saMbhavediti / kiMca, suSuptirapi sarvasya bhavati ne tvekasyaivetyAha-bhavati ca iti / tena karmiNAmekAnekatvakRto vizeSo nAstIti / nanu satyamasti sarvasyApi sulvApaH, sa tu krameNa na yugapadityAha-krameNa iti / tatazca na tannidarzanena yugapatpralayaH sidhyatIti bhAvaH / na iti / suSupteH kAraNakramavazAt kramaH, na yugapanirodhavirodhAditi / nanu suSupteriva pralayasyApi kAraNAni krameNa bhavanti dRzyante, tadvatsarvadApi kimiti na bhavantItyatrAha-na ca iti / na hi kvacitkadAcidvA kramabhAvIni kAraNAnIti sarvatra sarvadA vA taistathA bhavitavyaM svahetUnAM kramayogapadyavazena saMbhavatkramayogapadyAnAM kAraNAnAmaniyatatvAt kramasyeti / ekadA kramabhAvinAmevAnyadA yaugapadyaM dRSTamityAha-sarvagrAsavat iti / tadeva vibhajate-grahANAmiti / atraiva dRSTA prkaashH| tIni pratibaddhabhogajananAni, tadvattadA'pItyarthaH / AyuSa iti / jIvanasya kAlAvaccheda Ayusta. darthamityarthaH / upamayeti / prtibddhyprtibndhksvbhaavtyetyrthH| susvApa iti yuktaH pAThaH / prkaashikaa| na cAnityatve'pi brahmANDasya tatkAlInatvaM sAdhanAvyApakarmeva, pralaye'horAzAnabhyupagamAditi vAcyam / vivakSitopAdherAdyAhorAtre sAdhanAvyApakatvAt / svApasantAnajanakakarmaNAmaniruddha Page #302 -------------------------------------------------------------------------- ________________ visIyastavake ] pralayopapAdanam / 285 yame'pi sarvamaNDaloparAgaH syaat| tridoSasannipAtavaddhA / yathA hi vAtapittazleSmaNAM yayaprakopaprazamakramAniyame'pi ekadA sannipAtaH syAttadA dehasaMhAraH, tathA kAlAnalasaMhArapavanamahArNavAnAM sannipAte brahmANDadehapralayAvasthAyAM yugapadeva bhogarahitAzcetanAH syuriti ko virodhaH ? / tathApi, videhAH karmiNa iti durghaTamiti cet / kimatra durghaTam ? / bhoganirodhavaccharIrendriyaviSayanimittanirodhAdeva tdupptteH| ___ vRzcikataNDulIyakAdivad vrnnaadivyvsthaapyuppdyte| yathA hi, vRzcikapUrvakatve'pi vRzcikasya gomayAdAdyaH, taNDulIyakapUrvakatve'pi taNDulIyakasya taNDulakaNAdAyo, vahnipUrvakatve'pi vaDheraraNarAdyaH, evaM kSIradadhighRtatailakadalIkANDAdayaH / tathA mAnuSapazugobrAhmaNapUrvakatve'pi teSAM prAthamikAstattatkarmopanibaddhabhUtabhedahetukA eva, sa eva hetuH sarvatrAnugata iti sarvaSAM tatsAntAnikAnAM samAnajA bodhnii| ntAntaramAha-tridoSa iti / tadeva vibhajate-yathA hi iti / vAtAdidoSANAM cayaprakopaprazamA na nibatAH kadAciddhi kazciccIyate kupyati zAmyati veti, na tu yugapatsarve'pi / yathAha-vAhaTaH / cayaprakopaprazamA vAyogrISmAdiSu triSu / varSAdiSu ca pittasya zleSmaNaH zaradAdiSu / iti tatraikaikamAtrakope rogaH syAt / kadAcit trayANAM sannipAto yugapatkopaH syAt / tadA deha eva pralIyate / tadapyAha / "rogastu doSavaiSamyAddoSasAmyamarogatA / vAtaH pittaM kaphazceti trayo doSAH smaastH| vikRtA vikRtA dehaM ghanti te vartayanti ca" / iti pakSe'pyAha-tathA iti / brahmANDAtmano dehasya, kAlAnalaH pittaM, saMhArapavanoM vAtaH, mahArNavaH zleSmeti, teSAM kope tadapi pralIyate / tadA ca bhogyabhogasAdhanayorasaMbhave bhogarahitAH karmiNastiTantIyaviruddhamiti / tathApi iti / na santi dehAH, santi ca teSAM nimittAni karmANIti vyAhatamiti / kimatra iti / yathA hi tadAnoM satsveva karmasu tannirodhAt bhogo nirudhyate, tathA'ta eva bhogasAdhanadehAdinirodho'pi ghaTiSyata iti / ___ tRtIya pAdaM vyAco-vRzcika iti / dagdhAdevabInAt kadalIkANDotpattirityAdayaH / pakSe'pyAha-tathA iti / teSAM mAnuSAdInAm / tattatkarma iti / tattanmAnuSatvAdijAtibhedani. mittAdRSTavadAtmasaMyuktArambhakaparamANubhedahetukA iti| tarhi vaijAtyAtkAraNasya kAryasAjAtyaM na syAdityatrAha-sa eva iti / ayatanAnAmapyadRSTopanibaddhabhUtabhedahetukaiva jAtivyavasthA, tatazca na kAraNavaijAtyamiti / yadi sarvatra karmopanibaddhabhUtabhedaheturjAtiniyamaH, tItpAdakajAtipUrvakatva "suvinidurvyaH supisUtisamA" ityanena kRtasaMprasAraNasyaiva supeH SatvavidhAnAt / tathA'poti / karmamiogajanane dehasyAvazyotpAyatvAdityartha / bhogeti / tadAnIM karmabhirbhogajananAt tadartha dehotpAdanamityarthaH / taNDulIyakamudbhid dRssttaantH| evamiti / kSIrAdakSIrAca paramANoH kSIram , evaM ddhyaaypiityrthH| nanvidAnoM brAhmaNatvAdivyavasthApakaM bizuddhamAtApitRjatvAdika, sargAdau tu karmatyananugama ityata Aha / sa eveti / idAnImapyadRSTavizeSopagRhItabhUtajanitatvenaiva tavyava. prkaashikaa| vRttitvakaravAd vyAcaSTe / pratibaddhayati / taNDulIyakamiti / "udbhivRzcikava makarandaH / svAt / zvAsamanakakarmaNAM kRttilAbhAdasiddhiriti vivRNoti prtibbeti| tnndduloyketi| prkaashH| Page #303 -------------------------------------------------------------------------- ________________ 266 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 2 kArikAvyAkhyAyoM toyatvamiti kimasaGgatam ? / gataM tarhi gopUrvako'yaM gotvaadityaadinaa| na gatam , yonijeSveva vyavasthApanAt , mAnasAstvanyathA'pIti / gomayavRzcikAdivad idAnImapi kiM na syAditi cenna / kAlavizeSaniyatatvAt kAryavizeSANAm, na hi varSAsu gomayAcchAlaka iti hemante kiM na syAt // / samayo'pyekenaiva mAyAvineva vyutpAdyavyutpAdakabhAvAvasthitanAnAkAyAdhiSThAnAd vyavahArata eva sukrH| yathA hi mAyAvI sUtrasaJcArAdhiSThitaM dAruputrakamidamAnayeti prayukta, sa ca dAruputrakastathA karoti tadA cetanavyavahArAdivat tadarzI bAlo vyutpadyate, tathehApi syaat| kriyAvyutpattirapi tata eva kulaalkuvindaadiinaam| sargAdAveva kiM pramANamiti cet / vizvasantAno'yaM dRzyasantAnazUnyaiH samavA vodhnii| mutpAyajAtInAmiti niyamo nirastaH syAt ityAha-gataM tarhi iti / na gatam iti / na ca so'pi niyamaH sarvathA nirasyata iti / kathamityAha-yonijeSu iti / yonijeSvevAyaM niyamo nAyonijeSviti kevalaM vyavasthApyate, tena mAnasAnAmanyathAtvamapi saMbhavatIti / nanvadyatve'pi yathA gomayAd vRzcikA jAyante tathA manasA'pi kecijAyantAm ityAha-gomaya iti / na iti / kAlavizeSalakSaNasahakArivirahAdityarthaH / tatraiva dRSTAntamAha-na hi iti / tathA sargAdAvevAdRSTopanibaddhabhUtahetuko jAtiniyamaH, nedAnImapIti siddha eva / saMgrahasya turIyaM pAdaM vyAcaSTe-samayo'pi iti / mAyAvinetyetadvibhajate-yathA hi iti / zabdavyutpattivad ghaTAdinirmANavyutpattirapi kulAlAdibhAvavyavasthitakAyAnadhiSThAya paTAdikaM nirmimANenaivezvareNa sukaretyAha-kriyAvyutpattirapi iti / nanu sargapralayayoH siddhau sarvametadevaM sthAt , tayoreva siddhiH kutastyetyAha-sargAdau iti / sargasiddhau tAvadanumAnamAha-vizvasaMtAno'yam iti / avayavAvayavavipravAhaH saMtAnaH, siddhasA. dhyatAnivRttyarthamuktaM-vizva iti / dRzyasaMtAnazUnyaH iti / yathA hyayatve ghaTAdikAryANi tadArambhakaiH paramANubhiH tadArambhAt pUrvadRzyamAnamRtpiNDAdikAryasaMtAnavadbhirAramyante, naivaM sarva. dApIti / kadAcidRzyasaMtAnazUnyairanArabdhasarva kAryaiH svarUpeNAvasthitairiti yAvat / paramANubhirvizvaM kAryamArabhyate yathA haraNijanito'gniH saMtAnAntarazUnyairevAraNivartibhirAgneyaparamANubhirArabhyata prkaashH| sthetyarthaH / gatamiti / sargAyagovyaktau vybhicaaraadityrthH| yonijeSviti / yonijamAtravRttigotvavyApyajAtestatra hetutvAdityarthaH / tannizcayazca kAlavizeSavRttyeti bhAvaH / samayo'pIti / nanvIzvaravyavahArAcchaktigrahe sa bhramaH syAt / vyavahArahetutajjJAnasya nityatayA zabdajanyatvabAdhAt / tathA ca tanmUlakaH sarvazAbdavyavahAro bhramaH syAt / na / ghaTapadarja ghaTajJAnamityasya bhramatve'pi ghaTapadaM ghaTazaktamityasya jJAnasya satyajJAnatvAdu vissybaadhaabhaavaat| na ca bhramamUlakatvena bhramatvam / vizeSyAvRttiprakArakatvasyopAdhitvAt / ata evAnurUpa dRSTAntamAha / yathA hoti / vizvasantAna iti / nanu vizvazabdena brahmANDapakSatve tadasiddhathA AzrayAsiddhi, kAryamAtra pakSatve kramArabdhadahanapavanAdinyAyenArambhe'pi pralayAsiddhau siddhasAdhanam / ekadeti vizeSaNe ttippnnii| malaye'horAtratvAnabhyupagame'pi brahmANDasyAnityatve samyahorAtravyaktitve sAdhanAvyApaka Page #304 -------------------------------------------------------------------------- ________________ dvitIyastavake] pralayopapAdanam / 207 prkaashH| tenaiva bvabhicArAt / ekadA''rambhahetusAkalye satoti vizeSaNAsiddhaH / sAdhyamapi kAryadravyazUnyasamavAyyArabhyatvaM kAryamAtrazUnyasamavAyyArabhyatvaM vA / pAhe siddhasAdhanamantye pAdhaH, bhArambhakasaMyogAdeH sattvAt / athaikakAlInAH sarve paramANavaH kadAcit samapropAdeya. prabandhazUnyAH, prArambhakatvAnnaSTapavanArambhakaparamANuvat / sarvatra pakSatAvacchedakAvacchinnasAdhyaM pratIyate ityekakAle zUnyatA labhyate / na ca pavanaparamANanAmapi pakSatvenAMzataH siddhasAdhanam / pakSadharmatAbalalabhyasAdhyApratIteH / abhedAnumAnavaja pakSasyApi dRSTAntatvAvirodhaH / ma / kAryadravyAdhikaraNakAlamAtravRttitvasyopAdhitvAt / / prkaashikaa| diti" kArikAyAmudbhicchabdena taNDulIyakazAkavizeSo dRSTAnta ityarthaH / tenaiveti / dhUmArabdhada hanAdina vetyarthaH / samagropAdeyaprabandhazUnyatvaM sAmAnyAbhAvaH sa ca baadhitH| idAnIM pratibandhasattvAditi kadA ciditi vizeSaNam / upAdeyapadaM = svopAdeyadravyaparamataH khaNDapralaye'pi karmAdisattvAnna bAdhaH / zrArambhakattvAditi / dravyasamavAyikAraNatvAdityarthaH / tena nA kAzAdau vyabhicAraH / naSTeti / na ca tejovadvAyorapi saMsargidravyatayA tenApi dravyAntarajanane dRSTAntasya sAdhyavaikalyamiti vAcyam / pUrvadravyanAzakAlInasya paramANoH sAdhyavatvAnizcayAt / kAryadravyeti / nanUpAdhidAturmate mAtrapadavyavacchedyA'prasiddhiH / na ca nyAyamatenaivAyamupAdhiH syAditi granthayojanA dRSTAntIkRtaparamANoreva sAdhyAvyApakatvAt / na ca pralayAsiddhau sAdhyavyApakatAsandeho'styeveti vAcyam / pralayamya siddhAvasiddhau copAdhitAprayojakAnyatararUpavya. 'mkrndH| udvitpadena zAkavizeSa eva dRSTAntatayokta iti bhaavH| tenaiveti| krmaarbdhdhnpvnaadinetyrthH| tasyaikadA''randhatvAbhAvAditi bhAvaH / saMprati tadvAdhitamityata Aha kadA ciditi / upAdeyapadaM svopAdeyadravyaparaM, tena khaNDapralayasAdhane na bAdhaH / kaarydrvyeti| nanu mAtra. padopAdAne dRSTAntitapavanaparamANAveva sAdhyAvyAptiH, tasya pralaye'pi vRttyA tAdRzakAlamApravRttitvAbhAvAt / tadanupAdAne sAdhanavyApakatvam / upAdhidAturmate mAtrapadavyavaccheyakAryadraghyA. nadhikaraNakAlAprasiddhizca / ata evedamevAnumAnaM siddhAntitaM zabdakhaNDe, anyathA sopAdhitve tada. nupapattA, tasmAdayamanuSAdhireva / pralayasandehadazAyAmupAdhitvenAsya sandeho dUSaka ityAzayenAsyo. 'pAdhisvenodbhAvanam / na ca mAtrapadavyavaccheyAsiddharasyaivAprasiddhatayA kathaM tathAtvamapIti vAcyam / nyAyamatena tathAtvasambhavAditi vadanti / vayantu brUmaH / nyAyamatenaivAsyopAdhitvam / evaJcopA. dhitvAdityasya pUrva tvanmata iti puraNIyam / tathA ca nAprasiddhirna bA sAdhanavyApakatvam / sAdhyAvyApakatvantvavaziSyate, tadapi na, sAvayavatvANubhinnatvAyavacchinnasAdhyavya pakatayA paryavasitasAdhyavyApakatvAt / na caivaM svIkRtatrividhopAdhibahirbhAve'pasiddhAntaH, tasyopalakSaNaparatvAt / ata eva vAyuH pratyakSaH prameyatvAdityAdau rUpavatvAvacchinnasAdhyavyApakamudbhUtatvamupAdhiH srvsiddhH| na ca nyAyamatena siddhAntitatvAdavyabhicarite prakRtahetau nopAdhiriti vAcyaM, zUnyapadasya dhvaMsa. paratayA kAdAcitkAbhAvaparatayA vA yathAzrute hetomanaHprabhRtau vyabhicAreNAsya sAtatvAt / ata evArambhakatvAditi heturuktaH, anyathA meyatvAdikameba samarthaM syAt / dravyasamavAyikAraNa. tvavivanayA ca siddhAntatvamiti na virodhagandho'pIti tattvam / kAlamAtrapadayoranyatarAntarbhAveNa tanmate'pi sandigdhopAdhiparatvamityAhuH / na ceti / vyomAdisamAnakAlInatayA tadatiriktatvamasambhavItyatAha kAryati / bAdhavAraNAya dravyeti / dRSTAntasiddhayarthamAha ttippnnii| tvAt nityatve ca tatrApyastyevopAdhiriti nAsaGgatiH / kAryadravyAdhikaraNakAlamAtreti / Page #305 -------------------------------------------------------------------------- ________________ zvara vyAkhyAtrayopetaprakAzabadhonIyute nyAyakusumAJjalo [ 2 kArikAvyAkhyAyAM prkaashH| na ca paramANavaH kAryadravyasamAnakAlikaparamANukriyA'tiriktakriyAvanto mUrtasvAt paTavadisyavAntarapralaye, mahApralaye ca kAryadravyasamAnakAlikatavRttidhvaMsAnyadhvaMsavantaH tata eva tadvaditi prkaashikaa| tirekanidhayAt sAmAnyato'nupAdhitAnizcayAta, pralayasvIkAre sAdhanAvyApakatvanizcaye'pi sAdhyAvyApakatvanizcayAdasvIkAre ca sAdhyavyApakatvanizcaye'pi sAdhanavyApakatAnizcayAt / na ca pralaya. svIkAre'pi sAvayavatvAvacchinnasAdhyavyApako'yamupAdhirupAdhinyaividhyAbhidhAnasyopalakSaNaparatvAdi. ti vAcyam / sAvayavatvAvacchinnasAdhanavyApakatvAd / yaddhavicchinnasAdhyavyApakastaddharmAvacchimasAdhanavyApakasyaivopAdhitvAt / anyathA prasiddhAnumAne vyaJjanavatvAderupAdhitApatteH / kizcAtrAnumAne vyAptidoSo nAstyeveti kathamupAdhiH saGgacchatAm / ata eva cintAmaNAvidameva siddhAntAnumAna muktamiti / atrAhuH / prArambhakatvamAtraM heturna ca dravyavizeSitamevazca yathA niruktasya sAdhyasyAkA. zAdAvasatvena hetorvyabhicAra iti evaM dravyavizeSitahetvabhiprAyeNa ca cintAmaNau siddhAntAnumAnamidam / aNu bhinnatvAvacchinnasAdhyavyApakazcAyamupAdhiH / kapAlAdau 'niruktasAdhyavyApakatvAdAkA. zAdau tadabacchinnasAdhanAvyApakatvAca nyAyamatenaivAyamupAdhiratona maatrpdvyvccheyaaprsiddhiH| kA. lapadamapAdhau tyAjyameva tathA sati AkAzAdereva mAtrapadavyavaccheyasvamityapyAhuH / vastuta upA. dhipadaM prakRte'vacchedakaparaM tenAyamarthaH, ekakAlInA ityatra pralayarUpakAlopAdherevAcchedakatve'. prasiddhiriti saMsArarUpakAlopAdhireva pakSatAvacchedako vAcyaH / tathA sati bAdhApattiriti / anayaiva rItyA kAryadravyAnadhikaraNetyapi kvAcitkaH pATho yojanIyaH, saMsArakAlasyAvacchedakatve bAdha iti tadanyaH kAlopAdhiravacchedako vaacyH| tatra cAprasiddhirityevaM kRtvA, mAtrapadaM ca ubhayapAThapa te'pi vyutkrameNa yojanIyam / kAryadravyAdhikaraNakAlavRttitvamAtramiti krameNeti dik| na ca paramANava iti|vyomaadeH pralaye'pi satvAdbAdha iti kAryeti / kriyAkAle kAryAvazyambhAvena bAdha iti dravyeti / dRSTAntasiddhayarthaM paramANviti / pakSadharmAtAbalAt kAryadraSyAsamAnakAlInakriyAsiddhau, pralayasiddhiriti bhAvaH / yogyataivAtra sAdhyeti na niSkriyavinaSTe vybhicaarH| kriyAvattvameva vA hetutvena vivakSitamiti smarttavyam / tata eveti / dhvNsvttvaadevetyrthH| na ca yasmin paramANau prathamata eva saMyogAdisamastakAryadhvaMsaH, pazcAca paramANvantarakarmanAzena mahAprala. yastasminnaMzato bAdhavyabhicArAviti vAcyam / saMyoganAzAya kriyAyAstabhAzAya vA saMyogasya svIkAreNAdRSTanAzAdeva caramanAze sarvatra sAdhyasattvAt / yogyataivAtrApi sAdhyeti kriyAvatvamevAtrApi mkrndH| paramANviti |murttvaaditi| kriyaavttvaadityrthH| tena niSkriye vinaSTe na nybhicaarH| yogyatA saadhyetynye| tata eveti / mUrttatvAdevetyarthaH / atrApi yogyatAyAH saadhytvaanotpnnvinssttvybhicaarH| vastuto mUrtapadaM dhvaMsavatparamanyathA'vacchinnaparimANavatparatve vyarthavizeSaNatvApattariti dhyeym| ttippnnii| nyAyamatenaivedamupAyudbhAvanam , tava mate iti ca zeSaH / yadyapi dRSTAnte sAdhyAvyApakatvam / tathApi aNubhinnatvAvacchinnasAdhyavyApakatvAdAkAze tAdRzasAdhanAvyApakatvAca bhavatyapAdhiH, na cAkAze sAdhyasattvanizcayaH, etadanumAnapUrva pralayasya sandigdhatvAt . sAdhyavattayA nizcite yAvatyupAdhinizcayasyaiva dUSakatvAt sAghyAvyApakatvasya sandigdhasyApi dUSa katvAt / mAtrapadavyAvartyasya nyAyamate pralayasya satvAnna tadvaiyaryazaGkA / vastutastUpAdhipadamavacchedakaparam , tathA caikakAlInatA ityatra pakSatAvacchedakakAlavRttitvaM kAryyadravyAdhikaraNakAla. Page #306 -------------------------------------------------------------------------- ________________ dvitIyaslanake ] . pralayopapAdanam / . 286 prkaashH| bAcyam / etdnygunnvtvsyopaadhitvaat| nApyArambhakakAlAnyavRttidhvaMsApratiyogivRttikAryadravyatvaM, svAdhikaraNAnadhikaraNavRttidhvaMsapratiyogiti, kAryamAtravRttidharmatvAt , etatpradIpatvavaditi vaacym| svapadena pakSabhinnAbhidhAne'nanbayAt / pakSAbhidhAne tvprsiddhiH| __atraahuH| vizvasantAnapadena kAryamAtravRttyanekavRttirddhamaH kAryadavyatvaM pkssH| tathA hi, samayasama prkaashikaa| tata ityanena parAmRdhyate mUrcatvasyAvacchinnaparimANavatvArthakatve avacchinnapadavaiyarthyAditi kazcit / etadanyeti / pakSetaratvanirAsAya tadanyatvaM vihAya etavRttiguNAnyaguNavattvaparyantAnudhAvanam / yadyapyayamapi parvatetaradravyatvavannopAdhiH sAdhyabyApakatAgrAhakasattve tu vahnItaratvavadetadanyatvamupAdhiH sambhavasyeva, tathApi hetoraprayojakatve tAtparyyam / nApyArambhaketi / AkAzavRttidhvaMsapratiyogivRttitvamAdAyArthAntaramiti vRtyantaM pakSavizeSaNam / tasyApi tAdRzadhvaMsapratiyogyavRttI. tyartho'nyatho tArthAntaratAdavassyAt / iyaJca kAlAghaTitasAdhyapakSe vyaakhyaa| yadA tu kAlaghaTitaM sAdhyaMtadoktArthAntarazaGkAvirahAduparaJjakameva tadvizeSaNam / svapadeneti / pakSabhinnasya dRSTAntIkRtasatpradIpatvAderabhidhAne ananvayaH, uddezyapralayAsAdhakatvAt / pakSAbhidhAne tu tAdRzakAlAprasiddharityarthaH / idaja kAlaghaTitasAdhyapakSe vyAkhyAnam / tadaghaTitasAdhyapakSe tu pakSabhinnayAvadabhidhAne tadadhikaraNAnadhikaraNadharmiNo'bhAvAt sAdhyasya kvacidapyasatvAdananvayaH / pakSAbhidhAne tvaprasiddhiH, dRSTAnte sAdhyAsiddhiriti vyAkhyAtA uktadoSanirAsAya svapadakAlapadAghaTitaM sAdhya mAdAya siddhAntayati-tathA hiiti| zrAkAzAdivRttidhvaMsapratiyogivRttitvamAdAyArthAntarazatA mA bhUditi bAdhasphoraNAya samayetyAdi avRttItyantaM pakSavizeSaNam / samayapadaM sAdhAraNAdhikaraNaparamato na pakSavizeSaNAsiddhiH, tAdRzazabdavRttitvenArthAntaramiti pakSe dravyapadaM svarUpAsiddhivAraNAya, pakSe kAryapadaM mahApralayenArthAntaravAraNAya, sAdhye samAnakAlInAntamanadhikaraNAntavizeSaNaM na tu dhvasavizeSaNamidAnIntanadhvaMsasyApi mahApralaye sattvAduktAntaratAvasthyAt / dhvaMsa mkrndH| etadamyeti / yadyapi pakSetaratvanirAsAya guNavatpadamayuktaM, sAdhyavyApakatAprAhakasattve vahItaratvavatvasyApyupAdhitvAt, tadasattve parvatetaradravyatvAdivadasyApi pakSetaratulyatvenAnupAdhitvAt , tathApi hetoraprayojakatve tAtparyyam / annvyaaditi| prakRtAnanvayAt kAryyadravyAdhikaraNakAlAsiddhe. rityarthaH / pakSeti / kAryadravyAdhikaraNadravyAdeH prasiddhatve'pi tAdRzakAlasyAprasiddhaH sAdhye kAlapadAnta vAdaprasiddhiriti bhAvaH / etadanantarbhAveNa siddhAntamAha tathA hIti / samayetyupalakSaNaM tanupAdhi-dik-tadupAdhyAdikamapi bodhyam / etacca tAdRzAkAzavRttidhvaMsapratiyogivRttitvenArthAH ntaraM mA bhUditi bAdhasphoraNAya samavAyipadaM dravyasamavAyiparam / tAdRzazabdavRttitvenArthAntaravAraNAya pakSe dravyapadam / mahApralayenArthAntaravAraNAya kAlInAntaM dhvaMsavizeSaNam / kAryaprAgabhApapadayoranyatarAntarbhAveNa sAdhyadvayaM bodhyam , ato na vyarthavizeSaNatvam / kAryapadaM bhAvakArya: param / kAryadravyAnadhikaraNatvaM kAryadravyAbhAvavattvaM, tacca kapAlAdAvapIti tadvRttidhvasamAdAyArthA ttippnnii| vRttitvaM na tu pralayavRttitvantasyAsiddhastathA ca bAdha iti bhaavH| etadanyaguNavattvasyopAdhitvAditi / yadyapyetasya pakSetaratvatulyatvam / tathApi hetoraprayojakatve tAtparyyam / prArambhakakAlAnyeti / zrArambhako dravyasamavAyikAraNaM tasmAt kAlAca yadanyat tadvRttidhvaMsapratiyogivRttisvAbhAvAdityarthaH / uktavizeSaNopAdAnAdAkAzavRttidhvaMsapratiyogitvamAdAya nArthAntaram / kAlagha. 37 nyA0 ku0 Page #307 -------------------------------------------------------------------------- ________________ 210 vyAkhyAtrayopetaprakAzodhanIyute nyAyakusumAJjalo [ 2 kArikAvyAlyAyo yibhiraarbdhH| santAnavAdAraNeyasantAnavat / vartamAnabrahmANDaparamANavaH pUrvamutpA .. bodhnii| iti / pralaye'pi pramANamAha-vartamAna iti / yadi saMtAnArambhakatvAdityevocyeta ityaNukAdibhi ya'bhicAraH syAt , na hi te pUrvamutpAditasaMtAnAntarAH atha cArambhakAH, atastabyavacchedAyokta prkaashH| vAyibhibhavRttidhvaMsapratiyogyavRttikAryadravyatvaM,kArthadravyaprAgabhAvasamAnakAlInArambhakAtiriktakAryadravyAnadhikaraNavRttidhvaMsapratiyogivRtti, kAryamAtravRttidharmatvAt ,zabdatvavat / na cAtra vibhuvRttivRttitva mupaadhiH| antyAvayavikarmatve sAdhyAvyApakatvAt / vartamAneti / brahmANDasyAgamasiddhatvAmAzrayA. prkaashikaa| prAgabhAvAtmakakarmAdisamAnakAlIno dravyadhvaMso mahApralayAvyavahitakSaNe bhavatyeveti tamAdAyArthAntaravArANAya dravyapadam kAryadravyapadayostu vikalpenAnvayaH, kAryapadazca bhAvakAryaparaM kAryadravyAna. dhikaraNatvaM kAryadravyAbhAvavattvamevoktaM taca kapAlAdAvastyeveti kapAlAdikamAdAyArthAntaravAraNAyArambhakAtiriktasyanadhikaraNAntavizeSaNam / prArambhakapadaM dravyasamavAyikAraNaparamato na dRSTAnte. sAdhyavaikalyam / kAryeti anantatve vyabhicAravAraNAya iti / mAti / na caivamapi dhvaMsattve vyabhicAraH, bhAvavRttitve satIpti vizeSaNAt / nanvevamapi caramakriyAtve vyabhicAraH, na ca prAgabhA. vasamAnakAlInakAryamAtravRttitvAditi heturiti vAcyam / tathApi caramasargIyaghaTatve vyabhicA. rAt / na ca tAdRzadhvaMsapratiyogijAtIyavRttitvaM sAdhyamiti vAcyam / tathA satyanantatve tajAtIya. vyomAdivRttitayA sAdhyasattvena mAtrapadavaiyar2yAMpatteH / na ca dhvaMsapratiyogitvamapi jAtIyavizeSaNa miti vAcyam / tasyAprayojanakatvena vyApakatAnavacchedakatvAditi / atra mizrAH / mAtrapadaM hetau kAArtha kamiti vibhAjakopAdhyavacchicayAvatkAryattitvA. diti hetuH / kAryapadaM ca bhAvakAryaparamiti vadanti / tadapi cintyam / tathA sati pakSe kAryapada. syAprayojanakatvApatteriti / atra vrmH| anAditAvacchedakadharmatvAditi hetvarthaH, anAditvaM ca sajAtIyadhvaMsavyApyaprAgabhAvapratiyogitvam / vyAptizca kAlikIti na kApyanupapattiriti dik / antyeti / antyAvayaviniSTakarma vRttitayaiva karmatve sAdhyamityAviSkartumantyAvayavipa mkrndH| ntaravAraNAyArambhaketi / dravyasamavAyikAraNAtiriktetyarthaH / kAryyamAtreti / nanu dhvasatve vyabhicAraH / na ca kAryapadaM bhAvakAryaparaM, mAtrapadavaiyarthyApatteH / na ca bhAvavRttitve sati kAryamA. pravRttitvamarthaH, tathA cAnantatve vyabhicAravAraNAya mAtrapadamiti vAcyaM, tathApi caramajJAnatvAdau vyabhicArApatteriti cet na, tAdRzadhvaMsapratiyogijAtIyavRttitvasya sAdhyArthasya tatrApi sattvAt / na caivamapi mAtrapadavaiyarthyamanantatve tajAtIyavyomAdivRttitathA'pi sAdhyasattvAditi vAcyam / dhvaMsapratiyogitvenApi jAtIyasya vizeSaNAt / adhikaM zabdaprakAze draSTavyam / antyAvayavipadopAdAnaM TippaNI / Titasya sAdhyatve tUparaJjakamevedam / kaarydrvypraagbhaavsmaankaaliineti| mahApralayenArthAntaravAraNAya kAlInAntam / kAryamAtravRttidharmasvAditi / dhvaMsavRttitayA kAryamAtravRttAvanantatve vyabhicAravAraNAya mAtrapadam , tasyAkAzAdivRttitvAt / na ca dhvaMsatve vyabhicArastasya kAryamApravRttitvAditi vAcyam / tadvAraNAya bhAvavRttitve satItyasya vizeSaNIyatvAt / mAtrapadopAdAnababAd vA bhAvakAryavRttitve tAtparyyalAbhAt / uktadhvaMsapratiyogijAtIyadhvaMsapratiyogivRttitvaM sAdhyaM nAtaH sarvamuktAtmakamahApralayAvyavahitapUrvavartitvajJAnatve vyabhicAraH, vivakSitasAdhyasya Page #308 -------------------------------------------------------------------------- ________________ vilIyastavake] pralayopapAdanam / 266 ditasajAtAyasantAnAntarAH, nityatve sati tadArambhakatvAt pradIpaparamAyuvabisyAdi / avayavAnAmAvApodvApAdutpattivinAzau ca syAtAM, santAnA'vicchedazcetiko virodha iti cenna / evaM tarhi ghaTAdisantAnAvicchedo'pi syAt, viparyayastu dRshyhai| kAdibhogavizeSasampAdanaprayukto'sAviti cenna / hyaNukeSu tadabhAvAt / tathA ra tadavayavAnAmapagamAbhAve'nAditvaprasaGge ghaNukatvavyAghAtaH / tasmAd yaskArya vodhnii| nityatve sati iti / pUrvatrApyarthataH pralayaH sidhyati, atrApi sarga iti draSTavyam / anumAnayovipace bAdhakaM pRcchati-avayavAnAm iti / yathA hyayatve tantvAdyavayavAnAM saMyogavibhAgAbhyAmeva paTAdeutpattivimAzau saMtAnAnucchedena dRzyete tathaiva sarvadApi tau syAtAM, kimatra bAdhakamiti / evaM tarhi iti / yadi saMtAnAnucchedaH syAt tIvayavAvApodvAralakSaNo vinAzo'pi na syAt , dRzyate cAsAviti / kanthAdi iti / na saMtAnatvaprayuktaH paTAdevinAzaH, kintu vinaSTapaTAvayavAra. bdhakanyAdidvArabhogavizeSaprayukta iti / kartAdibhogavizeSeti pAThe svayamarthaH-paTAdeH kartRNAM kuvindAdInAM paTAyutpAdanadvAreNa ye bhogAsteSAM tadvinAzamantareNAnupapattestatprayukto vinAza iti / vyaNukeSu iti / dhyaNukeSu tasya bhogavizeSasya vinaSTayaNukAvayavadvArasya dyaNukotpAdanadvArasya vA na saMbhava iti / tataH kimityatrAha-tathA ca iti / tasmAdbhogavizeSasyAprayojakatvAtkAryasyotpattivinAzayoH samavAyikAraNasaMyogavibhAgAveva nibandhanamajIkartavyamityAha- tasmAt iti / prkaashH| siddhiH / tadArambhakatvaM tantubhiH pUrvamanutpAditapaTaranaikAntikamityata uktam / nityatve stiiti| nityatvamAtrantu vyomAdibhiranekAntikamiti tadArambhakatvAdityuktam / pradIpaparamANanAM taijasadravyatvena saMsargidravyatayA''rabdhatejojAtIyatvasiddhau dRSTAntatvam / na cAprayojakatvam / nirupAdhizcAprasasya vipakSabAdhakatvAt / na vAgamo vipkssbaadhkH| tasya kAryadravyAnAdhArakAlAbodhakatvAt / santAnAvicchede'pi utpattivinAzayoranyathopapattirityAha / avayavAnAmiti / zrAvApodvApo upgmaapgrmau| yadi naivaM kAryadravyasyAtyantamucchedastadA'bhimataghaTAyucchedo'pi na syaadityaah| evaM hoti| viparyayastviti / atyantoccheda ityarthaH / nanu na santAnaprayukto'tyantocchedA, kintvanyopAdhiprayukta ityAha / ka dIti / upAdheH saadhyaabyaapktvmaah| ghaNukaviti / tadabhAvAdbhogavizeSasampAdakatvasyopAgherabhAvAdityarthaH / na ca tatrApyasyantAnucchede'pi bhavanamA. nAmAvApodvApAbhyAmevotpAdavinAzasambhavaH / tayoratrAbhAbAdityAha / tathA ceti| nAzasya bhogavizeSasampAdanaprayojakatve dvayaNukanAzo na syAt / tena bhogAbananAt / tathA ca vinAzibhAva syAnutpanatvena nityatayA dvayaNukatvavyAghAta iti santAnatvasyAtyantocchedena svAbhAvikA samba. yo mantavya ityarthaH / santAnasyASasthAnamahetukaM nityahetukaM vA yadi syAttadA sntaanaavicched| syAdityAha / tasmAditi / yastukamiti dRSTAntArtham / etat-kArya yacibandhanasthitItyAdikam / prkaashikaa| dopAdAnam / tasyeti / kAryadanyAnadhikaraNatvena tatkAlAbodhakatvAdityarthaH / kizcidbhavanAvachimanAzasyaiva purANAdau pratipAdanAditi bhaavH| abhimateti / ghttaadytyntocchedo'piityrthH| mkrndH| tamAdAya sAdhyAvyAptiriti kRtvA, vastutaH karmatva eva sAdhyAvyApakatvam / tasyeti / yadyapi pralayabodhakAgamasatvAdidamayuktaM, tayApi tadanAdhAratvena tatkAlAbodhakatvAdityarthAdityAhuH / abhimateti / ghaTAtyantocchedo'pItyarthaH // 2 // ttippnnii| tatra satvAt / saMsargidravyatayeti / bhUyaH sNsRjymaansvbhaavtyaa| tasya kAryadravyAnA. Page #309 -------------------------------------------------------------------------- ________________ 262 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 3 kArikAvyAkhyAyAM yannibandhanasthiti, tadapagame tannivRttiH, yad yaddhetukaM tadupagame tsyotpttiH| na ca kAryasya sthitinibandhanaM nityameva / nityasthitiprasaGgAt / na ca nitya eva hetuH, akAdAcitkaravaprasaGgAt / tadatinistaraGgametat / . IdRzyAJca vastusthitI bhogo'pi karmabhirevameva vastusvabhAvAnatikrameNa sampAdunIya iti ghaNukavat pipIlikANDAdebrahmANDaparyantasyApi vizvasyeyameva gatiriti prtibndhsiddhiH| tathA ca brahmANDe paramANusAdbhavitari paramANuSu ca svatantreSu pRthagAsoneSu tadantaHpAtinaH prANigaNAH kva vartantAm ? kupitakapikapolAntagatodumbaramazakasamUhavad, davadahanadahyamAnadArUdaravighUrNamAnaghuNasaGghAtavat, pralayapavanollAsanIyaunilanipAtipotasAMyAtrikasArthavati // 2 // api cajanmasaMskAravidyAdeH zakteH svAdhyAyakarmaNoH // hAsadarzanato hAsaH sampradAyasya mIyatAm // 3 // bodhnii| astvevaM, tathApi kAryasthitinivandhanamutpattihetuzca kimiti sarvadA na syAtAmityatrAha-na ca iti / nirastaH pravAho'nAdimAnityatreti / / __ yadi kAryotpattivinAzayorbhogavizeSo'prayojakaH tarhi bhogArthaH karmabhiH sarveSAmutpAda iti siddhAnto vyAkupyetetyatrAha-IdRzyAm iti / iyaM tAvadasyitirna ca tatra siddhAntahAniH / karmANyeva vastusthitimanatikrAmanti tadbhogasamarthavastUtpAdanadvAreNa bhogavizeSaM sampAdayanti, tena yeSAM vastUnAmucchedasvabhAvo na teSAmanucchinnAnAM bhogasAdhanatvam , anyathA nAnApuruSAdRSTotpAdi. tara kasyaiva paTasya paraHsahasraM vatsarAnavasthitasya krameNaM bhogasAdhanatvaprasaGga iti bhaavH| tasmAyathA dvaNukeSu bhogAbhAve'pi sthitinibandhanahetvorapagamopagamAbhyAmeva,vinAzotpattI tathaiva vizvasyApi kAryasya te bhaviSyata ityAha-iti dvayaNukavat iti / evaM vipakSe bAdhakasadbhAvAtsRSTipra. layAnumAnayoH siddhaH pratibandha ityAha-iti iti / tadevamAparamANorbrahmANDasya vinAzasiddhau kaiva kathA tadantarvartinaH kAryasyetyAha-tathA ca iti| tadantarvatibhiH saha vinazyatItyatra nidarzanAnyAha-krapikapola iti // 2 // na kevalamanumAnaM darzanaM ca pralayasadbhAvAnuguNamityAha-api ca iti / janmAdehAsadarzanAtsvAdhyAyAdhyayane karmaNo'nuSThAne puruSANAM zaktezca hrAsadarzanAt saMpradAyasya hAso'vagamyata iti| dRzyAmiti / anityahetunibandhanAyAM kAryasthitau karmabhiH sampAdanIyo bhoga evameva vastusvabhAvAnatikramaNeti yojnaa| nanvevamapi brahmANDanAzasiddhau girisAgarAdInAM kutaH pralaya ityata Aha / tathA ceti / ka vartantAmiti / vinshyntiityrthH| mahAdravyAntareNa nihanyamA. nAdhAratvAd , mahAdahanadayamAnAzrayatvAd , mahApavanakSubhitasamudravilIyamAnAzrayatvAdityatra hetutraye krameNa dRSTAntatrayamAha kupiteti / etenAdhArAbhAvAt patanta eva santItyapAstam // 2 // evaM sarvasya nAze arthAd vedo'pi nazyatItyupapAya vedahrAsadarzanenApi tannAzo'numeya ityAha / api ceti / prkaashikaa| * bhogasya karmasampAdanIyatvaM mImAMsako'pi svIkarotyeveti tadvidhAnamanarthakamata AhakarmabhirityAdi // 2 // ttippnnii| dhArakAlAbodhakatvAditi / tattAtparyavatvAnizcayetyAdi // 2 // prkaashH| Page #310 -------------------------------------------------------------------------- ________________ prkaashH| dvitIyastavake] ... pralayopapAdanam / 293 pUrva himAnasyaH prajAH samabhavan , tato'patyaikaprayojanamaithunasambhavAH, tataH kAmA'varjanIyasannidhijanmAnaH, idAnI dezakAlAdyavyavasthayA pazudharmAdeva bhuuyisstthaaH| pUrva caruprabhRtiSu saMskArAH samAdhAyiSata, tataH kSetraprabhRtiSu, tato garbhAditaH idAnIntu jAteSu laukikavyavahAramAzritya / _pUrva sahasrazAkhaH samasto vedo'dhyagAyi, tato vyastaH, tataH SaDaGga ekaH, idAnIntu kvacidekA zAkheti / pUrvam RtavRttayo brAhmaNAH prAyotiSata, tato'mRtavRttayaH, saMprati mRtapramRtasatyAnRtakusIdapAzupAlyazvavRttayo bhuuyaaNsH| pUrva duHkhena brAhmaNairatithayo'labhyanta, tataH kSatriyAtithayo'pi saMvRttAH, tato vaizyAvezino'pi, saMprati zUdrAnnabhojino'pi / pUrvamamRtabhujaH, tato vighasabhujaH, tato'nnabhujaH, saMpratyaghabhuja eva / pUrva catuSpAd dharma AsIt, tatastanUyamAne tapasi tripAt, tato mlAyati zAne dvipAta, saMprati jIryati yajJe dAnekapAt, so'pi pAdo durAgatAdivipAdikAzataduHstho'zraddhAmalakalaGkitaH kAmakrodhAdikaNTakazatajarjaraH pratyahamapacIyamAnavIryatayA itastataH skhalannivopalabhyate / idAnImiva sarvatra dRSTAnnAdhikamiSyate iti cenna / . bodhnii| anmano hAsaM vyAcaSTe-pUrva hi iti / pUrva zrutayaH smRtidarzanAttatsmRtayazca pUrvatamaviziSTAcArada vedahAse dRSTAntArtha janmAdihAsa uktH| pratiyugaM krameNa hrAsamAha / pUrva hIti / samAdhAyiSata samyagAhitA ityarthaH / zrUyamANA api vedA ucchetsyanti, bAkyatvAt , ucchiazAkhAvaditi bhaavH| RtamuJchazilaM jJeyamamRtaM syaadyaacitm| mRtaM tu yAcitaM bhakSyaM pramRtaM karSaNaM smRtam // satyAnRtaM tu vANijya kusAdaJca kalAntaram // pAzupAlyaM = gorakSAdi / zvavRtti = sevA / vaizyAvezino vaizyA'tithayaH / amRtabhujo= yajJazeSabhujaH / vighshbhujo=atithishessbhujH| annabhujo=bhRtyazeSabhujaH / adhaH bhujaH = svArthasAdhitabhujaH / catuSpAditi / tapojJAnayajJadAnAni catvAraH paadaaH| durAgataMduSTAdupAyAd dyUtAderAgatam , tadeva vipAdikA paadrogH| / nanu na zAkhocchedaH, kintu yAvAn veda idAnImadhIyate tAvAneva sadA'dhyayanaviSaya iti vedahAso'siddha ityAha / idAnomiti / vivAdapadaM smRtiH, smRtyarthAnubhAvakavedamUlA .. . prkaashikaa| - mUle pUrva sahasrazAkhA ityAdinA vidyAhAse kathyamAne zaktisvAdhyAyayorapi hAsa ukta evetina tayorudAharaNAntaraM pUrvamRtavRttya ityAdi kintu kArikAsthA''dipadasaMgrAhyakathanam, pUrva catuSpAdityAdinA karmahAsa ukta iti bodhyam / vivAdapadamiti / pratyakSavedA'mUlA'dRSTAcetyarthaH / lobhamUlakasmRtestu smRtipadenaiva vAraNam , smRtipadasya RSipraNItavAkyaparatvAt / vedamUlatvaM vedajanyAnubhavajanyatvamadRSTadvArA vedajanyAnubhavajanyatvAsiddhizaGkAnirAsAya smRtyarthAnubhAvaketi sAdhyavizeSaNam / mkrndH| vivAdapadamiti / etacca pratyakSavedamUlasmRtyaMze lobhAdimUlakasmRtyaMze ca siddhasAdhanabAdhAdi - ttippnnii| Rtmunychshilmiti| "ugchaH kaNaza AdAnaM kaNizAyarjanaM zilam" kaNizaM= shsymjrii| iti dharmadattopAdhyAya ( prasiddha vaccAmA ) itakusumAjaliprakAzadvitIyastavakaTippaNI samAptA // Page #311 -------------------------------------------------------------------------- ________________ prkaashH| 264 vyAkhyAtrayopetaprakAzabodhanomule nyAyakusumAJjalau [ 3 kArikAvyAkhyAyAM : smRtyanuSThAnAnumitAnAM zAkhAnAmucchedadarzanAt / svAtantryeNa smRtInAmAcArasya ca prAmANyAnabhyupagamAt / matvAdInAmatIndriyArthadarzane prmaannaabhaavaat| AcArAt smRtiH smRtezcAcAra ityanAditA'bhyupagame andhaparamparAprasaGgAt / zrAsaMsAramanAmnAtasya ca vedatvavyAghAtenAnumAnAyogAt / vodhnii| rzanAditi, vIjAGkuranyAyenAnAditvena smRtyAcArayoH prAmANyasiddheH kiM zabdAnumAnenetyAzahRyAha-prAcArAt iti / andhAnAM mugdharUpasmaraNatulyatAprasaGgAt / yathA hi tad rUpanirNayasA. pekSaM tathA dharmanirNaye smRtyAcAraH smRteranubhavApekSatvAdAcArasya prameyatvena pramANApekSatvAt , atastayorevAnyonyamUlatvAbhyupagame'ndhavAkyaparampaparAtulyatA prasajyata iti / tarhi tayorvedameva mUlamanumAsyAmaH sa tu vedo manvAdIno pratyakSaH idAnImucchinna iti nAbhyupagacchAmaH, kintu tairapi pUrvasmRtyAdinA tairapi pUrvatamasmRtyAdinA, tatazca sarveSAM nityAnumeyasyaiva vedasya mUlatvAnna zAkho. bachedaH, nAkandhaparamparAprasaktiriti prAbhAkarastatrAha --zrA saMsAram iti / yadi sarvairapyanAmnAtaH akluptamUlAntaratve sati mahAjanaparigRhItasmRtitvAt , pratyakSavedamUlasmRtivat / ato na nyAyAdimUlakasmRtau vyabhicAraH / tathA, maGgalAdyAcAro vedabodhitaH, alaukikaviSayAvigItaziSTAcAra svAt yAgavaditi smRtyAcAramUlasya vedasyApratyakSatvAt taducchede tadvadadhIyamAnavedasyApyucchedo bhAvIsyAha / smRtIti / nanu vedavat smRtyAcArayoradRSTe svataH prAmANyameveti na tanmUlakave. dAnumAnamityata Aha / svAtantryeNeti / vedanarapekSyeNa smRtyAdestvayA'pi prAmANyAnabhyupagamAdityarthaH / nanu smRtikartAraH svayamevApUrva sAkSAtkRtya tatsAdhanamupadezyantIti na teSAM tadartha vedApekSetyata Aha / manvAdonAmiti / atIndriyArthadarzitve teSAmanAzvAsAditi bhAvaH / nanu bhUyaH ziSTAcAradarzanAt smRtipraNayanam , tataH punaHridAnI ziSTAcAraparamparA syAditi kiM tanmUlavedAnumAnenetyata Aha / AcArAditi / ubhayorapyanumAnamUlakatvenAvyavasthApakatvAt tAdRzasmRtyAcArayorvedamUlakatvavyAptestava dezanAyA eva dharma mAnatvAca tayoramAnakaravApAtAdityarthaH / manu nityAnumeyo vedastanmUlaM syAdato na zAkhoccheda ityata Aha / praasNsaarmiti| anAmnA. prkaashikaa| aklupteti / nyAyamUlakatvaM styntaarthH| lobhamUlakasmRtau vyabhicAra iti mahAja. naparigRhIteti / pratyakSabhUlakavAkye vyabhicAra iti smRtIti / smRtitvazcAdRSTajJApakavAkyatvam / ato na RSipraNItadRSTAntArthakavAkye vyabhicAraH / nanvanumAnamapi svataH mANameveti kathaM tanmUlakatve nAzvAsa ityarucerAha / tAdRzasmRtyAcArayoriti / nanu tatrApi vyAptAvasambhavanmUlAntaratvamupAdhirityarucerAha-tava dezanAyA iti / mImAMsakrasye. makarandaH / vAraNArtham / tApyasiddhaye'nubhAvakAntam / nyAyAdimUlakasmRtau vyabhicAravAraNAya akla. pteti / asambhavanmUlAntaratve satItyarthaH / nanu mahAjanaparigRhItapadaM vyarthamiti cet / satyam / bhrama evAtra mUlamityasiddhizAnirAsAya tadupAdAnAt na tu hetuvizeSaNatve tAtparyyamityeke / lobhAdibhinanyAyAdimUlakatvAbhAvamAtre satyantatAtparyyam / evaJca lobhAdimUlakasmRtAveva vyabhicAravAraNAya tditynye| lobhasya vastugatyA mUlatvAbhAvAnmUlapadasya prAmANikamUlaparatvAdvA satyantena lobhamUlakasmRtau vyabhicAravAraNAya tdupaadaanmityaahuH| alaukiketi / etacca dravyaprakAze vyAkhyAtam / nanvanumAnamUlakatve'pi nAndhaparamparA na hi pratyakSamAtraM pramANamityA. zayAdAha tAdRzeti / nanvatrApyasambhavanmUlAntaratvamanyathA nyAyAdimUlakasmRtAvapi tathAtvA. pattirityanuzayAdAha tveti| miimaaNsksyetyrthH| tathA ca tavApasiddhAnta iti bhaavH| Page #312 -------------------------------------------------------------------------- ________________ dvitIyastaSake ] pralayopapAdanam / 265 utpattito'bhivyaktito'bhiprAyato vA'navacchinnavarNamAtrasya nirarthakatvAt / bodhnii| tarhi veda eva sa na syAt / vedo nAma zruzrUSArAdhitagurumukhAdigataM dvijAtibhiradhIyamAna kramasvarAdivizeSopetaM varNakadambakaM na tu varNamAtram , na caitannityamanuccAritasya sambhavati, tena nityAnumeyo veda iti parasparaparAhataM vacanamiti / itazca na vedatvaM tasyetyAha-utpattitaH iti / dharmAdharmayorAvedanAdvedaH, vedatvaM cAnupUrvyA viziSTAnAM varNAnAM na kevalAnAm , bhAnupUrvI ca varNAmAmutpattito bhavati yathA naiyAyikAnAm , abhivyaktito vA yathA vaiyyAkaraNAnAm , abhiprAyato vA yathA nyUnavAkyaprayoge vktrbhipraayaavcchinnairvnnairvaakypuurnnenaarthprtiitiH| tridhA ceyamAnupUrSI nityamanuccAritAnAM na sambhavatItyanarthakatvAdvedatvavyAghAta iti / nanu mA bhUd vedatvaM tathApi ziSTairAcaryamANatvAdaSTakAderiSTasAdhanatvaM kartavyatvaM ca jyotiSTomavadanumAya tatra cAnumeyavedasya prkaashH| tasya =apaThitasya / 'utpattita iti svamate, abhivyaktita iti parapakSe, abhiprAyata iti ubhayatra / yathA maunizloko'paThitaH zrotrAnabhivyaktazcAbhiprAyasthastathA vedo'pItyapi netyarthaH / tayAtve'nizcitAnupUrvIkapadakadambasvarUpatve nityAnumeyatvavyAghAta iti bhAvaH / ___ atra smRtyAcAramUlaM vedo'dhyayanaviSayo na vA, vedatvamadhyayanaviSayatvavyApyaM na veti viprA tipattiH, nanu smRtyarthApakatvena jJAtasyaiva vedasya smRtyarthAnubhAvakatvam , na hi zAbdabodha niyaH tapadAnupUrvI hetuH, gAmAnayAnaya gAmityatraH tadabhAve'pi tatsattvAt / padasya varNavizeSAnupUrvIniyame'pi tattadvarNAnupUrvIkapadavizeSo na hetuH, ghaTakalazapadAnAM pratyeka vyabhicArAt / kintvabhyabhicAritadarthajJApakatvena jJAtasya, lAghavAdAvazyakatvAcca / ata eva, varNa lope dantyAdisakA. rAdisandehe satyapi vaakyaarthdhiiH| na ca kramikapadavattvaM vAkyatvam anuccAryamANasya coccAraNadhaTitakramAsambhava iti vAcyam / gaurazva ityAdau tatsambhave'pi vaakytvaabhaavaat| viziSTA. rthaparazabdatvantvatrApi tulyam / na cAnuccAryamANasya na vAkyatvam / lipyanumitAnAM maunizlokasya ca vAkyatvAt / kiJca vAkyamuccAryate, na tUcAraNAdvAkyatvam / vAkyamuccArayedi. tyatrAnanvayApatteH ! uccAraNadazAyAM vAkyatve vaakysyaasttvaaptteH| ekadA tAvatpadAnAmucAraNAbhAvAt / atha tadarthajJApakatvena jJAtAt padAt padArthajJAnamAtraM syAnna saMsargajJAnam / ankayaprakArakarmatvAyupasthApakavibhaktyAdisamabhivyAhArAbhAvAt / maivam / anumitavedAdvAkyArthAnubhave sAmagyA vailakSaNyAt / dharmigrAhakamAnena tavAzarIrezvarakartRtvasyaiva smRtyarthAnubhAvakatve. naiva tasya siddhH| anyathA'nyatra kluptahetuM vinA na so'nubhAvaka ityAdau tadasiddhAvAzrayAsi. dvistatsiddhau ca bAdhaH / ata eva stutinindArthavAdakalpitavidhiniSedhakavedAdarthamavagatya prava. ttinivRttii| anyathA vidhiniSedhakavedAnAM nAnAprakArakatvena vibhaktyAdivizeSavatpadasyAnumA. tumazakyatvAnna tato'rthadhIH syAt / evamAcArAnumitavedAdapi pravartakakartavyatAdhIH smRtyAcArAnumito vedo'rtha bodhayatIti pUrvapUrvAnumitavedAduttarottarasmRtyAcArAviti nAndhaparamparA, svtntrprmaannmuulktvaaditi| prkaashikaa| tyartha / tathA ca tavApi siddhAntavirodha iti bhAvaH / ghaTakalazeti / , ghaTapadakalasapadAdInAmi. tyarthaH / ghaTarUpArthaboghe teSAM janakatvenAnupUrvyAH parasparavyabhicArAditi bhAvaH / yatra cArthavA makarandaH / ghaTakalazeti / ghaTakalasapadAnAmityarthaH / zeSaM zabdaprakAze draSTavyam / Page #313 -------------------------------------------------------------------------- ________________ 296 vyAkhyAtrayopaitaprakAzabodhanIyute nyAyakusumAkhalau [ 3 kArikAvyAkhyAyAM yadi va ziSTAcAratvAdidaM hitasAdhanaM kartavyaM vetyanumitaM kiM vedAnumAnena, tadarthasyAnumAnata eva siddhH| na ca dharmavedanatvAdidamevAnumAnamanumeyo vedaH / pratyakSasiddhatvAt / azabdatvAcca // . atha ziSTAcArasvAt pramANamUlo'yamiti cet / tataH siddhasAdhanam / pratyakSamU bodhnii| prAmANyamapi nidhitya manvAdayaH smariSyanti anuSThAsyanti cetyatrAha-yadi hi iti / tadarthasyana anumeyavedaprameyasya ziSTAcAratvAnumAnenaiva siddheriti / dharmAdharmAvedakatvaM hi vedatvaM, tacca ziSTAcArAnumAnasyAstIti tadevAnumeyo vedo bhaviSyatItyatrAha-na ca iti / ziSTAcArasya pratyakSa. tvAna tAvadanumeyatvam ashbdaatmktvaaditi| - nanu yadi vayaM ziSTAcAratvena kartavyatvahitasAdhanatve anumAsyAmaH, tato vedAnumAnamanarthaka syAt / pramANamUlamAtramanumIyata ityAha-atha iti / tatra ca pakSadharbhatAbalAdimUlatvameva sidhya toti bhAvaH / tataH iti / prAcArasvarUpasya pratyakSamUlatvAsiddhasAdhanamiti / nanu ziSTAcAra prkaashH| atrAhuH / ucchinnavedAdarthaM pratItya smRtyAcArayorupapatteH sAmagnyantarakalpane gauravam / ata eva ca na bAdhAzrayAsiddhI / smRtyAcAramUlasya vedasyAsmAbhirabhyupagamAt , tathA ca mRtyA bhArayorvedajanyAnubhavamUlakatvAnumAnAdeva pakSadharmatAbalena prtykssvedmuulktvsiddhiH| amanubhA. vakasya mUlatvAnupapatteH / stutinindArthavAdAbhyAmapi pravRttinivRttiparAbhyAM pravRttinivRttiheturartha eva kalpyate, lAghavAt / na tu vidhiniSedhavAkyaM, gauravAduktadoSAcca / yatra cArthavAdAdeva tajjJAnaM, tatra "tarati mRtyu" mityAdau na tatkalpanA'pi / na ca bahubhirmedhAvibhirAdhyAtmikazaktisampanaidhriyamANAyAH zAkhAyA na zAkhAntaravaducchedasambhava' iti vAcyam / ekasya na samagrazAkhA'dhyayane zaktirityekenevAparairapi tadanadhyayane taducchedasambhavAt / ekAnadhItAyAstasyA apa. rAdhyayanaviSayatvaniyame mAnAbhAvAt / na ca zAkhocchede vargAdihAnizaGkayA pratyakSavedAdapi vAkyArthaprayogayoranizcaye vaidikavyavahArocchedaH, zrUyamANamAtrasyaiva mahAjanaparigRhItatvena tata eva tannidhayAt, tasmAd smRtyAcArAnumito vedaH pratyakSo'dhyayanaviSayazca vedatvAt saMmatavat / vipakSe ca bAdhakamuktaM gauravamiti sddkssepH| duSaNAntaramAha / yadi ceti / vedenApi hi pravRttihetukAryatvajJAnaM taddhetutvajJAnaM votpAya pravRttirjanyetyAvazyakatvAllAghavAca tadevAnumIyatAM, kiM tdbodhkvedenetyrthH| tadarthasyakAryatvajJAnAdeH / nanu dharmavedakatvahetuko vedavyavahArastaJca liGge'pyastIti tadeva nityAnumeyavedazabdenocyate ityata Aha / na ceti / pratyakSasiddhatvAnna nityAnumeyatvam, azabdatvAca na vedatva. mityartha / - pramANasAmAnyAnumAne'pi pakSadharmatAbalAt tadvizeSavedasiddhiH syAdityAha. atheti| sAmAnyabuddherIzvarapratyakSaviSayatvenApyupapattenaM sA vizeSamavagamayatItyAha / pratyakSeti / IzvarapratyakSAnabhyupagantRmate'pi bhojanAderiva kartavyatAjJAne'numAnameva mUlaM syAdi. prkaashikaa| dAdeveti balavadaniSTAnanubandhitvajJAnazca na pravartakamiti bhAvaH / tadeveti / kAryatvaM hi tahetukatvaM vetyarthaH / tadarthasyeti / tatprayojanasyetyarthaH / vizeSamiti / vedamityarthaH / dhammigrAhakeNaiva makarandaH / tadeveti / kAryatvaM taddhetutvaM vetyarthaH / tadarthasyeti / tatprayojanasyetyarthaH / pramANa Page #314 -------------------------------------------------------------------------- ________________ dvitIyastabake ] pralayopapAdanam / 297 latvAbhyupagamAt / tadasambhave'pyanumAnasambhavAt / nityamajhAyamAnatvAttadapratyAyaka, kathamanumAnaM, kathaJca mulamiti cet / vedaH kimazAyamAnaH pratyAyako'pratyAyaka eva vA mUlaM, yena jaDatama ! tamAdriyase / anumitatvAzAyamAna eva iti cet / liGgamapyevamevAstu / anumeyapratIteH prAktanI liGgapratItirapekSitA, kAraNatvAt, na tu pazcAttanIti cet / zabdapratItiraSyevameva / AcArasvarUpeNa zabdamUlatvamanumIyate, tena tu zabdena karttavyatA pratIyate iti cenna / zrAcArasvarUpasya pratyakSasiddhatvena bodhnii| syeSTasAdhanatve pratyakSamUlatvAsambhavAdveda eva mUlaM bhaviSyatItyatrAha-tadasaMbhave'pi iti / tatrApi ziSTAcAratvAnumAnasya mUlatvAsambhavAtsiddhasAdhanataiveti / athavA dharmAdInAM kasyacillokottarasya pratyakSatvAbhyupagamAt na vedamUlatvasiddhiH, arvAcInAnAM ca manvAdInAM pratyakSatvAsambhave ziSTAcA. rAnumAnamUlatvAsambhavAtsiddhasAdhanateti / nityam iti / na tAvadAcArANAM zreyAsAdhanasvena vyAptaM kimapi lijamidaM nAmeti vizeSato manvAdibhirupagatam / yathA hi vayaM ziSTAnAcarato dRSTA kartavyatAjJAnamantareNa tadasaMbhavAttasya ca jJAnasya pratyakSamUlatvAsambhavAt kimapyeSAmanumAna mUla. miti sAmAnyato'numimImahe, tathA manvAdayo'pi viziSTAnAmAcAramUlaM kimapyastyanumAnamiti sAmAnyato'numinvate, na tu liGgavizeSam / nityaM ca vizeSato'jJAyamAnaM liGga kayaM pratyAyaka bhavet , apratyAyakaM ca kathamanumAnaM kathaM vA'nuSTAtRNAM kartavyajJAnasya mUlaM, tato vedatvasyaiva siddheH kathamanumAnena siddhasAdhanateti bhAvaH / vedaH iti / nityAnumeyatvapakSe vizeSarUpeNAjJAto vedaH kathaM pratyAyako bhavet kathaM ca vA mUlamiti / anumitatvAt iti / abhiyuktatarAcaritatvenASTakAderiSTasAdhanatvakartavyatve tAvadabhyupagamya tatpratipAdaka eva vedavizeSo'numIyate, tena vizeSato vijJAta eveti / liGgamapi iti / ziSTAcArAttanmUlatvenAnumIyamAnaM lijamapi viziSTameveti / anumeya iti / atra hyAcArasya hitasAdhanatvakartavyatayoranumApakaM liGgam anumeyaM, tacca yadi tAmyAmevAnumIyate na tato'nubhayapratIteliGgapratItiriti syAt , taccAyuktamiti / tadetadvedAnumAne'pyaviziSTamityAha-zabda iti / AcArAddhi kartavyatAM jJAtvA tajajJAnamUlaM vedo'smAbhiranumIyate yathA, tathA manvAdibhirapi prameyabhUtakartavyatAvagateH pacAttanirNAyakapramANabhUtavedAvagatiriti / nanu syAdevaM yadi kartavyatayA vedo'numIyate na tvevamityAha-zrAcAra iti| na iti / prkaashH| syAha / tditi| viziSya liGgAjJAnAnna tad gamakamato na mUlamityAha / nityamiti / nityAnu. meyo vedo'pi vizeSAkAreNAnizcitatvAnna tadbodhakaH syAdityAha / veda iti / vizeSata iti zeSaH / sAmAnyatastajjJAnaM veda ivAnumAne'pi tulyamityAha / anubhitatvAditi / AcArakartavyatA'numAnamUletyanumeyaMpUrvamAcArakarttavyatAsiddhau syAt / sA ca kartavyatAbodhakaliGgapratIteH prAgeva siddhati nAnumAnamityAha / anumeyeti / evaM zabdapratIti vinA'pi karttavyatAbuddheH siddhatvAd vyartha zabdAnumAna mati tulyamityAha / zabdeti / viziSTaziSTAcAreNa vedamUlatvamanumIyate, ato na pratyakSAdinA siddhasAdhanamityAha / AcAreti / zrAcArasvarUpasidhyartha vedAnumAnaM, tatkarttavyatAbodhArtha, vyAptimAtreNa vA ? nAyaH / tatra pratyakSasyaiva mUlatvAdityAha / pratyakSeti / na dvitIyaH / kartavyatAyAmajJAtAyAM vedAnanumAnAt tajjJAne ca tadanumAnavaiyarthyAdityAha / prkaashikaa| pramANatvamapi tasya jJAtamityajJAyamAnatvamasambhavItyata Aha viziSyeti / vedasyApi pramANatvena rUpeNa jJAyamAnatvamastvevetyataH pUrayati-vizeSata itIti / tathA ca yathA viziSyAzAtasya mkrndH| svenAnumitatvAdajJAyamAnatvamasambhavItyata Aha / vishissyeti| uktAbhiprAyeNAha vizeSata 38 nyA0 kucha Page #315 -------------------------------------------------------------------------- ________________ 218 vyAkhyAnayopetaprakAzayodhanIyute nyAyakusumAkhalau [ 3 kArikAvyAkhyAyo mUlAntarAnapekSaNAt / tatkarttavyatAyAstu pratyakSAbhAvAdapramitatayA ca zabdAnumAnAnavakAzAt pratyakSazruterasambhavAcchiSTAcAratvenaiva karttavyatAmanumAya tayA mUlazabdAnumAnas , tathA ca kintena ? tadarthasya prAgeva siddhH| tathApyAgamamUlatvenaiva tasya byApteriti cet / ata eva tarhi tasya pratyakSAnumAnamUlatvamanumeyam / AdimatastattvaM syAdayaM vanAdiriticet / zrAcAro'pitarhi prathamatastathA syAdayaM tvanAdivinA'pyAgamaM bhaviSyati / prAcArakarttavyatAnumAnayorevamanAditvamastu kinnazchinamiti cet / prathamaM tAvannityAnumeyo veda iti, dvitIyaM ca dezanaiva dharma pramANa bodhnii| prAcArakartavyatAyA hi mUlAntarApekSeti / tarhi tayaiva vedo'numAsyata ityatrAha-tatkartavya. tAyAstu iti / tataH kimityatrAha-amitatayA iti / mA bhUcchandAnumAnaM pratyakSavedenaiva tu kartavyatApratItirastvityatrAha-pratyakSa iti / zrAcAramUlasya nityAnumeyatvAbhyupagamAditi / tasmAcchiSTAcAratvena kartavyatAmanumAya vedo'numaatvyH| sA cedanumitA kiM tenAnumitena vedena, tatprameyasya kartavyatAyA anumAnAdeva siddheriti / nanvanumAnAdevAcArakartavyatAvagame'pi vedamUlataiva tasyA anumIyate / kartavyatAyA vedamUlatvena jyotiSTomAdau vyAptayavadhAraNAdityAha -tthaapiiti| yadi vyAptibalAdA gamo mUlamanumIyate tIta evAnumIyamAnasya vedasya pratyakSAnumAnayoranyataramUlatvamanumIyatAm , Agamatvasya tanmUlatvena loke vyAptyavadhAraNAdityAha-ta eva iti / etacca prakRtAnupayoge'pi pareSAmaniSTamityetAvatA prasajitamiti / zrAdimata iti / Agamasya pratyakSAnumAnamUlatvaM dRSTam , ayaM tvanumIyamAno vedAgamo'nAdirataH kathamasya tnmuulteti| tade. tadAcAre'pi vaktuM zakyata ityAha-AcAro'pi iti / ya AcAra AcaritrA svayameba mUlabhUtamAgamamupalabhya pravartitaH tasyaivedaM prathamasya jyotiSTomAderAgamamUlatvamupalabdham / ayaM tvaSTa. kAyAcAraH pUrvapUrvAcAraparamparopalambhamAtreNAnuSTIyamAno'nAdirato'yamAgamanirapekSo bhaviSya. tIti / nanu mA bhUdAgamo mUlamAcArasya ziSTAcAratvena kartavyatAnumAnameva. mUlaM bhaviSyati, ziSTAnAmapi pUrvAnAcarato dRSTvA kartavyatAmanumAyAcArasteSAmapi pUrvatarAnAcarato dRSTvA ityAcArAt kartavyatAnumAnaM, tadanumAnAccAcAra iti anantAbhyupagamAnnetaretarAzrayatvAdidoSaprasaktirityAha prAcAra iti / kinazchinnam iti / smRtyAcArayormUlabhUto vedonatyAnumeyaH, caudanaiva dharma prasANamiti rAdhAntadvayamapi chiyate, anumAnasyaiva dhrmmuultvaabhyupgmaaditi| punarapi nityAnu prkaashH| / taditi / tRtIyaM zaGkate / tathApIti / darzAdivyavahArasya vedapUrvakatvasahacAradarzanAdityarthaH / na hi sahacAramAtrAd vyaaptiH| pauruSeyavAkyasyeva vaidikavAkyasyApi pratyakSAnumAnavivakSApUrvakatvaprasaGgAditi pariharati / ata eveti / atropAdhimAha / zrAdimata iti / aagmsyetyrthH| zrAcArasyApyAgamapUrvakatve sAdhye sa evopAdhirityanAdiH sa tannirapekSo'pi syAdityAha / prAcAro'pIti / dvitIyamiti / anumAnasyApi dharme prmaanntvaabhyupgmaadityrthH| AcAra prkaashikaa| liGgasya na mUlatvamevaM tAdRzavedasyApIti bhaavH| zrAcAro'pItIti / sAyAcAro'pi pratyakSave' mkrndH| iti| tathA ca yathA na nityAnumeyaliGgamUlatvaM tathAna nityAnumeyavedamUlatvamapIti nigH| shraacaaro'potiiti| tathA ca vyAptibalAdapipratyakSazrutimUlatvameva siddhathati,anyAdRzazruteruktayuktathA mU Page #316 -------------------------------------------------------------------------- ________________ dvitIyastavakai ] pralayopapAdanam / miti| athaaymaashyH| vaidikA abhyAcArA rAjasUyAzvamedhAdayaH samucchidyamAnA dRzyante, yata idAnIM nAnuSThIyante, na caite prAgapi nAnuSThitA eva, tadarthasya vedarAzeraprAmANyaprasaGgAt, samudrataraNopadezavat / na caivamevAstu, darzAdhupadezena tulyayogakSematvAt / evaM, punaH sa kazcit kAlo bhavitA yatraite anuSThAsyante, tathA'nye'pyAcArAH samucchetsyante anuSThAsyante ceti na vicchedaH / tatastadadAgamamUlateticet / evaM tarhi pravAhAdo liGgAbhAve karttavyatvAgamayorananumAnAdasatyAM pratyakSa. zrutau AcArasaGkathA'pi kathamiti sarvaviplavaH / tasmAt pratyakSazrutireva mUlamAcArasya sA cedAnIM nAstIti zAstrocchedaH / adhunAmyasti sAnyatreti cedatra kathaM nAsti 1 / kimupAdhyAyavaMzAnAmanyatra bodhnii| meyavedavAdinAmevAzayamAzaGkate-athAyam iti / pratyakSavedamUlAnAmapi ca tAvadAcaritapUrvANAmAcArANAmucchedo dRzyate, na hi te pUrvamapyanAcaritA vaktuM yuktaM tadviSayasya vedasyAnuSThAnalakSaNA. prAmANyaprasaGgAt / na ca tasyAprAmANyamevAstviti yuktam , anuSThIthamAnArthadarzapaurNamAsAdivAkyairazvamedhAdivAkyAnAM prAmANyahetvavizeSAt / pUrvakAlavaduttarakAlamanuSThAsyante ca kadAciMdazvamedhAdayastadvadanye'pyapratyakSavedamUlA AcAratvAdevocchetsyante punaranuSThAsyante ceti teSAmapi vicchedena bhavitavyam / ato'nAditvAbhAvAdAcAraparamparAmUlatvAsaMbhavenAzvamedhAdInAmivASTakAdInAmapyA. cArasyAgamo mUlaM, sa cAnumeya iti bhaavH| vivAdapadAcArA vedamUlA ucchedAnantarabhAvitvAt rAjasUyAzvamedhAdivaditi / evaM tarhi iti / yadyeSAmucchedastarhi kiM mUlAH punaH pravartantAm | na tAvatkarttavyatAnumAnam anumeyavedo vA mUlaM saMbhavati, talliGgasyAcArasya tadAnImabhAvAt , na pA'zvamedhAdivatpratyakSazrutirasti tadAcArasvarUpasya pariplavaH syAt , na kevalaM vedamUlatvamasyetyu pasaMharati-tammAt iti / tadevaM nityAnumeyatvena zAkhAnAmucchedAbhAvaM vadanto nirstaaH| saMpratimatAntaramAzaGkte-adhunApi iti|smRtyaacaaryormuulbhuutaa zrutiridAnImapi dezAntare'dhIyate tena na tacchAkhoccheda iti / tadapi vikalpya dUSayati-atra iti| svAdhyAya ityadhyayanamucyate adhyetRsamAnakartRkatvAditi / na manadhIyAnAnAmanuSTheyajJAnAsaMbhavAdanuSThAnaM saMbhavatIti / dezAntarA prkaashH| syAgamamUlakatvavyAptau prayojakamAha / atheti / aprAmANyeti / nityamananuSThAnAdityarthaH / tadaditi / vivAdAbhyAsitA AcArA vedamUlAH, ucchedAnantarabhAvipravAhavatvAdrAjasUyavaditi na pratyakSAdinA siddhasAdhanaM, nApyatyantamuccheda ityrthH| pralaye smRtyAcArayoracchedAkhizAbhAve. nAsatyAM pratyakSazrutau anuSThAnameva na syAdityasiddho heturityAha / evaM tahIti / na ca ghaTAdisampradAyapravarttanArthamIzvarasyApi zarIraparigrahAt tadAcArAdeva kartavyatA'numitiH syaaditivaacym| bahuvyApAraghaTitasya tattadAcArasya gurutvAllAghavena vedarUpavAkyasya kalpanAditi bhAvaH / zAkho. ccheda iti / vyAsAdInAM sasahasrazAkhavedajJAtaNAM sattve'pi sAmprataM tadadhyayanAbhAva eva shaakhocchedH| smRtyAcAragRlaM veda idAnImapyanyatrAdhyayanagocara iti bhaTTamataM shngkte| adhunA'pIti / pariharati / atreti / bhAratavarSe tadadhyayanAbhAve'pyanyatra tadadhyayanakalpanAyAM gauravamiti bhAvaH / . prkaashikaa| mUla evAnyAzasya vedasya mUlatvAnupapatteruktatvAditi bhAvaH / asiddho heturiti / idamupa. makarandaH / ltvaanupptteritybhisndhiH| zrasiddha-ityupalakSaNaM, caityavandanAyAcArapravAhe laukikAcArapravAhe ca Page #317 -------------------------------------------------------------------------- ________________ 300 vyAkhyAtropetaMprakAzabodhanIyute nyAvakusumAjalo [ 3 kArikAvyAkhyAyo mamamAta teSAmevocchedAdA, Ahosvit svAdhyAyavicchedAt ? |n prthmdvitiiyo| savAmanyatra gamane ucchede vA niyamena bhAratavarSe ziSTAcArasyApyucchedaprasazAta , tasyAdhyetasamAnakartRkatvAt / anyata zrAgatairAcArapravarttane, adhyayanapravarddhanamapi syAt / na tRtiiyH| AdhyAtmikazaktisampannAnAmantevAsinAmavicchede tasyAsambhavAt / tasmAdAyurArogyabalavIryazraddhAzamadamagrahaNadhAraNAdizaktaraharaharapacIyamAnatvAt svAdhyAyAnuSThAne zIryamANe kazcidanuvartate / vizvaparigrahAcca na sahasA sarvocchada iti yuktmutpshyaamH| gatAnugatiko loka ityaprAmANika evAcAro, na tu zAkhocledaH,anekazAkhAgatetikartavyatApUraNIyatvAt , ekasminnapi karmaNyanAzvAsaprasaGgAditi cet / evaM hi mahAjanaparigrahasyopalavasambhave vedA api gatAnugatikatayaiva lokaiH parigRhyante bodhnii| dAgatairavyetRbhirAcArAH pravartiSyanta ityatrAha anyataH iti / AdhyAtmikI zaktirvakSyamANAyusadikam / tasya svAdhyAyavicchedasya / tasmAtsvAdhyAyavicchedo'pi tAvadasmatpakSAnuguNa eva bhavedityAha na tasmAt iti / AyurAdInAM grahaNAdizaktezca pratyahamapacayAdeva svAdhyAyAnuSTAnayorvizeSaNaM na tUraciteSveva teSu / tatra kathaMcit keSucideva puruSeSu kasyAzcicchAkhAyAH svAdhyA. yAnuSThAnamanuvartate, pariprahItaNAmanekatvAtteSAM yugapadanucchedAcca naikadaiva sarvasya svAdhyAyasya karmAnuSThAnasya voccheda iti / anena zakteH svAdhyAyakarmaNorityetadvivRtamiti draSTavyam / namu yayayamaSTakAyAcAraH pramANamUlaH syAt tatastanmUlasya vedasyedAnImanupalambhAducchedaH kalpyeta, ayaM svaprAmANika eva / 'gatAnugatiko loko na lokastatvacintakaH' iti tAlatalabandhananyAyena pravartata ityAha-gatAnugatikaH iti| nanu mahAjanapariprahAtprAmANikatvameva teSAmajIkRtya zAkhoccheda eva kimiti na kalpya ityatrAha-anekazAkhA iti| sarvazAkhApratyayamekaM prkaashH| tsyeti| yadyapyAcArasyApyadhyetRsamAnakartRkatayA'dhyayanagocarazAkhAbodhitAcArasyAnupapattiH, tathApyatrAdhyayanAbhAvaH zaktyabhAvaprayuktaH, sa ca naitaddezaniyataH, prAgrapyatra tadabhAvApatteH, kintve. ttkaalniyH| ato bhAratavarSAnyadezaH, smRtyAcAramUlAdhyayanazUnyo, dezatvAt, etaddezavaditi bhAvaH // ucchinnazAkhAbodhitetikartavyatAzajhyA ekasminnapi karmaNItikartavyateyattAnizcayo na syA'dityamAmaka evAyamAcAra ityAhagateti / mahAjanaparigRhItAcArasyAmAnakatvazaGkA vede'pi syAdityAha / evaM hIti / prkaashikaa| lakSaNam laukikAcAre caityavandanAcAre ca pravAhApanne vyabhicAra ityapi draSTavyam / kintvetatkAlaniyata iti / etaddezAvacchinaitatkAlaniyatatve ca zaktyabhAvasya gauravameva bAdhakamiti bhAvaH / smRtyAcAreti / nanu yathAzrute dRSTAnte sAdhyavaikalyam / na ca vivAdapade smRtyA mkrndH| vyabhicAro'pIti drssttvym| kimtvettkaaleti| yadyapyetatkAlAvacchinnataddezasvAbhyupagame noktadoSastathApi lAghavAdetatkAlAvacchedenaiva zaktyabhAvaH kalpyate iti bhAvaH / smRtyAcAreti / vivAdapadasmRtyAcAretyarthaH / idAnIM tacchUnya iti sAdhyam / tena dRSTAntasya na sAdhyavaikalyam / Page #318 -------------------------------------------------------------------------- ________________ dvitIyastaSake ] pralayopapAdanam / iti na ghedApramANaM syuH, tathA ca vRzcikabhiyA palAyamAnasthAzIviSamukhe nipAtaH / etameva ca kAlakramabhAvinamanAzvAsamAzaGkamAnairmaharSibhiH prativihitamato noktadoSo'pi, na cAyamucchedo zAnakrameNa yena zlAghyaH syAd , api tu pramAdamadamAnA''lasyanAstikyaparipAkakrameNa, tatazcocchedAnantaraM punaH pravAhA, tadanantarazca punaruccheda iti sArasvatamiva srotaH, anyathA kRtahAnaprasaGgAt / bodhnii| karmeti nyAyAtprayogavidhayaH zAkhAntaragatAnapyaGgavidhInupasaMhRtya karmANi prayujate, tena nAnA zAkhAvihitetikartavyatApUraNIyeSu karmasu zAkhoccheda pakSe kayAciducchinnayA vihitamajhAntaraM kimapi kadAcitsyAditi zAvakAzAnnaikasminnapi karmaNi etAvadidamityAzvAsaH syaaditi| na iti| yadi mahAjanaparigRhIto'pyAcAro'pramANaH syAt tarhi vedA api tathA bhaveyuH, na hi tato'nyatte. SAmapi prAmANye kAraNam / tatra ca zAkhocchedalakSaNAdRzcikabhayAdapasarpana kRtsnavedAprAmANyarUpe AzIviSamukhe nipatitaH syAditi / itazca zAkhocchedo'vagamyata ityAha-etameva iti / kAla. kramavazAdbhAvinA zAkhocche denAnuSThAtaNAM tvaduktamArgeNa bhAvinamanAzvAsamAzavaya kalpasUtrakA. rairnAnAzAkhAgatAnyaGgAnyupasaMhRtya smaradbhiranAzvAsapratividhAnaM kRtaM zAkhocchedAbhAve kalpasUtrANi niSphalAni bhaveyuriti / tatazca yaduktamekasminnapi karmaNyanAzvAsaprasaGga iti tadapi nirastamityAha-ataH iti / athaivamityArabhya vA'nAzvAsaparihAratayA vyaakhyeymiti| ucchinnasyaiva vizvasya punarapi bhavitA pravAha iti pratipAdayipyanpunaH pravRttividhurAdapavargarUpAducchedasya bhedaM tAvadAha-na cAyam iti / zravaNAdigatasya viviktAtmaviSayasya jJAnasya krameNa paripAkavizeSeNa bhavanmokSAkhya ucchedaH zlAghyo bhavati prAtyantikatvAt , ayaM tu pramAdAdiparipAkakrameNa / ataHpravAhocchedayoH punaH pravRttiriti / astu vartamAnapravAhasya vicchedaH, bhAvipravAhastu kutastya ityatrAha-anyathA iti / yadyacchedAnantaraM punaH pravAho na syAt tadA kRtasya karmaNaH phalabhogamantareNeva nAzaH syAditi / nanu bhavatu bhAvinaH pravAhasyocchedaH punaH pravAhazca bhAvI, tathApItaH pUrvamapi pravAho. vRzciketi / ucchinnazAkhavedAGgIkAre'nanuSTAnaM vRzcikabhIH, tayA palAyamAnasya sarvavedAprAmANyApAtAzIviSamukhe nipAta ityarthaH / aneketyAdi dUSayati / etamiti / tattatkarmaNi nAnA. zAkhAbodhitetikartavyatAbodhanAya maharSipraNItA mahAjanaparigRhItAzva smRtayaH santIti nA'nAzvAsa ityarthaH / anyathaikasya sakalAnavagamAcchAkhAntarabodhitetikartavyatAzaGkayA ekazAkhAto nArthanidhayaH syAditi bhAvaH / nanvAcArasyocchinnazAkhAmUlakatve sA'pi zAkhAntaravacchiSya teti nocchedH| sa cenanaM samudrataraNopadezavacchAkhaivApramANamityata Aha / na ceti / aprAmANika dhiyA na tacchAkhAnadhyayanamapi tvnypryuktmityrthH| tadevaM vedatvAdAcArAnumitavedavadvedA ucchetsya. ntItyupasaMharati / ttshceti| dinarAtrihAsaica na vyabhicArastasyApi pakSatvAditi bhAvaH / nanu vartamAnapravAhocchedasiddhAvapi bhAvipravAhocchedasiddhiH kuta ityata Aha / anyatheti / prAgupAttAdRSTasya dehAyabhAvena bhogAjanakatvAdityarthaH / nanvevamapi prAcyavicchedAsiddhau paratantrapuruSapUrvako' prkaashikaa| cAramUlavedazUnyatvaM sAdhyam / pratiyogyaprasiddhayA'prasiddheriti / maivam / tAhazavedasiddhau satyAmevAnyatrecchedArthamuktAnumAnapravRtteriti / vivAdapadetyAdisAdhyasyaivAdhyatvAditi / etaskAlAvacchinnamadhyayanazUnyatvaM sAdhyamato na dRSTAnte sAdhyavaikalyam / bhAvipravAhocchedeti / mkrndH| bhAvipravAheti / bhAvipravAhataducchedayoH siddhiH kuta ityarthaH / paraiH pUjyAnAmapyatra pravezA prkaashH| Page #319 -------------------------------------------------------------------------- ________________ 302 myAkhyAtrayopetaprakAzabodhanAyute nyAyakusumAjalo [ 3 kArikAvyAkhyAyo tathA ca bhAvipravAhavadbhavannapyayamucchedapUrvaka ityanumIyate / smarati ca bhagavAn vyAso gotAsu bhagavadvacanam yadA yadA hi dharmasya glAnirbhavati bhArata / abhyutthAnamadharmasya tadA''tmAnaM sRjAmyaham // paritrANAya sAdhUnAM vinAzAya ca duSkRtAm / / dharmasaMsthApanArthAya sambhavAmi yuge yuge // iti kaH punarayaM mhaajnprigrhH1| hetudarzanazUnyairgrahaNadhAraNArthAnuSThAnAdiH, sa hyatra na syAd Rte nimittm|| na hyatrAlasyAdinimittam / duHkhamayakarmapradhAnatvAt / nApyanyatra siddhaprAmANye'. bhyupaaye'ndhikaarennaa'sminnnnygtiktyaa'nuprveshH| paraiH pUjyAnAmapyatrApravezAt / nApi bhadayapeyAdyadvaitarAgaH, tadvibhAgavyavasthAparatvAt / nApi kutarkAbhyAsA''hita. vyAmohA, AkumAraM prvRtteH| nApi sambhavadvipralambhapASaNDasaMsargaH, pitrAdikrameNa pravartanAt / nA'pi yogAbhyAsAbhimAnenAvyagratAbhisandhiA, prAthamikasya karmakANDe bodhnii| cchedau kathaM sidhyata ityatrAha-tathA ca iti / vartamAno'yaM pravAhaH pravAhocchedapUrvakA pravAhatvAdbhA. vipravAhavat / pravAhavicchedayoH punaH pravRttAvAgamasaMvAda darzayati-smarati ca iti / mahAjanapariprahAd vedasya prAmANyamityukta, tatra ko'yaM parigraho nAmetyAha-kaH punaH iti / hetudarzanazUnyaiH iti / dRSTahetudarzanazUnyairiti / vedaparigrahe na kazcid dRSTo heturityAha-na hyatra iti / na ca siddhapuruSArthAvagatyupAya AgamAntare'nadhikAriNaH kecid gatyantarAbhAvAdarthasaMdehAdevAtra pravartante / yadyayaM vedAgamaH pramANaM syAt tataH puruSArthasiddhiH, no cet pUrvAvasthAyA na hAniriti / na tu prAmANyanizcayAditi vAcyamityAha-nApi iti / parairboddhaiH, sammatAnAmapyatra pravezo nAsti kimu tairapi tyaktAnAmiti / na cAgamAntarANAM bhakSyAbhakSyavibhAgaparatvAtsiddhaprAmANyAnyapi tAni pari tyajya svairabhakSaNAdyarthamatra pravartanta ityatrAda-nApi iti| bhakSyasya peyasya vA bhakSyeNa peyena ca saha dvaitaM nAsti kiM tu sarva bhakSyaM ca peyaM caikatvameva tayoriti kAmayamAnA iti / nApi kutarkAbhyAsa. vantastaiH kutarapramANamevedaM pramANatayA nizcitya pravartante tadabhyAsavirahiNAmeva kumArANAM pravRtte. rityAha-nApi iti / nApi saMbhavadvipralambhaiH SaDaGgaiH saMsargeNa taivipralabdhAH pravante, pitRpitAmahA. dayo'tra pravRttA ityavagamya pravRtterityAha-nApi iti / nApi yogamabhyasyatA mayA tUSNImAsyata iti vyapadezenAvyapratAM nirvyApAratAM phalatvenAbhisaMdhAyAtra pravRttirityAha-nApi iti / karmakANDe hyayaM prAthamikA prava te na tu brahmakANDe "RNAni trINyapAkRtya mano mokSe nivezayet" iti vacanAt tatra cAsyAnekadhA'nuSTAnavyagratvAt / yadvA, antimamokSAzramamaprAptaH prAthamikastasya karmakANDavyapratvAditi / nApi jIvikA'tra pravRttanirmitaM, 'dRSTalAbhaphalA nApi' (nyA ku01|8) prkaashH| nAdirevAyaM sampradAya ityatra na kiJcidaniSTamityata Aha / tathA ceti / pravAhatvAditi zeSaH / dharmo = yAgAdiH, tasya glAnirucchedaH / adharmasya = mnnddliikrnnaadeH| saMsthApanA = vyvsthaa| ___ nanu mahAjanapariprahAdvedasya prAmANyadhIH, sa eva ka ityata Aha kaH punariti / hetudarzaneti / ananyathAsiddhapravRttiviSayatvamityarthaH / tadevAha / na hyoti / nimittamityapre srvtraanussjjyte| yogeti / yoga eva kartavyo, na tu cittavikSepaheturyAgAdirityabhimAnenetyarthaH / prAthamikasyeti / brahmacAriNa ityrthH| yogavyagratAbhimAnena karmakANDe pravRttina syAt tasya Page #320 -------------------------------------------------------------------------- ________________ dvitIyastabake ) sargApapAdanam / sutarAM vyagratvAt / nApi jIvikA, prAguktena nyAyena dRSTaphalAbhAvAt / nApi kuhaH kavaJcanA, prakRte tadasambhavAt / sambhavanti caite hetavo bauddhAdyAgamaparigrahe / tathA hi / bhUyastatra krmlaaghvmitylsaaH| itaH patitAnAmapyanupraveza ityananyagatikAH / bhakSAdhaniyama iti rAgiNaH / svecchayA parigraha iti kutrkaa'bhyaasinH| pitrAdikramAbhAvAt pravRttiriti pASaNDasaMsagiNaH / "ubhayorantaraM jJAtvA kasya zaucaM vidhIyate" ityaadishrvnnaadvygrtaa'bhimaaninH| sptghttikaabhojnaadisiddhrjiiviketyyogyaaH| zrAdityastambhanaM, pASANapATanaM, zAkhAbhaGgo, bhUtAvezaH, pratimAjalpanaM, dhAtuvAda ityAdidhandhanAt kuhakavaJcitAH / tatastAna parigRhNantIti sambhAvyate / ato na te mahAjanaparigRhItA iti vibhaagH| __syAdetat / yadyevaM sarvakarmaNAM vRttinirodho na kiJcidutpadyate, na kizcidina. zyatIti stimitAkAzakalpe jagati kuto vizeSAt punaH sargaH 1 / prakRtipariNate. riti sAGkhyAnAM zobhate / brahmapariNateriti bhAskaragotre yujyate / vAsanApari bodhnii| ityanena nirastatvAdityAha-nApi iti / nApi kuhakAnAM vazcakAnAM vaJcanA pravRttenimittaM vedAgame vaJcanAyA asaMbhavAdityAha-nApi iti / na hyatrAdityastambhAdInAmupAyA upadizyanta iti / atrAsaMbhavantaH sarva evaite dRSTahetavo bauddhAyanapariprahe saMbhavantItyAha-saMbhavanti tu iti / saMbhavameva darzayati-yathA hi iti / bauddhAdayo'pi bihArakuharakoTareSu catuSI nimIlya nirvyApArA Asata ityalasAstAn bauddhAdyAgamAn parigRhNantIti sNbndhH| itaH vaidikAt pathaH, rAgiNaH bhojyAdyadvaitarAgiNaH svecchayA parigrahaH pitrAdonAM niyAmakAnAmabhAvAt / atyantamalino deho dehI caatyntnirmlH| ubhayorantaraM jJAtvA kasya zaucaM vidhiiyte| zrAdityastambhanAdInAmupAyasya bauddhAyAgameSUpadiSTatvAt kuhakavaJcitAH parigRhNanti / ataH yata evaM dRSTahetavaH saMbhavantIti / ___tadevaM prasaGgAdvedaprAmANyahetormahAjanaparigrahasya svarUpaM darzayitvA'dhikRtayoreva sRSTipralayayo kiMcanAzaGkate-syAdetat iti| vizvotpattinAzayonimittAnAM karmaNAM pralayAvasthAyAM yugapaniruddhavR. ttitvena kasyacidapi vastuna utpattevinAzasya cAsaMbhavAt stimitAkAzasadRzaM jagadavatiSThate, tadA cAgantoH kuto hetu vizeSAt punaH sargaH ? na hi tadA hetuvizeSaH kutazvidasti, na hi tamantareNAhetukaH sargaH sambhavatIti / prakRtermahadAdirUpeNa pariNateH punaH sargo'stvityatrAha-prakRtipariNate: iti / mAtuladuhiteva dAkSiNAtyAnAM na tu prAmANikAnAm , prakRtitannityatvayoraprAmANikatvAttapariNa tihetorAgantukasyAbhAvAcceti / brahmapariNateriti bhAskaragotra eva yujyate kulavadhUriva zrotriyagotre / vAsanA nAma = zrAlayasaMtatipatitAnAM jJAnakSaNAnAM pUrva pUrva vijJAnaM, tasya paripAkaH prkaashH| yogabahirbhAvAdityarthaH / prAguktena = viphalA vizvavRttina-ityAdinA // vauddhAdyAgamaparigrahe anyathAsiddhimAha-sambhavantIti / ubhayoriti / "atyantamalinaH kAyo dehIM cA'tyantanirmalaH" iti puurvaarddhm| sADyAnAmiti / prakRtipariNatAvapi prayojanAkAlAyAH sattvAt teSAmeva zobhate, na tvasmAkamityarthaH / evamapre'pi / bhAskaraH = tridnnddimtbhaassykaarH| nanu vartamAnopAdhyabhAve'bhyatItasUryaspandA Page #321 -------------------------------------------------------------------------- ________________ 314 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 3 kArikAbyAkhyAmA pAkAditi saugatamatamanudhAvati / kAlavizeSAditi copAthivizeSAbhAvAdayuktam / asatAJcopalataNAnAM na vizeSakatvaM, sarvadA tulyarUpatvAt / na ca shaandvaaraa| anityasya tasya tadAnImabhAvAt / nityasya ca viSayataH svarUpatazca avizeSAditi cenna / zarIrasaMkSobhazramajanitanidrANAM prANinAmAyuHparipAkakramasampAdanakaprayojanazvAsasamtAnA'nuvRttivanmahAbhUtasaMplavasaMtobhalabdhasaMskArANAM paramAraNUnAM mandataratamA''dibhAvena kAlAvacchedaikaprayojanasya pracayAkhyasaMyogaparyantasya karmasa. bodhnii| sahakArilAbhastasmAditi saugatamatamanudhAvati vezabaniteva dhanavantamiti / kAlavizeSAvacchinnayA bhagavataH sisRkSayA sahakRtairbhoktRkarmabhiH paramANuSu kriyotpattau teSAM parasparasaMyogAd vyaNukAdika. meNa punaH sarga iti naiyAyikAnAM matamAzaGkayAha-kAlavizeSAt iti / kAlasya svato bhedAbhAvA. dupAdhivizeSAdvizeSoM vaktavyaH, pralaye ca kAlAvacchedakasyopAdherabhAvAditi na saMgacchata iti / nanbasanta eva tadAnImupAdhayaH sarvakAlamupalakSayiSyanti asatAmevopalakSaNatvAvirodhAdityatrAhaasatAM ca iti / kuta ityata zrAha-sarvadA iti / pralayArambhAt prabhRti sarvopAdhInAmasatvenA vizeSAnnavAgantukasargakAlasya vizeSakatvamiti / nanu mA bhUvannasanto vizeSakAH sarvadA tulyarUpatvAt tathApi tadviSaya vijJAnaM kadAcidupapadyate, tatazcAgantukajJAnAvAntaravyApAradvArA teSAmeva vizeSakatvaM bhaviSyatItyAzajhyAha-na ca jJAnadvArA iti / tacca jJAnamasmadAdInAM bhavedIzvarasya vA ? nAya:-tasyAnityatvena pralaye vinAzAccharIre-yAdikAraNAbhAvena punaranutpAdAcca / na dvitIyaHtasya nityasarva viSayasya ca svarUpato viSayatazcAvizeSakatvAt / tatazca sargAdAvAgantoH kasyaciddhe. torabhAvAdanutpattiH sarvadA utpattirvA sarvasya syAt , na tu kadAcidutpattiriti coyAbhiprAyaH / na iti / mA bhUvannanye prakRtipariNAmAdayaH sargasya nimittaM, kAlavizeSastu bhvissyti| asti ca sadAnIM tasyopAdhivizeSa IzvaraniHzvasitalakSaNaH / kathamazarIrasya tasya niHzvasitamityata uktaparamANanAM karmasaMtAnasya iti / paramANavo hIzvarazarIraM sAkSAtprayatnAdhiSTheyatvAt , tena tadA zrayaM karmezvaraniHzvasitaM bhavati / tathA ca zrutiH-"asya mahato bhUtasya niHzvasitametat" iti nanu yadi paramANuSu karma syAt tarhi saMyogasyAvarjanIyatvAd dyaNukAdikrameNa tadAnImeba vizva jagadutpadyeta, ata uktaM-pracaya iti / pracayAkhyameva saMyogaM tadA karmArabhate na tu kAryArambhaka, tarhi kimartha karmasaMtAno'nuvartata ityata uktaM-kAlAvacchedaikaprayojanasya iti / iyantaM kAlaM pralInaM brahmANDamiti pralayakAlAvaccheda eva prayojanaM tasya nAnyat / sarvasminneva pralIne kutaH kamaNa evotpattirityata ukta-mahAbhUta iti / mahAbhUtAnAM pRthivyaptejovAyvavayavinAM saMplavo vinAzaH tadartha yaH saMkSobho'bhighAtastena tadArambhakeSu paramANuSu karmotpattidvAreNa vegAkhyaH saMskAra utpa. dyate, tena cAvayavinAzottarakAlamapi mandataratamAdibhAvena karmasaMtAno'nuvartate, kAryAntarAbhAve'pi kAlAvacchadaikaprayojanamIzvaranizvasitamanuvartata ityatra dRSTAntaH-zarIra iti / yathA hi nidrANAnAM prANinAmetAvAnasyAyuSo bhoga idAnI paripakkaH idAnI svetAvAnityAyuHparipAkakramasaMpAdanakapra. prkaashH| upAdhayaH syurityata Aha / asatAmiti / tasya =jJAnasyetyarthaH / zarIreti / yathA suSuptau karmaNAM yugapavRttiniroghe'pi zvAsAnuvRttibalAt kadAcit prabodhastathA paramANanAM karmasantAnAnuvRttivazAt kadAcit sarga ityarthaH / pracayeti / yAvat pracayAkhyaH saMyogo'nuvartate, tAvat karmasantAnA'nuvRttirityarthaH / pracayazca yayapyavayavamAtravRttiH saMyogastathApi vyaNukArambhakasaMyo. mamAtramAtra vivakSitam / Page #322 -------------------------------------------------------------------------- ________________ dvitIyastavake ] sargopapAdanam / 305 taansyeshvniHshvsitsyaa'nuvRtteH| kiyAnasAvityatrAvirodhAdAgamaprasiddhimanatikamya tAvantameva kAlamityanumanyate / brahmANDAntaravyavahAro vA kAlopAdhiH / tadavacchinne kAle punaH srgH| yathA khalbalAbulatAyAM vitatAni phalAni, tathA paramezvarazaktAvanusyUtAni sahasrazo'NDAnoti zrUyate / tasmAdevaM vicchedasambhave kasya kena parigraho, yataHprAmANyaM syaat| zApakazcAyamartho na kArakaH tataH kArakAbhAvAnivartamAna kArya jJApakAbhimataH kathaGkAramAsthApayet / bodhnii| yojanaH zvAsasaMtAno'nuvartate, itarathA hi tadAnI jIvanakAlAvacchedayogyakriyAbhAvAdiyanta kAlamanena jIvitamato'yamAyurbhAgaH pakka iti tatkamo na syaaditi| yadyatra kazcitpUcchet kiyantaM kAlamasau pralayo'nuvartata iti, tatraivamuttaritavyamityAha-kiyAnasau iti / pramANavirodhAbhAvAdAgamaprasi dvayanusAreNa yAvantaM kAlaM sargAnuvRttistAvantaM kaalmiti| yadvA, yAvAnAgameSUpadizyate tAvAniti / sarvathA brAhmaNa mAnena varSazatamiti / upAdhyantaramAha-brahmANDAntara iti / yadekasmin brahmANDe vinaSTe brahmANDAntaramutpadyate tadvyavahAro vA tatsamaye bhAvino brahmANDAntarasyAnuvRttikAlaM yAvadanyasya pralaya ityarthaH / santi ca bahUni brahmANDAnItyAha-yathA khlviti| zrutirevAna pramANa. mityarthaH / paramaprakRtamupasaMharati-tasmAditi / uktaihai tubhireva sarveSAM vicchede parigrAhyapariprahItRparigrahANAmabhAvAnna tavAreNa prAmANyaM zakyAbhyupagamamiti / parigrahamaGgIkRtyApyAha-zApaka. zceti / mahAjanapariprahaH khalu prAmANyasya jnyaapkH| nanu jJApakAni ca kArakotpAditAnIti kevalaM jJApayanti, zabdAnAM ca mUlapramANavattA prAmANyakAraNaM, na hi sA nityasya saMbhavati. svataH prAmANyamityuktaM, tataH kArakAbhAvAnivartamAna prAmANyaM jJApakAbhimataH parigrahaH sannapi kathaM vyavasthApayet / na hi sahasracakSuSA'pi nabhasi nabhasvati vA rUpaM zakyasaMpAdamiti / prkaashH| kiyAniti / brahmavarSazatameva kAlopAdhirityAgamaprasiddharAsthIyate ityrthH| yadvA, prakRtabrahmANDAnyabrahmANDavRttiH kAlopAdhirityAha / brhmaannddeti| pUrva zabdanityatvasya pravAhAvicchedasasya nityatvasya caasiddhiruktaa| idAnImasmadabhimatasyApi mahAjanapariprahasya sargAdAvasambhapAdasiddhimAha / evabhiti / kizca mahAjanapariprahaH prAmANyajJApako, na tUtpAdakaH, yastUtpAdako guNastadabhAve grAhyasya prAmANyasyAbhAvAt kintena prAhyamityAha / zApakazceti / ayamoM = mhaamnpriprhruupH| ___ dvitIyAmanyathAsiddhiM dUSayitumupanyasyati prkaashikaa| bhAvipravAhocchedayoH siddhiH kuta ityarthaH / ssssttiismaase'nythetyaadersnggtH| yadyapi bhAvipravAhasiddhyaiva dRSTAntasiddhiH, tathApi taducchedAsiddhau utpanna brahmANDAderavinAzitve idAnIntanabrahmANDasyApyanAzaprasaGga ityAzayenocchedo'pyuktaH / "paraiH pUjyamAnAnAmapyatra pravezA'"diti malaM pUjyatvamatra saddarzanaM pravizantviti zlAghAviSayatvaM tathA ca nAnyatrAnadhikAreNAtra praveza ityrthH| kvaci. dapravezAditi pAThaH tatra tanmatapUjyAnAmapi cedatrAnadhikArastarhi tanmatAnadhikRtAnAmatra pravezA makarandaH / diti muulm| pASaNDaiH svamatapravezArtha pUjyamAnAnAmapyatra pravezadarzanAdananyagatikatayA nAtra praveza ityarthaH / vastuto'pravezAditi paatthH| ata eva bauddhAdhikAre'pi tathaiva pAThaH / tatra tanmatapravi. pAnAM pRjyAnAmeva nAtra pravezAdhikAraH, tatrApyanadhikRtAnAmatra pravezastvasambhAvita evetyarthaH / 36.yA00 Page #323 -------------------------------------------------------------------------- ________________ 306 vyAkhyAtrayopetaprakArAbodhanIyute nyAyakusumAjalau [ 3 kArikAvyAkhyAyAM syAdetat santu kapilAdaya eva sAkSAtkRtadharmANaH karmayogasiddhAsta eva saMsArAGgAreSu pacyamAnAn prANinaH pazyantaH paramakAruNikAH priyahitopadezenAnuprahoSyanti, kRtaM paramezvareNAnapekSitakITAdisaMkhyAparikSAnavateti cenna / tadanyasmibanAcAsAt / tathA yatondriyArthadarzanopAyo bhAvanetyabhyupagame'pi nAsau satyameva sAkSAtkAramutpAdayati, yataH smaashvsimH| pramANAntarasaMvAdAditi cenna / ahisAdi hitasAdhanamityatra tadabhAvAt / zrAgamo'stIticenna / bhAvanAmAtramUlatvena tasyApyanAzvAsaviSayatvAt / ekadezasaMvAdenApi pravRttiriti cenna, svapnAkhyAna. vadanyathApi sambhavAt / na cAnupalabdhe bhAvanA'pi / caurasAdayo upalabdhA eva bhIrubhirbhAvyante / na ca karmayogayohitasAdhanatvaM kurtAzcadupalabdham / bodhnii| tato'nyasminnanAzvAsAdityetadavatArayituM zaGkate-syAdetat iti / nityanaimittikena karmaNA cittapravRttinirodhAtmakena yogena siddhAstajanitadharmasahakRtena manasA'tIndriyArthadarzanasamarthAstata eva sAkSAtkRtadharmAdharmAH kapilahiraNyagarbhAdaya eva santyupadeSTArasteSAmeva kAruNyaniSThAnAM saMsAricetanAnuprahArthamupadezasaMbhavAt / etAvAneva hi tebhyo bhavadabhimatasyezvarasya viroSaH, yatkRmikoTasaMkhyAdisarva viSayaM jJAnaM nAma, taccAnapekSitaM dharmAdharmopadezasyeti / taduttaratvena saMmahamupAdatte yataH iti / anAzvAsamevopapAdayati-tathA hi iti / na tAvad darzanopAyo bhAvaneti vakSyAmaH, yadyapi syAttathApIti / nanvahisAdiSu saMvAdAbhAve'pi dRSTArtheSu pramANAntarasaMvAdadarzanAdahAryasyApi tatsAdhAtsamAzvAsa ityAha-ekadeza iti / svapne zrutasyAkhyAnasya / yadvA svapnasyedamiti / svapnaphalapratipAdakasyaikadezasaMvAde'pi na prAmANyaM, tadvadapi saMbhavediti / evaM bhAva nAmabhyupagamyoktaM sApi nAstItyAha-na ca iti / smRtihetuH saMskAro vAsanA, sA kathamananubhUta pUrve bhavediti / kiMca, karmayogayoranuSThAnena hi kapilAdayaH sidhyanti, tadanuSTAnaM ca tayohitasA. dhanatvajJAnAt , tajjJAnopAyaca tadAnIM nAstItyAha-na ca karmayogayoH iti / hitasAdhanatvA. prkaashH| - syAdetaditi / bhAvanAyAH saMskArarUpAyA, viSayavizeSe manodhAraNAhetuprayatnarUpAyA vA's tmasAkSAtkArajanakatve'pi tRNAdau kAminyAdisAkSAtkArabhramajanakatvAnna samAzvAsakatvamityAha / tathAhAti / hare saMvAde'pyatIndriyArthe tadabhAvAdityAha / ahiMsAMdoti / yadyapi "na hiMsyAt sarvA bhUtAnI" tyanena hiMsAyA aniSTasAdhanatvaM bodhyate. na tu tadabhAvasya hitasAdhanatvam, tathApyatadguNasaMvidhAnabahubrIhiNA yaagaayevoktmityaahuH| bhAvanAmAtreti / IzvaramUlakatve tvavivAda iti bhAvaH / bhAgamaikadeze saMvAdena prAmANyaM nizcityAnyatrApi vedatvena tadanumeyamityAha / ekade. zeti / ekadezasaMvAdo'pramANasAdhAraNa iti na tadgamaka ityAha / svapneti / nanu mahAjanapari. prahAd bhAvanAmalake'pyAgame samAzvAsaH syAdityata Aha / na ceti / sarvatra bhAvanA sAkSAtkA. raNanikA'pi na sambhavati / anubhUyamAnamAtraviSayatvAt tasyA ityarthaH / karma = yAgAdi / yogaH = cittAttinirodhaH / na ceti / hitasAdhanajJAnamupayogi na vastutvena jnyaanmtiprsnggaadityrthH| bhASanAsAdhyo vetyatropalambha ityanuSaJjanIyama / na cAnyatrevAna sAdhanatvanikSayA prkaashikaa| zava netyarthaH / asmadabhimatasyApIti / prAmANyaprAhakatvenAsmadabhimatasyApi sargAdikAle'. mkrndH| asmadabhimatasyApIti / prAmANyaprAhakatvenAsmadamimatasyApi sargAdikAle'sambhavAdasiddhiriH Page #324 -------------------------------------------------------------------------- ________________ dvatIyastavake ] kapilAdInAmanAzvarasopapAdanam / na caitayoH svarUpeNopalambhaH kvacidupayujyate, bhAvanAsAdhyo vA / na cAsminnanvayavyatireko smbhvtH| dehAntarabhogyatvAt phalasyApratItatayAtadanuSThAnetadabhAvAca / na cokabhoktarUpobhayadehapratisandhAnAdeva tduppdyte| tadabhAvAt / na hotasya pUrvakarmaNaH phalamidamanubhavAmIti kazcit pratisandhatte / kecittathA bhaviSyantIti sambhAvanAmAtrebhyanAzvAsAt / vinigamanAyAM pramANAbhAvAt / pratipanizIthanidrANaprAtaH pratibuddhasamastopAdhyAyavadanyonyasaMvAdAt kapilAdiSu samAzvAsa iti cenna / ekajanmapratisandhAnabajanmAntarapratisandhAne pramANAbhAvAt / tathApi ca adhikAri bodhnii| bhAve'pi karmayogayoH svarUpopalambhamAtreNa tadanuSTAnaM bhavedityatrAha-na caitayoH iti| bhAvanAsAdhyo veti| na hi svarUpopalambho bhAvanAsAMdhyo vA bhavati pratyakSatvAtsvarUpasya / yadvA, karmayogayohiMtasAdhanatvopalambho bhAvanAsAdhyo vA nopayujyate'nAzvAsAdibhiH / na cAsmin iti / karmayogayoratIndriyArthapradarzanasAdhanatva iti / kiMca, tayostatsAdhanatvamavagamyAnutiSTataH phalasAdhanAdanvayavyatireko sthAtAM, tatsAdhanasvApratItau kathamanuSTAnaM kathaM ca phaladarzanaM kathamanvayavyati. rekAvitSAha-apratItayA iti / tadasaMbhavAtphalasyAnvayavyatirekayo'saMbhavAditi / nanu mA bhUtAmekasmin dehe, tathApi yo'haM dehAntaramaviSTAya karmAkaravaM so'haM dehamadhiSThAya tasya karmaNaH phalamanubhavAmIti kartRbhoktadehayorAtmanaH pratisaMdhAnAdanvayavyatireko syAtAmityatrAha-naca iti / mA nAmArvAcInaH pratisaMdhattAM, viziSTAH kecitpratisaMdhAsyantItyatrAha-kecit iti / kuto vA nAzvAsa ityAi-vinigamanAyAmiti / anumavatyevetyavadhAraNAyAmiti / pratipat iti / yathA hyanadhyAyakAle varjitAdhyayanAnAM punaradhyAyakAle smaraNam , upAdhyAyAnAmanyonyasaMvAdena pUrvA dhItasvAdhyAyapratisaMdhAnaM nizcIyate, tathA kapilAdInAmanyonyasaMvAdAt sargAdau pratisaMdhAnAvadhAraNeti / na iti / kathaM hi saMskArocchedakaimaraNajananaklezaiH kAla viprakarSaNa cAntaritaM janmAntarA. nubhUtaM pratisaMdhIyata iti / janmAntarAnubhUtaM pratisaMdadhadbhirapi kapilAdibhiH sargAdibhuvAM brAhmaNatvAdivarNavizeSasyAjJAnAdadhikArivizeSeNa dharmavizeSeNAnuSTAnaM na saMbhavati / na hi tadAnIM brAhmaNena brAhmaNyAmutpattirasti, na ca pUrvajanmani brAhmaNamAtApitRjanyatvena janmAntare brAhmaNatvaM bhavati yata. starapratisaMdhAnenaitannizcIyetetyAha-tathA ca iti / yadvA, tathA ceti janmAntarIyapratisaMdhAnAbhAva ityarthaH, "na hi pUrvajanmanI"ti tadabhyupagamenoktamiti / nanvIzvaravadvarNavizeSa kapilAdayo'pi prkaashH| sambhavatItyAha / na cAsminniti / asmin = karmayogasAdhanatve / nanu pravRttau satyAM karmayogA'nvaye phalasyAnvayajJAnAt sAdhanatvanizcayaH syAdityata Aha / apratItatayeti / hitasAdhanatveneti zeSaH / hitasAdhanatvanizcayAt pravRttistasyAM ca tannizcaya ityanyonyAzraya ityarthaH / nanu yo'haM vihitaniSiddhakarma kRtavAn so'haM tatphalamanubhavAmIti pratyabhijJAnAttadgrahaH syAdityata Aha / na ceti| ekti| yathaikatri janmani kAryabhede pratyabhijJAnaM pratyakSasiddhaM,na tathA janmabhede ityarthaH / astu vA saMvAdAt samAzvAsaH, tathApyadhikArivizeSeNa svIyabrAhmaNavAyapratisandhAne' dhikRtavedAdhyayanAyanuSTAnaM teSAM na syaadityaah| tathApi ceti|n cedAnImiva tadA'pi tanizcayaH prkaashikaa| sambhavAdasiddhirityarthaH / yathaikatreti / pratisarga teSAmanyAnyatvAdanyonyasaMvAdastadA syAyadi ja nmabhede'pi pratisandhAnaM syAnatvevamityarthaH / adhikRteti| jnyaataadhikaaretyrthH| lokAntarasaJcArasya purANAdisiddhatvamityarucyA mUlaM kutastarAzceti // 3 // makarandaH / . tyyH| yathaikatreti / pratisagaM teSAmanyAnyatvamanyonyasaMvAdaprahastadA tyAyadi janmamedapratisa Page #325 -------------------------------------------------------------------------- ________________ 308 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 3 kArikAvyAkhyAyAM vizeSatA bAmaNatvAdyapratisandhAne'nuSThAnarUpasyAzvAsasyAbhAvAt / na hi pUrvajanmani mAtApitroAhmaNyAttaduttaratra brAhmaNyamiti niyamo, yena sargAdau varNAdidharmavyavasthA sthAva / IzvaravadadRSTavizeSopaniSaddhabhUtavizeSAnupalambhAt / atIndriyArthadarzitve cAnAzvAsasyoktatvAt / - etena brahmANDAntarasaJcArivarNavyavasthayA sampradAyapravartanamapAstam / saJcArazarabhAvAt / varSAntarasaJcaraNameva hi duSkaraM, kuto lokAntarasaJcAraH, kutasta. rAzca brahmANDAntaragamanam / aNimAdisampatterevamapi syAditicenna / atrApi pramA NAbhAvAt sambhAvanAmAtreNa smaashvaasaanupptteH| zrAdyamahAjanaparigrahAnyathA'nupapatirevAtra pramANamiti cet / n| evambhUtakakalpanayaivopapatto bhUyaHkalpanAyAM gaurvprsnggaat| videhanirmANazaktaraNimAdivibhUtezcAvazyAbhyupagantavyatvAt / astveka eveticet, na tahIzvaramantareNAnyatra samAzvAsa iti // 3 // bodhnii| mAsyantItyatrAha-Izvaravata iti / sa hi tajjAtivizeSe nimittamadRSTavizeSasahakRtabhUtabhedArandha. zarIratvaM jAnAti nityasarvazatvenAdRSTavizeSaveditvAttasya. naivaM kapilAdayaH teSAmavizeSajJAnahe. toMrbhAvanAyA nirastatvAditi / tahiM brahmANDAntaravartino brAhmaNA brAhmaNAdivarNAn tatra saMcArya tattavarNavizeSaprayuktAn dharmAn vyavasthApayantItyatrAha-etena iti / etena vakSyamANena saMcaraNazaktayabhAveneti / aNimAdi iti / aNimA, mahimA, laghimA, garimA, prAptiH, prAkAmyamIzitvaM, vazitvamityebhirazvayaH pannAH kapilAdayaH / tatasteSAM kinAma duSkaramiti / na iti / atrANimAdisaMpattAviti / tatra saMbhAvanA tAvadastItyatrAha-saMbhAvanA iti / Adya iti / atra kapilAdInAmaizvarye'tIndriyArthadarzitve ca tadAnIntanamahAjanapariprahAnyathAnupapattiH pramANamiti / na iti // viziSTakarUpakalpanayApi parigrahasyopapattau na, bhUyasAM viziSTAnAM kalpanAyAM prmaannmstiiti| nanvekakalpanAyAmapi tasya videhasyaiva nirmAtuM zaktiraNimAyaizvaryasaMpattiSa kalpyeteti kalpanAgauravamastyevetyatrAha-videha iti / anekakalpanAyAmapi tadaviziSTamevetyarthaH / astu tarhi kapilAdInAmanyatamaH sa ekaH kimIzvareNetyatrAha-astu iti // 3 // - yadyeka evAGgIkriyate sa taha)zvara eva syAt tamantareNAnyatra kapilAdAvanAzvAsasyoktatvAditi paricchedArtha saMkalayya darzayan sarvAsvapi jAtiSvAtmanaH paramezvaraM prati praNati prArthayate - prkaashH| pratyakSAdityAha / na hIti / nanu yathezvareNAdRSTavizeSajanyatayA zarIre brAhmaNyAdi sAkSAtkRtya sargAdau kapilAdayo vedamadhyApyante, tathA kapilAdibhirapyadhyeSyata ityata Ada / Izvaravaditi / ___aNimAdisampattAvapyAgama eva mAnam / tatprAmANyagraha eva cAnAzvAsa ityAha / atrApIti / hetudarzanazUnyairgrahaNadhAraNAdirUpamahAjanaparigrahAnupapattirevA'NimAdisampattI mAnamityAha / zrAdheti / tathAvidhAH kiM bahavaH kalpanIyAH, eka eva vA ? nAya ityAha / evamiti / kalpa mAyAM lAghavasAcivyAdeka eva viSaya iti tannAnAtve mAnAbhAva ityarthaH / kalpanAgauravamAha videheti / vividho deho videhaH / antyamAzaGkaya IzvarAdanyatrAnAzvAsena tatraiva paryavasAnamiti pariharati / astvityAdi // 3 // mkrndH| ndhAnaM na syAt , na tvevmityrthH| mUlayuktimAha / kalpanAyAmiti // 3 // Page #326 -------------------------------------------------------------------------- ________________ dvitIyastavake ] prkaashH| Izvare smaashvaasopsNhaarH| 306 kAraM kAramalaukikAdbhutamayaM mAyAvazAta saMharan hAraM hAramapIndrajAlamiva yaH kurvan jagat kriiddti|| taM devaM niravagrahasphuradabhidhyAnAnubhAvaM bhavaM vizvAsakabhuvaM zivaM prati naman bhUyAsamanteSvapi // 4 // ___iti dvitIyaH stabakaH // 2 // bodhnii| -kAraM kAram iti / saMsAricetanavargasamavetamadRSTaM mAyA, tazAdalaukikamanyatrAraSTacaramadbhuta. mayaM vicitraM ca jagaskRtvA kRtvA punaH saMhRtya saMhRtya punarapi kurvan aindrajAlika ivendravAlaM yaH koDati taM devaM, niravagrahasphuradabhidhyAnAnubhAvaM niravapraham-apratighAtaM, sphurat prakAzamAnam / abhibhyAnaM sarvAnapi viSayAnadRSTaparamAravAdInabhighyAya vyavasthitaM dhyAnaM jJAnaM, tadeva tasyAnubhAvo = mahimA yasya tathoktaH / yadvA, anubhAvaH = kriyAzaktiH, apratihate sarva viSaye jJAnazaktikriyAzaktI yasya sa tathA / nityajJAnatvena vizvAsabhuvAM kapilAdInAM nirastatvAt tasyaikabhuvaM zivaM prati naman, bhUyAsamantyeSvapi jananeSu nIcAsvapi jAtiSu vartamAnaH zivaM prati naman bhyAsamiti yAvat / yadi zivaM prati naman bhave, antyeSvapi bhUyAsam, anyathA tUttameSvapi na bhuuyaasmityrthH||4|| iti zrImadrAmadeva mizrasUnorbaradarAjasya kRtau nyAyakusumAJjaliTIkAyAM dvitIyaH pricchedH|| paricchedArthamupasaMharan Izvarasya natimAha / kAmiti / jagat = kAryadravyajAtaM, kRtvA kRtvA saMharan , hRtvA hRtvA sRjan , mAyAvazAt sRSTisaMhArasahakArisampatteryaH krIDatIva, taM, devaM stutyaM, satyavizvAsakakAraNaM, bhavaM = jaganmUlakAraNam, niSpratibandhasphuradicchAprabhAvaM zivaM pratyu dizya namanantakAleSvapi bhUyAsamityAzaMsA // 4 // iti zrImahAmahopAdhyAyazrIvardhamAnaviracite kusumAJjaliprakAze dvitIyaH stbkH|| 2 // prkaashikaa| jagato nityaghaTitatvAta, saMharaNAdikamasambhavIti vyAcaSTe / kAryadravyeti / kAryamAtra. nahara mahApralaya eveti tatra paunaHpunyamanupapapannamata uktaM-dravyeti / mAyA padArthAntaraM nyAyamate nAstyeva, mithyAjJAnAtmikApi nezvara ityanyathA vyAcaSTe-sRSTIti / tathA cAdRSTamevAtra mAyApadArtha iti bhaavH| phor3anamapi vAstavamIzvare bAdhitamityata Aha-iveti / nanu dIvyatIti devaH vedaH devanaM ca krIr3anaM taccezvare nAstItya ( ta pAha) rthAntaramAha / tatyamiti / avagrahazabdasyaiva vRSTipratibandhake zaktirna ca tenAyeMna prakRte sAtiriti pratibandhamAparatayA vyAcaSTe-niSpratibandhaketi / anyeSvapItyarthaH / viziSTasya bhavanasyA''zaMsAyAM samAnatAvirodhaH, bahutvaviziSTasyAntasya janmabahutvAdhInatvAta, na ca janma mumukSorAzaMsanIyamityAzaMsAviSayaM vicchiya darzayati / bhUyAsamityAzaMseti / tena bhUyAsamitpAzIrlika ska philamiti na doSaH / tathA ca namanaviziSTabhavanamAtramAzAsyamityarthaH // 4 // iti zrImahAmahopAdhyAyazrIbhagIrathAparanAmakameghaThakura viracitAyAM kusumAJjaliprakAzikAyAM dvitIyaH stbkH| mkrndH| nityasya saMharaNAdikamasambhavIti vyAcaSTe-kAryadravyeti / kAryyamAtrasaMharaNaM mahApralaya. eveti tatrAbhIkSNatvamanupapannaM tasyAprakRtatvaJceti dravyapadamupAtam / Izvarasya mAyAvitve saMsArityA pattiriti vyAcaSTe sRSTIti / vAstavakrIDanamapi tasya nAstItyata Aha / iveti // 4 // ani mahAmahopAdhyAyadevadattAtmajamahAmahopAdhyAyarucidattaviracite kusamA. aliprakAzavyAkhyAne makarande dvitIyaH stbkH|| TatvAdAzaMseti viphala miti na doSaH / Page #327 -------------------------------------------------------------------------- _ Page #328 -------------------------------------------------------------------------- ________________ zrIgaNezAya namaH // nyAyakusumAJjalI tRtiiystbkH| prkaashH| nanvetadapi kathaM, tatra bAdhakasambhavAt / tathA hi / yadi syAdupalabhyeta / ayogyatvAt sannapi nopalabhyate iti cedevaM tarhi zazazRGgamaSyayogyatvAnnopalabhyate iti syAt / naitadevam / zRGgasya yogyatayaiva vyAptatvAditi cet / cetanasyApi yogyo . bodhnii| tadevamIzvaraviSayasyopadezaliGgAnumAnasyAnyathAsiddhinirAkRtA / athedAnoM tadabhAvAvedakapramANasadbhAvAdityAzahitaM, tasya kAlAtyayApadiSTatvaM nirAcikIrSuH smArayati tAvat-nanvetadapi iti / mA bhUnnityavedadvArA vA kapilAdidvArA vA dharmasaMpradAyastathApyetadIzvaradvArakatvamapi katha sidhyati, tatrezvare bAdhakasadbhAvAt / yadvA, yadyapyanyathAsiddhinirAkRtA, tathApyetatparokta kAlAtyayApadiSTatvaM kathaM nirasanIyam / yadvAnanyaspratyakSaM siddhamapyetatkathaM sAdhakaM tatrAnumAne bAdhakasadbhAvAditi / bAdhakamevopapAdayitumupakramate-tathA hi iti / tatra pratyakSAnupalambhena bAdhakaM tAvadAha-yadi,syAt iti / na copalabhyata iti zeSaH / taNAnenAnugRhItaM pratyakSaM jagaskarturabhAvamAvedayatIti bhAvaH / siddhAntI zaGkate-ayogyatvAt iti / yogyAnupalambho hi bAdhaka iti / evaM tahiM iti / na cAsattvAditi zeSaH / zazazRGgapratibandImunmocayan siddhAntI zahatenaitadevam iti / zRGgasya rUpavattvamahattvAbhyAM pratyakSayogyatvena gavAdizRGge vyAptidarzanAdasyApi zAsya sato yogyatayA bhavitavyam-tasmAcchazazRGgasya yogyAnupalambho'stIti / itaraH punarIzvarasyApAdayati-cetanasya iti / cetanAdiyogino hIzvarasya zarIrAyupAdhisaMbandho'vazyaMbhAvI tatkAra tRtIyAM vipratipattiM dUSayitumupanyasyati nanvetadapIti / anyathAsiddhinirAkaraNamapi kathamIzvarasAdhanAya, tatra pratyakSabAdhAdityarthaH / tatra svarUpasadanupalabdhisahakRtapratyakSabAdhamAha / tathA hIti / yadyapyanupalambhenezvarAnyonyAbhAvAtyantAbhAvasAdhane iSTApattiH, prAgabhAvapradhvaMsasAdhane cApasiddhAntaH / tathApi kSityAdikaM yadi sakartRkaM, vedazca yadi sakatRkaH syAttadA tadvattayopalabhyeta ityarthaH / anupalabdhimAtrasya bAdhakatAyAmayogyoccheda iti yogyAnupalabdhirvAdhikA vAcyetyAha / ayogyatvAditi / evaM zazaH zRGgI pazutvAdityatrApi tadbAdho na syAdayogyatvAcchRGgasyetyAha / evamiti / zRGgatvasya yogyasaMsthAnavyaGgyatayA yogyatryaktivRttitvaniyamAnnAyogyaM zRGgamityAha / zRGgasyeti / evaM zarIraviziSTAtmani kartRtvena kartRyogyatAniyamAdvizeSaNabAdhena viziSTabAdha evetyAha / cetanasyApIti / na tu kartRvyApakazarI prkaashikaa| zrIgaNezaH pAtu / anupalabdheH svAtantryeNa na bAdhakatvamapramANatvAdata Aha / ttreti| iSTApattiriti / yadyapi bhAvAbhAvasAdhAraNapadArthamAtra IzvarAnyonyAbhAvasAdhane neSTApattiH, evamIzvarasattAvirodhyatyantAbhAvasAdhane'pi / tathApi tathAsati asatpratiyogikatvameva doSo'nyathA tviSTApattirityatra tAtparyam / anupalabdhimAtrasya bAdhakatve'yogyatvAbhidhAnamaphalamata Aha / anuplbdhimaatrsyeti| vizeSaNabAdheneti / vizeSaNabAdhAtmaka eva viziSTabAdha ityarthaH / mImAMsakaivizeSaNAbhAvAdI mkrndH| ... anupalabdheH svAtantryeNa prAmANyAnabhyupagamAnna bAdhakatvamata Aha ttreti| vishessnnbaadheneti| Page #329 -------------------------------------------------------------------------- ________________ 312 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalo [1 kArikAvyAkhyAyAM pAdhimattayaiva vyAptatvAt tadvAdhe so'pi bAdhita eveti tulym| vyApakasvArthAdyanupalammenApyanumIyate bhAstIti / ko hi prayojanamantareNa kizcit kuryAditi / ucyate.. yogyASTiH kuto'yogye pratibandhiH kutastarAm // kAyogyaM bAdhyate zRGgaM kAnumAnamanAzrayam // 1 // svArameva tAvad yogyAnupalabdhyA pratiSedhuM na zakyate, kutastvayogyaH paramA bodhnii| NakatvAccetanAderyogyaM ca zarIrAdi, tathA ca tasyAnupalambhena bAdhAt tadvato'pi bAdhaH syAditi na kevala pratyakSamanumAnamapi bAdhakamityAha-vyApaka iti / kartRvyApakatvena svaprayojanasiddhiH kulAlAdiSUpalabdhA, na ca sA'navAptAvAptakAmavirahiNi jagatkartari saMbhavati / tasmAdvathApakAnupalabdhA jagatkarturabhAvo'numIyata iti / svArthasya kartRvyApakatvamevAha-ko hi iti / prayojanamanuhirabana mando'pi pravartata iti nyAyAditi / tadevaM pratyakSAnumAnabAdhitaviSayamIzvarAnumAnamiti pUrvapakSite siddhAntamAha-ucyate iti / ayogyatvAtparamAtmanastasmin yogyAnupalabdhiH kuto bhavet , na kutazcidityarthaH / yadvA, yogye'pi svAtmanyanupalabdhi bhAvaM gamayitumalaM, kuto'yogye paramAtmani / tatazvonmocitA zazazRGgapratiyandirna hi zRGgamayogyamanupalabdhyA bAdhyate; kintu yogyameva / manca paramAtmA yogya iti / na tAvatpratyakSabAdhaH, na ca vyApakAnupalabdhilakSaNamanyadvA'numAnaM bAdhakamIvara syAnabhyupagamenAzrayAsiddheriti vyAcaSTe-svAtmaiva iti / svAtmanaH pratyakSayogyatvaM mukhyahaM duHkhyahamityAdipratItisAkSikameveti / kimiti svAtmA yogyo'pyanupalabdhyA na pratiSeddhathu zakyata itya prkaashH| rabAdhAdyApyakartRvAdhaparo'yaM granthaH pratyakSabAdhasyopakrAntatvAt / vyApakAnupalabdhiliGgakAnumAna bAdhakamAha / vyApaketi / vyApakazvAsau svArthAdizceti karmadhArayaH / AdipadAccharIrAdi / cetanapravRtteH skeSTasAdhanatAjJAnavyAptatvAtU tadbAdhanena sApi bAdhitaivetyarthaH / .. yogyASTiriti / yogyAnupalabdhiH kkAyogye = paramAtmani bAdhikA, zRGgasyApi tathAtve tatrApi yogyAnupalabdhina bAdhikA / na hi zazazRGgamayogyaM yogyAnupalabdhyA niSiddhyate yena prati prkaashikaa| nAmeva vishissttaabhaavtaasviikaaraatprtykssbaadhsyeti| idamupalakSaNaM, vyApaketyAyagrimagranthena paunaru ktyApattizcetyapi draSTavyam / na ca zarIrAtiriktameva vyApakaM tatra vyApakapadArthoM gobalIbaIvaditi vAcyam / tatrAnanyagateH, iha tu prkaaraantrsmbhvaaditi| na ca pratyakSabAdhaparatve cAsya tadanuddhAreNa siddhAntakArikAyAM nyUnateti vAcyam / zarIraviziSTasya kartRtAyAM gauravamiti zaGkAyA eva tucchatayA siddhAnte taduddhAropekSaNAt / SaSTItatpuruSabhramaM nivArayati / vyApakazvAsAviti / svesstteti| yadyapijagadevezvarecchAviSayaH, tathApi svasukhaduHkhAbhAvAnyataraprayojakatAjJAnavyAptatvAdityatra tAtparyyam / prativandisAmAnyaniSedhe kRte'tizayena prativanyabhAvo yujyata iti tRtIyameva pAdaM prathamato vyAcaSTe / zRGgasyA . mkrndH| zasasmAkSetra katarsatha evetyarthaH / pratyakSabAdhasvetyupalakSaNam , agrimeNa paunaruktacApatAdilyapi draSTavyam / sveSTeti / yadyapi jagata eva tadicchAviSayatvAt sveSTasAdhanatAlAnaM tasmAnita tathApi svaprayojanavyApyatvAditi mUlokta eva tAtparyam / svaprayojanaprayojakatAjJAnavyApyatvAvilyam / tathAtve-ayogyatve / pratibandhisAmAnyaniSedhe kRte atitarAM na pratibandhiriti yujyate Page #330 -------------------------------------------------------------------------- ________________ tRtIyastavake anuplbdhervaadhaasvniraakrnnm| 313 tmA / tathAhi, suSuptyavasthAyAmAtmAnamanupalabhamAno nAstItyavadhArayet / kasyAparAdhena punaryogyo'pyAtmA tadAnIM nopalabhyate ? / sAmagrIvaiguNyAt / sAnAdikSAmakavizeSaguNopadhAno yAtmA gRhyate ityasya svabhAvaH / jJAnameva kuto na jAyate iti bodhnii| ... jAha-tathAhi iti / jAgradavasthAyAmupalambhadarzanAtsiddhaM svAtmano yogyatvamanyadA nApaitIti bhaavH| pRcchati-kasya iti / svarUpAyogyatvAmAve'pi sahakArivirahAdanupalambho yukta ityAhasAmagrIvaiguNyAt iti / kA tarhi svAtmano grahaNasAmagrI yadvaiguNyAttadAnImanupalambha ityazAhazAnAdi iti / jAnAmyahamicchAmyahamityAdirUpeNaivAtmano grahaNadarzanAd jJAnAdivizeSaguNopagRhItatvamAtmano grahaNasAmagrIti / suSuptisamaye kasyAparAdhena jJAnameva ca jAyate, kasyAnugrahAdvA'nyadA jAyata ityAha-jJAnameva iti / manaso bAhyendriyapratyAsattibhAvAbhAvAbhyAM jananAjanane ityAha . prkaashH| .. bandhiH syAt / atha zRGgaM yogyameva nAyogya, taMdA atitarAM na pratibandhiH / vyApakAnupalabdhiliGgakazcAnumAnamIzvarAsiddhAvAzrayAsiddham , tatsiddhau vA dhrmigraahkprmaannbaadhitmityrthH| - sAmagrIti / yathA yogyo'pi ghaTAdirAlokAbhAvAnopalabhyate, tathA''tmA kSaNikajJAnAdiyogyavizeSaguNAyupadhAnasahakAryabhAvAd nopalabhyata ityarthaH / yadyapyevamupadhAyakatRtIyaliGgaparAmarzasattmadAtmabuddhireva syAnnAnumitiH / na cAnumitisAmagyeva pratibandhikA, kAraNamelakarUpAyAM sAmagyAmitarakAraNAnAM vyabhicArAt tRtIyaliGgaparAmarza eva pratibandhako. vAcyaH, tasya ca yogyavizeSaguNatvenAramopalambhakasyAtathAtvam / tathApi rUpavatpratyakSavizeSaNaguNatvAjjJAne'pyudbhavatvajAtisattvAdanudta prkaashikaa| pIti / vyabhicArAditi / teSu satsvapyAtmapratyakSodayAt , pratibandhakatAyAmanvayavyabhicArAdityarthaH / atathAtvAditi / ekasya eka prati kAraNatvapratibandhakatvavirodhAdityarthaH / iti tadarthaparatayA prathamaM tRtIyameva pAdaM vyAkhyAya dvitIyapAdaM vyAcaSTe atheti| vyabhicArAditi / teSu satsvapyAtmapratyakSapratibandhAbhAvAdityarthaH / atathAtvamiti / ekasya kaarktvprtibndhktvvirodhaadityrthH| tathApIti / tathA ca parAmarze'pyanudbhavAnna tathAtvamiti bhAvaH / manu hetvantaravat parAmarzo'pi vyabhicArI, satyapi tasmin vAdhAdinA anumitipratibandhe parAmarzopahitAtmapratyakSasattvAt / anyathA vahnivyApyavantaM jAnAmItyanuvyavasAyAnabhyupagame anubhavavirodhAt / tasmAt pratyekamapratibandhakatve'pyanumitisAmagrItvena taddhetUnAM phalabalAt pratibandhakatvam / parAmarzasya ca rUpAntareNa tadupalambhakatvamiti noktavirodhaH / yadi ca sakalahetvadhikaraNakSaNaH sAmagrI, tadA tasya parAmarzabhinnatvAdvirodhazaGkava nAsti / evaJcopapattau na jJAnAdAvubhUtatvaM, mAnAbhAvAt / AyazabdAgrahazca zrotreNAsambandhAt / sambandhe vA tadgrahasyeSTatvAt / kSaNikAntazabdasya ca svasamayavartitayA viziSya hetutvapakSa evApratyakSatvAt / na ca kartRtvAdinirvikalpakApekSAyAM pakSAntare'pyasambhavaH, ttippnnii| - . yadyapyevamupadhAyakatRtIyeti / evaM-jJAnAdyupadhAyakavizeSaguNasatvenaivAtmanaH pratyakSatve / itarakAraNAnAM vyabhicArAditi / asati parAmarze parAmarzatareSu kAraNeSu satsvapyAtmapratyakSapratibandhAbhAvAt parAmarSatarakAraNasyAnvayayabhicArAt parAmarSasyAnvayavyatireke dRSTe sAmagrItvena na pratibandhatvaM gauravAt / na ca satyapi parAmarSe pakSatAyA bAdhanizcayasya vA'bhAve pratyakSapratibandhAbhAvAttatrApyanvayavyabhicAra iti vAcyam / tayorabhAvatvena tucchasvabhAvatvAt tadubhayavizeSitaparAmarSasyaiva tathA" tvaucityAt parAmarSe svarUpadhaTitasAmAnAdhikaraNyena tadubhayavaiziSTyasya nivezayituM zakyatvAt / parAma 40 nyA0 kucha makarantaH / Page #331 -------------------------------------------------------------------------- ________________ 314 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [1 kArikAvyAkhyAyAM cintyate / pazcAdA kathamutpatsyate iti cet , manaso'nindriyapratyAsannatayA'jananAttatpratyAsattau ca pshcaajnnaat| ___manovaibhavavAdinAmidamasaMmatam / tathAhi / mano vibhu, sarvadA sparzarahitadravyatvAt , sarvadA vizeSaguNazUnyadravyatvAt , nityatve satyanArambhakadravyatvAt , bodhnii| . manasaH iti / tadetanmanaso'nindriyapratyAsannatvaM kaumArilA na sahante vibhutvAnmanasa ityAhamanovaibhavavAdinAm iti / teSAM manovaibhavahetUnapanyasyati-tathAhi iti / na hi dravyasamakAlaM tatsamavetAnA sparzAdInAm utpattiH kAryakAraNayoH paurvAparyaniyamAt , tenAnutpannasparzaH prathamakSaNAvasthitairghaTAdidravyairanaikAntikatvamAzaGkyoktaM sarvadA iti / AkAzAdiratra dRSTAntaH / vizeSaguNazUnyadravyatvAt iti / atrApi sarvadetyanuSajyate / dikkAlAvatra dRSTAntaH / anArambhakadravyatvamantyAvayavino'pyastIti tadvathAvRtyarthamuktaM nityatve sati iti / anArambhakatvamiti prkaashH| jJAnasya nAtmopalambhakatvamiti tadupadhAne'pi nAtmaprahaH / ata evAyantazabdayorudbhavatvAbhAvAnna pratyakSatvamityeke / AtmamanaHsaMyogavizeSasyAtmagrAhakatvamanenoktamityanye / manasa iti / yadyapi suSuptau yata eva na jJAnaM tata evAtmA'grahopapattau yogyavizeSaguNopadhAnamatantraM, tathApi dravyasAkSAskAre sAmAnyata eva yogyavizeSaguNasya prayojakatvAvadhAraNAdetaduktam / asammatamiti / vibhuno manasa indriyaaprtyaastterbhaavaadityrthH| sarvadeti / dravyatvaM paramANubhiH, sparzarahitatvaM ca guNAdibhirvyabhicArIti viziSTaM liGgam / tasyApyutpattikSaNe ghaTe satvAd vyabhicAra ityata uktaM, sarvadeti / anArambhakadravyatvaM = dravyAnArambhakadravyatvamatra vivikSitam , ato na karmasaMyogAcArambhake manasi svarUpAsiddhiH / tathApi ghaTe'naikAntika ityata uktaM, nityatva iti / kAlAdiI prkaashikaa| eke ityrucau| tadbIjantu pratyekaM parAmarzo'pi pratibandhakatAyAM vyabhicAyava udbhUtaparAmarza satyapi bAdhadazAyAmAtmapratyakSodayAt / tathA ca parAmarSasyApi anumitisAmagrItvena pratibandhakatvaM vAcyamevaM ca rUpAntareNa janakatve rUpAntareNa pratibandhakatvamaviruddhamevetianumitisAmagrathA evapratibandhakatvAnnAtmapratyakSamiti kimartha jnyaane'pyudbhvklpnaa| AyantazabdayorapIndriyapratyAsattivirahAt pratyakSasamaye nAzAcca na pratyakSateti na tatrApyudbhavakalpanA, na ca karNazaSkulyavacchedenaiva yatrAyazabdotpattiH, tatra sa gRhyateti vAcyam , issttaaptteH| na ca tadA katvAdinirvikalpakAbhAvAnnaivamiti vAcyam / tathA sati sutarAM nodbhUtatvakalpanA / AyazabdApratyakSatvasyAprAmANikatvAt , smaraNAtmakavizeSaNajJAnena tatsambhavAca / kecitu svabhinnajJAnasAmagrItvAnApannasyaiva jJAnasyAtmopadhAyakatvam / ata eva vizeSaNajJAnAnantaraM bAhyaviziSTajJAnaM padArthasmRtyanantaraM zAbdajJAnaM vizeSadarzanottaraM puruSapratyakSamiti nAnumitisAmagrItvApannaparAmarSakAle AtmajJAnamiti na jJAna udbhUtatvaM prAmANikamiti vadanti / anya ityarUcI / tadvIjantu saMyogavizeSakatsanamaprAmANikamuktenaivopapatteriti draSTavyam / karmeti nyAyamate, saMyo makarandaH / sutarAM tarhi nodbhUtatvam / smaraNarUpavizeSaNajJAnamAdAya tatsambhavAccetyanuzayamAviSkaroti ityeke iti / uktenaivopapattau manaHsaMyogavizeSatvena hetutve gauravaM, saMyoge vizeSazca jAtirUpaH pratyakSakhaNDokasakarApattyA nirastaH, anyatra durvaca ityasvarasamAviSkaroti ityanye iti / kamaiti nyAyamate / ttippnnii| zaMghaTitobhayavaiziSThyasya nivezAsambhavAt ubhayorekasambandhAbhAvAt pratyekavaiziSTyaniveze sambandhadvayapraveze gauravAcaM tasyApi tadupalambhakAraNatvena pratibandhakatvAsambhavaH / vastutastu ityeka ityanena pratyekA Page #332 -------------------------------------------------------------------------- ________________ tRtIyastavake ] anupalabdherbAdhakatvanirAkaraNam / 315 zAnAsamavAyikAraNasaMyogAdhAratvAdityAderiti cenn| sarveSAmApAtataH svarUpAsikRtvAt / tathAhi / yadi rUpAdyupalabdhInAM kriyAtvena karaNatayA manosnumitirna tadA drvytvsiddhiH| adravyasyApi karaNatvAt / bodhnii| ca dravyAnArambhakatvamiha vivakSitam / AkazAdaya eva dRSTAntaH / jJAnasyAsamavAyikAraNamAtmamanasoH saMyogaH, tadAzrayatvAnmanaso vaibhvmnumiiyte| aatmvtsrvtroplbhymaankaarytvaadaatmvdityaadishbdaarthH| na iti| dravyatvAsiddhayA caturNA hetUnAmApAtataH svarUpAsiddhiH, nirUpaNadazAyAM tu dharmigrAhakapramANabAdha iti bhaavH| svarUpAsiddhiM tAvadAha tathAhi iti / adravyamapi yadRSTaprayanasaMyogAdikriyAkaraNaM dRSTamiti / yadyAsAM sukhAyupalabdhInAM sAkSAtkArarUpatvAdindriyasyaiva tatsAdhanatvAccendriyatayA mano'numIyate, tathA ca dravyatvaM sidhyati dravyasyaivendriyatvAdityucyeta tathApi vyApakatve tasyopAdhyavacchedenaivendriyatvaM prkaashH| dhaantH| caturthahetAvAtmA dRSTAntaH / na ca mahattvamupAdhiH, sAdhanavyApakatvAt / na ca sukhAdikaM mUrtasaMyogAsamavAyikAraNakaguNavRttiguNatvavyApyajAtimat , nityavRttyanityavizeSaguNatvAcchabdavat pAgajavacceti pratirodhaH / mUrtatvasyAprayojakatvAt , anAtmavRttitvasyopAdhitvAcceti bhAvaH / ApAtata iti / yAvanmano na siddhathatItyarthaH / svarUpAsiddhimevAha / tathAhIti : adravyasyApIti / liGgajJAnAderityarthaH / dravyatvavinAkRtaJca rUpAdibhirvyabhicArIti bhaavH| * prkaashikaa| gAdIti sAdhAraNam / sAdhaneti / svamatAvaSTammenedamuktam / na ca sukhAdikamiti / atra saMyogamAdAya siddhasAdhanamiti mUrteti / sukhakAraNacandanasaMyogamAdAya siddhasAdhanamiti asmvaayiiti| kAlikavyAptyA guNatvavyApyatvaM sattAyA apIti tAmAdAya siddhasAdhanamiti guNavRttIti / tathA ca guNavRtyA samavAyena guNatvavyApyatvamarthoM labhyata iti na sattAmAdAya prasaGgaH / zabdajazabde vyabhicAra iti jAtigarbhatA rUpasukhAnyataratvamAdAya siddhasAdhanamiti jaatiiti| na ca samavAyena guNatvavyApyatvasya pUrva vivakSitatvAnoktasiddhasAdhanamiti vAcyam / samavAyenetyasya daizikavyAptimAtratAtparyAt / hetau jalAvayavisnehe vyabhicAra iti nityeti / jalaparamANusnehe vyabhicAra ityanityeti / paramANudvitve vyabhicAra iti vizeSeti / bhaTTamate zabdasya dravyatayobhayasiddhaM dRSTAntAntaramAha / pAkajavaJceti / anAtmavRttitvasyeti / vizeSaguNatvarUpapakSadharmAvacchinnasAdhyavyApako'yamupAdhiranyathA pracayajanyaparimANavRttijAtimAdAyAtmaparimANe saadhyaavyaapktaaptteH| yAvanmana iti / - mkrndH| saMyogAdIti bhahamate / svamatAvaSTambhenAha saadhneti| anyathA pakSa eva sAdhanAvyApakatvAt / ajasaMyogena siddhasAdhanAdAha mUrteti / candanasaMyogena siddhasAdhanAdAha asamavAyIti / zabdajazabde vyabhicAravAraNAya jAtigarbhatvam / tatra ca guNapadaM spaSTArtham / guNatvAvAntarapadaM tAdRzazabdavattisattAyogitvenArthAntaravAraNAya / zabdasukhAnyataratvAdikamAdAyArthAntarAdAha jAtipadam / balAvayavisnehe vyabhicArAdAha nityavRttIti / paramANusnehe vyabhicArAdAha anityeti / AtmavRtidvitve vyabhicArAdAha vizeSeti / mahamate zabdasya dvyatvAdubhayasiddhaM dRSTAntAntaramAha pAkajavacceti / anAtmeti / sAdhanAvacchinnasAdhyavyApako'yamupAdhiH, anyathA pracayajanyaparimANavRttijA ttippnnii| tibandhakatAyAmuktarItyA vyabhicArAdabhAvasyApi siddhAnte'tuccharUpatvAt sAmagrItvenaiva pratibandhakatvam, kasyApi kAraNatvapratibandhakatve kSatyabhAvAja jJAne udbhavatvakalpanamaprAmANikamityevAsvarasaH Page #333 -------------------------------------------------------------------------- ________________ 356 vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAJjalo [1 kArikAvyAkhyAyAM athAsAmeva sAkSAtkAritayendriyatvena tadanumAtavyam ,... tathApi vyApakasya nirupArnendriyatvamityupAdhirvaktavyaH / tatra yadi karNazaSkulIvanniyatazarIrAvayavasyopAdhitvaM, tadA tAvanmAtre vRttilAbhaH / tadoSe ca vRttinirodhaH zrotravat prasajyeta / tataH shriirmaatrmupaadhirvseyH| tathA ca tadavacchedena vRttilAme zirasi me vedanA, pAde me sukhmityaadyvyaapyvRttitvprtiitivirodhH| asamavAyikAraNAnurodhena vibhukAryANAM prAdezikatvaniyamAt / zarIrata bodhnii| vaktavyam , na hi karNazaSkulyanupahitamAkAzaM zrotraM bhavatItyAha-atha iti / astu tarhi zarIrAvayavaH kazcidatropAdhirityatrAha-tatra yadi iti / dRzyate cAvayavAntare zarIramAtre'pi manaso vRttiriti bhAvaH / tataH kimityata Aha-tataH iti / tato'pi kimityata Aha-tathA ca iti / namuna karNazaSkulIvanniyataH zarIrAkyavaH kazcidupAdhiH, kintu zarIraM tadavayavAzcAniyamenopAdhayaH santu, tena vyApyavRttiravayavAntaravRttizcopapatsyata ityatrAha-zarIratavayava iti / kiMca sarveSAmapyavayavAnAmupAdhitve zirasi sukhamityayaM niyamo nopapayeta, avayavAntarANAmapyupAdhitvena tatrApi prkaashH| 2. atheti / jJAnakaraNAjanyaH sukhAyanubhava indriyajanyaH janyapratyakSatvAt , rUpapratyakSavat / sAyaviSayatvena vizeSaNAnna tvagAdinA arthAntaram ! gandhAdiSvekaikamAtrapratyakSajanakatvena pRthivyAdibhedasiddhau niHsparza, lAghavAcca nirvyvmityrthH| tathApIti / yathA zrotrasya vizvindriyatayA karNazaSkulyavacchinnasyavendriyatvAttadanavacchedenotpanno'pi zabdo na gRhyate, tadavacchedenotpannasyApi tasya tadupaghAtAnna grhH| tathA mano'navacchedakazarIrAvayavAvacchedenotpannaM sukhAdyapi tadavacchedenotpannazca tadupadhAnAnna gRhyatetyarthaH / asamavAyIti / * kAryavibhuvizeSaguNe cAyanniyamo'to na vyApyavRttikarmajanyavibhuparamANusaMyogena vyabhicAraH / nanu kimasamavAyikAraNaM svAvacchinne vibhukArya janayatIti niyamaH, svAvacchinne janayatyeveti vA, svAvacchinna eva janayatIti vA ? / Aye sukhaaderdhikdeshtaayaamaapaadkaabhaavH| dvitIye . prkaashikaa| dravyatayeti zeSaH / zAnakaraNeti / janyatvamapi pakSavizeSaNaM, tena nezvarapratyakSe bhAgabAdhaH, indriyajanyatvaM ca viSayapratyAsannasaMyogikaraNasAdhyatvamanyathA indriyatvasya manogarbhatayA sAdhyAprasiddhaH, ataeva ca jJAtakaraNAjanyatvAdikamaMzato bAdhavAraNAya pakSavizeSaNamanyathA manojayitvamAdAyAnumityAdAvapi sAdhyasattvenAMzato bAdhaprasaGgAta, niHsparzamiti / ata iti pUraNIyantena ca kAraNasaGgatiH mkrndH| tiyoginyAtmaparimANe sAdhyAvyApakatvAt / jJAneti / janyatvamapi pakSavizeSaNamato nezvarapratyakSabhAge bAdhaH / indriyajanyaH = viSayapratyAsannasaMyogikaraNajanya ityarthaH / tenendriyatvasya manogatvAdidAnI na saadhyaaprsiddhiH| yatheti / yadyapyatiprasaGgabhiyA zrotrasyopAdhikalpane'pyatra tadabhAvAna tatka... .. ttippnnii| sUcitastathA ca nAsaGgatiH / AdyantazabdayorapyudbhavatvakalpanamaprAmANikam / zrotrapratyAsattipratyakSakAlasthityAdyabhAvenavApratyakSopapatteriti / kAryavibhuvizeSaguNe ceti / mUlAnuvAdo na vizeSaNam, tena vizeSaguNasyAkAryatve'pi na kSatiH / svAvacchinna vibhu kAyye janayatAti niyama iti / atha prathamapakSa evakArArthApratyayAt kathaM niyama iti cenna / na hi parisaGghayAvanniyama'sItaravyAvRttimukhenaiva pratItiniyamaH, kintu prAptAMzaparipUraNamukhena pazcAttatpratItiriti prathamapace, pakSaprAptasvAvacchinnAMzapUrona tadvizeSaNadAnalabdhena yayad vibhukAyaM tadasamavAyikAraNAvacchinnaM Page #334 -------------------------------------------------------------------------- ________________ tRtIyastavake ] anupAlandheodhakatvanirAkaraNam / 317 davayavAdipramANuparyantopAdhikalpanAyAM kalpanAgauravaprasaGgo niyamAnupapattizceti tato'nyadevakaM sUkSmamupAthitvenAtIndriyaM kalpanIyam / tathA ca tasyaivendriyatve svAbhAvike'dhikakalpanAyAM pramANAbhAvAddharmigrAhakapramANabAthaH / atha jJAnakrameNe bodhnii| sukhAyutpattyupalambhayoH prasaGgAdityAha-niyamAnupapattizca iti / yato niyatasya zarIrAvayavasyopAdhitve sukhAdInAmapi niyatatvapratItivirodhaH, zarIramAtrasyopAdhitve ca vyApyavRttitvapratItivirodhaH, zarIratadayayavAnAmaniyamenopAdhitve kalpanAgauravaprasaGgo niyamAnupapattizcetyete doSAH prAduSyuH tasmAdevamaGgIkAryamityAha-tato'nyat iti / AzutarasaMcArItyupasaMkhyAnaM kArya, tela ziraHpAdayoryugapadupalambhAbhimAnaH sidhyatIti / astu tAdRza upAdhiH, tataH kimityata Aha-tathA ca iti / tasyaivopAdhitvenAGgIkRtasya zarIrasaMyuktatve sati sAkSAtpratisAdhanatvenendriyalakSaNalakSitatvAdindriyatve svabhAvataH siddhe tardevAstu mana iti / tathA cANutvenaiva manaHsiddhardharmigrAhakapramANabAdho vaibhavahetUnAmiti / tadevaM sukhAdisAkSAtkArasAdhanatvena mana indriyakalpanAyAM dharmigrAhakapramANabAdha uktaH / yadA bAhyendriyeSu yugapadviSayaH saMyukteSvapi yatsaMnidhAnakramAja jJAnotpattikramaH prakramate, tenendriyasahakAriNA kenacidbhavitavyamiti yugapajjJAnAnutpattiliGgena mano'numIyate, tadA sphuTa eva dharmigrAhakapramANabAdha ityAha-atha iti / vyApakatve hi tasya yugapatsarvendriyaiH yugapajJAnodayaprasaGgAt , prkaashH| cANumanaH saMyogo'pi svAvacchinne'dhikadeze ca janayet , niyAmakAbhAvAt / antye tavApi sukhAderaNudezatApattiH, manovaibhave'pi tadavirodhazca / atha nimittacandanAyanurodhena sukhAdau nyUnAdhikadezatA nimittavAyusaMyogAdiva zabde; na tvasamavAyyanurodhAt / tarhi manovaibhave'pi tathA'stu / na ca vibhukAryAsamavAyikAraNaM svAvacchinne karotyeva, bheryAkAzasaMyoga iva zabdamiti candanAyanavacchine'pi sukhAdi syAditi vAcyam / taddezAvacchinnacandanasukhe hi taddezacandanasApekSo'samavAyIti kathaM tannirapekSastat kuryAt / tathA ca zarIramAtrasyopAdhitve'pi nimittavazAt sukhAderniyatadezatvaM syAt / ___ atraahuH| vibhukAryavizeSaguNasya na svAsamavAyikAraNanyUnadezatvamiti niyamaH / manovaibhave ca zarIraMvyApyaiva manaHsaMyogo'samavAyIti tadavacchedaM vyApyaiva sukhaaderutpttyaapttiH| tataH pAdAvacchinna sukhaM yadi zarIrAvacchinnAsamavAyikAraNakaM syAt , zarIravyApakaM syAt / nimittakAraNasya cAdhikadezatvamAtraprayojakatvAt / ata eva nidAghataptasya ambhasi manasya sarvAGgINasukhadhIrupapanneti bhAvaH / niyameti / sarveSAmeva zarIrAdInAmupAdhitve kuto niyatadezasukhAdyutpattirityarthaH / dhrmigraahketi| ttippnnii| ...... bhavatyeveti kAryyasya svAnavacchinnatA vyaavRttiH| dvitIye svavyApyayatkiJciddezAsambandhavyAvRtyA svAvacchinnasakaladezasambandhaH, tRtIye cAtiriktadezAvacchinnavyAvRttiH pratIyate, evaJca niyamasthAne yAvatA vinA niyamasyAnupapattirbhavet , lAvadeva kalpitaM bhavati, tenaiva cAnyaprasaktayaprasaktI vyavasthApyate / tathA ca sati prathame pakSe hastAdizarIrAvayavAvacchinnakAryyasya zarIrAnavacchinnatvaviraheNa niyamasya sakalazarIrAvayavAvacchinnatvaM vinAnupapatterabhAvAt , tathoSapAdakasyAkalpanAd hastAvacchinnasya pAdAyadhikadezAvacchinnatve ko mamApi pakSe prasaJjaka iti pUrvapakSiNo'bhiprAyaH / dvitIye ca yathA mama pakSe hastAvacchinnasya pAdAnavacchinnatve niyamabhaGgaH syAdityupapAdakamahimnA sakalAvayavAvacchinnatve'dhikadezatAttistathA tavApi mate'NurUpamanodezAdhikahastAdidezAvacchinnatvasyApi niyamAnupapatyabhAvamAtrAdeva svIkaraNIyatayA tasya hastAyadhikapAdAdidezAvacchinnatve'pi niyamAnupapattarabhAvAt ' tadapi syAt , aNudezAdhikahastAvacchinnatvasvIkA adhikadezatAvighaTakaniyAmakasya vktumshkytvaaditybhipraayH| antye spssttH| tacApitavaivetyarthaH / yadvA hastAyavacchinnasyApi Page #335 -------------------------------------------------------------------------- ________________ 318 vyAkhyAnayopetaprakArAbodhanIyute nyAyakusumAjalo [1 kArikAvyAkhyAyA ndriyasahakAritayA tadanumAnaM, tataH sutarAM praaguktdossH| yadi ca manaso vaibhavepyadRSTavazAt krama upapAdyeta, tadA manaso'siddharAzrayAsiddhireva vaibhavahetUnAmiti / atha yatrAdRSTasya dRSTakAraNopahAreNopayogaH, tatra tatpUrNatAyAM kAryamutpadyata eva / anyathA antyatantusaMyogebhyo'pi kadAcit paTo na jAyeta , jAto'pi vA kadAcinniguNaH syAt , balavatA kulAlena dRDhadaNDanunnamapi cakraM na bhrAmyeta / yatra tu dRSTAnupahAreNAdRSTavyApArastatra tadaiguNyAt kaayonudyH| yathA paramANukarmaNaH / tadihApi yadi viSayendriyAtmanAM samavadhAnameva jJAnahetuH, tadA tatsadbhAve sadeva kArya syAt , na hyetadatiriktamaSyadRSTasyopaharaNIyamasti, na ca sadaiva jJAnodayaH, tato'tiriktamapekSitavyam / tacca yadyapi sarvANyevendriyANi vyApnoti, tathApi bodhnii| jJAnakamArtha kalpyamAnasyANutvenaiva siddhiriti| na ca vibhutve'pi manaso'dRSTasyApi jJAnotpattihetutvAt tatkramavazAdeva jJAnakrama upapadyata iti vAcyam , yugapajjJAnAnutpatteranyathAsiddhatvena pramANAbhAvAt manasa evAsiddhiprasaGga ityAha-yadi ca iti / atra zaGkate-athetyAdinA cedityantena / dvadhA hyadRSTasya kAraNatvaM dRSTakAraNopahAramAtreNa, tadanapekSaM svayameva ceti / tatra pUrvatra dRSTakAraNasAkalye kAryamutpayata eva na punastasminsatyevAdRSTavakalyAdeva kAryAnutpattiriti / anyathA dravyaguNakarmaNAM satsveva dRSkAraNeSu kadAcidadRSTavaikalyAdanutpAdaH syAt na caitadasti / yatra tu sAkSAdadRSTasyaiva kAraNatvaM yathA paramANorAdyakarmaNi-taduktam"agnerUddhajvalanaM vAyostiryapavanamaNumanasozvAya karmetyadRSTakAritAni" iti (vai. sU . 5. 2. 23 ) tatrAdRSTavaikalyAdeva kAryAnutpattiriti / astvevaM, prakRte kimAyAtamityata Ata-tadihApi iti / viSayendriyAtmanAM sAhitye'pi suSvApAdau jJAnAnudayAttadatiriktaM kimapyadRSTopaharaNIyaM dRSTaM kAraNamasti tanmana iti manaHsiddharnAzrayAsiddhiriti / tathApi tasya vibhutvAGgIkAre yugapajajJAnotpattiprasaGgastadavastha ityatrAha--tacca iti / vibhutve'pi tasya karaNatvena kalpyamAnatvAt , prkaashH| sukhAdyupalabdhInAmindriyajatvAnumAne mano'NutvAnullekhe'pi anupapattivazAdaNutvaM viSaya iti dharmigrAhakatulyatayA tadbAdha uktaH / prAgukteti / dharmigrAhakamAnabAdha ityarthaH / yugapadanekaviSayasambaddhanAnendriyasaMyoge sati jJAnakramAnupapattaraNutvenaiva tadupapatteriti bhAvaH / yadi cAdRSTavazAnoktadoSAvakAzastadA tata eva jJAnakramo'pi syAditi manaHsiddhau na mAnamastItyAzrayAsiddhA hetava ityAha / yadi ceti / tathApIti / ekaM karaNamekatrakadA ekAvacchedenakajAtIyAmekAmeva kriyAM prkaashikaa| ekaM karaNamiti / ekenApi kAlenAnekakriyotpAdAt , ekAvacchedeneti / karaNamiti vizeSaNaM karaNatvaJcAsAdhAraNakAraNatvam / ekatretyAdIti / ekatrakadApadayoH kuThAra eva vyabhicAravArakatvam / ekenaiva kuThAreNa patidhRtanAnApatracchidAjananAt kAlabhedenekatrava nAnAcchiMdAjananAca / ekadeti pATho yatra nAsti tatrApi tatpUraNIyam / anythoktvybhicaaraaptteH| nAnArUpAdijanake - nisaMyoge vyabhicAravAraNAya ekjaatiiyaamiti| nAnAdigavacchinnanAnAzabdajanake zabde vyabhicAravAraNAya ekAvacchedeneti / nacaikAvacchedeneti datta ekatreti vyartham / caraNAvacchedena zAkhAvRkSa mkrndH| lpanamahaM bahirindriyatvaJcAprayojaka,tathApyApAtata idaM,vyAsaGgAnupapattAveva tAtparyam / ekaM karaNamiti ttippnnii| pAdAdyavacchinnatve niyamakSaterabhAvAniyAmakAbhAvAdAttiH, tathA tavApyaNudezatApattirityapi kathaMcid vyAkhyA sambhavatIti / dhamigrAhakatulyatayeti / manovaibhavAnumAnena manorUpadharmiprasiddhayartha Page #336 -------------------------------------------------------------------------- ________________ tRtIyastavake] anupalabdheodhakaravanirAkaraNam / 316 karaNadharmatvena kriyAkramaH snggcchte| akalpite tu tasminnAyaM nyaayH| pratipatturakaraNatvAzcakSurAdInAmanekatvAditi cet / nanvevamapi yugapajjJAnAni mA bhUvan , yugapajjJAnaM tu kena vAryate / bodhnii| karaNAnAM ca krameNa kriyAkaraNasvabhAvatvAt jJAnakrama upapadyata iti / nanu kalpite'pi manasi yadi karaNadharmatvAdeva jJAnakramaH tarhi kluptasyaivAtmano bAyendriyANAM cAnena nyAyena kriyAkramo'stu kiM manaHkalpanayetyatrAha-akalpite tu iti / kuta ityata Aha-pratipattuH iti / karaNadharmo'yaM na tu kartRdharmaH kartA cAtmA karaNatve'pi cakSurAdInAmanekatvAdekasya caikaMkajJAnotpAdanAvirodhAt paJcabhirapIndriyayugapacca zAnAnyutpAyeran / kalpite tu manasi tasyaikatvAtkaraNatvAcca na yugapajjJAnAnutpattirupapanneti nirAkaroti-nanvevam iti / mA nAma bhUt pazcAnAM jJAnAnAM yugapadutpattistathApi gandhAdisaMyuktaghrANAdipaJcendriyavyApinA manasA gandhAdipaJcakaviSayakazAnotpatti prkaashH| janayati, na tvanekAm / ekatretyAdivizeSaNAt kuThArAgnizabdeSu yugapadanekacchidArUpAdinAnAdigavacchinnAnekazabdajanakeSu na vyabhicAra iti karaNadharmatvena kriyAkramaH syAdityarthaH / na ca tathApi cakSurAdyavacchedena zabdavadbhinnadezAM paramANAviva vijAtIyAmagnisaMyogavadanekAM kriyAM kuryAdeveti vAcyam / jJAnakaraNamekatrAtmani ekadaikameva jJAnaM janayati / samUhAlambanakaraNavat / kathamanyathA sAmagrIsatve samUhAlambanamekajJAnam / nanvanyajJAnasAmagrIsattve kAryAvazyambhAvaH, tadasattva ka karaNadhamatvena / tasya sahakAyentaramAtraparyavasAyitvAt / na / jJAnakaraNasyakatrekadekajJAnamAtrajanakatayA tatra nAnAjJAnakAraNAbhAvenaiva sAmagyasatvAt / pratipattariti / tasyAnekakaraNopetasyAnekakAryakartRtvAditi bhAvaH / cakSurAdInAmiti / eSAM yogapadyAt punaH sa eva jJAnayogapadyaprasaGgaH / karaNadharmatvenApi pratyekamavizeSAditi bhAvaH ! nanvevamiti / evamapyekadA bahUnAM jJAnAnAmanutpattAvapyekadA nAnendriyakaraNakaM rUpAdijJAnamekaM syAdeva, ekendriyajanyasamUhAlambanajJAnavadityarthaH / na ca cAkSuSatvAdijAtisaMkarApatta kaM jJAnamiti vAcyam / tathA sati phalavirodhenakasyApi jJAnasyAjananApatteH, citrarUpavaccAkSuSAdivijAtIya prkaashikaa| saMyogajanake zyenakamaNi vyabhicAravArakatvAt / ekatvaM cAdhikaraNasya sarvasya vivakSitamanyathoktavyabhicArAvAraNAt / nacAvacchedaka eva yAvatvavivakSAstvIti vAcyam / prakRtavyAptau vaiyarthyAbhAvAt / naaneti| atra nAnAdigavacchinneti pATho yujyate anythaannvyaat| jJAnakaraNamiti / atrApyekamiti makarandaH / pratyakSaprakAze draSTavyam / nAneti / atra nAnAdigavacchinneti pATho yujyate, anyathAnanvayAt / ttippnnii| yadi upalabdhikriyAsakaraNakatvAnumAnamupajIvyamaGgIkaraNIyaM tadApi dravyatvarUpahetughaTakasiddhayarthatvenendriyajanyatvAnumAnamapyupajIvyamityetadapyupajIvyatvena tattulyamityetadvAdho'pi doSa iti bhAvaH / kuThArAgnizabdeSviti / patighRtAnekapatreSvekena kuThAreNa yugapacchidAjananAd vyabhicAravAraNAya ekatrApi kAlabhedenAnekacchidotpatyA vyabhicAravAraNAya ekadeti / amisaMyogenaikadaikammiNi vijAtIyarUparasAdijananAd vyabhicAravAraNAyaikajAtIyAmiti / zabde vyabhicAravANAya ekAvacchedeneti vivekaH / zAnakaraNamekatreti / kAyavyUhasthale yugapadekatrAtmani nAnAjJAnakalpanAd vyabhicAraH syAdityekamiti pUraNIyam / jJAnakAraNasyAnekasyAnekAtmanyekadAnekajJAnajanakatvAd vyabhicAravAraNAyakatreti / dhAnaka myakatrakadeti / adRSTasya dRSTamAtropahArakatvAd Page #337 -------------------------------------------------------------------------- ________________ 220 vyAkhyAtrayopetamakAzodhanoyute nyAyakusumAJjalo [ 1 kArikAvyAkhyAvAM bhavatyeSa samUhAlambanamekaM jJAnamiti cenna / ekendriyagrAhyeSviva nAnendriyagrAhyeSvapi prasaGgAt / teSvapi bhavatyeveti cenna / vyAsaGgakAle jJAnakrameNa vivAdaviSaye kramAnumAnAt / bubhutsAvizeSeNa vyAsane kriyAkrama iti cenmaivam / vodhnii| bhavantI gIrvANazApenApi nApayAti, taccAniSTamiti / uktamartha yathAvadajAnAnazcodayati-bhavatyeva iti / iSyata etatsenAvanAdiSvanekAlambanamekaM jJAnamato nAliSTamiti svAbhisandhimudghATayannAha-na iti| anekendriyagrAthagandharasAdiviSayakajJAnotpattirAzyate, tacAniSTamiti / atra sAMkhyaH zakte-teSvapi iti / dIrghazaSku nI bhakSayataH puruSasya tadgatagandharasasparzazabdAdiviSavamekamattayata eva jJAnaM tato nedamapyaniSTamiti / na tatrApyanekaviSayamekaM jJAnamutpayate bhinnAnAM kramavaMtAmeva jJAnAnAM kAlabhedaH sUkSmatvAnnopalabhyata ityevaanggiikrtvymiti| kuta ityatrAha-vyAsaGga iti / AtmendriyaviSayasamavadhAne satyapi yadA kasmiMzcideva viSaye jJAnamutpadyate na sarveSu tasminvyAsanakAle jJAnakramadarzanAdanyadApi majasaH kramakaraNasvabhAvo'numIyata iti tatrAnyathAsiddhimAzaGkate bubhutsA-iti / vyAsanakAle jJAnakramo bubhutsAtatkramaprayukto na tu manasaH kramakaraNasvabhAvaprayukta iti / maivam-ini / na hi bubhutsAyA eSa mahimA'sti yatsvavyatireke jJAnavyatireka iti, kintu prkaashH| syaiva jJAnasya sAmagrIsattvenotpatyApattervA / na ca tatra phalabalAttathA / atra phalAbhAve hetoH kalpyatvApatteH / anyonyapratibandhasya tattve vA'jJAnameva syAnna tvekasya jJAnamityuktam / vastutaH paJcasu yadekaM karaNaM jJAnaM janayati nAparANi, tatra niyAmakamAsthayam / anyathA jJAnajanane teSAM kalahaM kaH samAdadhyAditi bhaavH| AzayamavidvAnAha / bhavatyeveti / ekaikendriyeNa svasvaviSaye samUhAlambanamekaikaM janyata evetyarthaH / zrAzayamudghATayati / eketi / teSvapIti / dIrghA zaSkulI bhakSayato gandhAdijJAnamekamanekendriyajanyamutpadyate ityarthaH / vyAsaGgati / ekendriyAsaktamanaso'NunA manasA yugapadanekendriyAsannikarSAtatra jJAnakramasya sarvasiddhatvAt tadRSTAntena tatrApi gandhAdijJAnotsAdaH krameNa bhavatItyanumIyate / kAlasaukSmyAca kramo na lakSyata ityarthaH / nanu dRSTAnte nAnekendriyamanaHsaMyogAbhAvaH kramaprayojakaH, kintu bubhutsAprayukta ityAha / bubhutseti / bubhussA na rUpAdigrahaheturna prkaashikaa| pUraNIyam / anyathA kAyavyUhasthale vyabhicArAt / na caikatretyadhikam / AlokAdau kAraNe vyabhicAravArakatvAt / nanu rUpAdiSu madhye rUpamAtravyaJjakatvaM hetustaijasattvasAdhane cAkSuSa ukta iti rUpAnyasAkSAtkAre cakSuHsvarUpAyogyaM ( saMyogajanya ) kathaM taM janayedata Aha / vastuta iti / nacAdRSTamevAtra niyAmaka gogotvobhayaviSayakanirvikalpakAnantaraM govizeSyakajJAna iveti vAcyam / aNanA manasA dRSTenaivopapattAvadRSTakalpanAnavakAzAt , anyathA majasa evaasiddheH| aNunA mnseti| yadyapi mano'Nutva eva vivAdaH, tathApi vyAsaktamanaso jJAnakramasya sarvasiddhatvAdaNutvaM tadupapAdakatayA manasaH kalpanIyamiti bhAvaH / nanu dRSTAnta iti / AlokendriyamanaH saMyogasyAbhAvo jJAnajanakatvAbhAvaH, mkrndH| .. nanu rUpAdiSu madhye rUpAdimAtragrAhakatvenaiva cakSurAdisiddhestadanyaguNagrahe tadasAmarthyAccitrajJAnamasambhavItyarucerAha vastuta iti / nanu gogotvanicikalpakAnantaramanyataravizeSyakajJAnotpattAvivAdRSTamevAtra niyAmakamastu, yathA ca tatra nobhayavizeSyakasamUhAlambanaM tathA'tra na yugapanajJAnamiti cet / na, aNunA manasA dRSTenaivopapattAvadRSTakalpanA'navakAzAt / anyathA sa eva na kalpyeteti bhAvaH / sarvasiddhatvAditi / yadyapi yugapadanekendriyasannikarSo na sarvasiddhaH, tathApi jJAnakramasya tatra sarvasiddhatvAt atrApi krama ityatraiva tAtpargam / taTasthaH zahate nanviti / madrA, gUDhAbhi Page #338 -------------------------------------------------------------------------- ________________ tRtIgrastavake ] anupalabdherbAdhakatvanirAkaraNam / 321 na hoSa bubhutsAyAmahimA yadabubhutsite viSaye jJAnasAmagyAM satyAmapina jJAnamapitu bodhnii| sAmaprIvyatirekAdeva jJAnavyatireka iti / kastarhi bubhutsAyA mahimetyatrAha-api tu iti / prkaashH| vA itarajJAnaprativandhikA, kiM tvanyathA upayujyate ityAha / na hIti / .....nanu bubhutsAyA atantratve kathaM mano'NutvapakSe mando'pi bubhutsitaH zabdo gRhyate, nAnyaH / tantratve'pi kathaM dazabhiH paTyamAnAsu gAthAsu tAvadgocarabubhutsAyAM praNidhAne ca sarveSAmajJAnamekajJAnaJca / na ca zrotramanaHsaMyogavizeSaH kAryoMneyo'sti, sa eva kiJcicchabdagrahahetustadanyagrahapratibandhaka eveti vAcyam / vibhutve'mIndriyamanaHsaMyogavizeSasya tathAtve vyAsazopapatteH / atha pratyakSAnukUlendriyamanaHsaMyogadvArA bubhutsApraNidhAnayoH pratyakSahetutvamiti cAkSuSAdibubhutsitagrahe klRptatvAttAbhyAM zrotre bubhutsitazabdAvacchedena manaHsaMyogaH kRta iti sa eva gRhyate, nAnya iti cenna! yugapatyaThyamAnAsu viMzatigAthAsu tAvadgocaravubhutsApraNidhAnayoH sattve tAvadgAthAvacchedena manaHsaMyogAd yugapattAsAmupalambhaprasaGgAt / pratyekasAmagrIsatvAt / ucyate / yadyapi bubhutsApraNidhAne na zabdagrahamAtre sahakAriNI, na vetaragrahapratibandhake, tathApi nAnAzabdasamavAyadazAyAM yaH zabdagrahastatra tayostathAbhAvaH / tathaiva teSAmanvayavyatirekaniyamAt / prkaashikaa| kinna bubhutsAprayukta irthaH / gUDhAbhisandhiH pRcchati / nanviti / abhisandhimudghATayati vibhutve'. poti / tathApoti / yadyapi nAnendriyanAnAviSayasannikarSakAlInAnyatarabubhutsAyA rUpAdigrA mkrndH| sandhiH zaGkate nanviti / ata evAbhisandhimudghATayati vibhutve'pIti / tathaiva teSAmiti / ttippnnii| dRSTe'nekajJAnakAraNe sambhRte sahasaivAdRSTavilambena kAraNAbhAvasya vaktumazakyatvAt , kAraNadharmatve cAsthite prAmANikatannirvAhAya, tatkalpanasya sambhavAditi bhAvaH / praNidhAne ceti / saMyogavizeSAnukUlo manaHkarmavizeSaH praNidhAnam / zrotramanaHsaMyogavizeSa iti / vizeSazca kAladezendriyaviSayAdisambandhaH / sa eva gRhyate nAnya iti / sa evetyekavacanaM bubhutsitasAkalyavyavacchedArtham / tathA ca bubhutsitetyajantaraM kiyaditi labhyate evaJca bubhutsAyA anekazabdagocaratve'pi svAtantryeNa tasyA ahetutvAnmanaso'NutvAd yadyacchabdAvacchedena zrotramanaHsaMyogasteSAmeva grahaNaM na bubhutsitAnAM sarveSAM nApyabubhutsitAnAmiti bhavati prakaTita aashyH| etena tantratve'pItyantena granthena yaH kRto nirAsaH sa eva na yugapadityAdAvapi pratIyate iti kathamathetyAdizonmeSa iti nirastam / karNazaSkulyavacchinnamAkAzaM zrotraM na tatsAvayavaM yatra tattadavayarUpAvacchedakabhedena vidyamAnazabdasyAgumanaHsaMyogaM pratyavacchedakatve vizeSaH syAditi / zrotrazabdeSu vidyamAneSu tatra ca manaHsaMyoge tatpratyavacchedakatvatadabhAvau teSu keSucid vyavasthitau na bhavata eveti na prasaGgasya vAraNam / na ca karNazaSkulyavayavasya zrotrAvacchedakatvam / na cAkAze vidyamAneSu zabdeSu tatsaMbandhAnAmavayavAnAM kasyacidavacchedakatvaM kasyacinnetyapi vaktuM zakyamiti bhAvaH // zabdasamavAyadazAyAmiti / nanu zabdasamavAyasyAvizeSe bubhutsAyAzcAvizeSe kasyacideva zabdasya prahaH, kasyacinetyatraiva mAnAbhAvAt kathametatsaGgacchata iti cenna / kasyacideva zabdamahaNe'nubhavasiddha hi sarveSAM prahaNaprasaGgarUpo doSaH, anyatheSTApatteH, tadarthaM kasyacid vizeSo'nubhavagocaro'pi zabde tadvArA bubhutsAyAzca karapyaH, sa cAnekabhavIyAnusyUtarAgaprabhavavAsanAvizeSaviSayatvAdiyayapyasti sambhAvitaH, tathApi kAryakAraNatvayorlAghavena kAryakAraNavRttitadvyaktitvayorevAvacchedakatvaM dvayaktItarapratibandhakatve ca kAraNatAvacchedakatavyaktitvasya cAvacchedakatvamiti kalpyate / na caivammanovaibhave'pyevamevAstu kalpa 41 nyA0 ku0 Page #339 -------------------------------------------------------------------------- ________________ 322 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [1 kArikAvyAkhyAyAM na satra saMskArAtizayAdhAyakaH pratyayaH syaat| yadi tvabubhutsite viSaye sAmagrImeva sA nirundhyAt, ghaTAyonmIlitaM catuH paTaM naiva darzayet tasmAd bubhutsApIndriyAntarAdAkRSya bubhutsitArthagrAhiNIndriye mano nivezayantI yugapajjJAnAnutpattAbupayujyate, na tu svruuptH| vibhuno'pi manaso,vyApArakramAt krama iti cenn| bodhnii| svasAmagrathA jAyamAnaH pratyayo bubhutsayA dRr3hatarasaMskArAdhAnasamartho bhavatIti / jJAnamAtrotpattAvapi bubhutsopayoge'niSTamAha-yadi tu iti / yadi bubhutsA na kAraNaM tahiM bubhutsitAbubhutsitayoravizeSeNa jJAnaM jAyeta / na ca madhuratarasaGgItamAdareNAkarNayataH sannihiteSvapi viSayAntareSu yugapadeva jJAnotpattidRzyata ityAzaGkayAha-tasmAt iti / yato jJAnotpattau bubhutsAyAH sAkSAdanupayogastasmAttatrApi manaHsaMyogakramAdeva jJAnakramastatsaMyogakrama eva bubhutsAyA upayoga ityarthaH / punarapi jJAnakamavAdI zaGkate-vibhuno'pi iti / na iti / tasya vyApArasya saMyogarUpatve tAvanna kramaH saMbhavati vibhutvAnmanasaH, tadatirekeNa tu kaspyamAnasya karmatve'pi vibhutvavyAghAtaH, guNatve'pi prkaashH| na cANAvapi manasi rasanasaMyukta tvaksaMyogasyApi sattvAd rasaguDadravyajJAnayogapadyApattiH / rasanasaMyogakAle manasastvaksaMyoge mAnAbhAvAt / tasmAcAkSupajJAnavato maitrasya svaviSayasaMbaddhAni tvagAdIni svaviSayasAkSAtkArahetusaMyogazUnyAni, tadA svaviSayasAkSAtkArAjanakatvAt paTavat , anyathA sAmagrIsattve yugpjjnyaanotpaadprsnggH| prkaashikaa| hakatvamiti samaH smaadhiH| tathApyaNunaiva manasopapatto naivaM hetutA gauravAdityabhisandhiH / mizrAstu tAdRzabubhutsApi na prayojikA, asatyAmapi tasyAmutkaTasUcIsadivedhavyathAnubhavena vybhicaaraadityaahuH| taccintyam / zabde'pi, satyAmapi tAdRzabubhutsAyAM nikaTaM AhanyamAnaDhakAdizabdasya tAratamyasyA bubhutsitasyApi graheNa tasyA vyabhicArAt / vastuto vibhutve manasa AtmasaMyoga eva kAraNAbhAvAna syAdityeva bAdhakam / na ca nitya eva sa sNyogH| saMyogatvasyaiva lAghavena dravyajanyatAvacchedakatvAditi dik / rasanasaMyogeti / na ca tvaGmanassaMyogasya jJAnamAtrajanakatvAdidamayuktamiti vAcyam / tvacastathAtve'pi tvaGmanaHsaMyogasya tathAtve mAnAbhAvAt / na ca suSuptyanu papattireva mAnam / zarIramanaHsaMyogenaiva tadupapatteH / na caivaM "manaso'nindriyapratyAsannataye"tyAdi mUlavirodha iti vAcyam / indriyapadaspendriyAzrayaparatvAt / cAkSuSeti / sAmAnyataH sAkSAtkArajanakatvaM svarUpAsiddhamata ukta cAkSuSajJAnavata iti| tena tadAnImityanena cAkSuSajJAnakAlaparAmarSAnnAsiddhiriti bhAvaH / viSaya sambandhavyatirekamAdAyArthAntaramiti sambaddhAnItyantaM pakSavizeSaNam / sAdhye saMyogeti pakSadharma mkrndH| nanvevaM vaibhave'pi rUpAdisakalagocarabubhutsAyA ahetutve'pi tadanyatamabubhutsA tagrAhikA anyagrahapratibandhikA cAstAmiti tulyaH smaadhiH| na ca tAzabubhutsAyAmapi sUcIsa divedhAnubhavena tAdRzyA api vyabhicArAnaivamiti bAcyam / zabde'pi tAdRzabumutsAyAM nikaTAhanyamAnaDhakkAzabdAnubhavena tulyatvAt / atrApi yadi vizeSakalpanaM, tadA tadapi tulyamiti / maivam / aNanA manasaivopapattau tAzabubhutsAhetutvAdikalpanAyAmeva gauravAt / rasanasaMyogakAla iti / na ca tvamanoyogasya jJAnamAtrahetutvetadAvazyakamiti vAcyam / tvacastathAtvamate'pi tattanmanoyogasya tathA sve mAnAbhAvAt / na ca suSuptau jJAnAnuttattireva mAnaM, zarIramanaHsaMyogAbhAvAttadupapatteH / caakssusseti| ttippnnii| neti vAcyam / aNutvapakSe'lpatarapratibandhakatvasya kalpanIyatvAt / indriyAntarajanyAnanta. jJAnasya manaHsambandhAbhAvenaivopapatteH, vaibhave cAnantapratibandhakatvasyaiva kalpanIyatvAditi bhAvaH // Page #340 -------------------------------------------------------------------------- ________________ tRtIyastavake] anuplbdherbaadhktvniraakrnnm| 323 . tasya saMyogAtiriktasya karmarUpatve vaibhavavirodhAt / guNarUpatve nityasya kramAnupapatteH / anityasya ca nityaikaguNasyAvibhudravyasaMyogAsamavAyikAraNakatvena tdntrennaanupptteH| tadapi kalpayiSyate iti cet , tadeva tarhi manaHsthAne nivezyatAM lAghadhAya / tasmAdaNveva mana iti // tathA catasminnanindriyapratyAsanne nirupadhAnatvAdAtmanaH suSuptyavasthAyAmanupalambhaH / etadeva manasaH zIlamiti kuto nirNItamiti cet , anvayavyatirekAmyAm / na kevalaM tasya, kintu sarveSAmevendriyANAm / na hi vizeSaguNamanapekSya cakSurAdyapi dravye pravartate / svApAvasthAyAM kathaM jJAnamiti cet tattatsaMskAyedbodhe bodhnii| tasya nityatvAbhyupagame kramotpattiriti na saMbhavati anityatve tu vibhudravyakaguNasyApyavibhudravyasaMyogAsamavAyikAraNakatvena vyAptarAkAzaikaguNe zabde meryAyavibhudravyasaMyogAsamavAyikAraNakatvadarzanenAvadhAraNAdavibhudravyamantareNa tadanupapatterasamavAyisaMyogAdhikaraNaM kiJcidavibhudravyaM kalpanIyam / yadi tadapi kalpyeta tarhi kalpanAlAghavAya tadevA'stu mana ityupasaMharati-tasmAt iti / ____upapAditamarthamupajIvya pUrvaprakRtamevopakramyAha-tathA ca iti / yathoktamArgeNANuni manasi tasyAnindriyapradezAvasthAnopapattau manaHsahakArividhurairindriyaH jJAnAdivizeSaguNAnusAdAdAtmano nirupadhAnatvAt suSuptAvasthAyAmanupalambhaH sidhyatIti / etat iti / vizeSaguNopahitamevAtmAnaM gRhNAtItyetadeveti / vizeSaguNeSadhAnAnurAdhAnayorAtmano grahaNAgrahaNAbhyAM tanizcitamityAha-anvaya iti / na kevalaM manasa evedaM zIlaM kintu sarvendriyANAAmapItyAha-kevalam iti / etadevopapAdayati na hi iti / anyathA vAyvAdAvapi cakSuH pravartateti bhAvaH / svapne vA kathaM suSuptivanmanaso nityaikaguNasyeti / nityapadaM snehe, ekapadaJca dvitvAdau vyabhicAravAraNAya / nityavRtyekavRttyanityaguNatvena mUrtasaMyogAsamavAyikAraNaguNavRttiguNatvavyApyajAtimatvaM sAdhyamityarthaH / ___ nanu mano'vayavyastu tasya saMkocavistarAbhyAM jJAnakramayogapadyayorupapatteH / zaSkulIbhakSaNAnantaraM gandhAdIn yugapad pratyemItyanuvyavasAyasya bAdhakaM vinA pramAtvAt / maivam / yadi saMkocavistAraheturadRSTaM, tadA tata eva tadubhayamastu, kiM manasA / nApyekapaJcabubhutsayA tau bhavataH / bubhutsAyA ahetutvAt, hetutve vA lAghavAdvibhu mano'stu / etenANumanaHpaJcakamastu avayavino laghutvAd bubhutsAvazAtteSAmevaikapaJcendriyasambandhAdubhayopapatterityapAstam / paJcabubhutsAyAM paJcendriyasambandhe vyAsanA. nupapatterityabhipretyAha / tasmAditi // evamaupodghAtikaM manovaibhavanirAkaraNaM samApya prakRte yojayati / tathA ceti / etadeveti / vizeSaguNopahitAtmagrAhakaravamityarthaH / anindriyapratyAsannatvAnmanasaH svapnapratyayA api na syurityAha / svApeti / sarvendriyapratyAsattivirahe manaso jJAnAjanakatvaM, na tu tvagAdipratyAsattimato'bhItyAha / tttditi| udbodhaH=sahakArisAkalyam / viSayasmRtidoSAdRSTAdisAcitryAnmanasA svapnAnubhavo janyata ityarthaH / sadRzadarzanAdedbodhakasyAbhAvAt saMskA prkaashikaa| tAbalalabhyotkIrtanaM vyApakatA tu tadanantarbhAvenaiva / anyathAnugatarUpatayA sAkSAtkArAjanake USmAdau vyabhicArApatteH / yadviSayakasAkSAtkArAjanakatvaM tadviSayasAkSAtkArahetusaMyogazUnya tvamiti vyAptilAbhAya sAdhyahetvoH svaviSayapadamiti dik / zabdajazande vyabhicAravA raNAya sAdhyaM jAtigarbhatayA vyAcaSTe mUrteti / guNapadaM pUrvavardezikavyAptilAbhAya / mkrndH| pratyakSaprakAze vipazcitam / zabdajazabde vyabhicAravAraNAya sAdhyaM vyAvaSTemUrteti / guNapadaM spaSTArtham / prkaashH| Page #341 -------------------------------------------------------------------------- ________________ 324 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [1 kArikAvyAkhyAyAM viSayasmaraNena svpnvibhrmaannaamutptteH| udbodha eva kathamiti cet / mandataratamAdinyAyena bAhyAnAmeva zabdAdInAmupalambhAd , antataH 'zarIrasyaivoSmAdeH pratipattaH, yadA ca manastvacamapi parihRtya purItati vartate, tadA sussuptiH| syAdetat / parAtmA tu kathaM prsyaayogyH| na hi sAkSAtkArijJAnaviSayatAmevAyaM na prApnoti / svayamaSyadarzanaprasaGgAt / nApi grahIturevAyamaparAdhaH / tasyApi hi jJAnasamavAyikAraNatayaiva tadyogyatA / nApi krnnsy| sAdhAraNatvAt / na hyA bodhnii| vyApriyamANendriyasaMyogAbhAvAt jJAnotpattirityAha-svapna iti / tattadviSayendriyavyApArAbhAve'pi pUrvAnubhavajanitasaMskArobodhaprabhAvitatattadviSayasmaraNasahakRtaM manaH svapnabhramAnutpAdayatItyAha-tattat iti / tadAnIM bAhyaviSayAnupalambhe saMskArobodha eba kuta ityAha-tadudbodhaH iti| manda iti / tadApi bAhyendriyANAM mandataratamAdibhAvena vyApArAnuvRtteH zabdAyupalambhAtadanupalambhe'pyantato gatvA zarIroSmAdestvagindriyeNopalambhAsaMbhavAt saMskArobodhopapattirityAha-anta iti / yadA tu manastvagindriyeNApyasaMyuktaM purItati, tadA svapnasyApyabhAvAt suSuptireva syAdityAha-yadA tu iti| evaM tAvayogyasyApi svAtmano'nupalabdhikAraNayuktam / idAnIM tu kutastvayogyaH paramAtmetyatra zakate-syAdetaditi / na kathaJcidayogya ityarthaH / na tAvatsvarUpayogyatA nAstItyAha-na hi iti / ayaM paramAtmA, svayaM svena prmaatmnaapiiti| naca pramAtRtvarUpasahakAriyogyatA nAstItyAhanApi iti / tadyogyatA= gRhItatvayogyateti / na ca karaNarUpasahakAriyogyatAviraha ityAhanApi iti / na cAsti ekAkIyasya manasaH paramAtmAnaM pratyayogyatyatetyAzaGkayAha-sAdhAraNatvAt robodho na syAdityAha / udbodha eveti / na tadevodbodhaka, kiM tvadRSTAdikamapi yathAsambhavamityAha / mandeti / mandatvaM = gatvAdiyyApyajAtiH / USmAderiti / anudbhUtarUpodbhUtasparzatejasaH sparzAderityarthaH / svApamutvA suSuptimAha / yadA ceti / Atmano jirindriyapradezaH = purItat / kiJcinmanaH kaJcidevAtmAnaM gRhNAtItyapi nAstItyAha / nApIti / ekasyApi manaso'nekAtmaprAhakatvAdityarthaH / na hIti / naiyAyikamata iti shessH| bhaTTAnAM tu jJAnArthayorivAtmamanasorapi na tdeveti| nasadRzadarzanamevetyartha / adRSTAdikamiti / Adipadena zabdAdijJAnasaMgrahaH / mandatvaM tAradhInirUpyamiti kathaM tArAgrahe mandatvaviziSTagraha ityata Aha mandatvamiti / tathAca jAtena sAvadhitvamapitu tanniSTadharmasyeti bhAvaH / padyapi bAhyAnAmeva zabdAdrInAmupalambhAditi mUlAnurodhenAdipadagrAhyaH prakAze zabdopalambha eva vAcyaH sa ca na mAnaso bahirarthe manaso'svAtantryAta, nApi zrautraH manasastadA svapnavahananADIpraviSTatayA zrotrasaMyogAbhAvAt / tathApi svapnavahananADyAH zarIravyApakatayA zrotrAvacchinnadeze'pi satvena svapnakAle zrotramanaHsaMyogo na viruddha ityatra tAtparyam / yadi ca naivaM tadA tata evAsvarasAdantataH zArIrasyaivoSmAderiti mUlaM svapnakAle ca zarIramanaHsaMyogasyAvazyakatayA tvaGmaka saMyogo'pi na viruddha iti tsyaashyH| USmaNo'pratyakSatayA USmAderityatrAtadguNasaMvijJAnabahuvrIhiNA sparzAdikamevoktamityAha / anubhUtarUpetyAdi / bhaTTAnAmiti / tathA ca mkrndH| na tadeveti / na sadRzadarzanamevetyarthaH / adRSTAdikamapIti / api padAttadbhibhazabdAyupalambhaparigrahaH / tathA ca ka cidadRSTaM va cija jJAnAntaramudbodhakamiti bhaavH| nanumandatvaM tAratvanirUpyamiti tadajJAne tadasambhavItyata Aha mandatvamiti / jAtijJAne ca netarajJAnApekSeti bhAvaH / nanUSmA tejastacAtIndriyamityata Aha anudbhUtarUpeti / USmAderityatadguNasaMvijJAnabahubrIhyAzrayaNAditi bhAvaH / bhaTTAnAmiti / tathA ca teSAM tathA niyama evetyarthaH / prkaashH| prkaashikaa| Page #342 -------------------------------------------------------------------------- ________________ tRtIyastakke ] anupalabdherbAdhakatvanirAkaraNam / 325 saMsAramekameva manaH ekamevAtmAnaM gRhNAtItyatra niyAmakamasti / svabhAva iti cet , tarhi muktau niHsvbhaavtvprsnggH| tadekArthatAyA apAyAditi / na / bhojakAdRSTopagrahasya niyAmakatvAt / yaddhi mano yaccharIraM yAnIndriyANi yasyAdRSTenAkaSTAni tAni tasyaiveti niymH| taduktaM prAka-pratyAtmaniyamAnukteriti / etena parabuddhyAdayo vyaakhyaataaH|| ___ tadevaM yogyAnupalabdhiH parAtmAdau nAsti, taditarA tu na bAdhiketi tavApi sammatam / ataH kimadhikRtya prtibndhiH| na hi zazazRGgamayogyAnupalabdhyA kazciniSedhati / na ca prakRte yogyAnupalabdhi kazcinmanyate / athaaymaashyH| ayogya- . bodhnii| iti / sarveSAM manasAM sarvAtmanaH prati sAdhAraNatvAditi / sAdhAraNyamevAha-na hi iti / na TekasyAtmanaH sarvadaikameva mana ityatra niyamaheturastIti / nanvasti manaHsvabhAva eva niyAmaka ityAhasvabhAvaH iti / yadi tadekAtmasaMbandhitvamasya svabhAvAttahiM muktAtmanAM manaHsambandhAbhAvAt svabhAvahAniH syAdityAha-muktau iti| siddhAntI niyamahetumAha-na iti / yasyAtmano yadbhojakamadRSTamasAdhAraNaM tenopanItaM manastasyaiva jJAnaheturnAnyasya zarIrAdInAmapyasAdhAraNAdRSTAkRSTatvamevAsAdhAraNye hetuH, vyutpAditaM caitadanyatreti / etena manaso'sAdhAraNyena parAtmavatparaduHkhAdayo'pyapratyakSA iti vyAkhyAtA ityAha-etena iti / tadevaM "yogyAdRSTiH kuto'yogye" ityetad vyAkhyAyopasaMharati tadevam iti / dvitIya pAdaM vyAcaSTe-taditarA iti / tRtIyaM vyAcaSTe na hi iti / kintu yogyAnupalabdhyeti / na ca prakRte paramAtmanIzvare yogyAnupalabdhirastItyAha-na ca iti / tasmAnna pratibandhiriti parAzayamAzaGkate-atha iti / yadyayogyasya zazazRGgasyAnupalabdhirna bAdhikA syAt tato bAdhakAmAva prkaashH| svAbhAvika eva sambandho, yato muktAvapyAtmano nityaniratizayAnandasandohAbhivyaktiH / ekAsmamAtrajJAnajanakatvaM manasaH svabhAva ityAha / svabhAva itIti / ekasyAtmana ekameva mana iti svabhAvaH, ekaM mana ekamevAtmAnaM gRhNAtIti vA, dvayamapi jIvanmuktau nAsti, tatra kAyavyUhe bahutaramenaHsvIkArAyoginAmapyAtmasAkSAtkArajananAdityAha / muktAviti / jIvanmuktau / yadIyAdRSTAkRSTaM yanmanastattasyaiva grAhakaM, yogijAmapi tata eva tadIyatvaM tasya / adRSTasyApi tadIyatvaM tadIyamanoniSpannatvena, bIjAGkuravaca nAnavasthAdoSa ityAha / bhojaketi / yathA parAtmani paramanaso na sAkSAtkArajanakatvaM tathA parabuddhayAdAvapi, tulyatvAdityAha / eteneti / . ___ yatra pratibandhiH syAt tadubhayamapi neSyate ityAha / na hIti / na hi tena IzvarasAdhane kizcid prkaashikaa| teSAM tathA niyama eveti bhAvaH / ekAtmamAtreti / niyAmakAntarAbhAve'pi svabhAva eva niyAmaka iti bhAvaH / ekasyAtmana iti / ekameva mana ekatrAtmani jJAnAdijanakam , ekaM mana ekAtmagocarameva jJAnaM janayatIti vA vikalpArthaH, nirvANamuktau jJAnajanakatvamasambhavIti vyAcaSTe / jIvanmuktAviti / vastuto muktAviti mUlaM nirvANAbhiprAyakameva tathA ca svabhAvo vastUnAM yAvaddavyabhAvIti ekAtmaprAhakatvarUpasvabhAvahAnirnirvANadazAyAM syAditi mUlArtha iti pratibhAti / tasyaiveti / tatraivAtmani jJAnajanakamityarthaH / devadattamanasA samastAtmasAkSAtkAraviraheNa yathAzrutasthAsaGgateH / nanu pratyakSaM yo mkrndH| ekAtmamAtreti / tathA ca niyAmakAntarAbhAve'pi svabhAva eva niyAmaka iti bhAvaH / ayogyasyaiva Page #343 -------------------------------------------------------------------------- ________________ 326 . vyAkhyAtrayopetaprakAzayodhanIyute nyAyakusumAJjalo [1 kArikAvyAkhyAyAM zazaGgAdAyanupalabdhirna bAdhikA syAditi / tataH kiM tat siddhayediti cet / eca mastu yadi pramANamasti / pazutvAdikamiti cet / parasAdhane pratibandhistarhi na tdbaadhne| tatraiva bhaviSyatIti cet / tat kiM tatra pratibandhireva dUSaNam / atha kathazcittalyanyAyatayA yogyA eva parAtmabuddhyAdayaste ca bAdhitA evetyapahRtaviSayatvam ? / na prathamaH / avyaapteH| na hi pazutvAdeH zazazRGgasAdhakatvena kAryatvAdeH kartRmattvAdisAdhakatvaM vyAptaM, yena tasminnasati tatpratiSiddhyeta / na dvitIyaH / mitho'nupalabhyamAnatvasya dhAdiprativAdisvIkArAt / tathApi pazutvAdau ko doSa iti cet / na jAnImastAvattadvicArAvasare cintayiSyAmaH / bodhnii| mAtrAt kiM tacchRGga sidhyati / ayamatrAbhisandhiH-ayogyAnupalabdhipratipAdanena bAdhakAmAvamIzvarasya sidhyati na tu sadbhAva iti / kecittu vyAcakSate yadi zazazRGgamapyayogyaM tadA tasyAnupalabdhirna bAdhikA syAditi ! uttaraM tataH kim iti / bAdhakAbhAvAtkimAyAtaM zazasyeti zaciturbhAvAviSkaraNaM tatsiyediti / bAdhakAmAvAdIzvaravanna zazazRGgaM sidhdhediti / nirAkarotievamastu iti / syAdevaM yadi zazaGgasyAstitve pramANaM syAt , tattu nAsti / na hi bayaM bAdhakAbhAvamAtreNezvaramabhyupagacchAmaH kintu sAdhakasadbhAvAdeveti bhAvaH / zRGge'pi pramANamAzaGkate-pazutyAdikam iti / zazaH zRGgavAn pazutvAt gvaadivditi| hantavamazvArUDho'zvasyaibAsmASarSIrityAhaparasAdhane iti / prathamamIzvarasyAnupalabdhyA vAdhakamabhidhAya tadabAghe zRGgasyApyavAdhaH tadvAdhe tasyApi bAdha iti bAghane pratibandhimudbhAvayitumupakrAntaH saMprati parasAdhane pratibandhimudbhAvayasi pareNa hIzvarasAdhane kAryatvAditi hetau prayukte zazo'pi jhavAn pazutvAdityAdi vakta saMgacchata iti / tarhi / parasAdhana etatpratibandhirmaviSyatItyatrAha-tatra iti / tadetadvikalpya nirAkaroti-kiM tatra iti / yadi kAryatvaM kartAraM sAdhayet pazutvamapi zRGgaM sAghavediti kiM pratibandhirevaM dUSaNaM kiM vA yogyAnupalabdhyA pazutvasva kAryatvAdera bAdhitaviSayatvamiti / tasmin vyApake pazutvAdeH zRGgAdisAdhanatve'sati tatkAryatvAdeH kartRtvasAdhanaM vyApyabhUtaM pratiSidhyeteti / mitho'nupalabhya iti / yadi parAtmAderyogyAnupalabdhirvAdhikA syAt tadA parasparamanupalabhyamAnayoreva vAdiprativAdinoH parasparAGgIkAro na syAditi / nanu mA bhUdidaM parasAdhane dUSaNaM, tthaa|i zRGgasAdhanatayA prayukta pazutvAdI ko doSa ityAha-tathApi iti / pRcchato'yamAMzayaH-ya evAtra doSaH sa evezvarAnumAne bhaviSyatIti / anavasaratvAnnedamiha vaktavyamityAha-na jAnImastAvat iti / tadevaM pratyakSasya bAdhakatvaM nirAkRtam , idAnIM tu vyApakAnupalabdhilakSaNamanumAnamaskurAdiSu prkaashH| dUSyata ityarthAntaraM nigrahasthAnamityAha / tata ivi / AzayamavidvAnAha / taditi / tatsiddhAvati na prakRte dUSaNamityAha / evamiti / maanmaah| pazutvAdikamiti / pakSasamatvAdeva nAvAdI vyabhicAra iti bhaavH| zrAzayaM sphuTayati / pareti / yadIzvaraH siddhayet , tadA zazaznamapi siddhatheditIzvarasAdhane pratibandhistathA cArthAntaramityuktam / nanvanupalabdhimAtreNa yathA zaze zRGgAbhAvastathA kSityAdau karturapyabhAva iti bAdhane'pi pratibandhiH syAt , iSTApatterabhAvAdityAha / tatraiveti / mitha iti / parAtmAdeH parAyogyatvasyobhayavAdisvIkArAt pratyakSeNAnupalambhamAtra, nAyogye bAdhakamityarthaH / arthAntaraM hi puruSadoSo, na tu sAdhanadoSa ityAzayena pRcchati / tathApIti / zaze zaGgasyAtyantamabhAva iti sarveSAmabAdhitapratyakSabAdhaH / Page #344 -------------------------------------------------------------------------- ________________ tRtIyastavake ] anupalabdhervAdhakaravanirAkaraNam / 327 - syAdetat / yatpramANagamyaM hi yat , tadabhAva eva tasyAbhAvamAvedayati / yathA rUpAdipratipatterabhAvazcakSurAderabhAvam / kAyavAgvyApArakapramANakazca parA''tmA, tadabhAva eva tasyAbhAve pramANamaDarAdiSu / tanna / tdekprmaannktvaasiddheH| anyathA suSupto'pi na syAt / zvAsasantAno'pi tatra pramANamiti cenna / niruddhapavano'pi na syAt / kAyasaMsthAnavizeSo'pi tatra pramANamiti cenna, viSabhUcchito'pi na syAt / zarIroSmApi tatra pramANamiti cenn| jalAvasiktaviSamUJchito'pi na syaat| tasmAd yadyat kAryamupalabhyate tattadanuguNazcetanastatra tatra siddhyati / na ca kAryamAtrasya kvacid vyAvRttiriti / na ca tvadabhyupagatenaiva pramANena bhavitavyaM nAnyeneti niyamo'sti / na ca prameyasya pramANena vyAptiH / sA hi kAyana bodhnii| kartRbAdhakamAzaGkate-syAdetat iti / tanneti / paramAtmana iti zeSaH / kAyavAgvyavahArakapramANakatve'niSTamAha-anyathA iti / na hi tasya kAyiko vAciko vA vyApAro'stIti / niruddhapavanaH prANAnAyamya tUSNImAsInaH / zeSaM sugamam / yasmAnna kAyavAgvyApArakapramANakaH paramAtmA tasmAdevamaGgIkartavyamityAha-tasmAt iti / tathApi vizvakartaH kathaM siddhirityatrAha-na ca kAryamAtrasya iti / na vayaM kAryapramANakatvaM cetanasyAbhyupagacchAma ityatrAha-na ca iti / kiM cAstu tvadabhyupagame tadeva pramANaM tathApi tadabhAvAnnAbhAvazcetanasvetyAha-naca prameyasya iti / vyAptyabhAvameva vikaspyAha- sA hi iti 1 prameyasya pramANavyAptiH sarvaiH pramANairiti pramANakAtsnyenAbhyupagamyeta kiM vA yena kenacitpramANaikadezena ! tatra kRtsnapramANavyApyaH pratyakSAyanyatamanivRttAvapi prameyaM nivarteta, na caitadasti / dvitIye'pi yadi niyatasyakasya puruSasya tahathaikasya sarvapramANanivRttAvapi prameyaM nivarteta, athAniyamena sarveSAM na hi tadA sarvapuruSANAM yatkiJcidapi pramANaM nAstIti nizcetuM zakyata prkaashH| zRGgatvasya jAteogyasaMsthAnavyaGga yatvenAyogye zaGkitumapyazakyatvAt anyathA tadvyatirekAprasiddhathA anumAnAnavakAzAt , anvayinazvAnaGgIkArAt / parAtmanazvAyogyasyANi kartRtvAnna kartRtvaM yogyatvaniyatamityAzayavata uttaraM. neti / . . yatpramANeti / yadekapramANagamyamityarthaH / ato na dhUmAbhAve'pi agnisattvAd vyabhicAraH / ata eva "tadekapramANatvAsiddheriti vakSyati / kAryamAtrapramANonneyastadvizeSanivRttimAtreNa na nivatate / kAryamAtrasya ca na vyAvRttirityupasaMharati / tasmAditi / tathA ca, pramANavizeSanivRttAvapi pramANasAmAnyasattvAttadekaprasANagamyatvamasiddhamityarthaH / na ca pramANaprameyayorvyAptiryataHpramANavizeSAbhAve prkaashikaa| gyazRGgAbhAvaviSayakamiti kathaM tena lAbha ityarucerAha zRGgatvasyeti / atrAprayojakatvamAzakkyAha anyatheti / anvayinazceti / kevalAnvayinazcetyarthaH / nanu kAryatvAvacchinnaM prati kartRtveneva pazutvenaiva zRGgajanakatvamiti tulyamityata Aha / praatmnshceti| tathA ca kartRtvenAyogyatAniyatamityayogyezvarasiddhau na kiJcidvAdhakam tvaM tu yogyasaMsthAnaniyatamiti nAyogyAsiddhiriti bhaavH| makarandaH / bAdha ityAzaGkayAha zRGgatvasyeti / aprayojakatvamAzazzyAha anyatheti / anvayinaH = kevalAnvayinaH // 1 // ttippnnii| anyathA tavyatireketi / sarvatrApyayogyasya zraGgasambhAvanayA abhAvasyAnizcayAt // 1 // Page #345 -------------------------------------------------------------------------- ________________ 328 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [ 1 kArikAvyAkhyAyAM vA syAdekadezena vA syAt ? / na prathamaH / pratyakSAdyanyatamAsadbhAve'pi ttprmeyaavsthiteH| na dvitiiyH| puruSaniyamena sarvapramANavyAvRttAvapi prmeyaavsthiteH| shrniymenaasiddhH| na hi sarvasya sarvadA sarvathA'tra pramANaM nAstIni nizcayaH zakya iti| kathantarhi cakSurAderabhAvo nishceyH?| vyaapkaanuplbdheH| caramasAmagrI nivezino hi kAryameva vyApakaM, tanivRttau tathAbhUtasyApi nivRttiH| yogyatAmAtrasya kadAcit kArya, tannivRttau tathAbhUtasyA'pi nivRttiH| anyathA, tatrApi sandehaH prakRte'pi vyApakAnupalabdhyA tatpratiSedho'stu, naashryaasiddhtvaat| na hI. vodhnii| iti / nanu yadi na prameyasya pramANavyAptiH kathaM tarhi rUpAdijJAnAbhAvAttadekapramANakasya cakSurAderabhAvanizcaya ityAha -kathaM tarhi iti / uttaraM-vyApaka iti / na hi tatrApi pramANAbhAvAdanizcayaH / kiM tarhi ? vyApakAnupalabdheriti / kathaM rUpAdijJAnaM cakSurAdervyApakaM, na hi kArya kAraNasya vyApaka vaiparItyAdityatrAha-carama iti / caramasAmagrItvena nivizamAnasya hi kAraNasya kAyameva vyApakaM yathA antyatantusaMyogasya paTastena tasya vyApakasya kAryasya nivRttI vyApyabhUtasyaiva kAraNasya nivRttiravasIyate, na tu pramANanivRttyA prameyanivRttirityarthaH / kicittu kAraNamasminsatyeva bhavati nAsatIti kArya prati yogyatayA nivizate yathA tantvAdayastasyApi kadAcidbhavatkArya vyApakaM na hi sarvadA kAryAnanvitaM kAraNamiti zakyaM vaktum / tasmAttasya kAdAcitkasyApi kAryasya nivRttau tathAbhUtasya yogyatayAniSTasyAni nivRttiH / anyathA iti / yadi vidhAdvayamapi cakSurAdau nAsti tadA rUpAdijJAnAbhAvAnna tatrApyabhAvanizcayaH kiMtu saMdeha eva syAditi / yadvA, yogyatAmAtrasya kadAcit kArya na tu vyApakaM tena kAraNasya nivRttI kAdAcitkasyApi kAryasya nivRttistavyatirekeNAsya nivRttiranyathA kAryanivRttau tatrApi kAraNe'pi saMdeho nAbhAvanizcaya iti / kecittu na tannivRttau tathAbhUtasyApi nivRttiriti nAprazleSeNa paThanti / tatrAyamarthaH / nanu caramasAmagrInivezina iti vizeSaNaM yogyaspetyevocyatAmityatrAha-yogyatAmAtrasya iti / tasya kArya na vyApakaM / tasmAtkAryanivRttau yogyatAmAtrasya nivRttiH / anyathA iti / cakSurAdezvaramasAmagrInivezAbhAve tatrApi nAbhAvanizcayaH, saMdeha eveti / cakSurAdivatprakRte'pIzvare vyApakasya prayojanAderanupalabdhyA vyApyasya kattuH pratiSedho'stu na pramANAbhAvenetyAha-prakRte'pi iti / na iti / pratiSedhAdhikaraNasya siddhimevAha-na hi iti / na prkaashH| prameyAsattvaM syAdityAha / na ceti / aniyameneti / sarvapuruSApekSayetyarthaH / vyApaketi / tattayApakanivRttau tattadyApyanivRttarityarthaH / kAryavizeSasya kAraNavizeSavyApakatvamAha / carameti / kAryarUpajJAnAdi / yogyatAmAtrasyeti / vyApakamityanuSajjyate / na ca bhakSitavinaSTabIje vyabhicAraH / sAmAnyaM yatkAraNatAvacchedakaM tadavazyaM tajanakavRttItyarthAt , nityayogyAbhiprAyakatvAdvA / anyatheti / kadAcitkAryavyatireke yogyatAyAmapi sandeha ityarthaH / prakRte'pIti / Izvaro na kartA tadvayApakasvArthAdizUnyatvAd vyomavaditi byApakAbhApaliGgakamanumAnayityarthaH / prkaashikaa| rUpajJAnAdIti / tathA ca sAmagrathantarasamavadhAjadazAyAM rUpAnupalabdhyaiva cakSurabhAvo'nu mIyata ityrthH| yatsAmAnyamiti / kasya cidudbhUtarUpasya viSayasAkSAtkArakAraNatAvacchedakasya na phalopahitavRttitvamiti sAmAnyapadam / tena tatrAdi para riti sAmAnyapadama / tena tatrApi paramparAsambandhenAvacchaMdakasya sAmAnyasya tenaiva sambandhena phalopahitavRttitayA na vyabhicAra iti bhAvaH // 1 // Page #346 -------------------------------------------------------------------------- ________________ Pururamanararu meanInExuRMIKAmAam tRtIyastavake] anuplbdhervaacktvniraakrnnm| 326 zvarastajjJAnaM vA kvacit siddham / aAbhAsapratipanna miti cenna / tsyaashrytvaanupptteH| pratiSedhyatvAnupapattezca // 1 // vyAvAbhAvavattaiva bhAvikI hi vizeSyatA // - abhAvavirahAtmatvaM vastunaH pratiyogitA // 2 // na caitadAbhAsapratipannasyAstIti kutastasya niSedhAdhikaraNatvaM nidhyatA veti / kathaM tarhi zazazRGgasya niSedhaH / na kathaJcit / bodhnii| hyanAzraya eva sarvakartRtvasya viSayasvasya vA pratiSedhaH saMbhavatIti / prAbhAsa iti // tenAzrayatvopapattiriti / na iti / naparamAbhAsapratipannAzrayatAnuSapattiH / pratiSedhapratiyogitvaM ca nopapadyata iti // 1 // ubhayImapyanupapattimupapAdayati vyAvartya-iti / vyAvaya'sya-niSedhasya / abhAvavattA ttsNvndhitaa| bhAvikI paarmaarthikii| vizeSyatA naamaabhaavaadhikrnnteti| yAvatpAramArthikI cAbhAvavattA pAramArthikasyaiva bhAvasya na cAbhAsapratipannasyeti bhAvaH / niSedhyasya pratiyoginaH paramArthato'bhAvaviruddhAtmatvaM hi pratiyogitA niSedhyatvamiti yAvat, na caitadapyAbhAsapratipannasyAstIti / yathAhuH "labdharUpe kvacitkiJcittAhageva niSiddhayate" iti / na caitat iti // vizeSyapratiyoginodazitaM rUpamiti / kathaM tarhi-iti / yadyasiddhasyaitannAstIti / uttaraM na kathaJcit-iti / zazazRGgapratiyogiko niSedho na prkaashH| AbhAseti / astsyaatyupsthitmityrthH| yadIzvare kartRtvaniSedhaH sAdhyate tadA''zrayatvamIzvarasya, yadA tasyaivAbhAvaH, tadezvarasya pratiyogitvam, ubhayamapi nAstItyAha / tasyeti / // 1 // kuta ityAha / vyAvaya'ti / vyAvartyaH = pratiyogI, tadabhAvavattA bhAvikI pAramArthikI vizeSyatA AzrayatA, vastunaH prAmANikasya, svAbhAvaviraharUpatvaM ca pratiyogitvam / asakhyAteH * kAraNAbhAvena niraasaadityrthH| ___ nanvanumitireva pkssH| tathA hi iyamanumitirayathArthA, azarIre kartRtvajJAnatvAt , jJAne nitytvjnyaanvaadaa| ghaTaH kartA, caitrajJAnaM nityamiti bAnavadityastu / na copajIvyavirodhaH / anumitirhi upajIvyA, na tu tamathArthatvamapi / na / aprayojakatvAt / anyathA, parvate agnyanumitirayathArthA ubhayasiddhAgnimadbhinne'gnimattvajJAnatvAt , hrado'gnimAnitivadityApatteH / api cAnumiterayathArthatvaM doSAdutpannamanena jJApyaM, na tyanenotsAyam / tatra cAyameva doSo doSAntaraM vA ? nAyaH, anyonyAzrayAt / bAntyaH tadabhAvAt / / na ceti / AbhAsAnAbhAsasaGkarApatteriti bhaavH| kathamiti / yadi nAsato niSedhyatvamiti zeSaH / na kathaJciditi / nAtrApi kaspitasya niSedhyatvaM, zaze'dhikaraNe zRGgasyaiva niSedhA prakAzikA / ___ aymeveti| pravRtAnumAnarUpa evetyrthH| AbhAseti / AbhAsapratipannasyApi vastutve vastvavastunorabhedApatirityarthaH / tItyasya tdetyrthH| tasya ca yadItizabdasApekSatayA zeSaM pUrayati / yadIti / makarandaH / ayameveti / prkRtaanumaanmevetyrthH| AbhAseti / AmAsapratipannasyApi vastutvAbhyupagame vastutvAvastutvasakarAttirityarthaH / yadIti / yadyapi ta tyasya tadetyarthaH, tasya ca nityasApe. kSatayA zeSadAnaM vinA'pi tadarthalAbhaH, tathApi nityasApekSatayA adhyAhArAt tadapekSayA zeSasya ttippnnii| aprayojakatvAditi / kRti prati zarIrasya kAraNatve siddha saprayojakatvaM syAt , nityakRtyabhyupaga mena tadabhAvAditi bhaavH| zrAbhAsAnAbhAsasaGkareti / bhAbhAsapratipannasyApi vastutvAbhyupagame / 42 nyA0 ku0 . Page #347 -------------------------------------------------------------------------- ________________ 330 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 3 kArikAvyAkhyAyAM sa hyabhAvapratyaya eva / na cAyamapAramArthikapratiyogikaH paramArthAbhAvo nAma / na cApAramArthikaviSayaM pramANaM nAmeti(1) // 2 // api ca duSTopalambhasAmagrI zazazRGgAdiyogyatA // na tasyAM nopalammo'sti nAsti sA'nupalambhane // 3 // kena ca zazazTaGgaM pratiSiddhayate / sarvathA'nupalabdhasya yogytvaasiddhH| taditarasAmagrIsAkalyaM hi tat / nanUktamAbhAsopalabdhaM hi tat / ata evAzakyaniSe vodhnii| kathazcitsaMbhavatIti / kuta ityatrAha sa hi iti / sa hi niSedho'bhAvapratyaya eva pratIyate / na-iti / pratyayaH pramANaM pramANatvenaiva,sa hi niSedho'bhyupagamyata ityrthH| tataH kimityatrAha na ca-iti / mA bhUdabhAvaH pAramArthikaH, tato'pi kimityata Aha tathA-iti / na cetyanuSaJjanIyamiti // 2 // ___ na kevalamAbhAsapratipannasya pAramArthikapratiSedhapratiyogitvameva nAsti pratiSedhamAtraviSayatvamapi na saMbhavatItyAha api ca-iti / yadyapi tadatiriktasAmagrIsAkalyameva yogyatA; tathApi karipatasya zazazRGgasya duSTaiba sAmagrI yogyatA, anyathopalambhasyAyaduSTatvenopalambhasyApi tAttvikasya prasaGgAt / tataH kim ? tasyAM tAdRzyAM yogyatAyAM satyAM zazazRGgAde nupalambho'sti, api tUpalambha eva syAttasyA AbhAsopalambhavyApteH, ata evAnupalambhakAle yogyatA nAsti / tasmAyogyatAnupalambhayorekatarasaMnidhAne'nyatarasyAbhAvAt samudAyasAdhyamabhAvAvadhAraNaM duSkaramiti vyAkhyAtumupakramate kena-iti / yogyAnupalambheneti cettatrAha sarvathA-iti / kadAcidupalamme yanvayavyatirekAbhyAM zakyajJAnA sAmagrIti / zrAbhAsa-iti / tena sarvathAnupalabdhirasiddheti / dityarthaH / sa hoti / pAramArthikAbhAvapratyaya evetyrthH| pratiyogyadhikaraNayorvastutvAditi bhAvaH / na ceti / prAmANikaniSedhavyavahAre prAmANikasyaiva niSedhyatvAdityarthaH // 2 // kizcAnupalabdhimAtrAniSedhanizcaye'tIndriyocchedAd yogyAnupalambhAt sa vaacyH| yogyatA ca pratiyogitayApyetaratatpramApakasAkalyarUpA alIke nAstIti doSasacivatAnasAmagrIrUpA sA vAcyA tasyAM ca satyAM nAlIphasyAnupalambhaH upalambhasyaiva sattvAt anupalambhadazAyAJca tadbhAnasAmagrIrUpA yogyataiva nAstItyAha api ceti / kena ceti / na kenApItyarthaH / sarvatheti / pramANata iti shessH| nanvAbhAsopalabdhasyApi nedaM rajatamiti niSedhAdupalabdhamAtrasya niSedho, na tu pramitasyaivetyata Aha / taditareti / rajatAdeH prAmANikatvena yogyasyaivAnupalambhAnniSedho, na tvAbhAsopalabdhasyetyarthaH / tathaiva kiM na syAdityAha / nanviti / AbhAsasAmagrIkAle'nupalambhAbhAvAdanupalambhakAle ca tadrUpayogyatAyA asattvAdityAha / ata eveti| prkaashikaa| zaza iti| kAryakAraNabhAvena sambandhenAyamabhAvo boddhavyaH, anyathA saMyogena zRGgasya satvAdabhAvAsambhavaH, samavAyena gavyapi zRGgAbhAva iti tadvailakSaNyaM na syAditi // 2 // mkrndH| tvaritapratipattikaratvamiti bhaavH| zaze iti / yadyapi zaze gavAdizTaGgasya saMyogavRttyA sattvAt kathaM bhajAbhAvaH, samavAyavRttyA ca tadabhAvo gavAdAvapi zTaGgasya saMyogitvAt , tathApi janyajanakabhAvasaMbandhena tadabhAvo bodhyaH // 2 // ttippnnii| vastutvAvastutvasakarApatterityarthaH // 2 // (1) apAramArthikaviSayaM pramANaM tathA nAmati bodhanIkArasammataH paatthH| . prkaashH| Page #348 -------------------------------------------------------------------------- ________________ tRtIyastavake] anupalabdherbAdhakatvanirAkaraNam / dhamityuktam / anupalambhakAla aAbhAsopalabhbhasAmagrayA abhAvAttatkAle cAnupalambhAbhAvAditi / kastarhi zazazRGga nAstItyasyArthaH 1 / zaze adhikaraNe viSANAbhAvo'stIsti // 3 // bodhnii| taduttaratvena zlokAdha vivRNoti ata eva-iti / kastarhi-iti / yadyazakyaniSedham iti / suhRdbhAvenAha zaza iti / pramANasiddhameva viSANaM niSiddhayate na tvAbhAsapratipanne tAdRzameveti // 3 // prkaashH| nanvevaM ghaTAdAvapi doSasyopalambhakAraNatvAttadabhAvo'pi na gRdheta / pramApakasAkalyasya ca vivakSitatve guNasyaiva pramApakasyAbhAvAt ttsaaklyaasiddheH| atraahuH| pratyakSapramAyAmindriyArthasanikarSasya guNatvAtasya ca tadvyApyatvAdeva / tadanyaguNasya ca tatrAkAraNatvAt / ghaTAdau guNAnyapramAkAraNatvena yogyatA / zazazRGge ca na doSAnyajJAnakAraNatvena yogytaa| dopaanyprmaapksyaabhaavaaditynye| zaza iti / nanu gavi zaza nAstItipratItibalAt pratiyogyavRttidharmaNa zazIyatvenAvacchinnaH mAbhAvaH pratIyate / vyadhikaraNadharmAvacchinnapratiyogitAkAbhAvasya kevalAnvayitvAt / maivam / pratiyogitAvacchedakadharmaviziSTapratiyogijJAnasyAbhAvadhIhetutayA tAdRzapratIterasiddhaH / anyathA, pratiyoginirvikalpakAdapi vyatirekapratItyApatteH // 3 // prkaashikaa| pratyakSapramAyAmiti / tathA ca tat, tadvyApyetarayAvatatatpramApakasAkalye stynuplbdhirbhaavpraahikaa| guNasyArthaniyatatvena vyApyapadAdeva vyavacchedAnnAsaMbhavaH / sA ca na zazazRGkha tatpramApakAsiddheH / na ca doSAnyajJApakasAmagrIsAkalyameva yogyatA tatsAkalyaM cAtmAdikamAdAya tatrApyastyeveti vAcyam / tattadvyApyetarasyAvazyakatve gauravAdityarthaH / pramApakasyeti / jnyaapksyetyrthH| anya ityarucau tIjantu AtmAdikameva doSAnyajJApakamastIti / vastuto'satvyAteH kAraNabAdhena nirAse pratiyogijJAnAbhAvAropAdeva nAlIkAbhAvapratItirityatra bAdhakaM smarttavyam / pratiyogiteti / idazcAbhAvapratyace eva kAraNaM prameyo'bhAva iti zabdena tad vinApi abhaavprhaat| vastuto'bhAvapratItau yo dharmaHpratiyoginiSThatvena bhAsate tatprakArakapratiyogijJAnaM kAraNaM, viziSTavaiziSTayajJAne sAmAnyata eva vizeSaNatAvacchedakaprakArakavizeSaNajJAnasya kAraNa mkrndH| pratyakSapramAyAmiti / tathA ca pratiyogitadvayApyetarayAvatpramApakasamavadhAne sati anupalabdhirabhAvAhikA, guNasya cArthaniyatatvena tadvayApyapadenaiva vyvcchedaannaasmbhvH| sA ca na zazasAbhAve, tatpramApakAprasiddheH, na ca doSAnyajJApakasAkalyaM vivakSitaM, taccendriyAyeva tatrApi prasimiti vAcyam / gaurvaadityaahuH| vastuto'satkhyAteH kAraNAbhAvenAnabhyupagamAdalIkasya nopalabdhatvamapIti na taniSedhyamiti bhAvaH / pramApakasyeti / prajJApakasyetyarthaH / atredamanamimatibIjam / asatkhyAtipace doSAnyajJApakamindriyAyeva, anyathA doSo'pi na tajjJApaka iti doSAnyavizeSaNaM vyrthmiti| pratiyogiteti / yadyapi tAhazajJAnaM vinApi prameyAbhAva iti zamdAdinA'bhAvaprAnna tasyAhetutvaM, tathApi pratyace tathAtvaM bodhyam / yadyapyAhAAdirU tAzAnaM prakRte sambhavatyeba, tathApyanumAnaprakAze maduktamanusandheyam // 3 // ttippnnii| doSAnyapramApakasyAbhAdhAdityanya iti / asatkhyAtipace doSAnyamindriyameva jJApakam , anyathA doSo'pi zApako na syAditi doSAnyeti vyarthamityasvarasaH // 3 // 4 // Page #349 -------------------------------------------------------------------------- ________________ 332 vyAkhyAtrayopaitaprakAzavodhanIyute nyAyakusumAalau [4 kArikAvyAkhyAyAM / syAdetat / yadyapIzvaro nAvagato, yadyapi ca nAbhAsasiddhena pramANavyavahAraH zakyasampAdanaH, tathANyAtmAnaH siddhAsteSAM sArvaghyaM niSiddhayate, tityAdikartRtvazceti / tathAhi / maditare na sarvajJAzcetanavAdahamiva, na ca te kSityAdikartAraH puruSatvAdahamiva / evaM, vastutvAderapIti / tadetadapi prAgeva parihatam / tathAhi iSTasiddhiH prasiddhaM'ze hetvAsiddhiragocare / nAnyA sAmAnyataH siddhirjAtAvapi tathaiva sA // 4 // pramANenapratItAnAM cetanAnAM pakSIkaraNe siddhasAdhanam / tato'nyeSAmasiddhau hetorAzrayAsiddhatvAm / zrAtmatvamAtreNa so'pi siddha iti cet / ko'syA'rthaH ? / ki bodhnii| prakRte'pi pramANasiddhaM niSedhAdhikaraNaM darzayannAha / syAdetat-iti / tasyAmeva pratijJAyAM dhastutvadravyatvAdayo'pi hetava ityAha evam-iti / yathAhuH"pratyakSAyavisaMvAdi prameyatvAdi yasya ca / abhAvakaraNe zaktaM ko nu taM kathayiSyati" (zlo0 vA0, pR0.85)| etadapyAzrayAsiddhatvAdinA dattottaramityAha tdett-iti| tadeva vikarapyopapAdayati iSTasiddhiH-iti / ubhayavAdisiddheSu pakSIkRteSu siddhasAdhanaM teSAmasarvajJatvAsarvakartRkatvayoH asmAkamapi siddhatvAt bhavatAmagocare'Izvare pakSIkRte hetorAzrayato'siddhiH / nanvAtmamAtre pakSIkaraNe so'pi tattayA gRhyata ityasti sAmAnyataH siddhirityata uktam nAnyA sAmAnyataH siddhiH-iti / ubhayasiddhayanubhayasiddhibhyAmanyataH siddhirnAma na kAcidasti / na hyabhayImapi vidhAmatikramya vidhAntaramasti / * AtmatvajAtAvapi pakSIkRtAyo yatheSTasiddhayA pakSatvAnipAtenAzrayAsiddhiH tathA sevAzrayAsiddhiH syAt / niSedhasya sarvajJatvAdeH kacidapyasiddheraprasiddhavizeSaNatvAtpakSasyeti vyAcaSTe pramANena-iti / tRtIyaM pAdaM vyAcikhyAsuH zaGkate AtmatvamAtreNa-iti / vikarapya dUSayati ko'syArthaH iti / bhavato'siddhApyasmadabhimataiva sarvajJasarvakartRvyaktirAtmatvenopalakSitA kiM pakSIkriyeta tasyA apyAtmatvopalakSitatvena vastugatyA siddhatvAt / atha tadanyA saMpratipannava vyaktiH, atha vAtmatvamAtrameva / prathame hetvasiddhiragocara iti syAt / dvitIye tviSTasiddhiriti syAt / tRtIye'pi saiva, AtmatvasyAsarva prkaashH| na sarvajJA iti| pareSAM sarvajJAprasiddhaH / atra kiJcidanabhijJatvameva sAdhyam / tata iti // sAmAnyalakSaNapratyAsattestairanabhyupagamAnAtmasvenApi tadupasthitiriti bhAvaH // prkaashikaa| . tvAt / na caivaM zuddharUpAbhAvapratItyApattiH kAraNabAdhAbhAvAditi vAcyam | zuddharUpaviziSTaghaTapratItyApatestvayApi samAdheyatvAt / na ca viziSTadhIsAmagrI zuddhavyaktivizeSaNakajJAnAjaniti tatra samAdhiriti vAcyam / ihApyabhAvajJAnasAmagrI zuddhapratiyogikAbhAvajJAnAjaniketi samAdheH sattvAt , / nanu tathApyAhAryameva pratiyogitAvacchedakaviziSTapratiyogizAnaM vyadhikaraNadharmAvacchimAbhAvagrahe kAraNamastviti cema / anAhAryasyaiva tasya kAraNatvAdityanyatra vistaraH / vastuto virodhizUnye'bhAvasaM. jJAyAH pAribhASikatApattiH, virodhi ca prakRte na zRGgam , tasya tatsamAnAdhikaraNatvAt , nApi zazIyatvaviziSTaM zRGgam / tasyAlIkatayA virodhApratiyogitvAditi naitAgabhAvasvIkAra iti // 3 // pareSAmiti / sarvagocarapratyakSAbhAva evAtra sAdhyaH, anyathA zabde sarvagocarajJAnasatveja vAdhApateH, tathA sati pratiyogyaprasiddhiriti bhAvaH / sAmAnyalakSaNeti / idamupalakSaNam / va pareSAmiti / yadyapi zabdAdijJAnamAdAya teSAmapi tatprasiddhirastyeva, tathApi tathA sati mkrndH| Page #350 -------------------------------------------------------------------------- ________________ tRtIyastavake] anuplbdhedhikrvniraakrnnm| mAtmatvenoparlakSitA saiva vastugatyA sarvajJavizvakartavyaktiH, atha tadanyA, prAtmatva. meva vA pakSaH 1 / sarvatra puurvdossaantivRtteH| athAyamAzayaH / AtmatvaM na sarvazasarvakartRvyaktisamavetaM, jAtitvAt , gotvavaditi / tadasat / niSedhyAsiniSedhasyAzakyatvAt / tathA cA'prasiddhavizeSaNaH pakSa ityAzrayAsiddhiriti sa eSa dossH||4|| tvadabhyupagamailokaprasiddhayA ca prasiddhasyaitrezvarasthAsarvajJatvamakartRtvaJca sAdhyate iti cenn| AgamAdeH pramANatve bAdhanAdAniSedhanam // AbhAsatve tu saiva syAdAzrayAsiddhiruddhatA // 5 // bodhnii| tvAsarvakartRkatvayoH siddhatvAditi / turIyapAdavyAcikhyAsayA zakate athAyam-iti / tatrAzrayAsidvisiddhasAdhyate na syAtAmiti bhAvaH / tadasat-iti / na hi mImAMsakasya sarvajJatvAdikaM kvacitsiddhamiti / kimato'numAnasyetyata Aha tathA ca-iti / sAdhyaviziSTasya pakSatvAd vizeSyAprasiddhAviva vizeSagAprasiddhAvapi viziSTasyAsiddharAzrayasya pakSasyAbhAvena heturAzrayAsiddho bhavatIti // 4 // tvadabhyupagamaiH-iti / naiyaayikaamyupgmailokprsiddhyaa cAzrayaH setsyatIti / na-iti / kimAzrayagrAhako'yamAgamAdiH pramANamAbhAso vA ? pramANatve tata eva dharmigrAhakapramANAt bAdhitaviSayaM niSedhAnumAnamAtmAnameva nAsAdayet / AbhAse tu pUrvoktavAzrayAsiddhirAgamAdipramANopanyAsena tirobhUtA tatparityAge punarudbhUtA syAditi / prkaashH| sarvatreti // AtmatvapakSe'pyasarvajJatve kSitvAyakartRkatve ca sAdhye siddhasAdhanamityarthaH / na cAtmatvamasarvajJatvavyApyaM jJAnatvaJcAnityatvavyApyamiti vAcyam / vipakSe bAdhakAbhAvAt / anyathA, mUrtatvamavayavitvavyApyamiti paramANurapi na siddhayediti bhAvaH // tathA ceti // jijJAsitadharmaNo dharmiNaH pakSavAttadabhAvenAzrayAsiddhirityarthaH // 4 // zrAgamAderiti // na cA'gamAderghamyaMze prAmANye'pi anyatra na prAmANyamiti vAcyam / tadrUpeNApyasmadAditadanyapakSatve siddhayasiddhibhyAM vyAghAtAditi bhAvaH // 5 // prkaashikaa| stutastvayApi tadupasthitau tasya sarvajJatve bAdhaH, asarvajJatve siddhasAdhanamiti dUSaNaM draSTavyam / jilAsiteti prAcInamatenedam // 4 // tadUrUpeNApIti / sarvajJatvAdidhaziprAmANye'pi dhammiNaH sarvajJasya siddhirasarvajJasya vA, mkrndH| bAdhApatteH, sarvajJAdasya sarvaviSayakapratyakSAzrayaparatAyAmeva prsiddhirbodhyaa| jizAsiteti / prA. cInamatenedam // 4 // tadrUpeNeti / yadyapi dhammimAtrasiddhau na siddhayasiddhivyAghAtaH, tathApyAptoktatvAvizeSAddha ttippnnii| tdrpenneti| AgamasiddhadhUmimAtrarUpeNetyarthaH / abhede tRtIyA / yadvA tadrUpeNAtmatvarUpeNAsmadAyasmadAdyanyapakSatva ityarthaH / Agamasya prAmANye'laukikamiNIvAlaukikadharme'pi tat Page #351 -------------------------------------------------------------------------- ________________ 334 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyo nigavyAkhyAtametat // 5 // cArvAkastvAha, ki yogyatAvizeSAgraheNa ? / yannopalabhyate tannAsti, viparItamasti / na cezvarAdayastathA / tato na santItyetadeva jyaayH| evamanumAnAdivilopa iti cet / nedamaniSTam / tathA ca lokavyavahAroccheda iti cenn| sambhAvanAmAtreNa ttsi| saMvAdena ca prAmANyAbhimAnAditi / atrocyatedRSTyadRSTyoH ka sandeho bhAvAbhAvavinizcayAt // adRSTibAdhite heto pratyakSamapi durlabham // 6 // sambhAvanA hi sandeha eva / tasmAcca vyavahArastasmin sati syAt / sa eva bodhanI / saMgrahasyAvivaraNe kAraNamAha-nigada-iti / nigadaH pAThaH, sa eva vyAkhyAnamasyeti // 5 // tadevamanupalabdhimAtraM na bAdhakaM yogyAnupalabdhistu nAstIti mImAMsake niraste paramanAstikA cArvAkA pratyavatiSThata ityAha-cArvAkastu-iti / siddhAntI zakate evam-iti / itara prAha nedamiti / pratyakSakapramANavAdino hi vayamiti / tathA ca-iti / prAyazo vyavahArANAmanumAnAdhInatvAditi / na-iti / dhUmAdidarzane'gnisaMbhAvanAmAtreNa vyavaharanti na tu nizcayAt , ato na tadarthamanumAnaprAmANyamaGgIkartabyamiti / kathaM tarhi byavahartRNAM pramANamUlo'yaM vyavahAra ityabhimAna ityatrAha saMvA. dena ca-iti / saMbhAvanAmAtreNa pravarttamAnA yAdRcchikArthasaMvAdena pravartakavijJAnasya prAmANyamabhimanyante na tu nidhAyakatvAditi / atrocyate iti / saMdehAt pravRttiriti tAvanna saMbhavati, bhavatpane saMdehasyaivAsaMbhavAt / hau satyAmadRSTau vA satyAM kva kasminviSaye dRSTe'dRSTe vA, saMdehaH syAdubhayorapyubhayatrApi na saMbhavati / saMzayasya heturviSayazca nAstItyarthaH / kutaH bhAvAbhAvanizcayAt dRSTayadRSTayorityeva darzanadazAyAM bhAvAvadhAraNAdarzanadazAyAM vA'bhAvAvadhAraNAt ato vyavahArArthamanumAnAdikamevAjIkaraNIyaM, taccAnupalambhamAtreNAbhAvanizcaye durlabham / na kevalam anumAnAdikameva, pratyakSamapi taddhatau cakSurAdAvanupalabdhimAtreNa bAdhite kAraNAbhAvAt kAryAbhAva iti nyAyena durlabhamiti sarvopaplava iti / nanu mA nAma bhUtyaidehaH saMbhAvanayA vyavahAramabhyupagacchataH kimAyAtamiti zaGkAmapanudanvyAcaSTe prkaashH| sambhAvaneti // utkaTakoTikasaMzayamAtreNetyaryaH // dRSTayadRSTayoriti, saptamIdvivacanAntam / darzane tatsattvanizcayAd adarzane cAbhAvanizcayAna sandehaH pratyakSahetau golakAdAvadRSTayA anupalabdhyA, bAdhite hetvabhAvAt pratyakSamapi na syAdityarthaH // prkaashikaa| asiddhireva vA, Aye bAdho, dvitIye siddhasAnam, tRtIya AzrayAsiddhirityarthaH / vastuta prAptoktasvAdervamyaMzavad dharmAze'pi tasya prAmANyamiti bhAvaH // 5 // mkrndH| mAMze'pi prAmANyamanyayA na dhayaMze'pItyAzrayAsiddhireveti bhAvaH / asmadAdipakSatve siddhasAdhanaM bodhyam // 5 // ttippnnii| syAditi sarvajJatvAyabhAvasAdhane vyAghAtaH, dhayaMze'prAmANye dharmAze tatsyAditi dharmasiddhau vyAghAta iti bhAvaH // 5 // Page #352 -------------------------------------------------------------------------- ________________ tRtIyastabake ] anupalabdherbAdhakatvanirAkaraNam / 335 tu kutaH 1 / darzanadazAyAM bhAvanizcayAt , adarzanadazAyAmabhAvAvadhAraNAt / tathA ca-gRhAd bahirgatazcArvAko varAko na nivarteta / pratyuta, putradAradhanAdyabhAvAvadhAraNAt sorastADaM zokavikalo vikrozet / smaraNAnubhavAnnaivamiti cenna / pratiyogismaraNa evAbhAvaparicchedAt , parAvRtto'pi kathaM punarAsAdayiSyati / sattvAditi cedanupalambhakAle'pi tarhi santIti na tAvanmAtreNAbhAvAvadhAraNam / tadevotpannA iti cenna / anupalambhana hetUnAM bAdhAt / abAdhe vA sa eva dossH| ata eca pratyakSamapi na syAt , taddhetUnAM cakSurAdInAmanupalambhabAdhitatvAt / upalabhyanta eva bodhnii| saMbhAvanA hi-iti / tataH kimityata Aha tathA ca-iti / gRhAntattino'pi nirgatasyAbhAvAvadhAraNAt vilIyeyuriti bhAvaH / smaraNa-iti / bahirnirgatenApi putrAdInAM smaraNenopalambhAt noktaH prasaGga iti / na-iti / pratiyogismaraNasahakRtasyaivAnupalambhasyAbhAvavizeSaparicchedahetutvAnna smaraNopalambho na kevalamabhAvaparicchedaM pratibadhnAti pratyutonmathnAtIti yadRcchayA parAvRtto'pi na punaH putrAdInAsAdayedityAha parAvRtto'pi-iti / te'pi nAsAdayeyuriti bhAvaH / nanu parAvRttikAle teSAM sattvAdAsAdayiSyantItyAha sattvAt-iti / anupalambhakAla iti spaTaH parihAraH nAnupalambhakAle'pi santaH putrAdayaH punarAsAyante / kintu yadopalabhyante tadaivotpannA anya evetyAha tadeva-iti / na-iti / tadutpattihetUnAM tadAnImanupalambhena bAdhitatvAttadutpatterasaMbhavAdanupalambhe'pi vA teSAmabAdhe sa evAnupalambhamAtreNa nAbhAvAvadhAraNamiti doSaH syAditi saMprahasyottaramadhaM vyAcaSTe ata evaiti / yata evAnupalambhamAtreNAsatvAGgIkAra iti / upalabhyante-iti / spaSTam / tanmatamaGgIkRtyai prkaashH| tathA ceti // putrAdibhistasyAdarzanAt sa na syAditi gRhaM na pratyAvartatetyarthaH // pratyuteti // putrAderadarzanAdityarthaH // nanu nApratyakSa pramANamiti cArvAkasiddhAntAdanupalabdhiH pratyakSasahakAriNI / na ca gehAdvahirga: 'mane'dhikaraNena sahendriyasannikarSo'stIti na putrAyabhAvanizcayaH syAt / sanni kRSTe deze cAbhAvanizcaye'pi dhvaMsAnidhayAnna zokaH syAt / ata eva, parvate parabhAgena saha indriyA'sannikarSAd nAgnyabhAvanizcaya iti tatra sNshyaadnumaanprvRttiH| atraahuH| adhikaraNajJAnamAtramabhAvadhIheturna tu tadindriyasannikarSo'pi / ata eva, devatAyabhAvastadadhikaraNAsannikarSe'pi gRhyate iti cArvAkasiddhAntamAzrityoktam // __ putrAdeH smaraNAnaivaM karotItyAha // [smaraNeti // smaraNAditi vaktavye anubhavaprahaNaM tatra pramANasUcanArtham / putrAdismaraNaM tadabhAvagrahe'nukUlameva, pratiyogijJAnaM vinA tadagrahAdityAha // pratiyogIti // anupalambhakAla iti // tathA cAnupalabdhimAtramabhAvasaMzaye heturna tnnivaaykmityrthH| hetUnAM putrAyatpAdakAnAmityarthaH // sa eveti // nAnupalabdhimAneNAbhAvanizcaya ityarthaH // ata paveti // hetUnAM baadhaadevetyrthH| nanu cakSurAdInAmapi svopalabdhikAle sattva prkaashikaa| saptamoti / sati saptamItyarthaH / saMzayAdanumAnapravRttiriti / bhavatAM naiyAyikAnAmiti ttippnnii| parAbhyupagatAnumAnajanyapravRtiH / na Page #353 -------------------------------------------------------------------------- ________________ 336 vyAkhyAnayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 6 kArikAvyAkhyAyAM golakAdaya iti cenn| tadupalabdhaH pUrva teSAmanupalambhAt / na ca yogpdyniymH| kaarykaarnnbhaavaaditi|| etena, na paramANavaH santi anupalabdheH / na te nityA niravayaghA vA pArthivatvAt ghaTAdivat / na pAthasIyaparamANurUpAdayo nityAH, rUMpAditvAt , dRzyamAnarUpAdivat / na rUpatvapArthivatvAdi nityAkAryAtIndriyasamavAyi jAtitvAt zRGgatvavat / nendriyANi santi, yogyAnupalabdheH / ayogyAni ca zazaGgapratibandhinirasanIyAnItyevaM svargApUrvadevatAnirAkaraNaM nAstikAnAM nirsniiym| mImAMsakazca toSayitavyo bhISayitavyazceti // 6 // yadyevamanupalambhenAdRzyapratiSedho neSyate, anupalabhyopAdhipratiSedho'pi tarhi bodhnii| vAha na-iti / golakAdayaH svopalabdheH pUrvamanupalambhenAsantaH kathaM svasvaviSayamupalambhamutpAdayeyuriti / tarhi svopalambhakAla eva santaH svaviSayamupalambhAntaramAramerannityatrAhe na ca-iti / na hi cakSurAdInAM svaviSayopalambhasya ca kAryakAraNabhAvAdyogaparva bhavatIti / evaM tAvadanupalambhamAtreNa IzvaraniSegho'zakya ityuktam , idAnImanenaiva mArgeNa teSAM paramAnAdiniyamo'pi na sidhyatItyAha etena-iti / etena nirasanIyamiti sNbndhH| tatra paramANanAM paramezvaramyeva yogyAmupalambhAbhAvena pratyakSeNa bAdhaH, tatsarvajJatvasarvakartRtvayoriva teSAM nityatvaniravayavatvayoniSedhe dharmigrAhakapramANabAdhaH / tajjJAnaM pakSIkRtya sarvaviSayatvaniSedhavat pAthaHparamANugatarUpAdivizeSaguNAnAM nityatvaniSedhe cAzrayAsiddhiH, AtmatvaM pakSayitvA tasya sarvajJasarvakartRvyaktisamavAyaniSedhavadrUpatvAderatIndriyAzrayatvaniSedhe cAprasiddhavizeSaNaH pakSaH, indriyAsattvahetoryogyAnupalambhasya vizeSaNAsiddhiH / yadyayogyAnIndriyANi santi tarhi zazazRGgamapyayogyamasti ceti prativandigrahaNene mAni nirasanIyAni ityetadapi paramAtmayogyatvapratipAdanena nirasanIyam / tathA svargAdinirAkaraNamapi nirasanIyam / svargAdinirAkaraNapradarzanena mImAMsako bhoSayitavyaH, taniSedhaM darzayitvA ca paritoSayitavyaH / yadvA, IzvaranirAkaraNaniSedhena tasya bhISagamitaranirAkaraNaniSedhena toSaNamiti // 6 // cArvAkaH siddhAntinaM pratyAha yadyevam-iti / mA bhUtpratyakSAnupalabhyapizAcAyugadhiniSedhaH, tataH prkaashH| manyadA tvasattvamiSyata evetyata Aha / na ceti / ulambhendriyayoyugapadutpannayoH paurvAparyAbhAvAdityarthaH / eteneti // anupalambhamAtrasyA'sAdhakatvena hetvantarasya caashryaasiddhyaadinetyrthH|| mImAMsakazceti / anupalambhamAtrasyAbhAvAsAdhakatvAdapUrvAdisiddhayA toSagam / yogyAnupalambhasya bAdhakatvenA'yogyaparamAtmA'bAdha iti bhISaNam // 6 // yayanupalambhamAtrAnAbhAvanidhayaH, tadA'tIndriyopAdhizaDyA vyAptyanidhayAnnAnumAnamiti na tata IzvarapiddhirityAhayadyevamiti / anumAlAbhAve tadgrAhyaprAmANya zabdAyapi na tatra mAnamityAha / prkaashikaa| zeSaH / mama tu cArvAkasyAta eva tatra saMzaya iti bhAvaH / upalammendriyayoriti / pratyakSajJAnasya viSayajanyatvAttadanyajJAnasya ca tvayAnabhyupagamAditi bhAvaH // 6 // mkrndH| upalambhendriyayoriti / pratyakSasya viSayajanyatvaniyamAttadanyajJAnasya tvayAna gamAditi bhAvaH // 6 // ttippnnii| ayogyaparAtmA'bAdha iti bhISaNamiti / IzvarasiddherIzvarAnaGgIkartusvastha bhayam // 6 // tanAthaprAmANyaM zabdAyapi na tatra mAnamiti / anupalabhyamAnArthe // pa Page #354 -------------------------------------------------------------------------- ________________ tRtIyastavake ] .. anumaanaapraamaannyaashngkoppaadnm| 337 neSTavyaH / tathA ca kathaM tathAbhUtArthasiddhirapi anumaanbiijprtibndhaasiddhH| tada-. bhAve zabdAderaSyabhAvaH / praamaannyaasiddhH| seyamubhayataHpAzA rjjuH|| . atra kazcidAha / mA bhUdupAdhividhUnanaM, catuHpaJcarUpasampattimAtreNaiva prtibndhnirvaahaat| tasyAzca sapakSAsapanadarzanAdarzanamAtrapramANakatvAt / yatra tu tadbhaGgaH,tatra prmaannbhnggo'dhyaavshykH| na hyasti sambhavo darzanAdarzanayoraviplave heturupaplavata iti / aprayojako'pi tahi hetuH syAditi cet , bhUyodarzanAviSlave ko'yamaprayojako nAma ? / na tAvat sAdhyaM pratyakAryamakAraNaM vaa| sAmAnyato dRSTAnumAnasvIkArAt / nApi sAmagyAM kAraNaikadezaH / pUrvavadabhyupagamAt / nApi vybhicaarii| tadanupalambhAt / vyabhicAropalamme vA sa eva dossH| na ca shngkitvybhicaarH| bodhnii| kimityatrAha tathA ca-iti / tathAbhUtasya = yathAjJAnamavasthitasya / yadvA, anumitsitasya / yadvA anumitsitasya jagatkarturiti / kathamasiddhirityatrAha anumaan-iti| nirupAdhiko hi saMbandhaH prativandha iti / anumAnAbhAve zabdAderapi pramANasyAbhAva ityAha tadabhAve-iti / prAmANyaprAhiNastajjAtIyatvAnumAnAderapi prAmANyAbhAvAparAdhena zabdAdiprAmANyAsiddheriti / evaM cAnupalambhamAtrasyAniSedhakatve'numAnAyucchedAdIzvaro na sidhyet , niSedhakatve tu tata eva niSidhyeteti / seyaM zirodvaye'pi pAzavatI ra rityAha seyam-iti / - atrakadezinaH parihAraM dUSayitumupanyasyati atra kazcit-iti / kimanenopAdhividhUnanavyasanena kevalAnvayikevalavyatirekiNozca rUpasaMpattimAtreNa pratibandhasiddhena hi tayovipakSasapakSAbhAvena tavyAvRttyanuvRttI saMbhavataH / anvayavyatirekiNastu paJcarUpasaMpattimAtreNa tasya sapakSavipakSayorbhAvena tadanuvRttivyAvRtyoH saMbhavAditi / na ca rUpasaMpattyavadhAraNe'pyupAdhividhUnanamupayujyata ityAha tasyAzva-iti / kathaM tatpramANakatvaM tasyA ityatrAha yatra tu-iti / tayobhaGge pramANabhaGgasyAvazyakatvAditi / kasmAdevamityatrAha na hi-iti / hetozcatuHpazcAnAM rUpANAM viplavo hetuciplvH| pramANaviplavAviplavayohiM prameyaviplavAviplavau bhavata iti bhaavH| yadi darzanAdarzanAbhyAmeva prativandhasiddhistarhi maitrItanayatvAdirapi hetuH syAdityAha aprayojaka:-iti / tayoraviplave tu nAprayojako nAma kazcidastItyAha bhUyodarzana-iti / sa evAprayojakatvena saMbhAvitAnAzayaya nirAkaroti na tAvat-iti / anumAnasUtre pUrvavaccheSavaditi kArthakAraNAnumAne parigRhya sAmAnyato dRSTamityakAryAkAraNabhUtasya salilAdiviSayavalAhakAdyanumAnasyApi svIkArAditi / nApi-iti / sAmagrI kAryaliGgaM tadekadezo'prayojakaH syAdityapi na yuktam / pUrva = kAraNaM yasyAsti liGgatvena tatpUrvavaditi / pUrvavato'pi tatra sUtre'numAnatvena svIkArAditi / nApi vyabhicArI-iti / na hi maitrItanayatvAdeyaMmicAra upalabhyate tadupalambhe vA vyabhicAra eva doSaH syAnnAprayojakatvamiti / na ca prkaashH| tadabhAva iti / ctuHpnyceti| pakSasattvasapakSasattvAbAdhitatvAsatpratipakSitatvAni catvAri rUpANi kevalAnvayini, sapakSasattvAbhAve vipakSAsattvaM kevalavyatirekiNi, ubhayantu rUpamanvayavyatirekiNIti tatra paJcarUpANi / tadbhaGga iti / yatra uktarUpasampattibhaGgastatra darzanAdarzanA makapramANabhaGgo'pyAvazyakaH, anyathA tayoniviSayatApAta ityarthaH / sAmAnyata iti / rUparasayorakAryakAraNabhUtayorapi vyAptyabhyupagamAdityarthaH / pUrvadhaditi / pUrva kAraNaM tayasyAsti vipayatayA liGgajJAnasya, tattathA / 43 nyA0 ku0 Page #355 -------------------------------------------------------------------------- ________________ 33 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAlalau [7 kArikAvataraNikAyAM nirbIjazaGkAyAH sarvatra sulabhatvAt / nApi vyaapyaantrshvRttiH| ekatrApi sAdhye'nekasAvanopagamAt / nApyalpaviSayaH, dhUmAdestathAbhAve'pi hetutvaat| nanu dhUmo vahnimAtre aprayojaka eva, tannivRttAvapi tdnivRttH| zrArdaindhanavantaM vahnivizeSa prati tu prayojakaH, tanivRttau tasyaiva nivRttarityetadapyayuktam / sAmAnyAprayojaka tAyAM vizeSasAdhakatvAyogAttadasiddhau tasyAsiddhiniyamAt / siddhau vA sAmAnyavizeSabhAvAnupapatteH / nApi klaptasAmarthye'nyasmin kalpanIyasAmo'prayojakaH, nAze kAryatvasAvayavatvayorapi hetubhAvAditi // bodhnii| iti / tathA ca sarvo'pi heturaprayojakaH syAditi / nApi vyApyAntara-iti / spaSTam / nAyalpaviSaya-iti / na hi dhUmAdiH sapakSavyApaka iti / sa eva tatra kiJcidAzakya nirAkaroti nanu-iti / na hi dhUmaH svanivRttAvapyanivartamAne vahnau prayojako nAmeti / kutra tarhi prayojaka ityatrAha Andhanavantam iti / tasyaiva vahnivizeSasyaiveti / kuto yuktamityatrAha sAmAnyaiti / na hi saMbhavati vahnivizeSa sAdhayati na tu sAmAnyamiti sAmAnyAsiddhau vizeSasyAsiddherniyatasvAt / yadi vA tadApi vizeSaH sidhyenna tarhi sAmAnyavizeSabhAvaH syAt , na hi tasminnasiddhe'pi sidhyatastadvizeSakatvamiti / sakalasapakSavartini hetvantare satyekadezavRttiraprayojako yathA niSiddhatve sati hiMsAtvam / niSiddhatvaM hi sakalajabhakSaNAderapyadharmatvasiddhayartha valRptasAmamiti / tadeva sarvatrAdharmatve prayojaka hiMsAtvaM ca naivaMvidhamaprayojakamityAzaGkayAha nApi klupta-iti / prkaashH| kAraNakadezasyApi taditarAzeSakAraNavyApyasyAntyatantusaMyogAdeH paTAdau liGgatvAGgIkArAdityarthaH / nirbojeti / sAdhyAbhAvasahacAradarzanasya zaGkAbIjasyAbhAvAt , bhAve vA vyabhicAra eva sphuTo doSa ityuktamityarthaH / alpaviSaya iti / vyaapkNvnnissttaatyntaabhaavprtiyogiityrthH| tannivRttA. viti / dhUmanivRttAvapi vhnynivRttrityrthH| tasyaiveti / AIndhanaprabhavavaDherityarthaH / sAmAnyeti / vahnisAmAnyAvyApyatve tadvizeSavyApyataiva na syAt , sAmAnyasya vizeSavyApakatvAdityarthaH / tathA ca, vizeSavyApyatve sAmAnyatryA'yatvaM dhruvamiti bhAvaH / nAza iti / guNAdinAze bhAvakAryatvasya prayojakatve klRpte'pi dravyanAze tayApyasAvayavatvasyApi tatvAGgIkArAdityarthaH / prkaashikaa| nanu kAraNaM vyApakaM tatkathaM vyAp' liGgamata Aha / kaarnnaikdeshsyaapiiti| sAdhyAbhAvasahacAradarzanasyeti / yadyapi sAvyAbhAvasahacAro vyabhicAra eveti taddarzanaM na tattacchakkAbIjam / tathApyupAdhizaGkAbIjaM tat , upAdheAptyabhAvAtmakatvAditi mantavyam / dhvaMse'tiprasaktaMkAryatvamiti bhAvapadena pUrayitvA vyAcaSTe / bhAvakAryatvasyeti / yadyapi kalpanAyAM paurvAparyaniyame mkrndH| dhvaMse vyabhicAreNa bhAvapadamantarbhAvayati / bhAvakAryatvasyeti / yadyapyatra paurvAparyyaniyame mAnAbhAvaH, tathApi sAmAnyavizeSayoH prathamamutsargataH sAmAnyasyopasthitirityAzayena tathoktam / ttippnnii| sAdhyAbhAvasahacAradarzanastha shngkaabiijsyeti|hetutaavcchedkaashrye yatkiJciddhammiNi sAdhyAbhAvasahacAraprahasya vyabhicArazaGkAprayojakakoTidvayasahacaritahetutAvacchedakarUpasAdhAraNadharmadarzanasampAdakatayA pakSadRSTahetau vyabhicArazAprayojakatvamiti bhaavH||bhaavevaavybhicaar pveti| pakSadhameMhetvasAdhAraNadharmeNa hetutvasya sahacAraprahAbhAvenAsambhavAt sAmAnyadharmeNaiva hetutvamabhyupeyaM tatra vyabhi gAzakAA Page #356 -------------------------------------------------------------------------- ________________ tRtIyastavake ] . anumAnAprAmANyAzaGkopapAdanam / tadetadapezalam / kathaM hi vizeSAbhAvAt kazcidyabhicarati, kazciJca neti zakyamavagantum / ato nirNAyakAbhAve sati sAhityadarzanameva zaGkAbIjamiti - kvAso nirbIjA / evaM satyatiprasaktirapi cArvAkanandinI nopAlambhAya / sva. bhAvAdeva kazcit kizcidyabhicarati, kazcicca neti svabhAva eva vizeSa iti cet kena ciDrena punarasau nirNeya iti nipuNena bhAvanIyam / bhUyodarzanasya zatazaH pravRttasthApi bhaGgadarzanAt / yatra bhaGgo na dRzyate tatra tat tatheti cet / ApAtato na dRzyate iti sarvatra kAlakrameNApi na drakSyate iti ko niyanteti / tasmAdupAdhitadvirahAveva vyabhicArAvyabhicAranibandhanaM, tavadhAraNaJcAzakyamiti // baadhnaa| ___ atra sAmarthya vyAptistasyA anubhitijJAnotpAMdane liGgasahakAritgaditi tadekadezimataM pUrvapakSI dUSayati-tadetat iti / kimupAdhividhUtane na bhUyaHsAhacaryadarzane sati ko'yamaprayojako nAmetyeta dazobhanaM zakitavyabhicArasyAprayojakatvAdupAvividhUjanAyattatvAcca zaGkAnirAsasyeti bhAvaH / tadevopapAdayati-kathaM hi iti / nizcitAvyabhivAro hi heturgamakaH, anyathAtiprasaGgAt / tanizcayazca na sAhacaryamAtrAsidhyati bhUyaHsahacaritAjAmapi kvacid vyabhicAradarzanAt , tasmAd vyabhicAryavyabhicAriNoH sAhacarye vizeSAbhAvAttanmAtregAvyabhi vAranizcayAnupapattervyabhicArazaGkAnirasanahetuH kazcidanveSTavyaH sa copAvividhUnanameveti bhAvaH / tatra yaduktaM nirbIjazaGkA na yukteti tadapyata eva nirastamityAha-ata iti / nirNAyakavizeSAdarzane sati sAhacaryameva vyabhicAryavyabhicAriNoH sAdhAraNadharmatvAtsaMzayaheturbhavatIti / evaM ca yadi bhUyodarzane satyapi zaGkA syAt sarvatrApi sA syAdityekadezinA cArvAkaM pratyApAditA'tiprasaktiranumAnaprAmANyamanicchatastasya vopAlambhAya bhavati pratyuta nandanAyetyAha-evaM sati iti| yadvA, anumAnamicchataH siddhAntilo lopAlambhAya tasyopAdhividhUnanena zaGkAnivAraNAbhyupagamAditi / ekadezyAha-svabhAvAdeva iti| tenAvyabhicAraH svabhAvamAtrAdhInaH na tu tadarthamanyo'nveSTavya iti / itara Aha-kena iti / satyamevaM, sa tu svabhAvo nirNIta eva vyabhicArazaGkI nivartayatIti tannigeyAthemanyo'nveSTavya iti / tahiM bhUyodarzanamevAstu nirNAyaka mityatrAha-bhUyodarzanasya iti / zaGkAyA eva bIjametadityuktamiti bhaavH| yatra iti / tad = adRSTabhaGgam / tathA avyabhicArasvabhAvam-iti / ApAtataH iti / sarvatra sarvadA vyabhicAro na bhUyodarzanamAtrAtsidhyatIti tata evaM vaktavyamityAha-tasmAt iti / tarkhanupalambhe nopAdhiviraho'vadhAryata ityatrAha-tadavadhAraNam iti / anupalambhamAtrasya niSedhakatvAbhyupagamAditi / - prkaashH| kathaM hIti / sahacAradarzanasya vyabhicAryyavyabhicArisAdhAraNatvAttadeva vizeSAdarzanasahakRtaM vyabhicArazahAbIjamityarthaH / evaM satIti / "avazyaM zakyA bhAvyaM niyAmakamapazyatAma"* iti cArvAkoktAtiprasakti!pAlambhAya, zaGkAbIjasya sahacAradarzanasya satvAdityarthaH / yathA kizcit kasyacit kArya kAraNaM cetyatra svabhAva eva niyAmakaH, tathA kiJcit kasyacidyApyaM vyApakaM cetyapItyAha / svabhAvAdeveti / sa svabhAvavizeSa eva kuto'vadhArya ityAha / keneti / bhUyodarzanasyeti / pArthivatvalohalekhyatvayorapi vyabhicAradarzanAdityarthaH / ananyagatikatayopA dhiviraha eva tadupAyaH / sa ca duravadhAraNa ityAha / tasmAditi / prakAzikA / mAnAbhAvaH, tathApi guNAdisAdhAraNyArthamavazyakahAnIyamevAtra klRptatvam / sahacAradarzaneti / makarandaH / sahavAradarzanasyeti / zaGkitavyabhicAra evAprayojaka iti bhAvaH / sa upaadhybhaav|| nanvanau. Page #357 -------------------------------------------------------------------------- ________________ "340 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [ 7 kArikAvataraNikAyAM nanu yaH sarvaiH pramANaiH sarvadA'smadAdibhiryadvakta yA nopalabhyate nAsau tadvAn / 'yathA bakaH zyAmikayA, nopalabhyate ca vahnau dhUma upAdhimattayeti zakyamiti cenna / asyApyanumAnatayA tadapekSAyAmanavasthAnAt / "sarvAhaaizca sandehAt svAdRSTedyabhicArataH" srvdetysiddhH|| tAdAtmyatadutpattibhyAM niyama ityanye / bodhnii| tInumAnAniSetsyata ityAha-nanu iti / vahnau vahnisaMvandha iti / na iti / asyApyanumAnasyopAdhyabhAvanizcayAyAnumAnAntarApekSAyAM tasya tasyApItyanavastheti / kiM ca, sarvaiH sarvadopAdhimattayA dhUmasyAnupanambho nAsarvajJena nizcetuM zakyata iti saMdigdhAsiddho heturityAha--sAdRSTezva iti / astu tarhi svenaikenAnupalambho hetustatrAha-svAdRSTeH iti / na hyakena tadvattAnupatambhastadabhAvavyApta iti sabadA svAhASTarapyasiddhatyAha-sadA iti / AsaddhaH iti / kadAcidApa na drakSyata iti nizcayAsaMbhavAditi / tadevamekadezinaM nirAkRtya baudvamataM dUSayitumupanyasyatitAdAtmya iti / yasya ya AtmA cA yatkAryaM tayostenAtmanA kAraNenAvinAbhAvaH, anyathA tadAtmakatvavyAghAtAt kAryakAraNabhAvabhaGgaprasAcca, tato'vinAbhAganizcavArthamusAdhividhUMnanApekSeti / yathAhakAryakAraNabhAvAdvA svabhAvAdvA niyAmakAt / avinAbhAvaniyamo darzanAnna na darzanAt / iti / prkaashH| nanu sahacAradarzanavyabhicArAdarzane eva vyaaptigraahke| na ca tayoravyAptasAdhAraNyam / upAdhyabhAvajJAnasyApyavyApyasAdhAraNatvAt / na ca svarUpasanneva sa tadgrAhakaH vyAptibhramAnupapatteH / nAIi vastugatyA yatropAdhyabhAvastatra tajjJAnAdvayAptipramA'nyatra tu tadbrama iti vAcyam / yatra vastusatI vyAptistatra sahacAradarzanAderapi tattvAyatteH / atraahuH| vyabhicArAdarzanasya vyAptinizvAyakatve tasmin sati byAptisandehAnupapattiH / anaupAdhikatvanizcaye tu na sandeha iti tadeva vyAptigrAhakam / kiJca, yathA vyabhicArAdarzanAda vybhicaarnishcyH| evamayabhicArAdarzanAd vyabhicAranizcayo'pi syAdavizeSAt / na ca bhAvAnupalabdhirabhAvanizvAyikA, na tvabhAvAnupalabdhirbhAvanizvAyiketi vAcyam / avyabhicArasyApi bhAvatvAt / sAdhanasamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyarUpatvAt / kSityAdi dvikartRkaM kAyetvAt paTavadityAdairapi gamakatvApAtAdvA / tadapekSAyAmiti / AdhyabhAvApekSAyAmityarthaH / asiddheriti / sarvadA upaadhimttyaa'nuplmbhsyetyrthH| bauddhoktaM tadnAhakamAha / tAdAtmyeti / vipakSabAdhakaJca kSaNabhaGgaprastAve vyAkhyAtam / pratyakSA'nupalambhAvanvayavyatireko / api cAgnIndhanAdisamavadhAne'pyanyasya pizAcAdeH sannidhirAzayamAno nAgnIndhanAdivyabhicAriNo'nyatra dhUmasyAdarzanAditi niyatasya tasya vAcyaH / sa ca netyAha / prkaashikaa| tathA ca zaktivyabhicAra evAprayojaka iti bhAvaH / svarUpasanneva sa iti / upAdhyabhAva ityarthaH / sande hAnupapattiriti / bhavati ca satyapi tasmin kadAcit sandeha iti bhAvaH / nanu anaupAdhikatvasyApi vyAptivyApyatvenA'nizcaye sandeho bhavatyeva / na cAnaupAdhikatvavyAptipakSa idaM, tasya vyApti prAhakatvenAbhidhAnAdityarucerAha kiJceti / avyabhicAreti / vyAptinizcayavadityarthaH / ata evAgre tathaiva vakSyati sAdhanetyAdi / upAdhyabhAveti upAdhyabhAvajJAnetyarthaH / niyatasyeti / agnIndha mkrndH| pAdhikatvaM vyAptivyApyamiti vyApyatvena tadanizcayadazAyAM tatsandehaH syAdeva, na cAnaupAdhikatvavyAptimatenedaM, tasya vyAptigrAhakatvenAbhyupagamAdityarucerAha kiJceti / avyabhicAreti / vyAptinizcaya ityrthH| ata evAne tathaiva vakSyati / upaadhybhaaveti| upAdhyabhAvanizcayApekSAyAmityarthaH / niyatasya-agnIndhanAdiniyatasya / tasya tAdAtmyAderityarthaH / Page #358 -------------------------------------------------------------------------- ________________ tRtIyastarake ] anumAnaprAmANyopapAdanam / tatra tAdAtmyaM vipakSe vaadhkaadbhvti| tadutpattizca paurSAparyeNa pratyakSAnupalammAbhyAm / na hovaM sati zaGkApizAcyabakAzamAsAdayati, prAzayamAnakAraNabhAvasyApi pizAcAderetallakSaNAvirodhenaiva tattvanirvAhAditi / n| evamaSyubhayagAmino'vyabhicAranivandhanasyaikasyA'vivecanAt , pratyekaM cAvyApakatvAt / kutazca kAryAtmAnau kAraNamAtmAnazca na vyabhicarata iti // atrocyatezaGkA cedanumA'styeva na cecchaGkA tatastarAm // bodhnii| tAdAtmyatadutpatyoreva nizcayaH kutastya ityatrAha tatra-iti / avRkSe zilAdau zizapAtvasyAnupalabdhibAdhitatvAd vRkSaH ziMzAtmeti nizcIyate / tadutpattistu pUrvAparabhAvena pratyakSAnupalambhAbhyAM sidhyati / "pratyakSAnupalambhapaJcakena tadutsattinizcayaH" iti hi bauddhAH / tatra paurvAparyeNa vahnidhUmayorupalambhau pratyakSadvayaM vahnayanupalambhe dhUmAnupalambhaH anyasminpUrvabhAvenopalabdhe'pi dhUmasyA nupalambha ityanupalambhatrayamiti pratyakSAnupalambhapaJcakam / anyeSAM tu vaDhedhUmasya paurvAparyasya ca trINi pratyakSANi vaDhedhUmasya ca dvAvanupalambhAviti / nanvevamapyadRzyabhAvaH pizAcAdirdhamasya kAraNaM, vahnistu nAntarIyakasaMnidhirna veti zaGkAyAM na tadusattisiddhirityatrAha na hyevam-iti / pizAcAdestu paupiyeMNa pratyakSAnupalambhagocaratvarUpasya kAraNalakSaNasya virodhArAvena tattvasya kAraNatvasya nirvAhAna zaGkAvakAza iti nAnenApi prakAreNAvinAbhAvanizcaya ityAha naivam-iti / kuta ityata Aha ubhaya-iti / kimatra kvacittAdAtmyamavyabhicAranibandhanamanyatra tadutpattiriti viSayavyavasthayocyate kiM vA svatantramubhayaM tAdAtmyaM tadutpattirveti / nAyaH, anuvRttasyAvyabhicAranibandhanasyAvacanAt , tadavacane ca tasyAtnakSitatvAt / nApyuttaraH, tAdAtmyasya tadutpattAvabhAvAt tasyAzvetaratrAbhAvAdavyApakatvAdata eva nApi saMbhUyeti bhAvaH / ki ca AdhividhUnanApekSa eva tAbhyAmapyavinAbhAvanizcaya ityAha kutazca iti / tadevamanumAnasyAyabhicAranizcayApekSatvAttasya copAdhiniSedhAyattatvAtanniSedhe yogyAna palambhAbhAvAdanupalamnamAtrasya ca niSedhakatvAnaGgIkArAdanumAnena ca tanniSedhe'navasthAprasaGgAt / bauddhAnAmapi niSedhAccAnumAnAdivilopaprasaGga iti / * cArvAke pratyavasthite paramasiddhAntItyAha atrocyate-iti / upAdhivirahasya duravadhAraNatbenAnumAnakulotsAdazAsti cet tata evAnumA'styeva tatkAlataddezayoH sahadRSTasya kiM kAlAntare dezAntare vA'vinAbhAvo bhaviSyati na vetyevaM vyabhicArasya zaGkanIyatvAt kAlAntarabhavanamasaMnihitaM ca dezamanAkalayya zaGkAnupapatteH tadAkalanasya cAnumAnamavadhIryAzakyatvAditi hRdayam / tadanAkalane tu zaGkava na syAnnirAzrayatvAdityabhisaMdhAyoktaM na cecchaGkA tatastarAm-iti / na cecchayA, prkaashH| zrAzaGkayamAneti // agni vinA pizAcAdeva dhUmaH syAditi pizAcasya kAraNatvazaGkA'nvayavyatirekAvAdAya vAcyA tau cAgneH pratyakSasiddhasyeti naanykaarnnshngketyrthH| dUSayati // naivamapIti // tayorna militayorvyAptigrAhakatvamasiddheriti pratyekaM tatve vyAptigrAhakatAvacchedakAnugatarUpAbhAva ityrthH| nanu jJApakasyAnanugamo na doSaH, ekasyApyanekajJApyatvAdityata Aha / kutazceti // vipakSabAdhakatarkasyApi vyAptyapekSayA tatrApi tAntarAnusaraNe'navasthA tarka vinA'pi vyAptiprahe vyabhicArAt to'pi na taddhetuH syAdityarthaH // zaGkA cediti // kAlAntaradezAntarayorvyabhicAropAdhyanyatarAzaGkA yadi, tadA'numAnamastyeva / tAM vinA tyorprtiiteH| yadi ca tayorapratItau na zaGkA, sutraamnumaanm| zaGkAnirAsakasyApyanapekSa prkaashikaa| nAdiniyatasyetyarthaH / anekajJApyatvAditi / kArye ca jJAnarUpe viSaya eva vizeSa iti na paraspara Page #359 -------------------------------------------------------------------------- ________________ 342 vyAkhyAtrayopetaprakAzayoyanIyute nyAyakusumAJjalau [ 7 kArikAvyAkhyAyo . vyAghAtAvadhirAzaGkA tarkaH zaGkA'vAdharmataH // 7 // _____ kAlAntare kadAcid vyabhicariSyatIti kAlaM bhAvinamAkalayya zaGkayeta tadAka lanazca nAnumAnamavadhIrya kasya vit / muhUrtayAmA horAtrapakSamAsarvayanasaMvatsarA''dayo hi bhAvino bhavanmUhartAdyanumeyA eva / anavagateSu smaraNasyAyanAzaGkanIyatvAt / anAkalane vA, kamAzritya vyabhicAraH zaGkayeta / tathA ca sutarAmanu maansviikaarH| evaJca dezAntare'pi vaktavyam // __svokRtamanumAnam / suhRdbhAvena pRcchAmaH, kathamAzaGkA nivartanIyA ? iti bodhnii| tataH zaGkAbhAvAdeva sutarAmanumA'styeva zaGkAnirAsaprayAsasyApyabhAvaH / svIkRtyaivAnumAnaM kathamiyaM vyabhicArazaGkA nivartanIyeti tattvabubhutsayA pRcchata uttaram-arthakramAnurodhena pAThakramamanAdRtya tarkaH zaGkAvadhirmata iti / tAvadevAvakAzaH zaGkApizAcyA yAvattakeMNa nAgataM, samAgatastu tarkaH zazAyA. avadhiranto mato nyAyavidAm / nanu tarko'pyavinAbhAvamUla eva pravartamAno'nyathAsiddhizaGkayA tarkAntaramapekSata iti anavasthAdausthyAt punarapyanumAnaM dattajalAJca li syAdityata uktaM vyAghAtAcadhirAzaGkA-iti / ayamAzayaH-kimiyamAzaGkA'rthakriyArthino laukikasya, hetuphalabhAvaM jighAMsataH parIkSakasya vA ? prathame kriyAvyAghAtAvadhirAzaGkA lokasya na tu yathA kriyAvyAghAtAdayo'vataranti tathA bhavatItyarthaH / tathA ca dvitrsthaanpryvsaanaannaanumaanpraamaannyvighaatH| dvitIye tu zakaica na syAt tasyA api kasyacit phalatvAtayA hetuphalabhAvapratyakSe prAmAgyanizcayo'pi na syAt tasyA api tathAbhAvAt , so'yaM vyAghAta iti / / ___ vyAcaSTe kAlAntare iti| bhavanmuhUrtA anumeyA-iti / vartamAnamuhUrtAdayo bhavimuhUrtAdiva ntaH muhUrttatvAdatItamuhUrttavaditi / mA bhUdanumAna smaraNaM tu bhaviSyati kAlAntara ityAtrAha anavagataiti / bhAvinaH kAlasya pratyakSAsaMbhavAditi sarvathAM cAnAkalane nirviSayA zaGkava na syAdityAha anAkalane-iti / tarhi nanu mAbhUd vyabhicArAzaGkatyatrAha tathA ca-iti / turIyaM pAdaM vyAcikhyAsuH zakate svokRtam-iti / suhRdbhAvenaivottaramAha na-iti / dvayI hi zakSA kimasya hetoranena sAdhyena saMvandha upAdhirasti vA na vetyekA, anyA tUpAdhizakSAnimitA hetoH sAdhyavyabhicArazaGkA, prkaashH| NAdityarthaH / vAdakathAmAzritya zaGkAnivattakamAha // vyAghAteti // zaGkAyA avadhistarkaH, tannivartakatvAt / nanu tarke'pi vyAptimUlakatayA tarkAntarApekSAyAmanavasthetyata Aha // vyAghAtAvadhiriti // tarkamUlavyAptau svakriyA yAghAtena vyabhicArazaGkhaca nodetIti na tatra tarkApekSetyarthaH // pUrvAddhaM vyAcaSTe / kAlAntaretyAdi, tathAcetyantena / nanu sAdhyA'tyantAbhAvasAmAnAdhikaraNyaM sAdhane vartate na veti zaGkA, dezakAlAvanantarbhAvyaveti nAnumAnAvazyakatvam / maivam / sAdhyAtyantAbhAvasAmAnAdhikaraNyaM tadanadhikaraNAdhikaraNatvam / tatra prasiddhadhUmAdhikaraNe. vahninizcayAdeva na zaGkA / tadanyaccAnumAnagamyameva // tathApi sAmAnyalakSaNayA pratyAsatyA pratyakSeNApi kAlAderupasthiternAnumAnAdeva tadupasthitiH / prkaashikaa| vyabhicAra iti bhAvaH / vAdakathAmiti / tathA ca kathaM zavAnivRttiriti jijJAsuM prtyuttrmetdityyH| zrArthakramAnurodhena zAbdakramavyutkrameNa vyAvaSTe zaGkAyA avadhiriti / nanu ta'pIti / bAdhakAbhAvena zaGkAyA avazyambhAvo etannivartanAya tarkAntaravikSAyAmanavasthiteriti bhAvaH / kriyeti / vastutaH koTismaraNAdiviraheNaiva zaGkAvicchede na tannivartakatarkApekSeti na anuvasthA iti paribhAvanIyam / sAmAnyalakSaNayeti / dhUmAdhikaraNatvena sAmAnyalakSaNayA kAladezayorupasthiterityarthaH / Page #360 -------------------------------------------------------------------------- ________________ - tRtIyastavake ] anumaanpraamaannyoppaadnm| 343 cenna / yAvadAzavaM trkprvRttH| tena hi vartamAnenopAdhikoTau tadAyattavyabhicArakoTau vA'niSTamupanayatecchA vicchidyte| vicchinnavipakSecchazca pramAtA bhUyodarzanopalabdhasAhacarya liGgamanAkulo'dhitiSThati, adhiSThitAcca karaNAt kriyApariniSpantiriti kimanupapannam // bodhanI tatrobhayatrApi tarkapravRteH zAnivRttiriti / kathaM tarhi tatastannivRttirityatrAha tena hi iti / yadyatropAdhiH syAt tadAyatto vA hetoLamicArastata eva syAditi / prAmANikatyAgAprAmANikasvIkArAtmakAniSTamupanayatA tarkeNa pakSa eva jAtA vipakSajijJAsAtmikecchA vicchidyate, tadvicchede cAnumAtA nirastAntarAyeNa bhUyodarzanenAvadhAritAvyabhicAraM liGgaM niHzaka evAnumitijJAnotpAde viniyuke viniyuktAcca kAraNalijhAdanumitikriyAniSpattiriti na saMkaTaM kiJciditi // . prkaashH| sA ca pratyAsattiranumAnaprAmANyavAdinA'pi svIkAryA / anyathA, yasya vyAptigrahaH sa na pakSadharmaH, tAdRzazca na vyAptigrahagocara itynumaanvilyaapttiH| maivam / idamasAdhakamanupalabhyamAnavyabhicArazaGkAprastatvAdityanumAnamapi zaGkA''skandatIti jAtyuttaratvAt / vyAptigrahAbhAvavyabhicArazakayostvayApi vyAptisvIkArAt / vyabhicArazaGkAyAmavyabhicArakoTerAvazyakatvAcca / api cAnumAnAprAmANyaM nAnumAnagamyam / tadanaGgIkArAt / nApi pratyakSagamyam / tathA'nuvyavasAyAbhAvAt / etenotkaTakoTika saMzayarUpA'numitistatkaraNamanumAnamityapAstam / dhUmAdagiM nizvinomItyanuvyavasAyena tanizcayatvasve pratyakSatvAt / anyathA, pratyakSasyApi nizcayatve kaH samAzvAsaH / - yApadAzaGkamiti // tarkasahakRtabhUyodarzanajasaMskArasacivapramANena vyAptiyata ityarthaH taLavyAgaramAha // tena hIti // icchA vicchidyate iti // saMzayajanitasAdhyAbhAvavati jijJAsA nivartyate ityarthaH / tajjanakasaMzayasahiteti zeSaH / anyathA, jijJAsAvicchede'pi prkaashikaa| nanu sAmAnyalakSaNA vA svIkriyatAmanumAna vetyatra kiM vinigamakamata Aha / sA ceti / nanu sambhAvanaivAnumAnaprayojanaM prakRte'pi syAdityarucerAha / vyAptigraheti / nanu bhUyaHsahacAramAtrameva tatrApi svIkaraNIyamata Aha / vyabhicArazaGkAyAmiti / tathAnuvyavasAyAbhAvAditi / idamupalakSaNam / pratyakSasya tatrAsAmarthyAdityapi draSTavyam / nizcinomIti nizcayatvaM jAtiriti matenedam , vastutaH saMzayAnyatvamapi jJAnaniSThaM yogyameveti bhAvaH / tarkasahakRteti / tavarkasya ca zaGkAnivartanadvArA prayojakatvamityavadheyam / AzuvinAzinAM kramikANAM melakAnupapatterAha saMskAreti / sNshyjniteti| yadyapi jijJAsA jJAnecchA sA ca jJAneSTasAdhanatAjJAnAditi na saMzayAdbhavitumaha ti, na vAtannivartanamaniSTaprasaJjanarUpAt tarkAt , "icchAnivarttakamaniSTasAdhanatAjJAna"mityatrAniSTaM duHkharUpaM prakRte ca pramANabAdhitatvarUpamaniSThaM prasaJjanIyaM yataH, tathApi saMzaye sati saMzayajanyaduHkhA bhAvarUpeTasAdhanatAjJAnAdeva jJAnecchA satpratipakSasthale'jJAnajanyaduHkhAbhAvarUpeSTasAdhanatAjJAnAdivat taducchedo'pi tatprayojakIbhUtasaMzayajanakIbhUtavirodhipramANazaGkocchedadvAraiveti mizrAH / kecittu anvayavyatirekAbhyAM saMzayasya pratipakSopasthitezca svAtantryeNaiva janakatvaM tarkasya ca jijJAsAnivartaka mkrndH| nanu vyAptisvIkAre'pi nAnumAnaprAmANyasvIkArastayormedAdityata Aha / - api ceti / dhUmAditi / nizcayatvaM jAtiriti matenedam / upanItabhAnAbhiprAyeNa vaa| anyathA anuvyavasAyaviSayatvAnupapatterityAhuH / AzuvinAzinAM kramikANAM melakAnupapatterAha / sNskaareti| anyatheti / pratibandhakatAvacchedake jJAnatvasyaiva na pravezo gauravAt , kuto nizcayatvasyeti Page #361 -------------------------------------------------------------------------- ________________ 344 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [ 7 kArikAvyAkhyAyAM prkaashH| saMzayasatve vyAptyagrahAt / na ca sAdhyAbhAvaviSayakajJAnasya pratibandhakatvAt tanivartanamaphalaM, lAghabAtsAdhyAbhAvaviSayatvasyaiva pratibandhakatAvacchedakatvAt // prkaashikaa| tvmityaahuH| tjniteti| na caivaM mUlavirodhaH, tato'numAnapravRttau zaGkAsvarUpamapItyatra mUle zaGkAyA anumAnanivartanIyatvAbhidhAnAditi vAcyam / tanmUlasya tatastadAnumAnapravRttau anumAne'numAnapravRtyartha zaGkAsvarUpamapIti nimittasaptamyAzrayaNenArthonnayanAta, matAntareNa tanmUlamityanye / vyAptiprAhakatarkarUpaparaH prakAzaH viSayaparizodhakatarkaparaJca mUlamityapare / nanvevamapi viSayaparizodhakasya nopayogaH, parAmarSeNaiva vizeSadarzanAtmakena zaGkAnivRttau jijJAsAyA api tanmUlAyA nivRtteriti ceta, na / vizeSadarzanena svArasikazaGkAnivRttAvapi virodhipramANazaGkAnibandhanasAdhyAbhAvazaGkAjijJAsayoranuvRttestannivRttyartha tarkopayogAta, evaM ca takrkeNa virodhikoTAvaniSTamupanayatA virodhipramANazaGkApagame tanmUlakasAdhyAbhAvasaMzayApagame tanmUlakajijJAsoccheda iti tAtAryam / kecittu pakSe. dhUmadarzanamAtrasya tadavirodhitvena sAdhyAbhAvazaGkAyAM jijJAsApi bhavatyeva, tatazca sAdhyatadabhAvAnyatarAvadhAraNopAyAnusaraNavyagraH pratipattA smRtAmapi vyApti pakSavRttidhUme na parAmRSati vyagrasvAditi parAmarSasAmagyAM pratiruddhAyAM takkaNAniSTapratisandhAnAtmakenApahRtAyAM jijJAsAyAmavadhAraNopAyAnusaraNarUpaviSayAntarasaJcArAbhAve parAmarSotpAdaH / na caitramasya kathaM viSayaparizodhakatvamiti vAcyam / nyAyasya viSayo liGgaM tasya zuddhiH parAmarSaprativandhakajijJAsAyA uktarUpopAyAnusaraNaparatAyAzcAegama iti tdupptteH| taduktam-prameyatattvAvabodhe virodhinAnAviSayasya jijJAsA tadupAganusaraNaJca vAstavakoTipramANapravRttAvaMzataH paripanthI'ti / na caivaM tarkasya nyAyottarAGgatvavyu tpAdanavirodhaH, matabhedena tadupapatteH. ata eva tattvaboghe to nyAyasya pUrvAGgaM nyAyaviSayaparizodhakatvAta, vyAptigrAhakatvAccetyuktamiti vadanti / saMzayasattva iti| prativandhakatAyAM jJAnatvasyaiva makarandaH / , bhAvaH / nanu saMzayo na jijJAsAhetuH, tasyA icchAtvena jJAneSTasAdhanatAjJAnasAdhyatvAt / sAdhyArthinazca sAdhyAbhAvajJAnaM neSTasAdhanamiti na tatra jijJAsA / tathA ca kathaM tannivattakatA tarkasyeti cet na, anvayavyatirekAbhyAM satpratipakSasyeva saMzayasyApi jijJAsAjanakatvAt / nanu virodhiviSayatvAbhAvAtarkaH kathaM saMzayajijJAsayonivarttaka iti cet , na, vaiSayikavirodhAbhAve'pi svarUpeNaiva dAhAdau maNyAdivat phalavalena tasya virodhitvAt , icchAyAmaniSTapratisandhAnatvenApi virodhitvAcca, madhubiSasaMpRktAnabubhukSAdau tathA darzanAt / nanvevamapi yadi nirvanhiH syAditi viSayaparizodhakasya tarkasya kathamanumitAvupayogaH, parAmarzAdeva vizeSadarzanatvena zaGkAnivRtteriti cet / vizeSadarzane svarasavAhizaGkA'nudaye'pi anyAhitazaGkodayena bAdhakapramANAvatArazaGkAnibandhanasAdhyAbhAvazaGkAnivartakatvena tadupayogAditi vipazcitamanumAnaprakAze / kecitta prAthamikaliGgadarzanasya tadavirodhitvena dhUmavAnayaM vahnimAnna veti saMzayaH, tato jijJAsA, tatazca sAdhyAbhAvajJAnopAyAnusandhAnaparasya tAmapi vahivyApti pakSadharmadhUme na parAmazati vyagratvAditi prasiddhAyAM parAmarzasAmagrayAM tarkAvatAre tenApahatAyAM jijJAsAyAM tadupAyAnusaraNaparatvarUpaviSayAntara saJcArAbhAve parAmarzotsAdaH, ata evAyaM nyAyaviSayaparizodhaka iti goyate, nyAyasya parAmarzasya viSayo liGgaM, tasya parizuddhiH parAmarzapratibandhakasAdhyAbhAvajijJAsAtadupAyAnusaraNaparatvayorapagamaH / tadAha prabheyatattvabodhe varddhamAnaH-"evaJca virodhinAnAviSayasya jijJAsA tadupAyAnusaraNaJca vAstavakoTipramANapravRttAvaMzataH paripanthI"-iti / na caivaM tarkasya nyAyottarAGgatvapratipAdanavirodhaH, parAmarzavyApArastaka iti matena tadutthAnAt / tadAha tatraiva varddhamAnaH / "toM nyAyasya pUrvA nyAyaviyayArizodhakatvAt , vyAptigrAhakatvAcca" ityAhuH / Page #362 -------------------------------------------------------------------------- ________________ 345 tRtIyastabake ] . anumAnaprAmANyopapAdanam / nanu tarko'pyavinAbhAvamapekSya pravartate, tato'navasthayA bhavitavyam / na / zaGkAyA vyAghAtAvadhitvAt / tadeva hAzaGkayate, yasminnAzayamAne svakriyAvyA bodhnii| nanu yadi taNa vyabhicArazahAnivRttiH tarhi tarkasyApyavinAbhAvApekSatvAttatrApi zajJAnivRtyartha tarkAntarApekSAyAmanavasthA syAdityAzajhayAha nanu-iti / atrottaratvena tRtIyaM pAdamavatArayati naiti / nAnavasthayA bhavitavyam , na hi yatra yatrAvinAbhAvagrahastatra sarvatra zakodaya iti / vyA- / ghAtAvadhitvamevAha tadeva hi-iti / yasminAzayamAne lokasya vyavahAravyAghAtAdayo na prAduSyan prkaashH| nanvanyatreva tarkamUlavyAptAvapi zakAvRttau mUlazaithilyAttanivartanaM tarkAdevetyanavasyetyAha nanviti // na cAnAdisiddhavyAptikA eva kecittA iti vAcyam / tatrApi pramANAnuyogeDanumAna eva paryavasAne'navasthApatteriti bhAvaH / tarkamUlavyAptigraho na tAntarAt kintvanyathaivetyAha // zaGkAyA iti // tadeva spaSTayati // tadeva hIti // dhUmo yadi vayasamabahitasAmagya. janyatve tatsamavahitasAmagcajanyaH syAnotpannaH syAdityatra tarke pravRtte kimavahereva dhUmaH syAditi zaGkA, kacidvahi vinA'pi syAditi vA, akAraNata evotpayate iti vA ? / sarvatra svakriyAvyAghAtaH / yadi yanvayavyatirekAvadhRtakAraNabhAvaM kAraNaM vinA kAryotpattiM zareta, tadA niyamena dhUmArya vahemtRptyarthamanasya parapratipatyartha zabdasyopAdAnaM na kuryAt , tairvinA'pi teSAM sambhavAt / tasmAt tadupAdAnameva tAdRzazahApratibandhakam / na tyasti sambhavo dhUmAyartha vaDhayAdikamupAdatte tatkAraNaM tanetyAzaite cetyarthaH / atazca vyAghAto yadi zaGkA'sti na cecchA tatastarAm / vyAghAtAvadhirAzakA tarkaH zaGkAvadhiH kutaH // prkaashikaa| rati dhUmo yadIti / atra satyantaM vizeSaNaM pakSe yojanIyam / tenAbhimataviparyayapar2yAvasAyitvaM takasyeti bodhyam / tadupAdAnamiti / upAdAnakAraNIbhUtaM kaarykaarnnbhaavjnyaanmityrthH| upAdAnasya kriyAyAH zaGkApratibandhakatvAt / nanvevamanyonyAzrayaH kAryakAraNabhAvagrahArthamevaitattakAMnusaraNAditi vAcyam / na banenaiva tarkeNa dhUmavahivyAptigrahaniyamaH koTismaraNAdiviraheNa zahAvicchede taka vinApi vyAptigrahAt , kintu sarvatra zakA syAdeveti zahApizAcyA na kApi vyAptigraha iti nAnumAna pramANamiti vadantaM cArvAkaM prati tarko'yamupadazyate / evamAzaGkasAnasya bhavato'pi svakriyAvyAghAta iti pratipAdanAya tathA ca bhavato'pyupAdAnakAraNIbhUtaM kAryakAraNabhAvajJAnaM vartata eveti nAsti zakati tadudbhAvanaM vAlmanasavisaMvAda iti bhayena zaGkAmanubhAvayan so'numAnaprAmANyAnu makarandaH / yattakamUlavyAptI vyApAtaH zaGkApratibandhakastamudAharati dhUmo yadIti / satyantaM ghaTAdau vyabhicAravAraNAya / pakSavizeSaNamapyetad bodhyam / tenaitavizeSaNasyaiva vyatirekamAdAya nAsya viparyAyaparyavasAnam / tadprahazca yogyAnAM vyabhicAradarzanAt, ayogyAnAmanupasthitakalpanAgauravAt / tadupAdAnamiti / tadupAdAnahetubhUtadhUmavahnayAdikAryakAraNabhAvajJAnamevetyarthaH / zAyA virodhinizcayApratibadhyatvAditi dhyeyam / yadyapyevamanyonyAzrayaH,zakSAnivRttAvevatakasya kAryakAraNabhAvanivartakatvaM niSite ca kAryakAraNabhAve tataH zAnivRttiriti, tathApi na sarvatrAnenaiva tarkeNa vahidhUmakAryakAraNabhAvagrahaH, svataH siddhazaGkAvirahe'nvayAdijJAnavatastadmahe bAdhakAbhAvAta tasmAt sarvatra zaGkA syAdeveti yathAAkAdiranumAmavirodhI manyate, taM pratyucyate tathA satyetAdRzatarke'pi tAdRzazaGkAyAM bhavato dhUmAryavAyupAdAnaM vyAhanyeta / tadidamAha, na tyasti sambhavo dhUmAyartha vahnayAdikamupAdatte 44 nyA0 ku0 Page #363 -------------------------------------------------------------------------- ________________ // yAbAyopetaprakAzodhanIyute nyAyakusumAjalI [ * kArikA pAlApa prkaashH| iti khaNDanamapAstam / vyAghAtasya zakA'nAzritatvAt / svakriyAyA eva zakApratibandhakatvAt / etena vyAghAto virodhaH, sa ca sahAnavasthAnaniyamo, niyamazca vyAptiriti tatrApyanavasthetyapi nirastam // nanvevaM tarka vinA'pi vyAptiprahAdyabhicAreNa tarko'pi na vyaaptipraahkH| atraasmpitRcryaa| takoM na vyAptiprAhakaH, kintu vyabhicArajJAnAbhAvasahakRtaM sahacAradarzanam / jJAnazca nizcayaH zahA ca / zahA kvacidupAdhisandehAt , kvacid vizeSAdarzanasacivasAdhAraNadharmadarzanAt / tadabhA. vava kvacidvipakSabAdhakatAta , kvacit svataH siddha eveti nAnugamaH / nanu sahacAradarzanavyabhi. cArAdarzanavad vyabhicArahAnAbhAvAnukUlatarphayorNAnaM vyabhicArisAdhAraNamiti na tato vyAptinidhayaH prkaashikaa| kUlavyAptiprahamIkArayituM zakyata iti bhaavH| tarkasyaiva vyAptiprAhakatvamityAcAryAbhimatamiti bhrAntaH zaGkate nanvevamiti / atrAsmatpitRcaraNA prAcAryAzayaM sphorayantIti zeSaH / vyabhicA. rakhAneti / yadyapi vyabhicArajJAnavadavyabhivArajJAnamapi vartata iti vyabhicArasyApi prahApattiriti mkrndH| tatkAraNaM tatyAzate ceti dikU / kintviti |n caivamavyabhicArajJAnAbhAvasahakRtAdhyabhicAraniSSayaprasa: iti pUrvoktadoSAnapAya iti vAcyam / sahacAradarzanasya vyabhicAranizcayAnaratvAt , mAnAbhAvAta, viruddha vyabhicAranizcayasya tena vinA'pi bhAvAcca / zeSantvanumAnaprakAze / ttippnnii| cAro gRhIta iti bhAvaH // nanu sahavAradarzanavyabhicArAdarzanavayabhicArazAnAbhASAnukU kheti / sahacAradarzanetyAdicintAmaNiphakikA tatra vyabhicArajJAnAbhAvetyatra vyabhicArazaGkAviraheti pAThamUrIkRtya vyAkhyAtaM mathurAnAthena tathA hiM yathA sahacAradarzanaM vyabhicAranizca yAbhAvazca vyabhicArisAdhAraNam sandigdhavyabhicArisAdhAraNam vyabhicArasaMzayasthale'pi vartate / na ca tatra vyAptigraha itina vyAptiprAhakaH, tathA vyabhicArazaGkAvirahajJAnamanukUlatarkajJAnazca vyabhicArasaMzayasthalasAdhAraNamiti na vyAptigrAhakam, tayoH sahacAradarzanavyabhicArajJAnasAmAnyAbhAvayorityarthaH, kena sandabhaNa tatredaM cintyam / vyabhicArazakAvirahajJAnasya vyabhicAranizcayasthale'pi vyAptijJAnotpattivyabhicAritvasambhavAttatsaMzayasthalAnudhAvanamasataM jJAtavyabhicArasAdhAraNamiti vyAkhyAnasyaivocitasvAt / vyabhicArajJAnasAmAnyAbhAvasya pUrvAnuktatvena tayorityatra tacchandena tatparAmarzAsambhavAcca / prakAzasyacintAmaNigranthastvevaM vyAkhyeyaH, yathA vyabhicAranizcayAbhAvaH saMzayasthale jJAtavyabhicArasAdhAraNastathA vyabhicArajJAnasAmAnyAbhAvajJAnamapi saMzayanizcayasthalayoH jJAtavyabhicArasAdhAraNamiti na vyAptiprAhaka iti vyabhicArajJAnAbhAvasyopakrAntatvena tacchabdena ttpraamrsso'pyuppnnH| vastutastu pUrvapranye vyabhicArajJAnasAmAnyAbhAvasya svarUpata eva kAraNatvamuktamasti tatra nirvInantu jJAnakAraNatvabhrAntiGkalpayitvA pranthotthApanamayuktameva pratibhAtItItthaM vyAkhyeyaH, sahacAradarzanaM vyabhicArajJAnAbhAvazca vyabhicArAnakAraNAbhAve saddhatAviva vyabhicAriNyapi vizeSadarzinAmapi sambhavatIti tatrApi vyAptiprahaprasAH, na ca kA kSatiritidezyam vyAtinizcaye vyApyatvaprasaGgAt , na cottarakAlaM vyabhicAradarzanAd vyAptivAdha iti vAcyam |n yasti niyamo vyAbhicArajJAnena pramAtmakenaiva bhAvitavyamiti vyabhicAramAnasya pramAtvaniSSaye vyAzivAdhaH, vyAptivAdhe pramAtvanizcaya ityanyonyAzrayaH, evaM saddhetau vyabhicAro drakSyata iti kA pratyAzA, tasmAd vyabhicArisAdhAraNyam vyAptiprAhakasyAniSTam , nanu vyabhicAkhAnAbhAvazAnamevAstu kAraNam hAnAbhAvo jAnakAraNavirahaniyataH, suSuptAvivAnyadApi vizeSada Page #364 -------------------------------------------------------------------------- ________________ prkaashH| tRtIyastavake anumAnAmANyopapAdanam / 347 ghAtAdayo doSA nAvatarantIti lokamaryAdA / na hi hetuphalabhAvo na bhaviSyatIti.zaGkitumapi shkyte| tathA sati zaGkava na syAt , sarva mithyA bhvissytiityaadivt| bodhnii| tatraiva zaza na sarvatreti / kuta ityata Aha na hi-iti / na hi kAryakAraNabhAvo'pi na syAditi zaGkAyAH saMbhavastasyA api kasyacitkAryatvAditi na kevalaM zAnudayaH sarvamapi kAryajAtaM mithyA kAryakAraNabhaGgAdityAdi ca bAdhakamUhanIyamityAha sarvam-iti / yadvA, sarva vyabhicariSyatItiva. sarva mithyA bhaviSyatItyapi zanAyA anutthAnaM tasyA api sarvAntarbhAvena mithyAtvena vyAghAtAditi prsaaducyte-iti| nanvasArvatrikatve'pi yatra kutracidapi saMbhavantItyAzahopAdhisyAt / na / tayoH svarUpasatoreva vyAptiprAhakatvAt / sattarkA vyAptipramA, tadAbhAsAttadapramA, vizepadarzanasatyatvAsatyatvAbhyAM tAdRzapuruSajJAnavat / iyazca pratyakSeNa vyAptiprahe saamgrii| tadabhAve'pi zabdAnumAnAbhyAM vyAptiprahAditi / zahA'pi hetumatI, na vaa!| pAye hetuM vinA na syAdeva / dvitIye dezAdiniyamahetorabhAvAt sarvAsatyatvAsA ityAha / tathA satIti // nnvtiindriyopaadhybhaavnissyo'shkyH| yogyopA. prkaashikaa| pUrvAkSepatAdavasthyam / tathApi sahacAramAnasyAtrAdhikatvaM tarkasAhityaJceti vinigamakaM tulyatve tu sandeha eveti ahetukaivAzaGkotpattirityupagame hetuphalabhAve'pi zaGkA syAditi vikalpya vyAcaSTe / zaGkApi hetumatIti / dezAdAti / atraiva zaGkA nAnyatreti niyAmakAbhAvena zazAyAmapi zaGkA syAt , evaM sarva mithyetyapi zaGkA syAditi sarvAsatyatvaprasAra ityarthaH / makarandaH / ahetukevotpattirityabhyupagame hetuphalabhAvAbhAve'pi zaGkA syAdevetyato vyAcaSTe zaGkA'pIti / dezAdIti / atraiva zaGkA nAnyatreti niyamahetorabhAvAt zaGkAyAmapi zaGkA, evaM sarva mithyA bhavi ttippnnii| zinAM yadyapi sambhavati, tathApi jJAnAbhAvajJAnaMdurghaTam , vizeSadarzibhirvyabhicAriNi vyabhicArajJAnasya zakyaparicchedatvAt , vizeSadInurodhenaiva vastuvyavasthApanocitetyevaM manvAnasya siddhAntyAbhAsasya nirAkaraNam , yathA jJAnakAraNavirahAna vyabhicArajJAnaM vyabhicArisAdhAraNam , vizeSadarzinAM tathA vyabhicArajJAnAsatve tadabhAvasya prameyatve vizeSadarzinAmani jJAnaM vyabhicAriNyapi na durlabham , vyabhicArajJAnakAraNaniyamasyeva tajJAnajJAnakAraNaniyamasyApyabhAvena kAraNAbhAvAdeva pratibandhakasya jJAnajhAnasya vizeSadarzinAM sarvadA sasvAsambhavenAtrApi vyabhicArisAdhAraNyamiti na vyabhicArAdarzananApitajjJAnazca grAhakamiti vyAptigrAhakAbhAva prasaGga iti / svarUpasatoreva vyAptigrAhakatvAditi / prAhakatvaJca sAkSAtparamparAsAdhAraNaM tena tarkasyAhetutAyAH pUrvamuktatve'pi na ksstiH| sattaudyAptiprameti vyAptimaddhamIndriyAdisannikarSAdityarthaH / tenAsattAdapi vyAptisatve pramotpAde'pi na ksstiH| prAhaka satve vyabhicAriNyapi vyAptiprahaH svIkriyata eva na ca vyaaptistvprsnggH| vyabhicAriNi hetumati yogyasya sAdhyasyAbhAvanizcaye doSAbhAvanizcaye vyabhicArajJAnasya pramAtvanibayAt saddheto tAzanizvayAbhAvAt sambhAvanA tu trknirstetyaashyH| Adhe hetuM binA ma syaadeveti| ubhayathApi zava na syAt / zaGkA hetumatItyabhyupagatazceddhetuphalAbhAvasyAsattayA zakyata iti hetorabhAvAna syAt , zahA hetumatI netyabhyupagataJceniyAmakAbhAvAddhetuphala, bhAvayoriva sambhAvitasatvaM zayAmapi syAditi na syAt / sA yathaindrajAlikapadArthAyasatvena Page #365 -------------------------------------------------------------------------- ________________ 348 vyAkhyAtravopetaprakAzabodhanIyute nyAvakusumAvalI [7 kArikAmyAsyAyo tathApi, atIndriyopAdhiniSedhe kiM pramANamityucyatAmiti cet / na vai kadhidatIndriyopAdhiH pramANasiddho'sti, yasyAbhAve pramANamanveSaNIyam / kevala sA. hacarya nibandhanAntaramAtraM zaGkayate tataH zaGkaca phalataH svarUpatazca nivartanIyA / tatra phalamasyA vipakSasyApi jijJAsA tarkAdAhatya nivarttate / tato'numAnapravRttI zaGkAsvarUpamapIti sarva sustham / na caitadanAgamaM, nyAyAGgatayA tarka vyutpAdaya bodhnii| niSedhenaiva nivartanIyA, tandriyakasya yogyAnupalammena niSedhe'pyatIndriyasya kathaM niSedha ityAha tathApi-iti / na vai kazcit-iti / prasaktaM hi pratiSidhyata iti / tarhi bhUyodarzanenaiva pratibandhasiddhestarkaH zakAvadhirityAdikamaraNyaruditaM syAdityatrAha kevlm-iti| na tAvat bhUyodarzanamAtrApratibandhanizcayaH, nApi sarvatropAdhyAzaGkA, kintu nibandhanAntarakRtasyApi sAhacaryasya kvaciddarzanAt kimatrAti nibandhanAntaramasti vA na veti kvacicchakkA jAyate, sA ca hetorvipakSasaMsargaza phalati, tato na pratibandhanizcayaH syAt , tena hetoH sAbhyasaMsarge nibandhanAntarazakA svarUpataH phalatazca pratibandhanizcayArtha nibndhniiyaa| tatra yA phalabhUtA dhUmavAnapi parvataH kimanagniH syAditi pakSa eva vipakSatvena jijJAsA sA tarkeNa sAkSAbhivartate / yadi tathA syAd dhUmasyAkAraNatvena' kAdAcitkatvamAprasAH duSTatvaM vAgneraniyatatvAnniyatasya ca hetvantarasyAbhAvAditi / tato nivRttavyabhicArazako niSkalako bhUyodarzanenAvadhRtapratibandhAlijhAlliGginamanuminoti, tata upAdhizakAsvarUpamapi nivartate, na copAdhizakA'pyanumAnapravRtteH pUrvameva nivartanIyA vipakSajijJAsAnivRtyavAnumAnapravRttaH pAzcAtyA tUpAdhizAnivRttirvastugatyoktA, na tvanumAnapravRtyupayogitveneti / na ca tarkasanAyena bhUyodarzanena nizcitapratibandhaM ligamanumAnAmityayamarthaH svamanISikAmAtrakalpita ityAha na caitat-iti / prkaashH| ' bheogyAnupalabdherabhAvaniSaye'pyayogyopAdhivyatirekasya anumAnAdhInajJAnatvenAnavasthApAtAdityAha tathApoti // upAdhinizcitaH, zaGkito vA ! / Aye, na vai kazciditi // zahA'pi bhavijyati kazcidatropAdhirityAtmikA, sakalalokayAtrAkliopakatayA nAdiyata eveti / sAdhyavyApakatayA nizcitamidaM sAdhanAvyApakaM syAditi zahA syAttatrAha / kevalamiti // sAdhane sAdhyasambandhitAvacchedakAntaramityarthaH - atha vyAptiviziSpakSadharmatAjJAnamanumitijanakam , tatra kA vyAptiyaMtra topayogaH / na tAvat svAbhAvikatvam / svabhAvaanyatvasyAvyApteH, svabhAvAzritatvasya caativyaapteH| nApi viziSTava prkaashikaa| vishisstteti| sAdhanaviziSTe sAdhyavaiziSTayamityarthaH / vyApakatvaM vyAptipaTitaM svasamAnAdhikaraNAtyantA. mkrndH| dhyatItyapi zaGkA syAditi sarvAsattvaprasaGga ityarthaH / sakaleti / zApizAcIsatvenAtiprasamAna sA prtibndhiketyrthH| yadyapi 'zayasahitajijJAsAyA eva zAnivartakatvenoktatvAt tathaiva yuktatvAca tato'numAnapravRttau zakAsvarUpamapIti mUlamayuktaM, tathApi matAntareNedamityeke / anumAnapravRttAviti na satisaptamI kintu nimittasaptamI, na ca karmayogAbhAvAnna tatheti vAcyam / zazAsvarUpasya karma kartRtvAdityanye / vishisstteti| sAdhanaviziSTe sAdhyavaiziSTayamityarthaH / vyApakatvaM vyAptighaTitaM tat ttippnnii| sarvamindrabAlavanmithyA bhaviSyatIti zahitAsattvaM sarvasya tatheti bhAvaH / svAbhAvikaravaM svabhAvena sAdhyasya janyatvam svabhAvataH sAdhyasambandhisvaM veti vikalpayan dUSayati svabhASajanyatvasyA Page #366 -------------------------------------------------------------------------- ________________ tRtIvastabake ] anumAnaprAmANyopapAdanam / prkaashH| ziSyaM,, rAkhabhAdiviziSTe'pi vahivaiziSThyAt / nApi nimittanaimittikatvaM, rUparasayorabhAvAt / nimittatvasya niyamaghaTitatvAca / nA'pi kAtsnyena sambandhaH / ekvyktikaavyaapteH| nAnAvya. kike'pi dhUmAdau sakaladhUmasambandhasya pratyekaM vahnAvasambhavAt / ata eva, na kRtsnena sAdhyena sambandhaH / nApi yaavtsaadhnaashryaashritsmbndhH| sAdhanAzraye mahAnasAdau sakale pratyekavaDerAzritasvAbhAvAt / nApyavinAbhAvaH / kevalAnvayini avyaapteH| nApi sAdhanasamAnAdhikaraNayAvaddharmasamAnAdhikaraNasAmyasAmAnAdhikaraNyam / yAvaddharmasAmAnAdhikaraNyaM hi yAvaddharmAdhikaraNAdhikaraNa tvam / taccAprasiddham / sAdhanasamAnAdhikaraNasakalamahAnasatvAdyadhikaraNApratIteH / nApyavyabhicAritvam / taddhi na sAdhyAtyantAbhAvavadavRttitvaM, sAdhyavadanyonyAbhAvavadavRttitvaM vaa| kevlaanvyinyvyaaptH| nApi sAdhyavaiyadhikaraNyAnadhikaraNatvaM, sAdhyAsAmAnAdhikaraNyA'nadhikaraNatvaM vA / tadubhayamapi sAdhyAnadhikaraNAnadhikaraNatvam / taba kevalAnvavinyasambhavi / yatkizcitsAdhyAnadhikaraNAdhikaraNe dhUmAdau cAsiddham / nApi vyApakasAmAnAdhikaraNya, vyAptinirUpyatvAt / nApi svasamAnAdhikara NAtyantAbhAvApratiyoginA sAmAnAdhikaraNvam / parvatIyAgnemahAnasIyadhUmasamAnAdhikaraNAtyantAmA. vapratiyogitvAt / na ca dhUmavanniSThAtyantAbhAvapratiyogi na vahnisAmAnyamiti vAcyam / na hi vizeSAbhAvAdanyaH sAmAnyAvacchinnapratiyogikAbhAvaH / vizeSAbhAvasamUhAdeva tadvayavahAropapattestatra mAnAbhAvAt / bhavyApyavRttisaMyogAdevyatvAyavyApyatApattezca / na ca pratiyogivirodhitvamabhAvavizeSaNam / saMyoge sAdhye sattvAdegnekAntikatvAbhAvaprasaGgAt / na hi pratiyogivirodhI saMyogAderastyanyo'bhAvA, adhikaraNamedenAbhAvabhedAbhAvAt / etena pratiyogisamAnAdhikaraNAtyantAbhAvetaratvenA'pi vizeSaNaM parAstam / vahemavabhiSTAtyantAbhAvapratiyogitvAt // bhaya sAdhanavamiSTAnyonyAbhAvApratiyogitAdhyavarakatvam / na ca dravyatvavamiSTAnyo'nyAbhAvapratibogi saMyogavat , dravyaM na saMyogavadityapratIteriti cet / na / mUle vRkSaH kapisaMyogavAjetyavAdhitAnubhavAdavacchedamedena saMyogavadanyonyAbhAvasvAvyApyavRttitvAt / na caivaM medaamedaapaatH| Iza. syAvacchedakamedamAdAya tadupagamAt / vahnimatparvatasya dhUmavanmahAnasaniSTAnyonyAbhAvapratiyogitvAca / na ca sAmAnyAvacchinapratiyogiko'nyonyAbhAvaH, pramANAbhAvAdityuktam / kizva, sAdhanavamiSThAnyonyAbhAvApratiyogi sAdhyavad yasyetyatra SaSThyayoM na vyaapyvyaapkbhaavH| tasyAnirUpaNAt / nAnyo'tivyApteH / sAdhyazca yadi siddhikarma vivakSitaM, tadA parvatavahidhUmayoreva vyAptiH / vyaapkshvettdaa'nyonyaashryH| nApi sAdhanasamAnA'dhikaraNayAvaddharmanirUpitavaiyadhikaraNyAnadhikaraNasAcyasAmAnAdhikaraNyam / sAdhanasamAnAdhikaraNasya prameyatvAdevayadhikaraNyA'prasiddhaH / nApyanopAdhikaH sambandho vyaaptiH| tathAhi / upAdhiH sAdhanAmyApakatve sati sAdhyavyApako vAcyaH / tatra pani dhyApakatvaM na vyAptinirUpakatvamAtmAzrayatvAt , kintu tadabhiSTAtyantAbhAvApratiyogitvam / pratiyo gitvamapi na virodhitvaM sahAnavasthAnaniyamalakSaNam / gotvAzcatvayorativyApteH / anyo'nyAbhAvapratiyoginyavyAptezca kintvabhAvavirahAtmasvam / tathApi yatkizcitsAdhyavyApakasAdhanAvyApakadharmaniSedho bhuumaadaavsiddhH|prkRtsaamyvyaapksaadhnaavyaapkdhrmshc siddha thasiddhibhyAM nissedhumshkyH| yAvatsAdhya. prkaashikaa| bhAvApratiyogitvaM vA, Aye doSamAha vyaaptiniruupytvaaditi| antyamAzaya nirAkaroti naapiiti| makarandaH / samAnAdhikaraNAtyantAbhAvApratiyogitvaM vA vivakSitam / Aye doSamAha byAtinirUpyatvAditi / antyamAzazya nirAkaroti naapoti| ttippnnii| vyaapteriti| pratyekam bahnAvasambhavAt iti / dhUme sakale pratyekaM bahinika Page #367 -------------------------------------------------------------------------- ________________ 350 bAsyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalo [7 kArikAbhyAsApo - prkaashH| vyApake prameyatvAdau sAdhanAvyApakatvaM, yAvatsAdhanAvyApake ghaTasvAdau sAdhyavyApakatvaM niSidhyate iti cet / na / byadhikaraNatvAt / yAvatsAdhyavyApakavyApyatvamanaupAdhikatvamiti cet / na / AtmAzra. yAt / etena, yAvatsAdhanAvyApakamavyApakaM yasya, yAvatsAdhyavyApakaM vyApakaM vA yasya, tatvamanau. pAdhikatvamityapyapAstam // atha yAvatsAdhanasamAnAdhikaraNAtyantAbhAvapratiyogidharmapratiyoMgikAtyantAbhAvasamAnAdhikaraNa sAdhyasAmAnAdhikaraNyamanaupAdhikatvam / na hyevaM sopAdhiH, sAdhanasamAnAdhikarajAtyantAbhAvapratiyoginaM upAdherArdaindhanavatvAdeyo'tyantAbhAvastena samaM sAdhyasya dhUmAdeH sAmAnAdhikaraNyAbhAvAt / ArdaindhanavirahiNi dhUmasyAvRttariti cet / na / sopAdhau gatatvAt / tathAhi / vahiH sAdhanaM, tatsa. mAnAdhikaraNo yo'tyantAbhAvastaptAyaHpiNDe tatpratiyogi, catvaravAndhanaM, tatpratiyogiko yo. 'tyantAbhAvo mahAnase, tatsamAnAdhikaraNaH sAdhyo dhUmastena sAmAnAdhikaraNyaM bahaH sAdhanasya / tathA pyAdeMndhanasAmAnyAbhAvavati dhUmo na vartate iti cet / na / sAmAnyAvacchinAbhAvasyAmAnakatvAt / nApi yAvatsAdhanavyabhicAritavyabhicAri yat sAdhyaM tena sAmAnAdhikaraNyaM vyaaptiH| anekavyaktikopAdhimati prasAtAdavasthyAt / atha kevalA'nvayini kevalA'nvayisAdhyasAmAnAdhikaraNyaM vyAptiH, sAdhyavadanyAvRttitvaM vyatirekiNi / etayoranumitivizeSe prayojakatvam / anumitimAtre pakSadharmatava prayojikA / na ca tanmAvAdanumityApattiH / vizeSasAmagrIsahitAyA eva sAmAnyasAmagyA janakatvaniyamAditi cet / na / dhUme sAdhyavadanyAvRttitvasyAbhAvAt / vahnimatparvatAdanyatra mahAnase dhUmasya vRttH| sakalasAdhya vadanyavRttitvaM na dhUme iti cet / na vahimatAM pratyekaM sakalasAdhyavadanyatvAt // atha sambandhamA vyaaptiH| vyabhicAriNo'pi sambandhasya kenacit saha vyAptitvAt vahidhUmAdivyAptistu viziSyaiva vaktavyeti cet / na. / arnumitikAraNaliGgaparAmarzaviSayamyAptisvarUpanirU paNaprastAve sambandhamAtrAbhidhAnasyAryAntaratvAt / tadAnAdanumityanutpatteH / nApi vyAptipadapravRttinimittamidaM, sambandhajJAne'pi vyAptipadAprayogAt // atrocyate / yatsambandhitAvacchedakAvacchinatvaM yasya, tasva sA vyAptiH / tathAhi / dhUmasya vahisambandhitve dhUmatvamavacchedakaM, dhUmamAtrasya vahnisambandhitvAt / vastu dhUmasambandhitve na vahitvamavacchedakaM, dhUmAsambadhini gatatvAt / na yatiprasaktamavacchedakam / saMyogAdau tathAtvAdarzanAt / kintu vahAvArdaindhanaprabhavavAhitvaM dhUmasambandhitAvacchedakaM, tAzaJca vyApyameva / yadA, yatvAmAnAdhikaraNyAvacchedakAvacchinnaM yadyasya rUpa, tadeva tasya vyApyatvam / vahivAmAnAdhikaraNyaM ca dhUme dhUmatvenAvacchiyate, sopAdhau tUpAdhimA / yadvA pratiyogivaiyadhikaraNyAvacchinnasvasamAnA. dhikaraNAtyantAbhAvapratiyogitAnavacchedakAvacchinnena sAmAnAdhikaraNyaM vyAptiH / na ca dhUmavamiSThAtyantAbhAvapratiyogitA vahnitvenAvacchiyate, dhUmavati vahirnAstItyapratIteH / rAsabhatvantu tathA, dhUbhavati rAsabho nAstIti pratIteH sAmAnyAvacchinnapratiyogikAbhAvavAnyaH, vizevAbhAvapramAyAmapi sAmAnye saMzayAt / na caivaM saMyogitvavyApyatvaM sattvasya syAt , karmaNi saMyogAtyantAbhAvasya prati. yogivaiyadhikaraNyAt etadevAnopAdhikatvamityucyate iti saMkSepaH / prkaashikaa| sambandhamAne'pIti / idamupalakSaNam / evam arthAntaramityapi draSTavyam / itaradanyatra vyAkhyAtam / mkrndH| sambandhajJAne'pItyupalakSaNam / evamapyarthAntaratAvasthyAdityapi draSTavyam / vyAptilakSaNAnyanumAnaprakAze dravyAni / Page #368 -------------------------------------------------------------------------- ________________ pattapa] anumAnaprAmANyApapAdanam / taH sUtrakArasyAmimatatvAt / anyathA tavyutpAdanavaiyAt // tadayaM sNkssepH| yatrAnukUlatarko nAsti so'pryaajkH| sa ca dvividhA, zakti topAdhinizcitopAdhizca / yatredamucyate yAvaccAvyatirekitvaM zatAMzenApi zakyate / vipakSasya kutastAvad hetorgamanikAbalam // bodhnii| "avijJAtatatve'rthe kAraNopapattitastatvazanArthamUhastaka" iti taka lakSayitvA vAdasUtre pramANatarkasAdhanopAlambha iti nyAyAGgatAM tarkasya vyutpAdayataH sUtrakRto nyAyopakArakatvasyAbhimatatvAt , anyathA takasya nyAyAnatve tadvyutpAdanamanarthakaM syAt prayojanAntarAbhAvAditi vistarataH pratipAditamartha ziSyAnukampayA saMkSipya vakSyAma ityAha tadayam-iti / yatra hetAvupAdhividhUnanena bhUyodarzanasahAyakamAcarananukUlastakoM nAsti so'prayojakaH, upAdhimAnaprayojaka ityuktaM bhavati tatra zaritopASeraprayojakatve momAMsAvAttikamudAharati yAvaba-iti / ko'sAvupAdhina ma yadvA. prkaashH| bhUyodarzanAviplave ko'yamaprayojako nAmetyatrottaramAha-tadayamiti / anukUlatvazca tarkasya myAptiprAhakatvaM vyabhicArazahAnirttanadvAretyuktam / so'yamaprayojakaH zaritopAdhiH, sAdhanA'vyApakasvena sAdhyavyApakatvenobhayathA vA sndigdhH| yathA, mitrAtanayatvena zyAmatve sAdhye zAkapAkajatvam / kyA tujhyayogakSematvena upAdheH sAdhyavyaphkatayA sandehe IzvarAnumAne zarIrajanyatvAdi / yathA, mitrA. samayasve zAkapAkabatvasya sAdhyavyApakatAsandeha iti kameNodAharaNam / na copAdhisandeho nopAdhirma vA hetvAbhAsAntaramiti tadudbhAvane niranuyojyAnuyoga iti vAcyam / vyabhicArazA''pAyakatvena sandigdhAnakAntikasyaiva dRSakatvAt / atraiva vRddhasammatimAha // yatreti // vipakSasyAvyatirekitvaM yAvaccAyate, tAvana heturgamaka ityrthH| upAdhisandehasya ca jJAyamAnatvenAnamitipratibandhakatvAbhAvAna hetvAbhAsAntaratvaM, svarUpasati sandehe kAraNAbhAvAdevAnamityanutpatteriti bhAvaH // prkaashiko| . zarIrajanyatvAdiriti / yadyapi vastugatyA nyAyamate nAyamupAdhirIzvarAnumAnabhannApatteH, tathApi vizeSadarzanadazAyAmeva tatsandehe. pratibandhaka ityupanyastaH / vastuto dhUmavatve sAye aadeN| mcanaprabhavavahimasvameva kAryakAraNabhAvAprahadazAyAmudAharaNaM draSTavyam / sandigdheti dUSakatvamAtre sTAnto'yam / vipakSasyeti vipakSagAmitvaM hetorityarthaH / zAyamAnatveneti / idamApAtataH / para. mArpato'numitiparAmAnyatarasAkSAdvirodhAbhAvAditi dravyam / anyathopASereva hetvAbhAsatApatteriti so mkrndH| / yathA tulyeti / yadyapyasyopAdhitvAbhAvAnna sandigdhopAdhitvaM, anyathezvarAnumAnasya sopAdhisvApatteH, tathApi vizeSAdarzanadazAyAM kadAcit tatsandeho'pyanumitipratibandhaka iti tadapi tathAtvemodAitam / vastutaH zAkapAkajatvAdikameva sAdhyavyApakatvamAtrasandehadazAyAM tatheti bodhyam / sandigdheti / dUSakasvamAtre dRSTAnto'm / vipakSasyeti / vipakSagAmitvamityarthaH / . zAyamAnatvenetyApAtataH, paramukhanirIkSakatayeti bodhyam / anyathopASestayAtvaM syAdeveti / ttippnnii| pitasya sambandhasyAsambhavAt / , kSityaharAdau sAdhyavyApakatayA sandeha iti / kSityaharAdau pandehe tathA ca sAmyavyApakatvasAdhanamyApakatvasandehaH / zAkapAkajatvasya sAmyavyApakatayA sandeha iti / pakSadharmamitrAtanayatvAvacchimazyAmasvavati mitrAtanaye zAkapAkasatyasandehAta Page #369 -------------------------------------------------------------------------- ________________ 352 vyAkhyAtravopetaprakAzabodhanIyute nyAyakusumAjalI [ 7 kArikAvyAkhyAvA tatropAdhistu, sAdhanAvyApakatve sati saamyvyaapkH| taddharmabhUtA hi vyAptijapAkusumaraktateva sphaTike sAdhanAbhimate cakAstItyupAdhirasAvucyate iti // bodhnii| naprayojaka ityatrAha upAdhistu-iti / ekasminsAdhye sAdhanatvenopaplavamAnayoH yaH sAdhanAmyApa. katve sati sAdhyasamavyAptikaH sa itarasya sAdhyasaMbandhe upAdhiH syAt , tatra sAdhyavyApaka ityevo. cyamAne anityatvasAdhane sAvayavatve kRtakatvamupAdhiH syAt , atha sAdhanAvyApaka ityevAbhidhIyate tadA kRtakatve sAvayavatvamupAdhiH syAt , na caitayuktamubhayasyApi prayojakatvAditi / evaM lakSaNamupAdhizabdapravRttinimittamAha taddharma-iti / saMsRjyamAne taddharmavirahiNi dharmiNi svadharmapratibhAsa prkaashH| sAdhanAdhyApakaraSa iti / / sAdhanasvAbhimatAvyApakatve sAdhyatvAbhimatavyApaka ityarthaH / vyApakatvaJca tadvaniSThAtyantAbhAvApratiyogitvamiti na vyApakAdijJAne'nyonyA''zrayaH / / nanu saadhnaavcchinnpkssdhrmaavcchinnsaadhyvyaapkopaadhyvyaaptiH| na ca tayoranupAghitvaM, dUSaka tAbIjasAmyAt / bAdhAnunnItapakSetare'tivyAptiSa / bhaya prayojako dharma upAdhiH / tattvaJca na nyUnAdhikadezavRtteH / tasmin satyapyabhavatastena vinA'pi bhavataba tadaprayojyatvAt / pakSetaratvantu - prkaashikaa| pAdhI na vAstavaH sAdhyasAdhanabhAva ityatra ubhayatrAbhimatapadaM pUrayati / sAmyatvAbhimatetyAdi / nAnyonyAzraya iti / upAdhyabhAvazAnAdhInaM vyAptijJAnamityanyonyAzrayo noktakramaNetyarthaH |saadh. naavcchinneti| AtmA pratyakSaH pratyakSasparzAzrayatvAdityatra sAdhanAvacchiSasAmyavyApakarUpavatvaM,vAyuH pratyakSaHprameyatvAdityatra ca bahirdravyatvAvacchinasAmyavyApakaM rUpavatvamupAdhirityubhayorasahIrNamudAharaNaMdraSTavyam / bAdhAnunoteti svanmata iti zeSaH / anyathA svamatenApyavyAtyabhidhAnamatanaM virukssyet| pakSAnantarbhAvenaiva ca sAdhyayApakatAjJAnaM dUSakamiti dUSakatAbIjasyaivAtivyAptiriyaM drssttvyeti| sAyaprayojakatve sati saadhnaavyaapktvmupaadhilkssnnN| tccpkssetrtvenaativyaaptmityaashhte| atha prayojaka iti| mkrndH| sAdhanasvasAmyatve-vyApyatvavyApakatve, na ca sopAdhau vastutastathAtvamata Aha abhimateti / nanu vyApakatvaM vyAptinirUpakatvam / tathA ca vyAptI gRhItAyAmupAdhipratyayastatpratyaye ca tadabhAvarUpA naupAdhikasvapratyayAdhInavyAptipratyaya ityanyonyAzraya ityata Aha vyApakatvaJceti / pratiyogyasa mAnAdhikaraNatvamapyatyantAbhAvavizeSaNam / tena saMyogasya dravyatvavyApakatvam / pakSetarasyopAdhiravaM manyamAno'pi naiyAyikasiddhAntAnusAreNa talakSaNe'tivyAptiM dadAti bAdhAnunIteti / svanmate iti zeSaH / etadapi pakSAntaviNa sAdhyavyApakatvAnizcayAt pakSAtiriktasAmyavyApakatvAbhiprAyeNa bodhyam / etaccAne sphuTam / nanu sAdhyaprayojakatve satIti lakSaNavizeSaNaM tacca na pakSetaratve iti nAtivyAptirityAha atheti / na tathA, na prayojakasvaghaTitalakSaNavadityarthaH / etenokazAyA ttippnnii| sandehaH / tadanniSThAtyantAbhAvApratiyogitvamiti na tu vyAptinirUpakatvamiti zeSaH / na byApakAdivAne jyonyAzraya iti / vyAptau gRhItAyAmupAdhipratyayaH, tasmin sati tadadhInAnopAdhikatvajJAnAdhInavyAptigraha isyanyonyAzrayaH // tarkazca tvayA vyabhicArajJAnAbhAvasampAdanAya vyAptiprAhako'bhyupeyate vyabhicAramAnaJcopAdhyadhInam , ugAdhireva ca na niktuM zakya iti kutastako'bhyupeya iti khaNDanarasikaH sveSTAsAdhakamapi cArvAkaH zarate nanviti / sa zyAmo mitrAtanayatvAdityatra zAkapAkalatvaM sAdhanAvacchimasAdhyavyApakam vAyuH pratyakSaH pratyakSaguNatvAdityatrodbhUtarUpavattvam pakSadharmabahivyatvAvacchiAmasAdhyavyApakamupAdhiH / Page #370 -------------------------------------------------------------------------- ________________ tRtIyastavake ] anumAnaprAmaNyopapAdanam / 353 prkaashH| na tatheti cet / na / dUSakatopayikaprayojakatvasya sAdhyavyApakasAdhanAvyApakatvasya tatrApyanapAyAt / sAdhyavyApyatvasya cAdUSaNatvAt / vyardhavizeSaNasvAdanupAdhiriti cet / na / taddhi na niSprayojanakatvaM, sAdhanavyAptiparihArasyaiva prayojanatvAt / nApi vyabhicArAvArakatvam / pakSe svasiddhasya vyabhicAra* prkaashikaa| dUSakateti / tathA ca prayojakatvaSaTitamapi lakSaNantatrAtivyAptameveti bhAvaH / zradUSaNatvAditi / idamupalakSaNam / viSamavyAptimadupAvAvavyAptyApattezcetyapi draSTavyam / vyarthavizeSaNarahitatva lakSaNavizeSaNamato nAtivyAptirityAzakte / vyartheti / anupAdhiriti / upAdhilakSa. NAnAkAnta ityarthaH / sAdhanavyAptIti / itaratvasya kevalAnvayitayA sAdhanavyApakatvAt parvatetara. tvasya ca parvata eva sAdhanavyApakatvAdityarthaH / nanu sAdhane sAdhyAvyabhicArAvArakatvenaivAtra vyarthavi. SaNatA sAdhane sAdhyavyabhicAravArakasyavopAdhitvAt Andhanasyaiva dhUmavyabhicAravArakasya vahau |n ca parvatetaratvaM tathA zuddhasyaiva dhUmasya vayavyabhicArAdata Aha / nApoti / svasidasyeti / pakSataratvasyopAdhivAdimate dhUmo vahivyabhivAryeva pakSa iti parvatetaratvaviziSTasyaiva dhUmasya vahivyA. pyatvamiti bhavatyupAdhistanmate vyabhicAravAraka ityarthaH / tathA coktAtivyAptiH sudRDhaveti bhAvaH / mkrndH| ativyAptipoSakatayA'saGgatirityapAstam / dUSakateti / tathA ca prayojakatvagarbhasyApi tasya tatra sattvAdativyAptistadavasthaiveti bhAvaH / nanu vyarthavizeSaNarahitatvaM tadvizeSaNamiti nAtivyAptirityAha vyartheti / anupAdhiH upAdhilakSaNAnAkAnta ityarthaH / sAdhaneti / itaratvasya kevalAnvayitayA sAdhanavyApakatvamiti parvatAdipadaM vizeSaNam / tatazca pakSa eva sAdhanAvyApakatvamityarthaH / tathA ca punarativyAptitAdavasthyameveti bhAvaH / nanu sAdhane sAdhyavyabhicArAvArakatayaiva vyarthatvaM brUmaH, tatra tadvArakasyaivopAdhitvAt / yathA vahnau dhUmavyabhicAravArakamAndhanavattvamupAdhiH, pakSetaratvaJca na dhUme vahivyabhicAravArakaM, tatra tasyaivAprasiddharityata Aha nApIti / svasiddhasya = pakSetarogadhivAdisiddhasya / tanmate dhUmamAtrasya parvata eva vahivyabhicAritvAttadvArakaM dhUme parvatetaratvaM vizeSaNam / parvatetaradhUmavattvasya vahvayatryabhicAritvAt / tathA ca sarvathA vyarthavizeSaNarahitatvasya tatra sattvAdukAtivyAptiH sudRDhaveti bhaavH| yadyapi vAstavatryabhicAravArakatvavivakSAyAM nAsivyAptiA, tathApi ttippnnii| nApi vybhicaaraataarktvmiti| sAdhananiSTasAdhyavyabhicArasya vArakaH sAdhyavizeSaNIbhavanupAdhibhavati, atathAbhUtastu nopAdhirabhyupeyaH, yathA dhUmavAn vaherityatra svatova hidhUmavyabhicArI aanendhnvttvvishisstto bhavatyavyabhicArIti sabhicArakatvAdupAdhiH, vaddhimAn dhUmAdityatra dhUmasya nAsti svato vahivyabhivAra iti na tadvArakaH pakSataratvAdiSUmAdihetuvizeSaNIkRto'pItyAzayaH / svasiddhasya vyabhicArasya dhAraNoditi / yasya puruSasyAnumitisampAdanAya sAdhanorAhastenevopAdhirudrAvanIya iti sa svapadArthaH / tena gRhItasya vyabhicArasya vArakatvAdityarthaH / pataropAdhivAdipiddhasyeti tAtparyArthaH, yaM prati sAdhyasAdhanAya hetUpanyAsaH kriyate sa prativAdI sannupAdhimudbhAvayatItyupA yudbhAvanakartA svapadArthaH, tathA ca yaH pakSetaratvamupAdhimudbhAvayati, hetoH patte sandigdha. sAdhyAbhAvavati vRttiravasya svasiddhasva vAraNAya pakSavizeSitasya medasyopAdhitAmAha iti pakSavizeSaNaM vyabhi vAravArakameva / pacetaratvogadhivAdinAmayamAzayaH, yathA sAdhyAbhAvavattayA nivite hetusandehaH sandigdhAnekAntikaH tathA hetamattayA nivite sAdhyAbhAvasandeho'bhIti pakSetara eva hetuvyApakatvaM sAye nirNeyastathA pakSetarasmin pakSetaratvasyApi sAdhyavyApakatvaM nirNetuM zakyamiti pakSetaratvamupAdhirbhavati, pakSa eva hetoH sAdhyavyabhicAravArakaca siddhAntimate hetumati sAdhyAbhAvasandehasya sandigyA .. 45 nyA0 kara Page #371 -------------------------------------------------------------------------- ________________ ;B vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau[ 7 kArikAvyAkhyAyAM prkaashH| sya vAraNAt / tAdRzasyApyasmadAdipadAderupAdAnAt / nApi parvatetarAnyatvAderityatra vyatireke itarA. nyatvasyAprasiddharasiddhivAraNArthaM parvatapadaM vizeSaNamityeva vyarthatvam / itarAnyatvasyAprasiddhathA vizeSaNaM vinA vyAptyamahAt / yena vizeSaNena vinA vyAptyaprahastasyava sArthakatvAt / vyabhicAravArakasyApi sArthakatve tasyaiva tantratvAt / ata eva gandhAdiSu madhye gandhasyaiva vyajakatvAdityatrA'siddhivArakavizeSaNasya sArthakatvam / anyathA bAdhonItapakSetaratvasyApyanupAdhitvApatteH / pakSe sAdhyasandehe sAdhyavyApakatvAnizcayAna tadupAdhiH / yatra tu pakSe sAdhyAbhAvapramA, tatra bAdhonItatvenopAdhireveti cenna / pakSA'tirikte sAdhyavyApakatvamahAdevopAgherdUSakatvAt / anyathA, pakSe sAdhyasandehAdupAdhimAtrIcche. dApatteH / vipakSAvyAvarttakavizeSaNazUnyeti vizeSaNAnna tadupAdhiH / bAdhonItapakSataratvaM copAdhiH / tatra pakSAbhimatasya vipakSasvAditi cet / na / vastuno vipakSA'nyAvartakavizeSaNazUnyatvAbhAvAt / sarvatra prame yatvAdeH sattvAt / tatropAttatvena vizeSaNe ca vyAghAtaH / na hi tatropAttaM tena zUnyaM ceti smbhvti|| tathApi sAdhyavyApakatve sati sAdhanAvyApakatvasya pakSetaratve sattvAt tadyAvRttyA sAdhyavyAvRttirA prkaashikaa| yadyapi vAstavavyabhicAravivakSAyAM nAtivyAptiH / tathApi vAyuH pratyakSaH prameyatvAdityAdI vyabhicArA. vArakasyApi rUpavattvAderupAdhitAsvIkArAdavyAptirdraSTavyA / tAzasyApIti / asiddhavyabhicAravA. rakasyApItyarthaH / pakSApakSasAdhAraNasAdhyavyApakatvaghaTitameva lakSaNaM tacca pakSetare nAstItyAzayena zakate / pakSa iti / dRSakatAbIjaM pakSAnantarbhAvenaiva sAdhyavyApakatAjJAnam , anyathA nidhitopAdhimAtrocchedApattarityAzayena dUSayati / pakSAtirikta iti / paramatena parasyAticyApti datvA manmate / pacetaratvasyopAdhitvameva / tathA ca tdvaarkvishessnnprkssepe'vyaaptirityaah| tthaapiiti| tdvyaavRttyeti| mkrndH| etAdRzasyApyupAdhitvena srvsiddhtvaatttraavyaaptirbodhyaa| tAdRzasyApIta / svasiddhavyabhicAravA. rakasyApItyarthaH / pakSApakSasAdhAraNasAdhyavyApakatvameva vivakSitamiti boktAtivyAptirityAha pakSe iti ! paramatenaiva parasyAtivyAptiM dattvA anumAnadveSI cArvAkastasyopAdhitvamevopapAdayati tathApauti / tadyAvRttyeti / atra pakSAtiriktasAdhyavyApakatvameveti tadyAvRttAvapi pakSaniSThasANyAvyAvRtteH ttippnnii| naikAntikatvAbhAvAt , pakSetaratvasya na vyabhicAravArakatvamiti svasiddhasyetyuktam / asmadAdipadAderupAdAnAditi / tvaM ghaTajJAnAbhAvavAnAtmatvAdityanumAnaM yaM pratyudbhAvyate tenAsmaditarasvamatro. pAdhirityudbhAvyate tatrAsmatpadaM svasmin sAdhyAbhAvavattayA nizcite hetovRttitvagrahaH, pareSAmazakyaH svenaiva nirNayastasya ca hetuniSTasya vyabhicArasya svasiddhasya vArakaH asmaditi padArthaH, itaratvamA trasya sAmAnAdhikaraNyena hetuvizeSaNatve'pi gRhItavyabhicAravAraNasyAzakyatvAditi bhAvaH / anyathA asiddhivArakatvamAtreNa vyarthatve / pUrvoktAM bAdhonnotapakSetaratve'tivyApti vArayituM zaGkate pakSe sAdhyasandeha iti / vipakSAvyAvartaketi / idazca samavyAptopAdhyabhiprAyeNa tatropAdhe vipakSagatatve sAdhyavyApyatvAsambhavaH syAt / tatropAttavena vizeSaNa iti / upAdhAvupAttatvasya vipakSAvyAvartakavizeSaNatve / parAbhimatenaiva pakSetaratvasyAnupAdhitvena parasyAtivyApti datvA'numAnaSI cArvAkastasyopAdhitvamevopapAdayati / tathApIti / sAdhyavyApakatAvacchedakatve pati sAdhanAvyApakatAvacchedakaM yadvipakSAvyAvartakavizeSaNazUnyaM taddharmavattvoktau prameyatvamAdAya na doSa ityata Aha tathApIti / upAdherdUSakatAbIjasya sAdhyavyApakatve sati sAdhanAvyApakatvasya satve upAdhitvaM svIkaraNIyameva bhavatA tavyAvartakatvazca vizeSaNannopAdeyamityanaupAdhikatvaM kathaM vyAptiH syAdasambhavAdityabhiprAyaH / tadyAvRttyA saadhyvyaavRttiriti| atra pakSatAtiriktatva. Page #372 -------------------------------------------------------------------------- ________________ tRtIyastavake ] . anumAnaprAmANyopapAdanam / prkaashH| vazyakIti hetorvyabhicArAttatra cAvazyamupAdhisatvAdanyasyepAgherabhAvAt pakSetaratvamevopAdhiH svAt / kizca, vyabhicArAvArakatvaM na vyAptivirodhi, nA'pi tajjJAnavirodhi / nIlabhUme tadubhayasattvAt // athopAdheH svavyatirekeNa satpratipakSatayA dUSakatvam / tathAhi / nAsya vyabhicAronAyakatayA dUSakatvam / vahnimattvaM dhUmavattvavyabhicAri tayApakAIndhanavyabhicAritvAtprameyatvavadityanAi~ndhanavasvasya dhuumvttvvyaapktvaasiddhH| dhUmavattvavyApakavahnimatvAvyApakatvAt / vyApakatve vA sAdhanavyApakatvenAnupAdhitvApatteH / na ca dhUmavyApyatvaM vahnimatvasyAsiddham / taddhi na vyabhicArAt , sphuTe vyabhicAre upAdhyupanyAsasyAnahatvAt / tasya tadarthatvAt / nApyupAdhinizcayAt / upAdhitvAsiddheH // __ atha yathA sahacAradarzanavyabhicArAdarzanAbhyAM vahnimatvaMvyApyaMdhamavatvaJca vyApakaM, tathA Andhanavattvamapi vyApakaM,ghumavattvaJca vyApyam / tathA ca vyApakanivRttyAvyApyanivRttivad vyApyasattvAd vyaapkstvmaavshykmityvishessaadubhympysaadhkmityucyte| hanta tarhi siddhamupAyeHsatpratipakSatayAvRSakatvam / nApi vyApyatvAsiddhirUpatvena / sA hi na tAvadyAptibhaGganizcayAt , tasyopAdhitvanizcayasAdhyavAt / prakRteca tadanidhayAt / sahacAradarzanavyabhicArAdarzanAbhyAM tannizcaya iti cet / na / tayorhatA vapisattvAt / tatrotpannamapivyAptijJAnamupAdhidarzanAd bAdhyate iti cet / na / AdhAvapi tjnyaaptteH| tatrApyupAdhisadbhAvAt / tathA hyA!ndhanavatvasya dhUmavatva upAdhitve tadabhAvo dhUmavatvAbhAvavyApto vaacyH| anyathA AndhamasyApi dhUmavattvavyApakatvAnupapatteH / na hi yadabhAvo yadabhAvavyabhicArI tattasya vyApakam / evaM vyatireke nirvahnitvamupAdhiH / idaM hi nidhUmasya vyApakatayA'bhimatasya vyApakaM, nirdhUmasya vahimato'darzanAt / darzane vA vyabhicArasya sphuTatayopAdhyupanyAsasyAnahatvA dityuktam / aanendhnvirhsy cA'vyApakaM, ArdaindhanAbhAvavati pakSe tadasatvAt / nApi vyAptya nidhayAdyApyatvAsiddhiH / vyAptyanizcayo hi pakSe vahnimattvasyATTaindhanavirahasya ca darzanAt / evaJca, prkaashikaa| yadyapi pakSAtirikta sAdhyavyApakatvagrahe tAdRzasAbhyavyAvRttAvapi pakSIyasAdhyavyAvRtteH kathaM vyabhicAraH tathApi pakSasAdhAraNyenApi sAdhyavyApakatAyAH saMzayo'styeveti vyabhicArasaMzayo'styeveti bhAvaH / anaupAdhikatvasyApi vyAptitayA vyAptiviraharUpatvamupAgherasambhAvitameveti tadunnAyakatvena vyApyatvA. siddhitvaM vaktavyaM tathA satyAha thiiti| nirdhUmasyeti / tathA cApAtata uttopAdhinottopAdhau makarandaH / kathaM vyabhicAra iti cintyam / anaupAdhikaravasya vyAptisvAnabhyupagamAna vyApyatvAsiddhirUpatvamiti tadunAyakatvena tathAtvaM vAcyam , evaM satyAha sA hIti / nidhUmasyeti / tathA cApAtata ukto ttippnnii| viziSTasAdhyavyApakatvameveti tavyAvRttAvapi pakSaniSTasAdhyAvyAvRtteH kathaM vyabhicAra iti cintyam / kizca vybhicaaraavaarksvmiti| vyabhicArAvArakatvaM pakSetaratvavizeSaNe svIkRtya nApi vyabhicArA. vArakatvamityatra samAdhAnAntaramAha kishceti| bhavatu panetaratve vizeSaNasya vyabhicAravArakatvaM kiM tena upAdhyabhAvena sAdhyAbhAvasAdhane upAdhivyabhicAreNa sAdhyavyabhicArasAdhane vA yA vyAptistajjJAnaM vA tadabhayavirodhitvena vyabhicAravArakatvasyeSTAvyAghAtakatvAdityarthaH / satpratipakSatayA dUSakatvaM satpratipakSatayeti sAvadhAraNam, tatretaravyavacchedamupapAdayati tathAhotyAdi / zrAdbhandhanavira. hasya ca darzanAditi / Andhanasya dhUmavyApakatvanidhaye tadabhAvasya vyApakAbhAvasvenAvadhAraNe dhUmAbhAvanidhaye vyabhicAranizcayAdanizcayo yadi syAt syAdapyasiddhissa ca nAstyeva api tu dhUmavyA. pakatvena sandigdhasya cahnimattvasya dhUmavyApakatvena sandigdhAndredhanavatvAbhAvasya ca darzane cetyarthaH vyAptyanizcayo hIti / iyazca satpratipakSataivetyanvayaH, iyaM vyAptyanizcayena vyApyatvAsiddhiH,satpra Page #373 -------------------------------------------------------------------------- ________________ 356 vyAkhyAtrayopetaprakAzayodhanIyute nyAyakusumAJjalau[ 7 kArikAvyAkhyAyoM prkaashH| dhUmavattvanirdhUmavattvAprasaktau vastuno viruddhadvarUpyAbhAvAdekatra vyAptibhaGgo vAcyaH / sa ca vinigamakAbhAvAdekatra nizcetuM na zakyate iti vAcyam / iyaM ca satpratipakSatava / tasmAdugAdheH satpratipakSabhAvenadUSakatvasthitau pakSataratvasya nopAdhitvam / tadvyatirekasya sAdhAraNatayA saadhyaabhaavaasaavktvaaditi|| ___ maivam / tathA sati pratipakSAnumAne satpratipakSAntarasyopAgheranudbhAvanApatteH / na ca, satpratipakSAntaramapi tatrodbhAvyam / uttambhakA'pratibaddhasya mantrasvApratibaddhatyeva pratibandhakatvAditi vAcyam | sarvatra sthApanAyA api pratibaddhatvenApratibandhakatvaprasaGgAt / na ca pratipakSabAhupenAdhikabalatvAryamudbhAvanam / balaM yatrAnumityaupAyakaM vyApti pakSadharmatA''tmakaM vivakSitam / tacca tulyameva / na tu bhUyastvamapi tthaa| ekasmAdanumityanudayApatte / tadAhurAcArgaH-"bahavazcetyanvAcaye cakAraH" iti| sndigdhopaadherduusskttaapaataac| tadyatirekasya pakSe sandigdhatvAt / kevalavyatirekiNA ca satpratirakSasambhavAca / na cAsAdhAraNyam / tasyApi satpratirakSotyApakatayA iSakatvAt / kiJcaivaM, bAdhonItAkSataratvamapi nopAdhiH syAt / vyatireke'sAdhAraNatvAt kevalAnvayi prkaashikaa| vyAptijJAnabAdhA syAdeveti bhAvaH / upasaMharanneva prakRte yojayati / tasmAditi / tathA ca dRSakatA. bIjAbhAvAnna tasyopAdhitvamiti na tatrAvyAptirdoSa iti bhAvaH / nanvanayoranyatarad bAdhyamiti sAmAnyato dRSTe vinigamakataLapravRtyartha satpratipakSa upAbhyudbhAvanaM yuktmevetyruceraah| sandigdheti / nanu nivitopAdhAvuktaM dUSakatAvIjaM sandigdhogadhau tvanyadeva tadityarucerAha / kevalavyatire. kiNeti / nanu nedamapi yuktamasAdhAraNasya vyAptigrahaprativandhakatayA doSatvAdityarucerAha / kizcaivamiti / bAdhonIte sAdhyAbhAvasAdhane . pakSasyaiva sAkSatvAdayuktametadapItyaracerAha kevlaandhthinoti| kevalAnvayisAdhya ke sAdhyAmAyAprasiddhayA vyatireke sapakSAbhAvAdasAdhAraNyA makarandaH / / pAdhinA prakRtopa.dhau vyAptijJAnabAdhA syAdeveti bhAvaH / upasaMhara-neva prakRte yojayati tasmAditi / nanu sandigdhopAdhebhicArasaMzayAdhAyakatayA pRthageva doSatvamabhyupagamyate na tu satpratipakSatayetyarucerdoSAntaramAha ke bleti| vyatirekaJyAptipuraskAreNa tenApi satpratipakSasambhavAdityarthaH / tasyApoti / asAdhAraNasyApItyarthaH / tathA ca satpratipakSe satpratipakSAntaravattatrAsAdhAraNo'pi na doSa iti bhAvaH / nanu bAdhena vyatireke pakSasyaiva sAkSatvena tavyAvRttatvAbhAvAnnAsAdhAraNyamityarucerAha kenalAnyayinIti / kevalAnvayidharmasAdhya kAnumAne ityarthaH / tatra vyatireke sAdhyAprasiddhayA ttippnnii| tipakSatAmu pAdayati vyAsyati / satpratipakSAntarasyaivIpAgheranudbhAvanA utteriti yatra satpratipakSa udbhAvyate, tatropAdhyuddhAvanamapi kriyate tanna syAdupAgherapi satpratipakSaparyavasAyitvena ekadoSasya dvighodbhAvanasya vaiyarthyAditi bhaavH| na ca satpratipakSAntaramapi tatrodbhAvyamiti satpratipakSAntarAnu. dAvane sthApanAnumAnena pratibandhasya pratyanumAnaprativandhakatvaM na syAditi satpratipakSAntarodbhAvane tenottambhakena maNeriva sthApanAnumAnasya pratibadhazaktyapAkaraNe bhavatyapratibandhamprakRtasatpratipakSa prtibndhkmityaashyH| sarvatra sthApanAyA api pratibaddhatveneti / prakRtasatpratipakSaNa pratibandhakena sthApanAyA api pratibaddhatvAt sthApanAyAH pratibandhakatvasiddhaye uttejakavidhayA sthApanA. ntarodbhAvanamapi syAt / anyathA sthApanAyA apratirodhakatve pratipakSAbhAve satpratipakSatava na syA diti bhaavH| kevalavyatirekiNA satpratipakSasambhavAcceti / satpratipakSavidhayA pakSetara tvasyApyupAdhitvasambhAt sAdhyAbhAvena tadabhAvasya vyatirekavyApteH sambhavAt / kevalAnyAyanyasAdhAraNatvAbhAvAditi / sapakSavipakSavyAvRttatvamasAdhAraNyaM kevalAnvayini vyatirekAnumAne Page #374 -------------------------------------------------------------------------- ________________ tRtIyastava ] . anumAnaprAmANyopapAdanam / prkaashH| nyasAdhAraNatvAbhAvAt pacetaratvasyopAdhitApattizca / api caivamandhakAro dravyaM svAtantryeNa pratIya. mAnatvAt tryaNukavadityatrAzrAvaNatvamupAdhina syAt / tadyatirekasya pakSAvRttitvAt / na ca nAya mupAdhiH, tallakSagasattvAt / parvatAvayavavRtyanyatvAdikazcaivamapyupAdhiH syAdeva / tavyatirekasyAsAdhAraNatvAbhAvAt / yatta, pakSetaratvasya prAhakasAmyAt sAdhyavyApakatvavat sAdhyAbhAvavyApakatvAttannivRttyA sAdhyasAdhyAbhAvAbhyAM nivartitanyaM / na caivamiti tasya sAdhyavyApakatve sandeha iti / tanna / tathApi sAdhyavyApakatApakSamAzrityopAdhitvApatteH // atha sAdhyasamavyAptatve sati sAdhanAvyApaka upAdhiriti pakSetaratvaM nopAdhiH / yuktazcatat / yaddharmo'nyatra bhAsate tasyaiva japApuSpasyevopAdhitvAt / upAdhivRtti hi sAdhyavyApyatvaM sAdhanAbhi. mate bhAsate iti tathaivopAdhigdapravRttiH / sAdhyavyApyatvamAtrazca na dUSakamiti tasya sAdhyavyApaka tvamapISyate / maivam / dUSakatAbIjasya viSamavyApte'pi sattvAt / dUSakatAyAM sAdhyavyApyatvasya vyarthatvAt / dUSaNAntarasaMkIrNasya cAnupAdhitve samavyAptasthApi tattvApatte // athopAdhiH sa ucyate, yadabhAvo vybhicaarvirodhii| na ca viSamavyAptasyAbhAvo vyabhicAra viruNaddhi / yatra hi vyabhicArastatra samavyAptamantataH sAdhyamapyupAdhirbhavatseva, svasya svavyApakatve prkaashikaa| bhaavaadityrthH| yadyapi sAdhyAprasiddhayaiva tatra satpratipakSAbhASaH, tathApi sAdhyAprasiddhAvapi apra. siddhasAdhyakatryatirekiNIva vyatirekatryAptipakSadharmatAparAmarSAtasyAnvayavyApipakSadharmAtAparAmarSaprativandhakatayA satpratipakSatvamupapadyata eveti bhAvaH / yadyapi virodhiparAmarSasattvena pratibandhakatvaM prakRte ca virodhanikAkAprasiddhiH, tathApi virodhapratisandhAnamAtrameva prayojakaM tacca prameyatvamatyantAbhAvapratiyogi na veti bhramasaMbhavAdastyeva prakRta ityAzayenedaM bodhym| AkAzAtyantAbhAvAdikevalAnvayiparametat tatra tasya prasiddhatvAt / tattvatazcAprasiddhatvAdityanye / vastuta ityevAsvarasAdAha / api. ceti / tathApIti / vyabhicArasaMzayAdhAyakatvAditi bhAvaH / samavyApta evopAdhiH,tathA ca na viSamavyAptAvavyAptirdoSa ityupapAdayannAha yadabhAva iti yadidaM sAdhanavyApakatvamApAditaM hetI sAdhyavyabhicArAbhAvApAdakamityarthaH / prabhAvaH sAdhanAvyApakatvAbhAvaH / sAdhanavyApakamiti yAvat / mkrndH| sapakSAbhAvAnnAsAdhAraNyamiti bhaavH| yayapyevamasAdhAraNyAbhAve'pi sAdhyAprasiddhathaiva vyatire ke satpratipakSatvAbhAvAma tasyopAdhitvaM syAt , tathApyasAdhAraNyanirAsamAtrAbhiprAyako'yaM prantha ityAhuH / vastutaH, sAdhyAprasiddhAvapyaprasiddhasAdhya kanyatirekiNIva vyatirekavyAptipakSadharmatAparAmarzasambhavAttasya prakRtahetupakSadharmatAvyAptiArAmarzasaMvalanadazAyAM satpratipakSatvamityabhiprAyako'yaM prnthH| yadyapi visedhirAmarzatvena tathAtvaM prakRte ca virodhanirUpakAprasiddhiH, tathApi virodhapratisandhAnameva tatprayojakam / tacca prameyatvamatyantAbhAvapratiyogIti bhramasambhavAt sambhavatyeveti matavizeSeNa tathokta. miti / yadA, AkAzAtyantAbhAvAdikevalAnvayiparametat / tatra tadvato'prasiddhathA sapakSAbhAvAditi / kecittu pUrvAsvarasAdAha api ceti / tthaapiiti| sAdhyavyApakatAkoTimAzritya sandigdhopAdhitApattarityarthaH / samavyApta evogadhirityupapAdayannevAha atheti / yadIyaM prasajitaM sAdhanavyApakatvaM hetusAdhya ttippnnii| sapakSAprasiddhaH / na ca tatra sAdhyavyatirekasyaivaprasiddhayA satpratipakSavidhayA kathaM pakSetaratvasya dUSakatvamiti vAcyam / bhramAtmakasyaiva vyAptijJAnAdeH sarvasya sambhavAditi bhAvaH / na caimiti / satpratipakSavidhayaiva dUSakatve // yadabhAvo vyabhicAravirodhoti / upAdhyabhAvo hi ugadhivyApyatvam , Page #375 -------------------------------------------------------------------------- ________________ 358 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalo[ 7 kArikAvyAkhyAyAM prkaashH| sati vyApyatvAt / sAdhanAvyApakatvAcca / viSamavyAptike tu sAdhyavyApako yo dharmastadyApyatvamAtreNa tasyApyatvam / dRSTaM tyanityatvasya vyApakaM prameyatvaM tadyApyazca guNatvam / na ca guNatvAnityatvayo miyo vyAptiH / samavyAptike ca tadvyApakavyApyena vyAptazca tavyabhicAri ceti vyAhatam / maivam / tathApi hyavyabhicAre sAdhyavyApyavyApyatvamAtra prayojaka, lApavAd , na tu sAdhyavyApakavyApyatvamapi vyabhicArasthalasya svyaivokttvaat| na ca sAmyavyApyavyApyatvamevAnaupAdhikatvaM, sAdhyavyApyamityatrApi panaupAdhikaravaM tadeva vAcyaM, tathAcAnavastheti / vyabhicAravyAvarttanArthamanopAdhi tvalakSaNe yAvaditi padaM sAdhyavyApakatve vizeSaNaM prakSiptameva / yadi ca yadyatireke'numitirbhavatyeva tad dUSaNaM, tadA viruddhatvAderapyadUSaNatvamiti yasmin satyanumitirna bhavati tadeva dUSaNamiti viSamavyApto'pyupAdhiH // .. atha sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApaka upAdhiH / tena mitrAtanayatvena zyAmatve dhvaMsasya ca janyatvena dhvaMsapratiyogitve sAdhye sAdhanAvacchinnasAdhyavyApakaM zAkapAkajatvaM bhAvatvaM copAdhiH / kAkAdau prAgabhAve ca kevalasAdhyAvyApakatvAditi / tanna / sopAdhitvAdasAdhakamityatra sAdhanAvacchinnasAdhyavyApakavyabhicAritvAdityarthe sAdhanAvacchinnetyasya vaiyapittaH / jalaM prameyaM rasavatvAdityatra rasavatvAvacchinnaprameyatvavyApakasya pRthivItvasyopAdhitvaprasamAt / pakSadharmAvacchimasAdhyavyApakopAdhyavyAptezca / kiJca, viziSTasAdhyavyabhicAraM prasAdhya kevalasAdhyavyabhicAraH sAdhyaH tatra cA'rthAntaram / kevale sAdhye hi vipratipattina tu viziSTe / prakRtasAdhyavyabhicArasiddhayarthaM vizi. STavyabhicAraH sAdhyavati iti cenna / aprAptakAlatvAt / prathama sAdhyavyabhicAra evodbhAvyastatrAsiddhau prkaashikaa| tathApIti / tathA ca sAdhyAvyApako'pyupAdhiH syAditi bhAvaH / tat kiM sAdhyavyApakavyApyatvamevAnopAdhikatvaM tathAsatyanityatvavyApakaprameyatvavyApyaguNatvasyAnityatvavyApyatApattirityata Aha vybhicaariiti| sAdhyavyApakatve tadagarmalakSaNe sAdhyavyApakAtyantAbhAvasyeti shessH| yadi. ceti / yadyapi samavyAptikopAdhivyatirekiNApi nAnumitiniyamaH, svarUpAsiddhe vyabhicArAttathApi pakSavRttiraghe bAdhapratirodhAbhAve ca yadavyatireke sati liGgasya samIcInatvaniyamaH, tad dUSaNamityarthaH / viruddhatvAderiti / zrAdipadAd vyabhicAritvapariprahaH, tayoranyataravyatireke kevalAnyayinyatarasattvena liGgasyAsamIcInatvAdityarthaH / sAdhanAvacchinnasAdhyavyApakopadhAvavyAptiriti yaduktaM tat parihAramAtrAbhiprAyeNa shkte| saadhneti| aandhnvvaadoviti| yadyapi tatra prameyatvameva tthaa| makarandaH / . yorvyabhicArAbhAvApAdakamityarthaH / abhAvaH sAdhanavyApakatvam / tat kiM sAdhyavyApakavyApyatvamevAnaupAdhikatvaM, tathA coktaguNatvAdyatiprasaGga ityata Aha vyabhicArIti / yadi ceti| nanu samavyAptavyatireke vyabhicArAbhAvaniyame'pyanumitiniyamo nAsti, hRdo'gnimAn dhUmAdityAdau tAhazopAdherabhAve'pi svarUpAsiyA anumityabhAvAditi cet / na / pakSavRttitve bAdhapratirodhAbhAve ca sati yadvayatireke liGgasya samIcInatvaniyamastad dUSaNamityarthAt / viruddhatvAderiti / zrAdi ttippnnii| upAdheH sAdhanAvyApakatvagatvena vyApyatve sAdhanasya satti tadasambhavAt / vyabhicArasthalasyavayavoktasvAditi / tathA copAdhyabhAvo vyabhicArAnumAne vyarthavizeSaNatvaM taveti bhAvaH / anau. pAdhikatvalakSaNe yAvaditi yAvatsAdhanavyApakavyApyatvamisyanaupAdhikatvalakSaNe tathA cAnupAdhisve. nAvyabhicArAnumAnasya na mamApi hAniriti bhaavH| pacetaratve doSastvastyevAvyAptimAtravAraNAyAha atha saadhnaavcchinnsaadhyeti| pakSadharmAvacchinnasAdhyavyApakopAdhIti / vAyuH Page #376 -------------------------------------------------------------------------- ________________ tRtIyastavake] . anumAnaprAmANyopapAdanam / 354 - prkaashH| pAtanihArthamupAdhirvAcya iti cet / na / evaM sati prakRtAnumAne upAgheradUSaNatvApatteH / mata .eva pakSadharmAvacchiSasAdhyavyApakatve sati sAdhanAvyApaka upAdhirityapAstam / ArdaindhanavatvAdau niyatatAszadharmAbhAvenAvyAptezca / zabdo'bhidheyaH prameyatvAdityatra zabdadharmaguNasvAvacchinAbhiSeyatvavyApakasyAzrAvaNatvasyopAdhitvApAtAcca / nApi pakSAvRttitve sAdhyavyApakatvamupAdhitcam / zabdoanityaH guNatvAdityatra kRtakatvasya zabdavRtteranupAdhitvApAtAt / na ca sphuTe vyabhicAre niSphalamupAdhyanusaraNamiti vAcyam / vyabhicAre'vazyamupAdhisattvAt / anyathaikatra sAdhane sAdhyatadabhAvasabandhasyAvacchedabhedaM vinA'nupapattaH // atha paryavasitasAdhyavyApakatve sati sAdhanAvyApaka upAdhiH / paryavasitaM ca sAdhyaM pakSadharmatAbalalabhyam / yathA zabdo'nityatvAtiriktazabdadharmAtiriktadharmavAn prameyatvAdityatra yathoktasAdhyAvyApakatve'pi pakSadharmatAbalalabhyasyAnityatvasya sAdhyasya vyApakaM kRtakatvamupAdhiH, kRtakatve caivaM saadhymaane'nitytvmupaadhiH| tanna / pakSadharmatAvalalabhyasAdhyasiddhau hi niSphala upAdhiH, tadasiddhau ca kasya vyApakaH / / na hi sopAdhau pakSadharmatAbalAt sAdhyaM siddhayati, yadvyApaka prkaashikaa| tathApi vizeSaNasya sAdhye'vacchedakatvamAzrityedaM dUSaNamuktam / vastuta prAtmA pratyakSaH pratyakSasparzAzrayatvAdityatra sAdhanAvacchinnasAdhyavyApakarUpavatvopAdhAvavyAptiriti dRSaNaM draSTavyam / nanvasyopAve. yabhicAronAyakatvamasambhavi yathAzrutasAdhyasya kevalAnvayitvAt paryavasitasAmyavyabhicArastha prakR. tAnumAnAdUSaNatvAt tathA ca satpratipakSonnAyakatayA dUSaNatvaM vAcyam taccAsambhavi, kRtakatvasyApyuktarItyA zabde siddhau tavyatirekasya hetau svarUpAsiddharata Aha / kRtakarave ceti / tathA copAdhidAturmate zabde kRtakatvamasiddhameveti tadvyatirekeNa satpratipakSatvamavikalameveti bhAvaH / mkrndH| padAdyabhicArAdipariprahaH / anyataravyatireke'pyanyatarasattve linggsyaasmiiciintvaadityrthH| nanu sAdhanAvacchinnasAdhyasya pakSe'pi sattvAttadavyApakatayA nAtiprasaGga ityanuzayAdAha pakSadhammati / pAyuH pratyakSaH prameyatvAdityAdAvuddhRtarUpavatvAyupAdhAvavyApanAdityarthaH / zrAddhanaSatvAdAviti / yadyapi dravyatvAdikamavacchedakaM sambhavatyeva tathApyavacchedakasya sAdhye vyApyatAvacchedakatvamabhipretyataduktam / tadidamAha niyateti / niyatAvacchedaketyarthaH / dhuumtvsyaivaanendhnvyaapytaavcchedktvaa. diti bhAvaH / vastutaH prAgabhAvo vinAzI janyatvAditvAdI bhaavtvaadypaadhyvyaaptirbodhyaa| zabdo'bhidheya iti / etacca pakSAtiriktasAdhyavyApakatvamAdAya bodhyam / vyabhicAra iti / asphuTatvadazAyAM tadanusaraNasambhavAccetyapi draSTavyam / yatheti / yayapyatra vyabhicArAbhAvAttadvayAptopAdheranupapattiH, tathApi satpratipakSe virodhamAtrasya tantratvena paryyavasitAnityatvarUpasAdhyAbhAvasAdhanadvArA tadutthApakatayaivopAdhitvamityetanmatatAtparyam / na ca kRtakatvasya pakSavRttitayA tadvayatirekasyAsiddhatvAnna tadutthApakatvamapIti vAcyam / zabdanityatAvAdina upAdhidAturmate zabdasyAkRtakatvAditi ttippnnii| pratyakSaH pratyakSaguNatvAdityatra bahirdravyatvAvacchiAsAdhyavyApakodbhUtarUpavattva ityrthH| upAdheradUSakatApatteriti / tasya prakRtasAdhyavyabhicAronAyakatvAbhAvAd viziSTasAdhyavyabhicArasyaiva tathA tvaadityrthH| niyatatAzadhAbhAveneti / sAbhyatAvacchedakamAtrasyaivopAdhivyApyatAvacchedakatvena vyarthavizeSaNaghaTitasAdhyatAvacchedakasya vyApyatAnavacchedakatvAt tddhvicchinnvyaapktvaaprsiddhrityrthH| niyatatAdRzadharmetyasya niyatatAvacchedaketi tAtparyAthaH / yadi svataH sAdhyamupAdhivyApyanna bhaved bhavet kazcit tatsampAdako dharmo niyataH sa nAstItyakSarArthaH / Page #377 -------------------------------------------------------------------------- ________________ 360 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalo [7 kArikAvyAkhyayAM AniranamaAAAAme prkaashH| upAdhiH syAt / dvathaNukasya sAvayavatve siddhe, dUdhaNukaM dravyasamavetaM janyamahattvAnAdhAradravyatvAdityatra niHsparzadravyasamavetatvaM copAdhiH syAt / nityadravyasamavetatvasya pavasitasya sAdhyasya vyaapktvaat| saadhnaacyaapktvaac| atha sAdhyasAdhanasambandhavyApakatve sati sAdhanAvyApaka urAdhiH, tena dhvaMsasya janyatvenAnityatve sAdhye yadyapi bhAvatvaM prAgabhAve sAdhyavyApaka tathApi janyatve sati yadi nityatvaM tadvyApakasvAdupAdhiriti / na / idamasAdhakaM sAdhyasAdhanasambandhavyabhicAritvAdityatra sAdhyavyabhicAritvAdityasyaiva gamakatve shessvyaapttH| sambandhavyabhicArAnumAne'rthAntaratvApattedha / yadviziSTe sAdhane sAdhyasAmAnAdhikaraNyaM sa upAdhiriti cenna / raasbhaadiinaampyupaadhitvaaptteH| tadviziSTe'pi sAdhane sAdhyasambandhAt / yadviziSTa eveti cet / na / prameyatvAderapyupAdhitvApatteH / yadviziSThe sAdhane sAdhyasAmAnAdhikaraNyamastyeveti cet / na / gurutvena rasavattve sAdhye gandhavattvAdeH sAdhyAvyApakasyApyupAdhitvApattaH // __ athopAdhimAtrasya vyatirekidharmatvaM, kvacit bAdhonItasya pakSetaratvasyApyupAdhitvAt / tattadu. pAzca tattatsAdhyavyApakatve sati tattatsAdhanAvyApakatvaM, vahnidhUmopAdhestu na lakSaNaM lakSyAbhAvAt / na ca parvatetaratvaM vahnidhUmasambandhopAdhiH syAt / aapaadhaaprsiddhH| na ca pakSataratvaM vahnivyApaka kuto na bhavatIti vAcyam / etasyopAdhilakSaNaprastAve arthAntaratvAditi matam / tanna / anumitipratibandhakajJAnaviSayatvAvacchedakamupAdhitvamiha nirUpayitumupakrAntam , anyasyAprayojakatvAt / taJca na vyatirekidharmatvam / atiprasaGgAt / kintu sAdhanAvyApakatve sati sAdhyavyApakatvam / taca pakSetare'tivyAptamevetyuktam // . atrAhuH / yadvadhAvRtyA yasya sAdhanasya sAdhyaM pakSe tryAvarttate, sa dharmastatra hetAvupAdhiH / sa ca dharmaH katamo bhavati, yasya vyAvRttiH sAdhya sAdhanasambandhavirodhinI / yathA''ndhanavattvaM vahimattve / vyAvartate hi tayAvRtyA dhUmavattvaM tptaayHpinndde| vyAvarttate ca bhAvatvavyAvRtyA dhvaMse janyatvAni prkaashikaa| asamaktatvaparyavasAnavAraNAyAha / sAvayavatva iti / janyeti / janyamahatvaM mahattvAvAntarajAti. reveti na vaiyarthyam / vastutaH paramAzvasiddhau manaso'NutvAsiddhau cAsAdhAraNyaM syAditi janyapadam tathA sati ca gaganameva dRSTAnta iti bhaavH| niHsparzati / dravyapadamatra samavyAptopAdhyabhiprAyakam / rAsabhAdInAmiti / rAsabhaviziSTe dhUme vahnisAmAnAdhikaraNyAdityarthaH / rAsabhAdAvatiprasajje satyeva doSAntaramAha / gurutveneti / rasavattve rasayogyatve / anyathA harItakyAdau vyabhicAreNa niymaasiddheH| yadvyAvRttyeti / yadvyAvRtyA salilIbhUtayA sAdhanavati kvacidapi sAdhyavyAvRttiranumAtuM makarandaH / bhAvaH / asamavetatvaparyavasAnavAraNAyAha / sAvayavatve iti / janyeti / paramANusiddhidazAyAM manaso'NutvAdisiddhidazAyAzca gaganAdau vyAptigrahArya janyapadam / akhaNDAbhAve na caiyarthyamiti / nisparzati / atra dravyAdaM samavyAptatvAbhiprAyeNa / rAsabhAdAvatiprasaGge satyeva dUSaNAntaramAha gurutveneti / rasavattve = rasayogyatve / anyathA viziSTasyApi harItakyAdau byabhicAreNa niymaasiH| yadyAvRttyeti / pakSe yadyavRtyA yasya sAdhanasya sAdhyavyAvRttiranumIyate ityarthaH / sAdhyasAdhanasambandhavyApakatvAbhiprAyeNA bhAvatveti / nanvevaM sambandhAbhAvasAdhanerthAntaraM sAdhyA ttippnnii| janyamahattvAnAdhAradravyatvAdityatreti / paramANvasiddhadazAyAM manaso'NutvAsiddhidazAyAzcAkAzAdau vyAptiprahArya janyeti / akhaNDAbhAvadhaTakatayAca sArthakyam / paryavasitasAmyasya vyApakatvA Page #378 -------------------------------------------------------------------------- ________________ tRtIyastavake ) anumAnaprAmANyopapAdanam / 361 - prkaashH| tyatvasambandhaH, zAkAkajatvavyAvRtyA zyAmatvamaitrAtanayatvayoH smbndhdh| pakSadharmatAbalAcAnityatvazyAmatvAbhAvayoH paryavasAnam / tathA, vAyAvudbhUtarUpavattvaM vyAvarttamAnaM dravyatve sati pratyakSatvaM nivartayat , pratyakSatvAbhAvamAdAya siddhayatIti sarvatra pakSe sAdhyAbhAvasiddhayA sAdhyasAdhanasambandhAbhAvo'sti / ata eva sAdhanAvacchinnAdau sAdhanavyApako'pyupAdhiH, yatra pakSAvRtti hetuH / yathA, karakA pRthivI ktthinsNyogvttvaaditytraanussnnaashiitsprshvtvmupaadhiH| na ca svarUpAsiddhireva tatra doSaH, sarvatropAgherdUSaNAntarasakarAt / etena bAdhAnunItapakSetaratvasyopAdhitvaM nirastam / svavyAghAtakatvena tadvayatirekasya sAdhyAvyAvartakatvAt // asmapitRcaraNAstu-yadvayabhicAritvena sAdhanasya sAdhyavyabhicAritvaM, sa upAdhiH, lakSaNaM - prkaashikaa| zakyata ityrthH| nanvevaM sambandhavyAvRttyanumAne'pi na sAdhyavyAvRttiranumiteti na tadgarbhalakSaNa: saMbhavastatretyata Aha / pakSadharmatAbalAcceti / ata eveti / idaJca kadezimatena tanmate ca sAdhanavatItyatra pakSa iti lakSaNe deyam / sAdhyasAdhanasambandhavyApakatve sati pakSavRttittvameva copAdhitAprayojakamiti bAdhotthApakatayApyupArdoSatvam / ata evetyasya yata eva tAdRzopAdhivyAvRtyA pakSasAdhyavyAvRttyanumitirityarthaH / saadhneti| sAdhAnAvacchinnasAgyavyApakopAdhau sAdhya ityarthaH / idaJcaikadeziMmatamayuktam / pakSavRtteranupAdhitApatteH, naceSTApattiH, ghaTaH pratyakSo dravyatvAdityatra dravyatvAvacchinnasAdhyavyApakapratyakSaparimANavattvopArvyabhicAronAyakasyopAdhitvena vyavahArAditi / vyabhicArotthApakatvagarbhamupAdhisvarUpamAha / ' yadavyabhicAritveneti / sAdhye upAdhivyApyatAprayojako yo dharmastadvattvavizeSaNAtiriktavizeSagAvizeSitena salinIbhUtena yadvyabhicAritvena bhAvasiddheruddezyatvAdityata Aha pkssdhrmteti| ata eveti| yata eva tAdRzopAdhivyAvRtyA'pi pakSe sAdhyavyAvRtyanumitirityarthaH / tathA ca sAdhyavyApakatve sati pakSAvRttitvamevopAdhitve prayojakamiti bAdhotthApakatayopArdoSasvamityetanmatatAtparyyam / sAdhaneti / sAdhanAvacchinnasAdhyavyApakAdAvupAdhau sAdhye ityarthaH / ___ nanvevaM pakSavRtirupAdhirna syAt tadvayatirekasya pakSe sAdhyAvyApakatvAt / na ceSTApattiH, tasyApyupAdhitvena vyavahArAt / na ca pakSapadaM sAdhanavatparaM, tathA cAnyatra kvacit sAdhanavati sAdhyavyAvartakasvAdvayabhicArajhAnadvAraiva tasya dUSaNatvamiti vAcyam / anugNAzItasparzatvasyaivamanupAdhitApatteH, tasya sAdhanavyApakatvena sAdhanavati svavyAvatyA sAdhyAvyAvartakatvAdityarucerAha asmaripatacaraNAstviti / yadvayabhicAritvena liGgena sAdhanasya sAdhyavyabhicAritvamanumIyate, sa upAdhiri ttippnnii| diti / uktAnumAnAt prAk nityasya paramANorasiddharvyabhicArAditi / sAdhyasAdhanasambandhAbhAvasiddhAvAntaraM syAt sAdhyAbhAvasyaiva sAdhanIyatvAdityata Aha pakSadharmatAbalAcceti / dravyatve sati pratyakSavanirvattayat iti / yadyapi pratyakSatvaM sAmAnyataH sAdhyaM tasya sAdhanena sambandha vinApyutbhUtarUpannAtmanyasti, tathApi pace pratyakSasvamanumAnAt siddhathad , bahirindriyajanya. pratyakSarava eva paryavasyatIti paryyavasitasAdhyasAdhanasambandhavyAvRttI tAtparyam / ata eveti / yata eva yenopAdhinA svavyatirekeNa pakSe sAdhyasAdhanavyAvRttirbhavati tasyopAdhitvAdevetyarthaH / vAdhotthApakatayeva copArdUSakatvamityetanmatatAtparyam / svavyAghAtakatve na tayatirekasyeti / yadi pakSetaratvamupAdhiH syAt , kvApi tadeva na siddhayeta yatra tat sAdhanIyantaditaratvasya tatrApyupAyeH smbhvaat| na ca pratyakSasiddhamatIndriye tathApi hi tavyAvRttaM syAt pratyakSamiddhe'pi vA pratyakSasadoSatAsande. 46 nyA0 kucha Page #379 -------------------------------------------------------------------------- ________________ 362 vyAkhyAtrayopetaprakAzodhanIyute nyAyakusumAjalI [7 kArikAvyAkhyAyAM prkaashH| punaH, paryavasitasAdhyavyApakatve sati sAdhanAvyApakatvam / yaddharmAvacchedena sAdhyaM prasiddhaM, tadavacchinnaM sAdhyaM paryavasitam / tatrArdaindhanaprabhavatvAdyupAdhau mahAnasatvAdyeva tAdRzo dharmaH / tadavacchedena sAdhyasya dhUmasya prasiddhaH / pakSadharmAvacchinnasAdhyavyApakopAdhI dravyatvaM, sAdhanAvacchinnasAdhyavyApakopAdhau ca sAdhanameva tathA / tathA ca tadacchinnasAdhyavyApakopAdhivyabhicAreNa sAdhanasya sAdhyavyabhicAraH syAdeva / vyApakavyabhicAriNastavyApyavyabhicAritvaniyamAditi // prkaashikaa| sAdhane sAdhyavyabhicAritvamanumAtuM zakyata ityarthaH / ata evAkAze sAdhye ghaTAderanupAdhitvam, AkAzavyabhicAritve sAdhye ghaTavyabhicAritvasya vyarthavizeSaNatayA salliGgatvAbhAvAt prathamavizeSaNa. pUraNena cAvacchinnasAdhyavyApakasyApi saMgrahoM na cAtiprasaGgaH idazca sakalasaMgrAhakam / dUSakatAbIjaM tu bhinnabhinnameva anyathA niruktopAdhijJAnakAla eva vyabhicArasphuraNAdasya vyabhicAronnAyakatvaM na syAt / lakSyatAvacchedakamuktvA sakalasaMgrAhakaM lakSaNamAha / paryavasiteti / yatra sAdhanAvyA. pakatvaM tavRttidharmasAmAnAdhikaraNyaM paryavasitapadAryaH, tena mahAnasatvAvacchinnasAdhyavyApakaM vyajanavatvaM nopAdhiH, vahisAdhyakadhUmasAdhane, idamapi saMgrAhakamAtram na tu sarvatra pratibandhakajJAnaviSayaH, zuddhasAdhyavyApakatvenApi jJAtasya pratibandhakatvAt , avacchinnasAdhyavyApake vidameva(sAdhya)pratiba. ndhakahAnaviSayaH, tenAnumitipratibandhakajJAnaviSayatAvacchedakatvamupAdhitvamiha nirUpayitumupakrAntamiti prAguktena na virodhaH / yaddhavicchedeneti / yaddharmAdhikaraNa ityarthaH, sa ca dharmaH sAdhanAdhikaraNopAdhyanadhikaraNavRttirabhimatastena praaguktaarthlaabhH| mahAnasattvAdoti / ArdaindhanazUnya. tatsaMyuktamahAnasattirdharma ityarthaH / dravyatvamiti / vAyurbahirindriyapratyakSa : pratyakSasparzAzrayatvAdisyatra rUpavatvopAdhirityarthaH / sAdhanameveti / dhUmoM vinAzI janyatvAdityatra bhAvatvopAdhA. makarandaH / tyarthaH / na cAkAzAdisAdhyakaheto ghaTAdepAdhitA''pattiH, yasya paryAvasitasAdhyavyApakasya vyabhicAritvenetyarthAt / tacca kvacidvizeSitaM va cidavizeSitaJca liGgamityanya detat / sAdhanAvyApakatvaM vyabhicArisAdhanAvyApakatvam / tena mahAnasatvAdyavacchinnavahnivyApake dhUmAvyApake vyaJjanavatvAdau naatiprsgH| nanvevamupAdhijJAnakAla eva vyabhicArabhAne tadunAyakatvamasya na syAditi cet / bhrAnto'si / na tyanenaiva rUpeNa jJAtasyAsya tadunnAyakatvaM, kintu zuddhasAdhyavyApakatvAdinA / idantu sakalasaprAhakamAtram / sAdhAraNAdInAmubhayakoTayupasthApakatvavat / idazca sarvairevAbhyupeyam , anyathA paryAvasitatvAyasphuraNe : zuddhasAdhyavyApakatvasphuraNe'pi tadunnAyakatvaM na syAt / na cAnumitipratibandhakajJAnaviSayatAvacchedakamupAdhitvamiha nirUpayitumupakrAntamiti prAgukta ttippnnii| haprasaktAvaprAmANikatvazAnirAsAya yAdbhAvanasya karaNIyatvAt , pramANasaMplavasyAta evAyamAtmA gaura ityAdau darzitatvAt / athavA sAdhyavyApakatAnirNAyakatarkavirahe'pi pakSAtirikte tannirNayAt sAmAnyatastatsaMzayAdvA pakSetaratvasyopAdhitve svasyopAdhitvasyaiva vyAghAtAt sAdhyavyatirekAnumApakavya tirekapratiyogitvena sAdhyavyabhicArAnumApakavyabhicArakatvena vA vAcyatayA tatrApyanumAne pakSetara tvasyevopAdhitvasambhavenAnumAnAsambhavAdasambhavAditi bhAvaH / yaddhavicchedena sAdhyampra. siddhmiti| sAdhyasya yatrAdhikaraNe' upAdhivyatirekastavyAvRto yaH kazcana dharmaH prakRtapakSaniSThaH mAdhyaH pakSe siddhayan tatsamAnAdhikaraNa eva siddhayatIti tadavacchinnaM sAdhyam paya'vasitasAdhyam / evaJca prakRtasAdhyaniSTopAdhyavyabhicAritvanirUpakakizciddhavicchinnasAdhyavyApakatve satIti prathamadalArthaH, sa Page #380 -------------------------------------------------------------------------- ________________ sRtIyastavake) anumAnaprAmANyopapAdanam / 363 prkaashH| .. sAMdhyavyApakatvasAdhanAvyApakatve eka dRSakatAbIjam / na ca pakSadharmAvacchinnasAdhanAvacchinnasAdhyavyApakopAdhivyabhicAreNa sAdhanasya sAdhyavyabhicAronnayane'rthAntaraM, vizeSaNAvyabhicAritvena nidhite sAdhane viziSTavyabhicArasya sidhyato vizeSyasAdhyavyabhicAramAdAya paryavasAnAt , pkssdhrmtaablaat| na ca pakSadharma tAvalalabhyA'rthasiddhAvAntaratvaM, vyaktisAdhakAnumAnamAtre tadApatteH / bhavatu vA'rthAntaraM, tathApi heturAbhAsa eva / arthAntarasya puruSadoSatvAt / hetvAbhAsAntarasya ca tatrAbhAvAdupAdhireva bhAvatvAdikaM dosssttrodbhaavyH| api ca yaH sAdhanavyabhicArI sAdhyavyabhicAronnAyakaH sa evopAdhiH / vyabhicAronnAyakatvaJca sAkSAtparamparayA veti nArthAntaratvam / na cavaM zabdo'bhidheyaH prameyatvAdityatrAzrAvaNatvaM jalaM prameyaM rasavatvAdityatra pRthivItvamurAdhiH syAditi vAcyam / kevalAnvayitvaprAhakamAnabAdhAdupAdheviziSTAvyApakatvAt / na ca svavyAghAtakatvenAnupAdhau pkssetrtve'tivyaaptiH| prkaashikaa| vityarthaH / sAdhyavyApakatveti / kvacita zuddhasAdhya yApakatvaM kvacidavacchinnasAdhyavyApakatvami. tyarthaH / patadharmAtAbalAditi / idaJcApAtataH, viziSTasAdhyavyabhicAraprakArakabuddhAvapi zuddhasAdhyavyabhicAraprakArakabuddhayabhAvenAnumityapratibandhAt / tAtparya tu granthakRto vizeSaNavati viziSTasya vyApakavyabhicAritvena hetunA zuddhasAdhyavyabhicArAnumitau, ata eva maNikRto'smin pakSe'rucyA yadveti kRtvA tameva kalpaM siddhAntitavantaH etattAtparyAnusAreNeva prathama(lakSaNa)vizeSaNamupAdhilakSaNe mayA pUritam prakAzalikhitapakSAzrayaNe tu tadapi vizeSaNaM na deyamityavadheyam / sAdhanavyabhicArIti / sAdhanaM vyabhicAri yasya sa tathA sAdhanAvyApaka iti yAvat evaJca sAdhananiSTena yayabhicAritvena sAdhanasya sAdhyayabhicAritvaM sAkSAt paramparayA vAnumAtuM zakyata ityarthaH / paramparA ca viziSTavyabhicArAnumAnadvArikA ayameva pUrvato bheda iti bhAvaH / mkrndH| virodhaH, tasya yathAzrutAbhiprAyeNa sAdhanAvyApakatvasAdhyavyApakatvAMzAbhiprAyeNa vA sarvasamAgheyatvAt / parvatatvarUpapakSadharmAvacchinnavahivyApakatvAdinA pASANavatvAdiprahe'pi dhUme na tadunnayanaM. bAdhAt / tadavatAre vyabhicArAnumitebhramarUyA iSTatvAt / astu vA vyabhicAripadaM vyabhicAritvasamaniyatadharmAntaraparam / sa caivaM tenaiva tadunayanApattiH, svarUpeNaiva tasya jnyaanaat| tathA ca niyatatvAsphuraNadazAyAM tadabhAvAt / tathApi ca tasya tadunnAyakatve bAdhakAnabhidhAnAcca / kecittu yadvayabhicAritvenetyAdikameva lakSaNam / idantu yena rUpeNa jJAtasya tasya vyabhicArAnumApakatvaM tannirvacanam / tathA ca lakSaNamityasya vyabhicArAnumApakatAvacchedakamityartha ityaahuH| vistRtamidamanumAnaprakAze / sAdhaneti / sAdhanaM vyabhicAri yasya, sAdhanAvyApaka ityarthaH / atra svavyabhicAritveneti zeSaH / tena tadunnAyakAprayojakatvAdau nAtiprasaGgaH / evaJca sAdhanavyabhicAripadaM svarUpa ttippnnii| ca yatkiJciddharma uktarUyo gRhyate / sAdhyavyabhicAronnayane'rthAntaramiti / uktopAdhivyabhi cAreNa vyAyIbhavadviziSTavyabhicArasyaiva sAdhanIyatA na ca sAbhimateti bhavatyarthAntaram / vyaktisAdha kAnumAnamAtretadApatteritijAterekatvAt pakSadharmatAbalAdapivyAptinirUpakatvena gRhItaiva siddhayatIti vyaktIti / vyaktiva nAnAvidhA sAdhayiturabhimatA pakSIyA vyaktiH na vyAptinirUpakatvena prahItuM zakyA, anyA cabAghiteti sAmAnyameva sAdhyate pakSadharmatAvalAdeva cAbhilaSitavyaktivizeSaparyavasAnam / bhavatu vArthAntamiti / yadvA pratyakSasparzAzrayatvaM dratyakSatvavyabhicAri dravyatvAvyabhicAritve sati dravyatvaviziSTapratyakSatvavyApakodbhutarUpavyabhicAritvAt mahatvavaditi sAdhane nArthAntaratAlezopIti / nyaktaM caitacintamaNAviti / kevalAnvayitvagrAhakamAnabAdhAditi / yadvayabhicArisAdhanamevaM Page #381 -------------------------------------------------------------------------- ________________ 664 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [ 7 kArikAvyAsyAyo prkaashH| anukUlatarkAbhAvena tasya sAdhyavyApakatvAnidhayAt / na hi shcaardrshnvybhicaaraadrshnmaatraayaa| ptigrahaH / aprayojake'pi tadgrahaprasaGgAt / na cAprayojakatvAdeva tadagamakam / na hi vyAptasya pakSadharmatve'prayojakatvam / sahacAradarzanamAtrasya saMzAyakatvAcca / na ca vyabhicArasaMzayAdhAyakatvena tathApi sandigdhopAdhitvam / svavyAghAtakatvena tasya tatsaMzayAnAdhAyakatvAt / bAdhonIte ca sA. dhyavyApakatAgrAhakAnukUlatarkasattvAt / ata eva parvatAvayavavRttyanyatvAdikamapyupAdhitvena nirastam / dhUmavattve sAdhye bhAi~ndhanaprabhavavahnimattvasya, bahirindriyadravyapratyakSatve codbhUtarUpavattvasya, vyApakatAgrAhakA pratyakSAvadhRtaH, mitrAtanayatvena sAdhye zyAmatve sAdhyazAkapAkajatvasya ca vaidyakA'vadhRtaH kAryakAraNabhAvaH / evaM janyatvenAnisyatve sAdhye bhAvatvavyApakatAprAhako ghaTonmajjanaprasaGgaH / evamanyeSA. mapi tattadanukUlatarkAt saadhyvyaapktvgrhH| yatra ca sAdhyopAdhyohe tusAdhyayoAptiprAhakasAmyA katra vyAptiniSdhayastatra sandigdhopAdhisvam / na ca yatra sandigdhopAdhiH, tatra tata eva hetorupAdhiH saadhyH| tatrApi zyAmatvAderupAdhitvAt / na cobhayamapi sAdhyam / arthAntaratvAt / kevalasAdhye hi vipratipattirna tUbhayatra / yata evopAdheH sAmyavyApakatvaM tarkAnidheyamata eva tulyayogakSematvAbhAvAnna sAdhyavyApyAcyApakatvena sAdhyAvyApakatvaM sAdhanIyamiti / vyabhicAronayanadvArA sA. dhyavyApakAvyApyatvena vyAptivirahonAyakatayopArdUSakatvam / evaM cAsiddharupajIvyo'pyupAdhina hetvAbhAsAntaram / siddhasAdhanavad dUSakatAyAM paramukhanirIkSakatvena svato dUSakatvAbhAvAt / na hyanyasya sAdhyavyApakatvasAdhanAvyApakatvajJAnamanyasya sAdhyavyApyatvajJAne pratibandhakamiti // . anvaryatvamupAdhipadasyAha / taddharmeti / yaddharmo'nyatra bhAsate sa evepAdhipadavAcyo yathA javAku. sumaM sphaTike / tathA yavRttivyApyatvaM sAdhanatvAbhimate bhAsate, sa dharmastatra hetAvupAdhiriti samavyApte upAdhipadaM mukhyaM, viSamavyApte tu sAdhyayApakatvAdiguNayogAdgauNamupAdhipadamityarthaH / prkaashikaa| dUSaNAntaramAha sahavAradarzaneti / tathA ca saMzayasAmagrI na nidhAyiketi bhAvaH / na ca yatreti pane sAdhanAvyApakasandehaprayuktaM yatra sandehopAdhitvaM sandigdhatvaM maitratanayatvAdI hetau zAkapAkajatvAdestatra maitratanayatvAdityatra hetoreva zAkapAkajatvAdikaM sAdhanIyamiti sAdhane sAdhyavyApakatvanizcayAnnogAdhirityarthaH / arthAntaratvAditi / idamApAtato vastuta ubhayasAdhane'pi pratye. kasya pratyekamupAdhitvamiti draSTavyam / paramukheti / anumitiparAmarSAnyatarasAkSAdavirodhitvene. tyarthaH / upAdhipadaM mukhyamiti / yogarUr3hathubhayapuraskAreNetyarthaH / gauDamiti / kevalarUr3hipuraskA mkrndH| nivarcanaM bodhyam / tata eva hetoriti| mitrAtanayatvAdeva zAkapAkajatvamupAdhiH sAdhyaH / ttippnnii| vidhena kenApi dharmeNa sAdhane pakSadharmeNa vAvacchinnasya sAdhyasya vyApakatvAt gandhAdathavacchinnasAdhyadhyApakatve'pi tenopAdhivyabhicAreNa viziSTasAdhyavyabhicAre sAdhanoye vizeSaNavyabhicAra eva tasya paryavasAnAd vizeSyavyabhicArasya kevalAnvayitvagrAhakamAnena bAdhitatvAt uktapazcamyantaM hitAzadharmAbhAvaM gamayad viziSTAvyApakatve heturiti bhAvaH / tarka vinApi sandigdhopAdhau sAdhyavyApakatvanizcAyakatvamAzakya nirAkaroti na ca yatra sandigdhopAdhiriti / tata eva hetorupAdhiriti / tasya mitrAtanayatvasya hetoHpakSe upAdhisandehAt sAdhyavyApakatvasandehastatra tata eva mitrAtayanatvahetoH pakSe Adhinidhitya sAdhyavyApakatvaM nishceymityrthH| ata eva tulyayogakSematvAbhAvAditi / sAcyasAdhanayoApyavyApakabhAvaprAhakatarkAbhAvAdupAdhisAdhyayostadgrAhakatarkasambhavAnna tusyyogkssemtetyrthH| Page #382 -------------------------------------------------------------------------- ________________ tRtIyastavake ] . anumAnaprAmANyopapAdanam / 365 tadidamAhuH- anye paraprayuktAnAM vyAptInAmupajIvakAH / taidRSTairapi naiveSTA vyApakAMzA'vadhAraNA // iti, tadanena vipakSadaNDabhUtena tarkeNa sanAthe bhUyodarzane, kArya vA kAraNaM vA tato'nyadA samavAyi vA saMyoga vA anyathA vA bhAvo vA'bhASo pA savizeSaNaM vA nivizeSaNaM vA liGgamiti nimzaGkamavadhAraNIyam / anyathA tadAbhAsa iti rahasyam // tAdAtmyatadutpatyoragyetadeva bIjam / yadi kAryA''tmAnau kAraNamAramAnaJcAtipatetAM, tadA tayostattvaM vyAhanyeta / ata eva, sAmagrInivezinazvaramakAraNAdapi kAryamanumimate saugatA api / tasmAdvipakSabAdhakameva pratibandhalakSaNam / tathAhi / zAkAdyAhArapariNativirahiNi mitrAtanaye na kiJcidaniSTamiti nAsau tasya vyA. pikA, vyApikA tu zyAmikAyAH, kaarnntvaavdhaarnnaat| kAraNaJca tat tasya, tada. tipatya bhavati ceti vyAhatam / evamanyatrApyUhanIyamiti // . bodhnii| nimittatvamupAdhizabdapravRttinimittamiti / atrApi vArtikamudAharati tadidamAhuH-iti / ye'pi vaizeSikAdayaH "asyedaM kArya kAraNaM saMyogi samavAyi virodhi ceti laiGgikam" iti (vai. sU. 9. 2. 1. ) vadanti teSAmapi tatpratibandhanizcaye tarkasanAthaM bhUyodarzanameva nidAnam , na ca tasminsati savizeSaNanirvizeSayorbalAbalaM prati kazcidvizeSaH, anyathA yadi tarkasanAthaM bhUyodarzanaM na syAt tatastat sarva limAbhAsaM bhavedityAhU tadanena-iti / / ___ tAdAtmyatadutpattinibandhanaH pratibandha iti vadatAmapi tanizcayopAyastarka evetyAha tAdA. tmya-iti / tatra taka darzayati yadi hi-iti / tayoH kAryAtmanostattvaM kAryatvamAtmatvaM ceti yatastarka eva pratibandhabIjaM na tu kAryatvamAtmatvaM vA, tata eva bauddhAnAmayamabhyupagamaH siddhAntItyAha ata ev-iti| tasmAdvipakSe daNDabhUtastaka eva pratibandhahetuH sarvatretyupasaMharati tasmAt-iti / vipakSe bAdhakAbhAvena sopAdhikamudAharati tathAhi-iti / zyAmatve sAdhye maitratanayatvatya hetoH zAkAyAhArapariNatirupAdhiH pakSabhUte maitratanaye zAkAyAhArapariNatera prkaashH| anye iti / ye sopAdhayaste paraprayuktAnAmupAdhiprayuktAnAM vyAptInAmupajIvakAH, taiH sopAdhibhihetubhiH pakSe nizcitairapi, na sAdhyavyApakasya siddhirityarthaH / kAryakAraNasambandhAnAmananugame'pyanugamakamAha / tadaneneti / anaupAdhikasambandhatvameva sarvatrAnugamakamityarthaH / bhUyodarzana iti / atra na vArasaGgyAniyamaH, kintu yAvatA darzanena yasya vyabhicArazakAnivRttistasya tAvatvaM vivakSitamiti // parairapi vyabhicArazaGkA'pasaraNe'smaduktaprakAro'bhyupeyaH, anyathA tannivRttirdurlabhA ityAha.' tAdAtmyeti // vyabhicAriNyapi kutastAdAtmyatadutpattIna syAtAmiti zaGkA sulmetyrthH| yata eva vipakSebAdhakAdavinAbhAvagraho na svabhAvakAryayorevAta eva badhirAdermurajAbhighAtAdinA zabdAyanamAnamityAha / zrata eveti| upsNhrti| tsmaaditi| pratibandho lakSyate nizcIyate'neneti lakSaNaM bodhakaM vipkssbaadhkmityrthH| yatra tu tadabhAvaH, tatrAprayojake na tannidhayo ythaa'tretyaah| tathA hiiti| atHshaakpaakjtvnsaadhnvyaapkmityrthH| mitrAtanayatvAdinA yathopAdhi numIyate, tathoktamadhastAt / tat kiM sAdhanAvyApakatvasandehavat sAdhyavyApakatve'pi sandeha eva, netyAha / vyApikA sviti / makarandaH / pksse'piiti| sAdhanavyApakatvanizcayAnna sndigdhopaadhitvmityrthH| sAdhyAbhAvapramA bAdha iti matAnu. Page #383 -------------------------------------------------------------------------- ________________ 366 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalI ( 7 kArikAvyAkhyAmA ___ va punaraprayojako'ntarbhavati ? / nakvacidityeke / yathAhi, siddhasAdhanaM na bAdhitaviSayam , / viSayApahArAbhAvAt / nApi nirNaye sati pakSatvAtipAtAdapakSadharmaH / kAlAtItavilopaprasaGgAt / na cAnaikAntikAdiH / vybhicaaraadhbhaavaat| tathA'ya. mapi / sUtraM tupalakSaNaparamiti // tadasat / vibhAgasya nyUnAdhikasaMkhyAvyavacchedaphalatvAt / ka tarhi dvyorntniveshH| prasiddha eva / tathAhi vyAptasya hi pakSavarmatApratItiH siddhiH| tada. bodhnii| sattve bAdhakAbhAvena tadvirahasaMbhavena sAdhanaM maitratanayatvaM prati tasyA avyApakatvAt zyAmikA prati ca kAraNatvena vyApakatvAtkAraNAtipAte ca kAryAsaMbhavaprasaGga iti vipakSe bAdhakena kArya prati kAraNasya vyApakatvasiddheH / idaM ca zaGkitopAdheH prayojakasyodAharaNaM zAkAdipariNatemaitratanayatvaM prati vyApakatvAnizcayAt nizcayopAdhestvadharmatvasAdhanaM niSiddhatvopAdhikaM hiMsAtvaM gamakamiti savya. bhicArAdiSu kutrAntarbhAvo aprayojakaspeti prasajhAt pRcchati va puna:-iti / tatraikadezyuttaramAha na kvacit-iti / kathaM savyabhicArAdiSu paJcasvanantarbhUto hetvAbhAsaH syAdityAzaGkayAha yathA hiiti / siddhasAdhanavadayamapi pRthageva hetvAbhAsa iti saMdigdhasAdhyadharmaviziSTasya pakSatvAt sAdhyanirNaye sati tadabhAvAdapakSadhamaH siddhasAdhanamiti siddhAntadRSTayAzakyAha nApi-iti / evaM kAlAtIto'pi na pRthak hetvAbhAsaH syAt tatrApi viparyanirNayena sAdhyasandehAmAvAt sapakSadharmatopapatte. riti / na ca-iti / viruddhatvAdestatsaMbhAvanaiva nAstIti bhAvaH / dArzantike nigamayati tathAyaH mapi-iti / yadyanayo nyatrAntarbhAvaH kathaM tarhi "savyabhicAraviruddhaprakaraNasamasAbhyasamAtItakAlA hetvAbhAsA" iti vibhAgode zasUtramityata Aha sUtraM tu-iti / vibhAgasya-iti / anyayA vibhA. goI zo'narthakaH syAditi / yayanayorhetvAbhAsAntaratvaM na syAt tarhi sababhicArAdiSu kasminnantarbhAva isyAha va tarhi-iti / asiddha evaM-iti tayorniveza ityanuSaH, siddhinirUpaNapuraHsa. ramasiddhiprakArAnabhidhAya tatraivAnayorantarbhAvamupapAdayati tathAhi- iti / tatrAnyathAsiddho'prayojakaH, madhyamApyAzrayAsiddhirdvidhA bhavati / Azrayasya dharmiNo'bhAvAt / tadvizeSaNasya sandigdha. sAdhyavarmavattvasyAbhAvAdvizeSyAbhAva iva vizeSaNAbhAve'pi viziSTAmAvasyAviziSTatvAttayodvitIyA prkaashH| ka punariti / paJcasu hetvaabhaasessvityrthH| tatra kasyacinmatamAha / na kvaciditi / paJcabhyo hetvAbhAsAntaramevetyarthaH / viSayeti / prmitsaadhyaabhaavvddhrmiktvaabhaavaadityrthH| nApIti / sAdhyanizcaye sandehaghaTitapakSatvAbhAvAdityarthaH / kAleti / sAdhyAbhAvasya dharmiNi pramAyAmapi tatsandehAbhAvAdapakSadharmatvAd bAdho'pyasiddha evAntarbhavatvityarthaH / sUtraM tviti / savyabhicAraviruddhaprakaraNasamasAdhyasamAtItakAlA hetvAbhAsAH (nyAya0 1. 2. 45) iti vibhAgodezasatramityarthaH / vibhAgasyeti / yadyapi vibhAgasUtraM na zabdavidhayA nyUnAdhikasaMkhyAvyavacchedaM pratyAyayati yuktizAstratvavyAghAtAditi parIkSakaikavAkyatayA sa tena pratyAyyastathA ca parIkSAyAstatra tAtparyAvazyakatve vibhAgasUtrasyApi tatra tAtparyakalpane mAnAbhAvaH / tathApi parIkSakakavAkyatayA paryavasita evArtho vibhAgasya darzitaH / dvayoriti / siddhasAdhanAprayojakayorityarthaH / vyAptasye prkaashikaa| rAt sthalapaGkaje parajapadamivetyarthaH / prAdhikye'pi kvacidantarbhAva evetyata Aha / paJcasviti / sAdhyAbhAvapramAbAdha iti matAnusArAdAha / pramiteti / asAdhakatAnumAna iti viziSTAbhAvasya mkrndH| rodhAdAha pramiteti / nanu zaptAvanupajIvyatve'pi svarUpa evopajIvyatvaM tasya syAdityata Aha Page #384 -------------------------------------------------------------------------- ________________ tRtIyastavake ) anumAnaprAmANyopapAdanam / 367 prkaashH| ti| nanu vyAptipakSadharmatayoH pratyekamabhAvo nAsiddhirananugamAditi pratyekAbhAvAnugato vyaaptipkssdhrmtaavishissttaabhaavo'siddhirvaacyaa| tathA ca yatra viziSTAbhAvAjJAne vyAptyAdipratyekAbhAvajJAnAdanu. mitiprtibndhsttraavyaaptiH| teSAM hetvAbhAsAntaratvApattirvA / viziSTAbhAvasya doSatAyAmasAdhakatAnumAne vyarthavizeSaNatvaJca / pratyekAbhAvasya samarthatvenaivAnyathAsiddheH / na ca vyAptipakSadharmatAsnyatarAbhAvo'siddhiH, anyataratvAjJAne'pi pratyekAbhAvasyaiva dUSakatvena vyarthavizeSaNatvAt // yattu vyAptipakSadharmatApramitiviraha AzrayAsiddhayAdyanugato'siddhiH, tat pramitisattve tatrAnumi. tipramityApatteriti / tadapi, vyarthavizeSaNatvAt tadabhAve'pi pratyeka jJAnasyaiva doSatvAcca parAstam / kizca, prakRtasAdhanasya vyAptipakSadharmatAvaiziSTayatatpramityoraprasiddhathA tadabhAvo duravadhAraNaH / yatkiJci dvirahazca sadasaddhetusAdhAraNaH / svapramityabhAvo yatkizcitpramityabhAvo vA saddhatAvapi / sakalatatpramityabhAvaca danirUpaH / na ca pramitivirahaH svarUpasanneva dUSaNaM kAraNAmAvatvAditi vAcyam / hetvAbhAsasya jJAyamAnasyaivAnumitipratibandhakatvAt / vyAptyAdibhramAdanumityanutpAdApatteva // ___atha vyAptipakSadharmatAbhyAM nizcayaH siddhistadabhAvo'siddhiH / ata evAvyAptApakSadharmayorapi tadAroparUpA siddhirityanumitirna tu tadanizcaye vyAptapakSAdharmAdapi saa| na ca vyAptyAdipratyekapramityabhAva eva dUSaka AvazyakatvAditi vAcyam / viziSTanizcayasya hetutvena tadabhAvasya kAryAnu. tpAdakatvAditi / maivam / tathA sati savyabhicArAderapi atraivAntarbhAvApAtAt / asiddheH svarUpasa tyA eva doSatve svajJAnArtha vyabhicArAdyanupajIvanAt / yadi ca tasmAttatpramitinotpadyate iti tasyopajIvyatvaM tadA''zrayAsiyAdijJAnAttatsiddhineMti saiva pRthagdoSaH syAditi // atraasmtpitcrnnaaH| AzrayAsiddhayAdInAM pratyekameva dUSakatvaM, pratyekajJAnAdudbhAvanAcAnumitipratibandhAt / na tu viziSTAbhAvasya, vyarthavizaSaNatvAt / tajjJAnaM vinApyanumitipratibandhA. t / anumitikAraNaliGgaparAmarzaviSayAbhAvatvena anugatena trayANAmasiddhatvena saMgraho maharSiNA kRta iti na vibhAgavirodhahetvAbhAsAdhikye / na caivaM sAkSAdanumitipratibandhakatvena bAdhapratirodhayovyAptibhaGgaliGgatvena viruddhavyabhicArayorapi sAhe vibhAgavyAghAtaH / svatantrAbhiprAyasya niSedhumazakyatvA prkaashikaa| vizeSaNAdyabhAvAtmakasvamiti matamAzrityaanyathAviziSTAbhAvasya bhinnatvena vyrthvishessnntvaanuppttiriti| vastutaH pUrvameva dUSaNaM draSTavyam jJaptAvanupajIvyatve svarUpa evopajIvyatvaM syAdityata Aha yadi ceti / saiveti / AzrayAsiddhiH svarUpAsiddhiApyatvAsiddhizcetyarthaH / vastutaH sa eveti pAThastasya cAzrayAsiddhAdAvityarthaH / vyarthavizeSaNatvAditi / etaccAtiriktaviziSTAbhAvAnabhyupagame'nyataratvAdinAnugame tadabhyupagame tu so'pi doSa eva parAmarSaviSayAbhAvatvAvize. SAt / parAmarSaviSayAbhAvatveneti / yadrUpopasthitayadviSayatayA parAmarSasyAnumitijana katvaM,tadrUpAvacchinnatadabhAvatvenetyarthaH / tena na vyabhicAravirodhabAdhiteSvativyAptiH / mkrndH| yadi ceti|saiveti|aashryaasiddhiH svarUpAsiddhiApyatvAsiddhirityarthaH / jJAnagarbhahetvAbhAsAnurodhA. diti bhAvaH / vastutaH, sa eveti pAThaH / AzrayAsiddha yAdirityarthaH / cintAmaNivirodhAdeva neti sthAne nanviti pAThaH kAcitko heyaH, arthAsAtezca / vyatheti / etaccAkhaNDAbhAvAnabhyupagamena' tadabhyupagame vyarthatvAbhAvAt / viziSTasyApi prAhyatayA tadabhAvajJAnasyApi virodhitvAcca / viziSTAbhAvo'pi doSa eva / ata eva tatsAdhAraNameva saMprAhakamanupadaM vakSyatItyavadheyam / ttippnnii| vyavizeSaNatvazca pratyekAmAvasya samarthatva iti / uktavizeSaNaM vinApi sAdhanasya laghurUpeNa sAdhyasiddhayanukUlavyAptimattve tadvizeSaNapaTitatvamprakRte vyarthavizeSaNatvam tena svAvacchi. nAviSayaketyAderasatvepi na kSatiH / Page #385 -------------------------------------------------------------------------- ________________ 368 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [7 kArikAvyAkhyAyo bhAvo'siddhiH / iyaJca vyAptipakSapakSadharmatAsvarUpANAmanyatamA'pratItyA bhavanto yathA saGkhyamanyathAsiddhirAzrayAsiddhiH svarUpAsiddhirityAkhyAyate / madhyamA'dhyAzrayasvarUpApratotyA tadvizeSaNapakSatvApratItyA veti dvayI / tatra caramA siddhasAdhanamiti vyapadizyate / vyAptisthitI pakSasvasyAhatya vighaTanAt / na tvevaM bAdhe, vyAptereva prathama vighaTanAditi vishessH|| bodhnii| siddhasAdhanamiti, tatra kAlAtItavilopaprasaGga ukta iti cettatrAha vyAptisthitI-iti / siddhasAdhane hi satyAmeva vyAptau pakSatvamAtravighaTanAdAzrayAsiddhireva, bAdhitaviSaye tu vyApte revAhatya bhaGgaH, pazcAttu sAdhyaviparyayanirNayAt pakSatvAtipAta ityanayovizeSa iti aprayojakasya vyA. prkaashH| t / anyathA zAstre paribhASocchedApatteH / savyabhicArAdeva evaMrUpatve'pyupajIvyatvena pArthakyam / upadheyasabare'pyupArasakarAt // iyaM ceti / vizidhabhAvasya vizeSaNAdyabhAvavyApakatvAdityarthaH / anyathAsiddhiH -- sopAdhitvam / svarUpAsiddhiA-apakSadharmatvam / madhyamA'pIti / AzrayAsiddheH sandigdhasAdhyadharmavaddharmyapramitirUpatvAd yatra vizeSyasya dharmiNa evAjJAnaM tatraikA''zrayAsiddhiranyA ca tadvizeSaNasAdhyasandehAbhAvAt siddhasAdhanamucyate ityrthH| na ca siddhasAdhanaM na hetvAbhAso'naikAntikavadanumitikAraNAvighaTakatvAt / satpratipakSavat svata evApratibandhakatvAditi vAcyam / lAghavAt kAraNavighaTakatvenaiva prativandhakatayA tadvizeSakaraNatvasya vyarthatvAt sAdhyajJAnasya tadvizeSitasAdhyAnumityavirodhitve'pi sAdhya mAtrAnumitivirodhitvamastyeveti tasya hetvAbhAsatvamapi / sAdhyasAkSAtkAre sati liGgajJAne'pyanuminomItyanuvyavasAyAbhAvAt / na ca kevalAnvayini sNshyaabhaavH| tatrApi sAdhyaM pakSaniSTAtyantAbhAvapratiyogi na veti saMzayAt / pakSavizeSyakatvasya cAtantratvAt // pksstvsyeti| sandigdhasAdhyatvasyetyarthaH / vyAptereveti / yadyapi jalahrado'gnimAn dhUmavatvA dityatra bAdhe'pi na vyAptibhAH / tathApi dharmiNi yatraM sAdhanAbhimatasya vRttistadabhiprAyako'yaM prnthH| prkaashikaa| savyabhicArAderiti / vyabhivAryAderityarthaH / vyabhicArAdihetvAbhAsopAdhibhinnahetvAbhAsopAdhitvamevAnugamakamiti kecit / kAraNavighaTakatveneti / yadyapi siddhayabhAvarUpakAraNaviraha eva siddhasAdhanaM na kAraNavighaTakam , tathApi sandeha eva pakSateti matamavalambyedamuktam / tadri. zeSeti / siSAdhayiSAkAlInatvavizeSitAnumityavirodhitve'pi tadavizeSitasAdhyAnumitiviro. dhitvmstyevetyrthH| tadeva darzayati / sAdhyasAkSAtkAra iti / siSAdhayiSAvirahe satIti shessH| evaM ca sAkSAtkAratvamavivakSitam / jJAnamAtrameva vivakSitam / etacca sarvamanumityasAdhAraNadoSatvameva hetvAbhAsatvamiti matamAtriyoktam / vyabhicAre pakSabhinnatvasyetyAdikA phakkikA makarandaH / evNruuptve'piiti| praamrshvissyaabhaavtve'piityrthH| updheyeti| nanu yadyapAdhyasakaramAtreNa pArthakyaM, tadA AzrayAsiddhayAdInAmapi tathAtve vibhAgavyAghAta eva / yadi coktAnugatarUpasaMgRhItatayA na tathAtvaM, tadA vyabhicArAdAvapi tukhyam / ata eva nopajIvyopajIvakabhAvo'pi / amede tadabhAvAt / anyathA AzrayAsiddhayAderapi tathAtvApattiriti cintyam / vastuto vyabhicArAdibhinnaparAmarzaviSayA. bhAvatvaM, vyabhicArAdicatuSTayabhinnahetvAbhAsatvaM vA vibhAjakopAdhiriti tattvam / tadvizeSiteti / sAdhyavizeSitasAdhyAntarAnumityavirodhitve'pi sAdhyamAtrAnumitivirodhitvamastyevetyarthaH / tadeva darza. vati sAdhyasAkSAtkAre iti / siSAdhayiSAvirahe satIti draSTavyam / evaJca sAkSAtkAratvamavivakSita bodhyam / etacca sarva prAcInamatenetyavadheyam / vyabhicAre pakSabhinnatvasyeti phakkikA sAvyAbhAva ttippnnii| dizeSitasAdhyAnumityavirodhitve'pIti / siSAdhayiSAkAlInatvavizeSitetyarthaH / Page #386 -------------------------------------------------------------------------- ________________ tRtIyastavake] anumAnaprAmANyopapAdanam / 366 prkaashH| nanu sAdhyAbhAvavati pakSatvAbhimate hetoH sttvaajjnyptaavsiddhiH| tajjJAne ca vyabhicAraH / sAdhyA bhAvapramito sandehAbhAvena pakSatvAbhAvAdAzrayAsiddhizca / vyabhicAre pakSabhinnatvasya vyarthatvenAtantratvAt / sarvopasaMhArapravRttavyApteH sAdhyAbhAvavati sAdhanabhiti jJAnAdeva bhaGgAt / na copajIvyatvAdu bAdhaH pRthak / taddhi na tamabragamyaivAvagamaH / ekatra hetusAdhyAbhAvAvityekavittiveyatayA vyabhicArajJAnasya tadanupajIvakatvAt / nApyudbhAvitavyabhicAranirvAhAthaM tadudbhAvanam / idaM vyabhicArItyukte kathamiti parAnuyogasyAnAvazyakatvAt / tathAtve'pi nirvAyameva dUSaNamastu valRptatvAt / atha arthAntaropanAyakasmRtyAdisahakAritA sAmAnyata eva pramANasya klRptA pratyabhijJAnAdau, tadiha samIcInavyAptipakSadharmatAkaliGgaparAmarzasyAsadarthakAJcanamayatvAdismRstyAdisahakArivazAd yatra AbhAsadhIkAraNatvaM tatra bAdhaH pRthak , na vyAptipakSadharmatopanItAdanyasyAnumitau bhAne mAnAbhAvAt / pratyabhijJAnAdau pratItibalena tatkApanAt / anyathA pUrvAnubhUtasakalArthabhAne'numiteryAthAryocche. dApattaH / bhAne'pi tasya vipratipatyaviSayatayA tena hetvAbhAsattvAnirUpaNAt / anyathA'tiprasaGgAt / atha pratyakSAdau pramAmAtra prati svAtantryeNa bAdhasya doSatvena kluptatvAdanumitAvapi sa eva doSa iti cet / na tarhi hetvAbhAsaH / anumityasAdhAraNadoSasyaiva tattvAt / - atha pakSAbhimate . sAdhyAbhAvapravat sadhyAbhAvavyApyagraho'pi dUSaka, virodhitvAvizeSAt / evaJca, sAdhyAbhAvasAmAnAdhikaraNyamanaikAntikatvaM, sAdhyAbhAvavyApyasAmAnAdhikaraNyaM ca baadhH| tAdRzaM cAgnitvAyeveti / maivam / pakSAbhimate sAdhyAmAvagrahasya dUSakatvAsiddhau dRSTAntatvAnupapatteH, siddhau vA tasyoktarUpabAdhAnantarbhAve sssstthhetvaabhaastvaaptteH| uktarUpazca bAdhaH pakSAbhimataviSayasAdhyAbhAvabuddhau satyAmasatyAM vA ? / zrAye'nai kAntikatvameva, sAdhyAbhAvasAmAnAdhikaraNyaprahAt / antye liGgatvAbhimatasA yAbhAvavyApyayoragRhyamANavizeSatayA satpratipakSa eva doSo na baadhH| tatra tulyabalatvaM prayogaka, vAdhe tvadhikabalatvamiti cenna / gamakatAprayojakarUpasampattareva balatvena tasya dvayorapi jJAtatvAt / ttippnnii| prakRtasAdhyavizeSitasAdhyAntarAnumitItyartha iti sAdhyavatpakSavidheyakAnumitItyartha iti yAvat / tatrApi.prAcAM sAdhyavyavahArAditi kshcit| vastutaH sAdhyajJAnaM na pakSe sAdhyanizcayaH, kintusAdhyajJAnamAtram tasyApi vyatirekimAtrAnumitivirodhitvamastyeveti tadapi saMgrAhyam , tathAcatavizeSitetyasyAvyavahito. taratvasambandhena sAdhyajJAnavizeSitetyarthaH, anvayavyAptijJAnajanyeti tada / etena siSAdhayiSAkAlInasvasyAprakRtatayA tatpadena tadgrahaNasyAzakyatve'pi na kSatiH, sAdhyavizeSitasAdhyAnumiterapratibandhakatva. kathanasyAprasaktatve'pi na kSatiH saadhymaatraanumitiiti| sissaadhyissaakaaliintvvishessitaanumitiityrthH| mAdhyamAtraviSayakAnumitItyartha iti kazcit / vastuto vyattirekavyAptijJAnajanyAnumitireva saadhymaatraanumitiH| sAdhyasya jJAnatvena tanmAtrasyaiva tatrAnumitinirUpitavilakSaNaviSayatvAdanvayavyAptisthale sAdhyasya jhAtatvena tanmAtrasyAtathAtvAt pakSasAdhyasambandhasyaiva tathAtvAditi bhAvaH / tAdRzazcAnitvAdayeveti ayogolake dhUmasAdhane tatradhUmAbhAvanizcaye vahniHsAdhyAbhAvasamAnAdhikaraNovyabhicArI dhUmavyApakatvena gRhItArdaindhanasambandhAbhAvasya dhUmAbhAvavyApyasya pakSe nizcitasya vahAvapi nizcitatvena tatsamA. nAdhikaraNavahnitvaM hetukRtaM bAdhitaM tAdRzaM sAdhyAbhAvavyApyasamAnAdhikaraNatvena bAdhitamityarthaH / tatra tulybltvmpryojkmiti| agRhyamANavizeSatvamAtrana satpratipakSatvaprayojakamapi tu tulya balatvaM gRhyamANamUlazca prAmANyamahaNantaccobhayatra na samAnam yatrakatra doSAdaparatra sattayA pramAmakAd gRhyate tatra satpratipakSo yatra sANyAbhAvavyApyamaha eva tadgrahaNantatra bAdhaH yatra sAdhyavyApye prahaNaM yatra na kimapItyAzajhyate atreti|stprtipkss ityrthH| iti cena gmktvpryojkruupsmptteriti| 47 nyA000 Page #387 -------------------------------------------------------------------------- ________________ 370 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [7 kArikAvyAkhyAyAM prkaashH| atha hetutaH sAdhyasiddhisambhAvanAyAma kAntikatvAsiddheH pakSAbhimate dharmiNi sAdhyAbhAvapramiteH sAdhanAbhimatAt sAdhyasiddhisambhAvanAviraha evAnakAntikAvatAra ityupajIvyatvAd bAdhaH pRthak / anyathA hetorasAdhakatve siddhe sAdhyasiddhisambhAvanAvirahAdanakAntikatvabuddhistasyAM ca satyAM hetorsaadhktvdhiiritynyonyaashryH| maivam / sAdhyasiddhathunmukhahetujJAnasya pramitasAdhyAbhAvasahacaritahetuviSayatvenAnakAntikatvajJAnatayA dUSakatvAt / yadyapyanaikAntikasve'pi sAdhyAbhAvapramaiva prayojikA tAM vinA tadabhAvAditi tasyA eva doSatvamahe, tathApi tasyAH sAdhyAbhAvasamAnAdhikaraNahetujJAnatvena dUSakatvaM, klRptatvAt / na tu sAdhyAbhAvapramAtvena, tasyAvazyakatve'pi tena rUpeNa dUSakatvAkarasanAt / atrocyate / gandhaprAgabhAvAvacchinno ghaTo gandhavAn pRthivItvAdityatra bAdhaH pRthaka, na ca tatrApyanaikAntikameva doSaH / sAdhyAtyantAbhAvavavRttitvasya tatvAt / anyathA dravyatvena guNAnanumAnA. patteH / pAdyakSaNe sAdhyAbhAvavadvRttitvAt / na ca vastuto yo gandhaprAgabhAvAvacchinnastatra sAdhyamastyeveti siddhasAdhanameva tatra doSaH / pakSatAvacchedakadharmaviziSTe sAdhyavaiziSTayasyAnumeyatvAt / prkaashikaa| sAbhyAbhAvapramitAvisyasya pUrva yujyata iti praahuH| gandhaprAgabhAvAvacchinna iti / yadyapi dhammiNi gandhAsiddhAviSTApattiH, gandhaprAgabhAvasamayAvacchedena ca na gandhasiddhiH sAdhakAbhAvAt / nava pakSadharmAtAbalameva sAdhakaM pakSadharmatA hi hetoH pakSavRttitA sA ca sAdhyasAmAnyavyAptasya tasya pakSIyaM sAdhya vinA neti tAdRzaM sAdhyaM siddhayati, na tupakSatAvacchedakAvacchinnaM tena vinApi pRthivItve vyAptipakSadharmatayorupapatteH / tathApi sAmAnyata eva vinA bAdhakaM viziSTavaiziSTayajJAnajanakatvaM pramANAnAM svabhAva iti gandhaprAgabhAvAvacchedenaiva gandhamanumitiviSayIkaryAdityAdi na bAdho dUSaNamityatra tAtparyam / kecittu zabde tAtparyasyeva siSAdhayiSAyA anumitau viSayatAniyAmakatayA tadavacchinnasiSAdhayiSAyAM tathAnumitiH syAdeva yadi na bAdho dUSaNamiti tAtparyamityAhuH / tanna / siSAdhayiSAyA anumityakAra mkrndH| pramitAvityasya pUrva yujyate iti praahuH| gandhaprAgabhAvAvacchinna iti| yadyapi gandhaprAgabhAvasamayAvacchedena gandhasAdhakAbhAvAdeva na gandhAnumitinaM tu bAdhAt ,na ca pakSadharmatAbalAt tathA, pakSadharmatA hi linasya pakSe vRttireva, sA ca sAdhyasAmAnyavyAptimatastasya pakSIya sAdhyavizeSaM vinA'nupapannetyato vyApsyA saha parAmRzyamAnA pakSasambandhaM sAdhyaM sAdhayati, na tu pakSatAvacchedakatvena yadupAdIyate tadavacchedena sAdhyasya pakSe sambandha, bIjAbhAvAt , taM vinA tasyA anupapattyabhAvAt / tadavacchedena pace sAdhyasambandha vinA' pi prakRte pRthivItvAdihetorvyAptipakSadharmatAyA upapannatvAt / tathApi pramANasyAyaM svabhAvo yadbAdhakaM vinA viziSTavaiziSTayajJAnameva janayati, tathA ca jJAnasAmAnyasAmagrIbalAdeva tadavacchedenAnumitiH syAt , yadi na bAdho doSa iti praahuH| yattu yathA zabdatAtparyavazena va cidekasya dvayaM kvacidviziSThavaiziSTayazcetyanvayabodhadaividhyaM, tathA siSAdhayiSAvazAdanumitidvaividhyamapoti, tanna, siSAdhayiSA ttippnnii| prAmANyajJAnama balaM tasya sAdhakatvadUSakatvayoranupayogAt aprAmANyajJAnAbhAve sati gRhItavyAptipakSadharmataiva balantadubhayatra tulyavadevAstIti satpratipakSa iti samAdhatte neti / tathAcakatrAprAmANyajhAne bAgho'pi na syAt sAdhyavyApyavattvaparAmarSe tadgrahe tata evAnumityanutpatterbAdhasya daSakatvakalpane mAmAbhAvAt / bAdhAhe ca tadprahe dRSakatvAsambhavAdubhayatra tadmahe satpratipakSa eva doSa iti bhAvaH / saadhysidyynmukhhetushaansyeti| sAdhyavattayA sAdhanIye dharmiNi hetorvatyavagAhitvaM sAdhyasi yunmukhatvam / zAnatvena dUSakatvaM kRtavAditi / pakSAdanyatra sApyAbhAvasAmAnAdhikaraNyaprahe dRSakatvena klRptatvAditi // 7 // Page #388 -------------------------------------------------------------------------- ________________ tRtIyastavake ] upamAnasya prAmANAntaratvakhaNDanam / 371 yatvaprayojakaH sandigdhAnakAntika ityanaikAntike'ntarbhAvyate / tadasat / vyA. pazyasiddhyA hi nimittena vyabhicAraH zaGkanIyaH, anyathA vA ? / prathame, asiddhireva ThUSaNamupajIvyatvAt , nAnakAntikam , upjiivksvaat| anyathA zaGkA svadUSaNameva nirNIte tadanavakAzAditi // 7 // upamAnantu bAdhakamanAzaGkanIyameva, viSayAnatirekAditi kecit / tathAhi / na tAvadasya viSayaH sAdRzyavyapadezya padArthAntarameva sambhAvanIyam / bodhnii| 'tyasiddhAvantarbhAvaM manyamAno matAntaramAzaya dUSayati yattu-iti / prathamavyAptyasiddhiM nimitIkRtya vyabhicArazaketyatra pUrvasiddhAsiddhireva dUSaNaM syAnna tu tadupajIvanena pravattA vyabhicArazahA, anyathA vyAptinirNaye tuM vyabhicArazAtmakaM dUSaNameva nodetIti nirNIte viSaye zaGkAyA niravakAzatvAditi // 7 // tadevaM pratyakSAnumAnayostadabhAvAvedakatvaM nirAkRtya saMpratyupamAnasya nirAcikIrSurekeSAM mataM tAvadupanyasyati upamAnaM tu-iti / kluptapramANaviSayAtiriktaviSayAsaMbhavAdupamAnasya pRthakaprAmANyameva nAsti kutastena bAdha prAzayeteti / viSayAnatirekamevAha na tAvat-iti / padArthAntaraM hi bhavat sAhazyaM ki bhAvAbhAvAbhyAmanyatkiM vobhayAtmakaM kimuta bhAvAtmakameva SaTpadArthAtirekeNeti vikalpaM hRdi nidhAya sAmAnyena koTidvayAtirekasyApi na saMbhavatItyAha / prkaashH| athaivaM vidyamAneyaM nadI, upari deze vRSTimatI, viziSTapUravattvAdityatra vidyamAnavRSTayanumAnApattiH / na ceSTApAdanaM, vidyamAnavRSTervartamAnanadIpUraM pratyahetutvAditi cenna / tatra samayabhedenaiva vyAptiprahAttayaiva saadhysiddheH| kizcaivaM siddhasAdhane prAgabhAvatatpratiyoginorekadezavRttitvenaikakAlavRtti tvamapi syAt / yadi ca tayorekasamayAvacchedenakatrAvRtterna tathAtvaM, tarhi tatprAgabhAvAvacchinne dharmiNi tatpratiyogyamitAvapi na siddhasAdhanamapi tu bAdha eva / adhikantu nyAyanibandhanaprakAze vipazcitamasmAbhiH / matAntaraM vikalpya nirAkaroti / yattviti // 7 // anumAnAdibhyaH phalavyApAravejAtyAbhAvAdupamAnaM na mAnAntaramiti tannezvarabAdhakamityAha'upamAnaM viti // nanu sAdRzyameva tadviSayaH syAt / na hi tadindriyagamyaM, tadApAtamAtreNAhAnAt / nApi liGgAdigamyaM, tadabhAve'pi sAdRzyajJAnAt / tacca na dravyamaguNatvAt / na guNaH karma vA guNe'pi vRttaH / na sAmAnyaM, sapratiyogikatvAt / na ca vizeSasamavAyau, pratyakSatvAdi. tyaah| tathA hiiti| - prkaashikaa| NatayA tadviSayatAniyAmakatvAyogAditi / vidyamAneti / etatkAlAvacchinnetyarthaH / tatra samayeti / tathA ca tattatkAlAvacchinnAnumito vyAptivirodha eva bAdhaka iti bhAvaH / vastutastatrApi bAdhAdeva nAnumitiritIdamapi bAdhodAharaNaM draSTavyam // 7 // .. pratyakSasvAditi / samavAyApratyakSatve satItyasya heturanyathA tu samavAyabhedasAdhane'nekatvaM li. mkrndH| yAH pakSatAzarIrAnispAdakatvenAnyathAsiddhatayA vyabhicAreNa cAnumityahetutvAt / na cAnumitivizeSe taddhetutvaM, mAnAbhAvAt , pakSatAyA ahetutvApAtAceti shkssepH| vidyamAneti / vartamAnakAlAvacchinetyarthaH / tatreti / pUrvakAlInavRSyaiva vyAptastasyA evaM siddhirityarthaH / bAdhAdeva na tasiddhirabAdhe ceSTApattirityapi bodhyam // 7 // pratyakSatvAditi vaizeSikamatena / nyAyamate samavAyamedasAdhane'nekatvAdikaM limiti dhyeyam / Page #389 -------------------------------------------------------------------------- ________________ 372 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [8 kArikAvyAkhyAyAM parasparavirodhe hi na prkaaraantrsthitiH|| naikatA'pi viruddhaanaamuktimaatrvirodhtH||8|| na hi bhAvAbhAvAbhyAmanyaH prakAraH sambhAvanIyA, parasparavidhiniSedharUpatvAt / na bhAva iti bhaavnissedhmaatrennaivaabhaavvidhiH| tatastaM vihAya kathaM svavacanenaiva punaH sahRdayo niSedhenAbhAva iti / evaM, nAbhAva iti niSedha evaM bhaavvidhiH| tatastaM vihAya svavAcaivAnunmattaH kathaM punarniSedhena bhAva iti / ata evmbhuutaanaamektaagyshkyprtipttiH| pratiSedhavidhyorekatrAsambhavAt / tasmAdbhAvAbhAvAveva tattvam // bhAvatve'pi guNavannirguNaM veti dvayameva pUrvavat / pUrva dravyameva / uttarazcAzritamanAzritaM veti dvayameva pUrvavat / tatrottaraM samavAya eva / anavasthAmayAt / zrAzri. bodhnii| paraspara-iti / bhAvAbhAvayoH parasparapratikSepatvalakSaNasvarUpatvAdbhAvaniSedho'bhAvavidhiH syAt taniSedhazca bhAvavidhiH, tena tAbhyAmanyaH prakAraH saMbhavati na kasyApIti zeSaH / hi yasmAttasmAdre sAhazyasya vizeSasya prakArAntarasthitivArteti bhAvaH / na ca kvApi viruddhAnAmaikAtmyaM viruddhatvAdeva anyathA virodha eva na syAt / tathA ca kathaM parasparaviruddhabhAvAbhAvAtmakaM bhavetsAdRzyamiti bhAvaH / kiM ca AstAM tAvadvastugato virodhaH, vacanamAtrasyaiva virodhAt bhAvAbhAvAtmatA nirastetyAha ukti-iti // etenaiva bhAvatve'pi SaTpadArthAtireko nirstH| parasparavirodhisaguNanirguNAdivyatirekeNa prakArAntarAsaMbhavAdubhayAtmakatvAsaMbhavAcceti vyAcaSTe na hi-iti / bhavatu bhAvAtmakameva tattvAntaramityatrApi zlokaM vyAcakSANa Aha bhAvatve'pi-iti / pUrvavat-iti / bhAvAbhAvayoriva parasparavidhiniSedharUpatvAtsaguNanirguNayorityarthaH / evamuttareSvapi draSTavyam / samavAyasyAtritatve bAdhakamanavasthA iti / AzritasvaM nAma samavAyasya samavAmitvamevAdravyatvena saMyogAsambhavAt / tatra ca sama prkaashH| paraspareti // virodho'tra na parasparAbhAvavyApyatvam / nIlapItayoranyataraniSedhe'pyanvatarasyAvidheH / kintu parasparAbhAvarUpatvam / puurvdhditi| parasparavirodhe prakArAntarAbhAvAdityarthaH / evamapre'pi / " nanvetAzavikalpena parizeSe sAmAnyavizeSasamavAyAnAmapi dravyAditrayasAdhAttadantarbhAvaH syAt / athAnugatavyavahArAnyathAnupapatyA teSAM tbhirbhaavH| tusya saadRshye'pi| na hi tat sAmAnyaM, tatrotkarSAdivyavahArAnupapatteH sAmAnyasyaikarUpatvAt / sAmAnyasyAzrayabhede'pyabhedAt / sAdRzyasya ca pratyAzrayaM bhedAt / atha tadbhede sati tadgatabhUyaHsAmAnyavattvaM sAdRzyaM, bhedazca pratyAzrayaM bhinnaH sapratiyogikazceti cenna / sAdRzyasya bhedaghaTitatvena sAvadhitve tasmAt sadRza iti pratItyApatteH / prkaashikaa| miti draSTavyam / tadantarbhAva iti / guNannirguNaM vA, ante'pi karmabhinnaM karma vA yathAkrama dravyaguNakarmAntarbhAva ityarthaH / vyavahArAnyathAnupapattimevAha / na hiiti|bhedghttittveneti / bhedo mkrndH| vyavahArAnyathAnupapattimevAha na hIti / bhedaghaTitatveneti / yadyapi bhedo'nyonyAbhAvaH, sa ca na sAvadhiH, kintu sapratiyogikA anyathA ghaTo netyatra ghaTAnneti pratItyApatteH, tathApi bhedapadamatra ttippnnii| dravyAditrayasAdhAditi / dravyaM dvividhaM spandanavanniHspandazca niHspandeSvantarbhavatu sAmAnyAdikamityarthaH / aNuvyavahArAnyathAnupapatteriti / anugatavyavahArAnyathAnupapattyA siddhaM sAmAnyaM na dravyaM na guNo na karma guNakarmaNoranugatavyavahArAbhAvaprasaGgAditi sAmAnyasya dravyAdibahirbhAva iti bhAvaH / medazca pratyAzrayaM bhinna iti / pRthaktvaJcetyarthaH / tena Page #390 -------------------------------------------------------------------------- ________________ tRtiiystvke| upamAnasyapramANAntaratvakhaNDanam / 373 tantu sAmAnyannisAmAnyazceti pUrvavat dvayameva / tatra prathamamapi spakto'spanda iti dvayameva / etacca yathAsaGkhyaM karma guNa iti vyapadizyate / niHsAmAnyaM nirguNamAzritanvekAzritamanekAzritaM veti prAgiva dvayameva / etadapi yathAsaMkhyaM vizeSa: sAmAnyaJcatyabhidhIyate / tadetatsAdRzyametAsvekAM vidhAmAsAdayannAtiricyate / anAsAdayanna padArthIbhUya sthAtumutsahate // etena zaktisaMkhyAdayo vyaakhyaataaH| tato'bhAvena saha saptaiva padArthA iti niymH| ato nopamAnaMviSayo'rthAntaramiti // 8 // bodhnii| vAyasyAzritatvAbhyupagame'navasthA syAt / iha paTe rUpasamavAya iti pratItistu vizeSaNavizeSyamAtranibandhaneti, tadevaM padArthavyavasthitau yadi sAdRzyaM saguNatvAdividhAsvantarbhavet padArthaSaTakAnAtiri. cyet , anantarbhAve vA padArtha eva na syAdityAha tat-iti / zaktisaMkhyAdInAmapi SaTpadArthAntaratvamanenaiva mArgeNa nirAkRtamiti prasAdAha etena-iti / upasaMharati tataH-iti / tatazvApramANasvAdeva na bAdhakamiti // 8 // tadevaM tattvAntarabhUtatatrAntarbhUtasAdRzyaviSayamupamAnaM pRthaktramANamiti gurupataM nirAkRtya prkaashH| padArthAntaratve ca sapratiyogikatve'pi sAvadhitvAbhAvena tadabhAvopapatteH / na ca sapratiyogitvameva sAvadhitvaM, ghaTAnneti prtiityaapttH|| atraahuH| asAdhAraNAnyatadgatabahudharmavattvaM tatsAdRzyaM jAtyAdisAdhAraNaM, medAghaTitatvAca niravadhi / tadgatabahudharmavatvaM ca tannirUpyamitItaranirUpyatvameva tasya sapratiyogikatvam / tavApi sAdRzye tadeva sapratiyogikatvaM, na tu bhedadIrghAdivat sAvadhikatvam / tasmAtsadRza iti prtiityaaptteH| kiJca yAdRzaM tadgatabahudharmavattvamanatiprasaktaM tava sAdRzyavyaJjakaM, tadeva sadRzabyavahAranimitamastu, kimadhikeneti skssepH| eteneti // ssttpdaarthaantireyotyrthH| tata iti // bhAvarUpapadArthAH SaDabhAvasyApi mAnasiddhatayA padArthatvopagamAditi bhaavH| pratyakSAdiviSayadravyAdipadArthAtiriktaM sAdRzyamupamAnaparicchedyamityasiddhamityAha / ata iti // 8 // ___mA mUt sAdRzyaM padArthAntaraM, tayApi tadevopamAnapariccheyam , pratyakSAyaparicchedyatvAt , indriyasanikarSe'pi tadazAnAt , limAdyajJAne'pi jJAyamAnatvAcceti jaranmImAMsakamatamAha prkaashikaa| 'tra pRthaktvaM na tvanyonyAbhAvaH, tasya sAvadhitvAbhAvAt , anyathA ghaTAnneti pratItyApatteH / asAdhAraNeti / tadasAdhAraNadhAbhAve sati tasya tdgtbhudhrmvttvmityrthH| tena nAmede sAhazyaprasaGgaH / tatra ceSTApattAvasAdhAraNye'nyapadavayar2yAMpatteriti dhyeyam // 8 // mkrndH|| pRthaktvaparam / ata evaM bhedApaTitatvAditi siddhAnto'pi saGganchate / anyathA tasyApyanyonyAbhAvaghaTitatve virodhApatteH / asAdhAraNeti / asaadhaarnnaanymaanetyrthH| etacca svasminnapi svasahazatvaprasaGgavAraNAya // 8 // ttippnnii| bhedaghaTitatvena sAvadhitva iti pranthasya naasnggtiH| bhedasya sapratiyogikatve'pi sAvadhitvAbhAvAt / sAvadhitvAbhAveneti / tAhazavyavahArAbhAvena niravadhitayaiva kalpanAt // 8 // 9 // 10 // 11 // Page #391 -------------------------------------------------------------------------- ________________ 374 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [8 kArikAvyAkhyAyAM syAdetat / bhavatu sAmAnyameva sAdRzya, tadeva tasya viSayaH syAt / tassahazo. 'yamiti hi pratyayo nendrijanyA, tadApAtamAtreNAnutpatteriti cenna / pUrvapiNDAnusandhAnarUpasahakArivaidhuryeNAnutpatteH / so'yamiti pratyabhijJAnavaditi // nanvetassadRzaH sa iti nendriyajanyam / tena tsyaasmbndhaat| na cedaM smaraNam / taspiNDAnubhave'pi viziSTasyAnanubhavAt / na caitadapi, ayaM sa iti viparItapratyabhijJAnavadupapAdanIyam / tattedantopasthApanakramaviparyaye'pi vizeSyasyendriyeNa sannikarSAvirodhAt / tasya sannihitavartamAnagocaratvAt / prakRte tu tad bodhnii| bhAhamataM nirAcikIrSuH zakate sthAdetat-iti / padArthAntarAvayavAdivartIni sAmAnyAnyeva padArthAntarasyAvayavAdiSu vartamAnAni sAdRzyaM na tu tattvAntaram , tathAhuH-"sAmAnyAnyeva bhUyAMsi guNavayavakarmaNAm / bhinna pradhAnasAmAnyavarti sAdRzyamucyate' iti / na ca tat pratyakSaviSayaH saMbhavatItyAha gosahazo'yam-iti / na pUrva-iti / pratiyogyanusaMdhAnasyendriyasahakAriNo vaidhuryeNendriyasaMnipAtamAtrAtsAdRzyajJAnAnupapattiH / na ca tAvatendriyajanyatvahAniH pratyabhijJAnavaditi / tasminsannihitapadArthapratiyogikasAdRzyaviziSTAsannihitapadArthaviSayametatsadRzaH sa iti jJAnamupamAnaphala bhavi. dhyati / na hyetadindriyeNa janyate vyavahitaspendriyeNa saMbandhAbhAvAdityAha nanu-iti / na cedaM smaraNaM vyavahitasya piNDasya sAdRzyaviziSTatayAnanubhUtatvAdityAha na cedam-iti / nanu tatsadRzo. 'yamiti jJAnaM tAvadaindriyaka, tasmAccaitatsadRzaH sa iti jJAnasya tattedantAkramaviparyaya eva vizeSaH / na ca tAvatA pratyakSatvahAniH so'yamiti pratyabhijJAnavadayaM sa iti viparItapratyabhijJAnasyApyandrikatveneSTatvAdityatrAha na caitat-iti / ubhayamapi pratyabhijJAyAM vizeSyasyaikatvAttasya ca saMnihitavartamA. natvAdindriyasaMnikarSe na kavi dvizeSaH, etatsadRzaH sa isyatra tu vizeSyasyAsaMnihitatvenendriyasaMni. karSAsaMbhavAttatsadRzo'yabhityetasmAnmahAnvizeSa iti / tasmAdasaMnihitapiNDasmaraNasahAyaM tatpratiyogikasaMnihitapiNDavatisAdRzyajJAnameva tathAvidhasaMnihitapiNDapratiyogiMkAsaMnihitapiNDavattisArazya prkaashH| syAdetaditi / tadbhinnatve sati tadgatabhUyodharmavattvasya sAdasyatvAnedAMzasya ca pratiyogijJAnajJeyatvAt sahakArivaidhuryAdApAtataH pratyakSeNAjJAne'pi tatsamavadhAne tata eva tdbhaanotpttirityaah| pUrvati / yathA tattAsmaraNAbhAvAdArAtattaH pratyabhijJAnAbhAve'pi tatsamavahitAdindriyAdereva tadutpattirityAha / so'yamiti / / sAdRzyamAnatyopamAnAparicchedyatve'pi gopratiyogikagavayaniSThasAdRzyajJAnakaraNakagavayapratiyogikagoniSThasAdRzyadhIrupamAnaphalamiti zAbaramatamAha / nanviti / na ca sA pratyakSaphalam / vizepyasya gorasannikarSAdityAha / nendriyeti / gatyantaramAzaya niraakaaroti| na ceti / gopiNDAnubhave'pi gavayasyAjJAnAt tatpratiyogikasAdRzyavaiziSTayAnanubhavAdityarthaH / na ceti / RjupratyabhijJAne tattAviziSTe idantAviziSTAmedo bhAsate ayaM sa ityatra tu idantAviziSTe tattAviziSTAmeda iti tattadantayoranuyogitvapratiyogitvAvacchedakabhedAt , pratyabhijJAnayo de'pi tatra vizeSyasannikarSA datra tu tdbhaavaadityrthH| prkaashikaa| tadbhinnatve satIti / tadanyatve satItyarthaH / Rju pratyabhijJAna iti / uddezyatAvacchedakavizaSTe vidheyavaiziSTayapratItevyutpattisiddhatvAt prathamapratItasyaiva coddezyatAvacchedakatvAditi bhAvaH / mkrndH| tadbhinnatve iti / tadanyatve satItyarthaH / Page #392 -------------------------------------------------------------------------- ________________ tRtIyastavake ] upamAnasya pramANAntaratvakhanam / 375 bhAvAt / tasmAt , tapiNDasmaraNasahAyametatpiNDavRttisAdRzyajJAnameva tathAvidhaM zAnamutpAdayadupamAnaM pramANamiti / etadapi nAsti // sAdharmyamiva vaidhayaM mAnamevaM prasajyate // arthApattirasau vyaktamiti cet prakRtaM na kim // 9 // yadA hi etadvisadRzo'sau iti pratyeti, tatrApi tulyametat / na hi tatpratyakSamasanikRSTaviSayatvAt / na smaraNam / vishissttsyaannubhvaat| nopamAnamasAdRzyaviSayatvAt / nanvetaddharmAbhAvaviziSTasvameva tasya vaidhaye, tathAbhAvagamyameveSyate / na ca prakRte'pi tathA'stu / sAdRzyasya bhAvarUpatvAditi cenna / ito vyAvRttadharmaviziSTatAyA api vaidharmyarUpatvAt / tasya ca bhAvarUpatvAt // bodhnii| viSayaM vijJAnaM janayattadupamAnaM nAma pramANAntaramAsthyamityupasaMharati tasmAta-iti / sadetadatiprasaGgApAdanena dUSayati etadapi-iti / ___tayasaMnihitapiNDavattivaisAdRzyajJAnaM janayattatpratiyogikasaMnihitapiNDavattivaitAdRzyajJAnaM saptamaM pramANaM prasajyeta, tulyanyAyasvAt / atha tadvadharmyametasya pratyakSasiddhamanyathAnupapadyamAnaM tasyaitadvaidhayaM kalpayatIti na tatra pramANAntaraprasaktiriti cet tarhi tatsAdRzyaviziSTatvametasya pratyakSasiddhaM tasyaitatsAdRzyaM vinAnupapannaM tasyaitatsAdRzyaM karaNyadApattireva syAditi vyAvaSTe yadA hi-iti / nanu saMnihitapiNDagatadharmAbhAvaviziSTatvameva sannihitasya tadvaidhayaM tatrAbhAvarUpatvAdabhAvapramANasyaiva viSayaH, sAdRzyasya tu bhAvarUpatvAtpramANAntaramanveSaNIyamityAzayAdAha na ceti / na iti / prkaashH| tAdRzI dhIH pratyakSAyaphalamapyarthApattiphalamiti naitatkaraNamuramAnaM mAnAntaraM siddhayati / anyathA tadvidharmAyamiti buddhayanantarametadvidharmA'sAviti dhIkaraNaM mAnAntaraM syAdityAha / sAdharmyamiti / gavi karabhavaidhayaM hi karabhavRttidharmAbhAvavatvam / taca smRte gavi prAinAstitAvadanupalabdhagimyameveti na tatra mAnAntarApattirityAha / nanvetaditi / karabhAvRttidharmavatvaM gavi tadvaitayaM, taca bhAva eveti nAnupalabdhigamyamityAha / ita iti / / nanvidamapyupamAnameva / tathAhi, sapratiyogikapadArthajJAnena tatpratiyogikapadArthajJAnamupamAnam / anyathaitadvidharmA sa etasmAdIrgha iti pratItiH kutH| na tAvadanumAnAt / vizegthAsannikarSe tadgataitaniSThasAdRzyapratiyogitvAdelliGgasyAjJAnAt / nApyarthApatteH, tasyA vyatirekyanumAnarUpatvAt / na ca tatpratiyogitaniSThasAdRzyAdau bhAsamAne samAnasaMvisaMvedyatayA etatpratiyogikatanniSTasAdRzyAdirapi bhAsate iti vAcyam / vizeSaNavizeSyapratiyogimedena smaansNvidveytvaasiddheH| etatsadRza etadvidharmA sa iti tadvizeSyakajJAnAnudayAca / tadvizeSyakapratyakSe tatsannikarSasya hetutvAt / na ca pratyakSa vizeSyasabhikarSoM hetuH, na tu yAvadvizeSyasannikarSo gauravAt / anyathA atItAnAgatavyApyavizeSyaka vyAptipratyakSaM na syAditi vAcyam / atItAnAgatavizeSye sAmAnyalakSaNAyAH pratyAsatteH satvAt / prkaashikaa| atItAnAgatavizeSya iti / yadyapi gauravametAtApi nApAkRtam / tathApi tadviSayakapratyakSe tadindriyasannikarSatvena kAraNatvamavazyaM vAcyam / anyathA ghaTasabhikarSamAtreNa ghaTApaTobhayavizeSyakasamUhAlambanApatteriti gauravaM prAmANikatayA na dRSaNamiti bhAvaH // 9 // mkrndH| atItAnAgateti / yadyapyevamapi gauravaM nApAkRtaM tathApi pramANikaM taditi bhaavH| anyathA ghaTasannikarSAt paTavizeSyakasyApi smuuhaalmbnsyaaptteH| tathA ca tattadvizeSyakapratyakSe tattavizeSyasannikarSoM hetuH, ata eva sAmAnyalakSaNAbhyupagamo'sIti // 9 // Page #393 -------------------------------------------------------------------------- ________________ 376 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAakho [9 kArikAvyAkhyAyAM syAdetat / taddharmA iha na santItyavagate, arthAdApadyate ihAvidyamAnAstatra santIti / na hi tadvidharmatvametasyopapadyate, yadyetadvidharmA'sau na bhavatIti cet / evaM tarhi prakRtamadhyapattireva / na hi tatsAdRzyaviziSTaracaM matasya pratyakSasiddhamapi tasyaitatsAdRzyaviziSTatvaM vinopapadyate // ___etena dRSTAsanikRSTapratyabhijJAnaM vyAkhyAtam / tatrApi taddharmazAliravaM tasya smaraNAbhivyaktamanupapadyamAnaM tadidantAspadasyaikatAM vyavasthApayati / tasmAnnopamAnamadhikamiti // // bodhnii| itaH purovartinaH piNDAdvathAvRttadharmayogo'pi vaidhayaM, tasya ca bhAvaravAnAbhAvapramANaviSayateti / ___ uttarArdha vyAcaSTe syAdetat-iti / vyavahitapiNDavattidharmAbhAvavatvaM tatrAvidyamAnadharmatvaM vA. saMnihitasya tAvatpratyakSaM, taca vyavahitasyaitaddharmAbhAvavatvenAtrAviSamAnadharmavattvena vA vinAnupapadyamAnaM tatkalpayatIti na tadarthaM pramANAntaraM mRgyamiti / tarhi sAdRzyamapyarthApattireva gamayet tusyanyAyatvAdityAha evaM tarhi-iti / etena iti / pUrva mathurAyAM pacAyojayinyAM dRSTasya punaH pratyabhijJAnasamaye cAya saMnnikRSTasya yatpratyabhijJAnaM ya eva mathurAyAM dRSTaH sa evojjayinyAM dRSTa iti tadapyarthApattiriti vyAkhyAtaM kathamiti tatrAha tatrApi-iti / mathurAyAM dRSTapuruSavartisvaravarNAdizAlitvamujayinIdRSTasyedAnI smayamANamubhayatrApi dRSTasyakatAmantareNAnupapayamAnaM tAM kalpayatIti / yadvA, dRSTasyAsaMnikRSTasya caikagocaraM yatpratyabhijJAnamayaM sa iti viparItapratyabhijJAnaM tadapyApattireva, tatra saMnikRSTasya piNDasya ye dharmA upalabhyante taddharmazAlitvamasaMnidRSTasya smaryamANaM tasya saMnikR. Tasya cakatAmantareNAnupazyamAnaM tayostA kalpayati, idantAzraya eva tattAzraya iti vyavasthApayati / na hi tat pratyakSaphalam , ayaM sa ityasaMnikRSTaparyavasAyitvAttena cendriyasaMnikarSAbhAvAditi / tasmA. sAmAnyarupasAdRzyaviSayatve'pyupamAnasya pramANAntaratvAbhAvAt siddhaM viSayAnatirekAdabAdhakattamiti upasaMharati tasmAt-iti / // 9 // prkaashH| atha gavayasArazyaM gavi gavayagataRGgitvAdidharmavattvaM, tacca gavaye gosAdRzye bhAsamAne gavi bhAsata eva / sAmAnyasyaikatvenendriyasannikarSAditi cet / na / tathApi govizeSyakagavayagatakSitvAdikSAnasya gorasannikarSeNendriyAjanyatvAt / maivam / anyonyasadRzavastupratyakSeNa jAnato yo yatsAdRzyapratiyogI sa tatsadRza iti sAmA. nyato vyAptijJAne sati gaurgavayasadRzaH tatsAdRzyapratiyogitvAt yathA bhrAtrA bhaginI gavayagatasAhazyapratiyogitvaJca gorgavayagatasAdRzyavittiveyameva / sAdRzye goH pratiyogitvenaiva jJAnAt / yattadvayAM sAmAnyato vyAptiprahazca vinA gavayasadRzo gauriti phalAsiddheH / tAdUpyeNa vyAptiprahe'smAkaM vyati. rekI; pareSAmarthApattirityanyadetat / / nanu pratyabhizAyamAnasya pUrvAparakAlamadhyAvasthAnaM nAdhyakSagamyam / madhye indriyAsambandhAt / na liGgAdigamyam / tadajJAne'pi jJAnAt / tadidamevopamAnaparicchedyaM syAdityata Aha / eteneti / sAdharmyavaidharmyayorApattyantarbhAvenetyarthaH / dRSTazca tanmadhye'sanikRSTaM ceti tat tathA, tasya pratyabhijJAnam / tadeva mphuTayati / tatrApIti / tattedantAviziSTAmedo madhyAsannikRSTasya .madhyasattvaM vinA anupapano madhyasya sattvaM kaspayatItyarthaH // 9 // Page #394 -------------------------------------------------------------------------- ________________ tRtIyastavake ] upamAnasya pramANAntaratvakhanam / 377 evaM prApte abhidhIyate. sambandhasya paricchedaH saMjJAyAH sajJinA saha // pratyakSAderamAdhyatvAdupamAnaphalaM viduH // 10 // yathA gaustathA gavaya iti zrutAtidezavAkyasya gosadRzaM piNDamanubhavataH smaratazca vAkyArthamayamasau gavayazabdavAcya iti bhavati mtiH| seyaM na tAvad vAkyamAtraphalam , anupalabdhariNDasyApi prasaGgAt / nApi pratyakSaphalam , azrutavAkyasyApi prsnggaat| nApi samAhAraphalam , vAkyapratyakSayorminnakAlatvAt / pAkyatadarthayoH smRtidvAropanItAvapi gavayapiNDasambandhenApondriyeNa tadgatasAha. zyAnupalamme smypricchedaasiddhH| phalasamAhAre tu tadantarbhAva anumAnAderapi prtykssvprsnggH| tat kiM tatphalasya tatpramANabahirbhAva eva 1, antarbhAve vA kiyatI sImA ? / tattadasAdhAraNendriyAdisAhityam / bodhnii| atha siddhAntI pramANAntaratvamaGgIkRtyopamAnasya niyataviSayatvAdabAdhakatvaM vaktumupakramate evam-iti / gavayAdisaMjJAyAH saMjJinA gavayAdinA saha saMjJAsaMzilakSaNasya saMbandhasya pramitirupamAnasyaiva phalaM pratyabhijJAnAdinA tadasiddheriti saMjJAsaMjJisaMbandhapratItistAvadastItyAha yathA goriti / tasyAH pratyakSAdibhirasAdhyatvamAha seyam-iti / nanu nagarasthasya gavaye nendriyasannikarSa iti bhinnakAlatayA tayoH svarUpataH samAhArAbhAve'pIndriyasaMnikarSasamaye vAkyatadarthayoH smaryamANatvena samAhArasaMbhavAttatphalamevAstvityatrAha vAkyatadarthayoriti / na hyasatyevendriyasaMbandhe utpayamAnaM pratyakSe'ntarbhavatIti / nanu sAhazyopalambhe tAvadutpayate, taca pratyakSaphalaM, tena vAkyaphalasya vAkyAthesmaraNasya pratyakSaphalasya sAdRzyajJAnasya ca samAhArAdutpayamAnaH samayaparicchedastayorevAntarbhavedityatrAha phalasamAhAra iti | anumeyAdijJAnamapi hi pratthakSaphalalijhAdijJAnahetukameveti / nanu yadi samayaM paricchindataH sAdRzyajJAnasya samAhArAdutpadyamAnapratyakSaphalasyApi pratyakSe'nantarbhAvaH, tarhi vikaspajanakaM nivikalpakamapi pratyakSe nAntarbhavet anumAnAdikamapi tathA syAditi niyamaheturvAcya iti pRcchati tatkim iti / niyamahetumAsAkSAtkArAdirUpasya yasya jJAnavizeSasya yadasAdhAraNaM - upamAnaphalaM vidurityanayormadhye, itiradhyAhArya iti sampradAyavidaH / nanu pratyeka vyabhicAre'pi samuditayostayoH phalaM syAdityata Aha nApIti // nanvindriyasambaddhe gavaye vAkyatadarthasmRtI ca satyAM pramANasamAhAraH syAdityata Aha vAkyeti // gavayagatagosAdRzyAvedane samayaparicchedo na bhavatyevetyarthaH / phalasamAhAramAzaGkatha nirAkaroti phaleti // pratyakSaphalaM hi prAyazo liGgaparAmarzo'numitikaraNam , zrautrAnubhavajanitapadajJAnazca vAkyArthapramAyAM pratyakSaM syAdityarthaH / nanu tatkalasya tadanantarbhAve vikalpo'pyAlocanaphalaM pratyakSaM na syAt, antarbhAve vA liGgasAdRzyAdhyakSayoH kaH pradveSa iti pRcchati tat kimiti // uttaraM-tattaditi // yatra vyApAriNa indri prkaashikaa| phalamityasya prathamAntatve viduriti kartAkhyAtAnupapattiH, dvitIyAntatve ca pariccheda ityanena prathamAntatvena sAmAnAdhikaraNyAnupapattirata Aha itiriti / tathA ceti vidurityanvaye itikimityAkAkSAyAM zuddhaprAtipadikopasthitasya paricchedaH, phalamityasyAnvaya iti bhAvaH / sampradAya vida iti| idamarucivibhAvanam , tadvIjantu phalamiti dvitIyAntameva, kintaditi zuddhaprAtipadikAryAkAkSAyAM pariccheda ityartheti vAkyArtha eva vA karmeti // 10 // 48 nyA0 ku0 prkaashH| Page #395 -------------------------------------------------------------------------- ________________ 378 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 10 kArikAvyAkhyAyAM asti tarhi sAdRzyAdijJAnakAle visphAritasya cakSuSo vyaapaarH| na / upalabdhagosAdRzyaviziSTagavayapiNDasya vAkyatadarthasmRtimataH kAlAntare'pyanusandhAnabalAt samayaparicchedopapatta / // 10 // nanu ca vAkyAdevAnena samayaH paricchinnaH-gosadRzasya gavayazabdaH saMkSeti, kevalamidAnI pratyabhijAnAtyayamasAviti / prayogAdvA'numitaH yo yatrAsati vRttyantare vRddhaH prayujyate sa tasya vAvako yathA gozabda eva goH, prayujyate cAyaM gosadRze, iti kimupamAneneti / na bodhnii| kAraNamindriyAdi tadanuvRttau jAyamAnaM jJAnaM tasya pramANasya phalaM bhavati, tannivRttau tu tato bahirbhavatIti / yadIndriyavyApArAnuvRttAvutpadyamAnaM pratyakSaphalaM tarhi samayaM paricchindataHsAdRzyahAnasya kAle'pyasti cakSurvyApAra iti samayaparicchedo'pi pratyakSaphalaM syAdityAha asti tarhi iti / naiti / na khalu tatra sannapi cakSurvyApAraH kAraNaM vyabhicArAd-bhavati hi vAkyArthasmaraNAbhAvena kevalaM sAdRzyaviziSTatayA piNDamanubhUtavataH pazcAduparatendriyavyApArasyaiva vAkyArthasmaraNe. sati gosadRzapiNDasmaraNAdeva samayaparicchedaH, yo gavayapadavAcyaH sa gosadRza iti // 10 // ___atra jarannayAyika Aha nanu iti / nagarasthenaiva vAkyamAtrAtsamayaH paricchinnaH, vanasthena tu kevalaM pratyabhijJAyate so'yaM gavayazabdavAcya iti, tena zabdapramANaka eva samaya iti / AdhunikastvAha prayogAdA iti / gosadRzo gavaya ityatra gosadRze vastuni gavayazabdaprayogamupalabhya tasmAdeva heto!sadRzasya gavayavAcyatvamanumIyata iti / tadeva darzayati yo yatra iti / gauNa. lAkSaNikaprayoge vyabhicAro mA bhUdityuktaM asati vRtyantare iti / pakSadvayamapyupasaMharati tataH kim(1 iti| yasannikarSAderavasthitistatra tatkalasyAvAntaravyApAratA, yatra tu tasyAnavasthitistatra pramANabahirbhUtatvamityarthaH / imameva vizeSamAdAya zahate astIti // uktayuktyA pariharati upalabdheti // indriyavyApAroparato liGgazabdAnusandhAnasyeva vAkyArthasmRtisacivasya sAdRzyajJAnasyApi mAnAntaratvAdityarthaH // 10 // nimittam-pravRttinimittam(2) // samaya iti // gavayatvapravRttinimittakagavayapadavAcyo'yaM piNDa ityAkAra ityarthaH / gavayapadasyAgRhItasamayatvenApratyAyakatvAdgosadRzapadasya ca sAdRzyamAtrabodha. katvAditi bhaavH|| ayamasAviti // yo gosadRzo dharmI gavayazabdavAcyatayA'vagatastaM sAkSAtkaromIti pratyabhijAnAtItyarthaH // prkaashikaa| karmaNi saGketaH pUrvavAkyAdeva gRhIta ityata Aha / gavayatvapravRttanimittaketi / nanu gavayapadAdeva gavayatvapratItirastvityata Aha gadhayapadasyeti / tati lAghavetyarthaH // 10 // mkrndH| dharmiNi samayasya pUrva gRhItatvAdAha gavayatvapravRttinimittaketi / nanu gavayapadAdeva gava. yatvaM pratItya tadviziSTe samayaM prahISyatyata Aha gavayapadasyeti / prkaashH| (1) etanmatenAtra tatkimupamAneti' mule pATho draSTavyaH / (2) etadvyAkhyAnamUlaM 'nimitta miti padaM mUle nopalabhyata iti draSTavyam / Page #396 -------------------------------------------------------------------------- ________________ tRtIyastabake ] upamAnasya pramANAntaratvakhanam / saaNshysyaanimitttvaanimittsyaaprtiititH|| . samayo durgrahaH pUrva zabdenAnumayA'pi vA // 11 // __ na hi gavayazabdasya sAdRzyaM pravRttinimittam , apratItagUnAmavyavahAraprasaGgAt / na cobhayamapi nimittam , svayaM pratItasamayasaMkrAntaye'tidezavAkyaprayo gAnupapatteH / gavayatve hyayaM vyutpanno vRddhavyavahArAnna sAdRzye / kathametannirdhAraNIyamiti cet / vastugatistAvadiyaM, tadApAtataH sandehe'pi na phalasiddhiH / gandhavattvamiva pRthivItvasya, gosAdRzyaM gavayazabdapravRttinimittasyopalakSaNamidameva vA nimittamityanirdhAraNAt // 11 // syAdetat / pUrva nimittAnupalabdherna phalasiddhiridAnIntu tasminnapalabdhe tadeva bodhnii| sAdRzyasya iti / pratIte hi pravRttinimitta saMbandhamahastadatra vAkye zakyaprahaH pratItaM sAhasyaM ca nimittaM, nimittitu gavayatvaM na pratItaM, tasmAnna tAvadvAkyamAtreNa sambandhaprahaH, nApyanumAnena tadvAcakatvajJAnamantareNAsati vRttyantara iti vizeSaNasyAsiddheriti / nahi iti / yadi gosAdRzyaM nimittaM syAt tadA nityavanavAsinAM gavayapadena vyavahAro na syAt , teSAM gorapratIto tatpratiyogikasya sAda zyasya gavaye'vagantumazakteriti / tarhi teSAM gavayatvaM nAgarikANAM tu gosAdRzyamityubhayaM vikalpena nimittamassvityata Aha na cobhayam iti / tadA hi kathamAraNyakastenApratotaM gosAdRzyaviSaya samayaM parasmai pratipAdayitumatidezavAkyaM prayuJjIteti / kathametat iti / gavayatva eva na sAdRzye'pItyetattatrApratItagutvena tasya sAdRzye vyutpattina saMbhavatItyuttaramuktaprAyameveti manvAno'nyathA pariharati vastugatiriti / nanu vastugatirityetAvatA na tatpratipAdanamantareNa nirdhAraNA sidhyatItyatrAha tadApAtataH iti / tatrApAtataH pratipAnaM yAvannimittasaMdehe'pi na parAbhimatasya bAkyAdeva samayapariccheda ityasya phalasya siddhiriti kuta ityata Aha gandhavatvam iti / yathA hi gandhavatI pRthivItyatra gandhavatvaM pRthivIzabdapravRtti nimittasya pRthivItvasyopalakSaNaM, tathA gosAdRzyaM nimittasyopalakSaNam / yadvA idaM sAdRzyameva nimittamiti nirdhAraNAdhInadha vAkyAdeva saMbandhagraha iti na parAbhimatasiddhiriti // 11 // syAdetat iti / mA bhUt sAdRzyaM nimittaM mA ca bhUnimittasya gavayatvasyApratIteH pUrva sama prkaashH| apratIteti / gavayatvasya jAtitayA laghutvAt, sAdRzyasya copAdhitayA gurutvAditi bhAvaH / ubhayaM samuccitaM nimittaM vikalpo vA / Ayo'pratItagUnAmavyavahArApAtAdeva nirastaH / dvitIye svAha svayamiti / svayaM yatra pravRttinimitte vyutpattirgRhItA, tatra parasyApi sA bhavatpiti dhiyA'trAraNyako vAkyaM prayukte, tena ca sA gavayatva eva jJAteti tadeva pravRttinimittaM bodhayedityarthaH / vastugatiriti / tarkAdipuraskArAdityarthaH / sandehe'pIti / gosAdRzya pravRttinimittaM tadupalakSitaM vA dharmAntaramiti saMzaye sati na pravRttinimittavizeSanizcaya ityarthaH / sandehAkAramAha gandhavatvamiveti // 11 // pUrvamiti / gavayapiNDadarzanAdityarthaH / phalasiddhiH pravRttinimittavizeSanizcaya ityarthaH / idA prkaashikaa| pUrvasvasya kitinirUpyatvamityata Aha gvypinnddeti| lakSaNayeti vAkya eva lakSaNeti tarkAdIti / lAghavapuraskArAdityarthaH // Page #397 -------------------------------------------------------------------------- ________________ 380 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalI [ 12 kArikAvyAkhyAyAM vAkyaM smRtisamArUDhaM phaliSyati, adhyayanasamayagRhIta iva vedarAziraGgopAGgaparyapadAtasya kAlAntare / na ca vAcyaM-'vAkyena svArthasya prAgeva bodhitatvAt prAgeva paryavasitamiti' / gosAdRzyasyopalataNanimittatvayoranyataratra tAtparya sandehAt , idAnIntu gavayatve'vagate tarkapuraskArAt sAdRzyasyopalakSaNatAyAM vyavasthitAyAM, gaGgAyAM ghoSa itivadanvayapratipattiriti cet , na zrutAnvayAdanAkAjhaM na vAkyaM hyanyadicchati / / padArthAnvayavaidhuryAttadAkSiptena saGgatiH // 12 // gosadRzo gavayazabdavAcya iti sAmAnAdhikaraNyamAtreNAnvayopapattau vizeSasandehe'pi vAkyasya paryavasitatvena mAnAntaropanItAnapekSaNAt / raktAraktasandehe'pi ghaTo bhavati iti vAkyavat , anyathA vAkyabhedadoSAt / na ca gaGgAyAM bodhnii| yagrahastathApi pazcAdvanagatasya pravRttinimittopalambhe sati tatsahakRtaprAganubhUtamatidezavAkyameva smR. tisthaM tatkaliSyati saMbandhagraha, yathA yadhyayanasamaye pAThamAtragRhIto vedaH pazcAdajopAsaMskRtaH tasya vAkyArthazAnaM prasUta iti / nanu yuktaM tatrAgAdhyayanAtpUrva vA yArthapratipAdanAya gRhItasya vedasyAparyaH vasAnAdazAdisahakRtasya tasyaiva dharmAdijJAnahetutvam , atra tvatidezavAkyasya svArthapratipAdanena paryavasAnAdayuktaH samayaparicchedahetubhAva ityAzaGkayAha na ca vAcyam iti / atidezavAkyamapi na tAvatparyavasyati gosadRzapadasya tAtparyAnavadhAraNenArthAnizcayAtpadArya pUrvakatvAca vAkyArthasya gavayatvAvagatau tu taka puraskRtya gosadRzapadasyopalakSaNaparatvasiddhau ca gavayatvaviSayaM samayavAkyameva pratipAdayati / yathA gaGgAyAM ghoSa ityatra mukhyArthabAdhena gaGgApadasya tIropalakSaNatvasthitau pazcA. dnvyprtipaadnm| tarkazcAtra-mAdRzyasya gavayatvAtirekiNaH nimittatve klRptakarupyavirodhaH, sAdRzyamAtranimittatve'tiprasaGgaH, sAdRzyasya nimittatve vizeSagasya gorapyabhidhAne'zaktikalpanAgauravamiti vakSyate / tasmAcchabda eva samaye pramANamiti / na, zrutAnvayAt iti / tadarthAnAmAkAkSAsaMnidhiyogyatAvazena parasparamanvayAdeva paryavasitamatidezavAkyaM nAnyatpakSopanItaM gavayatvAdikamAkAkSati vAkyArthapratipAdanAyeti zeSaH / gaGgAyAM ghoSa ityatra tu gaGgApadasya mukhyArthena padArthAntarA gAmananvayAt mukhyArthalakSitena tu kUlena saha saMgatiriti vyAcaSTe golaza iti / ko'sau gosadRza iti vizeSasaMdehe'pi yo gosadRzaH sa gavayazabdavAcya iti sAmAnyenavAnvayasiddharna mAnAntaropameyavizeSAkAkSA vAkyasya, na hi paTo bhavatIti vAkyaM raktatvAdinizcayAdRte na paryavasyatIti, yadi hi vAkyameva sAmAnyenAnvayaM pratipAya vizeSA prkaashH| nImiti / gavayatvaviziSTapiNDapratyakSakAla ityrthH| tarketi / prAguktatarkAdgavayatve pravRttinimitte tAtparyanidhayAd gosadRzapadaM lakSaNayA gvytvbodhkmityrthH| upalakSaNatvanimittatvasandehe'pi yo gosadRzaH sa gavayapadavAcya iti sAmAdhikaraNyarUpayathAzrutapa. dArthAnvayenaiva vAkye paryavasite pazcAllakSaNA na kalpyate, yatra tvayogyatayA mukhyArthAnvayA'sambhavaH, tava metyAha zruteti / mAnAntareti / mAnAntaraM pratyakSaM, tenopanItaM drshitmityrthH| anyatheti / yadi paryavasi prkaashikaa| matenedamupapAdanIyam / vastuto gambhIrAyAM nayAmitivadekapada eva lakSaNA padAntarantu niyAmaka makarandaH / pUrvatvasya kiJcinnirUpyatvAdAha gavayapiNDeti / gosadRzapadamiti / yadyapyetanna padaM kintu Page #398 -------------------------------------------------------------------------- ________________ tRtIyastavake ] upamAnasya pramANantaratvakhanam / ghoSa itivat padA'rthA evAnvayAyogyAH, yena pramANAntaropanItenA'nvayaH syAt / pratItavAkyArthabalAyAto'pyartho yadi vAkyasyaiva, divAbhojananiSedhavAkyasyApi rAtribhojanamarthaH syAt / tasmAdyathA gavayazabdaH kasyacidvAcakaH ziSTaprayogAditi sAmAnyato nizcite'pi vizeSe mAnAntarApekSA, tathA gosadRzasya gavayazabdo vAcaka iti vAkyAnizcite'pi sAmAnye vizeSavAcakatve'sya mAnAntaramanusaraNIyamiti // astvanumAnam-tathAhi-gavayazabdo gavayasya vAcakaH, asati vRttyantare'bhiyuktaistatra prayujyamAnatvAt , gavi gozabdavaditi-cenna, prasiddhaH / na hyasati bodhnii| vagatyuttarakAlaM tadanvayamapi pratipAdayet tadA vAkyabhedaH syAdityAha bhanyathA iti| gamAyAM ghoSa ityatra mukhyArthasyAnvayAyogyatvAttIralakSaNayaivAnvayapratItiH, naivamatra sAmAnyasyavAnvayayogyatvA. diti vizeSa ityAha na ca iti / nanu paryavasyatAM nAma vAkyaM, tathApi tatpratipAditArthaMbalAyattaH samayaparicchedastasyaiva vAkyasyArthaH syAdityatrAha atha iti / yathA hi bhavataH sAdhutvAdeva gava. yapadasya sAmAnyato'rthavatve siddhe'pi vizeSajJAnArthaM vAkyArthApekSA tathA gosazasya vAcaka iti vAkyAvagate'pi tadvizeSArtha mAnAntaramityupasaMharati tasmAt-iti / ____ astu tarkhanumAnaM pramANaM saMjJAsaMjJisambandhe ityAha astu iti / nAsiddheriti / vizeSa. NAsiddhimevAha na hi iti / saMgatiprahe hi sati mukhyavRttyavagamena vRttyantarAsattvaM jJAtuM zakyate, prkaashH| te'pi vAkye tattadAkAMkSAyAM tattadvAkyA'rthajJAnaM syAttadA vAkyameda ityrthH| yatra tu lakSaNA, tatra naivaM vAkyaparyavasAnamityAha na ceti| nanu pratItyaparyavasAnAbhAve'pi pratItA'paryavasAnAd yena vinA'nupapattiH, so'pi vAkyArthaH syAdityAha pratIteti / yadi kaspanAgauravAd gosAdRzyasya pravRttinimittatvAnupapattau gavayavasya tathAtvakalpanA'pi vAkyArthaH syAt, tadA divA'bhojinaH pInatvAnupapattyA rAtribhojanakaspanApi vAkyA'rthaH syAdityarthaH / tasmAditi / nanu sAmAnAdhikaragyamAtreNAnvayopapattAvapi tAtparyAnupapattyA yaSTIH pravezayeti. vallakSaNA'stu, gavayapadavyutpitsuM prati vyutpatto hi vAkyamAptenoktam , taca na pravRttinimittapratipAdana vinA, na ca gosAdRzyaM tatheti tAtparyato gosadRzapadena gosAdRzyasamAnAdhikaraNaM gavayatva. mupalakSitamiti kampyate / na ca yathA dhUmo'stItyatrAgnI tAtparyamanumAnena nirvahatIti na lakSaNA, tathA'tra mAnAntaramasti, yena tannirvAhyam / upamAnasyAsiddheH / na ca vAkye na lakSaNA, tasyA vRttitvena zaktivacchabdadharmatvAditi vAcyam / ekapada eva lakSaNA, padAntaraM taniyAmakamityupagamAt / na ca gosadRzapadasya gavayatve sAkSAttAtparyagraha eva lakSaNA, sa ca mAnAbhAvAnAsti, anyathA dhUmo'. stItyatrApi sA syAditi vAcyam / upasthApakAntarAbhAve sati tattAtparyasyaiva sAkSAttAtparyarUpatvAt / .. atrAhuH / yatra pravRttinimittavizeSaSodhane na tAtparya, kintu yo gosadRzaH sa gavayazabdavAcya iti svarUpAkhyAnamAtraM tatrApyuktasAmaprItaH pravRttinimittavizeSaparicchedaH / na ca tatra tAtparya, yadanupattirlakSaNAbIjaM syAt / yatra vA karabhanindAtAtparyakaM dhikkarabhamityAdikaM, tatrApi tAzaM piNDamanubhavataH smaratazca vAkyArthamayakarabhazabdavAcya iti dhIH / na ca pravRttinimittavizeSe tatra tAtparyam / prkaashikaa| mAtramityevamityAkAra evAne vyaktam / zakyasambandhamAha gosADazyasamAnAdhikaraNamiti / mkrndH| vAkyaM, tatra ca na lakSaNA tasyAH padudharmatvAt , tathApyekapada eva lakSaNA padAntarazca niyAmakamiti Page #399 -------------------------------------------------------------------------- ________________ 2 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 12 kArikAvyAkhyAyAM vRtyantare tadviSayatayA prayogaH saGgatimavijJAya jJAtuM zakyate / sAmAnAdhikaraNyAditi cenna / piNDamAtra siddhasAdhanAt , nimitte cAsiddheH, sAdRzyasyAnimittasvAdityuktam // nanu vyAptiparamidaM vAkyaM syAt-yo gosadRzaH sa gavayapadArtha-iti, tathA ca vAkyAdavagatapratibandho'numinuyAt-ayamasau gavayo gosadRzatvAdatidezavAkyAvagatapiNDavaditi / na / viparyayAt , na hi gosadRzaM buddhAvAropyAnena pRSTaH sa kizabdavAcya iti, kintu sAmAnyato gavayapadArthamavagamya sa kIdagiti / tathA bodhnii| tadasattvavizeSitAca ca prayogAtsatigraha itItaretarAzrayaprasaGga iti / astu tarhi gosadRzapadena sAmAnAdhikaraNyAt gavayapadatya gosada zaviSayatvasiddhegavayatvasya tatsadRzatvAttadvAcakatvasiddhirityAha sAmAnAdhikaraNyAt iti| na iti / sAmAnAdhikaraNyena gosadRzapiNDamAtraviSayatAprayogaH syAt , lena ca tanmAtravAcakatvameva sidhyet nAbhimataM gavayatvavAcakatvamiti / na ca nimittena ca gavayatvena sAmAnAdhikaraNyaM siddhaM gavayatvasyApratIteH, pratItena tu sAdRzyena sAmAnAdhikaraNyasiddhAvapi nAstyupayogastasyAnimittatvAdityAha nimitta iti / nanviti / gavayapadavAcyaM pRSTaH sAkSAttatpratipAdanAzakteH tadanumAnasAmagrI vyAptimevAvaSTe yo _ prkaashH| asmapitRcaraNAstu, sarvatrAnvayAnupapattireva lakSaNAbIjam / yaSTIH pravezayetyatrApi prakaraNAdinA bhojanAdiprayojanakapravezanasya jJAnAt tAdRze ca pravezane yaSTa yArerananvayAt, tAtparyagrahArthamapi prakaraNAderavazyopajIvyatvAdityAhuH / __mAnAntaramiti / tataH pramANasahakArI, na ca tasyAM dazAyAM mAnAntaramastItyupamAnaM tkkopkaarymaastheymityrthH| prasiddhariti / vastuto gavayavyaktivAcakatvasiddhAvapi gavayatvasya pravRttinimittatvaM na siddhayatIti bhAvaH / gavayasAmAnAdhikaraNyena gosadRzo gavaya itivAkyapratipAdanAdgavayavAcakatvaM gavayapadasya jJAyate ityAha sAmAnAdhikaraNyAditi / gavayasAmAnAdhikaraNyenetyatra yadi piNDasAmAnAdhikaraNyaM vivakSitaM. tadA piNDavAcakatvasiddhAvapi gavayatvaviziSTavAcyatvAsiddhe. nopamAnapariccheyasya mAnAntarAt pratItirityAha piNDeti / gavayatvajAtisAmAnAdhikaraNyaM tu mAnAbhAvAdasiddhamityAha nimitte ceti // . prkaashikaa| sarvatrAnvayeti / yadyapyevamapi prakRte lakSaNA syAdeva prakaraNasAciyenaiva pravRttinimittaviziSTaparasvanizcayAt tasya dharmimAtre'nanvayAt , tathApi tAtparyAnupapatyA lakSaNetyetAvannirAkaraNaparo'yaM pranthaH / bAdhakantu lakSaNAyAM tAzaprakaraNAyabhAve'pi gavayatvapravRttinimittatvapariccheda ityeveti hamatavyam / asiddhiriti, mUlaM viziSTasya hetoriti zeSaH / ata evApre vizeSyasiddhaye sAmAnAdhikaraNyAditi mUlam / vastuta iti / gavayatvaviziSTavAcakatve ca sAdhye sAdhyAprasidviriti bhAvaH / gavayavAcakatvamiti / gavaye prayujyamAnatvamityarthaH / evamapre'pi vAcakatvapadaM prayujyamAnatvaparam / kecittu sAmAnAdhikaraNyAditi mUlaM na pUrvahetorvizeSyasiddhiparaM kintu gavayapadasya gavayatvavAcakatve sAdhye hetvantaropadarzanaparameveti yathAzrutaprakAza eva samyagityAhuH / piNDa. sAmAnAdhikaraNyamiti / tAzahetau gavayatvaviziSTavAcakatve sAdhye dravyaM prameyamiti vAkye mkrndH| bhAvaH / vAkye'pi lakSaNetimatena padamiha vAkyamevoktamityanye / zakyasambandhamAha gosAdRzyasamAnAdhikaraNamiti / sarvatrAnvayeti / yayapyevamapi prakRte lakSaNA syAdeva, uktaprakaraNAdinA pravRttinimittavAcyatvajJAnAt , tasya ca dharmimAtre'nanvayAt , tathApi tAtparyyAnupapatyA lakSaNeti paroktanirAkaraNamAtraparo'yaM grantha iti pratibhAti / yadIti / uddezyasya vyApyatvaM vidheyasya makara Page #400 -------------------------------------------------------------------------- ________________ tRtIyastavake] upamAnasya pramANAntaratvakhanam / . . 383 ca yadyogaprAthamyAmyAM tasyaiva vyApyatvaM, tataH kiM tena 1 prkRtaanupyogaat| atha kiMlakSaNako'sAviti praznArthaH / tadA vyatirekaparaM syAt , lakSaNasya tathAbhAvAt / tathA ca gosadRzo gavaya ityasyArtho yo gavaya iti 'na vyavahiyate nAsau gosadRza iti / evaJca prayoktavyam-ayamasau gavaya iti vyavaharttavyaH gosadazatvAt , yastu na tathA, nAsau gosadRzo yathA hastI / na ca hastyA''dInAM vipakSatve pramANamasti, sarvAprayogasya duravadhAraNatvAt , katipayAvyavahArasya cAnakAntikatvAt // bodhnii| gosadRzaH sa gavayapadavAcya iti, tataH zroturanumAnapravRtte vakAzaH pramANAntarasya iti / na iti / vyApyavyApakayorviparyayAditi / tamevAha na hi iti / astu tarhi yo gavayapadArthaH sa gosadRza iti vAkyArthaH, tatrAha tataH kim iti / na hi gavayapadArtha jijJAsamAnasya vyApyatvena tasya nirdeza upayujyata iti| atha iti / asau-gavayapadArthavAcya iti / tadA iti / lakSaNaprazne satyuttaravAkyaM kevalavyatirekihetupratipAdanaparaM syAt lakSaNasya kevalavyatirekitvAt / taduktaM tArkikarakSAyAM-"asA. dhAraNadharmatvAt vyatirekyeva lakSaNam' iti / vivRtazca sArasaMgrahe'syArtha iti / vyatirekiparatve cAtidezavAkyasyAyamarthaH syAdityAha tathA ca iti / evaM vAkyAvagatavyatirekavyAptinA ca nAga. rikeNa lakSaNazAnArthamevamanumAnaprayogaH kArya ityAha evaM ca iti / tathA nAma prayuktam ityatrAha na ca iti / yena vipakSAvyatirekaH sidhyaditi / hastyAdiSu gavayapadAprayogasteSAM vipakSatve pramANamityAzajhyAha sarveti / mA bhUttarhi vyatirekirUpaliGgavizeSapraznaH, sAmAnyapraznastu bhaviSyati prkaashH| na hIti // yena sAdRzyasya vyApyatvaM syAditi zeSaH / yadi gosazaH kiMzabdavAcya iti pRcchet , tadA tamuddizya gavayazabdavAcya iti vidadhyAdapi tu kIdRggavaya iti pRSTaH, tathA ca yo gavayazabdavAcyaH sa gosadRza iti uttarayato viparIta eva vyApyavyApakabhAva ityarthaH / yadyogeti / vyApyaM yacchabdena pUrvamuddizyate yathA yo dhUmavAn so'gnimAnityarthaH // * yadyogaprAthamyAbhAve'pi gandhavatI pRthivItyAdivadyatirekirUpalakSaNaparatvaM syAdityAhaatheti // hastyAdInAM gavayavyavahArAviSayatvaM tatrAprayogeNa nizceyaM, tatrAha srvti| na caivaM vyavahArasAdhye sarvatra lakSaNocchedaH syAditi vAcyam / yathA pRthivItvena pRthivIpadavAcyatvaM sAdhyate, tathA gavayatvena nimittena gavayapadavAcyatvasya sAdhayitumazakyatvAt , gvytvsyaatideshvaakyaadprtiiteH| prkaashikaa| prameyapade vyabhicAra iti dhammivAcakatvamAtraM sAdhyam , tathA ca tatsiddhAvapi na viziSTavAcakaravasiddhirityarthaH / vidadhyAditi / tathA sati ca vidheyasya gavayazabdavAcyatvasya vyApakatA pratIye. teti bhaavH| kIdRga gavaya iti / gavayapadavAcyaH kIdRgityarthaH / tathA ceti / na tu yo gosadRzaH sa gavayapadavAcya ityuttaram yena yadyogAdinA gosAdRzyasya vyApyatvaM pratIyeteti bhaavH| pRthivIveneti / pRthiviitvnimittkpthiviipdvaacytvenetyrthH| evamagre gavayatvenetyatrApi dhammimAtravAvyApakatvaM pratIyate iti bhAvaH / kIdRg gavaya iti / gavayapadAcyaH kIgityarthaH / gavayatvaviziSTatvavAcyatvamevamapi na siddhathatItyapi bodhyam / tathA ceti / na tu yo gosadRzaH sa gavayapadavAcya ityuttaraM, yena gosAdRzyasya vAcyatvaM yadyogAdinA labhyeteti bhAvaH / pRthivItveneti / pRthivIravanimittakapRthivIpadavAcyatvamityarthaH / gadhayatveneti / gavayatvanimittakagavayapadavAcyatva mkrndH| Page #401 -------------------------------------------------------------------------- ________________ 384 vyAkhyAtrayopetaprakAzabodhanIyute vyAyakusumAalau [ 12 kArikAvyAkhyAyAM __ nanu liGgamAtre prazno bhaviSyati- kIdRk kiM liGgamiti / na / na hyanena liGgamavijJAya gavayazabdasya vAcakatvaM kasyacidvAcyatvaM cA'vagataM, yena tadarthaH praznaH, syAt / pravRttinimittavizeSaliGge prazno, yena nimittana gavayazabdaH pravartate tasya kiM liGgamiti cenn| na hi tavazyamanumeyamevetyanena nizcitaM, yata idaM syAt / jJAnopAyamAtraprazne tadvizeSeNottaramiti cenna / avizeSAdindriyasannikarSamadhyuttarayet / paryAyAntaraM vA, yathA gavayamahaM kathaM jAnIyAmiti prazne, vanaM gato drakSyasIti / yathA vA kA pika ityatra, kokila iti / tasmAnimittabhedaprazna evAyaM, gadhayo gavayapadavAcyaH kIdRka kena nimitteneti yuktamutpazyAmaH // bodhnii| kena lijana gavayapadArtha jAnIma-iti tadetadAha nanu iti / na iti / jizAsitaviSayo hi praznaH, yayanena praSTrA gavayapadapravRttinimittaM jJAtvA tasya liGgamAtramevAvijJAtaM jijJAsyeta tadA hi tadeva pRSTaM bhavedasya tu pravRttinimittamevAvagataM jijJAsamAnasya tadeva praSTaM yuktamiti / tarhi pravRttinimittameva jijJAsamAnasya tatra jJAnotpAdAya limaprazno bhaviSyatItyAha * pravRttinimittati / na iti / spaSTam / nanu jJAnopAyamAtra jijJAsuraprAkSIditarastu liGgasya tadupAyatvAt 'tenaivopAyenodatItaradityAha jJAnopAyeti / tarhi jJAnopAyatvAvizeSAtpratyakSaM paryAyAntaraM vottarayedityAha na iti / na hi taliGgakavedyamiti bhAvaH / gatyantarAbhAvAdayameva praznavAkyArtha ityAha tasmAt iti / tarhi gavayatvamevopadizet na gosAdRzyaM tatrAha tasya ca iti / kimanenopamAnasya sidhyatItyatrAha tacca iti / tadvAkyaM sAdRzyAtmakamupalakSaNaM vopamAnasAmagrI vAkyArthasmaraNasaha prkaashH| na hyaneneti / ajJAtasAmAnyasya vizeSajijJAsA na yukteti bhaavH| upasaMharati / tasmAditi / nanu yadi nimittapraznastat kiM tadeva nottarayaptItyata Aha tasya ceti / vyutpAdyasyApratI. tagavayatvajAtikatvAditi bhAvaH / tacceti / sAmagnyutthAnAnukUlamityarthaH // nanu sAdRzyapravRttinimittatAyAM gauravAnavatAre nopamAnasyA'pyavatAraH, tathA ca takrkeNetarA. pravRttinimittakatve nizcite gavayapadaM gavayatvapravRttinimittakam itarApravRttinimittakatve sati sapravRttinimittakatvAt , yannaivaM tannaivamiti cenna / tarkasyAnidhAyakatvAt / na cAyaM tarko vyAptimUlako yena viparyayAnumAnAdarthasiddhiH syAt / na ca gavayapadaM kiJcitpravRttinimittakamiti sAmAnyato {STameva tarkasahakRtaM gavayapadasyetarApravRttinimittakatAM paricchinatti, na tu mAnAntaraM kalpayitvA tarkaH sahakAro kalpyate iti vAcyam / idaM sapravRttinimittamanyacca na pravRttinimittamiti vuddhAvapi prkaashikaa| cakatvasya zabdAdeva pratIteriti bhAvaH / ajJAteti / dhammitAvacchedakaviziSTadharmyajJAnena taddharma: vizeSajijJAsetyarthaH / tathA ca gavayapadavAcyapratItau talliGgamapi pratItameva prakArAntareNa tadapratIteriti liGgasya tadapratItatvAdeva na tatra prazno gavayapadavAcyAjJAne ca dharmapratItireva na tatra prazna ityrthH| yadvA gavayAdavAcyasya kiJcilijhamastIti yadA na jJAnaM tadA kathaM niGgavizeSajijJAsA ajJAtasAmAnyasya vizeSajijJAsAvirahAdityarthaH / atra ca po'vijJAyetyasya mUlasya sAmAnyato jJAsvetyarthaH / ayamiti / lAghavAkhya ityrthH| anyacca na pravRttanimittamiti / vizeSata makarandaH / syetyarthaH / dharmimAtravAcyatvasya zabdAdeva pratIteriti bhAvaH / ajnyaateti| gavayapadavAcyasya pratIto sa kiMliGgaka iti praznaH, tatpratItizca tasya liGgAdeva jAteti liGgasya jJAtatvAnna tatra prazna iti bhAvaH / ayamiti / lAghavAkhya ityarthaH / anumiteriti / tathA cetarApravRttinimittakatAM paricchinattI Page #402 -------------------------------------------------------------------------- ________________ tRtIyastavake ] upamAnasya pramANAntaratvakhaNDanam / - .385 tasya ca nimittavizeSamya sAkSAdupadarzayitumazakyatvAt pRSTastadupalakSaNaM kiJcidAcaSTe, taccopamAnasAmagrIsamutthApanameva / tasya ca pramANasya satastakA sahAyatAmApadyate, sAdRzyasyaiva nimittatAyAM kalpanAgauravam , nimittAntarakalpane ca kluptakalpyavirodha iti tadeva nimittamavagacchatIti // - bodhnii| kRtasAdRzyapratyabhijJAnarUpAmutthA rayatIti kimetAvatA gavayatvameva pravRttinimittamiti sidhyatItyatrAhatasya ca iti / tarkasvarUpamAha-lAdRzyasya iti / prkaashH| gavayatvapravRttinimittakaM gavayapadamiti mAnAntaramantareNApratIteH, anumitervyApakatAvacchedakaprakArakatvAt // . nanu yathecchAyAM sAmAnyatodRSTena vizeSabAdhakasahakRtenASTadravyAnAzrayatvaM jJAyate, anyathA vizeSabAdhakAnAM pRthivyAyekaikamAtravyatirekaviSayatvenASTadravyAnAzrayatvaM kena grAhyam , tathAtrApi gauravA''khyatarkasahakRtasAmAnyatoSTAditarApravRttinimittakatve nizcite paJcAyatireki syAt , kalpyamAnAntarasahakAritvApekSayA klRptapramANasahakAritvasya yuktatvAt // maivam / icchAyAmekaikabAdhasahakRtAparAparabAdhakaireva tAvadviziSTavaiziSTyarUpASTadravyAnAzrayatvapa. ricchedAt , na tu sAmAnyatodRSTena, vizeSaNadvayopasthityaiva viziSTavaiziSTyajJAnanirvAhAt , tAnavatAradazAyAM tasya tadaparicchedakatvAceti saGkepaH // prkaashikaa| upasthitaM gosAdRzyAdityarthaH / mAnAntaramantareNeti / sAmAnyata itarApravRttinimittakatvajJAnAbhAvena vyatirekiNo'pravRtteriti bhAvaH / nanu sAmAnyatodRSTAdevetarApravRttinimittikatvasiddhi. rityadUSitamevetyata Aha anumiteriti / tathAtrApoti / uktAnyathAnupapatyA'numiteApakatAvacchedakamAtraprakArakatvamasiddhamevetyAzayaH / vyatirekoti / pUrvoktavyatirekItyarthaH / anumitevyopakatAvacchedakaprakArakatvaniyamabhaGgo yatrAnupapatyA svIkaraNIyaH, tameva khaNDayati icchAyAmiti / idamupalakSaNam pRthivyanAzritatvAdikaM pratyekameva hetuvizeSaNamiti draSTavyam / tarkAnavatAreti / sAmAnyatoSTasyetarApravRttinimittakatvAparicchedakatvAdityarthaH / tathA ca makarandaH / / tyapyayuktamiti / tathA'trApIti / anumiteApakatAvacchedakaprakArakatvaniyamo'siddha evetyaashyH| vyatirekIti / pUrvoktavyatirekItyarthaH / tasya sAmAnyatodRSTasya / tadaparicchedakatvAt itarApravRttinimittakatvAparicchedakatvAt , tarkasahakAreNaiva tasya tathAtvAbhyupagamAditi bhAvaH / yadyapi taddazAyAM nopamAnasyApyavatAraH, tathApi tarkAnavatAre sAmAnyatodRSTasya kiJcitpravRttinimittakatvamAtramanumAya paryyavasitatvAdane punastarkAvatAre ugmAnapravRttirapratyUhaiveti bhAvaH / atredamAlocanIyam-tRpta pramANabhAvasya sAmAnyatoSTasya punaranusandhAnamAtraM kalpayitumaha~ lAghavAt , na tu mAnAntaraM, gauravAt / na ca punaranusandhIyamAnAdapi tarkasahakRtAdapi tasmAnnetarApravRtinimittakatva. paricchedo'numitervyApakatAvacchedakaprakArakatvaniyamAditi vAcyam / lAghavagauravasahakAreNa vyApakatAnavacchedakasyApi bhAnAbhyupagamAt , ata evezvarAnumAne kSityAdAvekamAtrakartRkatvAnumitiH, astu vA tathA, tathApi itarad na pravRttinimittaM gurutvAditi mAnAntarAditarApravRttinimittakatvanizcaye uktavyatirekiNA gavayatvapravRttinimittakatvasiddhiravikalaiva / na ca sAdhyAprasiddharna tatsiddhiriti vAcyam / tathA satyupamAnAdapi tadviziSTabuddhadhanudayApatteH, vizeSaNajJAnaM vinA tadabhAvAt / ttippnnii| tarkAnavatAradazAyAM tasya tadaparicchedakatvAJceti / tadAnImparyyavasitasya tasya pratya46 nyA0 ku0 Page #403 -------------------------------------------------------------------------- ________________ 386 vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAJjalI [12 kArikAvyAkhyAyAM lakSaNantvasya - anavagatasaGgatisaMjJAsamabhivyAhRtavAkyArthasya saMzinyanusandhAnamupamAnam / vAkyArthazca kvacit sAdharmya kvacidvadharmyamato nAvyApakam , tasmAnni. yataviSayatvAdeva na tena bAdho, na svanatirekAditi sthitiH // 12 // bodhnii| evamupamAnasya pramANAntarebhyo viSayabhedAd medaM darzayitvA lakSaNato'pyAha lakSaNaM tu iti / anavagatasvArthasaMbandhayA gavayAdisaMjJayA samabhivyAhRtaM yadvAkyamatidezavAkyamiti yAvat , tasya yo'rthastasya saMjJini gavayAdipiNDe yadanusaMdhAnamayamasau gosadRza ityAdi pratyabhijJAnaM tdupmaanmiti| nanvavyApakametat , kohagazva iti hi prazne gavayAdivilakSaNaH kesarAdimAnazva iti caidharmyarUpa. vAkyArthapratyabhijJAnasyApyupamAnatveneTasvAdityatrAha vAkyArthazva iti / nanu tathApyavyApaka 'kITakarama' iti pRSTenodIcyenodIritaM 'dIrghagrIvaH pralamboSTaH kaThoratIkSNakaNTakAzI pazuH karama' iti vAkyaM zrutavato dAkSiNAtyasyottarApathe punastAdRzapiNDe tAMstAn dharmAn pratyabhijAnAnasyAyaM karabhazabdavAcya iti / yathoktaM tArkikarakSAyAm atrAtidezavAkyAstrividhaH parigRhyate / sAdharmya dharmamAtraM ca vaidhayaM ceti bhedataH // iti / paramaprakRtamupasaMharati tasmAt-iti / niyataviSayatvAtsaMjJAsaMzisaMbandhamAtraviSayatvAditi // 12 // prkaashH| evamupamAnasya klRptamAnAtirekaM prasAdhyAvyApti parihatuM lakSaNamAha lakSaNantyiti // zranavagatasA tivAsI saMjJA ceti karmadhArayaH / na ca govisadRzo na gavayapadavAcya ityatra arthAdApayate gosadRzo gavayapadavAcya iti, tathA ca nAtra vAkyArthAnusandhAnamastIti vAcyam / paramparayA tatrApi vAkyatAtparyAt / vastutastu upamitikaraNatvamupamAnatvam , upamititvaJca jAtiH / na ca tdsiddhiH|| sAmaprIvizeSa kAryavaijAtyamAvazyakamiti kAraNavyaGgyatvAt , saiva sAmagrI anavagatasaGgatItyAdinA drshitaa| kvacidvaidhaya'miti // dhikkarabhamatidIrghagrIvamityAdau // prakRtamupasaMharati tasmAditi // 12 // prkaashikaa| tadanavatAradazAyAM sAmAnyatodRSTe paryavasite yatrottarakAlaM tarkAvatAraH, tatropamAnaM mAnAntaraM sAmAnyatodRSTapunaranusandhAnasyAnubhavakalahaprastatvAditi bhAvaH / vastuto'numiteApakatAvacchedakaprakAraketyAdipUrvoktabAdhakameva samyagiti / atra vadanti-pramANAntarakassanApekSayA sAmAnyatodRSTAnusandhAnakarupanameva laghu, anyathA prAsnAstitAsthale liGgAnusandhAnakarupanaM na syAdityanupalabdhermAnAntaratApattiH / na cAnumiteyApakatAvacchedakaprakArakatvaniyamaH, kSityAdau lAghavenaikamAtrakartRkatvAnumAnAbhAvApattiH / na ceSTApattiH, ekAnekakartRkatvasaMzayApatteH, tasmAt sapravRttinimi. ttikatvAnu ( rodhena ) mAnamevetarapravRttinimittakatvaM viSayIkaroti, pazcAduktavyatirekiNA gavayatva mkrndH| yadi ca gavayatvaM kiJcitpadapravRttinimittaM jAtivizeSatvAdityAdinA tasya tulyavittivedyatayA kizcitpade tatprasiddhisambhavAttathAsvaM, tadA prakRte'pi tulyam / vyatirekyantare'pIyameva gatiH / kica yathA devadatto jIvanamaraNAnyatarapratiyogI prANitvAditi sAmAnyatodRSTaM tarkasahakRtaM punaranusandhIyamAnaM jIvitvaprakArakaM jJAnaM janayati, tathA gavayapadaM gatrayatvataditarAnyatarapravRttinimittakaM padatvAditi sAmAnyatoSTaM tarkasahakRtamanusandhIyamAnaM gavayatvapravRttinimittakatvaM paricchinatta, kRtaM mAnAntareNa / tadAha gaGgezaH-'vicitrasahakArivalenaikasyApi vicitraphalajanakatvAditi / anyathA ttippnnii| kSeNa paratvopasthitau tarkasAmrAjye punaH paricchedakatvAsambhavAditi bhAvaH / Page #404 -------------------------------------------------------------------------- ________________ tRtIyastavake ] upamAnasya pramANAntaratvakhaNDanam / 387 prkaashikaa| pravRttinimittakatvaM gRyate / sAmAnyatodRSTameva vA gavayatvapravRttinimittakatvaprakArakamuktalAghavasahakArAditi / tadayuktam-lAghavasya vizeSaviSayIkaraNamAtre sAmarthena itarApravRttinimittakatvavi. SayatAyAM mAnAbhAvAt tasya vyApakatAcchedakAnAkrAntatvAt / ata eva gavayatvapravRttinimittaprakArakatvamapi, sAmAnyatodRSTasyAsaMbhavitasya vyApakatAnavacchedakatayA prakAratvAsambhavAt , IzvarAnumAnespyekamAtrakartRkatvaM pramANAntaragamyameva / yattu itaranna pravRttinimittaM gurutvAdityanumAnenetarApravRttinimi. takatvAvadhAraNamiti / tattuccham / jAtyAtmakasyApyanyasya pakSIkaraNe hetorsiddhH| apakSIkaraNe ca tasyaivAvyudAsAt / na caivamupamAnenApi kathaM gavayatvasya pravRttinimittaparicchedaH, anupasthitAnAM tattvenopasthitAnAJcAtipragauravAdinA nirAsAt / na ca tvanmate tathA ghaTeta, tadapravRttinimitta kasya liGgIbhUtasyAnizcayAt / astu vA itarApravRttinimittakatvaparicchedo yathAtathA, tathApi ma vyatireki pravRttiH, gavayatvapravRttinimittakatvasAdhyAprasiddhaH / na ca gavayatvaM kiJcitpadapravRtti mkrndH| tatra liGgavizeSagajIvisvAnizcaye arthApattirlabdhAvakAzA syAt / tasmAt tyaja vopamAnaM mAnAntaraM, svIkuru vA'rthApatti saMzayakaraNikAmanyAmiti / vastutastu saMjJasaMkSipariccheda upamAnArtha ityAkara eva sphuTaM, na tu pravRttinimittapaya'ntaparicchedo'pi, tasya zakyatve zakyavRttitve ityAdighaTitasya niyamata upasthitau mAnAbhAvAt , tadvahasya vyavahArAnaGgatvenAnuddezyatvAca, tathA ca gavayatvaviziSTavAcyatvasiddhirevo ddezyA / tadidamuktam-piNDavAcakatvasiddhAvapi gavayatvasiddhAvapi gavayatvaviziSTa. vaacytvaasiddhennopmaanpriccheysy mAnAntarAt pratItiriti / evaJca zabdAdvizeSyavAcyatvAvagame'pi gavayatvavAcyatvaparicchedArthamupamAnasvIkAra iti paramArthaH / tadidamuktamAkare 'sAmAnyavizeSavAcakasve'sya mAnAntaramanusaraNIyamiti / tatra bramaH / evaM vyavahArAderapi zaktiprAhakasya vyaktiprAhakasya vyaktimAtraviSayatvAt ghaTatvAdivAcyatvagrahArtha mAnAntaramanusriyeta, yadi ca lAghavAdisahakRtaM vyaktizaktiprAhakameva tadvAhaka, tadA prakRte'pi tulyam / tadidamuktaM gaGgezena-'zaktiprAhakameva lAghavAdisahakRtaM nimittamapyavadhArayati, yathA zityAdau kartRgrAhakaM karturekatAmiti' / nanu prakRte viziSTazaktiprAhakaM nAsti zabdasya gavayatvopasthitikAle paryyavasitatvAditi cet / na / gavayatvaviziSTo'yaM gavayapadavAcyaH gosadRzatvAdityAderlAghavasahakRtasya sattvAt liGgAbhAsAdinApyanumityavirodhAcca / anyathA vyavahArAdinA ghaTatvAdiviziSTazaktigraho'pyazakyaH / yadvA dhammivAcyatve zabdAdeva siddhe gavayatvaM gavayapadavAcyaM gavayatvAditi vyatirekiNA lAghavasahakRtena tvaacytvsiddhiH| tasmAt piNDAdeH sapakSAdyAvRttAvasAdhAraNyaM, tasya satpratipakSosthApakatayA doSatvAdasya ca tarkasahakAreNAdhikabalatvAt / astu vA gavayapadapravRttinimittasvameva sAdhyama , tathA ca sapakSAbhAvAnnAsAdhAraNyam / na ca sAdhyAprasiddhiH, gavayapadaM kiJcitpravRttinimittakamiti sAmAnyatodRSTAdeva sAmAnyatastatsiddheH / na ca vyApyAyapratisandhAnadazAyAmapi tatparicchedAnnaivamiti vAcyam , mAnA. bhAvAt / anyathA mUlaprakAzayoranumAnadRSaNaprayAsasyAsaGgatatvApAtAt / tadaduSTatve'pi tadanavatAre upamAnAvatArasambhavAt / tathA ca yatra yatparicchedastatra kluptapramANabhAvasyaivAvatAraH kalpyate, lAghavAt , atIndriyAdilijhe vyApyatvaparAmarzavadupanayasahakRtena manasA viziSTavAcyatvaparicchedasambhavAca / na copaminomItyanuvyavasAyabalAdvijAtIyapramAsiddhau tatkaraNasiddhiriti vAcyam / saMjJAsaMjhisamvandhabuddhau tAzAnuvyavasAyAsiddhaH / gavA gavayamupaminomotyanuvyavasAyasya sAdRzyabuddhiviSayatvAt , ata evAnyatrApi mukhacandrAdisAdRzyapratItI tatheti vidvadbhiH paricintanIyamiti / nanvidamupamitAvevAtivyAptaM lijhopahitalaiGgikabhAnavat sAhazyajJAnopanItasya tatra bhAnasammavAdityarucerAha vastutasviti // 12 // Page #405 -------------------------------------------------------------------------- ________________ 388 - vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 13 kArikAvyAkhyAyAM zabdo'pi na vAdhakamanumAnAnatirekAditi vaishessikaadyH| tathAhi--yadyapyete bodhnii| atha pramANAntarasyaiva sataH zabdasyAbAdhakatvaM pratipAdayiSyanmatAntaraM tAvadAha zabdo'pi iti / anumAnAnatirekAttasya cAbAdhakatvasya sthitatvAditi zeSaH / dvayorapi 'yadyapi'zabdayoH tathApIti vakSyamANena saMvandhaH / padArthatvasya ghaTapaTAdibhiranai kAntikatA, padasmAritatvasya tu gaurazvaH puruSo hastotyAdipadasmAritaiH, padapakSIkAre'pi pUrvoktadoSastAvadasti, tanistAre'pi sAdhyAbhAvena bAdhitaviSayatvaM padAnAM padArthasaMsargeNa saha saMyogAdisaMvandhalakSaNasya matvarthasyAbhAvAjajJApakatvalakSa Nasya cAnumAnapravRttyuttarakAlInatvena tataH pUrva bhavatAmasiddhatvAditi / tarhi liGgatayA jJApakatvameva prkaashH| zabdo'pIti // yadyapi zabdasyAbAdhakatve'numAnAnatirekitvaM na heturanumAnAtmakasyaiva zabdasya bAdhakatvasambhavAt , tathApyanumAnabAdhakatvanigasenaiva zabdabAdhakatvamapi nirastamityarthaH / anumAnAnatirekAditi syablope paJcamI / anumAnAmedaM prApya zabdo na bAdhakaM, 'prakRteH kriyamANAni-' ityAdizabdasya vaktavyayuktayA'nyaparatvAdityanye // prkaashikaa| nimittam dravyavRtti jAtivAdityanumAnena pade'pi gavayatvapravRttinimittakatA samAnasaM vitsaMveya. tayA viSayokurvatA sAdhya siddhiriti vAcyam / bAlyAdibhinnagavAdizarIra pattijAtau vyabhicArAt / upamAnena tu gavayalatyAvacchedakatvalakSaNaH sambandhaH prathamaM saMsargavidhayA viSayIkriyata iti na tajjJAnApekSA tatra / nanu tathApi yathA devadatto jIvanamaraNAnyatarapratiyogI prANitvAditi sAmAnyatodRSTena jIvitve nizcite tena lina bahiHsattvanizcayenApattirmAnAntaram , tathA gavayAdaM gavayatvataditarAnyatarapravRttinimittakamiti sAmAnyatodRSTaM lAghavasahakRtaM gavayatvapravRttini mattakatAM viSayIkarotIti nomAnaM mAnAntaram , tathA ca gaGgezaH 'vicitra sahakArivalenaikasyApi vicitrakAryajanakatvAditi, anyathA saMzayakaraNakArthApatterapi mAnAntaratvaprasaGga iti| maivam / AkAzapade vyabhiH cArAt / nacatadapi sapravRttinimittamiti vAcyam / astu tathA, tathApi hetusatsandehadazAyAM vyabhicArAsaMzayenAnumAnAnavatAre upamAnasyaiva pramANatvAt / etena pratyakSavAcakapadatvAditi heturityapA. stam / bAlyAdibhede'pyabhinnameva zarIramityabhimAnadazAyAM caitrAdipade vyabhicArasaMzayAt / yattu vyavahAreNa zaktigrahe yathA dharmimaNi zaktiprAhakameva dharmasyAvacchedakatAmavagAite tathA prakRtepIti matam , tanna, tatrAnumAna vadatra tAdRza pramANAbhAvAt zabdasya prAgeva paryavasAnAt / na ca gavaya. svaviziSTo'yaM gAyapadavAcyo gosahazatvAdatidezavAkyAvagatapiNDavadityanumAnena pravRttinimittaparicchedaH, liGgasya vyabhicArAt , vyabhicArAsphuraNadazAyAmutpannAnumitirabAdhena prameyamiti vAcyam / tatsphuraNadazAyAmapi saketaparicchedAt / yatta gavayattvaM gavayapadapravRttanimittaM gavayatvasvA. dityanumAnena pravRttinimittatvapariccheda iti / tanna / sAdhyAprasiddharityAstAM vistaraH / yatUpaminImotyanuvyavasAyena vijAtIyajJAnasiddhau tatkaraNaM mAnAntaramiti matam / tadayuktam / saketahAne tAdRganuvya. vasAyAbhAvAt tasya sAdRzyabuddhiviSayakatvAt , ata eva candreNa mukhamupamInomItyAkArako'nuvyavasAya iti / anavagatasatetipadasya bahuvrIhyantasya puruSArasvabhramo mA bhUdityata Aha kammadhAraya iti / vaakyaarthtaatpryaadiaat| tathA ca lakSaNe vAkyArthAnusandhAnaM vAkyatAtparyaviSayAnusandhAnameva vivakSitamiti bhAvaH / nanu prasiddhapadasAmAnAdhikaraNyena yatra sahetajJAnaM tatrAtivyAptiH, kica limohitalanikabhAnavat sAdRzyopahitasaItabhAnAbhyupagame upamitAvevAtivyAptirityaruberAha vastutasviti // 12 // Page #406 -------------------------------------------------------------------------- ________________ tRtIyastavake] zabdasya bAdhakatvakhaNDanam / 386 padArthA mithaH saMsargavanto vAkyatvAditi vyadhikaraNaM, padArthatvAditi cA'naikAntika, padaiH smAritatvAdityapi tthaa| yadyapi caitAni padAni smAritArthasaMsarganti taspArakatvAditya dau saadhyaabhaavH| nAtra matvarthaH saMyogaH samavAyastAdAtmyaM vizeSaNazeiyabhAvo vA sambhavati / zAyajJApakabhAvastu svAtantryeNAnumAnAntarbhAkvAdibhinaSyata / na ca liGgatayA jJApakatvaM, yollaGgasya viSayastadeva tasya, parasparAzrayaprasaGgAt - tadupalamme hi vyAptasiddhistatsiddhau ca tadanumAnamiti / bodhnii| matvarthaH sAdhyaH syAdityAha na ca liGga yA iti| prasaGgamevAha tadupalamme iti / tasya liGgatayA jJApakatvasya sAdhyasyopalamme hi sati tena saha zabdaliGgasya vyAptinizcayaH tannizcaye ca jJApakatvAnubhAnamiti prakArAntarAsaMbhave'natireka eva, padArthapakSIkAreNa tu teSAM mithaH saMsargasyaivamanumA prkaashH| padAnAM tadarthAnAM vA''kAkSAdimatAM vAkyArthapratyAyane liGgabhAvenaiva karaNatvamastu, kiM zavdenAtiriktamAnenetyabhipretya padA'rthakaraNatvapakSe'numAnAbhedaM sAdhayati yadyapIti // anekAntikamiti // nirAkAGkSAdibhirityarthaH // tatheti // tairevAna kAntikamityarthaH / padakaraNatvamAdhiH tyAha yadyapi ceti // samavAya iti // na padArthasaMsargANAM padeSu samavAya ityarthaH // vizeSoti / sa hi padArthAnAM mitho'nvayo naM padadharma ityarthaH ||nceti // limatayA jJApakatvaM yacchabdasya, tadeva tasya liGgasya tatsmArakatvAdityarthasya viSayaH karmati na ceti yojanA / parasparAzrayatvaM spaSTayati tadupalamme hIti // liGgatayA jJApakatvopalambhe hotyarthaH / mAnAntareNa zabdasya limatvasiddhau tato'numityA liGgatayA jJApakatve vyAptiH siddhayet , itthaJca jJApakatve limatvasiddhiriti bhAvaH / yadyapi pUrvapUrvaviSayAnumitijanakatvenAjAditvAnna parasparAzrayatvaM, tathApi jJApakatvasiddhAvapi nArthasiddhiH, pramApakatve tu sAdhye'nai kAntikamiti bhAvaH // prkaashikaa| tathApoti / tathA ca zabdo nezvare vAdhako abAdhakatvavyavasthitAnumAnAbhinnatvAditi hetvartha iti bhAvaH / paJcamyA hetutvArthatyAgAddhatvantaraM pUrayati prakRteriti / hetvadhyAhAragauraveNAruci vibhAvayati anya iti / nirAkAGkSAdibhiriti / atadguNasaMvijJAnabahuvrIhiNA'yogyarityatra tAtparyam yogyatAsattye AkAkSAdiviraheNa vyabhicAra(bhAvAditi dhyeyam / padapakSakaprayoge mule AkAkSAsatvAdityeva heturadhikasya vyarthatvAdityavadheyam / pramApakatva iti / payasA siJcatI. mkrndH| evaM sati hetuM pUrayati prakRteriti / nirAkAlAdibhiriti / ayogyarityatraiva tAtparyyam / yogyatAsattve AkAGkSAvirahe vyabhicArAbhAvAditi dhyeyam / zeSa zabdaprakAze vipazcitam / dvitI. yaprayoge mUle AkAkSAdimattvAdityeva hetuH tatsmArakatvAdityasya vyarthatvAt / pramApakarave iti / zrAkArakSAdimato'pi sahakAriviraheNa kadAcit pramAnutpAdakatvAditi bhAvaH / yadyapi ttippnnii| - jJApakarave liGgatvasiddhirityartha iti| na mAnAntareNeti shessH| tathA caanyonyaashrydovsnggtiH| pramApakatve sAdhye'nekAntika iti| padArthasmArake sahakAriviraheNa pramAyA aja. nake yogyatAzrameNa bhramajanake vyabhicAraH // Page #407 -------------------------------------------------------------------------- ________________ 310 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 13 kArikAvyAkhyAyAM tathAcyAkAGkSAdimadbhiH padaiH smAritatvAd gAmabhyAjetipadArthavaditi syAt / na ca vizeSAsiddhirdoSaH, saMsargasya saMmRjyamAnavizeSAdeva viziStvAt / yadAetAni padAni smAritArthasaMsargajJAnapUrvakANi AkAGkSAdimattve sati tatsmArakatvAt gAmabhyAjeti padavat / na caivmaasiddhiH| jJAnAvacchedakatayaiva tatsiddheH / tasya ca saMsRjyamAnopahitasyaivAvacchedakatvAnna vizeSApratilambha iti // atrocyate anaikAntaH paricchede sambhave ca na nizcayaH // AkAkSA sattayA heturyogyAsattirabandhanA // 13 // - - - bodhnii| nasaMbhava ityAha tathApi iti / nanvetAvatA saMsargamAnaM sidhyannata dvizeSa ityatrAha na ca iti / padasmAritAn padArtha vizeSAn pakSIkRtya teSAM saMsarge sAdhyamAne tadvizeSa eva sidhyatIti / yadvA iti / tathA jJAnapUrvakatvasya sAdhyatvAnna sAdhyAbhAvaH, na cAnaikAntikatA AkAkSAdimatvena vizeSaNAt / taditipadArthaparAmarza iti / nanvevaM kutaH saMsargavattA sidhyet kuto vA tadvizeSa ityatrAha na caivam iti / tatra prathamaprayoge doSamAha anaikAnta iti / yadyatra saMsargavanta eveti paricchedo niyamaH prkaashH| tathApIti // ate padArthAstAtparyaviSayamithaHsaMsargavanta iti sAdhyamato nAnabhimatasaMsagaMsiyA arthAntaram / nanvevaM sargamAtrasiddhAvapi vyavahAropayikastadvizevo na siddhayedata Aha na ceti // saMsRjyamAnapadArthavyApakatvenAgRhItasyApi saMsargavizeSasya pakSadharmatAbalAt siddhiri. tyrthH| nanu saMsargajJAnapUrvakatvasiddhAvapi kuto vAkyArthasiddhirityata Aha na caivamiti // saMsargavizeSasiddhayarthamAha tasya ceti // tasya saMsargasya padArtha vizeSopahitasyaiva jJAnAvacchedakatvAjjJAnajJAnasya ca tadviSayaviSayakatvAt saMsarge ca sambandhina eva vizeSatvAdatrApi pakSadharmatAbalAdvyApaka tvenAjJAtasyApi saMsargavizeSasya siddhirityarthaH // nanvevaM bhrAntijJo'pi bhrAntaH syAt , na ceSTApattiH, IzvarasyA'pi bhrAntatvApatteH, bhrAntasyeva bhrAntisyApi bhramAt pravRttyApattezca / atraahuH| na bhramaviSayaviSayakatvena bhramatvaM, kintu vizevyAvRttiprakArakatvena / na ca zuktau rajatatvaprakArakajJAnavAnayamityatra vizeSyAvRttiH prakAraH, rajatasvaprakArakatvasya bhrame satvAt / na ca pratArakavAkye vyabhicAraH / tatra yogyatAvirahAt , tasyA pyAhAryasaMsargajJAnavattvAca / tathApi saMsargajJAnaM vinA zukasyAnyasya vA vAkye bhrAntapratArakavAkye ca vyabhicAraH / kathaJca tatra saMsargapramA ? vaktumA'nAnumAnAsambhavAditi cenna / tatra vedavadIzvarasaMsa gajJAnapUrvakatvAdityuktatvAt // anekAnta iti // pricchede'vdhaarnne| dvitIyaM dUSayati // zrAkAGketi // AkAkSAyAH prkaashikaa| tyAdau yogyatAyA anvayaprayojakarUpavattvAtmikAyAH sattvAditi bhAvaH / pramApakatvaM pramopahitasvam / tathA cAnupajAtaphale vyabhicAra ityanye / nirAkAta iti / tatra tAtparyaghaTitasAdhyA mkrndH| jhApakatve'pi vyabhicAraH, tathApi khaNAntarasyaiva sambhavAdayaM nodbhAvita iti bhAvaH / nirAkAGkSa Page #408 -------------------------------------------------------------------------- ________________ tRtIyastavake ] zabdasya baadhktvkhnnddnm| ' 361 ete padArthA mithaH saMsargavanta iti saMmRSTA eveti niyamo vA sAdhyA, sambhA. vitasaMsargA iti vA ? na prathamaH / anAtoktapadakadambammAritairanaikAntAt / zrApto. ktayA vizeSaNIyamiti cenna / vAkyArthIle prAk tdsiddhH| na hyavipralambhakatvamAtramihAptazabdena vivakSitaM, taduktarapi padArthasaMsargavyabhicArAt , api tu tadanubhavaprAmANyamapi / na caitacchakyamasarvajJena sarvadA sarva viSaye satyajJAnazanayamiti nizcetum / bhrAnteH puruSadharmatvAt / tatra kacidAptatvamanAptasyApyastIti na tenopyogH| tato'sminnarthe'yamabhrAnta iti kenacidupAyena grAhyam / na caitat sasargavi. bodhnii| sAdhyeta tadA nAmoktapadasmAritairanaikAnto hetusteSAM tanniyamAbhAvAt , atha saMbhavo yogyatAmAtraM sAdhyeta tadA vAkyaphalaM nizcayo na sidhyediti| dvitIye'pyAha AkAGkSA iti / AkAkSA nAma pratipatturjijJAsA, sA ca sattAmAtreNAnvayapratItihetustataH tayA na vyabhicAravyAvarttanAya heturvizeSaNIyaH, tarhi yogyatAsannidhibhyAmeva vizeSyata ityatrAha yogyAsattiriti / na hi tAvanmAtramanvayapratItau nivandhanamayameti putro rAjJaH puruSo'pasAryatAmityAdau vAkyadvayasthayo rAjapuruSayoH satorapi tayorandhayapratItyabhAvAditi // zrAdyaM pAdaM vyAcaSTe ete iti / AptoktapadasmAritatvAditi hetuH syAdityAha-AptoktathA iti / na iti / asminnarthe'yamApta iti vAkyArthapratItipUrvakamAptatvamavagantavyaM, tadavagatyuttarakAlaM ca tadviziSTahetunA vAkyArthapratipattiriti parasparAzrayatAttiriti bhaavH| prAgAptatvAtsiddhimAha na hi iti / yena prAgeva vAkyArthapratItestatsidhyet iti / nanvastu vAkyArthajJAnasasyatvamAptistataH prkaashH| sattvamAtreNaiva kAraNatayA liGgavizeSaNatvamanupapannamityarthaH / yogyatA''sattimAtreNa vizeSaNe doSamAha yogyeti / na bandhanaM sambandho vyAptirUpo yasyAM, sA tathA / nirAkAkSe vyabhicArAdityarthaH // saMsRSTA eveti // naca sambhAvanA niyamo vA na sAdhyaH, kintu saMsRSTA ityeva sAdhyamiti vAcyam / saMsargavyabhicAryavyabhicArisAdhAraNatayA yayoreva ghaTAnayanayoH parasparasaMsargo na jAtaste. naiva vyabhicArAditi bhAvaH // taduktarapIti // bhrAntena pitrAdinA'pyapratArakeNoktapadAnAM tadarthAnAM vA saMsargAbhAvAdityarthaH / nanu padArthajJAnamAtranirUpaNAdabhrAntatvanirUpaNamastvityata Aha padArthati // tasya ceti // prAptoktatvarUpavizeSaNAsiddherityarthaH // tadeketi // nizcayaikaphala prkaashikaa| bhAvAditi bhaavH| saMsargasyeti / kvaciniyataH saMsargaH yathA ghaTe rUpaM, kvacidaniyato'pi yathA nIlaM sarojamityatra- tathAcAniyatasaMsargasthale'prayojakarUpavattvalakSaNayogyatAsattvAd vyabhicAra ityrthH| kecittu saMsargavyabhicArIti paatthH| tatroktahetoruktasAdhyatadabhAvasAdhAraNatayA vyabhicAra ityarthaH / sAdhAraNyameva darzayati yayoritIti vyAkhyAtavantaH / anizcayasya sanni. mkrndH| iti / tAtparyaghaTitasAdhye vyabhicAro'yamunneyaH / saMsargavyabhicArIti / zrAkAGkA dimatpada. smAritatvAditi hetoH saMsargavyabhicArisAdhAraNatayA vyabhicAra ityarthaH / saMsargavyabhicArisAdhAraNya. meva darzayati yayoriti / na caivaM tatra yogyatava neti kathaM vyabhicAra iti vAcyam , ghaTasyAnayanamityatra saMsargavyabhicAriNorapi ghaTAnayanayoryogya padasmAritatvAt / saMsargasya vyabhicArIti ka citpAThaH sa tu cintyH| anizcayasya sannihitatayA tatparAmarzabhramaM vArayati nizcayaiketi / yogya. ttippnnii| uktapadAnAM tadarthAnAM vA saMsargAbhAvAdityartha iti / padAnAM saMsargAbhAvadityaprakRtamiti Page #409 -------------------------------------------------------------------------- ________________ 362 vyAkhyAtrayopetaprakAzavodhanoyute nyAyakusumAJjalI ! 13 kArikAvyAkhyAyAM zeSamapratItya zakyam / buddhararthabhedamantareNa nirUpayitumazakyacAt / padArthamAne cA. bhrAntatvasiddhI na kizcit / anaaptsaagrnnyaat| eteSAM saMsarge'yamabhrAnta iti zakyamiti cenna / eteSAM saMsarge inya eva buddhrsiddhH| ananabhUtacare sparaNAyogAt , tadanubhavasya liGgAdhInatayA tasya ca vizeSaNAsiddhatvenAnupapatteriti / nApi dvitIyaH, yogyatAmAtrasidrAvapi saMsargA'nizcayAta , vAkyasya ca tadekaphalatvAt , yogyatAmAtrasya prAgeva siddheH| anyathA tadasiddhAvAsannasAkAGkSapadasmAritatvAditva hetuH syAt / tathA cA'gninA sidityAdinA smaaritairnaikaantH| tathAvidhAnAM sarvathA saMsargAyogyatvAditi // dvitIye'pi prayoge hetarAkAGkSAdimattve satIni / tatra keyamAkAGkSA nAma ? na tAvadvizeSaNavizeSyabhAvaH tasya saMsargarabhAvatayA sAdhyatvAt / nA'pi tadyogyatA, yogyatayaiva gtaarthtvaat| nApa vinaabhaavH| nIlaM sarojamityAdau tadabhAve'pi vAkyArthapratyayAt / tatrApi vizeSAkSiptasAmAnyayoravinAbhAvo'stIti cenna / ho vimala jalaM nadyAH kacche mahiSazcaratI'tyAdI vAkyamedAnupapattiprasaGgAt / nApi pratipatta jijJAsA / paTo bhavatItyAdau zuka dijijJAsAyAM, raktaH paTo bhavatItyasyaikradezavat sarvadA vAlyAparyavasAnaprasaGgAt / / bodhnii| kimityatrAha na caitat iti / kvacidAptatvamavadhArya sarvatrAyamIza ityanumAsyAmaha ityatrAha yatra kvacit iti / vAkyArthapratIteH prAgAptatvAsiddhimupasaMharati tato'smin iti / nanu padArthAstA. vattAgeva pratIyante teSAM satyatyAttatrAptirapyavadhAryata ityatrAha padArthamAneca iti / nanvanavagate'pi vAkyArthe padasmAritAnAM padArthAnAM parasparasaMsargayogyatAvadAgamAdetatsaMsarge'yamabhrAnta iti nizcetuM zakyamityAha eteSAm iti / na iti / nahi tadAnImeSAM saMsarga ityanubhavAtmikA buddhiA sidhyati kAraNAbhAvAditi / tata eva na smaraNAtmikApItyAha ananubhUta iti / / dvitIyaM pAdaM vyAcaSTe nApi dvitIyaH iti ! na paraM sAdhyAsiddhiH siddhasAdhanaM cetyAha yogya prkaashH| svAdityarthaH // prAgeveti / / yogyatayA liGgavizeSaNena siddherityarthaH // tasyeti // ekatra padArthe padArthAntaravaiziSTyasyaiva saMsargarUpatvAdityarthaH // vizeSe ta // nIlena gugasAmAnyamAkSipyate, sarojena dravyamAnaM, tayozvAvinAbhAvo'styevetyarthaH // aho iti // jalAnvitana yA zrAzrayIbhUtakacche sAkAzatApattAvekavAkyatApAtAdityarthaH // rakta iti // yathA raktaH paTo bhavatItyatra raktapadArthAnvayaM vinA paTo bhavatItyekadezo na paryavasyati, tathA raktapadaM vinA yatra paTo bhavatItyeva vAkyamudbhA. vitaM, tatrApi tanna paryavasyedityarthaH / ajijJAsorapi vAkyArthazAnAcceti bhAvaH // prkaashikaa| hitatvAt parAmarSabhramaM vArayati / nizcayaketi / yogyatayeti / idaJca sambhAvitapadasya yogyaparatve dUSaNam , sandigdhaparatve tu saMsargAzidvireva doSa iti smarttavyam / rAjapadA makaranda tayA iti / sambhAvitapadasya liGgavizeSaNayogyatAparatve dUSaNamidam / sandigdhAratve saMsargAnidhayAdityeva dUSaNaM bodhyam / TippaNI cintyam / yathA vAkyavAcakAbhAvenAbhrAntenoktAnAM padAnAparthena yathA na vAcyavAnakabhAvasaMsargastathA yogyatAmrAntenoktapadArthAnAM saMsargaH, vAkAraH sAdRzya ititu kathaJcid vyAkhyeyaH // Page #410 -------------------------------------------------------------------------- ________________ tRtIyastavakeM] zabdasya bAdhakatvakhaNDamam / knvkhnnddnm| 363 guNakriyAdhazeSavizeSajijJAsAyAmapi padasmAritavizeSajijJAsA AkAGkSA / paTa ityukte kiMrUpaH kutra kiM krotiityaadiruupjijnyaasaa| tatra bhavatItyukte kiM karotItyeva padasmAritaviSayA, na tu kiMrUpa ityAdirapi / yadA tu rakta ityucyate, tadA kiMrUpa ityeSA'pi smAritaviSayA syAd , iti na kiJcidanupapannamiti cet| ___ evaM tarhi cakSuSI nimIlya paribhAvayatu bhavAn / kimasyAM jAtAyAmandhayapratyayo'tha jJAtAyAmiti / tatra prathame nAnayA vyabhicAravyAvarttanAya heturvizeSaNIyaH, manaHsaMyogAdivat sattAmAtreNopayogAt / zrAsattiyogyatAmAtreNa vizi. Tastu nizcito'pi na gmkH| ayameti putro rAjJaH puruSo'pasAryatAmityAdau vyabhi. cArAt / dvitIyastu syAdapi, yadyanumAnAntaravattatsadbhAve'pi tajjJAnaudhuryAdanya bodhnii| tAmAtrasya ca iti / prAgasiddhau doSamAha anyathA iti / uttaramadhaM vyAcakSANaH padAni smAritArthasaMsargajJAnapUrvakANIti prayogaM dUSayati evaM dvitIye'pi iti / etacca pUrvatrApi draSTavyam / sa eva saMbhavinaH sAkSAdupanyasya nirasyati na tAvat iti / sAdhyatvAditi / na sAdhyameva hetuvizeSaNamAkAGamA bhavatIti / astu tarhi vizeSaNavizeSyabhAvayogyataivAkAGkSA tatrAha nApi iti / tasyAH prAgeva hetuvizeSaNatvenopAdAnAditi / tarhi padasmAritAnAM padArthAnAmanyonyAvinAbhAva AkAkSetyatrAha nApi iti / nanvasti tAvad guNadravyavizeSAbhyAM nIlasaroSAbhyAmAkSiptayoH guNadravyasAmAnya. yoravinAbhAvaH, so'pyAkAGketyAha vizeSa iti / yadyavinAbhAva AkAGkSA tIhI vimalaM jalaM nadyA ityetadvAkyagatasya nadIpadasya kakSe mahiSazcaratIti vAkyAntaragatasya kakSapadasya svArthAvinAbhAvala. kSaNaM sAkAGkSatvamastotyanayorvAkyabhedo na syAdvibhAge sAkAGkSANAmekavAkyatvAdityAha na iti / ___ nanu zroturjijJAsA AkAGkSA, tasyAzca vimalaM jalaM nayA ityetAvataiva paryavasAnAdvAkyamedo. pAttirityatrAha-nApi iti / nanu na vayaM jijJAsAmAtramAkAkSeti brUmaH kintu padasmAritavizeSaviSayam , ato nAtiprasaGga ityAha-guNakriyA iti / satyamiyamevAkAGkSA tathApi naiSa hetuvizeSaNaM saMbhavatItyAha-evaM tarhi-iti / jAtAyAM jAtamAtrAyAmajJAtAyAmeveti / nAnayA iti / na hyajJAtameva vizeSaNaM hetorvipakSAd vyAvRtti bodhayatIti mA bhUdAkAkSA vizeSaNamityatrAhaprAsatti-iti / ayameti putro rAjJa iti eka vAkyaM, puruSo'sAryatAmityaparaM, tatra rAjJaH puruSa ityanayoryogyatAsattI staH tathApi naikavAkyatvaM kriyAntarasaMbandhena nirAkAGkSatvAditi / tAkA jhApi jJAtaiva vizeSaNaM bhaviSyatItyatrAha dvitIyastu iti / yathA hi savizeSaNeSvanumAnAntareSu prkaashH| guNakriyeti / paTa ityukte kiMguNaH? kiMkriyaH ! iti jijJAsA / tatra yadA bhavatItyucyate, tadA jijJAsAviSayasya kriyAvizeSasya padena smAraNAt saiva jijJAsA AkAGkSA / rakta ityuktI kiMguNa ityapi setyrthH| sattAmAtreNeti // svarUpasadAkAGkSAyogyatAdisAcivyAcchanda eva jJAnajanane sambhRtasAmagrIko lijameva vilambitamiti bhaavH| vyabhicArAditi / rAjapadA. prkaashikaa| theti / yadyapi yogyatAsatva IzvarasaMsargajJAnapUrvakatayA sAdhyasattvAnna vyabhicAraH / tathApi mkrndH| rAjapadArtheti / yadyapi yogyatAsattve IzvarasaMsargajJAnasatvAna vyabhicAraH,tathApyajanitAnvayabodhe ttippnnii| .liGgameva vilamlitamitibhAva iti / svavizeSaNa jJAnApekSaNAditi / pratipadArthAnvitA. 50 nyA0 ku0 Page #411 -------------------------------------------------------------------------- ________________ 364 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalo [ 13 kArikAvyAkhyAyAM yapratyayo na jAyate / na tvetadasti, AsattiyogyatAmAtrapratisandhAnAdeva sAkAsasya sarvatra vAkyArthapratyayAt , nivRttAkAGkSasya ca tadabhAvAt // ___ kathameSa nizcayaH, sAkAGkSa eva pratyeti, na tu jJAtAkAGakSa iti cet , tAvanmA. treNopapattAvanupalabhyamAnajJAnakalpanA'nupapatto, anyatra tathA dazanAcca / yadA hi dUrAdU dRSTasAmAnyo jijJAsate ko'yamiti, pratyAsIdaMzca sthANurayAmati pratyeti, tadA'sya jJAtumahamicchAmItyanavyavasAyAbhAve'pi sthANurayamityarthapratyayo bhvti| tathehApyavizeSAd vizeSopasthAnakAle saMsargAvagatireva jAyate, na tu jijJAsAghaga. bodhnii| satyapi vizeSaNe tajjJAnAbhAvenAnumAnApratItiH tadvadatrApi satyAmapyAkAkSAyAM tajjJAnAbhAve yadi saMsargapratItirna syAtsyAdapi tadA dvitIyakalpe,na caitadasti yogyatAsattimAtra pratisaMdadhAnasyAkAGkSAsvarUpamAtrAnvayavyatirekAnuvidhAyitvenAnvayapratItedarzanAditi / / ___ nanvAkAkSAsattaivAnvayapratItiheturna tu jJAnamiti kuto nidhaya ityAha katham iti / sattAmAtreNopapattau jJAnakalpanAyAM pramANAbhAvAcchabdAdanyatra jijJAsAhetukeSu tAvanmAtreNa tadupayogadarzanAccetyAha na iti / avizeSAditi jijJAsAhetukatvenAvizeSAditi / kiJca saMsargapratiyo. gipadArthavizeSasmaraNakAle tadviSayajijJAsAvagatirapekSeta tataH prAgeva vA ! na prathamaH, ghaTamityukte pazyatItipadasmArite kriyAvizeSe tatsaMsargasyaivAvagamAt / na dvitIyaH, padasmAritavizeSajijJAsAyA evAkAkSApadArthatvena tataH prAgbhAvinyAstasyA guNakriyAyazeSaviSayatvenAkAGkSAnAtmano vAkyArthajJAnaM pratyanaGgatvAdityAha vizeSeti / astu jJAtaivAkAkSA saMsargAnahetuH astu ca hetorvi prkaashH| rthapuruSapadArthayoranyonyAnvaye vaktRjJAnAbhAvAdityarthaH / anumAnAntaravaditi / anumitikAraNAnta ravyAptyAdivadityarthaH / yaya'pi pratipadAryAnvitAkAkSAyAstatkAla eva nAzAna kAlAntare sattvaM, tajjJAnahetutvazca saMskAradvAga sambhavati, tathApi padArthasamUhaviSayAyA ekasyA evAkAkSAyAH svarU. pasattvamastyeveti bhaavH| vishessopsthaaneti| anvayapratiyogipadArthasmaraNAnantarAvyavahitakAle ityrthH| nanvAkAkSA zAtA'nvayadhIhetuH jJAyamAnakAraNe jJAnopayogivyabhicArivailakSaNyAd vyAptivat / prkaashikaa| anitaphale tAtparyaghaTitasAdhye vyabhicAra iti bhAvaH / nanviti / tayA ca tathA liGgavizeSaNa mkrndH| tatrezvaratAtparyAbhAvAttAtparyaghaTitasAdhye vyabhicAra iti bhaavH| nanviti / tathA cAkAGkSAyA ttippnnii| kAHti / zrAkAkSAbhAgyaH sambandhapadArthaH pratipadArthatadanvitapadArthAvAntaragocaretyarthaH / tatkAla eva nAzAditi' uttarapadazravaNakAle nAzAt na kAlAntare satvamiti iti svarUpasatyA hetutvanna sambhavatItyarthaH / tathApi padArthasamUhaviSayAyA iti / tattatpadArthAnvitajijJAsAmulikAyAH / nnyaakaangkssaashaataanvydhiiheturiti| kAryyatvenAbhimatasaMsargajJAnahetustena na dRSTAnte saadhyvaiklym| zAyamAnakAraNe jJAnopayogi vybhicaariiti|shymaankaarnn jJAnena ya upayogassahakArisampA. danantavyabhicarituM zIlamasya tadvilakSaNatvAt kAraNajJAnaniSTabyabhicAranirUpakajJAnaviSayAnyatvAdityarthaH / na hi kAraNajJAnamUlajanane vyAptijJAnam vyabhicaratIti bhavati tttthaa| yadvA jJAyamAnakAraNe jJAnasya phalIbhUtajJAnasyApayogivyabhivArijJAnAntarastha nasAdhAraNa sAdhAraNakAraNammana:saMyogAdikantadvai lakSa yAdityarthaH, etena prathamahe torAkAjhAderzAyamAnahetutvAdhInahetutve'pi na Page #412 -------------------------------------------------------------------------- ________________ tRtIyastavake ] zabdasya bAdhakatvakhaNDanam / 365 tiriti / na ca vizeSopasthAnAt prAgeva jijJAsA'vagatiH prakRtopayoginI, tAra. nmaatrsyaanaakaangksstvaat| na caivambhUtA'sya yamaikAntiko hetuH| yadA hayameti putrI rAjJaH puruSo'pasAryatAmiti va koccArayati, zrotA ca vyAsaGgAdinA nimittenAyameti putra ityazrutvava rAjJaH puruSo'pasAryatAmiti zRNoti, tadA'styAkAGkSAdimattve sati padakadambakatvaM, na ca smAritArthasaMsargajJAnapUrvakatvamiti // bodhnii| zeSaNaM, tathApi ma vAkyArthapratItirAnumAnikI vizeSaNatrayaviziSTasyApi padArthasmArakatvasya hetora. naikAntikatvAdisyAha na caivaMbhUto'pi iti / na ca iti / na hi rAjJa ityAdipadatrayasmAritAnA rAjapuruSApasAraNAnAM saMsargabuddhapA taducArisaM rAjapuruSayoH putrArasAraNAbhyAM saMsargajJAnapUrvakatvAditi / prkaashH| na cAprayojakatvam , AkAzAsatve'pi jJAnAdanvayabodhAbhAvApAtAt / rAjA puttramAkAkSati puruSaM veti saMzaye tadviparyaye. vA'nvayadhIpratibandhAcca / atrAsmatpitacaraNA:-pravRttiparatvaM zabdasya liGgatve na syAt / arthajJAnaM hi pravartakaM na tu tajjJAnajJAnaM, gauravAt , tadabhAve'pyarthajJAnAt prAttezca / ato vaktA ghaTajJAnavAniti jJAnaM na pravartakamapi tvayaM ghaTa iti / ghaTajJAnajJAnamapi ghaTaviSayamiti cet / satyam / na tu ghaTatvaprakAraka, pravartakaJca tathA / anyathA bhrAntasyeva bhrAntijJasyA'pi pravRttiprasaGgaH / ata eva la kSaNAnAnArthAya. nvayabodhAt tAtparyagraho vAkyArthadhIhetustaccapadArthasaMsargavizeSajJAno ddezyakatvamatastadgrAhakAnumAnAdeva tAtparyajJAnAvacchedakatayA saMsargasiddhirityavAstam / tAtparyajJAnaM na vAkyArthaheturiti vakSyamANatvAca / prkaashikaa| mucitamiti na vyabhicAra iti bhAvaH / nanu saMzayasAdhAraNaM jJAnamityarthamayuktaM nizcayasya kacidapya mkrndH| liGgavizeSaNatvasambhavAdanumAna evAntarbhAva iti bhaavH| kvacidati tadanizcaye tatsaMzayo'pi ttippnnii| kSatiH / zAyamAnakAraNa iti pratyakSAsAdhAraNakAraNe svarUpata upayogini vyabhicAravAraNAyeti bodhyam / azAtopayogivyabhivAroti pAThe vyabhicAriNo pramANAdajJAtopayogino ydvailksspynttvaadityrthH| apramANadoSAdi bodhyam / iSTApatterAha raajeti| svajJAnAdhInasvasambandhivizeSanijJAsAviSayapadasmAritaputrakatvarAjani tAdRzAjajJAsAviSayasmArakaputrasamabhivyAhRtatvaM rAjapade tArazajijJAsAvatvampramAtari yathAyathamAkAkSA bodhyA / na tu tajjJAnajJAnaGgauravAditi / zarIragauravAt srvtraanuvyvsaayklpnaagaurvaaccetyrthH| tdbhaave'pyrthshaanaaditi| vipakSabAcakatarkAmAve vyabhicArasaMzayasyApi kAraNatvaprahavirodhitvAdidamuktam , tena tadabhAvAnizcaye'pi na ksstiH| na tu ghaTatvaprakArakamiti / idantvAvacchinnaghaTatvaprakArakam , kintu idaMvizeSyakaghaTatvaprakArakatvaviSayakamityarthaH / anyathA bhrAntasyeva bhraantijnysyaapaati| vizeSye prakArAnavagAhino'pi vizeSyaprakArakatvamAtreNa prakartakatve bAdhakAle bhrAntibhrAntitvena prakArarahite vizeSye tatprakArakatvena jJAnaM janayato'pItyarthaH / ata eva lakSaNAnAnArthAdAti / lakSaNAnurodhAnAnArthAnurodhAccetyarthaH / kAkebhyo dadhi rakSyatAmityatrAnvayAnupittarabhAvAttAtparyAnupapattereva tadbIjatvam taba tAtparyajJAnasyAnapekSitatve na ghaTeteti lakSaNAnurodhena tAtparyyajJAnasyopayogaH, nAnArthasthave'pi tAtparyyagrahaM vinA vyavasthitaikArthabodho na syAditi tadupayoga iti bhAvaH / padArthasaMsagAvazeSajJAnoddezyakaravamiti / padArthasaMsargavizeSajJAnamuddezyaM svajanyatvenecchAviSayo yasya tatkasvam , tadicchayocAritasvamiti yAvat / saMsargasiddhirityapAstamiti / tatprakArakatvavizeSyakatvasyaiva zAnavizeSaNatyA Page #413 -------------------------------------------------------------------------- ________________ 366 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 13 kArikAvyAkhyAyAM - syAdetat / yAvatsamabhivyAhRtatvena vizeSite hetau nAyaM doSa', tathAvidhasya vyabhicArodAharaNA'saMsparzAt / kutastarhi katipayapadazrAviNaH saMsargapratyayaH ? / aliGga eva liGgatvAdhyAropAt / etAvAnevAyaM samabhivyAhAra iti tatra zroturabhimAnaH / na / tatsandehe'pi zrutAnurUpasaMsargAvagamAt / bhavati hi tatra pratyayo, na jAne kimaparamanemoktametAvadeva zrutaM, yadrAjJaH puruSo'pasAryatAmiti / bhrAntirasA - bodhnii| sthAdetat iti / yAvanti samabhivyAhRtAni padAni tAvatAmAkAkSAdimattve sati padArthasmArakatvaM hetustato na vyabhicAra iti yadi viziSTo hetuH kutastahiM tadabhAve saMsargapratyaya ityAha kuta. iti / vAkyaikadeza eva yAvatsamabhivyAhRtatvabhrAnterityAha aliGga iti / bhrAntimeva darzayati patAghAneva iti / yAvatsamabhivyAhRtatvasaMdehe'pi saMsargAvagamAnna tadadhyAropakAraNamiti / namvasAvekadezabhrAviNaH saMsargapratyayo bhrAntirityAha bhrAntiriti / bhavatu bhrAntistathApi kutadhi prkaashH| api cAnumitervyApakatAvacchedakamAtraprakArakatvAt padAni smAritArthasaMsargajJAnapUrvakAnItyanumitiH syAnna ghaMTajJAnapUrvakAnIti / yogyatAyAzca lAghavAt saMzayAdisAdhAraNaM jJAnamAtraM hetuH / bAghasaMzayasya jJAnApratibandhakatvAcca / anyathA pramAmAtrocchedaprasamAt / svaparabAghakapramAvirahaH kvacini. vIyate'pi yadeha bhUtale ghaTo nAstItyatra svayogyAnupalabdhyA ghaTAbhAvanizcayenAnyasyApi ghaTApramAviraho nizcIyate / ata eva sA na liGgavizeSaNam / bAdhakapramANavirahasya sarvatra nizcetumazakyatvAt , tassaMzaye'pi zabdAdanvayabodhAliyAvizeSaNasya ca sarvatra nizcitatvAditi sabkSepaH / ___ etadevAbhisandhAya pUrvAparitoSeNAha na caivamiti / AkAkSAderzAyamAnatayA hetuvishessnntve'piityrthH| tatsandehe iti / yaavtsmbhinyaahRttvsndehe'piityrthH| bhrAntirasAviti / prkaashikaa| bhAvAdata Aha svapareti / ata eveti / yata eva saMzayasAdhAraNaM tajjJAnaM heturityarthaH / nanu yogyatAsaMzayasya hetutvameva kuta ityata Aha bAdhaketi / etadeveti / AkAMkSAjJAnahetu mkrndH| durlabha ityata Aha svpreti|at eveti|yt eva saMzayasAdhAraNaM tajjJAnaM heturityrthH| nanvetadeva kuta ityata Aha baadhketi| etdeveti| shraakaangkssaajnyaanhetutvmevetyrthH| doSavata iti viparyAya ttippnnii| tatpadArthajJAne bhAnAbhyupagamAna tu vizeSyaprakArasyeti bhAvaH / tAtparyazAnaM na vAkyArthadhIheturiti / AvazyakaprakaraNajJAnahetutayaivopapattelakSaNAM vinA vivakSitasya dadhyupadhAtakatvasyAnvayAnupapatereva lakSaNAbojavAla kSaNAnurodhena tatropayoge'pi hetutve mAnAbhAvAceti / na ghaTajJAnapUrvakA. noti / tathaiva tu na sAdhyatA dRSTAnte'sambhavAdapUrvavAkyArthasthale sAdhyajJAnasyaiva sambhavAcceti / yogyatAyAzca lAghavAditi / bAdhakapramAviraho yatra yogyatA svaparetyAyagrimagranthAnurodhAt na tu bAdhakAmAsaMzayasya bAdhakasaMzayaparyantatvAttasmin sati kathaM zAbdajJAnaM syAdityata Aha bAdhasaMzayasyeti / atha bAdhanizcayAbhAvasyaiva svarUpato hetu tvamastu tasya viziSTa buddhisAmAnye katRptatvAt / na ca vahninA siJcatItyAdAyogyasya zAbdadarzanAcchAbdabodhe yogyatApekSaNIyA, sA na bAdhanizcayavirahamAnaM yogye bAdhabhramasambhavenAyogyatvApattaH, nApi sA svarUpasatyeva hetuH,bAdhapramAvirahabhrame zAbdabodhasyAnubhavikatvAditi vAcyam / vahninA siJcatItyAdI bAdhanizcaye kAraNAbhAvAdevaM zAndAbhAvopapatteryogyatAyA anapekSitasvAditi cet / satyam ,yatra bhramasvapramAtvagrahaudAsInyena bAdhanizcaye satyapIcchAvazAduktayogyatAprahe kAvyAdisthale zAbdabodho'nubhavasiddhastatraiva yogyatAjJAnakAraNatAyA zrAva. Page #414 -------------------------------------------------------------------------- ________________ prkaashH| tRtIyastavake zabdasya baadhktvkhnnddnm| 317 viti ced, na tAvadasau duSTendriyajA, prokssaakaartvaat| na liGgA''bhAsajA, liGgAbhimAnAbhAve'pi jaaymaantvaat| etAdRpadakadambapratisandhAnameva tAM janayatIti cet / yadyevametadevAduSTaM sadabhrAnti janayat kena vAraNIyam ? / vyAptipratisandhAnaM vinApi tasya saMsargaprAya yane sAmathyovadhAraNAt , cakSurAdivat / nAstyeva tatra saMsargapratyayo'saMsargAgrahamAtreNa tu tathA vyavahAra iti cet / tarhi yAvatsamabhivyAhAreNApi vizeSaNe nApratikAraH, tathAbhUtasyAnAptavAkyasya saMsargajJAnapUrvakatvAbhAvAt / asaMsargA'grahapUrvakatvamAtre sAdhye na vyabhicAra iti cet / evantahiM bodhnii| tpramANAbhAsAdbhavitavyaM, na tAvatpratyakSAbhAsAt liGgAbhAsAdvA bhavati, tatphalavaidhAdityAha na tA. vat iti / yadi katipayAgrahaNadUSitaM padakadambakapratisaMdhAnameva bhrAnti janayettadevAduSTamabhrAnti janayennAnumAna liGgAbhimAnAbhAve'pi yathoktaprakAreNa pratItijananasAmarthyAvadhAraNAdityAha etAhak iti / nanu syAdevaM yadi yAvatsamabhivyAhRtatvasaMdehe'pi vyAptipratisandhAnavidhurasya saMsargAvagamo jAyeta, na svetadastItyAha nAstyeva iti / kutastarhi tatra saMsargavyavahAra ityatrAha katipayapadazrAviNo yaH saMsargapratyaya ityarthaH / vyAptIti / zabdo na litayA jJApakaH vyAptyAdi. jJAnarahitasyApi doSaSataH avipryyhetutvaacckssurvdityrthH| nAstyeveti / katipayapadazravaNaM yatretyarthaH / saMsarge bAdhakAcceti bhAvaH / evaM tahIti / asaMsargAprahapUrvakatvasiddhAvapi tasyApravarta prkaashikaa| tvamevetyarthaH / doSavata iti / vyAptijJAnaM vinA jJAnahetutvAditi hetuH, jJAnahetutvaJca prakRte viparyayamAdAyaiva siddhamiti vibhAvayituM viparyayapadam / nanu kuto vizeSAd viparyaya ityata uktaM doSavata makarandaH / iti ca svarUpanirvacanaM, jJAnahetutvAdityatra taatprym| saMsarga iti|smstaashrvnnmev baadhkmityaashyH| ttippnnii| zyakatvAt / nacaivaM tadanurodhena bAdhanizcayApratibandhakatvamevAstviti vAcyam / bahinA siJcatItyAdAvapi tadApatteH, yogyatAjJAnasya camatkArAdirUpeSTasAdhanatvaprahavirahanibandhanecchAviraheNAnutpatyA manmate'. sambhavAt / na cecchayA zAbda evAGgIkriyatAmiti vAcyam / parokSaM jJAnamanAhAya'miti siddhAntabhajAt / yogyatAjJAnAbhAvapratyakSe zAbdasAmaprayAH pratibandhakatvAkalpanena lAghavAnurodhenApi yogyatAyAH kAraNatvAcca / nacoktayuktibhiH padArtha tatra tadvattvarUpayogyatAjJAnamevAstu heturlAghavAditi vAcyam / apUrvavAkyArthasthale yatra kvacit sAdhAraNadharmajJAnAdivirahAduktayogyatAyAH saMzayo'pi notpannastatrApi svasya bAdhakapramAvirahanizcaye puruSatvAdirUpasAdhAraNadharmadarzanAt puruSAntare'pyuktayogyatAyA nizcamasya saMzayasya ca sambhavAdasmanmate ttraapishaabdsmbhvaat| ye tvetAdRzaMsthalaM na manyante taiH padArthe tatra tadvatvameva yogyatvamupeyate tanmate'pi svaparetyAdigranthaH svaparabAdhakapramAvirahaH kvacinidhIyate na sarvatra tadA kaiva kathA yogyatAnizcayasya sarvatrAnevaMparatayA vyAkhyeyaH atra pakSe bAdhakasaMzayasyetyAdipranthaH yathAzruta iti / anyathA prmaamaatrocchedprsnggaaditi| bAdhasaMzayasthalIyapramAzeSavaijAtyAvacchi. nocchedaprasaGgAdityarthaH / etadevAbhisanyAyeti / saMzayasAdhAraNaM yogyatAdijJAnaM heturityetadeve. tyarthaH / pUrvAparitoSeNAheti / pUrvadoSasyAkAGkSAdeH svarUpata eva kAraNatvAt lividhayA hetutve jJAnasyApekSaNIyatvaM syAt tacca nAstItyetadabhiprAyakatvAt / jJAtasyopayogitve liGgavidhayApi hetutve uktadoSAsambhava itypritossH| vyaaptyaadijnyaaneti| yathAzrutasya prakRtahetutvAsambhavAt prakRtasaGgamanAya vyAcaSTe vyAptyAdIti / zrAdipadAlliAtAvacchedakasya pakSe liGgasya ca pariprahaH / yajjAtIyasya vyAyAdipratisandhAna vinA doSavati viparyayahetutvaM tajjAtIyasya na lividhayA pramANatvam livi Page #415 -------------------------------------------------------------------------- ________________ 368 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalI [ 13 kArikAvyAkhyAyAM saMsargo na siddhayet / prAptavAkyeSu setsyatIti cenna / srvvissyaa''ttvsyaasiddheH| yatra kvacidAptatvasyAnaikAntikatvAt / prakRtaviSaye cAptatvasiddhau saMsargavizeSasya prAgeva siddhayabhyupagamAdityuktam // . na ca sarvatra jijJAsA nibandhanam , ajijJAsorapi vAkyArthapratyayAt / zrAkAsApadArthastarhi kaH ? / jijJAsAM prata yogyatA / sA ca padasmAritatadAkSiptayoravinAbhAve sati zrotari tdutpaadysNsrgaavgmpraagbhaavH| na caiSo'pi zAnamapenate, pratiyoginirUpaNA'dhIna'narUpaNatvAt , tadabhAvanirUNasya ca vissryaanruupytvaaditi||13|| bodhnii| asaMsarga iti / yadi yAvatsamabhivyAhRtatvavizeSaNavidhurasya saMsargajJAnapUrvakatvAbhAvo na doSAya viziSTasya hetutvAt tarhi tadvizeSite'pi hetAvanaikAntikatvaM suvacamityAha tarhi iti / nanvanAptavAkyasyApyasaMsargAgrahapUrvakatvAttAvanmAtrasAdhane na vyabhicAra ityAha asaMsargAgraha iti / evaM hi na kutazcidapi vAvayAta saMsargAvagatiH syAdityAha evaM tarhi itti / nanvAptapraNItatvenApi hetuM vizeSayiSyAmaH, tathA ca tasya na vyabhicAra ityAha prAptavAkyeSu iti / tadetatprathamAnumAna evAzakya nirastamityAha na iti / ___evamAkAGkSA nAma jijJAsetyaGgIkRtya tasyAH sattayA vAkyArthajJAnahetusvAliGgavizeSaNatvaM na saMbhavatItyuktam , idAnIM tu sattayApi hetutvaM nAstItyAha na ca sarvatra iti / na hi prathamameva pUrNavAkyaprAviNo jijJAsApUrvakaH saMsargapratyaya iti / yadi na jijJAsA kA tahiM vAkyArthapratItihe. turAkAkSe yAha kara hi iti / jijJAsAm iti / ayamarthaH dasmAritasya smAritAptasya vA smAritena tadAkSiptena vA'vinAbhAve sati zrotari tatpadArthotpAyasya saMsargAvagamasya prAgabhAvo jijJAsAM prati yogyatA, sA cAtrAkAkSeti / padArthAvinAbhAva AkAkSetyukte paTo bhavatItivAkyapadapadArthasya guNAvinAbhAvena tatsAkAkSatvAt raktaH paTo' bhavatIti vAkyaikadezavanna paryavasyedata uktaM padasmArita iti / tarhi nIlaM sarojamityatra padasmAritayornIlasarojayoravinAbhAvAbhAvAdekavAkyatA na syAda ra uktaM tadAkSiptasya iti / tatra ca vizeSayovinAbhAve'pi tadAkSiptaguNatvadravyatvasAmA prkaashH| katvAt pravartakaM saMsargajJAnaM na syAdityarthaH / sarveti / prAptoktatvasya ca lijavizeSaNatayA jJAtasyaiva hetutvAdityarthaH / siddhayabhyupagamAditi / siddhayabhyupagamasamAdityarthaH / tathA ca zabdasyAnuvA dakatvenAprAmANyApattiriti bhAvaH / tadeva padasmAritapadArthaviSayA jijJAsetyazokRtya uktaM, samprati tAmapyavyApakatayA''skanditumAha na ceti / atha yogyataiva ketyata Aha sA ceti| zabdasmAritayoravinAbhAvo, yayaudanaM pacatItyatra kriyAkArakayoH / tadAkSiptayoravinAbhAvo yathA nIlaM saro. jamastItyatra vizeSAkSiptayordravyaguNasAmAnyayoH / pratipAdake saMsargajJAnaprAgabhAvo nAstItyata ukta zrotarIti / vAkyAntarocAraNena tatrApi so'stItyata uktaM tadutpAdyati / tadvAkyoccAraNajanya ityarthaH / pratiyogIti / saMsargA'vagamaprAgabhAvo hi pratiyogiAna tadavagame jJAte jJAtavyaH, sa ca svaviSaye saMsarge jJAte boddhavya iti saMsargasya prAgeva jJAnAdvAkyasyA'nuvAdakatvAdaprAmANyApattirityarthaH / prkaashikaa| iti / saMsargebAdhakAcceti / saMsargajJAne samastAzravaNameva bAdhakamiti bhaavH| cakAro'. nabhyupagamAditi hetumAzrayasthaM samucinoti / thiiN|t mUlam asaMsargApraheNApi vyavahArasvIkAreNa zabdaprayogAtmako'pi vyavahAro'nAptasyAsaMsargAprahAdeva syAditi yAvat / samabhivyAhA ttippnnii| dhayA pramANaM dhUmaH, doSavati vyApsyAdipratisandhAna vinA hrado vahnimAniti bhramana janayati janayati ca cakSurato dhUmajAtIyaparvate vahibodhe na liGgavidhayeva pramANaM na cakSuH, prakRte ca bhrAntijanakatvenA Page #416 -------------------------------------------------------------------------- ________________ tRtIyastavake] zabdasya baadhktvkhnnddnm| bodhnii| nyayoravinAbhAvAtsAkAGkSatvenaikavAkyateti / tathApyaho vimalaM nayA jalaM kacche mahiSazcaratIti vAkyayo)do na syAt nadIkacchayoravinAbhAvena sAkAGkSavAdata uktaM tadutpAdya iti / atra hi pUrvavAkyasthanadIpadArthotpAyasya jalasaMsargAvagamasya na prAgabhAvamtathottaravAkyasthakacchapadArthotpAdyasya mahipasaMcaraNasaMsargAvagamasyApi na prAgabhAvaH, tena tayonirAkAGkSatvAnnaikavAkyateti / astviyamAkAGkSA tataH kimityata Aha na caiSa iti / tena hetuvizeSaNatvAyogAnnAnumAnatvamiti / kuto nApe kSyata ityatrAha pratiyogi iti / saMsargAvagamaprAgabhAvo'pi pratiyogibhUtasaMsargAvagamanirUpyaH, sa cAkAGkSAdhInanirUpaNa iti itaretarAzrayatvaprasaGga iti / tadevaM zabdamAtrasyAnumAnAntarbhAva vadanto nirstaaH|| prkaashH| nanu nirAkAkSe taduccAraNajanyasaMsargajJAnaprAgabhAvasya siddhaya'siddhibhyAM vyAghAtaH / prAgabhAvasya ca kAryamAnahetutvAnna zabdAsAdhAraNyam / prAgabhAvAbhAvasya ca kAraNAntarAbhAvavyApyatvAttata eva kAryAbhAva iti AkAkSA na hetuH syAt / yogyatA''satyorakAraNatvApattizca / ayogyAnAsannayostaduccAraNajanyasaMsargadhIprAgabhAvAbhAvAdevAnvayabodhAnutpatteH / . atha jJApyatadirAnvayaprakArakajijJAsAnukUlopasthitihetutve satyajanitatAtparyaviSayAnvayabodhaka prkaashikaa| raviziSTo'pi hetustatra vyabhicArI syAdityarthaH / asaMsargAgraheti / saMvAdipravRttau viziSTajJAnasya hetutayAptavAkyAdAvapi saMsargAsiddhau pravRttirna syAdityarthaH / evaM ca saMsargoM na siddhyediti mUle kvacidapIti zeSaH / prAptavAkyeSviti mUlaM, tathAcAptoktatvena hetuvizeSaNAna vyabhicAra iti bhAvaH / abhyupagamo vastugatyA nAstItyata Aha siddhayabhyupagameti / tathA ceti / zabdasthAnAbhiSiktasyAnumAnasyAprAmANyApattirityarthaH / yathAzrute issttaaptteH| smAritayoriti / satyantaM cAkAMkSAlakSaNe svarUpanirvacanaparamityavaseyam / nanvevaM gaurazva ityAderapyamedAnvaye sAkAkSAtApattirityata Aha gaurava rati / tathAceSTApattiriti bhaavH| padArthAnAM svarUpeNopasthitirukajijJAsAnukUnA na vA, antye doSamAha nAmeti / Aye doSamAha ghaTaH karmatvamiti / abhidhAneti / anvybodhaanisspttirityrthH| anvayAbodhAparyavasAnamAtraM svarUpAyogye'pyastItyataH tadvizeSaNeti / yena vineni| svarUpAyogye ca tatprayuktamevAnvayabodhAparyavasAnam na tu padAntaravyatirekaprayuktamiti bhAvaH // 13 // mkrndH| tasyeti / asaMsargAgrahasyetyarthaH / smaarityeriti| etacca satyantaM vizeSaNaM svarUpanirvacanam / nanvevaM gaurazva ityAdAvabhedAnvayabodhe zrAkAGkSA syAdityatra Aha gaurazva iti / tathA ceSTApattiriti bhAvaH / yadi ca svarUpeNaiva tadupasthitistadanukUlA, tatrAha ghaTaH karmatvamiti / abhidhaaneti| abhidhAnamanvayAnubhavaH, tasyAparyavasAnamaniSpattirityarthaH / etacca ghaTaH karmatvamityAdAvapyastItyanyamaparyavasAnapadArthamAha yeneti / ghaTaH karmatvamityAdezva netaravyatirekaprayukta kriyAkarmabhAvenAnvayAnubhAvakatvaM, kintu svarUpa yogyatvaprayuktaM, tatsamavadhAne'pi tadananubhAkatvAt abhedAnvaye ca tatrApyAkAGkSA'styeva, ayogyatvAcca nAnvayadhIrityata Aha ghaTaH karbhatvamiti / AkAGkSAlakSaNAdikaM zabdaprakAze samyagvyAkhyAtamanusandheyam // 13 // ttippnnii| nyatra pramANatvena sampratipannazabdajAtIya eva tathA svIkRto na ca tatrAsti liGgatAvacchedakanizcaya iti na zabdo niGgavidhayA pramANamiti prakRte saGgatam / vyAptijJAnavirahe'pi jJAnajanakatvamAnaparatve. 'dRSTaM sadA bhrAnti janayedityatra kimiva saGgataM syAt , ata eva viparyAyahetutvAdityasya jJAnahetutvAdidityatra tAtparyyamityuktiH kessaashcidnaadrnniiyaiv| siddhayasiddhibhyAMvyAdhAta ini| ghaTaH karmatvamityAdivAkyaM nirAkAkSamiti vyavahAravitoSa ityrthH| atha zAnyataditarAnvayeti / yatpade Page #417 -------------------------------------------------------------------------- ________________ 400 vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAJjalau [ 12 kArikAvyAkhyAyAM prkaashH| svamAkAkSA / ghaTamAnayatItyatra hi ghaTamityukte kimAnayati pazyati vA, AnayatItyukte ki ghaTamanyadveti jijJAsA bhavati / gaurava ityatra nAmedenAnvayo'yogyatvAt / rAjJa iti putreNa janitAnvaya bodhatvAnna purussmaakaangkssti| maivam / nAmavibhaktidhAtvAkhyAtArthAnAM ghaTakarmatvAnayanakRtInAM svarUpeNopasthitirnAnvayaprakArakajijJAtAnukUleti ttraakaangkssaavirhaaptteH| ghaTaH karmatvamAnayanaM kRtirityatra ghaTamAnayatItyatraivAnvayabodhApattezca / atrAhuH-abhidhAnAparyavasAnamAkAkSA / yena vinA yasya na svArthAnvayAnubhAvakatvaM, tasya tadaparyavasAnam / nAmavibhaktidhAtvAkhyAtakriyAkArakapadAnAM parasparaM vinA na svArthAnvayAnubhAvakatvam / ghaTaH karmatvamAnayanaM kRtirityatrAbhedena nAnvayajJAnamayogyatvAt / yogyatA ca bAdhakamAnA. bhAvaH / anyatra yad bAdhakaM tadabhAvasyAyogye'pi sattvAt / prakRtasaMsarge ca na tadabhAvaH, sidyasidvivyAghAtAt / na ca prakRtasaMsarge'nyatra siddhavAdhakamAnAbhAvaH, prakRtasaMsargasya prAgapratIteH / svabAdhakapramANavirahasyAyogye'pi sattvAt / sakalatadabhAvasya ca jJAtumazakyatvAt / na ca svarUpasannevAyaM hetuH / yogyatAkramAdanvayabodhAnupapatteH / nApi sajAtIye'nvayadarzanaM, yathAkathaJcit sAjAtyasyAvyA. vartakatvAt / padArthatAvacchedakarUpeNa ca tasya vAkyArthApUrvatayA nirAsAt / nApi samabhitryAhata. padArthasaMsargAbhAvavyAyadharmazUnyatvaM, prameyamabhidheyamityAdau saMsargAbhAvAprasiddhayA tadanirUpaNAt / nApi samabhivyAhatapadArthasaMsargavyApyadharmavatvaM, vAkyArthasyAnumeyatApatteH / ki vitarapadArthasaMsarge ttippnnii| vAkyaghaTake yatsAkAGkSatvaM rakSaNIyaM tatpadArthAnvayayogyatatpadopasthApyaM jJApyam , jJApyataditarayoravayasya yaH prakAro vizeSastasya jijJAsetyarthaH / rAjJa'iti putreNa janiteti / ayametItyAdau rAjapadArthasya putrapadArthenAnvayabodhe jAte pazcAt puruSapadArthenAnvayabodhavAraNAya vizeSyam svruupennaa| nvayaprakAraketi / parasparAsaMsRSTatayA ca jJAnamapUrvavAkyArthasthalepyasambhavakimiti na vivakSituM zakyam sambhavantI copasthiti nukUlA anukUlatve ca tasyAH svIkRte ghaTaH karmatvamityatrApi syAditi bhAvaH / yena vinA yasya na svArtheti / yatpadavyatirekaprayukto yatpadArthAnvitasvArthAnubhAvakatvAbhAvo yasya tasya sa eva tatpadasAkAGkSatvam , arthAttattatprakRtipratyayakriyAkArakapadAnAM tattadarthAnva. yabodhAnukUlaH samabhivyAhAra AkAkSeti paryavasitam / anyatra yadAdhakamiti / anyatra prakRtasaMsargabhinne yogyasthale'pi prakRtasaMsargAnvayatkiJcidgocaravAdhakapramAviraho'styeva kvacidbAdhakapramAsatvena yogyasthale'pi bAdhakapramAsAmAnyavirahAsambhavena tasya vivakSitumazakyatvAditi / bAdhakamAnAbhAva iti / viSayatvasambandhAvacchinnapratiyogitAkA / bAdhapramAsatve'pi kAvyasthale camatkArarUpeSTasAdhanatvaprahAdicchayA bAdhakapramAvirahajJAnamAhAryamupajAyamAnazcamatkArahetuM zAbdaM janayati svarUpato bAdhakapramAvirahasya hetutve tanna syAt / nacecchayA zAbda eva bhavatviti vAcyam / parokSaM hi jhAnamanAhAryamiti pravAdAditi / yogyatAjJAnAbhAvapratyakSa zAvdasAmagrIpratibandhakatvAkalpanena lAghavAnna tajjJAnasyaiva hetutvaM vAcyamityabhipretyAha prakRtasaMsargasyeti / prAgapratIteriti / tatroktayogyatAyA pratyetu mazakyatvAditi / svabAdhaketi / svaM prakRtAnvayabodhAzrayaH shrotaa| prakRtasaMsarge ca na tadabhAva iti / prakRtakapadArthavizeSyaprakRtAvarapadArthasaMsargAbhAvasya yanmanA pramitistadabhAvetyarthaH / yogyasthale bAdhapramAsiddhau na tadabhAvaH tadasiddhau alIkapratiyogikatvAnnAbhAva ityubhayathA yogyatAvyAdhAta ityrthH| ayogye'pi sAvAditi / svasya bAdhajJAnAbhAvakAle tatra ca tajjJAnasya pramAtvAt pramAzAbdabodhApattiriti bhAvaH / sakalatadabhAvasyeti / svprnisstthtdbhaavsyetyrthH| jnyaatumshkytvaaditi| , parajJAnAbhAvasya Page #418 -------------------------------------------------------------------------- ________________ tRtIyastaSake ] zabdasya bAdhakatvakhaNDanam / prAbhAkarAstu-lokavedasAdhAraNavyutpattibalenA'nvitAbhidhAnaM prasAdhya vedasyApauruSeyatayA vaktajJAnAnumAnAnavakAzAt saMsarge zabdasyaiva svAtantryeNa prAmANyamA sthisst| loke tvanumAnata eva vaktRjJAnopasarjanatayA saMsargasya siddharandhitAbhidhAnabalAyAte'pi pratipAdakatve'nuvAdakatAmAtraM vaakysyeti-nirnniitvntH| tadatisthavIyaH - nirNItazaktervAkyAddhi prAgevArthasya nirNaye // vyAptismRtivilambana liGgasyaivAnuvAditA // 14 // yAvatI hi vede sAmagrI, tAvatyeva loke'pi bhavantI kathamiva nArtha gamayet , bodhnii| saMprati ye vaidikasya pRthakpramAgatvamaGgIkRtya laukikasyAnumAnAntarbhAvamAtiSThante teSAM matamupanyasya nirasyati prAbhAkarAstu iti / sthUlatAmevAha nirNotazakteriti / lokavedasAdhAraNavyutpattibalena vAkyArthapratipAdane nirNItazaktervAkyAdeva vedavalloke'pi vaktRjJAnAnumAnAt prAgeva vAkyArthanirNaye jAte sati vyAptismRtisavyapekSatvena vilambitapravRtteH vaktRjJAnasyaivAnuvAdatvaM bhavenna vAkyasyeti byAcaSTe yAvatI iti / AkAkSAdimatpratiyogyanvitasvArthAbhidhAnazaktipratisandhAnameva hi vedavAkyArthapratipAdanasAmagrI, sA ca laukikAnAmapyaviziSTeti kathamiva tAni na vAkyAtha pratipAda: yeyuH / vaktRjJAnaline tuM vAkye sati svArthaviSayajJAnAnumAnAyArthAbhidhAnazaktiM tAvat pratisaMdhAya vAkyasya vaktRjJAnena vyAptiranusaMdhAtavyA / tatazca vilambakAriNo liGgasya nirNetavyaM nAvaziSyate / yathAhuH 'azvairupahataM ko hi gardabhaiH prArthituM kSamaH' iti / loke vakturAptinizcayaH sAmaprIti vAcya prkaashH| aparapadArthaniSThAtyantAbhAvapratiyogitvapramAvizeSyatvAbhAvo yogyatA / prameyamabhidheyamityatra prameyani chAtyantAbhAvapratiyogipramAvizeSyatvaM gotve prasiddham , abhidheyatvasaMsarge ca tdbhaavH| AsattivAvyavadhAnenA'nvayapratiyogismRtiriti sakSepaH // 13 // prasaGgasamaterAha-prAbhAkarAstviti / loketi / ya eva laukikAsta eva vaidikA iti bhAvaH / vyutpattibaleneti / vyavahAreNetarAnvitapadArthajJAnaspaiva svakAraNasyAnumiterityarthaH / __ vede klRptasAmagrIto loke'pi saMsargAnubhavAdanyathA tvanuvAdakatA'pi na syAdityAha nirnniiteti| AkAGkSAdimattayA jJAnAt prAg liGgajJAnAbhAvAt tadvattayA ca iAne vedatusyatayA:nvayabodhe vilambAbhAvAdanyathA vaidikavAkyAdapi sa na syAt , tasya laukikopajIvakatvAditi prkaashikaa| laukikopajIvakatvAditi / lokasthala eva vyavahAraiNa shktiprhaadityrthH| laukikatu syatvAt ya eva laukikA iti nyAyAdityartha ityanye // 14 // mkrndH| upajIvakatvAt tulyatvAt / ya eva laukikAsta eva vaidikA ityAzayAt / loke vyutpattipraho vyavahArAditi tasyopajIvyatvamityapyAhuH // 14 // ttippnnii| parAyogyatvAt / pratiyogitvapramAvizeSyatvAbhAvo yogyateti / na ca yogyatAbAnakAraNa svamukvA padArtha tatra tadvatvarUpAyA yogyatAyA evAstu jJAnadhAraNatvaM lAghavAditi vAcyam / apUrvabAkyArthasthale tadasambhavAt / nacAnizcaye'pi saMzaya evAstu kAraNaM, sarvatra tatsAmagrIsampattau mAnAbhAvAttathAtve ca syAdeva tasyAhetusvamucyate ca tat kaizciditi // 13-14 // 1 nyA0ku0 Page #419 -------------------------------------------------------------------------- ________________ 402 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 14 kArikAvyAkhyAyAM na hyapekSaNIyAntaramasti, liGge tu paripUrNe'nyavagate vyAptismRtirapekSaNIyA'stIti vilambena kiM nirNayam ? / anvayasya prAgeva prtiiteH|| loke vakturAtatvanizcayo'pekSaNIya iti cenna / tadrahitasyApi svArthapratyAyane zabdasya zaktaravadhAraNAt / anyathA vede'pyarthapratyayo na syAt , tadabhAvAt / na ca loke anyAnyeva padAni, yena zaktivaicitryaM syaat| anAtoktau vyabhicAradarzanAt tulyA'pi sAmagrI sandehena zithilAyate iti cenna / cakSurAdau vyabhicAradarzanena zaGkAyAmapi satyAM jJAnasAmagrItastadutpattidarzanAt // __zAyamAnasyAyaM vidhiryatsandehe sati nizcAyakaM yathA liGgaM, cakSurAdi tu sattayeti cenn| vAkyasya nizcitatvAta , phalaprAmANyasandehamya ca phalottarakAlInatvAt / prAptoktatvasya cArthapratyayaM pratyanaGgatvAt / loke'pi cAptatvAnizcaye'pi vaakyaarthprtiiteH| bhavati hi vedAnukAreNa paThyamAneSu manvAdivAkyeSu apauruSe bodhnii| vyutpattikAle tasyAtantrIkRtatvAdityAha loke tu iti / Apterapi zaktayavadhAraNopayogitve tadvirahiNi vede vAkyArthapratyayo na syAdityAha anyathA iti / na ca iti / laukikavedAdhikaraNasiddhA. ntavyAkopaprasanmAditi / nanu tusyApi sAmagrI anAptavAkyeSu iSTavyabhicArapauruSeyatvasAdharyeNa sarva. trApi vyabhicArazahAyAM nArthapratipAdanasamarthA bhavatItyAha anAtoktau iti / na iti / na hi dRSTavyabhicAra cakSAnaM na janayatIti / nanu jJAyamAnatayA jJApakatvAdvAkyena liGgasya rItiranusatavyA na tu cakSurAderityAha zAyamAnasya iti / kimatra vAkyasya svarUpasaMdeho vAkyArthazAnajananaM pratibaghnAti, kiM vA vAkyaphalasya jJAnasya visaMvAdAt prAmANyasaMdehaH / tatra vAkyaM tAvannicitameva, jJAnaprAmANyasaMdehastu kathaM jJAnotpatteH pazcA. pravan pUrvabhAvinI tadutpatti pratibanIyAdityAha na vAkyasya iti / nanvAptoktatvasaMdeha eva vAkyasya pratyAyakatvaM pratibannAtItyata Aha prAptotatvasya iti / vede tadabhAve'pyarthapratyAyakatvadarzanAda. nAtvamiti mA bhUvaide, laukike tu tadarza bhaviSyatItyatrAha loke'pi iti / vedAnukAraH svara vizeSastena sAdRzyAdvedatvAbhimAnAlambanamuktaM, manvAdivAkyeSvatyarthasAdRzyAt / gauDo mImAMsakaH pshcikaakaarH| gauDo hi vedAdhyayanAbhAvAdavedatvaM na jAnAtIti gauDamImAMsakasyetyuktamiti / nanu prkaashH| bhAvaH / pratyutAnupAne vyAptismRtyAdivilambAdanumitibilambena tasyaivAnuvAdakatvamityAha vyAptismRtIti / loke iti / sa ca na vaktRjJAnAnumAnaM vineti bhAvaH / taM vinA'pi vedAdanvayavodhAvyabhicArAt sa na tatra heturityAha tadrahitasyA'poti / ya eva laukikAsta eva vaidikAsta evAmISAmA ityAha na ceti / yathA sthANupuruSasaMzaye cakSurna nidhAyaka, tathA''ptoktatvAnApto. ktatvasandehe tulyA'pi sAmagrI na nivAyiketyAha anAtoktAviti / yathA samAnaviSayakasande hasyaiva pratibandhakatvAnniviSayako'pramAjanakatvasaMzayo na cAkSuSanizcayapratibandhakaH, tathA''ptoktasvasandeho'pi na zAbdanizcayapratibandhaka ityAha cakSurAdAviti / sandehaH kiM vAkyasvarUpe, tabanitajJAnaprAmANye vA, Aptoktatve vA ? / Aye vAkyasyeti / dvitIye phaleti / antye prAptoktatvasyeti / na cApramAjanakatve sandehaH, tatpratibandhaka ve mAnAbhAvAditi bhAvaH / nanu loke Aptoktasvasandehe vAkyArthajJAnAnudayAt tannizcayastaddhetuH, tathA ca vAkyArthagocarapadArthajJAnaka. nyatvaprAhakAt tadupajIvino'numAnAdvAkyArthadhorityata Aha loke'pIti // 14 // Page #420 -------------------------------------------------------------------------- ________________ - tRtIyastavake ]. zabdasya baadhktvkhnnddnm| 403 yatvAbhimAnino gauddmiimaaNsksyaarthnishcyH| na cAsau bhrAntiA, pauruSeyatvanizcayadazAyAmapi tathA nizcayAditi // 14 // syAdetat , nAptoktatvamarthapravIteraGgamiti dhrumA, kintvanAntoktatvazaGkAnirAsA, sa ca kvacidapauruSeyatvanizcayAt , kvacidAptoktatvAvadhAraNAditi cet / tat kimapauruSayatvasyApratIto sandehe vA vedavAkyAdviditapadArthasaGgaterarthapratyaya eva na bhavet , bhavannapi vA na zraddheyaH ? / prathame satyAdaya eva prmaannm| na cAsaMsargAprahe tadAnIM saMsargavyavahAro, baadhksyaatyntmbhaavaat| tathApi ttklpnaayaamnyyocchedprsnggaat| dvitIye zraddhA pratyAnimittAntarAnnivaya'tIti vede yadi, loke'pi tathA syAdavizeSAt // anyathA vedsyaapynuvaadktaaprsnggH| bodhnii| pauruSeyatvAgrahaNakRto'yaM nizcayo bhrAntirityata Aha na cAsau iti / yadi hi tathA syAtpauruSeyavAhe sati bAdhyeta tadaprahakRtasya bhramasya tadgrahaNe nivartanIyatvAt , na bAdhyate cAyaM nizcaya iti // 14 // . ___ syAdetat iti / zAnirAkaraNe aGgamityanuSaH, tat kimiti na zradveyaH pramANatveneti zeSaH / satyAdaya ityarthaH / pratyayasyAbhAvaH zapayAdibhAvyaH, sadbhAva eva pratipattaNAM saMsargavyavahAradarzanAdavagamyata iti bhAvaH / vyavahArasyAnyayAsiddhimAzaGkayAha na ca iti / yadi bAdhakAmA. ve'pi asaMsargAprAhaka iti kalpyeta tarhi sarvatrApi tathAtvApatteH saMsargapratyaya evocchiyeta, tathA ca zabdaprAmANyameva dattajalAjvali syAdityAzayavAnAha tathApi iti / bhavannevArthapratyayaH kevalamazraddheya iti pakSe kathamiyamazraddhA vede nivartanIyeti pRcchAmaH / yadi brUyAt yathA pratyakSe bAdhadarzanAdazraddhA nivartate tathaivApauruSeyatvanizcayAditi, tarhi lokavAkye'pi pUrvamevArthapratyayo jAyate tadazraddhA cApto. katvanizcayAnivartata ityabhyupagacchetyAha dvitIye tu iti / loke pUrvamarthapratyayAnaGgIkAre bAdhakamAha anyathA iti / yadvA vede'pyapauruSeyasvanidhayotta. prkaashH| vAdhakasyeti // na cAptoktatvakAraNabAdha eva bAdhaka itti vAcyam / vyabhicArAt taddhetutA. yAmeva bAdhAt / nApi laukikatvena jJAte tddhtuH| mAnAbhAvAt, prAptottatvasya ca jJAtumazakyatvAt / vAkyArthasyApUrvatvAditi bhaavH| yathotpanna pratyakSajJAnaprAmANyagrAhakAdaprAmANyazaGkAtmakA'zraddhApagamaH, tathA vedavAkyaje'pItyAha dvitIye viti // yadi cApauruSeyatvanizcaye satyeva vedArthadhIH, tadaite padAryA mithaH saMsRSTAH doSavatpuruSApraNI. tAkAkSAdimatpadasmAritatvAditi vede'nvayadhorastviti vedo'pyanuvAdakaH syAdityAhaanyatheti // tathA ca zabdaH pramANameva na syAt , sarvatrAnumAnAdeva vAkyArthapramotpattariti prkaashikaa| doSavaditi / atra ca doSavatpuruSApraNItapadasmAritatvamAtre tAtparyamanyathA vayayA't / maca visaMvAdizukoktavAkye vyabhicAraH / tAdRzasatAtparyakapadasmAritatvasyAhetutvAt / na ca satAtparya katvaM manmate vedasyAsiddhamiti vAcyam / svamatenaiva hetutvAt , doSavatsadena saMvAdivAkya. - makarandaH / doSavaditi / atra hetuthe tAtparyyam / na cAyahetovisaMvAdizukavAkye vyabhicAraH, doSa Page #421 -------------------------------------------------------------------------- ________________ 404 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 15 kArikAvyAkhyAyAM taducyate byastapuMdUSaNAzaGkaH smAritatvAt padairamI // anvitA iti nirNIte vedasyApi na tat kutaH // 15 // .yadA hyapauruSeyatvanizcayAt prAga vedo na kiJcidabhidhatte iti pakSA, tadA''toktatvanizcayottarakAlaM lokavad vede'pyapauruSeyatvanizcayAt pshcaadnumaanaavtaarH| iyAMstu vizeSo-yadatra padArthAneva pakSIkRtya nirastapuMdoSAzaGkarAkAsAdimadbhiH padaiH smAritatvAdAptoktapadakadambakasmAritapadArthavat saMsarga evAhatya sAdhyo buddhivyavahitastvitaratreti phalato na kazcidvizeSa-iti / tathA cAnvitAbhidhAne'pi aghnytvaadvedsyaanuvaadktvprsnggH| na caivaM sati tatra pramANamasti / viziSTapratipattyanyathAnupapattyA hi zabdasya tatra zaktiH parikalpanIyA, sA cAnumAnenaivopapanneti vRthA prayAsaH / tasmAlloke zabdasyAnuvAdakateti viparItakalpaneyamAyuSmatAm // bodhnii| rakAlamevAbhidhAyakasve doSamAheti / taducyate iti / yathAnuvAdakatvaM vedasya prasajyate tathocyata ityarthaH / vyasta iti / amI padAryA mithaH saMsargavantaH nirastasamastadoSazaH padaiH smAritatvAt ityanumAnena nirNIte saMsarge pazcAtpravartamAnasya tadanuvAdakatvaM kuto. na syAditi // 15 // prkaashH| bhAvaH / buddhoti vaktRjJAnAvacchedakatayetyarthaH / itaratra-laukikavAkye / kiJcaivaM lokavedasAdhAraNAdanumAnAdeva vAkyArthapramotpattau vedasya tatra sAmarthyAnavadhAraNAdanvite zakAvapi na mAnamityAha na caivmiti|ttreti|anvite zaktAvityarthaH / sA-viziSTapratItiH / viparIteti / loke sambhR. tasAmagrIkatyena zabdasyaiva pUrva bodhakatvAdyAptismRtivilambena liGgamevA'nuvAdakamityarthaH / yadvA anvite padAnAM zaktioMke cAnuvAdakaH zabda iti viruddhakalpanetyarthaH // navInAstu-apramANazabdavyAvRttaM pramANazabdAnugataM prAmANyaprayojaka kiJcit kAryavailakSaNyAnyathAnupapattyA kalpyam / tacca jJAtaM tatprayojakaM, jhAyamAnakaraNe jJAnopayogyapramANavailakSaNyatvAt , vyAptyAdivat / na cAptoktatvadoSAbhAvau tathA, bhrAntapratArakavAkyaje jJAne tadabhAvAt / kintu yathArthatAtparyakatvam / tacca yathArthavAkyadhIprayojanakatvaM lokavedasAdhAraNaM, tadabhAvAccApramA, sa eva dossH| tata eva bhrAntapratArakavAkyaM saMvAdizukAdivAkyaJca pramANam / tacca jJAtamupayogi, zAyamAnakaraNe jJAnopayogivyabhicArivailakSaNyatvAdityuktam / anyathA, anyaparasyAnvayabodho na syAt / na syAcca yaSTIH pravezayetyatra lakSaNA nAnArtha vinigamanA ca, tayostAtparyagrahamUlakatvAt / na ca tAtparyaprAhakaprakaraNAdeH prAthamyAdAvazyakatvAcca zabdasahakAritvamiti vAcyam / teSAmananugamenAhetu prkaashikaa| prayokturabhidhAnena sarvasAmajasyAdveti / navonA iti / prAbhAkaranavInA ityarthaH / sAmAnyataH siddhasya zAtopayogitvaM sAdhayitvA vizeSataH siddhasya tatsAdhayati tacca bAtamupayogIti / tayoriti / lkssnnaavinigmnyorityrthH| mkrndH| vatpuruSApraNItasatAtparyakapadasmAritatvasyAyahetvarthatvAt / tacceti / na ca paunaruktathaM, vizepataH sAdhanAt / tayoriti / lakSaNavinigamanayorityarthaH / ttippnnii| teSAmananugamenAhetutvAditi / na ca prakaraNAdestAtparyaprahaM prati kAraNatve'pyananugamAda Page #422 -------------------------------------------------------------------------- ________________ tRtIyastavake] zabdasya bAdhakatvakhaNDanam / 405 ..kiM cadandhitAbhidhAnaM nAma 1 / na tAvadandhitapratipAdanamAtram / aSivAdAt / nApi svArthAbhidhAyAstatra tAtparyam / avivAdAdeva / nApi saGgatibalena tatprati prkaashH| svAt / tAtparyagrAhakatA tvananugatAnAmapi vyApyatvAt , dhUmAdInAmiva / tacca tAtparya vede nyAya. gamya, loke ca nyAyAviSaye'pi puMsAM tAtparyAna tannyAyagamyam , api tu prayamamAptavAkyAdaktRjJAnAnumAnapUrvakamarthatathAtvamavadhArya tanizcayaH / anumAnaM ca-idaM vAkyaM bhramAdiviziSTajJAnAnyatarajJAnajanyaM, vAkyatvAt / tato bhramAdinirAse sati parizeSAdvAkyArthAnumAnam-ayaM vaktA svaprayuktavAkyArthayathArthajJAnavAn bhramAyajanyavAkyaprayoktRtvAt , ahamiva / tata ete padArthA yatho. citatatsaMsargavantaH yathArthajJAnaviSayatvAt , maduktapadArthavat / evaM vakturvAkyArthajJAne'numite prakaraNAdinA vaktrabhipretayathArthajJAnaparatvajJAnam , tato vedatulyatayA zabdAdarthajJAnamityanuvAdakaH zabdo vaktRjJAnAvacchedakatayA vAkyArthasya prAgeva siddharityAhuH // __maivam / yathArthapratItiparatvasya jJAtasya pramA'nutpAdakatvAt / apUrvavAkyArthanirUpyatayA tasya purva jJAtumazakyatvAt , gaurvaacc| na vA bhramAjanyatvagrahaH, vAkyArthamajJAtvA'trAyamabhrAnta iti nizvetumazakyatvAt , puMso bhramAdisambhavAt / na ca saMvAdAt tadbrahaH, tasya jJAnottarakAlInasvAt / na ca bhramAdijanyavailakSaNyena zabdajJAnamasti jJAne vA yAdRzo liGgatvaM tAdRzaH pratyAyakatvamevAstu / kiJca puMvAkyasya bhramAdiviziSTajJAnAnthatarajanyatve'numite parizeSAddhamAyajanyasvanizcayadazAyAM vedatulyA sAmagrI laukikavAkye'pi vRtteti tata evArthasya nizcayAvedavat tasyApi prAmANyam / anumitAvamumAnasya vyAptismRtyAdivilambitasvAt / yadi ca yathArthatAtparyakatvajJAnaM pramotpAdaka, tadA lokavedayostAdRzapadasmAritatvena padArthasaMsargAnumitisambhavAnna zabdaH pramANa syAt / anekArye' zliSTe cAnekApasthitAvapi prakaraNAdekamAdAyAnvayabodhaH / lakSaNA'pi na tAtparyAnupapasyA, kintvanvayAnupapattyetyuktam / yadvA nAnArthe lakSaNAyAzca niyatapadArthopasthityarthe padArthe tAtparyagrahApekSA, tena vinA tadabhAvAt , na vAkyArthe / anyatrAnvayapratiyogyupasthitistAtparyaprahaM vinayeti na tdpekssetysmpitRcrnnaaH|| idAnIM prasaGgAgataM padAnAm anvitAbhidhAnaM vikalpya siddhasAdhanAdinA nigakaroti. kiM ceti / avivAdAviti / padAnAM sAkSAdvAkyAnabhidhAyakatve'pyanvitasvArthAbhidhAnadvArA anvitajJAnotpAdakatvAGgIkArAdityarthaH / naapiiti|svaarthe padAnAM zaktistasyA itarAnvitasvArtha prkaashikaa| prakaraNAdInAmananugamena na hetusvamityarucerAha ydveti| mkrndH| nanu prakaraNAdInAmananugamenAhetutvAdityuktamityarucerAha yti| ttippnnii| vyavahitottaratvasya kAryyatAvacchedake nivezenaiva vAraNaM vyabhicArasya kAryyantathA ca zAbdampratyevAstu tatheti vAcyam / zAbdaM prati kAraNatve'pi tAtparyaprahaM prati kAraNatvasyAnvayavyatirekasiddhasya duritayobhayathA kAraNAnantyAt mama tu zAbda prati tAtparyaprahasya hetutve tathAtvavirahAditi bhAvaH / na tadapekSatyasmatyitRcaraNA iti / tattadarthazAbdabodhasya kAraNaM yA niyatapadArthoMpasthitistanmAtraviSayiNyupasthitistadarthamityarthaH / iyaJcopasthitidvitIyA upasthitArtha eva tAtpa. yastha gRhItuM zakyatvAt prAthamikI copasthitiranekArthaviSayaiva bhavati / idantu cintanIyam-tAtpardAmahasyetarArthopasthitipratibandhakatayaivedaM nirvAyaM na ca tatsambhavati, ubuddhe ca saMskAre smRtipratibandhasya kvApyadarzanAt , prapharaNasyeva vA tapArave nirvAhasambhavAt tAtparyyagrahasya kimarthaDaspanam zAbdabodhe cAnugataivopasthitiheturityanugamo'pi na prakaraNApekSAyAmiti / anvita svAmi Page #423 -------------------------------------------------------------------------- ________________ 406 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAJjalau [ 15 kArikAvyAkhyAyAM pAdanaM, vAkyArthasyApUrvatvAt / nApi svArthasaGgatibalena, tasya svArtha evopakSayAt / nApi saiva saGgatirubhayapratipAdikA, prtiitikrmaanupptteH| yogapadyAbhyupagame tu yogyatvAdipratisandhAnazUnyasyApi padArthapratyayavad vAkyArthapratyayaprasaGgAt / nApi saiva saGgatiH svArthe nirapekSA, vAkyAthai tu padArthapratipAdanA'vAntaravyApAreti yuktam / tasyAH svayamakaraNatvAt / saGgatAni padAni hi karaNaM, na tu snggtiH| tathApi tatpratipAdanAnuguNasaGgatizAlIni padAnIti cet / na tAvadvAkyArthamatipA. danAnuguNatA saGgatestadAzrayatvena, sAmAnyamAnagovaratvAt tanmotragocarasvAd vaa| nApi tadanuguNavyApAravattvena, akaraNavAdityuktam / tadanuguNakaraNavyApA. rotthApakatvAttadanuguNatve na no vivAdaH / anvita eva zaktiriti cet / uktamatra vAkyArthasyApUrvatvAt pratItikramAnupapattezceti / smRtakriyAnvite kArake smRtakArakAnvitAyAJca kriyAyAM saGgatirato prkaashH| prtiitipryojnktvsyaabhihitaanvypksse'pyupgmaadityrthH| saMgatiH-zaktiprahaH / sA ki pratyAyye vAkyAthai padArthamAtre vA ? / Aye, dhAkyArthasyeti / upasthite hi zaktigrahaH, na ca zabdAnubhavAt pUrva vAkyArthasyopasthitiriti kutra zaktirgadhetetyarthaH / antyamAzaGkaya nirAkaroti nApIti / padArthazaktathA tanmAtramupasthApayenna svanvitamityarthaH / na ca svArthasaGgatireva svArthatadanvitayoH prati. pAdikatyAha nApIti / apekSaNIyAbhAvAt padArthasmRtikAla evAnvitamapi pratipAdayedityarthaH / na ceSTApattiH, padArthasmRtyanantaraM teSAM yogyatAdijJAnApekSayA'nvitAnubhavotpAdAt , tadanapekSAyAzcAtiprasaGgAdiragAha yogapadyeti / nanu padArthe sAtiranvitajJAne kartavye padArthasmRtimapekSata iti kramaH syAdityAha nApIti / tasyA iti / krnnaanaamvaantrvyaapaaryogH| na ca saGgatiH karaNaM, kintu padAni, teSAmanvayAyanuvidhAnAdityarthaH / tathApoti / krnnmitynussjjyte| tayA ca sAteH karaNakoTAvantarbhAva iti tasyA avAntaravyApArayoga iti bhAvaH / samatervAkyArthajJAnAnukUlatvaM sAkSAdvAkyArthadhojanakatvaM, vAkyArthajJAnAnukUlavyApAravattvaM, tadanukUlapadArthasmRtihetutvaM vA ? tatra nAya ityAha na taavditi| asya padasyedaM vAcyamiti padAryAzrayatvena sAtergrahAna vAkyArthI zrayatvamityarthaH / na cAnyAzrayA sAtiranyad bodhayatyatiprasaGgAditi bhAvaH / sAmAnyatanmAtreti matamedena draSTavyam / dvitIyamAzazya nirAkaroti nApoti / viziSTasya karaNatve'pi vizeSaNamAtrasyAtattvAditi bhAvaH / antye tu vivAdaparyavasAnamityAha tadanuguNeti / nanu vRddhavyavahArAdanvita eva padAnAM zaktirityAzazyokayuktyA nirAkaroti andhita eveti / namvanvayavizeSe na zaktiryenoktadoSaH syAt , kintu kriyAkArakayoranyonyAvinAbhAvAdanvayasAmAnyama upasthitamiti tatraiva zaktigraha ityAha smRteti / kiyAkArakAnvayavizeSasya ca vAkyArthatvAnna tadapUrvatvabhanna ityarthaH / nanvevaM kriyAkArakapadayoH paryAyatA''pattiH, tAbhyAM kArakakriyayorapyupasthA. prkaashikaa| viziSTasyeti / vishissttsyaapiityrthH| tathA cAbhyupagamavAdo'yamiti dhyeyam / makarandaH / viziSTasyeti / vishissttsyaapiityrthH| tathA cAbhyupagamavAdo'yamiti bhaavH| ttippnnii| dhaandvaareti| anvitasvaM yizeSaNaM tena tatra zaktisvIkAre'pi na kSatiH / padArthAzrayatvena Page #424 -------------------------------------------------------------------------- ________________ tRtIyastavake ] zabdasya bAdhakatvakhaNDanam / 407 noktdossaavkaashH| nA'pi paryAyatApattiH, prAdhAnyena niyamAt / nApi paunaruktayaM, vizeSA'nvaye tAtparyAt / nApItaretarAzrayatvam , svArthasmatAcanapekSaNAt / nApi vaakymedaapttiH| parasparapadA'rthasmRtisannidhau taditarAnapekSaNAditi cet / na / anvite saGgatigraha iti ko'rthaH ? yadi yatra saGgatistadvastugatyA padArthAnvitaM, na kiJcit prkRtopyogiiti| nahi yatracakSuSaH sAmarthyamavagataMtadvastugatyA sparzavaditi tadvattA'pi tasya vissyH| athAnvitatayaiva tatra vyutpttirityrthH| tadasat / prmaayaabhaavaat| prkaashH| panAdityata Aha naapiiti|praadhaanyeneti| kriyApadaM kArakamabhidadhadapi kArakavizeSyAM kriyAmAha, kArakapadazca kriyAmapyabhidadhat kriyAvizeSyaM kArakamAheti vishessnnvishessybhaavmedenaarthmedaadityrthH| nanu kriyAkArakavizeSavAvakaM padaM punaruktaM, kArakopahitakriyAderitarapadenaivopasthApanAdityata Aha nApIti / vizeSeti / sAmAnyajJAne'pi tadvizeSajJApanAya vishessaadmityrthH| nanu kArakapadAt kArakopasthitimapekSya kriyApadena tadviziSTA kriyopasthApyA, kArakapadena ca kriyApadAt kriyopasthitimapekSya tadviziSTaM kArakamupasthApyamityanyonyAzraya ityAha naapiiti|svaartheti / kArakakriyopasthitimanapekSya kriyAkArakapadAbhyAM viziSTAsmaraNAdityarthaH / nanvevaM ghaTA'nvitamAnayanamAnayanAnvito ghaTa iti vizeSaNavizeSyabhAvabhedAdarthabhede vAkyabhedaH syAdityata Aha nApi vA kyeti / yatraikasmin vAkyArthe paryavasanne vAkyArthAntarabodhastatra vAkyabhedaH, atra tu na tathA, vizeSaNavizeSyamAtrabhede'pi ghaTAnayanAtmakArthasyAmedAdityarthaH / ytreti| yatra vAkyArthe vyutpattiH sAtipraha ityrthH|| pramANAbhAvAditi / nanu vRddhavyavahAreNAnumitetarAnvitapadArthajJAne padakaraNatvagrahAdupasthitatvAcca tatraiva zaktipraho ma padArthajJAnamAtre, tasya vyavahArAhetutayA tto'nupsthiteH| maivam / viziSTajJAnasya vizeSyaviSayatvaniyatatvenetarAnvitapadArthajJAnopasthitau vizeSyasya padArthajJAnasyApyupasthitestava zaktimahAlAghavAt / na vitarAnvite'pi, gauravAt / na cAnanyalabhyatvAtatra zaktiH, padArthajJAnazasvena jJAtapadasya svArthasmRtidvArA''vazyakAkAkSAdisAcivyAt samabhivyAhRtapadArthena svAryAnvayAnubhAvakatvasvabhAvakalpanAt / na cAzakyAnvayAnubhave'tiprasaGgaH, zakyAnvayatvasya svarUpa. sato niyAmakatvAt / anvayasAmAnyazaktAvapi anvayavizeSajJAnArthamAkAkSAderavazyamapekSaNAt / tasmAt padArthAnAmanvitajJAnajanakatve'pi yathA jAtivAcakapadAnAM vyaktAvekava zaktirjAtyaMze jJAtA vyaktyaMze tu svarUpasatI vyApriyate, tathA ekaiva zaktiranvayAMze svarUpasatI padArthAze jJAtA vyApriyata iti nAnvayAMze'pi zaktiH / jJAtazabdazaktijanyajJAna viSayasyaiva zakyavAt // ___ nanvanvaye padAnA tAtparya tannirvAhikA ca vRttiH / na ca svArthasambandhini svAnvaye tAtparyAzakSaNA, anvathavizeSaNatayA padArthopasthiteSva na vRttiyavirodha iti vAcyam / vAkyArthasyApUrvatayA' nvayasya svArthasambandhitvena pUrvamajJAnAt / evaJcAnvayaH padazakyaH vRtyantaraM vinA padabodhyatvAt prkaashikaa| kaarkvishessyaamiti|idmuplkssnnm zrAnayanatvAdinA vizeSaprakAreNetyapi drssttvym| evamagreDa ttippnnii| saGgateriti / pdaarthvissyktvenetyrthH| na ca zakyAndhayAnubhAve'tiprasaGga iti / sati saptamIyam, azakyasyAnvayasyAnubhave sati zakyAnvayaniyamabhanne'tiprasAH gopadasya ghaTAnubhAvakatvaprasA ityarthaH / zakyAnvayatvasya svarUpasata iti / azakyaM yadi padamanubhAvayecchakyAnva Page #425 -------------------------------------------------------------------------- ________________ 408 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 15 kArikAvyAkhyAyAM . anvitArthapratipatyanyathAnupapattiriti cenn| ananvitAbhidhAnenApyupapatteH / zrAkAGkSA'nupapattirastu, na hi sAmAnyato'nvitAnaghagame'nvayavizeSe jijJAsA syAt / na / dRSTe phalavizeSe rasavizeSa jijnyaasaavdaanepto'pyupptteH| zabdamahimA namantareNa yataH kutazcidapi smRteSu padArtheSu anvayapratItiH syAt / na caivam / tataH zabdazaktiravazyaM kalpanIyeti cet / kutastarhi kavikAvyAni vilasanti / na hi saMsargavizeSamapratItya vAkyaracanA nAma / na ca svotprekSAyAM pratyakSamanumAnaM zabda prkaashH| padArthavaditi / maivam / vRtti vinA'pyuktarItyA padAnAmanvayabodhakatvasambhavenAprayojakatvAt / anyathA zaktayA tAtparyanirvAhadarzanAd vRttyanta rocchedAt / ata eva dhUmo'stItyatra zaktathA dhUmopasthitAvanumAnadvArA vahnau tAtparyanirvAhAnna lakSaNetyasmAkaM paitRkA panthA iti sakSepaH // uktAnyalabhyatvamavidvAnAha anvitArtheti / uktamabhipretyAha ananviteti // padArthajJAnazaktatvena jJAnAdeva padAdAvazyakAkAkSAdisahakArivazAdevAnvayajJAnasambhavAnAnvaye zaktiH karapyate ityarthaH / shraakaangkssti| pramANamiti vipariNatena smbndhH| zrodanamityukte'nvayavizeSe jijJAsA'sti, sA ca sAmAnyato jhAte vizeSatavAzAte bhavatIti tadanyathAnupapattyA'nvayasAmAnye zaktiH kaspyate ityarthaH / dRSTa iti / mathA dRSTe rUpavizeSe rasasAmAnyamanumAya tadvizeSe jijJAsA, tathA padArthamAtrasya koSTagatyAnvayamAtravyAteranvayasAmAnyajJAnopapatterityarthaH / zabdeti / pacatItyukte pratyakSAyupasthitakalAyAderanvayabodho na bhavati, kintu padopasthApitasyaivetyanvayavizeSe zabdopayogAdanvayasAmAnye zaktiH kalpyetyarthaH // tadetadiSTApAdanamityantarA padArthakaraNavAdI bhaSTo'nvitAbhidhAnavAdinamAskandati kutastarhi prkaashikaa| pietaccAne sphuTam / AkAkSAdInAmAvazyakatvaMya duktaM tatra hetumAha anpayasAmAnyasyeti / ata eva na ceti pUrvamiyaM phakkikA yujyata ityAhuH / evazvAnvaya iti / ghaTAnayanayoranvaya ityarthaH / tenAnvayapadazakyatayA na siddhasAdhanamiti draSTavyam / vipariNateneti / pramANAbhAvAditi mUle SaSTyarthAvaruddhasya zravaNAditi bhAvaH / kosstthgtyeti| vastugatyetyarthaH / anvayavizeSa zabdopayogAditi / padasya padArthamAtropasthitireva yadi vyApArastadA pratyakSopasthitakalAyenApi paktIti padasyAnvayaSodhApattirataH padopasthitasyaiva nyAyamate zAbdabodhaviSayatvamityanvaye padazaktiH kasanIyeti naiyAyika prati prAbhAkarasyAkSepaH / antareti / zandopasthitapadArthAnAmeva parasparamaH nvayaH zabdena bodhyata iti samAdhAnamAzayasthaM yAvannayAyiko na vaktItyarthaH / ata eva naiyAyikenAyaM pUrvapakSo'pre na samAhitaH, tAtparyagatyaiva samAdhAnAditi dhyeyam / iSTApAdanamiti / prakArAntaro mkrndH| AvazyakAkAkSAdisAcivyAditi yaduktaM; tatra tadAvazyakatve hetumAha andhayasAmAnyeti / ata eveyaM phakkikA, na cetyasya pUrva yujyate iti praahuH| koSTagatyA vastugatyetyarthaH / yameveti niyamakalpanAdityarthaH / anvayavizeSe zabdopayogAditi / pacatItyAdau kalAyamityAyukta eva pAkakalAyayoranvayavizeSAtsa pratIyate, nacaikapadasyApyabhAva iti sarvasammato niyamaH anvayasya sAmAnyataH zakyatve upapadayate sAmAnyopasthite'nvaye yA jijJAsAtmikA hyAkAkSA tasyAH zAbdItvAcchadvenaiva prapUraNasya yuktatvAt , vizeSasya zabdajJAtatApekSAnvitazakta padadvayA rthasmRtiparyavasano vizeSaH zAbda iti tajjJAnasya zAndajijJAsAnivartakasvam / anvayasyAzakyasve:zAbde tasmin jijJAsA zAbdI na syAt , yena pramANenAvagamyate sAmAtyamutsargatastatpramANena tatra hi jijJAseti pratyakSAyavagatArthabhAne'pi jijJAsAnivRttiH syAdityuktaniyamo na syAditi bhAvaH / ppinnii| Page #426 -------------------------------------------------------------------------- ________________ tRtIyastavake ] zabdasya bAdhakatvakhaNDanam / 406 - bodhnii| (1)yadAhi iti| apauruSeyatvanizcayena doSAbhAve nizcite'numAnasAmagrI pUrNetyanumAnAdeva saMsargasiddheveM dAnuvAda eva syAditi kimavizeSa eva sarvathA lokavedayorityatrAha iyAMstu iti| vede vakturabhAvAt pAdarthAneva pakSIkRtya tatsaMsargaH sAdhyaH,loke tu vktRjnyaanvishessnntyetyetaavaanvishessH| saMsargasyAnumAnataH siddhirityatra phale tu na vizeSa iti / tathA ca iti / vede'pi saMsargasyAnumAnataH siddhAvityarthaH / kiMcaivamanumAnAtsaMsargasiddhau na tatrAnvitAbhidhAne zabdasya pramANamasti tatpramANasyAnvitatvena pratI. teranyathApyupapannatvAdityAha na caivam iti / vRthA pryaasH| anvitAbhidhAnakalpana iti zeSaH / tasmAraloka eva zabdasyAnuvAdakatvamicchato vedasyApyanuvAdakatvamaniSTaM prasajyata iti zlokArthamupa. saMharati tasmAt iti / yadvA liGgena nirNIte'rthe zabdasyAnuvAdakatvaM vadato vilambitapravRttelijasyaivAnuvAdakatvaM na zabdasyeti nirNItazaktervAkyAddhIti, pUrvazlokArthopasaMhAraH iti / . evamanvitAbhidhAnamaGgIkRtya lokavedayostulyatvamAveditam, idAnoM tadapi nirAkurvannAha ki cedam iti / avivAdAt iti / abhihitAnvayavAdino'pyanvitapratipAdanamAtraM saMvadanti, tadabhidhAna eva te vivadanta iti / vivAdAdeva iti / anvitapratipAdano ddezena padArthAnabhidadhati / padAnItyatrApi nAsmAkaM vivAda iti / tadyadi vyutpattibalenAnvitapratipAdanaM tarhi anubhUto vAkyArtho nAvagamyetetyAha nApi saMgati iti / na ca padArthaviSayayaiva saMgatyA vAkyArthapratipAdanaM tasyAH padArthapratItimAtropakSINatvAdityAha nApi svArtha iti / arthasaMgatireva tatrAnupakSINA vA. kyArthe'pyupayujyata ityucyeta tarhi padArthavAkyArthapratItyoH pUrvAparabhAvo na syAdityAha nApi saiva iti / astu tahiM yogapayamityatrAha yogapadya iti / avagatapadArtho hi teSAM yogyatAdikaM pratisaMdhAtuM kSamata iti / nanvekasyA eva saMgateH padArthavAkyArthapratItyoH krameNaiva hetutvaM kASTasyeva jvA. lApAkyorityatrAha nApi saiva iti / karaNAnAmeva yavAntaravyApArApeteti bhaavH| nanu tadanuvAdakatvaM vadato vilambitapravRtteliGgasyaivAnuvAdakatvaM saMgatimanti padAni karaNaM tathApi vAkyArthAnuguNasaMgatibhAji tAni tathA na tu kevalAni, tatazca saMgatirapi karaNazarIrAnupravezinyevetyAha tathApi iti| na tAvat iti / padArthaviSayatvena saMgatestvadRSTyA sAmAnyamAtraviSayatvAt asmadRSTyA tadviziSTavyaktimAtraviSayatvAdvA na tatsaMsargAtmakavAkyArthapratipAdanAnuguNanA saMbhavatIti padArthAzrayasve'pi saMgatervAkyArthapratipAdanAnuguNavyApAravattvena tadAnuguNyamastItyatrAha nApi tadanuguNa iti / ukaM yetassaMgaterakaraNatvAnnAvAntaravyApArayogitvamiti / nanvastu padAnAmeva karaNatvAdavAntaravyApAraH, sa tu saMgatyadhIna iti vAkyArthapratyayAnuguNatvaM tasyA ityatrAha tadanuguNa iti / karagAnAM padAnAM padArthapratipAdanalakSaNo'vAntarakhyApAraH saMgatyadhIna ityatra nAsmAkaM vivAda iti / prkaashH| iti / anyathA mAnAbhAvAt saMsargajJAnAnudayAnnavakAvyaracanA na syAditi padArthA eva cintAvazo. pasthitA anvybodhkaaH| yatrApi padAta padArthopasthitistatrApi padArthA evAnvayabodhakAH, na.tu padAnyapi, padArthasmRtyaivAnyathAsiddhatvAt , kathamanyathA zvetarUpadarzanAddheSAzabdazravaNAt kSuravikSepazabdazravaNAcchandaM vinA zveto'zvo dhAvatIti dhiiH| na caivaM pacatItyukte pratyakSopasthitakalAyenAnva prkaashikaa| pasthitapadAryAnAmapi zAbdo'nvayabodho bhavatyeveti prAbhAkaroktAnvitazaktiyuktAvasahamAno bhaTTaH mkrnduu| manvitAbhidhAnanAdinamiti prbhaakrmityrthH| ... (1) iyaM bodhinI 404 pRSThaM prArabhya 408 pRSThaparyantamUlavyAkhyA''darzapustakAzuddhayA saMpAdakapramAdAcAtrAgatA tatra ptthitvyaa| 52 nyA0 ku0 Page #427 -------------------------------------------------------------------------- ________________ 410 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakullumAjakhau [15 kArikAvyAkhyAnaM - bodhnii| nanmAkAGkSAditrayopetapadArthAntarAnvita evArthe saMgatiriti bamaH, tatrAstyeva vivAda ityAha ambita iti / vismaraNamevAtrAparAdhyatItyAha uktam iti / atha saMbhAvitasakaladoSaparihAreNa prAbhAkaraH pratyavatiSThate smRteti cedizyantena / padAntarasmRtena pratiyogimAtreNa kArakeNa kriyayA vA'nktei svArthe kriyAyAM kArake vA saMgatiyate na tu vizeSAmvite, tathA ca sarveSvapi vAkyeSu tathAtvAvizeSAt saMgatihotA syAditi, tatazca na tAvadvAkyArthasyApUrvasvadoSaH padArthasmRtyuttarakAlabhAvitvA tabandhayapratIteH kramabhAvo'pi saMgacchata iti tarhi kArakapadasya kriyApyarthaH kriyApadasyApi kArakamiti tayoH paryAyatA syAdityatrAha nApi iti / zrodanamiti kArakapadamodanatvaM nimittIkRtya svena rUpeNaudanamabhidhatte, zrodanaM tu tatpratiyogitvamAtreNa, tatazca svarUpAbhidhAnalakSaNasya prAdhAnyasya svArtha eva niyatatvAnna paryAyateti / yadi padArthasyaivAnvito'rthaH tarhi padasaMghAtAtmano vAkyasyApi ma eveti vAkyArthaH punaruktaH syAdityatrAha nApi paunaruktayam iti / padArthavizeSaviziSTe'nvaye tAtparya vAkyasya, na tvevaM padasyeti / yadvA kriyAkArakapadayoH paunasAthamAzaGkaya svArthavizeSA. nvytaatprymedaatprihaarH| nanu kriyAbhidhAne sati tadanvitaM kArakamabhidheyaM kArakaMpadena, tathA kArakAmidhAne sati tadanvitA kriyAbhidheyA kriyApadenetItaretarAzrayatvaM svAdityAha nApi iti / tathA syAdayaM doSaH yayabhihitenArthAntareNAnvitaH svArtho'bhidhIyate, na sve smAritenAnvitasyAbhidhAnAdanvitasvaiva ca smaraNAditi / nanvodanaM pacatItyatra kriyApadaM kArakApekSaM satsamuccAritAdanyena manAdinAnvitaM svArtha abhidathyAt , evamodanamapi kriyAntareNaudanamAnayetyAdinAnvitamityarthamehAvAkyamedaH syAdityatrAha nApi vAkyameda iti / saMnidherapyanvayahetutvAna saMnihitamatikramamA gyadapekSyata iti / yadvA anvitAbhiSAyoni padAni pratyekavAkyAni bhaveyurityAzaGkaya yadi paraspara saMskRtI khanihitAnAmanyonyAkAkSA na bhavati tadA vAkyabhedAt bhavet yayA'yameti putro rAzaH puruSo'pasAryatAnityatra rAjapuruSayoryatra tu smRtisaMnihitAnAmanyonyAkAkSA'sti yathA rAjJaH puru. boupasAryatAmityetAbanmAtroccAraNe rAjapuruSayostathaikavAkyateti prihaarH| atha siddhAntI yAvarasaMbhavaM vikalpya dUSayati nAnvite iti / anktimityatretizabdo draSTavyaH prakRtasyAmvitAbhidhAna. sya yatra rUpavati tadvattA sparzavattA tasya cakSuSa anvite saMgatigraha ityasya prakRtopayoginamarthamA. zakRya pramANAbhAvena dUSayati atha iti / ___ nanvasti pramANamarthApattirityAha anvita iti / na iti / AkAkSAdimatsadArthapratisaMcAnAdapathanvitapratItyupAtteriti / nanu pacatotyukte kimodanaM temanaM veti kArakavizeSajijJAsA tAvajAyate, na cAsAvajJAte sAmAnye'vakalpyate tena kriyApadAdeva kArakasAmAnyAnvitAM kriyAmayamajJAsIdevaM kArakapadAdeva kriyAsAmAnyAnvitaM kArakamityanvite vyutpattiH kalpyata ityAha AkAlA iti / na iti / kriyAkArakayoravinAbhAvenetaretarasAmAnyAkSepAdapi vizeSajijJAsopapadyate, na hi cakSuSA rUpeDadhigate dravye rasavizeSajijJAsA bhavantI rasasAmAnyasya cAkSuSasvaM kaspayatIti / nanu yadi padArthamAtraparvavasiteSu padeSu padArthebhya evAnvayapratItiH syAttarhi hetvantarapratItebhyo'pi bhavena caivamasti tataH padAnyeva yAvadanvayaM gacchantItyAha zabda iti / astyeva hetvantarapratItebhyo'pi padArthebhyo'nvaya prkaash| ybodhaapttiH| zabdopasthite padArthe zabdopasyApitapadArthAntareNaivAnvayAt , zAbdI yAkArakSA zabdenaiva pUryate iti nyAyAt / ata eva zrutAthAMpattisthale'pi zabda eva karapyate ityarthaH / prkaashikaa| prAbhAkaramAskandatItyarthaH, anvitAbhidhAnavAdinaM prAbhAkaraM zabdopasthita iti| khAkAMkSapadArthopasthititvena kAraNatA AkAMkSA ca svabhAvAt , zabdopasthitayoreva prakArAntaropasthityoreva Page #428 -------------------------------------------------------------------------- ________________ tRtIyastabake ] zabdasya bAdhakatvabaNDanam / ssadAbhAsA pA sambhavamti, anyatra cintAyazena pdaarthsmrnnebhyH| prasaMsargAnaho'sAviti cet / mama tAvat saMsargagraha evaalau| tavA'pi saiva padAvako kaci. danvaye parSavasyati kvacidanagvayAgrahe iti kuto vizeSAt / prAptAnAtavaktRkatayeticet / kiM tathAvidhena vaktrA tatra kazcidvizeSa aAhitaH ? Aho vaktavAvacchedakatayA bodhnii| pratItirityAha kutastarhi iti / na yutprekSite saMsarge kartuH pratyakSAdIni tadAbhAsA vA saMbhavanti / smRtA eva padArthAstatra kAraNam / yathA cAhuHpazyataH zvetamArUDhaM heSAzabdaM ca zRNvataH / khuraniSpeSazabdaM ca zveto'zvo dhAvatIti dhIH // iti / asaMsarga iti / tena na zabdavyabhicAra iti / mama iti / tena yataH kutazcidapi smRtairanvayapratIte niSTaprasaGga iti / na vApi bizeSahetvabhAvenAyaM vibhAgo yujyata ityAha tavApi / iti vizeSahetumAha prApta iti / vikalpya dUSayati kim iti / tathAvidhenAptena vaktrA teSu padeSvanvayaparyavasAnAnuguNaH kazcidatizaya Adhoyate kimAptavaktRtvameva vA teSAM vizeSaH ? prathame yathAbhihitAnvayavAdinAM padArthapratipAdanAnuguNapadagatazaktivyatirekeNa padapratipAditAnAmeva padArthAnAM vAkyArthapratyAyanadarzanAtteSvapi padAdheyA zaktiraGgIkartavyeti gauravamApadyate tathA bhavato'pi padAntarasAdhAraNazakti. vyatirekeNAptIkteSu padeSvanvayapratItyanuguNasyAptenAdhIyamAnasyAtizayasyAbhyupagamAd gauravam / dvitIye tu yathA tava vakturavacchedrakatvena padavizeSatvaM tathA mamApi padAnAM padArthAvacchedakatvenaiva vizeSakasvamastu na cAtizayAdhAneneti / yadi pratipAditatvavizeSeNa padArthA vAkyA gamayeyuH tarhi nAbhi . prkaashH| asaM sargeti / utprekSAdivazAdvAkyArthAsaMsargAgrahaH kAvyaracanAheturityarthaH / mmeti| mayA parairapratipAditAnAmapi padArthAnAM saMsargapramotpAdakatvAbhyupagamAnAsaMsargAgrahastatra heturitya'rthaH / tvavApyetadabhyupeyaM, gatyantarAbhAvAdityAha tavApIti / gurorapItyarthaH / uccAraNamAtrakartRtva tatra vizeSa ityarthaH / yadyAptena teSu padeSu kazcidvizeSo nAhitaH, tadA nAptoktAnyanvayabodhakAni syurityAptena prkaashikaa| veti na tatrAnvayabodha ityarthaH / etditi| padAnAM pdaarthopsthaapktvmaatrmityrthH| tavApItIti / saMsargajJAnajanatAkaniyAmakatvaM yathA tavAptoktatvasya tathA mamApi padArthopasthitau padajanyatvasyeti bhavaduktAtiprasAbhAvAt nAnvaye tvaduktayuktyA padazaktiriti mUlapraghaTTakArthaH / nanvevaM kavikAvyasthale zAbdaM jJAnaM syAditi bhasyApasiddhAnta ityAzaGkAyAmapre mUlaM tasmAditi / tuSyatu durjana iti nyAyenaiva taduktamuddezyapadArthopasthApakatvamAtrasya tAvatApi siddheH / vastutaH sAkAMkSa. padArthopasthititvenaiva kAraNateti tatrApi zAbdameva jJAnamiti tasya muulsyaashyH| kecittu saiva padAvalI kavidanvayagrahapUrvikA kvacidananvayAgrahapUrviketi parasparavyabhicArAt , kathaM tayozca kAraNatetisavApIti phakkikArthamuktvA tadanusAreNa mUlaprakAzau vyaakhyaatvntH| te bhrAntAH / tathA satyAptAnAtetyAdiphakkikA kAryatAvacchedakavizeSoktiparatvena yojyeti "prAptAnAmeva sA zaktiri"tyAyamuyogasya prAbhAkaraM pratyasatatvApAtAt , Aptasya kAraNakoTiniveze hi sA zometeti nacetsA paribhAvanIyA prakAzo'pi bahuSu sthaleSu tathA sati virUdvayata iti sNkssepH| tatrAnvaye'pi / padArthopasthitA . mkrnd| tvayApIti / anyathA kvacidanvayadhIpUrvakatvaM kacidananvayAgrahapUrvakatvamiti vyabhicArApattariti bhAvaH / ttippnnii| saMsargapramotpAdakatvAbhyupagamAviti / prameti sampAtAyAta bodheti vaktavyam gatyantarAbhAvAdityAha tthaapiitiiti| tavApItyAdisandarbhasya nigUDho'yamabhiprAyaH vyaktastu padArthe padasya vizeSaNasvAbhyuvagamAt pratyakSopasthititAnvayabAro'nvitabhidhAnanirAkaraNa eva yAtaH, nanvamatanigarvapratipA Page #429 -------------------------------------------------------------------------- ________________ - 412 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [15 kArikAvyAkhyAyo vishessH| prathame abhihitAnvayavAdinAmiva tavApi zaktikalpanAgaurabam / dvitIye tu vakturiva padAnAmadhyavacchedakatayaiva vizeSakatvamastu / evaM tarhi padAnAmadhyanvaya prtiitaavstyupyogH| kaH sandehaH / paraM padArthAbhidhAnena, na tvnythaa| yathA tavai. bodhnii| matAnvathasiddhAntasiddhirityAzayena pRcchati evaM tarhi iti / gUDhAbhisaMdhirAha kA saMdeha iti / tayanvitAmidhAnamevAGgIkRtaM syAdityAzajhyAbhisaMdhimudghATayannAha param iti / anvayoddezena padArthAbhidhAnena padAnAmupathogo na tvanvitAbhidhAneneti / yadyAptAnAmanvayapratItAvapyupayogaH tadA zAlikAnAthasyAya prAthamyAdabhidhAtRtvAttAtparyopagamAdapi / padAnAmeva sA zaktivaramabhyupagamyatAm // iti zlokaH padAnAmiti padaM pratikSipya tasya sthAna prAptAnAmitipadaM prakSipya paThitavyamityAha prkaashH| padaniSTAtizayAdhAnakalpane yathA padAnAM svArthAbhidhAne zaktistatrAnvayadhIhetvatizayAdhAnazaktizcetya'bhihitAnvayapakSe gauravaM, tadvattavAptAnAM padoccAraNazaktiH padaniSTAtizayAghAnazaktirvA. kyArthadhIzaktizceti gauravamApatitamityAha prathama iti / antye, mamApi padaina padArthe zaktirA: dhIyate, kintu padopasthApitatvamevAptoktatvamiva vizeSaH syAdizyAha dvitIye viti| nanvevaM padAnAmeva vAkyArthavAcakatve siddhamanvitAbhidhAnamityAha evaM tIti / tvanmate yathA''ptAnAM padoccAra* NamAtre hetutvaM nAnvayabodhe, tathA mamApi padAnAM padArthopasthApanamAtre hetutvaM padArthA evAkAkSAyupetA anvayabodhakA ityAha kA sandeha iti / tadAhuH... na vimuJcanti sAmarthya vAkyArthe'pi padAni nH| yajjvalanti hi kASTAni tat kiM pAkaM na kurvate // iti // na tu vAkyArthavAcakatvena / tathA sati tvannaye'pyAptAnAM tadvAcakatvApatterityAha na viti| evaJca prAthamikatvAd yadi padAnAmanvayabodhe karaNatvamApAyate, tadA''ptAnAmeva tathAtvAt teSAmeva prkaashikaa| vityarthaH / abhihitAnvayapakSe bhapakSe gauravaM prAbhAkareNa tvayoktamiti shessH| prayojakatve vRddhasamma timAha = na vimuJcatIti / sAmarthya = tAdRzaMsya padArthopasthitijananena prayojakatvam / ___ mkrndH| - yathA pdaanaamiti| yathA padAnAM svArthAbhidhAnazaktistatra padeSvanvayadhIhetvabhidhA''khyAtiza yAdhAnazaktirvAkyArthadhIzaktizcetyabhihi-tAnvayavAdino mama bhaTTasya pane gauravaM tvayocyate, tathA tavAptAnAM padoccArazaktiH padaniSThAtizayAdhAnazaktirvAkyArthadhIzaktizceti zaktitrayagauravamiti bhAvaH / tathA mmaapiiti| tathA ca padAnAM prayojakatvamA na tu hetutvamiti bhaavH| prayojakatve prAcInasammatimAha nvimunyctiiti| vyabhicArajAtIyatayetyupalakSaNaM, nirvyApAratvAdityapi drssttvym| nanu padArthasmaraNavat ttippnnii| dane niruktasandarbhaNa padasya vizeSaNatvapratIto kavikAvyasthale kavestabddhetuzabdopapAdanAsambhavAt / tatrAnvayadhIhetvatizayAbhidhAna iti / upasthite padAdeva vAkyArthAnvayaghIhetuH zaktirna kutaH pratyakSAdita iti pada eva tAdRzazaktayanukUlA zaktirna tatretyapi svIkaraNIyam iti zaktitrayamAvazyakam / prAptAnA padoccAraNazaktiriti / vAkyArthAnvayadhIhetuMpadaM kuto nAnApta udbhAvayatItyuccAraNAnukUlazaktirApte svIkAryA, Apto carita eva tatra pade kuto'nvayabodhAnukUlo'tizayo na banA. Page #430 -------------------------------------------------------------------------- ________________ 413 tRtIyastavake] . zabdasya bAdhakatvakhaNDanam / vAptasya saMsargaparatayA padasamabhivyAhAramAtreNa, na svnythaa| anyathA tu gurumatavidAmeva zloka prAptapadaprakSepeNa paThanIya: prAthamyAdabhidhAtRtvAt tAtparyopagamAdapi / AptAnAmeva sA zaktivaramabhyupagamyatAm // iti // tasmAt prakArAntareNa saMsargapratyayo bhavatu mA vA, padArthAnAmAkAGkSAdimattve sati abhihitAnAmavazyamanvaya iti kuto'tiprsnggH| __ na caivaM sati padArthA eva karaNaM, teSAmanAgatAdirUpatayA kArakatvA'nupapattau ta dvizeSasya krnntvsyaayogaat| tatsaMsargapramANAntarAsaMkIrNodAharaNAbhAvAcca / bodhnii| anyathA tu iti / tathA paThati prAthamyAdityetaduktaM bhavati / padArthebhyaH padAnAM prAthamyAtteSAmabhidhAtRtvasya ca saMpratipannasvAdabhihitAnvayavAdibhirapi teSAM vAkyArthe tAtparyasya cAbhyupagamAdanvayaM prati padAnAmeva zaktirabhyupagamyatAM na padArthAnAmiti hi zlokena pratipAyate / tatra yayAptAnAM samabhivyAhArayogyapadoccAraNavyatirekeNa padeSu zaktayAghAnamapyaGgIkriyate tadA padebhya prAptAnAmeva prAthamyAdityAdihetubhiH anvayapratipAdane zaktiraGgIkriyatAM na padAnAmiti / / tadevaM yataH kutazcidapi pratIteranvayapratItirastyevetyuktaM, saMprati nAsmAkamatra nirbandhaH padAbhihitAnAmanvayapratItirityetAvatavAsmasiddhAntasiddhestatra cAtiprasaGgAbhAvAdityupasaMhAravyAjenAha tasmAt iti / nanvevaM vAkyArthabuddhau,padArthAnAmeva kAraNatvApatteH azAndo vAkyArthaH syAdityatrAha na caivam iti / pUrvabhAvaniyamo hi kAraNatvaM, tatkathaM saMsargapratyayapatitAnAmanAgatAnAM padA nAM bhavet , dare ca kAraNatvavizeSaH krnntvmiti| na ca zabdAdipramANavyatirekeNa padArthebhya evAnvayapratItiH kvacidapi dRzyate yena padArthAnAmeva hetutvaM bhavedityAha pramANAntareti / prkaashH| tat kiM na syAdityAha anyatheti / padAnAmeveti gurumatazloke bizeSaH / sA zaktiranvitAbhidhAne shktirityrthH| . ..tasmAditi / kavikAvyasthale manasotprekSAsahiteSu cintAvazopasthiteSu padArtheSu kvaciddoSava. zAt kvacidanumAnAt saMsargajJAnamasaMsargAgraho vA bhavatu, yatra tu zabdAdAkAGkSAyupetapadArthopasthitistatra padArthA eva karaNam / zAbdI mAkAkSA zabdenaiva pUryate iti nyAyAcca na zabdaM vinA prakArAntaropasthitapadArthAnAM zabdopasthApitapadArthairanvayabodha ityarthaH / tadevaM bhamukhena prabhAkara nirAkRtya padArthakaraNatvasiddhAntaM nirAkaroti na caivamiti / tatsaMsarga iti / padaM vinA yatra padArthajJAnAt saMsargajJAnaM, tatra yathAyathaM mAnAntarasatvAnna padArthAnAM prkaashikaa| doSavazAditi / mAnasaM jJAnamiti zeSaH / idaM ca sarvamabhyupagamavAdena mUlakRtoktamiti varddhamAno'pi yathAzrutameva vyAkhyAtavAn / tAtparyantu mUlavyAkhyAyAmevoktam / tadevamiti / prAbhAkaroktAtipra. sAnirAkaraNazca naiyAyikena tAtparyagatyaiva kRtam , yacca tAtparya mayA prAgevoktaM vyabhicArijAtIyata. yetyupalakSaNam nirvyApAratvAccetyapi draSTavyam / nanu padajJAnamapi na kAraNamutprekSAsthale vyabhicArAt , na catatra mAnasameva jJAnaM, prakRte'pi tathAsambhavena kalpanIyapramANabhAvasya padajJAnasya kAraNatvAkalpa mkrnd| padajJAnamapi na karaNaM,autprekSikAnvayAnubhave vybhicaaraat| kiJca kluptapramANabhAvena manasA padArthasmaraNa ttippnnii| tokta ityavizayAnukUlA zaktirApta eva svIkAryA vAkyArthadhIza ktizca pade iti zaktitrayam / nacai Page #431 -------------------------------------------------------------------------- ________________ prkaashH| 414 vyAkhyAtrayopetaprakAzavodhanIyute nyAyakusumAJjalI [ 15 kArikAvyAkhyAyo padAnAntu pUrvabhAvaniyamena padArthasmaraNA'vAntaraNyApArapatayA sadupapatte, vyApArasyAvyavadhAyakatvAditi kRtaM prasaktA'nuprasaktathA // 15 // bodhnii| pazyataH zvetamityAdau tu vyAptyAyanusaMdhAnenaiva padArthairanvayapratItirityanumAnAditvameveti bhAvaH / padAnAM tu karaNarave na kazcidoSa ityAha padAnAM tu iti / nanu teSAmapi padArthapratItivyavadhAnena na pUrvabhAvo'stItyata ukta vyApArasya iti / yathAhuH-pAke jvAleva kASTAnAM padArthapratipAda nam' iti // 15 // saMsargabodhe karaNatvam / tathAhi kAvyasthale padArthajJAnavyApArakamutprekSAdisahakRtaM mana evAnvayAnubhave karaNam / na caivamutprekSAyA mAnAntaratvam / vyabhicArajAtIyatayA liGgAdAviva pramAkaraNatAvacchedakarUpAbhAvAt / zveto'zvo dhAvatIti dhIzca liGgajetyarthaH / nanu padAnAmapyatItatvAta kathaM saMsargadhIkaraNatvam , atha padasmaraNaM karaNaM, tarhi padArthasmaraNameva karaNamastvA''vazyakatvAdityata Aha padAnAM viti| ___ padArthasmaraNasya nirvyApAratvenAkaraNatvAt padArthasmaraNasya padajJAnavyApAratayA tema tadanyathAsidhabhAvAdananyathAsiddhAnvayavyatirekAbhyAmAkAkSAdimatpadasyAnvayAnubhavavizeSe kAraNatvAcca / zrapi ca vyutpattikAle prayojakavRddhavAkyazravaNAnantaraM praye jyavyApAradarzanAdanvitajJAnopapatyarthamanvitabodhakatvaM zabdasva gRhyate / tadatra tannirvAhArthamarthopasthitirapi sahakAriNI karapyate iti na tayA zabdasyAnyathAsiddhiriti zabdatadarthayorupasthitayoranvayabodhAt kutrAnvayajJAnazaktatvamiti saMzaye prkaashikaa| nAdityata Aha anubhavavizeSa iti / zAbdamAtIya ityarthaH / tathA ca noktavyabhicAro gauravacca prAmANikam / vijAtIyajJAnasiddhau vijAtIyasya tatkaraNasya svIkArAt / na ca vaivAtyasiddhireva kuta iti vAcyam / zabdAdamumathaM pratyemItyanuvyavasAyAt zrAkSAdrijJAnasahakAritAnupapattedha / anyathAnumAnamapi na syAnmanasaivAnyathAsiddhariti jitaM (prAbhAkaraiH) caarvaakH| nanvevamapi zAndasya vijAtIyatve'pi mAnasameva kuto na jAyate samAne viSaye pratyakSasAmagrathA balavatvAditi cenna / alo. kikapratyakSasAmaprIto mAnAntarasAmaprayA balavatvAt / anyathAnumityucchede'numinomotyanuvyava mkrndH| sahakRtenautprokSikavadanvayagrahopapattau mAnAntarakasane gauravamityata Aha' anubhavavizeSa iti / ausprekSikavyAvRttazabdaprayojyajAtimatItyarthaH, tathA ca noktavyamicAraH, gauravazca prAmANikaM, vijAtIyamAsiddhI tatkaraNasyAvazyakatvAditi bhaavH| nanu tatsiddhireva kuta iti cet / na / anuminomItyAdivat bhRNomItyanuvyavasAyAt / nanu pratyakSasAmagrIbalavattvAnmAnasapratyakSasAmagrIsatve tadavazyambhAva iti cet / na / laukikapratyakSasAmaprayAstathApyalaukikapratyakSasAmaprathA durbalasvAt , anyathA anumiterapyucchedaH syAt / nanu prayojyavyApAradarzanAt prayojakatvamAnaM gRhyate ttippnnii| dhamatpretAyA mAnAntaratvamiti / yadasAdhAraNaM sahakAryAsAdaya mano bahirgocarA pramA janayati tasya pramANAntaratvAdutprekSAyAstathAtvAditi bhAvaH / vyabhicArajAtIyatayeti / bAdhitotprekSAyAH svajanyajJAnena saha yo viSayasya vyabhicArastadvattapArthAdapramAjanakatayA tajjAtIyatvenAbAdhitotprekSAyA api na pramAkaraNatvarUpaM pramANatvam , lisya liGgAbhAsasajAtIyatve'pi pramANatAvacchedaka vyAptipakSadharmatAvatvena pramANatve'pi prakRte tAzarUpAbhAvAnna tadvat prmaanntvmityrthH| zvetoDa zvo dhAvatIti dhIzceti / heSAzabdaM pakSIkRtya janyatayA'nyazabdavizeSatvena sAdhyastataH pratyakSA pasthitaM zvaityaM tatropanItatayA manasA gRhyate, tataH zvetamazvaM pakSIkRtya dhAvanakriyA khuravilepamandena Page #432 -------------------------------------------------------------------------- ________________ 415 415 prkaashH| tRtIyastavake] zabdasva vAdhakatvalaNDanam / prastuM tarhi zabda eva vAdhakaM sarvakSe kartari, tathAhi prakRteH kriyamANAni guNaiH karmANi srvshH| ahaGkAravimUDhAramA ka'ihamiti manyate // ityAdi paThanti / asyAyamA-na pAramArthika cetanasya kartRtvamasti, bhAbhimAnikaMtutat / naca sarvazasyA'bhimAno,nacAsartRzasya jgtktvmsti| ucyate na pramANamanAtoktirnAdRSTe kvacidAptatA / / / . azyadRSTau sarvajJo na ca nityAgamaH kSamaH / / 16 // bodhnii| astu pRthak pramANaM zabdaH, sa eva jagatkartari bAdhakaH syAdityAha astu iti / kathamAgamo jagatkartAraM bAdhata ityatrAha asyAyamartha iti| astu tAbhimAnikaM kartRtvam IzvarasyetyatrAha na ca iti / abhimAno nAma bhrAntiH, sa kathaM sarvazasya syAdvizeSAgrahaNahetukatvAttasyA iti| astu tayasarvajJa ityatrAha na cAsarvakSasya iti / na pramANam iti / na tAvadanAptapraNItaH zabdo prAthamyAgchabdAnAmeva kAraNatvamavadhArayati / kiJcAgniH karaNam zrodanA karmatA pAkaH kRtiriTasAdhanamiti jJAne'pyagninaudanaM pacetetyatreva kuto nAnvayabodhaH ? tAvatpadA'rthopasthiteravizeSAt / tatra parasparamAkAGkSA neti cet , tarhi sAkAkSApadArthopasthitau padavizeSajanyatvaM tantramiti nAgRhotavizeSaNAnyAyAt padavizeSo'pyanvayabodhezamiti kathaM na tasya karaNatvam / padAdamumayaM pratyemItyanuvyavasAye bAdhakAmAvAcceti sopH| zabdaprAmANyaprasaGgAgatamanvitAbhidhAnanirAkaraNaM, tadanuprasaktazvAbhihitAnvayavAda iti vistareNa tanirAkaraNe pranthagauravaM syAdityata Aha kRtamiti // 15 // prkRteriti| prakRteracetanAyA, guNaiH sattvAdibhiH / sarvANi karmANi kriyamANAni ahaM kartetyahaMkArotthavyAmohavazAccetano manyate iti pratipAdanAccetanasya kartRtvaM niSiddham / vizeSavidheH zeSanaSedhe paryavasAnAdityarthaH / karteti tRcantam / ato, na lokAvyaretyAdinA kRdyogaSaSTayA niSedhaH / na cAbhimAnikaM jagatkartRtvamIzvarasyetyAha na ceti / tnmuulvishessaadrshnaabhaavaadityrthH| upadarzitAgamo yadi nAloktastayapramANatvAnna bAdhakaH / prAptoktazcet , tAMgamapraNayanahetustajjJAnamindriyaliGgAdyabhAvAnnityamupeyam / tatra ca viSayasyAhetutvAt sarvaviSayatvamarthasiddhamityA. gamo'pyanyapara ityAha na pramANamiti / na cAptoktatvaM vinA nityatvAdAgamo mAnaM, prkaashikaa| sAyavirodhAditi dik / nanvavirodhipadajanyapadArthopasthititvenAnvayabodhakatvam , anyathA tavA. pyAkAMkSAdivirahAcchAbdAnyayabodhAbhAve'pi mAnasAnvayabodhAniSpratyUha vyavahAraH syAdityarucerAha padAditi // 15 // sarvaviSayatvamiti / tathA ca nyAyasiddhaM jagatkartRtvaM tasyetyAgamo'pyanyapara ityrthH| makarandaH / na tu hetutvam , anvayavyatirekAdeH sAdhAraNatayA tatsaMzAyakatvAdityarucerAha kishceti| nanvanvayavirodhipadAjanyapadArthopasthititvenAnvayabodhakatvam , anyathA tavApyAkAkSAdivaikalyAcchAbdAnva. yabodhAniSpratyUho vyavahAraH syAdityarucerAha padAditi // 15 // hippnnii| sambandhavizeSeNa pakSasambandhena lisanAnumeyetyarthaH / kavikAvyasthale va mAnasamekameva vAkyArthajJAnamiti bhAvaH // 15 // tajjJAnamindriyaliGgAdhabhAvAditi / prakRtikartRtvAdyarthasyAtIndriyasvenendriyasya tatra Page #433 -------------------------------------------------------------------------- ________________ 416 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAvalau [15 kArikAvyAkhyAyAM yadi hi sarvajJakartIbhAvAvedakaH zabdo nAtoktaH, na tarhi pramANam / athAto'sya vaktA, kathaM na tdrthdrshii| atIndriyArthadarzIti cet / kathamasarvakSaH kathaM vAna kartA / Agamasyaiva praNayanAt / na ca nityAgamasambhavo vicchedAdityAveditam 16 api ca-- na cAsau kacidekAntaH satvasyApi pravedanAt / / niraJjanAvabodhArtho na ca sannapi ttprH||17|| bodhnii| bAghakastasyApramANatvAt / athAtoktastahi tadarthadarzinA tena bhavitavyaM, yadi cAtIndriyamAgamArtha dRSTvA taM praNayetsa tarhi sarvajJaH kartA ca syAt , na ca nitya evAgamo bAdhakaH sargapralayasaMbhavena tasyApAstatvAditi nigadavyAkhyAtaM vyAkhyAnamiti // 16 // - bAdhakaM zabdamabhyupagamyApyAha api ca iti / na cAsAvAgamo jagatkarturasatva eva niyataH satvasyApi tena pratipAdanopalambhAt , tatazca nAniyatatvAttenAsattvasiddhiH, tahiM tata eva satvamapi na sivyedityata uktaM niraJjananeti / cetanasyAkartRtvapratipAdaka Agamo vizeSaguNalakSaNAjanarahitAtmasvarUpapratipAdanArthatvenAnyaparatvAnAsatvamAvedayati / tarhi satvapratipAdako'pyanyaparaH syAdata prkaashH| sargapralayayoH sAdhitatvAdityAha / na ceti // 16 // na kevalaM tatra bAdhakAbhAvA, api tu dyAvAbhUmI janayan deva eka ityAdizrutayaH sAdhikA api santItyAha na cAsAviti / zabdayomithaH pratibandhAdapi na bAdha ityAha niraJjaneti / bAdhakatvAbhimata AgamaH, Atmano yanniraJjanatvaM vizeSaguNazUnyatvaM taddhyeyamityevamparo, na tvakartRtvabodhanapara ityrthH| prkaashikaa| sargapralayayoriti / sargeti sampAtAyAtam nityatvaM hi vedasya na vyomAdivad vAcyam , varNanityatve'pyanityAnupUrvIghaTitatvAt , kintu pravAhanityatvaM tatra cedaM dUSaNamityavadheyam // 16 // zabdayoriti / yadyapi mithaH pratibandhena bAdho na bhavatyeva / tathApi bAdhapadenAtra pratibandha evoktaH, vizeSaguNazUnyasvamiti / anityavizeSaguNazUnyatvamIzvarasyetyarthaH // mkrndH| sarvaviSayatvamiti / tathA ca tasya jagakartRtvaM nyAyaprAptamityAgamo'nyaparaityarthaH / sargapralayayoriti / atra sargeti sampAtAyAtam / pralaye'pi vyomAdivannityAgamasattve na virodhaH, tathApi varNanityatve'pyAnupUrvIghaTitasyAnityatvAt pravAhanityatvAt pravAhanityatvaM vAcyaM, tatredamutaramiti bhAvaH // 16 // zabdayoriti / yadyapi mithaH pratibandhAd bAgho na bhavatyeva, tathApi bAdho na doSa ityarthaH / sAdhakAgamasyeti zeSaH / bAdhakaHvAbhimatAgamasyAnyArthaparatayA virodhAbhAvenApratirodhakatvA. diti bhaavH|| ttippnnii| sAmArthyAbhAvAt cetanasya kartRtvAbhAve lihasya vyabhicArAdito'bhAvAduktavAkyArthajJAnanityamupeyamityarthaH / srvvissytvmrthsiddhmiti| sarvajJasiddhau tadabhAvapara uktAgamaH, pramANatvAya prathi: tavya ityarthaH // 17 // Page #434 -------------------------------------------------------------------------- ________________ - - - tRtIyastava arthApattadhikatvakhaNDanam / na hAsattvapakSa evAgamo niytH| IzvarasadbhAvasyaiva bhUyaHsu pradezeSu pratipAdanAt / tathA cAgre darzayiSyAmaH / tathA ca sati kvacidasatvapratipAdanamanekAntaM na bAdhakam / satvapratipAdanamapi tarhi na sAdhanamiti cedApAtatastAvadevametat / yadA tu niHzeSavizeSaguNazUnyAtmasvarUpapratipAdanArthatvamakartRkatvAgamAnAmavadhArayiSyate, tadA na taniSedhe tAtparyamamISAmiti satvapratipAdakAnAmevAgamAnAM prAmANyaM bhavipyatIti / na ca teSAmaNyanyatra tAtparyamiti vkssyaamH|| 17 // . asvatha pattistahiM bAdhikA, tathAhi-yadya'bhaviSyannopAdekSyad, na hyasAvanupadizya pravarttayituM na jAnAti, ata upadeza evAnyathAnupapadyamAnastathAvidhasyAbhAvamaudAsInyaM vA''vedayati / na / anyathaivopapatteH-- hetvabhAve phalAbhAvAt pramANe'sati na pramA / / tadabhAvAt pravRttioM karmavAde'pyayaM vidhiH // 18 // bodhnii| uktaM na cAsau iti / sattvAvedakasya nAnyatra tAtparyamiti paJcame vakSyAma iti / na hItyAdivivara Nagrantho gatArthaH // 17 // __ athArthApatterbAdhakatvaM nirAcikIrSuH zaGkate arthApattistarhi iti / asau sarvajJaH sarvakartA vedAnanupadizyaiva jyotiSTomAdau puruSAn pravarttayituM kalaJjabhakSaNAdibhyazca nivartayituM zaknotyeveti tadarthastasyopadezo vyartha iti / nAnyatheti / jagatkartuH satva evopadezasyopapatteH nAsatva iti / tadevopapAdayannAha hetvabhAve iti / na tAvadasati hetau phalasyAsaMbhavAdasatyupadezAtma ke pramANe prkaashH| uttarArdva vyAcaSTe yadA tviti // 17 // arthApattivAdhakatvamupanyasya nirAkaroti aritvati / na ghasAviti / asArvajJyApatteriti bhAvaH / hetvabhAve iti / kAraNAbhAve kAryAbhAva iti sAmAnyavyAptau kAraNavizeSaprasANAbhAve kAryavizeSapramA na syAdityarthaH / tadabhAve'niSTamAha tadabhAvAditi / icchAdvArA pramAjanyA pravRttirasmadAdInAM nezvareNa kArayituM zakyA, tataH pravarttanIyapramotpAdanA'rthamava zyamupadeza. ityarthaH / pramAyA abhAve'pyadRSTAdeva pravRttiH syAt kiM vedeneti mate'pyupadezAnarthaMkyamevAdRSTAdeva pravRtterityAha karmavAde'pIti / / prkaashikaa| asArvaiyatvApattariti / upadezaM vinApi yaH pravartanopAyaH, tasyAjJAnAdityarthaH / prathamapadavaiyAzaGkAyAmAha saamaanyvyaaptaaviti| tathA ca vizeSavyAptisAdhakatvenaiva sAmAnyavyAptirupanyastaityAzayaH / zakyA iti / upadezaM vineti zeSaH / upadezapadaM vinApi sAmAnyalakSaNAdijanyapramAdvArA pravRttiM kArayituM zakyate evetIcchAdvAreti pUraNavizeSaNaM svIkRtam , icchA ceSTasAdhanasvAdiprakArava jJAnasAdhyeti noktadoSaH / pramotpAdanArthamiti / iSTasAdhanatvAdiprakArakapra mkrndH| asALyApattariti / upadezaM vinA pravartakatvasyAjJAnAdityarthaH / pramANapadavaiyarthyamAzazaGkayAha kAraNAbhAva iti / tathA ca pramANAbhAvenetyapi mUlaM sAmAnyavyAptiviSayamityarthaH / icchAdvAreti / upadezaM vineti zeSaH / icchAdvAreti pUraNaM yadyapyaphalaM, tathApi pramAmAtraM sAmAnyalakSaNAdibhirapyupapadyate itIcchAjanakaM yAgAderiSTasAdhanatvajJAnamupadezaM vinA netyAzayena taduktam / pravartanIyeti / iSTasAghanatvAdiprakArakayAgAdipramotpAdanArthamityarthaH / nanvevamapi vedAntararUpa 53 nyA0 ku0 prakAza Page #435 -------------------------------------------------------------------------- ________________ 418 vyAkhyAtrayopetaprakAsabodhanIyute nyAyakusumAjalau [ 18 kArikAvyAkhyAyAM - buddhipUrNa hi pravRttirna buddhimanutpAdya zakyasampAdanA, na ca prakRte buddhirapyupadezamantareNa zakyasiddhiH, tasyaiva tatkAraNatvAt / bhUtAvezanyAyena pravartayediti cet / pravarttayedeva yadi tathA phalasiddhiH syAt / na tvevam / kuta etadasitam ? / upadezAnyathAnupapatyaiva / yasyApi mate adRSTavazAdeva bhUtAnAM pravRttistasyApi tulyametat / yadyasti pravRttinimittamadRSTaM, kimupadezena / tata eva prvRttisiddhH| na cet , tathApi kimupadezena / tadabhAve tasmin styssyprvRtteH| nityaH svatantra upadezo na paryanuyojya iti cet / yUyaM paryanuyojyAH? ye tamavadhAnato dhArayanti vicArayanti ceti // 18 // bodhnii| jyotiSTomAdeH svargAdisAdhanatvaviSayA pramA bhavati, tadabhAve ca tatrAsmadAdInAM pravRttiH sidhyedupadezazca nopadeSTAraM vineti / tatastatsiddhiritarathA'yamanuyogaprakArakarmavazAd bhUtAnAM pravRttiriti pakSe sulabhaH karmaNa eva pravRttisiddheH kimupadezeneti // buddhipUrvA iti / na hIzvaro'pi vastusvabhAvAtikrameNa pravarttayatIti prakRtajyotiSTomAdeH svargAdisAdhanatva iti / nanu yathA pizAcAdayaH prANina AvizyAbuddhipUrvakameva pravarttayanti tathaivAyaM kimiti na pravartayedityAha bhUtAvezeti / abuddhipUrvakatvamanutiSThatAM phalAbhAvAna tathA pravarttayatItyAha pravartayedeva iti / abuddhipUrvAnuSTAne phalAbhAva prAptopadezAnyathAnupapatterevAvaseya iti turIyaM pAdaM vyAcaSTe yasyApi iti / tulyatAmevAha yadyasti iti / na hi satyapi kArake jJApakAbhAvena kArya nivarttata iti / tadabhAve iti / na hi kArakAbhAve jJApakasaMbhavena kArya bhavatIti nitya iti paryanuyojyastu kartA nAstIti bhAvaH / tathApi nirarthakamimamupadezaM dhArayantaH tadarthaM ca vicArayanto yUyaM mImAMsakAH paryanuyojyA ityAha yUyam iti // 18 // .. prkaashH| pravartayedeveti / vidhivAkyena svargakAmapravRttirhi svargasAdhanamiti bodhanAd bhUtAvezanyAyena janitA'pi pravRttirna svargasAdhanamityarthaH / upadezAnyathAnupapattyA gatyantareNApi pravarttanamazakyamityavadhAryate ityAha upadezeti / vedAdAtmazravaNasyApi mokSahetutvAdvedarUpa upadeza AvazyakaH, pratipuruSaM bhUtAvezAdupadeza eva laghIyAniti bhAvaH / yagrastIti / na cAdRSTamapyupadezAt pravRttau syAditi vAcyam / upadezaM vinA'pi pUrvAdRSTavazAdeva yAgAdau pravarteta, tadadRSTamapyupadezamantareNa pUrvapravRtyevetyAzayAt / yUyamiti / na ca vedadhAraNavicAraNayoradRSTajanakatvazruteradRSTArthatayA tayorupapattiH syAditi vAcyam / pravRtyarthamapi tadubhayakaraNAditi bhaavH||18|| prkaashikaa| mosAdanArthamityarthaH / nanvevaM prAptopadezakavedAdanya upadezo vedarUpaH kimarthamata Aha pratipuruSamiti // 18 // mkrndH| upadezaH kathamityata Aha pratipuruSamiti // 18 // ttippnnii| pravRttyarthamapi tadubhayakaraNAditIti / svargakAmo yajetetyAdau kAmanAyA api svarga sAdhanatvazruteH kAmanA ca neSTasAdhanatvajJAnaM vinA tacca noktopadezaM vinA tadarthasthAlaukikatvAditi pravRttAvAyAtamupadezApekSaNamiti bhAvaH // 18 // Page #436 -------------------------------------------------------------------------- ________________ tRtIyastavake] arthApatterbAdhakatvakhaNDanam / na cArthApattiranumAnato bhidyate, loke tadasaMkIrNodAharaNAbhAvAt , prkaaraantraabhaavaac| tathAhi aniyamyasya nAyukti niyntoppaadkH|| na mAnayorvirodho'sti prasiddha vA'pyasau samaH // 19 // jovaMzcaitro gRhe nAstItyanupapadyamAnamasati bahiHsadbhAve tamApAdayatItyudAharanti / tatra cintyate-kimanupapannaM jIvato gRhAbhAvasyeti, na hyaniyamyasyAniyAmakaM vinA kinycidnuppnnm| atiprasaGgAt / nanu svarUpameva tad na tAvadahiHsattvena karttavyaM, tada'kAryatvAt tasya, sthitirevAsya tena vinA na syAdityasya svabhAva iti cet / evaM tarhi tanniyatasvabhAva evAsau vyAptareva vyatirekasukhanirUpyAyAstathA vyapadezAt / kathaM vA bahiHsatvamasyopapAdakam ? / na hi bodhnii| tadevamarthApatteH pRthakpramANatvamaGgIkRtya bAdhakatvaM nirastam , idAnImanumAnAntarbhAvAttannirAsenaiva nirastamityAha na ca iti / anumAnAgocarasya prameyasyAbhAvAt sAmagrIbhedAbhAvAcca tato na bhidyata iti / nanu vyApyAdvayAphkajJAnamanumAnam , aApattistvanupapadyamAnAdupapAdakakalpanaM, tataH sAmagrIto viSayatazca bheda ityAzaGkayAha tathA hi iti / yaddhi yena niyamyate tasya tena vinAnupapattirnAnyasya, tathA yena yanniyamyate tadaiva tasyopapAdakaM nAnyat , niyamazca vyAptireva / tatazcAnupapadyamAnopapAdakatvAbhyAM vyApyavyApakabhAva evAbhihitaH syAt / atha pramANadvayavirodhe satyavirodhApAdanamApattiriti cet , maivaM vyAhataM bhASiSThAH / na hi virodhinoIyorapi prAmANyaM saMbhavati rajjusarpajJAnayorivAnyatarasya mithyAtvAvazyaMbhAvAt ,pramANayozca satorvirodha eva nAsti sthUlaH zukla iti vad dvayoH samAvezasaMbhavAt / tasmAjIvato gRhAbhAvAt bahirbhAvakalpanamanumAnameva vyAptibalena jAyamAnatvAt , anyathAnumAnatayA prasiddhe dhUmAdAvapi asau anupapattiH pramANadvayavirodhazca, sama iti tadapi pramANAntaramApadyateti / vyAcaTe jIvaMzcaitraH iti / kimanupapannaM na kizciditi / tadevAha na hi iti / nanu iti / gRhAbhAvasvarUpameva bahirbhAvena vinAnuphpannamiti / tanna tAvat iti / tatsvarUpamutpattau tAvanna tena vinAnupapannamiti / nanvasya gRhAbhAvasya sthitistena bahirbhAvena vinA nopapadyata ityAha sthitireva iti / hantaivaM gRhAbhAvastena bahirbhAvena niyatasvabhAva ityuktaM syAdityAha evaM tarhi iti / kuta ityatrAha vyAptareva ini / sAdhyena vinA naiva bhavitavyaM sAdhaneneti hi vyatirekavyAptervyapadeza iti / dvitIyaM pAdaM vyAcaSTe kathaM vA iti / nanvayaM svabhAvo'sya bahiHsattvasya yadanena gehAsattvaM kroDIkRtya sthAtavyamiti, satyeva bahiHsattve prkaashH| prakArAntareti // anumAnaprakArApekSayA phalavaijAtyAbhAvAd vyApArabhedAbhAvAcca bhinnaprakArAbhAvAdityarthaH // __aniyamyasyeti // aniyamyasyAvyApyasya na ayuktirayogo'nupapattiApakamupapAdakaM vinA, api tu vyApyasya vyApakaM vinA'nupapattiH / aniyantA cAvyApako nopapAdako'pi tu vyApakastathetyanupapattau vyAptirastyeveti tajjJAnAt kalpanamanumAnamevetyarthaH / pramANayovirodhe cAdi rodhAyArthApattiriti matAntaraM nirasyati-na mAnayoriti // evamanaGgIkAre dhUmAdagnyanumAnamapyarthApattireva syAdityAha prasiddha vApIti / evaM tahIti / jIvato gRhAbhAvasthitireva bahiHsattvena vinA neti Page #437 -------------------------------------------------------------------------- ________________ 426 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAalau [ 19 kArikAvyAkhyAyAM / aniyAmako bhavannapyaniyamyamupapAdayati, atiprasaGgAdeva / svabhAvo'sya yadanena bahiHsattvena gehAsattvaM kroDIkRtya sthAtavyamiti cet / seyaM vyAptirevAnvayamukhanirUpyA tathA vyapadizyate iti / na vayamavinAbhAvamarthApattAvapajAnImahe, kintu tajjJAnam , na cA'sau sattAmAtreNa tadanumAnatvamApAdayatoti cet / na / anupapattipratisandhAnasyAvazyAbhyupagantavyatvAt / anyathA tvatiprasaGgAt , arthApattyAbhAsA'navakAzAcca / yadA hyanyathaivopapannamanyathA'nupapannamiti manyate tadA'sya viparyayo, na tvanyatheti / tathApi kathamatra vyAptioteti cet / yadA'. hamiha tadA nAnyatra, yadAnyatra tadA neheti sarvapratyakSasiddhametat , kA tatrApi bodhnii| gehAsattvamiti yAvat , tadetadAha evam iti(1)| tIyaM sAdhyena sahaiva sAdhanena bhavitavyamityanvayavyAptirevoktA bhavedityAha seyam iti / na vayam iti / jJAtasyaivAvinAbhAvasyAnumAnasAmagrItvAditi bhAvaH / na iti / anupapattizcAvinAbhAva evetyuktamiti bhAvaH / arthApattyAbhAseti / jJAnasya hi hetutve tadoSAdviparyayaH saMbhavatIti / gRhAbhAvabahi vayo=dhikaraNatvAdumrahA vyAptirityAzayena pRcchati tathApi iti / kvacitsattvasya tato'nyatrAsattvena kvaciccAsattvasya tato'nyatra sattvena vyApteH sarveSAM svAtmanyevaikasmizca dharmiNi sugrahatvena na kAcidatra kathantetyAha yadAham iti / nanu kathamekatra sthitena tato'nyatra svAtmano'bhAvaH zakyAvagamaH teSAM dezAnAmevApra prkaashH| vyatirekavyAptirevetyarthaH / seyamiti / vahineva dhUmaM bahiHsattvena gehAsattvaM kroDIkRtya sthAtavyamato dhUme sati vahnirbhavatyevetivat sati gRhAsattve jIvapto bahiHsattvaM bhavatyeveti anvayavyAptirevetyarthaH / arthApattau kalpyakalpakayoAptiH satyapi na jJAtA kalpanAGgamiti neyamanumAnamityAha na vymiti| evaM satyanupapattijJAnaM vinApi kalpanA syAditi tajjJAnamAvazyakamityAha anupapattoti / vyAptijJAnaM vinAnupapatterajJAnAdityarthaH / sattAvasthitavyAptyaiva kalpane'nyathopapanne'pyanupapattidhiyA upapAdakakalpanA na syaadityaah-arthaapttyaabhaaseti| viparyaya iti / upapAdakakalpanarUpo bhrama ityarthaH / na ca doSAdeva bhramaH pramApratibandhazca, syAditi vAcyam / yatra bhramastatra vastuto vyAptireva neti va doSaH sahakArI syAdityAzayAt / yadA'hamiheti / yadyadhyanvaye jIvigRhAsattvaM vyApyaM vyApakaM ca bahiHsattvaM, viparyaye tu bahirasattvaM vyApyaM gRhasattvaM ca prkaashikaa| nanvevamapi vyAptijJAnaM nAyAtamityata Aha vyAptijJAnaM vineti / upapAdaketi / upapAdakatvAmimatetyarthaH / ka doSa iti / tvayA svarUpasatyA eva vyApteH kalpanAGgatvAbhyupagamAd doSasya ca kalpakanirapekSasya kalpanAGgatvAbhAvAditi bhAvaH / yadyapoti / prakRte vivakSitamiti mkrndH| nanvevamapi vyAptijJAnaM nAyAtamata Aha vyAptijJAnaM vineti / upapAdaketi / upapAdakasvAbhimatakalpanetyarthaH / kveti tvayA svarUpasadyAptareva kalpanA'GgatvenAbhyupagamAditi bhAvaH / yadyapoti / atra, prakRte vivakSitamiti zeSaH / veparItye'pi vyApyavyApakabhAvasambhavAditi dhyeyam / (1) etadanusAreNa mUle 'atiprasaMgAt evaM svabhAva' iti pATho drssttvyH| . Page #438 -------------------------------------------------------------------------- ________________ tRtIyastavake ] arthApatterbAdhakatvakhaNDanam / kathantA ? / sarvadezApratyakSatve tatrAbhAvo duravadhAraNa ityapi nAsti / teSAmeva saMsargasyAtmani prtissedhaat| ayogyAnAM pratiSedhe kA vArteti cet / tadavayavAnAM tatsaMsargapratiSedhAdevAnumAnAd anyeSAM na kAcit , na hyakAraNIbhUtena paramANunA nedaM saMsRSTamiti nizcetuM zakyamiti / na cA'vinAbhAvanizcayenApi gamayannapakSadha bodhnii| tyakSatvena yogyAnupalambhAbhAvAdityAzaGkayAha sarvadeza iti / na hi teSu svAtmano niSedhaH kintu svAtmani teSAM saMsargasya niSedhaH / svAtmA ca pratyakSa eva, pratiyoginazca te smaraNamAtreNopayu. jyante na pratyakSatveneti / svAtmani vA kathamayogyAnAM pratiSedha ityAha yogyAnAm iti / tatrAyogyAH paramANvAdayo dvividhAH ArabdhasthUlakAryAvayavabhUtAH kevalAzca / tatra pUrveSAM svAtmani niSedhaH tadArabdhasthUlAvayavisaMsarganiSedhAdanumAnata eva sukarastadasaMsargasya tadavayavAsaMsargeNa vyApteH, uttareSAM tu saMsarganiSedhe na kAcidvArtA pramANAbhAvenAzakyatvAdityAha tadavayavAnAm iti / astyevAvinAbhAvanizcayo'pyaGgamarthApatteH, tathApi nAnumAnatvaM pakSadharmatvAbhAvAdityatrAha nacAvinAbhAveti / evaM hyanumAne'pi . pakSadharmatvaM nimittaM na syAt vyadhikaraNenApi sAdhanena sAdhyasiddhyupapatteriti / na ca vyadhikaraNena sAdhyenAvinAbhAvaH zakyanizcayaH, yatsAdhanaM yatra deze yadA yasmin kAle'sti tatra tadA vA tatsAdhyamiti dezataH kAlato vA sAmAnAdhikaraNyenaivAvinA prkaashH| vyApakamiti yadyogaprAthamyAbhyAM yadA nAnyatra tadA'hamiha, yadA neha tadA'nyatreti vaktumarhati / tathApi yattadorvibhidyaiva sambandhaH kAryaH, tena yadA jIvato gRhAsattvaM tadA bahiHsattvamityanvayaMvyAptiH, yadA tu bahirasattvaM tadA jIvato gRhasattvamiti vyatirekavyAptiruktA / sarvatra bahirabhAva eva pratyetumazakyo'dhikaraNAnAmayogyatvAdityAha sarvadezeti / na teSu teSu dezeSvabhAvanizcayaH, kintvindriyagrahaNayogyAnAM tAvadAtmani saMsargAbhAvo yogyAnupalabdhyA nizcIyate itya ha-teSAmeveti / sarpadezAnAmityarthaH / ayogyAnAmiti / tatra yogyAnupalabdherasAmarthyAdityarthaH / tadavayavAnAmiti / yogyAnAmayogyA ye'vayavAH, teSAmavayavisaMsarganiSedhAdeva saMsarganiSedho nizcayaH / na hi yad yenAvayavinA na saMsRSTaM tat tadavayavasaMsRSTam / avayavAvayavividhurAtIndriyadravyasaMsargasya cana vidhiniSedhavArtA, ubhayatra mAnAbhAvAdityarthaH / nanu jIvigRhAbhAvavahiHsattvayoAptAvapi jovidevadattAbhAvo gRhe vartamAno na bahiHsattve liGgaM, devadattAvRttitvAdityanumAnAdbhedo'rthApatteH syAdityata Aha-na ceti / gRha niSThAbhAvapratiyogitvasya liGgatvAttasya ca devadattavRttitayA pakSadharmatvAdityarthaH / anyathA bahiHsattvagRhaniSThAbhAvayoya'dhikaraNatvena niyatasAmAnAdhikaraNyarUpA vyAptirapi na syAt / upari savitA bhUmerAlokavattvAdityatrApi bhUmerupari sannihitasavitRkatvenAnu prkaashikaa| vAkyazeSaH, caiparItye'pi vyApyavyApakabhAvasambhavAditi dhyeyam , yadA neti vyApya eva naarthasya pravezAditi bhAvaH / ubhayatreti / yadayayevamapi vyAptinizcayo'zakya eva tathApi pratyakSAbhAvepyanumAnAdinA tannizcayasambhava iti bhAvaH / vyAptAvapItyupalakSaNam / tannizcayepotyapi. draSTavyam / uproti| tathA ca tatrApi sAmAnAdhikaraNyamastyeveti bhaavH| nanu sthUlamidamekameva jJAnamiti dvitI mkrndH| yadA neti / vyApya eva nabarthapravezAditi bhAvaH / ubhayatreti / yadyapyevaM saMzaya iti na vyAptinizcayaH syAt , tathApi pratyakSAbhAve'pyanumAnAdapi tatsambhava iti bhaavH| vyAptAvapItyupalakSaNaM, tanizcaye'pItyapi bodhyam / uparIti / tathA ca tatrApi sAmAnAdhikaraNNyameva vyAptirityarthaH / manu, sthUlamidamekamityekatvajJAnamiti dvitIyasya pratiyogino'bhAvAdeva na virodha ityAzaGkayAha Page #439 -------------------------------------------------------------------------- ________________ 422 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [19 kArikAvyAkhyAyAM / mo'rthApattiriti yuktam / pakSadharmatAyA animittatvaprasaGgAt / avizeSAt , vyadhikaraNenAvinAbhAvanizcayAyogAca-yad yatra yadeti prkaaraanupptteH|| pramANayorvirodhe arthApattiravirodhopapAdikA, na tvevamanumAnamityapi nAsti / virodhe hi rajjusodivadekasya bAdha eva syAnna tUbhayoH prAmANyam / prAmANye vA na virodhH| sthUlamidamekamitivat saha saMbhavAt / caitro'yamayaM tumaitra iti vadvA bodhnii| bhAvasya nirUpaNIyatvAdityAha vyadhikaraNeneti / atrApi hi devadattaM pakSIkRtya tasya bahiHsattvaM gRhAsattvena sAdhyata iti pakSadharmatvopapattiriti bhAvaH / tRtIyaM pAdaM vyAcaSTe pramANayoriti / nanu prakRtodAharaNe jIvanagrAhakasya gaNitAnumAnasya kvApyastIti sAmAnyataH pravRttatvena sAmAnyAnupravezino gehasyApi kroDIkaraNAdabhAvapramANena sahe prkaashH| maanaadityaah-vydhikrnneneti| " ___nanu gRhaniSThAbhAvApratiyogitvamapi na liGgam / pratiyogitvasya devadattadharmatayA tadasannikarSe pratyakSeNa jJAtumazakyatvAt / kathaM vA pratyakSeNa tRtIyaliGgaparAmarzaH / vizeSyasya devadattasyAsannikarSAt / vyatirekavyAptigRhaniSThAbhAvayorjJAnaM sahakAryAsAdya manasaiva liGgaparAmarza iti cenna / akSAdivattayormAnAntaratvApAtAt / atItAnAgatadhUmAdagnyanumitiH katham ? tatrApi liGgaparAmarzAbhAvAditi cenna / tatrApi dhUmajJAnasahakRtAdagniM vinA dhUmo'nupapanna iti jJAnata evAgnijJAnAt , uktarItyA'numitisAmagtryabhAvAt / yatra cAnupapattijJAnaM vinA tRtIyaliGgaparAmarzaH tatraivAnumAnAt / tasmAdyatirekavyAptimupajIvya vyadhikaraNa eva jIvidevadattagRhAbhAvo bahiHsattvaM kalpayatIti // ___maivam / devadattAsannikarSe'pi tasya gRhaniSThAbhAvapratiyogitvajJAnAt / tathAhi-gRhe devadatasyAbhAva iti pratyakSaNa jAyamAnamabhAvajJAnaM, smRtadevadattasya pratiyogitvamapi viSayIkaroti / pratiyoginA samamabhAvasya sambandhAntarAbhAvAt / gRhaniSThAbhAvapratiyogitve ca pratyakSopasthite smRtavyAptivaiziSTyamapi pratyakSeNa sugraham / na ca devadattavizeSyakaM bahiHsattvavyApyagRhaniSThAbhAvapratiyogitvajJAnaM nAstIti kathaM tadvizeSyikA'numitiriti vAcyam / pakSavRttiliGgaparAmarzamAtrasyAnumitihetutvAt , pakSavizeSyakatvasya cAtantratyAt / sampradAyavidastu-anaMtiprasaktavyAptyAdismRtisahakRtAnmanasa eva tatra smRtadevadattavizeSyakastRtIyaliGgaparAmarzaH / na ca sahakAriNo mAnAntaratA''pattiH, nirvyApAratvAdityAhuH / jIvI kvacidastIti kvacittvena gehasyApi viSayatvAt pazcAd gehe nAstItyanayorgehe'sti nAstItyatreva virodhajJAnaM karaNam / kvacidityasya gehAtiriktaviSayatvakalpanamavirodhApAdakaM phalam / na cAnumAnamatra prabhavatIti tato'rthApatterbheda iti matamutthApya nirAkaroti pramANayoriti / pramANayorvirodho vAstavo vA, vastuto'virodhe'pi jJAyamAno vA ? / tatra nAdya ityAha virodhe hIti / prAmANye vA ubhayorvastunoviruddhadvairUpyApattiriti bhAvaH / sthuulmiti| yathA ghaTe sthaulyaikatvagrAhakamAnayorna virodhstthaa'traapiityrthH| antyaM zaGkate prkaashikaa| yasya pratiya gino'bhAvAnna virodha ityata Aha ytheti| nanu virodhajJAnasyaiva kAraNatvAt kimanupapadaya mkrnd| yatheti / nanu pramANadvayavira dhajJAnasya karaNatvAt kimanupapadyamAnamityasaGgatamityata * pAha ttippnnii| gehe asti nAstItyatreveti / ApAtatogRhItasya virodhasyopazamanIyatAgrahaH kAraNam , pramANayorakajJAnayovibhinna viSayatvaM cinA'virodho'nupapanna iti jnyaanaavyaapaarH| . Page #440 -------------------------------------------------------------------------- ________________ 423 tRtIyastabake ] arthaaptterbaadhktvkhnnddnm| viSayamedAt / prakRte vAdhyastIti sAmAnyato gehasyApi pravezAdekaviSayatA'pyastIti cet / yadyevaM kvacidasti kvacinnAstItivanna virodhaH / atrApi virodha eveti ced , ekaM tarhi bhajyeta / na bhajyeta, arthApattyA ubhayoraNyupapAdanAditi cet / kimanupapadyamAnam / virodha evAnyathAnupapadyamAno vibhinnaviSayatayA vyavasthApayatIti cet / athAbhinnaviSayatayaiva kiM na vyavasthApayet ? / vyavasthApanamadhirodhApAdanam , ekaviSayatayaiva cAnayorvirodhaH, sa kathaM tayaiva zamayitavyaH, na hi yo yadviSamUrcchitaH sa tenaivotthApyate iti cet / ekaviSayatayA anayorvirodha ityetadeva kutaH / vibhinnadezasvabhAvatayaiva sarvatropalambhAditi cet / nandhiyaM vyAptireva / tathA ca ghaTTakuTyAM prabhAtamiti / dhUmo'pi vA anupapadyamAnatayaiva vahni bodhnii| kaviSayatApyastItyAha prakRte iti / evaM tarhi bhinnasAmAnyavizeSaviSayatayA na virodha ityAha yadyevam iti / nanvatrApyanirdhAritadezaviSayayorastitvanAstitvapramANayoH ekasya viSaye'nyasyAnupravezAdastyeva virodha ityAha atrApi iti / yadyatrApi virodha eva tayanyatarad bAdhyatetyAha ekam iti| nanvarthApattyA bhinnaviSayatvena vyavasthApanAnnaikasyApi bhaGga ityAha na bhajyeta iti / siddhAntI gUDhAzayaH pRcchati kimanupapadyamAnam iti / evamarthApattiH pravartateti pUrvapakSyAha virodha eva iti / vyavasthApayati pramANadvayamityAzayamudghATayanneva punaH pRcchati atha iti / ajJAtaparAzaya evetara Aha vyavasthApanam iti / tataH kimityata Aha ekaviSayatayA iti / tato'pi kimityAha sa katham iti / viSAntaramUcchito viSAntareNevotthApya bhavati na tu tenevetaduktaM ydisseti| AzayamAviHkartuM punarapi pRcchati ekaviSayatayA iti / pUrvapakSyAha vibhinneti / siddhAntI svAzayamAviSkaroti nanviyama iti / ayamastitvanAstisvapramANayobhinna dezasaMbandhisvasvabhAvo vyAptireva svabhAvapratibandhalakSaNAd vyAptestathA cAnumAnatvaprasaGgabhayAd vyApti parihattuM pravRttena saiva svIkRtA syAt , tathA ca ghaTakuTIprabhAtam / ghadRkuTI nAma zaulkikazAlA / yathA hi zaulkikebhyo bibhyato rAtrAveva zulkazAlAtikramitavyeti gacchataH pAnthasya tasyAmeva prabhAtA zarvarI tayedamapIti / turIyaM pAdaM vyAcaSTe dhUmo'pi vA iti / yadi satorapi vyAptipakSadharmatvayo prkaashH| atraapiiti| uktasphoraNena nirAkaroti ekamiti / arthApattyeti / viSayabhedakalpananeti zeSaH / kimiti / anupapannatayA jJAtasyaivopapAdanAdityarthaH / atheti| virodhajJAnAnmAnayoravirodhakalpanamekaviSayatvenaiva kinna kriyate ? kRtakatvAnityatvayoriva tenApi virodhavyAvRtterupalambhAdityarthaH / pramANayovaiSayikavirodhajJAnaM viSayabhedakalpanayA zAmyati, virodhapratisandhAnasya bhAvAbhAvagrAhakamAnayorekaviSayatayaivopalambhAt , tathA ca vyAptijJAnamAvazyakamityAha-nanviti / ghaTakukSyAmiti / vyAptibhiyA virodhe avirodhApAdanAkAragopanena palAyamAnasya vyAptAveva nipaataadityrthH| evamanaGgIkurvataH prasiddhAnumAnamarthApattireveti tadvilopa ityAha dhUmo'pIti / prkaashikaa| mAnamityasaGgatamata aAha anupapannatayeti / virodhajJAnakAraNatApakSe'pIti bhAvaH / tenApIti / ekvissytvenaapiityrthH| prmaannyoriti| yatra yatra virodhajJAnaM tayosta--kaviSayatayaiva yatra vA vaiSayi mkrnd| anupapannatayeti / tenApIti / ekvissytvenaapiityrthH|prmaannyoriti / yatra yatra virodhajJAnaM tayostatraikaviSayatayaiva, yatra vA vaiSayikavirodhajJAnazAntistatra viSayabhedakalpanayaiveti vyAptirevetya Page #441 -------------------------------------------------------------------------- ________________ 424 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [19 kArikAvyAkhyAyo gamayet , na hi tena vinA asaavuppdyte| virodho'pi, dhUmAvahninA bhavitavyam , anupalabdhezca na bhavitavyamiti / tathAvA upalabdherAgbhAgavyavasthApana, dhUmasya ca vyavadhAnenAnupalabhyavahniviSayatvasthitirAMpattiriti kuto'numAnam / vahnimAnayamityanumAnaM vyaaptH| anyathA'numAnAbhAve virodhaasiddhH| agbhiAgAnupalabdhivirodhena parabhAge'sya vahnirityarthApattireveti cenna / vyAptigrAhakena pramANena virodhasyoktatvAt / nASyuttarArthApattiH / anyathA pANDaratvasyApAlAlatvavirodhena bodhinii| ranupapadyamAnatayA gRhAbhAvo vahirbhAvaM gamayettato'numAnatvoccheda iti / na kevalamanupapattiH pramANadvayavirodho'pi tatra vaktuM zakyata ityAha virodho'pi iti / sati dhUme vanhinA bhavitavyamiti vanheH sattAmekaM pramANaM gamayati, anupalabdhizcAsattAM pramANasya vyavahitadezavanhiviSayatvavyavasthApanamApattireva syAditi / nanu caivamanumAnocchedaH dhUmAvanhinA bhavitavyamityasyAnumAnatvAttasya tvanupalabdhivirodhaparihArAya parvatAparabhAgAvasthApanamApattiriSTaivetyAha vanhimAnayam iti / na iti / na vayamidAnIM tena dhUmajJAnajanmanA vanhijJAnenAnupalabdhivirodhaM brUmaH yenAnumAnamAspadaM / labheta, kiM tarhi ? pUrvakAlInena yatra yatra dhUmastatra tatrAgnirastIti vyAptigrAhakapramANenedAnImanusandhIyamAnena, ato na pramANadvayavirodhasidhyarthamanumAnAGgIkAra iti, parabhAgAvasthApanaM ca nArthApattirityAha nApi iti / yadi tu viruddhayoSiyavyavasthApanamevArthApattiH syAt tataH pANDaradhUmasya pAlAlAminA vyAptatvenApAlAlatvavirodhAt pAlAlatvavyavathApanamApattiH syAdityAha anyathA iti / nanu pANDaratyaviziSTasya pAlAlatvena vyAptirbhavantI pAlAlatvavyavasthiti pattirityAha prkaashH| tadeva spaSTayati na hIti / dhUmAd vahninA bhAvyamityanetAnupalabdhervirodhastadA, yadi dhUmo vahnayanamApakaH syAnnAnyathA, tathA ca siddhamanumAnam , dezabhedena tayoravirodhApAdanamarthApattiphalamevetyAha vahnimAnayamiti / nAtrAnumAnena samamanupalabdhevirodhaH, kintu vahnidhUmavyAptigrAhakamAnenetyAha vyAptIti / yadi ca sAmAnyagrAhakamAnasya vizeSato'nupalabdhiravAdhikA, tadA kvacidastItyasyApi gehe nAstItyanena saha na virodha ityarthaH / nApIti / arvAgabhAgAnupalabdhivirodhenetyAyuktarUpentyarthaH / yadi ca naivaM, tadA pANDaradhUmasyApAlAlavahnivirodhAt pAlAlacahnisiddhirapyarthApattireva syAdityAha anyatheti / tenaiva, parabhAgavahninaivetyarthaH / nanu kevalavyatirekiNi prkaashikaa| kavirodhajJAnazAntiH tatra viSayabhedakalpanayeveti vyAptirevetyanumAnAdeva viSayabhedakalpanApIti nArthApattirityarthaH / sAmAnyeti / parcetasAmAnAdhikaraNyamAtreNa vahigrAhakamAnasyetyarthaH / vizeSata iti / arvAgabhAgAvacchedenetyarthaH / na virodha iti / tathA ca tatra jJAnaM na kAraNamiti bhAvaH / vahnimAnityanumAnaM vyAptirityasyaivArthAntaramuttarapadenoktamatreti bhramanirAsAyAha arvAgbhAgeti / yadayapi pramANayoreva virodhaH pareNArthApattitayAbhimato na ca prakRte tathA, tathApi vyAptijJAnasatvepi pramANayozcedvirodhaH arthApattiH syAdityavirodhAntaramapi tathA syAdityAzayenedamuktamiti dhyeyam / mkrndH| namAnAdeva viSayabhedakalpanA'pIti nArthApattirityarthaH / sAmAnyeti / parvato vahnimA niti sAmAnyato grAhakasyetyarthaH / vizeSata iti / arvAgbhAgAvacchedenetyarthaH / na virodha iti / tathA va katastajjJAnaM karaNamiti bhAvaH / nanu vahnimAnayamityAdi pUrvapakSe prathamaM nArthApattyantaramuktaM, tathA nApyattaretyasaGgatamata Aha avAgbhAgeti / yadi ceti / yadyapi pramANayoreva virodhastathAvena parAbhipretaH prakRte ca na tathA, tathApi yatrApi vyAptistatra mAnAntarakalpane virodhAntarasyApi Page #442 -------------------------------------------------------------------------- ________________ tRtIyastavake ] arthaapttodhktvkhnnddnm| 524 pAlAlapasthitiriSyarthApattireva syAt / tadviziSTasya teSa vyAptavamiti cet / grayevamAbhAgAnupalabhyamAnavahnitvena viziSTazya dhUmaraya tenaiva vyAptaH kathamevaM bhaviSyatIti tulyam / kevalavyatirekyanumAnaM parAbhimatamapattiranvayAbhAvAditi cet / evaM tAvatA vizeSeNAnumAne'rthApattivyavahAraM na vaaryaamH| tatrAnumAnavyavahAraH kuta iti cet / avinAbhUtaliGgasamutpannatvAt / sAbhyadharmeNa vinA hyabhacanamanvayina iva vyatirekiNo'SyaviziSTaM, tamnizcayazcA'nvayavyatirekAbhyAmanyatareNa bodhnii| tadviziSTasya iti / tarhi viziSTasya dhUmasya vahninA parabhAgavartinA vyAptirbhavantI parabhAgavyavasthitirvA kathamapattiH syAdityAha yadyevam iti / nanu yatkevalavyatirekyanumAnatvena naiyAyikAnAmabhimataM tadeva no'smAkamarthApattiranvayavyAptyabhAvena tasyAnumAnatvAyogAt ityAha kevalavyatirekIti / astvanvayo nAstItyetAvatA vizeSaNArthApattivyavahAraH, na tAvatA'numAnatvahAnirityAha evam iti / tatra kevalavyatirekiNi asatyevAnvaye kiMnibandhanamanumAnatvamityAzajhyAha avinAbhUteti / avinAbhAvena tanizcayena ca mAmakaM hyanumAnaM kevalavyatirekiNi cAvinAbhAvastannizcayazcAstItyanumAnameva, kevalametAvAn vizeSaH anvayavyatirekiNi liGge'nvayavyatirekAbhyA prkaashH| sAdhyasAdhanAbhAvayoAptiranvayasya pakSadharmatvamiti na vyAptasya pakSadharmatatyanumAnAbhAve'rthApattiH syAdityAha kevaleti / vyatirekavyAptAvapi pakSadharmasyAnvayasya gamakatvam / na cAtiprasaGgaH / pratiyogyanuyogibhAvasya niyAmakatvAt / tathA cAnumitisAmagtryaratyeva, paribhASA tvaparyanuyojyetyAha eyamiti / vastuto vyatirekayoH sahacArAdanvayayoreva vyAptiH, pratiyogyanuyogibhAvasya niyAmakatyAditi vyAptasya pakSadharmatvamastyeveti bhAvaH / anyatareNa veti / kevalAnvayivyatirekiNorityarthaH / nanu jyotiHzAsnAd devadattasya zatavarSajIvitve jJAte, atha zatavarSajIvI gRha eveti niyame pratyakSeNa nizcite, pazcAd yogyAnupalabdhyA nizcito gRhAbhAvo jIvananiyamagrAhakamAnayorbalAbalAnirUpaNAd bahiHsattvakalpanAM vinA niyamadvayaviSayaM saMzayaM janayitvA, jIvanasaMzayamApAdya, tadapanuttaye jIvanopapAdakaM bahiHsattvaM kalpayati, yathoktasAmagtryanantaraM bahirastIti pratIteH / tatrAnvayavyatirekAbhyAM jIyanasaMzaya eva karaNam / jIvitvaliGgavizeSaNasandehe'numAnAbhAvAt / yathoktasAmagrIprabhavasaMzayasya ca kalpanAGgatvAnna sthANupuruSasaMzayasya mRtajaniSyamANayogRhAbhAvanizcayasya ca tAdazasaMzayAjanakasya naikakoTinirvAhakabahiHsattvakalpakatvam // atha jIvananiyamagrAhakamAnayostulyabalatvajJAne vizeSAdarzanAnna bahiHsattvakalpanA, ekasya balavattvAjJAne ca tenAnyasya bAdha eveti na saMzayaH / tasmAjjIvanagRhAbhAvayonizcaya eva bahiHsattvaM kalpyate, na tu jIvanasaMzaye ityanumAnAdeva bahiHsattvasiddhiH // tanna / yogyAnupalabdhijanito gRhAbhAvanizcayaH sudRDha iti jIvananiyamaprAhakayorekaM bAbhyaM, viruddhayoramAnatvAt / tadiha maraNaM kalpayitvA jIvanagrAhakaM bAdhyatAmuta bahiHsattvaM kalpayitvA makarandaH / tathAtvaM syAdityAzayena taduktamiti dhyeyam / tathA cArthApattikalpitamityata evakAro bhiSakramaH / tathA ca tasyAM dazAyAM mAnAntarAbhAvAdApattikalpitaM jIvitvamupajIvyaiva liGgavizeSaNanizcaye'numAnAdvahiHsattvajJAnaM tvayA'pi vAcyam , evaJcAvazyakatayArthApattyaiva bahiHsattvanizcayo'stu, kRtamantarA jIvitvanizcayeneti tarkazarIramevedaM draSTavyam / tena saMzayasya bahiHsattvakalpakatvAditi nopasaMhAravirodhaH, na vA jIvitvasyArthApattikalpanopavarNane'pasiddhAnta iti / 54 nyA0 ku0 Page #443 -------------------------------------------------------------------------- ________________ prakAra 426 vyAkhyAtrayopetaprakAdhabodhanIyute nyAyakusumAkhalau [ 19 kArikAvyAkhyAyAM veti / tasmAdapattiritya'numAnasya paryAyA'yaM tadvizeSavacanaM vA pUrvapadAdivaditi yuktam // 16 // bodhnii| mavinAbhAvo nizcIyate, natvanvayinyanvayenaiva vyatirekiNi vyatirekeNaiveti arthApatteranumAnAntarbhAvamupasaMharati tasmAt iti // . prkaashH| niyamagrAhakam ? / tatra bahisattvakalpane gRhaniyamagrAhakamAtrabAdhA, maraNakalpane tu zatavarSajIvI devadattaH, zatavarSajIvI gRhe eveti niyamadvayasya bAdhaH syAt / tathA cArthApattikalpitaM jIvitvamupajIvyAnumAnAdeva bahiHsattvajJAnaM bhaviSyatItyetAvattarkasahitasya yathoktasAmagrIprabhavasaMzayasya bahiHsattvakalpakatvAt / na ca tasyAM dazAyAM mAnAntaramasti, tato'rthApattisahakAritvaM tarkasya / yatra ca mRte gRhasthite vA tAdRzasaMzayAvahiHsattvakalpanA, tatra jIvananiyamagrAhakayoranyatarAbhAsatvaM, parokSajJAnasya janakajJAnApramAtvenApramAtvaniyamAt // ... atrAhuH-devadatto jIvanamaraNAnyatarapratiyogI prANitvAditi sAmAnyatodRSTamabhAvarUpamaraNApekSayA jIvanaM bhAvarUpaM viSayIkaroti lAghavAditi tatraiva lAghavaM sahakAri / tathAhi-yathoktasaMzayadazAyAM jIvanabAdhe tanniyamabAghasyAvazyakatvAditi tarkAnantarameva bahiHsattvajJAnamityavivAdam / tatra kluptapramANabhAve sAmAnyatodRSTa eva lAghavaM sahakAri, na tu kalpanIyapramANabhAve yathoktasaMzaye, gauravAt / - yaccotaM-'maraNakalpane zatavarSAvacchinnajIvI gRha evetyasyApi bAdha' iti / tatra viziSTabAdho vizeSyavAdhAt maraNe'pi jIvI gRha evetyasya vizeSyasyAbAdhAt kintu vizeSaNabAdhAt / sa ca zatavarSajIvitvabAdha eva / vizeSaNAbhAvAyatto viziSTAbhAvo'pya'stIti cenna / vizeSyavati viziSTAbhAvasya vizeSaNAbhAvAtmakatvAditi skssepH| pUrvavadAdivaditi / trividhamanumAnaM pUrvavaccheSavat sAmAnyato dRSTam ( nyAya0 1. 1. 5) zeSa uktaH // 19 // prkaashikaa| - tato'rthApattikalpitamiti / evakAro bhinnakrama upajIvyetyatrAnveti, tathA ca mAnAntarAbhAve'rthApatyA jIvitvaliGgavizeSaNatvanizcaye'numAnAdvahiHsatvajJAnaM tvayA vAcyaM tadvaraM arthApatyaiva vahiHsatvanizcaya ityeva svIkriyatAM lAghavAya kRtamarthAntarAjIvittvajJAneneti tarkazarIrameva sarvamidaM draSTavyam , anyathA yathAzrute saMzayasya bahiHsattvakalpakatvAdityupasaMhAravirodho jIvitvasyArthApattiviSayatve'pasiddhAntazceti doSApatteH / tatra jIvaneti / atra niyamagrAhakapadena gRhAbhAvagrAhakamevoktam / kvacit pAThaH-jIvanagRhAbhAvagrAhakayoriti / sa tu sugama eva // 19 // mkrndH| jIvananiyameti / gRhe nAstyeveti niyamagrAhakamatroktam / ata eva jIvanagRhAbhAvagrAhakayorityeva va cit pAThaH // 19 // . ttippnnii| tathA cArthApattikalpitaM jIvitvamiti / atra evakAro bhinnkrmH| tasyAM dazAyAM mAnantarAbhAvAdapattikalpitaM jIvitvamupajIvyaiva liGgavizeSaNanizcaye'numAnAdvahiHsattvajJAnaM tvayApi vAcyam , evaJcAvazyakatayA'rthApattyaiva bahissatvanizcayo'stu kRtaM tathA jIvitvanizcayeneti tarkazarIramevedaM draSTavyam / tena saMzayasya bahissatvakalpakatvAditi nopasaMhAravirodhaH, na vA jIvitvasyArthApattikalpanopavarNane'pasiddhAnta iti / yathoktasaMzaye gauravAditi / tathAcoktAnumAnena jIvitvanizcaye tadvizeSitagRhAsatvena bahissatvAnumAnasambhavAdApattirna mAnAntaraM kalpyamiti bhAvaH // 19 // Page #444 -------------------------------------------------------------------------- ________________ tRtIyastavake ] anupalabdhermAnAntaratvakhaNDanam / 427 . ... anupalabdhistu na bAdhiketi cintitam / na ca pratyakSAderatiricyate / taducyate pratipatterapArokSyAdindriyasyAnupakSayAt / ajJAtakaraNatvAca bhAvAvezAcca cetasaH // 20 // yA hi sAkSAtkAriNI pratItiH sendriyakaraNikA, yathA ruupaadiprtiitiH| tatheha bodhnii| evamarthApattirna bAdhikA na bhidyate cAnumAnAdityuktam / anupalabdhestvabAdhakatvasya cintitapUrvatvAdantarbhAva eva cintanIya ityAha anupalabdhistu iti / tattAvadiha bhUtale ghaTo nAstIti pratItendriyakatve caturo hetUnupanyasyati prtipttriti| vipratipannA pratItirindriyakaraNika aparokSarUpatvAt ruupaadibuddhivditi| ananyatropakSINendriyAnvayavyatirekAnuvidhAyitvAt ajJAtakaraNatvAcca / tatheyaM pratItirbhAvAtmapramANasahakRtena manasA jAyate bAhyAnubhavatvAt / bhAvarUpaM ca pramANamindriyameva pariziSyata iti bhAvaH / bhAvAvezo bhAvapramANasahakAra iti / tatrAdyaM hetuM vivRNoti yA hi prkaashH| anupalabdhistu svarUpasatI paramAtmano yogyatvAbhAvAna bAdhikA, jJAtA'pyanumAnarUpatayA na vAdhikA, anumAnabAdhakatvasya nirastatvAdityAha anupalabdhistviti / ghaTopalambhe ghaTAbhAvAjJAnAdanupadalabdhiravazya heturiti saiva karaNamAvazyakatvAt / na ca pratiyogyanupalabdhimAtraM na karaNaM, pratiyogijJAnasyAbhAvadhIhetutvAt , nA'pi pratiyogisattvapramAvirahaH, atyantAbhAvagrahe tadaprasiddheriti vAcyam / yAdRzyAstathendriyasahakAritvam , tAdRzyAH karaNatvAt , na tu indriyamapi tatkaraNaM, gauravAditi prasaGgAgataM nirasyati na ceti / abhAvasya yathAyathaM pratyakSAdigamyatvAdityarthaH / __ tatra pratyakSagamyatve mAnamAha prtiptteriti| janyAparokSajJAnasyendriyajanyatvaniyamAdityarthaH / tatra cAnvayavyatirekitayA yogyAnupalabdheH sahakAritvaM na niSiddhayate iti bhaavH| indriyasyetyAdi / indriyavyApArasyAnanyathAsiddhatvAdajJAtakaraNajanyajJAnatvAccetyarthaH / bhAvAvezAcceti / asmadAdibAhyAnubhavasya bhAvabhUtakaraNasacivamanojanyatvaniyamAdityarthaH / indriyakaraNiketi / yadyapyatra manasA siddhasAdhanam / na cendriyatvena tajjanyatvaM sAdhyam / . prkaashikaa| naapiiti|adhikrnnvishessykprtiyogistvprmaavirhkrnnmityrthH, tena nAnAdhikaraNAntare tiyogimtvprmaayaampybhaavdhiiH| pramApadazcAhAryajJAnanivAraNAya / atyanteti / vAyau rUpAbhAvapratItisthale pratiyogyaprasiddharityarthaH / na cAdhikaraNe tAzapramAvizeSyatvAbhAvaH karaNaM samavAyAbhAvasthale pratiyogyaprasiddhaH, na cAdhikaraNa vizeSyakAnAhAyaMtAdRzajJAnAbhAvaH tathA, tathA ca tAdRzabhramamAdAya saGgatiriti vAcyam / yatrAdhikaraNe svasya na tAdRzo bhramastadadhikaraNe tadabhAvagrahApatteH, svIyatvasyAjJAnavizeSaNatvAt , anyathA puruSAntarIyabhramadazAyAmabhAvagrahApatteriti dik / tAdRzyA iti / tathA ca svIyatattatkAlInAdhikaraNajJAne'nAhAryapratiyogisattvaprakArakatvAbhAvaH karaNamiti 'mkrndH| nApIti / adhikaraNe iti zeSaH / ata evAha atyanteti / vAyau rUpAtyantAbhAvaprahe adhikaraNe pratiyogipramA'siddhetyaryaH / gauravAditi / ubhayakAraNakalpane. gauravAdityarthaH / Page #445 -------------------------------------------------------------------------- ________________ 428 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau[ 20 kArikA yArU pAyo bhUtale ghaTo naastiitypi| sAkSAtkAritvamasyA asiddhamiti cenna / ekajAtIyaskhe jnyaataashaatkrnntvaanupptteH| na hi tasminneva kArye tadeva karaNamekadA jJAtamajJAtazcaikadopayujyate, liGgendriyayorapi vyatyayaprasaGgAjjJAnasyAkAraNatvAsanAca / na hi tadatipatyApi bhavatastatkAraNatvaM, vyAghAtAt / tasmAjzAtAnupalabdhijanyasyAsAkSAtkAritvAt tadviparItakAraNakamidaM tadviparItajAtIyamiti nyAyyam // bodhnii| iti / prativAdyasiddho heturityAha-sAkSAtkAritvam iti / na iti / nAstIti buddhayaH kAzcidajJAtakaraNikAH, kAzcid jJAtakaraNikAH, tatra yadyubhaye'pyasAkSAtkArajAtIyAH tata idaM kAraNavaicitryaM na syAditi / viparyaye'niSTamAha liGgeti / asAkSAtkArijJAnajanakasyApi liGgasya sattayA hetutvaM sAkSAtkArahetorapIndriyasya jJAyamAnatayA hetutvaM ca prasajyeteti / kiM ca yadyajJAtAdapi karaNAnAtIyameva jJAnaM jAyeta tadA tatra kAraNameva tajjJAnaM bhavet vyatirekAbhAvAdityAha jJAnasya iti / yata evaM tasmAjjJAtAnupalabdhijanyasyAsAkSAtkAritvamabhyupagacchatAmavazyamajJAtAnupalabdhijanyasya sAkSAtkAritvamavarjanIyamityAha tasmAt iti / prkaashH| sAkSAtpratItikaraNasyaivendriyatayA tenaiva tadanavacchedAdAtmAzrayAt / tathApi rUpAbhAvAdipratItehirindriyAntarAjanyabahirviSayakajanyasAkSAtkAritvAccAkSuSAditvaM sAdhyamiti bhAvaH / anupalabdherapi jJAtAnupalabdhyantaragamyatvenAnavasthAnAt kvacidajJAtaiva karaNamupeyetyAzayenAha eketi / ajJAtakaraNakAnubhavatvaM sAkSAtvavyavasthApakam , ataH smRterajJAtakaraNakatve'pi na taditi bhAvaH / yadi ca naivaM, tadA liGgamapi sAkSAtkAramindriyamapyanumiti janayedityAha liGgeti / jJAtakaraNakatvaM jJAnakaraNakatvaM limAderajamakatvAditi vyabhicArAdabhAvajJAne tatkaraNaM na syAdityAha jJAnasyeti / tadviparIteti / ajJAtayogyAnupalabdhikaraNakaM sAkSAtkArajAtIyamityarthaH / nanu prAGnAstitAyAmindriyaM prkaashikaa| bhAvaH / sAkSAditi / tathA cendriyatvaM na sAkSAtkArakAraNatAvacchedakamAtmAzrayAditi sAdhyAprasiddhiriti bhAvaH / smRtyajanakajJAnakAraNamanaHsaMyogAzrayatvAdinA tannirvacane yadyapi noktadoSaH, tathApi samAdhisaulabhyAdAha tathApIti / rAsanasAkSAtkAre vyabhicAra ityajanyAntam / atrApi aprasiddhivAraNAya bahiHpadam / sukhAdisAkSAtkAre vyabhicAra iti bahirviSayaketi / IzvarajJAne dhyabhicAra iti janyapadam / tacca laukikaparamanyathopanItaghaTAdigocaramAnasasAkSAtkAre vyabhicArAt / yadvA vahirviSayajanyasAkSAtkAratvaM hetuH, svArthe kanpratyayaH / astu sarvatra jJAtaivAnupalabdhiH kAraNamata prAha anupalabdherapIti / mkrndH| sAkSAditi / tathA cendriyatvaM na sAkSAtpratItau kAraNatAvacchedakamAtmAzrayAditi tatsAdhane vAdha iti bhaavH| yadyapi smRtyajanakajJAnakAraNamanoyogAzrayatvAdinA tannirvacane noktadoSaH, tathApi samAghisaukaryAdAha tathApIti / atra rAsanapratyakSa vyabhicAravAraNAyAjanyAntam / etacca rUpAbhAvabuddhau cAkSuSatvasAdhane rasAbhAvabuddhau rAsanatvasAdhane cAkSuSapratyakSa eva tadvAraNAya tadityavadheyam / aprasiddhivAraNAya prathamabahiHpadam / manomAtrakaraNa ke vyabhicArAdAha bahirviSayaketi / aize vyabhicArAdAha janyeti / anumityAdau vyabhicArAdAha sAkSAtkAritvAditi / na copanItaviSaye mAnasapratyakSa vyabhicAraH, janyapadena laukikatvasya vivakSitatvAt / vastuto bahirviSayakajanyesthatra svArthikakanpratyayAdahirviSayajanyatvaM vivakSitam , tasya ca viSayAjanyatvAditi / nanvastu tarhi sarvatra jJAtaivAnupalabdhiH karaNamityata Aha anupalabdherapIti / sAmAndhAbhAvena upalambhasAmA Page #446 -------------------------------------------------------------------------- ________________ tRtIyastavake] anupalabdhermAnAntaratvakhaNDanam / 426 nanu kva nAma jJAtAnupalabdhirasAkSAtkAriNImabhAvapratIti janayati / tad yathA nipuNataramanusRto mayA mandire caitro na copalabdha iti zrutvA zrotA'numinoti, nUnaM nAsIdeveti / etena prAGnAnAstitA'pi vyaakhyaataa| nanu tathApyaghAntarajAtibhedo'stu ajJAtAnupalabdhijanye sAkSAtkArastu kuta iti cet| kAraNavirodhAt bodhnii| syAdevaM yadi jJAtAnupalabdhiH kvacidasAkSAtkAraMjanayet , na caivamastItyAzayenAha nanu ke nAma iti / tatrodAharaNenotarayati tadyathA iti / na hi tadA dezAntarasthasya zroturyogyAnupalabdhirasti kiM tvaaptvaakyaavgtyaanuminotiiti| evaM prAtaH kAraNe'nupalabdhasya maitrasya madhyandinasamayabhAviprAtastanAbhAvajJAnamapyanumAnaphalameva madhyandinAnusaMdhIyamAnaprAtastanAnupalabdhilabhyatvAdityAha etena iti / nanvastu jJAtAnupalabdhijanyAdajJAtAnupalabdhijanyasya jAtibhedaH sa tu sAkSAtkArarUpa iti kuta ityAha nanu iti / na hi vidhAdvayavyatirekeNa jJAnAvAntarajAtibheda ityabhiprAyeNAha kAraNavirodhA prkaashH| vinApyabhAvadhIriti vyabhicArAdindriyamakaraNamityata Aha eteneti / yathA zabdAvagatAnupalabdhyA liGgenAbhAvAnumAnaM, tathA prAGnA'stitAsthale'pyabhAvadhIrliGgajetyarthaH / nanu tatrAsmaraNaM na liGgaM, na hi yAvadanubhUtaM tAvadeva grahaNayogyamapi smayaMta eveti niyama iti, maitrasya tadvahasattve'pyananubhavAt saMskArAnutpAdAcadanurodhAd vA tdsmrnnsyopptteH| na / kazcidviSayavizeSa eva hi tAdRzo yo gehAdiniSTatayA anubhUyata eva, tadanubhavena ca saMskAro janyata eva, sa ca na nazyati / nA'pi tadudbodhakAntarApekSA / vilakSaNa viSayavizeSamAhAtmyAt / yathA zrIvizvanAthAyatane bhagavantaM zrIvizvanAthamanubhavataH, tathA maitramapi preSTham / prayogazca-tadgahaM tadA maitrAbhAvavat tattulyaparimANapaTAdismaraNe'pi tadvattayA asmaryamANatvAt , yadevaM tadevaM, yathA paTAbhAvavad bhUtalamiti / smaraNAbhAvazca saMyuktavizeSaNatayA manovedya eveti bhAvaH / kecittu yatra sAmAnyAbhAvena liGgena vizeSAbhAvAnumAnaM, tatra jJAtAnupalabdhiranumAnAGgamiti tatparo'yaM grantha ityAhuH / nanu jJAtAnupalabdherasAkSAtkArajanakatve'pyajJAtAnupalabdhijanye avazyaM sAkSAtkAritvamiti na niyamo vaijAtyAntareNApyupapatterityAha nanviti / sarvatra asAkSAtkAritvasya jJAyamAnakaraNajanyatvavyAptestanivRttAvasAkSAtkAritvavyAvRtteravAntarajAtiH sAkSAtkAritvamevetyAha kAraNeti / na ca sAkSAtkAritvamindriyajanyatvaprayuktameveti vAcyam / jJAtendriyasannikarSajendriyagatijJAnasya sAkSA prkaashikaa| ___ kecittviti / upalambhasAmAnyAbhAvena yatropAlambhavizeSAbhAvAnumAnaM tatraiva jJAtAnupalabdheH kAraNatvamiti ityapi dUSaNAntaramAhetyarthaH / makarandaH / nyAbhAvena vizeSAbhAvAnumAnamityarthaH / indriyajanyatveti / indriyasannikarSajanyatvetyarthaH / tena nottrvirodhH| indriyaviziSTasannikarSahetutve indriyahetutvamapIti na virodha ityanye / jJAyamAnakaraNatvamAzrityAha jJAtendriyeti / cakSurgatimat gatizUnyasaMyogitvAdityanumiterityarthaH / nanvevamasAkSAtkAritvamapi tatra na syAdindriyasannikarSAnyakaraNasya tatra prayojakatvAdityata Aha ttippnnii| tatparo'yaM grantha ityaahuriti| etenetyAdigranthaHprAGnAstitA ca, gRhavizeSe caitropalabdheH ahaM gRhavizeSe tadA caitropalavdhyabhAvavAn , caitropalavdherabhAvAt mA caitra eva kadApi nopalabdhaH pahe tadupalabdheH kA kathA ityabhisandhiH / Page #447 -------------------------------------------------------------------------- ________________ 430 vyAkhyAyopetaprakAzabodhanIyute nyAyakusumAalau [ 20 kArikAvyAkhyAyAM kAryavirodhena bhavitavyamityuktameva / ananyatropakSINendriyavyApArAnantarabhA. vitvaac| adhikaraNagrahaNe tadupakSINamiti cenn| andhasyApi tvagindriyopanIte ghaTAdau rUpavizeSAbhAvapratItiprasaGgAt / asti hi tasyAdhikaraNagrahaNam , asti ca pratiyogismaraNam , asti ca zyAme raktatvasya yogyasyAbhAvo'nupalabdhizca / adhikaraNagrAhakendriyagrAhyAbhAvavAdino'pi samAnametaditi cenna / pratiyogigrAhakendriyagrAhyo'bhAva ityabhyupagamAt / mamApi pratiyogigrAhakendriyagRhIte'dhikaraNe anupalabdhiH pramANamityabhyupagama iti cenna / vAyo tvagindriyopa bodhnii| diti / dvitIyaM hetuM vivRNoti ananyatra iti / vizeSaNAsiddhimAzaGkate adhikaraNeti / yathAhi dhUmajJAnopakSINendriyavyApArAnantarabhAvino vahnijJAnendriyahetukatvaM tathAdhikaraNagrahaNopakSINendriyavyApArAnantarabhAvino bhAvajJAnasyAtaddhetukatvamiti, tandhisyApi sAmaprIsAkalyAdrUpAbhAva pratItiH syAdityAha na iti / yogyasya sthUladravyasamavetatvAditi ! nanu bhavanto'pyadhikaraNagrAhakeNendriyeNa grAhyo'bhAva iti manyante, tatra cAndhasya tvagindriyeNa rUpavizeSA bhAvapratItiH prasajyetetyAha adhikaraNeti / na iti / tatazca cAkSuSarUpapratItirnAndhasya syAditi / mamApi iti / tatazca cAkSuSAdhikaraNagrahaNAbhAvAnnAndhasya rUpavizeSAbhAvapratItiriti / na prkaashH| kAritvaprasaGgAt / asAkSAtkAritvasya ca sAkSAtkAribhinnajJAnarUpatvAt / anubhavatvena sAGkapittyA jAtitvAbhAvAditi bhAvaH / na cendriyajatvaM sAkSAtkAritvaprayojaka, prakRte'pi tattvAdityAha ananyatreti / nanu pratiyogijJAnasyevAzrayajJAnasyApyabhAvadhIhetutvamiti tatraivendriyamanyathAsiddhamiti vizeSaNAsiddho heturityAha adhikaraNeti / adhikaraNadhIrindriyavyApAro na tayA tadanyathAsiddham , anyathA sannikarSopakSINamindriyaM ghaTagrAhakamapi na syAdityAha andhasyeti / mamApIti / pratiyogigrAhakendriyeNAzrayAgrahe yogyAnupalabdhyA nAbhAvo gRhyate / na cAndhasya rUpagrAhakendriyeNa paTAdiprahaH / ata eva cakSuHsaMyukte pRthivIparamANau na jalatvAdyabhAvadhIprasaGga ityarthaH / vAyAviti / vAyoH pratiyogigrAhakacakSuragrAhyatvAdityarthaH / nanu yathA tava nIrUpo vAyuriti vAyuvizeSyikA dhIrAnumAnikI vizeSyayogyatAmAzrityendriyANAM pravRtteH, tathA vAyau rUpAbhAvavizeSyikA'pi ghorzAtAnupalabdhiliGgajanyA'numitireva, tathA ca yA dhIH sAkSAtkAritvena tvadabhimatA, tasyAmuktA sAmaprIti noktadoSaH / na cAbhAvajJAnasya sAkSAtkA mkrndH| asaakssaatkaaritvsyeti| tathA ca sAkSAtkAritvaprayojakasyAjJAtakaraNatvasyAbhAvAdeva tatra tadupapadyate iti bhAvaH / nanu parokSatvamasAkSAtkAritvamityekaM, tacca jAtirUpaM, na tUktopAdhirUpamityata Aha anubhavatveneti / smRterapi parokSatvAditi bhAvaH / etaccopalakSaNam-tajAtitve'pi jJAyamAnakaraNaprayojyatvAbhyupagame gatyanumitau tadupapadyata evetyapi bodhyam / na ceti / indriyatvenendriyajanyatvamityarthaH / tathA cendriyAjanyatayA asAkSAtkAritvamiti bhAvaH / atrAsiddhimAha prakRte'pIti / tattvAdindriyajanyatvAdityarthaH, anyathA yathAzrute virodhApatteH / nanu vAyoratIndriyatayA tvagindriyopanIta ityayuktamata Aha vAyoriti / tathA ceti / yadyapi vAyau rUpAbhAvavizepyikA dhIH sAkSAtkAritvena tvadabhimataiba tatra ca noktA sAmagrI, tathApi sAkSAtkAritvena tvadabhimatetyasyA ttippnnii| tathA ca yA dhIH sAkSAtkAritvena tvadabhimateti / yadyapi vAyau rUpAbhAvavizeSyikA Page #448 -------------------------------------------------------------------------- ________________ tRtIyastavake ] - anuplbdhermaanaantrtvkhnnddnm| / 31 nIte rUpAbhAvapratItyanudayaprasaGgAt / tathApi tattatra sannikRSTamiti cet / hantavamananyatra caritArthamindriyamavazyamapekSaNIyaM rUpAbhAvAnubhavena // . - syAdetat , tathApi vastvantaragraha eva tasyopayoga iti cenn| tasya taM pratya bodhinI iti / pratiyogigrAhakeNa cakSuSA vAyoragrahaNAttatra rUpAbhAvapratItiH kadAcidapi na syAditi / nanvagRhNadapi cakSurvAyau yAvatsaMnikRSTaM tAvatA rUpavizeSasyAnupalabdhirabhAvaM gamayatItyAha tathApi iti / hantaivam iti / vAyorgrahaNAbhAvAdananyatraM caritArthatA tvagandhasya ca rUpAbhAvapratItyabhAvAdavazyApekSaNIyatvaM cakSuSa iti / ___ nanu mA bhUdadhikaraNagrahaNopakSayastathApi tatra saMnihitasya yasya kasyacidvastuno grahaNa evopakSIyata ityAha syAdetat iti / na iti / atra hyanvayavyatirekAnuvidhAne satyevAbhAyabudveranindri prkaashH| ritvenendriyajanyatvaM, smRtivattasya parokSatvAt / maivam / ghaTAbhAvAbuddharapi sAkSAtkAritvenAbhimatAyA yogyaanuplbdhilinggjnytvaaptteH| yadi ca liGgAjJAne'pi tadanubhavAdajJAtakaraNikA sA, tadA vAyau rUpAbhAva iti dhIrapi tthaa| kiJca vastuto ghaTavatyupalabdhiprAkAle'nupalabdhyA ghaTasmRtimataH kuto nAbhAvadhIH ? ghaTAbhAvAbhAvAditi cet / hantaivamabhAvabuddhararthajanyatvAt pratyakSatvasiddhAvindriyajatvameva / api ca pratiyogisattvavirodhinI yA'nupalabdhiH, saiva yogyAnupalabdhiH, ato jalaparamANau gandhAbhAvo na pratyakSaH, pratyakSazca vAyau rUpAbhAvaH, rUpAnupalabdhijJApakasyAbhAvAt / talliGgatvAbhAvaM ca svayamevAcAryo vakSyati / tathApIti / cakSuSA vAyoragrahe'pi cakSurvAyusannikRSTameveti nAzrayagrahe tdupkssiinnmityrthH| nanvAzrayetyanyamAtropalakSaNam , asti ca vAyusannikRSTasyendriyasya taddezavRkSAdiprakAzakatvamityanyathAsiddhirevetyAha syAdetaditi / andhasyApi rUpAbhAvapratItyApattyA na tAvadindriyamabhAvajJAne akAraNameva, kintu kAraNavyApakatvena paramparAkAraNaM mantavyam / tathA satyAha tasyeti / tasya vastvantara mkrndH| jJAtAnupalabdhijanyatvenobhayasiddhatyartha iti vayam / anyathA tu cintyam / sAkSAtkAritveneti svamate / yadi ceti / tathA ca tatra tvaduktAnupalabdhivaikalyAdananyagatyA indriyagrAhya evAbhAva iti bhAvaH / yuktayantaramAha kizceti / pratyakSazceti / yadyapyevaM svarUpasadanupalabdhigrAhyatvamAnaM sidhyati, tathApi pUrvoktayuktyavaSTambhena pratyakSatvamuktamiti dhyeyam / cakSuSeti / tathA ca pratiyogigrAhakendriyeNA ttippnnii| dhIH sAkSAtkAritvena naiyAyikAbhimataiva tatra ca na pratiyogigrAhaketyAdyanupalabdhikaraNakajJAnasAmagrI, tathApi sAkSAtkAritvena tvadabhimatetyasyAjJAtAnupalabdhijanyatvenobhayasiddhatyartha iti / anyathA tu cintyam / smRtivattasya parokSatvAditi / ajJAtakAraNajatve'pyaparokSatvAbhAvAt / sAkSAkAritvenAbhimatAyA iti / anupalabdhikaraNakatvena / yogyAnupalabdhiliGgajatvApatteriti / anupalabdhijJAnaM kalpayitvA liGgajanyatvenAnumititvasya vaktuM zakyatayA'nupalabdheH kAraNatvabhaGgApatteH / yadi ca liGgAjJAnepIti / sarvatra jJAnakalpane mAnAbhAvAt / tadA vAyau rUpAbhAva iti dhIrapIti / tatrApi sarvatrAnupalabdhijJAnakalpane mAnAbhAvAt / iti dhIrapi tatheti / anumitirevetyarthaH // 20-21-22-23 // iti zrIdharmadattopAdhyAya ( prasiddha baccAmA ) kRtA kusumAJjalitRtIyastabakaTIppaNI samAptA / Page #449 -------------------------------------------------------------------------- ________________ 432 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalau [ 20 kArikAvyAkhyAyAM kAraNatvAt , kAraNatve vA mahAndhakAre karaparAmarzana sparzavadavyAbhAvaM na prtiiyaat| pratIyAcca purovisphAritAtaH pRSThalagnasyA'zyAmatvam / zrArjavAvasthAnamapyadhikaraNasyopayujyate iti cet , tarhi nayanasannikarSo'pyupayokSyate, tadekasahakAriprabhAsannikarSApekSaNAt / anyathA vAtAyanavivaracisArikaraparAmRSTe'pyadhikaraNe tduplmbhprsnggaac|| ___ tathApi yogytaa''paadnopkssiinnnyctuH| yaditarasAmagrIsAkalye hanupalabhyamAnasyAbhAvo nishciiyte| tacca cakSuSyadhikaraNasannikRSTe sati syAditi cet / nanu paripUrNAni kAraNAnyeva sAkalyam / tathA ca kiM kutropakSINam / athAnyo bodhnii| yahetukatvamanyatra tadupakSayAducyate, sa cAbhAvaSuddhihetau kasmiMzcidvaktavyaH, anyathA tadanuvidhAnAnupapatteH, na cAtra tasya vastvantaragrahaNasya tadabhAvAnubhavaM prati kAraNatvamastIti, yadi syAttatrAha kAraNatve vA iti / andhakAre vastvantaragrahaNAbhAvAtsparzavadvizeSAbhASapratItirna syAt iti pratiyAcceti / pratiya gigrAhakeNa tadA tadAloke visphAritAkSasya vastvantaragrahaNasaMbhavAcceti / uttaratra zaGkate Arjaveti / aArjavAvasthAnAdadhikaraNasya nayanasaMnikarSo'pi tadgatAbhAvagrahaNaevopayujyate na tu tadgrahaNa ityaGgIkartavyamityAha nayaneti / kuta ityatrAha tadeka iti / pAlokasaMnikarSastAvadapekSaNIyo rUpAbhAvajJAnena tamantareNa tadanupapatteH, sa ca tasya nayanasaMnikarSasyaiva sahakArI nAnupalabdhyAdeH, tasmAnnayanasaMnikarSo'pyapekSaNIya eva, na hi saMbhavati yasya yatsahakAritayaiva kAryopayogastasya tdnpekssaayaampypeksseti| cakSuHsaMnikarSAnupayoge'niSTamapyAha vAtAyaneti / tatra hi satyevAdhikaraNasyArjayAvasthAne tadgraNe cakSuHsaMnikarSAbhAvAdeva tasya zyAmatvAbhAvasyAnupalambho bhavati / nanvastvapekSaNIyazcakSuH saMnikarSastathApyanyatropakSayastasyetyAha athApi iti / yogyAnupalabdhiyabhAvajJAnahetuH, yogyatA ca pratiyogivyatiriktAbhAvajJAnakAraNasAkalyaM, tacca sAkalyaM cakSaH saMnikarSe sati bhavati tasyApi tatkAraNatvAt / tatazca sAmagrIsAkalyApAdanopakSINaM cakSurnAbhAvavAjJAnaM yAvat gacchatIti / na tu paripUrNAni iti / na khalu sAkalyaM nAma kAraNebhyastattvAntaraM prkaashH| grahaNasya, taM pratyabhAvAnubhavaM pratItyarthaH / na pratIyAditi / tvagindriyeNa vastvantarA'grahAdityarthaH / nanu pratIyata evAkAzamatrApi, tasya tanmate pratyakSatvAdityata Aha pratIyAcceti / ArjavAvasthite'pyandhakAre jJAnAbhAvAdAlokasannikarSo'pi hetureSTavyaH, sa ca cakSuSaH sahakArI nAnyasyeti siddhaM cakSuH karaNamityabhipretyAha nayaneti / athArjavAvasthAne'pi nAlokasannikarSApekSA, tabAha vAtAyaneti / tadupalambhaprasaGgAdrUpAbhAvopalambhaprasaGgAdityarthaH / cakSuSA yatkizcidupalambhasya tatrApi sambhavAditi bhAvaH / nanviti / tathAtve vA shkaaryucchedaapttiH| vastutaH pratiyogisattvaviro prkaashikaa| tathAtve veti / kAraNacakrasAkalyopakSayAya daNDAderapi tatropakSaye ghaTAyahetutApattirityarthaH / tathA ca yogyatAghaTakatayA avazyApekSaNIyasyAtrAnupakSINasyendriyasya siddhamabhAvadhIhetutvamiti bhAvaH / mkrndH| dhikaraNasannikaraNasannikarSa evAnupalabdhisahakArI sa ca tatrAstyeveti bhAvaH / akAraNameva aprayojakamevetyarthaH / paramparAkAraNaM kAraNakAraNam / tathAtve veti / kAraNacakrasya sAkalyopakSayAbhyupagame daNDacakrAderapi tathAtve ghaTAdyahetutvapAttirityarthaH / tathA ca yogyatAghaTakatayA'vazyApekSa Page #450 -------------------------------------------------------------------------- ________________ - - - - tRtIyastavake ] anupalabdhermAnAntaratvakhaNDanam / 433 nyamelakaM mithaH pratyAsatyAdizabdavAcyaM tadupakSayaH, na tarhi kaciccakSuH kAraNaM syAditi / na hi rUpAdyapalabdhimadhyasanikRSTametadupajanayati / athAdhikaraNasamavetakiJcidupalambho'pi tadviSayAbhAvagrahenupalabdherapekSaNIyaH, tatastatredaM caritArtham , vAyvAdiSu tu ruupaadybhaavprtaatiraanumaanikii| tathA hi anupalabdhyA hyanumIyate-ayaM norUpo vAyuriti / na asiddheH| na ghapalambhAbhAvo bhavatAmabhAvopalambhaH, upalambhasyAtondriyatvAbhyupagamAt / prAkaThyAbhAvenAnumeya iti cenna / vAyau rUpavattAprAkaTyAbhAvasyApyasiddheH, rUpAbhAvena samAnatvAt / vyavahA bodhnii| tatsAdhyamasti yaMtropakSayaH tasya syAt kiM tu paripUrNAnAM kAraNAnAmeva tathAtvAditi / nanvasti melanaM nAma tattvAntaraM kSayaviSaya ityAha atha iti / evaM hi rUpAdijJAneSvarthasaMnikarSasaMpAdanopakSINaM cakSurna kAraNaM syAdityAha tadupakSaya iti / nanvabhAvAdhikaraNasa navetasya kasyacidvastunaH pratiyogigrAhakeNendriyeNopalambho'bhAvagrahaNe sahakAritvenAnupalabdherapekSaNIyastatredamindriyamupakSIyata ityAha athAdhikaraNasamavetakiJciditi / tarhi vAyau rUpAbhAvapratItirna syAt tatra vastvantarasya cakSuSAnupalambhAdityAzaGkaya sa evAha vAyvAdiSu iti / na iti / na tatrAbhAvapramANagamyosbhAvaH anupalabdhiliGgAnumeyatvAditi / na iti / asiddhrnuptnbdherjnyaataasiddhtvaaditi| na tAvadabhAvapramANAtsidhyatItyAhU nahi iti| aindriyakasyAbhAvo hi bhavatAmabhAvagamya iti / nanu rUpopalambhajanyasya prAkaTyasyAbhAvena vAyau rUpAnupalambho'numIyata ityAha prAkaghyAbhAvena iti| vAyau rUpAbhAvasyeva prAkaTyAbhAvasyApi nAbhAvapramANAtsiddhirityAha na vAyau iti| nanvastu vAyau rUpavyavahArAbhAvena prAkaTyAbhAvo'numeya ityAha vyavahArAbhAvena iti / vyavahArAbhAvasyAnaikAntikatvAnna prAkaTyA prkaashH| dhitvamanupalabdheryogyatvaM, tatra na cakSurupakSaya iti bhAvaH / na hiiti| viSayapratyAsattAvindriyAnyathAsidyA kvacidapi indriyaM karaNaM na syAt , apratyAsannasyA'janakatvAdityarthaH / tadviSati / adhikaraNaniSThAbhAvagrahe ityarthaH / vAyvAdigviti / cakSuHsannikRSTe vAyau cakSuSA taddharmAgrahe vAyau rUpAbhAvadhI dhyakSA, kintvanumitiriti neyaM tatra sAmagrItyarthaH / asiddhimevopapAdayati na hIti / vAyau rUpAbhAvadhI nupalabdhiliGgajanyA, anupalabdherajJAnAt , AptavAkyasyApi tadbodhakasyAbhAvAt / na copalabdheranupalabbirajJAtaiva tadbAdhikA / upalabdheratIndri yatvena yogyAnupalambhenAnupalabdhyabhAvasya jJAtumazakyatvAt , anupalabdhimAtrasya cAbhAvAgrAhakatyAdityarthaH / upalambhakAryajJAtatAyA abhAvenopalambhAbhAvo'numIyate ityAha prAkaTyeti / vAyau rUpAbhAvavadrUpaprAkaTyAbhAvasyApi durghahatvaM, yadi ca sa yogyAnupalabdhigamyastahi rUpAbhAvo'pi tathA'bhyupeyastulyayogakSematvAdityAha vAyAviti / rUpajJAnAbhAve liGgAntaramAha vyavahAreti / dRzyamAno vyavahArAbhAvo liGgaM, prkaashikaa| uplmbheti| upalambhasya jJAtatAcaramakAraNatayA jJAtatAvyApyatvAditi bhAvaH / prAkaTyAbhAvaliGgatvabhramaM nivArayati rUpajJAnAbhAva iti / na ceti / agrimaandhana kAyetyAdigatArthamiti zaGkayA vikalpayati dRzyamAna iti / vyavahArasAmAnyAbhAvasya nAnekAntikatvamiti vikalpayati mkrndH| mIyasyAnyatrAnupakSINasyendriyasyAbhAvagrAhakatvaM siddhamiti bhAvaH / uplmmeti| upalabhyasya jJAtatAyAM caramakAraNatvAttadabhAvena tadabhAvo'numIyate ityarthaH / prAkaTyAbhAvaliGgatvabhramaM vArayati spajJAnAbhAva iti / na cetyagrimagranyena gatArthatvAt kAye'tyAdi vyarthamiti vikalpayati dRzyamAna iti / nanu vyavahArasAmAnyAbhAvasya vApyasiddharanaikAntikatvamasiddhamiti vikalpya yojayati 55 nyA0 ku0 Page #451 -------------------------------------------------------------------------- ________________ - 434 vyAkhyAtrayopetaprakAzayodhanoyute nyAyakusumAJjalau [ 20 kArikAvyAkhyAyo rAbhAvenAnumeya iti cenna / kAyavAganyApAgabhAve'pyupekSAjJAnAbhAvA-pupagamAt , mUkasvapnopapattazca / na ca vyavahArAbhAvamAtreNAnumAtumapi shkyte| anaikAntikatvAdasiddhezca // tadviSayastu vyavahArastadviSayajJAnajanyo vA ? tadviSayajJAnajanako vA ? tadAthayadharpajanako cA? / tadabhAvazca tajjJAnatada zrayadharmAbhAvAntabhUta evetyazakyani bodhnii| bhAve jJAnAbhAve liGga netyAha na iti / itazcAnakAntikatetyAha mUkasvapna iti / mUkatayA vAcikasya vyavahArasyAbhAvaH, svapnatayA kAyikasyeti / nanu mA nAma hAnopAdAnalakSaNayoH kAyavAgvyavahArayoH jJAnavizeSakAryatvAttadabhAvAt jJAnamAtrAbhAvaH prAkaTyamAtrAbhAvo vAnumIyatA, jJAnamAtrasya prAkaTyamAtrasya ca vyavahAramAtraM kArya, tatastadabhAvAt tayoranyatarasyAbhAvo'numAsyata ityAzaGkayAha na ca iti / yadi tAvadvayavahArAbhAvamAtramityatra yaH kazcidvayavahAro vivakSitastadAnakAntikatA yasya kasyacidvayavahArAbhAvasya yena kenApi jJAnAbhAvena vyAptaH, tathApi kasyApi vyavahArasya sarvatrAsattvAdasiddhazca tanmAtrAbhAva iti / atha yadviSayasya jJAnasya prAkaTyasya vA bhAvo'numitsitaH tadviSayavyavahArAbhAva eva liGgamucyate tatrAha tadviSayastu iti / kAyikavAcikavyavahArayorapekSAjJAnavyApyatvAd vyApinazca vyavahArAntarasyAnavagamAt tadviSayo vyavahArastadviSayaM jJAnaM tadAzritaM vA prAkaTyalakSaNaM dharma puraskRtya tajanya iti vA tajanaka iti vA niruupnniiyH| tato vyavahArAbhAvazcAtra tajjJAnatadAzritadharmAbhAvapuraskAreNeva nirUpyeta / taccAzakyamAtmAzrayAdidoSaprasaGgAt / tathAhi yadA tadviSayajJAnavyavahArAbhAvaH tadviSayajJAnAbhAve liGgaM tadApekSajJAnAdivyApino vyavahArAntarasyAbhAvAttadviSayajJAnameva tajjanyavyavahAro'bhyupagantavyaH, tathAcAtmAzrayatvaM-tadviSayajJAnAbhAvAdeva tadviSayajJAnAbhAvAnumAnamiti / yadA tu tadviSayajJAnajanakasya vyavahArasyAbhAvo liGgaM tadA cakSurAdivyApArasya tajjanakatvAttasya ca jJAnasya kArya kagamyatvAttadabhAvo'pi jJAnAbhAvAvagamyaH, tathA cetaretarAzrayatA-tajjJAnAbhAvajJAnAttajjanakavyavahArAbhAvajJAnaM jJAnajanakacakSurAdivyApArarUpavyavahArAbhAvajJAnAcca tadabhAvaMjJAnamiti / yadA ca tadAzritadharmajanakasya vyavahArasyAbhAvo liGgaM tadA prAkaTyAkhyadharmasya jJAnahetukalvAdAtmAzrayatvameva / atha tu jJAnadvArA cakSurAdivyApAra eva janakaH tadA cakrakaM bhavati jJAnAbhAvAccakSurAdivyApAralakSaNasya vyavahArasyAbhAvaH jJAnAbhAvazca prAkaTyAbhAvAt sa ca tajjanakavyApArAbhAvAt sa ca prkaashH| vyavahArasAmAnyAbhAvo vA ? / nAdyaH anaikAntikatvAdityAha kAyeti / antye'pi yadi svakIyavyavahAramAtrAmAstadA'nekAntikaM, sarvasya tu tadabhAvo grahItumazakya ityAha na.ceti / nanu anupekSaNIyaviSayakaH svakIyarUpavattAjJAnAbhAvastadviSaya kasvakIyarUpavadyavahArAbhAvenAnumeya ityata aahtdvissystviti| tdbhaavshceti| prAyayorjJAnAbhAvAntarbhUtaH, antye tadAzrayadharmAbhAvAntarbhUta prkaashikaa| antye'piiti|praadyyoriti| yadyapi vyavahArAbhAvo jJAnabhAvAdanyastathApi jJAnAbhAvenaiva so'numeya ityntrbhaavaarthH| tathAcAtmAzrayAdiriti bhaavH| tadAzrapadhAbhAvAntarbhUta iti| jJAnAbhAvAnumAnadvArA prAkavyAbhAvAtmakatadAzrayadhAbhAvo'numeya ityarthaH / kecittu ghaTajJAnapratiyogikatayA jJAnAbhAyavada ___mkrndH| antye'pIti / zrAdyayoriti / yadyapi vyavahArAbhAvo na jJAnAbhAvAntarbhUtastasya tato'nyatvAt , tathApi jJAnAbhAvenaiva so'pyanumeyastajjJAnazcAtmAzrayAdinA'sambhavIti vyavahArAbhAvo'zakya Page #452 -------------------------------------------------------------------------- ________________ tRtIyastavake ] anupalabdhermAnAntaratvakhaNDanam / 435 zcaya ev| zrAtmAzrayetaretarAzrayacakrakapravRttiprasaGgAt / na cAjJAtasyopalambhAdyabhAvasya liGgatA / na ca prAka nyAbhAvaH sattAmAtreNopalambhAbhAvamAvedayatoti yuktam / liGgAbhAvasya tathAtve'tiprasaGgAt / avinAbhAvabalena tu niyame ttprtisndhaanaaptteH| na hyavinAbhAvaH sattAmAtreNa jJAnahetuM niyamayati, dhUmAdAdhapi tathAbhAvaprasaGgAditi / jJAnapratyakSatvena tvadizA bhaviSyatIti cenna / bodhnii| jJAnAbhAvAditi / na ca vyavahArAbhAvamAtreNetyAderaparA vyAkhyA-na kevalamanaikAntikaH asiddhazca vyavahArAbhAva ityAha na ca iti / uktasyaivAnakAntikatvasyAnubhASaNaM dRSTAntArthamiti vyavahArasvarUpanirUpaNapuraHsaraM vyavahArAbhAvaM nirUpayaMstasyAsiddhimevAha tadviSayastu iti / nanu vijJAyamAna evAnupalambho yadi rUpAbhAvaM gamayet avinAbhAvena tata ete doSAH prAduSyuH, na tvevamityAzaGkayAha na cAjJAtasya iti / tathA sati liGgataiva na syAditi bhAvaH / nanUpalambhaliGgasya prAkaTyasyAbhAvo liGgina upambhasyAbhAvaM gamayiSyatItyatrAha na ca iti / sa hi liGgAbhAva ityeva ligino'bhAvaM gamayedavinAbhAvena vA ! prathame dhUmAbhAvo'pyagnyabhAvaM gamayet , dvitIye tvavinAbhAvaH svasya hetusvarUpasya ca pratisaMdhAnamapekSyeta, anyathA'tiprasaGgAditi / nanu naiyAyikamatAvalambena pratyakSatvamabhyupagacchAmaH, tato bhAvapramANAvagatenaiva jJAnAbhAvena vAyau rUpAbhAvamanumomaha ityAha jJAnapratyakSatvena iti / tarhi prAmANika panthAnamAgato yathA - prkaashH| : evetyrthH| praatmaashryeti| yadi tadviSayakajJAnAbhAvenaiva tadviSayakajJAnAbhAvo'numeyastadA''tmAzrayaH / atha tadviSayakajJAnAbhAvAt tadviSayakavyavahArAbhAvajJAnaM, tadviSayakavyavahArAbhAvena ca tadviSayakajJAnAbhAvajJAnaM, tadA'nyonyAzrayaH / atha tadviSayakajJAnAbhAvAt tadviSayakavyavahArAbhAvajJAnaM, tadviSayakajJAnAbhAvazca tadviSayakaprAkaTyAbhAvAt , sa ca tadviSayakajJAnAbhAvAt , tarhi cakrakamityarthaH / nanvanyeSAmajJAtAnAmaliGgatve'pi prAkaTya bhAvaH sattayaiva jJAnAbhAvaM gamayiSyati / na cAyogyapratiyogikatvenAyogyo'syAbhAva iti vAcyam / anupalabdhereva tadvizeSaNavattvAdityata Aha na ceti / sa hi vyAtibalena vA pratipAdayelliGgAbhAvatvamAtreNa vA, kAryAbhAvamAtratayA vA ? tatra na madhyamAntimAvityAha liGga bhAvaspreti / dhUmAbhAvasyApi sattayA gmktvaapaataadityrthH| zrAdyamAzaGkaya nirAkaroti avinAbhAveti / na hyapalambhAbhAvo bhavatAmabhAvopalambha ityatra zaGkate bhAneti / pratyakSeNa jJAnAbhAvaM jJAtvA tasmAlliGgAdvAyau rUpAbhAvAnumAnaM syAdityarthaH / manmate prati prkaashikaa| zakyanizcaya iti Adyayoriti phakkikArthaH / tadAzrayadharmaghaTitapratiyogikatayA prAkaTyAbhAvAdanizcaya iti tadAzrayetyAyuttaraphakikArtha ityAhuH / na cAyogyapratiyogikatveneti svarUpasadabhAvo yogyapratiyogikamevAbhAvaM gamayatItyarthaH / anupalabdhereveti / anupalambhasya grAhakatve sa niyama ityarthaH / na hapalambhAbhAva iti / naiyAyikokte zaMkata ityarthaH / pratyakSeNa svarUpasadanupalabdhyA / manmata iti / manmatAzrayaNe rUpAbhAvo vAyau pratyakSa eva tadanAzrayaNe tu jJAnAbhAvo'yogya eveti mkrndH| nizcayaH / evaJca tadAzrayadharmAbhAvastadviSayaprAkavyAbhAvaH, tasyApi tadanumApakatve cakrakAdinA so'zakyanizcaya ityatra tAtparyam / jJAnAbhAvAntarbhUto jJAnaghaTitapratiyogikatayA jJAnAbhAvavadatIndriya ityarthaH / jJAnAbhAvazcati / tjjnyaanmityrthH| yadvA anumeya iti pUrvoktamanuSajanIyam / anupalabdhereveti / prAkavyAbhAvastvayogyamapi gamayiSyatItyarthaH / Page #453 -------------------------------------------------------------------------- ________________ 436 vyAkhyayAtropetaprakAzayodhanoyute nyAyakusumAJjalo [ 20 kArikAyAkhyAyo zabdadhvaM saadinoktottrtvaat| apica pratiyogigrAhakendriyeNAdhikaraNadharmapratItirasupalabdheraGgamiti, tdrhitaayaastsyaaHkaaryvybhicaaraayvsthaapyet,vyaaptiblaaddhaa?| na tAvaduktarUpAnupalabdhistAM vinA abhAvapratyayamajanayanto dRshyte| nApi vyAptaH / tathAsati vAyau rUpAbhAvapratyayastAmAkSipet , evambhUtatvAt / anAkSepe ghA, na tatkAraNako bhaved na vA bhvet| tato na bhavatyeva, liGgAttadutpattiriti cet / nanu liGgamapi saiva, na tattvAntaram / yathA yonisaMbandho'liGgadazAyAmindriyasa bodhnii| pramANaM vAyo rUpAbhAvazcAkSuSa ityabhyupagaccha / na ca kathaM nAmAcAkSuSo vAyo rUpAbhAvazcAkSuSaH syAditi zaGkAvakAzaH zabdapradhvaMsapratyakSatasAdhanenAdhikaraNapratyakSatvasyAnaGgatvapratipAdanena dattottaratvAdityAha na zabdeti / tadevaM yadi pratiyogigrAhiNendriyeNAdhikaraNasamavetadharmopalambhaH tadviSayAbhAvagrahe hetuH tato vAyau rUpAbhAvapratItirna syAt anumAnatastadasiddherityuktam , idAnIM tatraiva dUSaNAntaramAha api ca iti / tadrahitAyA vastvantarapratItirahitAyAstasyA anupalabdheH kAryavyabhicArAtsatyAmapyanupalabdhau kadAcitkAryasyAbhAvagrahaNasyAnutpatteH tatpratItirapyAmiti vyavasthApyeta vyatirekAbhAve'pyanvayavyAptibalAdveti / tatra prathame dUSaNaM na tAvat iti / +prati + + pratiyogigrAhakendriyasaMnikaSaiH sahitAnAM pratItidvaye dUSaNaM-nApi vyAptaH iti / satyAM hi vyAptI bhavan rUpAbhAvapratyayaH tAM vastvantarapratItimAkSipedevaMbhUtatvAdabhAvapratyayasya vastvantarapratItivyAptatvAt / yadi nAkSipet tayabhAvapratyayo vastvantarapratItihetuko na syAtsvayaM vA na bhavet tatkAraNakasya vastvantaragrahaNasyAbhAvAt / asti cAyaM vAyAviti pratikSiptamapi pakSaM dUSaNAntaravivakSayopakSipati tata iti / tataH pramANAntarabhUtAyA anupatnabdhervAyau rUpAbhAvapratItirna bhavatIsyeva kiMtu liGgabhUtAyA tadA ca vastvantarapratItirnApekSaNIyeti / liGgamapi iti / na hi tasyA eva kadAcidvastvantarapratItirapekSaNIyA'nyadApi yuktamiti / nanu yathA hyaliGgadazAyAM mAtApitRsaMyandhazcakSuHsaMnikarSamapekSate brAhmaNyajJAnena tu liGgAvasthAyAM tayehApi syAdityAha yathA iti / na prkaashH| yogimattayA'nupalambhAdvAyau rUpAbhAvaH pratyakSatvAnnAnumeyaH, zabdAbhAvapratyakSatvavyavasthApana yA AzrayayogyatAyAstaddharmagrahasya cAbhAvapratyakSatA'GgatvanirAsAditi pariharati shbdeti|vyaaptiblaadeti| kAryakAraNabhAvasya vyAptivizeSatvena govRSanyAyAt tA vinA yA vyAptistadbalAdityarthaH / tAM vineti| adhikaraNavRttivarmapratIti vinetyrthH| evambhUtatvAd vyaapytvaadityrthH| anaakssepeveti| adhikaraNavRttidharmapratItyanAkSepe vA nAbhAvadhIstahetukA tadyApyA vaa| tathAtve vA hetuM vinA vyApaka binA vA na bhavedityarthaH / tataH-adhikaraNadharmapratItita ityarthaH / saiva-anupalabdhirevetyarthaH / yatheti / yathA vizuddhamAtApitRyonijatvaM liGgAliGgadazAyAmindriyasambandhanirapekSasApekSaM, tathAnupa prkaashikaa| na anupalabdhiliGgAnumeyo vAyau rUpAbhAva iti samudAyArthaH / na ca jJAnapratyakSatvamaGgIkRtya mamaikadezinaH pratyavasthAnamucitamiti vAcyam / anupalabdheH kAraNatve'pi nirvyApAratvenAkaraNatvAditi bhAvaH / tadvihitAyA ityAdeH kAryakAraNabhAvaparatvAdAha kAryakAraNeti / saiveti / tacca dUSitamiti bhAvaH / tatheti / adhikaraNadharmapratItinirapekSA tatsApekSA cetyarthaH / sA adhikaraNadharma mkrndH| . saiveti / tacca dUSitamiti bhAvaH / tatheti / anupalabdhirapyadhikaraNadharmajJAnanirapekSasApekSA syAdityarthaH / Page #454 -------------------------------------------------------------------------- ________________ tRtIyastavake] anupalabdhermAnAntaratvakhaNDanam / nikarSamapekSate, liGgadazAyAntu tadanapekSa eva brAhmaNyajJAne, tathaitat syAditi cenna / kaaryjaatibhedaattdupptteH| prakRte ca tadanabhyupagamAt / pArokSyApAronye vihAyAnyathA'Syaso bhaviSyatIti cenn| anupalambhAt / sambhAvyate tAvaditi cet , sambhAvyatAM, na tvetAvatA'pi tamAzritya krnnniymnishcyH| ajJAtakaraNatvAcca / yadajJAyamAnakaraNajaM jJAnaM tatsAkSAdindriyajaM, yathA rUpa bodhnii| iti / tatra hi jJAnAtmanaH kAryasya pArokSyApArokSyalakSagajAtibhedAt yonisaMbandhasyendriyApekSAnapekSayorupapattiriha cobhayoriti / vastvantaragrahApekSatadanapekSAnupalabdhikAryayorabhAvajJAnayoH pArokSyAbhyupagamena jAtibhedAbhAvAt. sahakArivecicyAnupapattiriti / nanu parokSatve'pi vastvantaragrahaNApekSAnupalabdhijanyasya prakArAntareNAsau jAtibhedo bhaviSyatItyAha pArokSya iti / na iti / parokSAparokSavyatirekizo jJAnAvAntarajAtibhedasyAprAmANikatvAditi / saMbhAvyate iti / yadyapi na pramANopalambha iti shessH| saMbhAvyatAm iti / na hi saMbhAvanAmAtrasiddhaM jAtibhedamAzrityAsmin jAtibhede bastvantaragrahApekSAnupalabdhiH kAraNamasmiMstu tannirapekSeti kAraNaniyamaH zakyanizcaya iti / tRtIyaM hetumamUdya vyAcaSTe ajJAtakaraNatvAt iti / sAkSAdananyatracaritArthenendriyeNa janya prkaashH| labdhirapi syAdityarthaH / kAryeti / dRSTAntasya tatsApekSasyA'parokSajJAnajanakatvaM tannirapekSasya ca parokSajJAnajanakatvam / atra tu liGgAnupalabdhijanyAbhAvajJAne jAtibhedAbhAvAlliGgajAnumitau vyabhijArAtsA kAraNaM na syAt / tadvadaparokSajAtyaGgIkAre ca tatrendriyajanyatvamAvazyakamityarthaH / na ca jAti vinA'pi vyAptyAdijJAnavinAkRtAnupalabdhijanyAbhAvajJAne sA kAraNamiti vAcyam / anupalabdhijanyajJAnatvenaiva talliGgakAnumitivadvivAdapade'pi tadakAraNatvAnumAnAt / indriyAnyathAsiddhanirAsAditi bhAvaH / sambhAvyatAmiti / kAryajAtisambhAvanayA tajjAtIyaniyatasya kAraNatvasambhAvanAyAmapi tatrAnizcayAdityarthaH / .. yadajJAyamAneti / nanvidamanumityAdAvanaikAntikaM tasyAzayamAnamanaHkaraNakatvAt / na ca jJAyamAnakaraNajanyatvaM liGgaM, liGgAderajanakatayA tajjJAnasyAjJAyamAnasyaiva karaNatvAt / nApi jJAnAsAdhAraNakAraNakatvAbhAvo liGgam , abhAvajJAne pratiyogyAdijJAnajanyatayA tadasiddheH / savikalpakamAtrasyaiva vizeSaNajJAnajanyatvAcca / maivam / liGgAdijJAnAjanyAnubhavatvasya liGgatvAt / sAkSA prkaashikaa| * pratItiH / anulabdhijanyajJAnatvenaiveti / mkrndH| liGgAdIti / atrAnubhavapadaM vyarthaM smaraNasyApi dRSTAntatvena sAdhyavattvAbhyupagamAt ata eva parimale jJAnatyasyeti pATha iti vadanti / vastuto yathAzrutasAdhye manasaiva siddhasAdhanaprasaGgAnmanobhinnendriyajatvamindriyatvenendriyajatvaM vA tadarthaH / tathA ca smaraNe vyabhicArAdanubhavapadamiti / dvitIyadRSTAnte'nuzayaprakAza evAyaMprakAzakRta iti prtibhaati| ata evAha saakssaaditi|ydypyaatmmnoyoglkssnntyaapaarsy na vyavadhAnamanyathA cakSurAdAvapi tathAtvena bArApatteH, tathApi nirukta eva tAtpaya'm / yathAzrutamabhipretyAha sAkSAditi / vipakSa iti / tathA cAprayojakatvaparo'yaM grantha ityarthaH / bhAvaviSayatvopAdhiparastu netyAha / Page #455 -------------------------------------------------------------------------- ________________ 438 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalo [ 20 kArikAvyAkhyAyAM pratyakSap, tathA ceha bhUtale ghaTo nAstoti jJAnamiti / yathA vA smaraNamazAyamAnakaraNajaM sAkSAnmanojanma / kutastahiM na sAkSAtkAryanubhavarUpam ? / saMskArAtiriktasannikarSAbhAvAditi vkssyaamH| bodhnii| miti tatraivodAharaNAntaramAha yathA vA iti| yadi smaraNaM sAkSAnmanaindriyajaM tarhi sukhAdijJAnavadasya sAkSAtkAritvAnubhavatve na kimiti sta ityAha kuta iti / prkaashH| diti, manasA vyavahitavyApAreNa siddhasAdhananirAsArtham , upanItabhAnanirAsArtha vaa| kuta iti| sAkSAdindriyasannikarSajanyasya pratyakSatvavyAptatvAdityarthaH / saMskAreti / saMskArAnyaH sannikarSaH prkaashikaa| (1) tatpara etena prAGnAstItyAdigrantha ityarthaH / arucibIjantu sanmukhArthatyAga eveti / indriyajanyatveti / indriyasannikarSajanyatvetyarthaH / tena nottaravirodhaH / tathA ca jJAnAkaraNakatvaM sAkSAttvaprayojakamiti bhAvaH / indriyasannikarSajeti / cakSukRtirgatimatsaMyogajanyA calaghaTasaMyogAzrayatvAdityanumitersAyamAnakAraNatApakSe indriyasannikarSajanyatvAdityarthaH / nanUdAhRtAnumitau sAkSAtkAritvaM kutaH ? indriyasannikarSAtmakakaraNajatvaprayojyatvAt sAkSAtkAritvasya, tathA ca kathaM sAkSAtkAritvaprasaGga ityata Aha asAkSAtkAritvasyeti / tathA ca sAkSAtkAritvaprayojakAjJAtakaraNakatvAbhAvAdeva tatrAsAkSAtkAritvamiti bhAvaH / nanu asAkSAtkAritvaM parokSatvam tacca jAtireva kuto netyata Aha anubhavatveneti / smRterapi parokSatvAditi bhAvaH / idaJca vastugatimanuruddhaya, vastutastu jAtitve'pi jJAyamAnakaraNakatvaprayojyatvameva taditi noktAnumitau tadabhAvo nApi smRtivRtti taditi anubhavatvena saMkara ityavadheyam / na ceti / indriyatvenendriyajanyatvaM sAkSAttvaprayojakaM, tathAcendriyAjanyatayA nAbhAvadhIH sAkSAtkariNIti bhAvaH / tatrAsiddhimAha prakRtepoti / tattvAt = indriyajanyatvAdityarthaH / vAyoratIndriyatayA tvadvadupanItatvamasambhavIti tadarthamAha vAyoriti / tathA ca dhIriti / yadyapi rUpAbhAvadhIH sAkSAtkAritvenaiva naiyAyikAbhimateti tasyA uktasAmagrIvyabhicAra eva, tathApi yA dhIH svarUpasadanupalabdhijanyatvenobhayasiddhetyatra tAtparyyam / sAkSAtkAritvenAbhimatAyA iti / svarUpasadanupalabdhijanyatvenobhayasiddhAyA ityarthaH / yadi ceti / tathAcAnupalabdheHpratiyogigrAhakendriyajanyAdhikaraNajJAnasahakArikAraNa virahAdindriyajanyaiva vAyau rUpAbhAvadhIriti bhAvaH / pratyakSazceti / etAvatA svarUpasadanupalabdherdAhakatvamAtrasiddhAvapi pUrvoktayuktyavaSTambhena pratyakSatvasiddhiriti dhyeyam / cakSuSeti / tathA ca nAzrayagrahe kintu tatsannikarSa evendriyamanyathAsiddhamiti bhAvaH / sannikaNa yadIndriyamanyathAsiddhaM tadA ghaTo'pi nendriyagrAhyaH syAditi na tena tadanyathAsiddhirityAzayena mUlaM hantavamiti / kvacidetadAzayanivedikA sannikarSo hItyAdi phakikA prakAza eva paThiteti / akAraNameveti / aprayojakamevetyarthaH / paramparAkAraNaM kAraNakAraNamityarthaH / mahAndhakAra iti mUlaM sparzanendriyayogyAlokAbhAvapratipAdanAya / nanu pratIyata eveti AkAzaM, tvacApi gRhyata iti matamAzrityedamuktam / nAlokasannikarSeti / tatra yadyapi mahAndhakAre jJAnAbhAvAdityapi dUSaNam , tathApi tasminsa ?-truTiH ) / idazca jJAyamAnakAraNatvapakSe na cAprayojakatvaM nirvyApAratvasya vipakSavAdhakatvAt , na ca tathAsatyakaraNatvaprasaGga evetyasti vAdhako'pi tarka evetyata Aha indriyeti / tathA (1) iyaM vyAkhyA siMhAvalokananyAvena 427 pRSThato draSTavyA / Page #456 -------------------------------------------------------------------------- ________________ tRtIyastavake] anuplbdhermaanaantrtvkhnnddnm| 436 tathApi bhAvaviSaye iyaM vyavasthA, abhAvajJAnaM tvajJAtakaraNatve'pi na sAkSAdindriyajaM bhaviSyatIti cenna / utsagasya bAdhakAbhAvena sngkocaanupptteH| anyathA sarvavyAptInAM bhAvamAtraviSayatvaprasaGgo'vizeSAt / tathApi vipakSe ki bAdhakamiti bodhnii| saMskAra iti / na tAvadanubha vatvaM saMskArAtiriktAsAdhAraNakAraNAbhAvAt , nApi sAkSAtkAritvamindriyArthasaMnikarSAsamutthatvAditi vakSyAmazcaturthe pariccheda iti / __ajJAyamAnakaraNakena jJAnenendriyajena bhavitavyamiti vyAptirbhAvajJAneSu nAbhAvajJAneSvapItyAha tathApi iti / na iti / sAmAnyataH pravRttAyA vyApterbAdhakamantareNAbhAvaviSayatvena saMkocAnupapattestathApi vA saMkoce'tiprasaGga iti / mA bhUtsaMkocaH tathApyajJa.yamAnakaraNakasyaiva kasyacid jJAnasyAnindriyajatve kiM bAdhakamityAha tathApi iti| bAdhakaMvi + (nA?) + tsargApavAde'tiprasaGga ityeta prkaashH| pratyakSatvaprayojakaH, smaraNe tu sa eva sannikarSaH / pratyabhijJAne tu tattA smRtyupanItA bhAsate, na tu saMskArastatsannikarSaH / tajjanyatve smRtitvApattarityarthaH / ___ tathApIti / vipakSa baadhkaabhaavaadityrthH| na ca bhAvaviSayatvamupAdhiH, abhAvajJAne'pi pratiyogyAdibhAvaviSayatayA sAdhanavyApakatvAt / nApyabhAvAviSayatvaM, abhAvasmaraNe sAdhyAvyApakatvAt / utsargasyeti / sAmAnyata eva vyAptirbhAvaviSayatvasya gurutvAdityarthaH / tathApyutsargasya bAdhyatvazaGkAnivAraka kimityAha, tthaapiiti| nirbIjatAdRzazaGkAyAM sarvatra sAmAnya . prkaashikaa| cendriyameva karaNamiti bhAvaH / nanvidamiti / na ca tatrApi manojanyatayA sAdhyamastyeveti vAcyam / yathAzrute siddhisAdhanApatyA viSayapratyAsannendriyajanyatvasya sAdhyatvAt / liGgAdoti / siddhAnte'pyanubhavapadaM jJAgaparam / ata eva mUloktadvitIyadRSTAntAsaGgatiH sAdhyasyApi niruktasya saMskAralakSaNAM pratyAsattimAdAya smaraNe satvAt / kecittu siddhisAdhanApanuttaye manobhinnendriyajanyatvamindriyatvenendriyajanyatvaM vA sAdhyamityAzayena vyabhicAradezaneyaM dvitIyadRSTAnte cArucireva prakAzakRtaH ata eva siddhAnte'nubhavapadopAdAnaM kariSyati smaraNe niruktasAdhyAbhAvAditi vadanti / mAstu pratiyogijJAnatvenAbhAvajJAnaM prati janakatvaM tathApyasiddhirevetyAha savikalpaketi / mananetivyavahitavyApAratvaJca viSayApratyAsannatvAdikameva bodhyam / upanIteti / tathA copanItAbhAvajJAneM'zataH siddhasAdhanavAraNAya sAkSAtpadaM jJAnAdipratyAsattirahitaparamiti bhAvaH / sAkSAditi / yadapi cendriyatvenendriyajanyatvasya sAkSAt prayojakatveneyaM zaGkA tathApIndriyasannikarSAsAdhAraNakAraNatvameva sAkSAttvaprayojakamityabhiprAyeNa zaGkeyamiti bhAvaH / smRtitvaapttriti| idamupalakSaNam / vastuto viziSTAnubhavaM pratyabyavahitavizeSaNAnaM kAraNamanyathA smaraNasamaye'nubhava eva syAditi tatrA'pi smRtireva pratyabhijJAkAraNamityapi draSTavyam / vipakSa iti / tathA cAprayojakatvaparo'yaM prantha iti bhAvaH / nanUpAdhiparatvenaiva kimiti na vyAkhyAta ityata Aha naceti / ntvityrthH| upAdhirityanantaramityartha iti zeSaH / bhAvAbhAvaviSayateti kvAcitkaH pAThaH / tatrAbhAvapadaM dRSTAntArtham abhAvasmaraNa iti| etacca yathAzrutasAdhyaM viSayapratyAsannendriyajanyatvaM vA vivkssitm| sAdhyamabhipretya paunaruktamAzaMkyAha tathApIti / AtmAdinA siddhasAdhanavAraNAyAha / nceti| na tvityrthH| ityartha iti zeSaH, bhAvAbhAvaviSayatayeti yadi pAThaH kva cittadA'bhAvapadaM smpaataayaatm| abhAvasmaraNaiti / etacca ythaashrute|vstut upanItAbhAvapratyakSa tathAtvam / adRSTAdinA arthAntarAdAha liGgAditi / Page #457 -------------------------------------------------------------------------- ________________ 440 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAalau [ 20 kArikAvyAkhyAyAM cet / nanvidameva tAvat / anyadapyucyamAnamAkarNaya / tad yathA akAraNakakAryaprasaGgo, rUpAdyupalabdhInAmapi vaa'nindriykrnntvprsnggH| na hyanumityAdibhirupalabhyamAnakaraNikAbhizcaturAdivyavasthApanam , api tvanupalabhyamAnakaraNikAbhI rUpAdyupalabdhibhireva / yadyapi sAkSAtkAritA'pi tatraiva paryavasyati, tathApi prathamato'nupalabhyamAnakaraNatvameva prayojakaM ckssuraadiklpne| na chupalabhyamAne karaNAntare sAkSAtkAriNISvapi tAsu cakSurAdyanupalabhyamAnaM kazcidakalpayiSyat / ata eva sAkSAtkAritve'pi smRtermana eva karaNamupAgaman dhiiraaH| saMskArastvarthavizeSapratyAsattAvupayujyate, indriyANAM prApyakAritvavyavasthApanAt / ___ bhAvAvezAcca cetsH| sarvatra hi bAhyArthAnubhave janayitavye bhAvabhUtapramANA bodhnii| deva tAvad bAdhakaM kimanyanmRgyata ityAha nanvidam iti / nanvanyataH siddhAyAMTha yAptAveva tadvaktuM yukta tatsiddhizca vipakSe vAdhakAdityAzaGkayAha anyadapi iti / iha ghaTo nAstIti buddhiratIndriyajA nirhetukaiva syAt hetvantarAsaMbhavAditi vAdhakAntaramAha rUpAdoti / tAsAmapIndriyajatvamajJAtakaraNatvAdhInasiddhIti bhAvaH / tameva sphorayati na hi iti / upalabhyamAnakaraNikAsvanumityAdiSu indriyasya kAragatvenAvyavasthApanAdanupalabhyamAnakaraNikAsu rUpAdibuddhiSu tadvyavasthApanAdajJAta karaNatvamevendrayatne prayoja kamiti nizcIyata iti / nanu rUpAdibuddhInAM cakSurAdikAraNatvakalpane tAsAM sAkSAtkAritvameva prayojakaM na tvajJAtakaraNatvamityatrAha yadyapii ti / rUpAdibuddhInAM satyapi sAkSAtkAritve prathamataH kAryadarzanasamaya eva kAraNamapekSamANaH kAraNAntarAjJAnenaiva cakSarAdi kalpayati, natu tAsAM sAkSAtkAritvamapyanusaMdhAya, tatazca prathamabhAvino jJAtakAraNatvasyaiva prayojakatvamiti tadeva vyatirekamukhena sphorayati nahi iti / 'ata eva iti / yata evAjJAtakAraNatvameva prayojakamendriyakatve na tu sAkSAtkAritvamata eveti / saMskArakaraNa eva smRteH natu mana iti cet tatrAha saMskArastu iti / karaNasya manaindriyasya viSayaprAptirUpatayA saMskAra upayujyate, na tu kaarnntveneti| tarIyaM hetamanya vyAcaSTe bhAvAvezAca iti / bahiH smaraNAdanta.sukhAdyanubhavAcAnyatra sarvanendriyaliGgAdibhAvAtmakakaraNasahAyameva manaH pravartamAnaM dRSTamato vyAptibalAdabhAvAnubhave'pi kimapi bhAvarUpaM kAraNamAvizya manaH pravartata ityanumIyate, tacca kAraNamindriyamevAvaziSyata ityrthH| nanu prkaashH| vyAptyuccheda ityAha / nanvidamiti / utsargasya bAdhakaM vinetyAdyavetyarthaH / akAraNaketi / ajJAtakaraNakatvAvacchinnajJAnaM prataM ndriyasya karaNatvAdindriyaM vinA tanna syAdityarthaH / na hIti / jJAta karaNakajJAnena karaNatayA nendriyaM karanyate, kintajJAtakaraNakajJAnenetyarthaH / nanu nAjJAyamAnakaraNa kajJAnatvena cakSurAdikalpanam , api tu sAkSAtkArijJAnatvenetyata Aha yadyapIti / tatraiva indriyakaraNakatva evetyarthaH / yadi ca sAkSAtkArijJAnamevendriyasiddhau mAnaM syAt / tadA smRtestadabhAvAnmanaHkaraNatvaM nAnumIyatetyAha ata eveti / na caivaM smRteH sAkSAtkAritvApattiH / saMskArAtiriktasannikarSAbhAvAdityuttatvAt / nanu smRtau saMskAra eva kuto na karaNamityata Aha saMskArastviti / indriyANAmaprAptAnAM jJAnAjanakatvAt , saMskArasya ca nirvyApAratvenAkaraNatvA. dityarthaH / bhAvAvezAditi / bhAvarUpAsAdhAraNakAraNasAhityaniyamAdityarthaH / tathA cAbhAvapramAyAM mano bhAvabhUtAsAdhAraNakAraNasahakRtameva karaNamiti bhAvaH / prayogazca liGgAdyajanyA abhAvapramA Page #458 -------------------------------------------------------------------------- ________________ tRtIyastavake] anupalabdhermAnAntaratvakhaNDanam / 441 viSTameva cet upayujyate nAto'nyatheti vyaaptiH| tathaiva zaktarevadhAraNAt / na banupalabdhimAtrasahAyaM tdbhaave'pynubhvmaadhaatumutshte| zabdaliGgAderapekSAdarzanAt / na ca yatra yadapekSaM yasya janakatvamupalabdhaM, tadeva tasyaiva tadanapekSa janakamiti nyAyasaham / AndhanasaMbandhamantareNApi dahanAd dhUmasambhAvanApatteH / tathAca gataM kAryakAraNabhAvaparigrahavyasanena // 20 // apica pratiyogini saamrthyaavyaapaaraavyvdhaantH||. akSAzrayatvAddoSANAmindriyANi vikalpanAt // 21 // / bodhnii| .. bhAvAnAmupalambha evAyaM niyamaH, abhAvAnubhave tu vahirasvatantramanupalabdhimAtrasahAyaM bhaviSyatItyatrAha nahi iti / abhAvAnubhave'pi zAbdalaiGgikAdau manasaH zAbdAdibhAvarUpakAraNApekSAdarzanAH diti / anyatra tathAdarzane'poha ghaTo nAstItyatrAnupalabdhimAtrasahAyaM bhaviSyatItyAha na ca iti / yadvA bhAvAnubhave bhAvakAraNApekSamapyabhAvAnubhave tannirapekSameva mano bhaviSyatItyatra doSAntaramAha na ca iti / tathA ca iti / apekSaNIyatvenAvadhRtasyAbhAve'pi kAryotpattyabhyupagame na kizcitkasyacitkArya kAraNamiti vA parigRhyetAvizeSAditi // 20 // aparAnapi caturo hetUnupanyasyati api.ca pratiyogini iti / indriyANi pakSaH, abhAva. . prkaashH| bhAvabhUtA'sAdhAraNakaraNasahakRtamanojanyA ammadAdyabhAvapramAtvAt liGgAdijanyAbhAvapramAvaditi / ata eva-bhAvapramAyAM tathAtve'pyabhAvapramAyAM yogyAnupalabdhimAtrApekSaM manaH karaNaM syAd vipakSe bAdhakAbhAvA-dityapi nirastamityAha na hIti / na ca bhAvatvamatantraM gauravAt , anyathA liGgAdyapi tatra mAnaM na syAdindriyasahakRtasyaiva manaso bAhyAnubhAvakatvAditi vAcyam / vAyau rUpAbhAvabuddheranupalabdhikaraNatvAbhAvavyavasthApanena gauravasyApi nyAyyatvAditi bhAvaH // 20 // pratiyoginIti / indriyANIti dharminirdezaH, karaNamiti sAdhyaM, prakaraNAt / pratiyogi prkaashikaa| . ' asAdhAraNeti / liGgAdIti / anumityAdAvaMze siddhasAdhanavAraNAya prathama vizeSaNam / ghaTAdipramAyAM tdvaarnnaayaabhaaveti| abhAvasmaraNe bAdhavAraNAya pramApadam / asAdhAraNakAraNapadena kAraNAbhidhAnAdanyathA pratiyogijJAnamAdAya siddhasAdhanApatteH / na caivamapi duHkhasukhAbhAvapramAyAM vAdhaH abhAvapadena bAhyAbhAvasyoktatvAt / sAdhye ca bhAvapadamanupalabdhyA siddhsaadhnvaarnnaay| zarIrAdinA siddhasAdhanabAraNAya saadhaarnneti| pratiyogijJAnAdinA siddhasAdhanavAraNAya kAraNaparda karaNaparaM bodhyam / kvacit pATha eva tathA / hetaaviishvrjnyaanvaarnnaayaasmdaadiiti| tacca laukika paramanyathA mAnase ghaTAbhAvajJAne vybhicaaraat| sukhAbhAvapramAyAM vyabhicAra ityabhAveti vAhyetyarthaH / ata eva nAbhAvapadavaiyarthyAzaGkApi / smaraNe vyabhicAra iti pramApadaM taccAnubhavamAtraparam bhrame'pi. sAdhyam // 20 // etaccAnumityAdyaMze siddhasAdhanavAraNAya / ghaTAdipramA'ze tadvAraNAyAbhAveti / smRtyaMze bAdhavAraNAyAha prameti / anupalabdhayA arthAntarAdAha bhAveti / zarIrAdinA'rthAntarAdAha asAdhAraNeti / pratiyogijJAdinA'rthAntarAdAha karaNeti / anubhavakaraNetyarthaH / anyathA pakSa hetau ca pramAtvaparyyantasya vaiyarthyApatteH / yadi ca kAraNeti pAThaH, tadA'pi tatraiva tAtparyyam / IzvarapramAyAM vyabhicArAdAha asmadAdIti / sukhAdyabhAvapramAyAM vyabhicArAdAha abhAveti / bAhyAbhAvetyarthaH / pramApadaM smRtau vyabhicAravAraNAya anubhavaparaM, bhrame'pi sAdhyasattvAt // 20 // 56 nyA0 ku0 mkrndH| Page #459 -------------------------------------------------------------------------- ________________ 42 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAkhalI [ 21 kArikAvyAkhyAyAM ___ yadi pramANaM yadAvAvagAhi, tat tadabhAvAvagAhi yathA liGga zabdo vaa| ghaTAdyapagAhi cendriyamiti / anyathA hi zabdAdikamapi nA'bhAvamAvedayed, bhAva eva sAmarthyAvadhAraNAt / na caivameva nyAyyam / devadatto gehe nAstIti zabdAd, mayA tatra jizAsamAnenApi na dRSTo maitra ityvgtaanuplbdhyaanumaanaadnnyvgteH| prAhayatu vAzrayamindriyaM, tathApi na tenedaM vyavadhIyate vyApAratvAt , anyathA sarvasavikalpakAnAM pratyakSatvAya datto jalAaliH syAt / ___ namvevaM sati dhUmopalambho'nyasya vyApAraH syAt , tathA ca gatamanumAnenApIti bodhnii| jJAnakAraNamiti sAdhyamadhyAhAryamabhAvapratiyogini ghaTAdau samarthatvAt zabdaliGgAdindriyasyAvAntaravyApArasvAdadhikaraNagrahaNena byavadhAnAbhAvAt / idaM cAbhAvagrahaNe'dhikaraNagrahaNasyopayogamaGgokRtyoktam , abhAvaviSayaviparyayajJAnahetUnAM doSANAmindriyAzrayatvAt aghaTaM bhUtalamiti viziSTabuddhe. rindriyahetutvAcceti / tatrAdyaM vyAcaSTe yaddhi iti / bhAvagrAhiNaH pramANasya tadabhAve'pi sAmarthyA. naGgIkAre'niSTamAha anyathA iti / zabdAderapyabhAvAnApAdakatvamastvityatrAha na caivameva iti / maitro nAstItyAptavAkyAna dRSTa ityAptavAkyAvagatAnupalabdhiliGgAdapi tadabhAvAvagateriti / dvitIyaM vivRNoti grAhyatviti / zrAzrayagrahaNabyApRtamapIndriyamabhAvabuddheH kAraNaM tasyendriyAvAntaravyApAra svenatadavyavadhAyakasvAditi / yadyavAntaravyApAro'pi vyavadadhyAt tataH savikalpakajJAnAnAM pratyakSatvaM na syAt nirvikalpakajJAnavyavahitatvAdindriyasyetyAha anyathA iti / - yadi vyavadhAnenendriyamevAbhAvajJAne kAraNaM syAt tayavAntaravyApArIkRtadhUmajJAnamindriyamevAmi prAhayet , tatra cAbhAvapramANavadanumAnamapi dattajalAJjali syAdityAha nanu iti / tadavAntaravyA prkaashH| grAhaka mAnaM tadabhAvagrAhakamapi, yathA liGgAdyatIndriyabhAvagrAhakamabhAvadhIkaraNamityarthaH / nanu pratiyogigrAhakatvamatantram , ananyathAsiddhatvasyopAdhitvAt / indriyaM tvAzrayagrahe anyathAsiddhamityata Aha vyApAreti / abhAvabhramasya duSTakaraNajanyatvAdanupalabdhezca svarUpato duSTatvAbhAvAt pittAdinA duSTamindriyaM tatkaraNamityAha prakSeti / kizcAdhikaraNAbhAvayoviMziSTadhInendriyajanyA abhAvabuddhitvAt , nAnupalabdhijanyA bhAvabuddhitvAt , nobhayajanyA jAtisaGkaraprasaGgAdityubhayagrAhakamindriyaM mantabyamityAha vikalpanAditi // . yaddhIti / nanu na vyaktigarbho'yaM niyamaH / bhAvaprAhakaliGgAdivyakterevAbhAvAgrAhakatvAt / nA'pi tajjAtIyaM tathA, upamAne vyabhicArAt , surabhi candanamitivadupanItAbhAvabhAnena siddhasA. dhAnazca / maivam / cakSuSTyAdikamabhAvagrAhakavRtti bhAvaprAhakavRttijAtitvAt zabdatvavat / upamAnasvaJca na jAtiH, yogajadharmAjanyajanyasvaviSayakasavikalpakAjanya-sAmAnyalakSaNapratyAsatyajanyajanyAbhAvapramitya'sAdhAraNakAraNatAvacchedakaM cAtra sAdhyaM vivakSitamiti nopanItA'bhAvabhAnena siddhasAdhanamityAzayAt / anyatheti / indriyasya nirvikalpakenAnyathAsiddharityarthaH // . nanvevamiti / vahnayanumitAvapi dhUmajJAnaM cakSuSo vyApAra eveti nAnumAnasambhava ityarthaH / prkaashikaa| cakSuSTavAdikamiti liGgavidhayA cakSuSo'pyabhAvakAraNatayA siddhasAdhanaM mAbhUditi kAraNatAvacchedakatvaparyantaM sAdhyam / na ca gatve vyabhicAraH, gakArasyApi kvApi gatkatvAditi vAcyam / na SadasAhityena tasyApi bhAvagrAhakatayA sAdhyasatvAt / yogajeti / hetAvapi jAtipadaM kAraNatAvacchedaka makarandaH / cakSuSTvAdikamityanumAnamanyacca sarva pratyakSaprakAze vipazcitam // 21 // Page #460 -------------------------------------------------------------------------- ________________ tRtIyastavake] anupalabdhermAnAntaratvakhaNDanam / 443 cenn| yayA kriyayA vinA yasya yatkAraNatvaM na nirvahati, taM prati tasyA eva vyApAratvAt / na ca dhUmAdyupalabdhimantareNa cakSuSo vahnizAnakAraNatvaM na nirvahati, sNyogvditi| asti ca bhaavaabhaavvipryyH| so'yaM yasya doSamanuvidhatte, tadevAtra karaNamiti nyAyyam / na cAnupalabdhiH svabhAvato duSTA, nAdhyadhikagrahaNaM pratiyogismaraNaM ghA svabhAvato duSTam / anutpattidazAyAmanutpattarutpattidazAyAzca svArthaprakAzanasvabhAvatAyA aparAvRttaH / asaMsRSTayoradhikaraNapratiyoginoH saMsRSTatayA pratibhAne duSTam , saMsRSTayozcAsaMsRSTatayeti cet / nanvayameva vipryyH| tathA ca zrAtmAzrayo doSaH / tasmAd duSTendriyasya tadviparyayasAmarthya aduSTasya ttsmiiciinjnyaansaamrthympi| tathA caprayogaH-indriyamabhAvapramAkaraNaM, tadviparyayakaraNatvAt , yadu yadviparyayakaraNaM tat tatpramAkaraNaM yathA rUpapramAkaraNaM cakSuriti / bodhnii| pAralakSaNamapi dRSTopavalgitamityAha na iti / na hi yayena janyatai tatsarvaM tasya vyApAraH, kintu yena vinA yasya yadutpAdanaM na saMbhavati sa eca tasya kAraNasya tasmin kArye janayitavye'vAntaravyApAraH / na ca vanhisaMyogamantareNeva dhUmopalambhamantareNa cakSurna vanhijJAnamutpAdayati purovartini vahnau tamantareNaiva tdutpaadndrshnaaditi| tRtIyaM vivRNoti asti ca iti.| asti tAvadvidyamAna eva vastuni nAstIti viparyayAtmako'bhAvapratyayaH yasmin duSTe sati bhavati tadevAduSTaM samIcInAbhAvajJAnakAraNaM bhavituM yuktamiti / tataH kimAyAtamindriyakaraNatvasyetyatrAha na ca iti / na tAvadanupalabdherabhAvAtmikAyA doSAzrayatvaM saMbhavati / na cAdhikaraNagrahaNasya pratiyogismaraNasya vA svagato doSaH saMbhavati / kAryapratibandhako hi doSaH, tayostAvadutpannayorarthaprakAzAtmanaH kAryasya kenApi pratibandhAyogAt anutpannayozva kAryAbhAvasya svabhAvanibandhanatvena doSAnadhInatvAttasmAdindriyadoSAdevAbhAvaviparyaya iti ziSyata iti bhAvaH / duSTaM hetvantaramAzaGkate asaMsRSTayoriti / abhAve bhAvaviparyayo dRSTAntArtha iti / nanvayam iti / tathA pratibhAnameva viparyayo na tvanyastAvatsAdhyaH, tathA ca tato viparyayotpattau viparyayAdeva viparyaya iti syAditi parizeSasiddhamupasaMharati tasmAt iti / uktamartha prayogamA: ropayati tathA ca iti / prkaashH| kriyayA vyApAreNetyarthaH / saMyogavaditi, vyatirekadRSTAntaH / yathA saMyoga vyApAraM vinA cakSuSo vahnisAkSAtkArakaraNatvaM na nirvahati, na tathA dhUmaparAmarza vinetyrthH| na ca vahijJAnamAtre tasya dhyApAratvAbhAve'pi vahnayanumitau vyApAratvaM syAditi vAcyam / zAbdaliGgaparAmarzAdapi vahnayanumAnAditi bhAvaH / ma ceti / na cAnupalabdherliGgAbhAsAdivad doSasvabhAvatvAbhAve'pi pittAdidoSasAhityamevendriyasyeva duSTatvaM syAditi vAcyam / liGgAbhAsAdyajanyabhramatvena indriyakaraNakatvAbhumAnAdityarthAt / anutpattIti / adhikaraNAdijJAnAbhAvakAle svAbhAvAdeva . duSTatvAbhAvAt , tadutpattikAle tu svArthaviSayatvamabAdhitamevetyarthaH / zrAtmAzraya iti / doSAd bhramo bhramasyaiva doSatvamiti tasmAdeva sa syAdityAtmAzraya ityarthaH // tadviparyayeti / na ca yad yadviparyayajanaka tattatpramAjanakamiti pittAdidoSe'naikAntikam / indriyasvena doSAnyatvena vA hetuvizeSaNAt / kiM prkaashikaa| Atiparamityavadheyam / indriyatveneti / atra pramAsvarUpayogyatvaM sAdhyamato na phalAnupahitavyaktI Page #461 -------------------------------------------------------------------------- ________________ 444 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 21 kArikAvyAkhyAyAM .... vikalpanAt khalvapi / aghaTaM bhUtalamiti hi viziSTadhIravazyamindriyakaraNikA svIkartavyA pramANAntaraM vA saptamamAstheyam / yathA hi vizeSyamAtropakSINamindriyamakaraNamatra, tathA vizeSaNamAtropakSINA anupalabdhirapi na karaNaM syAt / svasvaviSayamAtrapravRttayoH pramANayoH samAhAraH kAraNamiti cenn| viSayamede phalavaijAtye ca tadanupapatteH / na hi mRtsu tantuSu ca vyApriyamANayoH kulAlakuvindayoH samAhAraH syAt / nApi ghaTapaTAdikAriNAM cakravemAdInAM samAhAraH kvacidupayujyate / tatra karburakA bhAvAnna tathA, prakRte tu viziSThapratyayasya parokSAparokSarUpasya darzanAttatheti cenna / viruddhajAtisamAvezAbhAvAt / bhAve vA karambita eva kAya dayorapi zaktirabhyupagantavyA darzanabalAt , na hi niyataviSayeNa sAmarthyana karburakAryasiddhiH / anyatrApi tathA prasaGgAt / nanUbhayorapyubhayatra sAmarthya ko'tha mithAsanidhAneneti cenna / tatsahitasyaiva tasya tatra sAmathyAditi / etena surabhi bodhnii| caturtha hetuM vyAcaSTe vikalpanAt iti / nanvindriyasya vizeSyabhUtabhUtalopakSepyabhAvapramANena viziSTadhIH setsyati kiM samenetyatrAha yathA hi iti / atra iti / aghaTaM bhUtalamiti viziSTabuddhAvityarthaH / nanu pratyekasAmarthya tayoH samAhAraH kAraNamastu na tu saptamasyAvakAza ityAha svasvaviSaya iti / na iti / bhAvAbhAvarUpaviSayabhede parokSAparokSalakSaNaphalavejAtye ca sati yenendriyAnupalabthyoH samAhAraH saMbhavatIti viSayabhede phalavaijAtye ca samAhArAbhAvamevodAharaNena darzayati na hi iti / nanu tatrodAharaNe karburasya ghaTapaTAtmakasya kAryasyAbhAvAtsamAhArAbhAvaH na tu viSayabhedAtphalavaijAtyAdvA, iha tvabhAvaviziSTabhAvaviSayasyAnupalabdhIndriyayoranuguNaparokSAparokSAtmamaH pratyayasya darzanAyuktaH samAhAra ityAha tatra iti / na iti / na hi mithoviruddha parIkSAparokSatve ekatra jJAne samAvizata iti darzanabalAtsamAvezAGgIkAre tatra viziSTakArye'nupalabdherindriyatvadvayorapi zaktiraGgIkAryA, tadA ca pratyabhijJAnavat pratyakSaphalameva jJAnaM bhavediti bhAvaH / nanu svasvaviSayamAtraparyavasitayoreva samAhAraH kAraNamastu kiM zaktyantarakalpanayetyatrAha na hi iti / pratyabhijJAdAvapi niyataviSayayoreva saMskArendriyayoH samAhArAdeva siddherindriyazaktikalpanaM na syAditi / nanvanupalabdhIndriyayoH pratyekaM bhAvAbhAvaviSayazaktyabhyupagame'nyatareNaiva viziSTadhIsiddhaH kiM parasparasAhityenetyAha nanu iti / na iti / anupalabdhisahitasyaivendriyasya tatra zaktirna kevalasya, na cAnyasAhityenendriyakatvavirodhaH pratyabhijJAnAdivaditi / surabhi candanamityAdipratyayeSvivAtrApi samAhAraH kAraNaM syAdityAzaGkayAha etena iti / anyasahitasyendriyasya viziSTadhIhetutvapratipA prkaashH| pramANayoH samAhAraH, samAhRtayorvA prAmANyam ? tatra nAdya ityAha viSayamede iti / bhinnabhinnapramAjanakatvena tayoH paryavasitayoH pramAntarajanakatvAnupapatterityarthaH / viSayabhedaphalabhedayoH krameNa samAhArAbhAvamudAharati na hIti / tatreti / indriyajanyatvena sAkSAtkAritve satyanupalabdhikaraNakatvena parokSatve kaburatvamityarthaH / antye tvabhAvajJAne'pIndriyasya sAmarthya siddhami tyAha bhAve veti / anyatrApIti / ghaTapaTasAmagrIto'pi karambitakArya syAdityarthaH // - eteneti / ghrANajasaurabhajJAnasahakRtena cakSuSA surabhi candanamiti jJAnaM saurabhavizeSaNakaM prkaashikaa| vybhicaar| bhinnbhinneti| anyathA jAtisaGkarApatteriti bhAvaH / ghrANajeti / tathA ca na Page #462 -------------------------------------------------------------------------- ________________ me tRtIyastavake ] anupalabdhermAnAntaratvakhaNDanam / candanamityAdayo vyaakhyaataaH| tathAcAbhAvaviSaye'pIndriyasAmarthyasya durapahnavatvAdalamasatgraheNeti // 21 // syAdetat , nAgRhIte vizeSaNe viziSTabuddhirudeti, tatkAryatvAt / na ca viziSTasAmarthya kevalavizeSaNe'pi sAmarthya, kevalasaurabhe'pi cakSuSo vRttiprasaGgAt / ato'bhAvavizeSaNagrahaNAya maanaantrsmbhvH| api ca kathamanAlocito'rtha indriyeNa vikalpyeta ? / na ca mAnAntarasyAjyeSA riitiH| anumAnAdibhiranAlocitasyASyarthasya vikalpanAt / aprAptezca / na hyabhAvenendriyasya saMyogAdiH sambhavati / na ca vizeSaNatvaM, sambandhAntarapUrvaka bodhinii| danena te'pi pratyayA gandhajJAnasahakRtayA tvacA cA cakSuSA vA jAyante na tvindriyasamAhAreNeti vyAkhyAta iti / evamuktaprakAreNa viziSTajJAna ivendriyasyAbhAve'pi sAmarthyamavarjanIyamityupasaMharati tathA ca iti // 21 // __ athAnupapatticatuSTayenAbhAvapratyakSatvaM pUrvapakSI pratikSipati syAdetat iti / aghaTaM bhUtalamiti viziSTayuddheH pUrvameva vizeSaNasyAbhAvasya prahaNaM vaktavyaM vizeSaNagrahaNakAryatvAt viziSTabuddherna ca viziSTe sAmarthyamastIti vizeSaNe'pIndriyasya sAmarthyamatiprasaGgAt , tasmAdabhAvAtmano vizeSaNasya grahaNAya SaSThaM pramANamAstheyam / yadi vA bhAva aindriyakaH savikalpako grAyaH, tato nirvikalpakenAsau pUrva grahItavyaH nirvikalpapUrvatvAt vikalpasya / na cAbhAve nirvikalpakasaMbhavaH pratiyogyavacchedenaiva tasya sphuraNAt / na ca SaSThapramANavAdino'pyayaM prasaGgaH aindriyaruvikalpasyaiva tatpUrvakatvaniyamAt / ne cAbhAvasyendriyeNa prAptiH saMbhavati saMyogAdInAM bhAvadharmatvAt , vizeSaNavizeSyabhAvalakSaNasya ca saMbandhasya saMyogasamavAyAdisambandhAntarapUrvakatvenaiva daNDinIlotpalAdiSu dRSTatvAt / kiMca prabhAvapratyakSatvavAdinApi pratiyogino'nupalabdhiravazyamindriyasahakAritvenApyaGgIkartavyA, tathA cobhayasiddhA saivAbhAvajJAnaheturastviti / prkaashH| candanavizeSyakaM janyate, candanasaurabhamiti jJAnaM cakSurupanItacandanavizeSaNakaM saurabhavizeSyaka ghrANena janyate, yadindriyajanyaM yajjJAnaM tattadindriyayogyavizeSyakamiti vyApterityarthaH // 21 // nanu ghaTAbhAvavadbhUtalamityapi dhIranupalabdhyupanItAbhAvaviziSTabuddhirindriyeNa janyate, tathAca viziSTajJAnasyandriyakatve'pi vizeSaNajJAnAyAnupalabdhirmAnAntaraM saurabhajJAnAya ghrANamivetyAha nAgRhIteti / pratyakSaviziSTajJAnasya nirvikalpakajanyatvena vyApte bhAve savikalpakaikavedhe tadastIti nAbhAvajJAnaM pratyakSamityAha api ceti / anupalabdhijanyAbhAvajJAne tu na tajjanyatvamasAkSAtkAritvAcchabdAdAvivetyAha na ceti / aprAptezceti / indriyANAM praaptaarthpraahktvaadityrthH| na ca tata eva saMyogAdibAdhenehaiva vizeSaNatAprAptiH kalpyetyAha na ceti / vizeSaNatAyAH samavAyAdisambandhAntaravyAptatvAttadvAdhe vizeSaNatvasyApi bAdhAdityarthaH / sambandhasya sambandhibhinnatvaniyameyaM grAhyasvarUpasyAsambandhatvanizcayAt samavAyAnabhyupagamenAnyatra tadakalpanAcca / na cAbhAvasyendriyagrAhyatvasiddhAvihaiva tatkalpanam / vizeSaNatAkalpane satyabhAvaH pratyakSaH, tatsiddhau ca tatkalpanamityanyonyAzrayAditi bhaavH| evamabhAvabuddhau indriyANAM karaNatvaM nirasyA prkaashikaa| tatrApi pramANasamAhAra iti bhAvaH / yadindriyeti / bahirindriyajanye cAyaM niyama ityavadheyam // nanu samavAyasthala eva vizeSaNatA kluptetyata Aha samavAyeti / samavAyasma tatpratya Page #463 -------------------------------------------------------------------------- ________________ 446 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalI [ 22 kArikAvyAkhyAyo tvAt tasya / avazyA yupagantavyatvAccAnupalabdhaH, na hi tadupalabdhau tasyAbhAvopalambha iti cet / ucyate avacchedagrahadhrauvyAdadhauvye siddhasAdhanAt // prAptyantare'navasthAnAnna cedanyo'pi durghaTaH // 22 // - sahyarthavizeSaNIbhaviSyan kevalo'pi visphured yasyAvacchedakajJAnaM na vyA bodhnii| samAdhatte ucyate iti / avacchidyate'neneti avacchedaH pratiyogI, tadgrahaNasyAbhAvanirUpaNe'vazyaMbhAvaH / pratiyoginirUpaNAdhInanirUpaNo'bhAva iti yAvat / tasmAdvizeSaNatve'pi na kevalasyAbhAvasya pUrvagrahaNaM, nApi vikalpavedyatve'pi pUrvamAlocanamAstheyam / etaduktaM bhavati-na hi pUrvaprahaNe vizeSaNatvaM prayojakaM, nApyAlocanIyatvena vikalpavedyatvaM kintu pratiyoginirapekSanirUpaNIyatvaM jJAnasamavAyAdau tathAvasAyAt / athAbhAvajJAnasyAvacchedapraho dhruvo nAGgIkriyeta tarhi kevalasyAbhAvasya pUrvagrahaNamAlocanaM ca ko nAma nAGgIkuryAt / vizeSaNavizeSyarUpasya saMbandhasya saMbandhAntarapUrvakatvaniyamAbhyupagame ca saMbandhAntarasyApi sambandhapUrvakatvaprasaGge'navasthAprasaGgaH / na cedayamasmaduktaprakAro'GgIkriyeta tataH pramANAntarapakSo'pi durghaTaH syAditi / tatrAdyacoyottaratayAdyaM padaM vyAcaSTe sa hi iti / eSAM hi daNDakuNDalAdInAmarthAnAm arthAntarajJAnanirapekSaiH svaviSayaireva jJAnairitaretaravyavacchedaH siddhyati, ta eva vizeSaNIbhavantaH kevalA api sphureyuH / yeSAM tu jJAnasamavAyAbhAvAdInAM svasvagocaraM jJAnavyajakamAtraM na tu vyavacchedakaM, na hi te pratiyogijJAnanirapekSaireva svaviSayajJAnaiH svetaravyavacchinnAH pratIyante teSAM kevalasphuraNamantareNaiva prkaashH| . nupalabdheH karaNatvamananyagatikatayopapAdayati avazyeti / zuktau rajatAnulabdherabhAvAdindriyasaMbadvasyApi rajatAbhAvasyApraheNAvazyakatvAdityarthaH // viziSTajJAnamAtrasya na vizeSaNazAnajanyatvaniyamaH, avacchedagrahAniyatajJAnaviSayatvasyopAdhisvAdityAha avacchedeti / dhrauvyaM niymH| abhAvatvena abhAvajJAnasya pratiyogyAdijJAnajanyatayA viziSTajJAnasAmagyastyeveti na kevalamabhAvo bhAsate, ato na nirvikalpakaviSaya ityarthaH / athAbhAvajJAnaM pratiyogyAdijJAnAnapekSaM, tarSabhAvo'pi nirvikalpakaviSaya eveti siddhasAdha. namityAha adhrauvye iti / abhAvazca sambandhAntaraM vinA'pi svarUpeNaiva vizeSaNaM, sambandhAntarasatve tatrApi tatkalpanAdanavasthApatteH / yadi ca naivaM, tadA tvanmate'pi vakSyamANo doSa ityAha prAptyantare iti // sa hIti / avacchedakasya pratiyogyAdevizeSaNasya janyajJAnaM vinA yatra viziSTajJAnasAmagrI prathamato na bhavati, sa evArtho'gre viziSTajJAnaviSayaH pUrvaM nirvikalpakaviSaya iti viSayamukhI vyApti prkaashikaa| kSatvasya vAnabhyupagamenetyayaH / viziSTajJAnamAtrasyeti / viziSTapratyakSamAtrasya na vizeSaNanirvikalpajanyatvaniyama ityarthaH / avacchedagraheti / avacchedaprahaniyataM jJAnaM yasya tanmAtraviSayakatvasyetyarthaH / abhAvatveneti / sAmAnyAprakArakAbhAvajJAnasyetyarthaH / tena prakRtasaMgatatvam / avacchedakasyeti / vizeSaNajJAnAbhAvena viziSTajJAnasAmaprIvirahe'pi yatra jJAnasAmAnyasAmagrI tatraiva nirvikalpakamityarthaH / paunaruktyaM pariharati vissymukhiiti| vizeSeNeti / yathokta mkrndH| viziSTazAnamAtrasyeti / viziSTapratyakSamAtrasya na vizeSaNanirvikalpakajanyasvaniyama ityarthaH / Page #464 -------------------------------------------------------------------------- ________________ anupalA tRtIyastavake ] anupalabdhermAnAntaratvalaNDanam / 447 kam / sa ca vikalpayitavya pAlocyate, yo vizeSaNazAnanirapekSeNendriyeNa vikSApyate / yastu tatpuraHsara eva prakAzate, tatra tasya vikalpasAmagrIsamavadhAnavata eva sAmonnAyaM vidhiH / svabhAvaprAptau satyAmatyadhikA prAptiH pratipattibalena rUpA. dAvabhyupagatA, iha tvanavasthAdusthatayA na tadabhyupagamo, na tu svabhAvapratyAsattiretAvataiva viphlaayte| na cedecaM, pramANAntare'pi sarvametad durghaTaM syaat| tathAhi bodhnii| viziSTajJAnagocaratvamiti dvitIyasyApi codyasya tamevottaratayA vyAcaSTe sa ca vikalpayitavya iti / taireva vikalpavedyaiH bhavadbhiH pUrvamAlocanaviSayairbhavitavyaM ye pratiyoginirapekSairevendriyaiH jJApyante yathA ghaTAdayaH, ye tu pratiyogijJAnapuraHsarameva jAyante yathA jJAnAdayaH teSAM nirvikalpakavedyatvAsaMbhavAt na tatpUrvakatvamiti / / atha pAThakramamanAdRtyArthakrameNa dvitIyaM pAdamavasare vyAkhyAsyaMstRtIyacodyottaratayA tRtIyaM vyAcaSTe svabhAveti // svAbhAvike hi vizeSaNavizeSye sambandhe satyapi rUpAdiSvadhikaH samavAyAdisambandho dRSTatvAdeva svIkriyate, taddhetukatvenAbhAve tu svabhAvataH prAptirasti na ca sambandhAntaraM dRzyata iti bhAvaH / tathApi tadabhyupagamo'navasthAdustha ityAha iha tu iti // etAvatA saMbandhAntarAbhAvamAtreNeti turIyaM pAdaM vyAcaSTe na cedevam iti / daurghaTyamevAha tathAhi iti / pratyakSaM sAkSAdanumAnAdIni tu paramparayA nirvikalpakapUrvakANi . prkaashH| rityarthaH / sa ceti / janyavizeSaNajJAnAsahakRtendriyajanyajJAnagocarasvaM nirvikalpakaprayojakamiti pramANamukhI vyAptirityarthaH / abhAvastu pratiyogyAdivizeSaNajJAnaniyatajJAnaviSayasvena viziSTajJAnakaviSayatvAnna tathetyAha yastviti / prAptyantare iti vyAcaSTe svabhAveti / yadyapi ghaTe rUpasamavAya iti nAnubhavaH, tathApi rUpAdeH pratyakSatvenendriyasannikarSAzrayatvAt saMyogabAdhenendriyasambandhaghaTakatayA sNyuktsmvaayaadiklpnaadityrthH| nanu jJAnaghaTayoriva dravyeNa rUpAdibhiH svarUpasambandhe nArthAntaram , indriyasaMyuktavizeSaNatayaiva rUpAdibhAnopapatteH / maivam / sambandhAnumitau hi na svarUpasambandho viSayaH, tatsvarUpANAmanantatvena gauravAt , kintu pakSadharmatAbalAdeka eva sambandhastadviSayo lAghavAditi bhAvaH / iha tviti / yadyapi sambandhadvayasiddhau nAnavasthA, tathAtve vA samavAyo'pi na syAdanavasthA''pAdakatvAt , tathApyabhAvo yadyatiriktasambandhavAn syAt sattAvAn syAdityavyavasthaivAnavasthetyarthaH / indriyazca nAprAptagrAhakamiti saMyogAdibAdhenehaiva tatprAptirvizeSaNatA kalpyeti bhAvaH // pramANAntare'pIti / anupalabdhyAkhyamAnAntarasvIkAre'pItyarthaH / nirvi prkaashikaa| jJAnagocaramAtragocarasvanirvikalpakajanyatvaM pryojkmityrthH| ghaTe rUpasamavAya iti / sarvasiddha iti zeSaH / sambandhaghaTakatayeti / sambandharUpatayetyarthaH / tathAtva iti| anavasthAmUlatvena dvitIyasamavAyatyAga ityarthaH / sattAvAniti bhAvaH syAdityarthaH / tena na sAmAnyavizeSAbhyAM vyabhicAraH, tadubhayabhinnatvenApAdakavizeSaNAdvA saMyogAdivAdheneti / adravyatvena saMyogavAdhAt dhvaMsasya samavAyikAraNanAzAnnAzaprasaGgena ca samavAyabAdhAdityarthaH / nirvikalpakavizrAntatvaM yadi sAkSAtkArapa. mkrndH| sambandhaghaTakatayeti / sambandharUpatayetyarthaH / sattAvAniti / na ca sAmAnyavizeSAbhyAM vyabhicAraH, tadbhinnatve satItyApAdakavizeSaNAt / vastuto bhAvaH syAdityarthaH, tena noktadoSaH / nanu sAkSAtparamparAsAdhAraNamAle canapUrvaka:vamanumAnAdivadabhAvajJAne'pyastyeva, taddhetupratiyogyAdijJAnasya Page #465 -------------------------------------------------------------------------- ________________ - 448 vyAkhyayAtropetaprakAzabodhanIyute nyAyakusumAjalau [ 22 kArikAvyAkhyAyAM sarvameva mAnaM sAkSAtparamparayA vA nirvikalpakavizrAntam / na hanumAnAdikamadhyanAlocanapUrvakam / tato'nAlocito'bhAvaH kathamanupalabdhyA'pi vikalpyeta / na ca tayA tadAlocanameva janyate, pratiyogyanavacchinnasya tasya nirUpayitumazakyatvAt , zakyatve vA kimaparAddhamindriyeNa / tathA sambandhAntaragarbhavaniyamena vizeSaNatvasya, mAnAntare'pi kA pratIkAraH ? tadabhAvasya tadAnImapi samAnatvAt / parasya tAdAtmyamastIti cet / nanu yadyasAvasti,astyeva, na cennava / na hyabhyupagamenArthAH kriyante, anabhyupagamena vA nivartante iti / avazyAbhyupagantavyatve kAraNatvaM siddhayed, na tu mAnAntaratvam / anyathA bhAvopalambhe'pyabhAvAnupalabdhireva pramANaM syAd, nendriyam / abhAvopalamme bhAvAnupalambhavad bhASopalambhe abhAvAnupalambhasyApi vajralepAyamAnatvAditi // 22 // bodhnii| teSAM pratyakSapUrvakatvAt tasya ca nirvikalpakapUrvakatvAditi // yataH sarvasyApi pramANasyAyaM svabhAvaH tasmAdanupalabdhyA pramANAntarabhUtayApyAlocitapUrva evAbhAvo vikalpanIya ityAha tata iti / astu tarkhanupalabdhyaivAlocanamityatrAha na ca iti / AlocanaviSayatvasaMbhave cabhAvasyAsmAkamapIndriyeNa tadAlocanaM bhaviSyatItyAha zakyatve vA iti / etena dvitIyaH pAdo vyAkhyAtaH / SaSTenApi pramANenAbhAvaH kasyacidvizeSaNatvena vA grAhyaH, tatazca sambandhAntarapUrvakatvaniyame vizeSaNavizeSyamAvasyAnavasthAprasaGgastavApi tulya ityAha tadabhAvasya iti / nanu saMyogAdyabhAve'pi tAdAtmyAtmakasambandhAntaramabhyupagamyate bhATaistato na tulyatvamityAha parasya iti / yadi hi tAdAtmyaM pramANato'sti tato'stIti syAt na caivaM pramANAbhAvAdityAzayenAha nanu iti / nanvasmAbhistAvadetadabhyupagamyata ityatrAha na hi iti / na hyabhyupagamatadabhAvamAtrAbhyAM vastunaH sadasattvasiddhiriti / yattvavazyAbhyupagantavyatvAdanupalabdheH saiva pramANamastviti tatrAha avazyeti / yadAvazyAbhyupagamyatvamAtreNAnupalabdheH pramANAntaratvamapi siddhyet tarhi bhAvopalambhe'pi tadabhAvAnupalabdhireva pramANaM bhavet bhAvopalambhasamaye'bhAvAnupalabdheravarjanIyatvAdityAha anyathA iti // 22 // prkaashH| kalpaketi / pramANaviSayatvaM niklpkvissytvvyaapymityrthH| tadabhAvasya sambandhAntarAbhAvasya / tadAnImapi mAnAntarasvIkAre'pi / parasyeti / bhaTTAnAmadhikaraNe vizeSaNatvaM nAbhAvasya, kintu tAdAtmyamityarthaH / bhAvAbhAvayorvirodhAnna tAdAtmyaM, tathAtve vA saMyogAdinaivAbhAvagrahaH syAdityAzayenAha nanviti / yadyabhAvo'sti tadA vizeSaNatvamastyevetyarthaH / avazyAbhyupagantavyatvAdityatrAha avazyeti / anyatheti / abhAvajJAne yathA bhAvopalambhaH pratibandhakastathA bhAvajJAne'pya. prkaashikaa| ramparAsAdhAraNanirvikalpakaprayojyatvamucyate tadAbhAvajJAne(1)'ssyeveti pratyakSaviSaya ityapIti bhAvaH / liGgAsaGgaterAha ydybhaavostiiti| abhAvatve ca saMyogAdinaiva prahApatteruktatvAditi bhAvaH / prabhAvopalambhaH pratibandhaka ityanantaramiti tadabhAva eva pramANamiti zeSaH / iyaJca yuktirasamI. mkrndH| tatyUrvakatvaniyamAditi parasya nAniSTamityata Aha prmaannvissytvmiti| tathA cAprayojakatvAdinA yathA neyaM vyAptistathA pratyakSaviziSTajJAnasya nirvikalpakajanyatvavyAptirapIti bhAvaH / liGgAsanaterAha yadyabhAvo'stIti / bhAvarUpatve ca tasya saMyogAdinaiva grahApatterityuktatvAditi bhAvaH / tatheti / (1) pratiyogyAdinirvikalpAprayojyatvAditi prakRte'niSTamata aAha pramANaviSayatvamiti / tathAceyaM byAptiraprayojikA tathA nirvikalpakaviSaya eva / Page #466 -------------------------------------------------------------------------- ________________ 443 tRtIyastavake ] anupalabdhermAnAntaratvakhaNDanam / pratyakSAdibhirebhirevamadharo dUre virodhodayaH prAyo yanmukhavIkSaNekavidhurairAtmApi nAsAdyate // taM sarvAnuvidheyamekamasamasvacchandalIlotsavaM devAnAmapi devamudbhavadatizraddhAH prapadyAmahe // 23 // iti tRtIyaH stbkH||3|| - bodhnii| atha paramezvarapratipattivyAjena paricchedArthamupasaMharati pratyakSeti / bAdhakatvena zaGkitAnAmapi sarveSAM pramANAnAM kAryatvenezvarAyattAtmalAbhatvAdanumAnasyAzrayAsiddharapi tadadhInatvAdAgamasya ca prAmANye'pi tatparatantratvAduktaM yanmukhavIkSaNeti / pratyakSasyotpattau tadapekSAyAmapi prAmANye tadanapekSatvAduktaM prAya iti / tadayamarthaH-evamIzvarasyAdharairaprivarttamAnastamapi viSayIkartumazaknuvadbhiriti yAvat / yanmukhavIkSaNekavidhurairAtmApi nAsAdyate taiH pratyakSAdibhistasya virodhI bAdhazca dUre, tamevaMbhUtaM sarveSAM paramapuruSArthaprAptihetutvAdanuvidheyamekaM samenAdhikena vA dvitIyena rahitaM asamAyAM svacchandataH pravaNalakSaNAyAM lIlAyAmabaddharatiM paramezvaramudbhavadatizraddhAvanto vayaM prapadyAmaha iti // 23 // iti zrImadrAmadeva mizrasUnorvaradarAjasya kRtau kusumAJjaliTIkAyAM tRtIyaH paricchedaH // prkaashH| bhAvopalambhaH pratibandhakaH syAdityarthaH / etacca bhAvopalabdhAvabhAvAnupalabdhiH pRSThalagnaiveti vyAcakSANairasmAbhiH pariziSTaprakAze vipazcitamiti tatraivAnusandheyam // 22 // ___ stabakArthamupasaMharannevezvaranati nibadhnAti pratyakSAdibhiriti / yasyezvarasya mukhavIkSaNaikavidhurairdharmigrAhakamAnavAdhitaiH pratyakSAdibhirvirodhodayo'dharaH / ata eva, dUre / sarvamanu vidheyaM vazyaM yasya / asamA cAsau svacchandA cetanAntarAprayojyA yA lIlA, sevotsavo yasya, sa tthaa| duHkhAbhAvaikanidAnatvAt / ata evoddhacadatizraddhA vayaM, taM devAnAmapi devaM stutyaM prapadyAmahe ityarthaH // 23 // iti zrImahAmahopAdhyAyazrIvardhamAnaviracite nyAyakusumAJjaliprakAze tRtIyaH stavakaH // 3 // prkaashikaa| cInetyatra pratipAditaM mayetyAha etacceti / tadadhikaraNIyAbhAvopalambhAbhAvasya tadadhikaraNIyabhAvagrAhakatvaM vAcyamanyathAtiprasaGgAt evaM tatsambandhAvacchinnatvAbhAvopalambhAbhAvasya tatsambandhA. vacchinnabhAvagrAhakatvamanyathAtiprasaGgAdeva / tathA ca niradhikaraNAbhAvagrahe nirvikalparUpabhAvagrahe'cendrimeva karaNaM vAcyamityAvazyakatvAdanyatrApi tathA, abhAvadhIstu niradhikaraNA nirvikalpakarUpA ca na sambhavatIti vaiSamyamiti tasya tAtparyam // 22-23 // iti mahAmahopAdhyAya paranAmakamegha ThakkurazrIbhagIrathAviracitAyAM kusumAMjaliprakAzikAyAM tRtiiystvkH|| mkrnd| tathA ca bhAvajJAne'pyabhAvAnupalabdhireva pramANaM syAditi bhAvaH // 22-23 // iti mahAmahopAdhyAyazrIrucidattaviracite kusumAJjalimakarande tRtIyaH stavakaH // -- 000000000c ---- 57.nyA0 ku0 Page #467 -------------------------------------------------------------------------- ________________ zrIgaNezAna nmH|| nyAyakusumAJjalau caturthaH stbkH| nanu sadapIzvarajJAnaM na pramANaM, tallakSaNAyogAt , anadhigatArthagantustathAbhA. vAt , anyathA smRterapi prAmANyaprasaGgAt / na ca nityasya sarvaviSayasya cAnadhigatArthatA, vyAghAtAt / atrocyate avyApteradhikavyAptaralakSaNamapUrvahak / / yathArthAnubhavo mAnamanapekSatayeSyate // 1 // prkaashH| sattvepi tasyApramANatvAditi caturthI vipratipattimutthApayati nanviti / ganturbodhakasya / anadhigatArthagantRtvaJca phalaprAkkAlikasamAnAdhikaraNajJAnAviSayaviSayakatvam / vedo na pramANamapramA'nubhavamUlakatvAditi bhAvaH / tadetallakSaNaM yathArthatvena vizeSitaM, na vA ? Aye pramAbhUtadhArAvahanabuddhAvavyApakam, antye ca bhrame'tivyAptirityAha avyApteriti / dRg darzanaM, bhAvaparatayA / anadhigatArthaviSayakatvaM na lakSaNamityarthaH / svamate pramANalakSaNamAha yathAtha ti / atroktadoSAbhAvAdityarthaH / nanu yathArthAnubhavavad yathArthasmRtirapi pramA kiM na syAt ? yathArthatvasyaiva tantratvAdanubhavatvasya vyarthatvAdityata Aha anapekSatayeti / smRteryA prkaashikaaH| kartRbhramanirAsAya bhAvaparatAmAha gnturiti| nanu parAdhigate'pi parasya jJAnameva pramA syAdata Aha phaleti / uttarakAlInaM tu jJAnamAdAyAvyAptiriti prAkkAlikAntam / anyadIyajJAnamAdAyAvyAptiriti samAnAdhikaraNeti / IzvarajJAnApramAtve kA kSatirata Aha veda iti / yadyapi bhaTTasyezvarAnaGgIkAreNa hetorasiddhistathApIzvarAGgIkAre vedo'pramAnubhavamUlakaH syAttathAcApramANaM syAditi tarkarItyaitad draSTavyam / bhrame'tivyAptiriti / ativyAptirapItyarthaH / bhAvaparatvena dhammilAbhe'pi na lakSaNalAbha iti dRgpadasya jJAnatvaparatAmAha anadhigatArthaviSayakatvamiti / na lakSaNaM prmaannlkssnnm| prmaanneti| pramANalakSaNa mityrthH| janyAnubhavamAtrasyaiva sApekSatvAdapramAtvApattirata mkrndH| nanu parAdhigate'rthe parasya pramotpatteranadhigatArthagantRtvaM tatrAvyAptamata Aha phaleti / uttarakAlInasvajJAnamAdAyAvyApterAha kAlikAntam / etAvatA kimityata Aha veda iti / yadyapyevaM bhaTTasya svato'siddhiH, tathAppevamapramA'nubhavamUlako vedaH syAt tathA cApramANaM tyAditi tarkavidhayaitad draSTavyam / pramANeti / pramAlakSaNamityarthaH // ttippnnii| ganturbodhakasyeti / arthaviSayakatvena bodhajanakasyetyarthaH / anuvyavasAyaM prati vyavasAyasya hetutvAt / anadhigatArthagantRtvaJceti / anadhigatArthe yA gatiH prAptiH viSayatAtmakasambandhastatkartRtvaM nirUpakatvam / phalaprAkAliketi / avyavahitetyAdiH / Page #468 -------------------------------------------------------------------------- ________________ caturthastavake] smRtermAnAntaratvakhaNDanam / smRtemAnAnta 451 na hyadhigate'rthe adhigatireva notpadyate, kAraNAnAmapratibandhAt / na cotpadyamAnA'pi pramAturanapekSiteti na pramA, prAmANyasyAtadadhInatvAt / nApi pUrvAviviziSTatAmAtreNAprAmANyam / uttarAviziSTatayA pUrvasyASyaprAmANyaprasaGgAt / tadanapekSatvena tu tasya prAmANye taduttarasyApi tathaiva syAdavizeSAt / chinne kuThArAdInAmiva paricchinne nayanAdInAM sAdhakatamatvameva nAstItyapi nAsti, phalotpA. dAnutpAdAbhyAM vizeSAt / tatphalaM pramaiva na bhavati, gRhItamAtragocaratvAt smRtivaditi cet / na / yathArthAnubhavatvaniSedhe sAdhye bAdhitatvAt / anadhigatArthatve prkaashH| thArthe'pi svakAraNIbhUtAnyUnAnatiriktaviSayakAnubhavayAthArthyApekSA, na tvanubhavasyetyarthaH / atadhInatvAt-pramAtrapekSAnadhInatvAdityarthaH / pUrvAviziSTatA pUrvajJAnAnyUnAnatiriktaviSayatetyarthaH / yadi cottarajJAnAnapekSaM pUrvajJAnamiti svaviSaye tat pramANaM, tadA pUrvajJAnAnapekSamuttaramapi tathetyAha tadanapekSatveneti / yadyapyuttarajJAnaM viziSTajJAnatvena vizeSaNajJAnA''tmakapUrvajJAnApekSam , anyathA sAmaprItaulye dhArAvAhidhiyAM kramo na syAt / tathApi vizeSaNamAtraviSayatayA tathA, na viziSTaviSayatayeti bhAvaH / phlotpaadeti| chinne chidA na sambhavati, jJAte tu jJAnAntaraM sambhavatyevetyarthaH / prkaashikaa| aAhAnyUneti / dhArAvahikabuddheranapekSatvAbhAvo mA bhUditi svakAraNIbhUteti / anyUnaviSayakatvena ca kAraNatvaM vivakSitamiti noktadoSaH, anatiriktapadaM yadyasti tadapyavivakSitArtham / na ca pUrvajJAnaprAmANyApekSA dhArAvahanasthale nottarajJAna ityevAnAtiprasaGge kimiti tathA kAraNatA vivakSiteti vAcyam / tadapekSitatvaM hi tanniyatatvam , taca tatrApyastyeva smRtAvapi tadeva tat , anumitau liGgaparAmarzaprAmANyAdhInaprAmANyApAtAdativyAptirityato'pyanUnapadaM samAnAdhikaraNapadamadhikaM pravezanIyam / anyathA vaktRyathArthavAkyArthajJAnAdhInaprAmANyAdhInaprAmANye zAbde jJAne'tivyApteriti / tadA pUrvajJAnAnapekSamiti / anyUnaviSayakatvena pUrvajJAnasyAkAraNatayA niruktAyekSA naastiityrthH| idamevAgre vyaktIkariSyati / na viziSTaviSayatatheti / kramo na syAditi / yadyapi vizeSaNa mkrndH| 'nanvevamanubhavo'pi pramA na syAt , tasyApi vizeSaNajJAnAdisApekSatvAdityata Aha svakAraNIbhUteti / etacca dhArAvAhike tAdRzapUrvajJAnayAthArthyApekSayAthArthyatayA uttarakAle'tivyAptivAraNAyAnyUnAnatiriktaviSayakatvena kAraNatvaM vivakSitam / tasya ca vizeSaNamAtraviSayatayA tathAtvamiti noktadoSaH / na ca tatsApekSameva yAthArthyaM tasyeti vAcyam / tatsApekSatvaM hi tanniyatatvam , tacca ttraapi| smRtAvapi tadeva tat / liGgajJAnayAthArthyApekSitvamAdAyAtivyAdivAraNAyAnyUneti / vastutaH pUrvoktAtivyAptivAraNArthamapi tat / anatiriktapadaM cintyam , ataeva parimale nAstIti / kizca smRtAvapi pUrvAnubhavasyAnyUnaviSatayaiva janakatvam / atiriktaviSayAnubhavAdapi tadaMze saMskArAnudvodhe smRtidarzanAt / evaJca vaktRvAkyArthajJAnayAthArthyApekSitvamAdAya zAbdAnubhave'tivyAptirityapi cintyam / anytheti| yadyapi vizeSaNajJAnatvenaiva hetutvam tathApi kramAsambhavaH, tathApi phalabalena tatta. dvizeSaNajJAnatvena vizeSasAmagrItvamiti krama iti bhAvaH / na ca svarUpasatkramikakSaNotpattikatvena kramaH, sAmagrItaulye tadeva netyAzayAt // ttippnnii| tathApi vishessnnmaatrvissytyeti| anadhigatArthaviSakatvaprAmANyavAdinAM vizeSaNaviSayatvenApi prAmANyAGgIkArAt tadvati tatprakArakatvaprAmANyavAdinAmeva viziSTaviSayakatve prAmANyA Page #469 -------------------------------------------------------------------------- ________________ 452 . vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAJjalau [ 1 kArikAvyAkhyAyAM siddhasAdhanAt , sAdhyasamatvaJca / vyavahAraniSedhe tannimittavirahaupAdhikatvAt , bAdhitatvAca / na cAnadhigatA'rthatvameva tannimittaM, viparyaye'pi pramAvyavahAraprasagAt / nApi yathArthatvaviziSTametadeva, dhaaraavhnbuddhyvyaapteH| na ca tattatkAla prkaashH| sAdhyasamatvAditi / pramAtvAbhAvasya gRhItamAtragrAhitvarUpatayA sAdhyAvizeSAdityarthaH / vyavahAreti / pramAzabdavAcyatyavyatireke sAdhye tatpravRttinimittarahitatvamupAdhirityarthaH / na cAyamupAdhiH sAdhanAvyApaka ityAha na ceti / dhArAvahaneti / indriyArthasannikarSAdhArastRtIyakSaNastadindriyArthasannikarSajajJAnotpattyAdhAraH, abhyAsaktamanaso yAvatsahakArisAkalye satyanAdyendriyasannikarSAdhArakSaNatvAd dvitIyakSaNavaditi dhArAvahanabuddhau maanmaahuH| nanu sUryagatyAdirUpakAlAvacchedakopAdhiviziSTatattadarthaviSayatvena tAsAmapyadhikaviSayakatvam , ekasmin kSaNe yogapadyaniSedhena tasyAvazyakatvAdityata Aha na ceti / ghaTo'yaM ghaTo'yamityAdi prkaashikaa| jJAnatvenaiva hetutvAt kramAsambhava eva, tathApi phalavalena tattadvyaktitvenaiva. uttarottaraM tatt jJAnaM prati vizeSasAmagrItvamiti bhAvaH / yadyapi svarUpasata eva kramikakSaNotpattikatvenaiva kramopapattiH, tathApi prathamajJAnotpattikAle vinigamakAbhAvena dvitIyajJAnasyaivotpattiH syAditi bhAvaH / indiyArthati / sannikarSotpattyadhikaraNakSaNatRtIyakSaNa ityarthaH / itarasAmagrIsahakRtatvaM ca prathamakSaNa padArthavizeSaNam / tena pratibandhAkaraNenotpattyavyavadhAnena yatra sannikarSaNa jJAnaM janitaM tatra tRtIyakSaNe jJAnotpatterapi nAbhimatasiddhirityarthAntaramiti pratyuktam , sAdhye ca puruSAntarIyajJAnamAdAyArthAntaramiti taditi sannikarSavizeSaNam / dvitIyakSaNotpannajJAnasya tRtiiykssnnstvenaarthaantrmityutpttiiti| vyAsaGgadazAyAM vyabhicAra ityavyAsakteti / vyAsaGgadazAyAM jJAnotpAde'pi tadindriyArthasannikarSajajJAnAbhAvAdbhavati vyabhicAraH / yadyapi vyAsaGgadazAyAM tadindriyamanaHsaMyogAbhAvAdyAvadityAdi vizeSaNAdeva na vyabhicAra ityavyAsaktetyAdi vyartham / tathApi taditarayAvatsahakArisAkalyameva vizeSaNaM yAvadityAdinA vivakSitam / AlokAdikiJcitkAraNasamavadhAnadazAyAM vyabhicAra iti yAcaditi vizeSaNam / sAkalye samavadhAna ityarthaH / sannikarSotpattikSaNe vyabhicAra ityanAgheti kSaNavizeSam / indriyapadaM tadindriyaparamato na puruSAntarIyasannikarSamAdAya vyabhicAraH / indriye vyabhicAra iti kSaNapadam / nanvekakSaNotpannajJAnadvayasthale dvitIyajJAne tathApyavyAptirata Aha ekasminniti / nanu jJAnasya kSaNaviSayatve viSayIbhUtaniyAmakAbhAvAdekakSaNepi jJAnadvayApattirata __ mkrndH| tRtIyakSaNa iti snnikrssaapekssyaa| ecaJca vinazyadavasthaprathamajJAnAdhAratvenArthAntaraprasaGganirAsAya madhye utpattIti / vyAsaGgAdhArakSaNe vyabhicAravAraNAya avyAsakteti / yadyapi tadA jJAnamutpadyata eva, tathApi tadindriyArthasannikarSajajJAnAbhAvAd vybhicaarH| yadyapyevaM vyAsaGgAbhAvasyApi hetutvAd yAvatsahakArItyAdivizeSaNAbhAvAdeva na vyabhicAra iti tadvaiyarthyam , anyathA tadA jnyaanotpttyvshymbhaavaaptteH| tathApi tadatiriktayAvatsahakArivivakSApakSe tad draSTavyam , pratibandhakAbhAvakAraNatAvacchedakatvavAdimatenedamityanye / AlokAdi kazcitsahakArivirahadazAyAM vyabhicArAdAha yAvaditi / sAkalyasamavadhAna ityarthaH / sannikarSotpattyAdhArakSaNe vyabhicArAdAha anAyeti kSaNavizeSaNam / indriyapadaM tadindriyaparam , ato nendriyAntarasannikarSamAdAya vyabhicAraH / jJAnotpattyanAdhArendriye vyabhicArAdAha kssnneti| ttippnnii| jhIkArAdato naasnggtiH| anAdyendriyasannikarSeti / indriyasannikarSotpattikSaNe . vyabhicAra Page #470 -------------------------------------------------------------------------- ________________ caturthastaSake] smRtermAnAntaratvakhaNDanam / kalAviziSTatayA tatrApyanadhigatArthatvamupapAdanIyam / kSaNopAdhInAmanAkalanAt / na cAjJAteSvapi vizeSaNeSu tajanitaviziSTatA prakAzate iti kalpanIyam , svarUpeNa tajanane'nAgatAdiviziSTatAnubhavavirodhAt / tajjJAnena tu tajjanane sUryagatyAdInAmazAne tadviziSTatAnutpAdAt / na caitasyAM pramANamasti / nanvanupakAryAnupakArakayorvizeSaNavizeSyabhAve kathamatiprasaGgo vAraNIyaH ? / vyavacchittipratyAyanena vyavacchittau svabhAvena, anyathA tavApyanavasthAnAditi / prkaashH| buddhidhArAyAM viSayabhedAnupalambhAjjJAnAyaugapadyaM svarUpasatkramikakSaNabhedamAdAyeti bhAvaH / upAdhayo yadi svasattayA viziSTatAM janayeyuH, tadA'nadhigatadharmANAmavidyamAnatayA tadviSTitayA'nubhavo na syAdityAha svruupenneti| . ___ atha svAsattve'pi jJAnasattayA te tAM janayanti, tatrAha tajjJAneneti / nanvasantaste sattAmAtreNa, nAsantazca svajJAnasattayA tAM janayantIti noktadoSa ityata Aha na caitasyAmiti / etasyAM viziSTatAyAm / vizeSaNavizeSyabhAvAnupapattiM tatra mAnamAha nanviti / vizeSaNena vizeSye viziSTatAkhyadharmotpAdanaM vinaiva svasambandhAdeva vyAvRttibuddhijananena tadupapattirityAha vyavacchittIti / na ca viziSTajJAne sA bhAsate, vizeSaNavizeSyasambandhAtiriktAyAstasyA ananubhavAt / nanu cAbhAvaviziSTayuddheviziSTajJAnatvAt saMyogAdibAdhena vaiziSTyameva samvandho viSayo'stu / maivam / taddhi pratyabhAvavyakti bhinnamabhinnaM vA ? Aye tattatsvarUparUpA vizeSaNataivAstu, kimanantavaiziSTyena / antye ghaTAbhAvavati paTavati ghaTAbhAvadhIprasaGgaH / ghaTAbhAvapaTAbhAvavaiziSTyayorabhedAt / tadvaiziSTyasattve'pi tatra paTAbhAvo nAstIti cenna / paTAbhAvAbhAvasya bhAvatve paTasya pratibandhakatayA tadabhAvasya hetutvAt / tasya ca vaiziSTyasambandhena tatra satvAt / abhAvatve ca tasyApi vaiziSTya prkaashikaa| prAha jnyaanaayaugpdymiti| nanu ceti| yadyapyabhAve vaiziSTayasambandhasiddhAvapi ghaTo'yamityAdidhArAvahanavuddhAvavyAptirna parihRtA, tathApi taddRSTAntena jJAnakAlAnAmapi vaiziSTayaM svIkaraNIyaM, tadeva cAdAyAgRhItagrAhitvaM dhArAvahanabuddharupapAdanIyamityatra tAtparyam / ghaTAbhAvavatIti / idaca vaiziSTyanirAkakaraNAbhiprAyeNa, prakRte tvanugatavaiziSTayasiddhAvapi saGgatiH tadAdAyApyagRhItagrAhitvAbhAvAdityavadheyam / abhAvatve ceti / pUrvaM ghaTAbhAvAnurodhena paTAbhAvavaiziSTayamasvIkaraNIyamityuktamidAnIntu paTAbhAvAbhAvAnurodhenApi tadaGgIkAraNIyamityatra tAtparyam / kecittu pratiyogibhAvA makarandaH / abhAvatve ceti / abhAvAtmanaH paTAbhAvAbhAvasya vaiziSTayasambandhena sattvaM syAt , vaiziTayasyaikatvAbhyupagamAdityarthaH / adhikaM pratyakSaprakAze / ttippnnii| vAraNAyAnAyeti, jJAnayogapadyaniSedhena tasyAvazyakatvAditi jJAnAnAmayogapadyantarasiddhAntazca / ___ tRtIyajJAnasya dvitIyajJAnotpattikSaNe durvArasAmagrIsAmrAjyAt ato'kAmena pramANaphalIbhUtaM sarvameva jJAnamatiriktaviSayakaM vAcyamityadhikamAnArthaM sAmagrIbhedo'pi vAcyastathA ca prathamakSaNe tRtIyasAmagyabhAvAnna yaugapadyamatiriktazca viSayaH kAlopAdhireva tadanyasya sarvasyaiva grAhyasya prathamamapi vidyamAnatayA sampannagrahaNasAmagrIkatvAdityAzayaH / tatra paTAbhAvo nAstIti cediti / paTA. -tmakapratibandhakasattvAditi zeSaH / pratibandhakatayA tadabhAvasya hetutvAditi / pratibandhakAbhAvarUpakAraNavighaTakatayaiva pratibandhakasya prativadhyavArakatvam / tad yadi pratibandhakasattve'pi prati. bandhakAbhAvasya sattvaGkuryAt , pratibandhakasattA hi sambandhasattAdhInA vastunaH sambandhazcAsti vaiziSTayamiti syAdeva pratibandhakAbhAvasattvamiti bhAvaH / abhAvatve ca tasyApi vaiziSTaya. Page #471 -------------------------------------------------------------------------- ________________ 454 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [ 1 kArikAvyAkhyAyAM jJAtataivopAdhiriti cet / na nirAkariSyamANatvAt / tatsadbhAve'pi vA smRte prkaashH| saMbandhena tatra sattvAt / na cAbhAve'pi samavAya eva sambandhaH, tatsAdhakaviziSTabuddheravizeSAditi vAcyam / samavetakAryatvAd dhvaMsanAze paTAdyunmajanaprasaGgAt / na ca tatra bhAvatvaM tantraM, gauravAdvaiparI. tyApattezceti skssepH| ___ jJAtataiveti / pUrvapUrvajJAnAhitajJAtatAviziSTamuttarottarajJAnaviSaya ityanadhigatArthataiva dhArAvahanabuddhInAmityarthaH / tatsadbhAve'pIti / smRtivyAvRttyarthamanadhigateti vyarthavizeSaNam / tenApi ca na tavyavacchedaH / tatrApi kaarnniibhuutaanubhvjnitjnyaattaasttvenaandhigtaarthtaa'npaayaadityrthH| . atha smRterjanakajJAnaviSayamAtraviSayatvAt sA smRtau na bhAsate, tathApi pUrvapUrvasmRtijanitajJA. prkaashikaa| bhAvayorekatraikena sambandhena sattvaM viruddhamiti paTAbhAvatadabhAvayonaikaH sambandhaH ityatra tAtparyamityAhuH / vaiparItyApattazceti / amAvatvameva nAzyatAvacchedakamastu kAryatvavizeSaNasyobhayapakSasamAnatvAdityarthaH / na ca tathAsati ghaTanAzo na syAditi vAcyam / aprAmANikabhAvatvavizeSaNapraveze tasyApyApAdanIyatvAditi bhAvaH / tatrApIti / kAraNa jJAnAhitajJAtatAyA eva tvayA kAryajJAnaviSayatvAGgIkArAditi bhAvaH / atheti / svAvyavahitaprAkkAlavRttijanakajJAnAhitatajjJAnatayaiva jJAnaviSaya iti nAnubhavAhitajJAtatA smRtibiSaya ityarthaH / tathApIti / pUrvasmRteruttarasmRti prati vize mkrndH| tathApIti / yadyapi janakAgocaratvamatrApi tulyaM, tathApyanupadamevAzaGkaya parihariSyatIti dhyeyam / TippaNI - smbndheneti|pttaabhaavaabhaavsttvaanurodhenaapi vaiziSThayasya svIkaraNIyatvAttasyAbhAvatve sambandhAnta. rAbhAvAt , tasya ca svIkRtasyaikatvena tena paTAbhAvasyApi tatra sattvaM syAdabhAvatvAvizeSAt , tathA ca virodha eva durghaTa iti bhaavH| vaiparItyApattazceti / saMkSepa iti / gauraveNAvacchedakatve bAdhite bhAvatve tatsvIkaraNamaprAmANikam / na ca dhvaMsanAzakAraNasya phalasya sattvena gauravasya phalamukhatvAnna bAdhakatvamiti vAcyam / viziSTabuddheH sambandhAntareNAnupapatteH, samavAyaviSayakatve nAzyatAvacchedakakoTau bhAvatvasyAdhikasya praveze gauravAt , kAryyanAzatvAvacchinnaM prati samavAyena kAryyatvenaiva kAraNatvAd dhvaMsasyAsamavetatvAditi dhvaMsanAzavAraNasya phalasyAnyathAsiddhatvena gauravasya phala. mukhatvAbhAvena bAdhakatvAnapAyAt / evaJca prAmANike bhAvatvasya nAzyatAvacchedakatve svIkriyamANe - bhAvatvasyaiva tathAvidhaM tat kinna syAd ,vinigamakAbhAvAt / na cAbhAvatvasya tathAtve ghaTAdInAmanAzaprasaGga iti vAcyam / tena ca prasaGgena tasyAprAmANikatvameva prasajanIyam ; tatsvIkRtyaiva hi tatsvI. kriyata ityuktaprasaGgasyAdoSatvAt / na ceSTApattirghaTAdInAM nityatvaprasaGgAd, bhavatAmapi hi tanneSTamiti bhaavH| atha smRterjanakajJAnaviSayamAtreti / yato jJAtatA svAvyavahitapUrvavartijJAnAhitaiva svena gocarIkriyate, na ca smRteravyavahitapUrvo'nubhava iti smRterjanakajJAnaviSayamAtraviSayakatvavyavasthiteA. tatA smRtau na bhAsata ityarthaH, evazca na tathApItyAdipranthAsaGgatiH, anyathA janakajJAnAviSayajJAtatAyA uttarasmRtyA prahaNapratipAdanAdasaGgAtiH syAt , dhArAvAhikasmRtipakSe samAnaviSayakajJAnatvamAtreNa smRtyanubhavakAryakAraNabhAvAbhyupagamAt , pUrvasmRteruttarasmRtijanakatvAdavyavahitapUrvatvAttajanitajJAtatAgrahaNasyottareNa sambhavAdityabhipretyAha tathApi pUrvapUrvasmRtIti / smRteH svajanakagRhItagrAhi Page #472 -------------------------------------------------------------------------- ________________ caturthastavake ] smRtermAnAntaratvakhaNDanam / rapi tathaiva prAmANyaprasaGgAt / janakAgocaratve'pyuttarottarasmRtau pUrvapUrvasmaraNajanitazAtatAvabhAsanAt / astu vA pratyakSe yathA tathA, gRhItavismRtArthazrutau kA vaartaa| apramaivAsAviti cet / gatamidAnI vedaprAmANyapratyAzayA, na hyanAdau saMsAre svargakAmo yajeteti pAkyArthaH kenacinnAvagataH, sandehe'pi prAmANyasandehAt / na ca tatrApi kAlakalAvizeSAH parisphuranti / na caikajanmAvacchedapari. bhASayedaM lakSaNaM, tatrApyanubhUtavismRtavedArtha prati aprAmANyaprasaGgAt / kathantarhi smRtervyavacchedaH ? ananubhavatvenaiva / yathArtho hyanubhavaH prameti prAmANikAH pazyanti / 'tattvajJAnAd' iti sUtraNAt , 'avyabhicAri jJAnamiti' ca / nanu smRtiH pramaiva kiM na syAd, yathArthajJAnatvAt pratyakSAdyanubhUtivaditi cet / na / siddhe vyavahAre nimittAnusaraNAt , na ca svecchAkalpitena nimittena lokavyavahAraniyamanam , avyavasthayA lokavyavahAraviplavaprasaGgAt / na ca smRtihetau pramANAbhiyuktAnAM maharSINAM pramANavyavahAro'sti, pRthgnupdeshaat| ukteSvantarbhAvAdanupadeza iti cet |n| pratyakSasyAsAkSAtkAriphalatvAnupapatteH, liGgazabdAdezca sattAmAtreNa pratItya sAdhanatvAditi / prkaashH| tatAviziSTasyottarottarasmRtau bhAnAdanadhigatArthatvasattvAdityAha janaketi / na ca smRtatA nottarottarasmRtiviSayo'nubhavAviSayatvAditi vAcyam / dhArAvahanabuddhAvapyuttarottarabuddheH pUrvapUrvajJAnAhitajJAtatAsamAnakAlotpattikatvena tatrA'pi tadviSayatvAbhAvApAtAditi bhAvaH / anyatra tatsandehe'pyubhayasiddhaprAmANye vede adhigatArthagocare prAmANyAsambhava iti duruttaraM samAdhAnamityAha astu veti| ttraapiiti| ekajanmanItyarthaH / ananubhavatvenaiveti / imamarthamanubhavAmImamarthaM smarAmItyanubhavasAkSikAvevAnubhavatvasmRtitve jAtivizeSAvityarthaH / tatvajJAnAditi / jJAnapadamanubhavaparam / evamagre'pi / nanviti / yathArthajJAnatvameva pramApadapravRttinimittaM lAghavAd , na tu tadvizeSo'nubhavatvamapItyarthaH / siddha iti / smRteH pramAtvaM yadi yathArthajJAnatvameva sAdhyaM, tadA siddhasAdhanaM sAdhyAvizeSazca syAditi pramApadavAcyatvaM sAdhyam , tatra ca tnnimitttvmupaadhirityrthH| nanu yathArthajJAnatvameva tannimittamityuktamityata Aha na ceti| na ca smRtIti / yadi smRtau pramApadasyezvarasaGketaH syAt , tadA pramANAbhiyuktAnAM saMskAre pramAkaraNatvavyavahAraH syAt , na caivamityarthaH / ukteSu pratyakSAdiSvityarthaH / prkaashikaa| SaNajJAnatvena janakatvasambhavAditi bhAvaH / na ceti / saMskAropanItasyaiva smRtiviSayatvAditi bhaavH| dhaareti| janakIbhUtendriyasannikarSAzrayasyaiva sAkSAtkAraviSayatvAditi bhAvaH / jnyaanpdmiti| sUtre tatvajJAnapadasya karaNavyutpatyA zAstraparasya vizeSakatayA phalIbhUtAnubhava eva tAtparyAt , na hi smRtikaraNatvaM zAstrasya / evamavyabhicAripadasyApi pratyakSaphalIbhUtAnubhava eva tAtparya sUtre / tatrApi TippaNI tvaniyamAduktaniyamopapattAvapi na jJAtatAgrahaNasambhava ityAha na ca smRtatA nottarottareti / anubhavAviSayatvAditi / jJAnajanakajJAnAviSayatvAdityarthaH / samAnakAlotpattikatveneti / pratyakSasyApi svaprAkAlasannikRSTagrAhitvAt svotpattikSaNotpannajJAtatAgrAhakatvAsambhava ityAzayaH / Page #473 -------------------------------------------------------------------------- ________________ 456 vyAkhyAtrayopetaprakAzabodhanoyute nyAyakusumAJjalo [ 1 kArikAvyAkhyAyAM ___ evaM vyavasthite taya'te'pi-yadiyamanubhavaika viSayA satI tanmukhanirIkSaNena tadyathArthatvAyathArthatve anuvidhIyamAnA tatprAmANyamavyavasthApya na yathArthatayA vyavahattuM zakyate iti / vyavahAre'pi pUrvAnubhava eva prmitirnpeksstvaat| na tu smRtiH, nityaM tadapekSaNAt / asamIcIne hyanubhave smRtirapi tathaiva / nanvevamanumAnamadhyapramANamApadyeta , mUlapratyakSAnuvidhAnAt / na, viSayamedAt / - - - prkaashH| anapekSatayeti vivRNoti-taya'te'pIti / anubhavaikaviSayA, anubhavamAtraviSayetyarthaH / tenAsyA viSayAntare'pi na pramAtvamiti bhAvaH / tadyathArthatveti / svajanakAnubhavayathArthatvAyathArthatvavyAptayathArthatvAyathArthatvetyarthaH / tatprAmANyamiti / svajanakAnubhavaprAmANyamityarthaH / avyavasthApya anavadhArya / yadyapi svajanakAnubhavaprAmANyamanizcityApi pravRttisaMvAdAdinA anubhavasyeva smRterapi prAmANyagrahaH sambhavatyeva, tathA'pi yadi smRtiH pramA syAt , tadA svAnyUnAnatiriktaviSayakasvajanakAnubhavaprAmANyavyAptaprAmANyA na syAt / vyatireke icchaadidRssttaantH| dhArAvahanabuddhiSu pUrvapUrvabuddharvizeSaNamAtraviSayatayottarottarabuddhiSvapekSA, smRtau tyanyUnAnatiriktaviSayatayeti na tatra vyabhicAraH / dhArAvahanabuddhayanyatvena vA vizeSaNam / zakyate itItyasyAnantaraM, na smRtiH prameti zeSaH / tadapekSaNamevAha asamIcIne hIti / - mUleti / kaarnnvyaaptyaadiprtyksspraamaannyvyaapypraamaannyaadityrthH| vissyeti| vyAptyAdipratyakSasya liGgaliGgiviSayatvAdanumitau ca pakSatAvacchedakadharmabhAnanaiyatyena tasyA'dhikasya bhAnAdityarthaH / prkaashikaa| yata ityAdhyAhAreNa pratyakSarUpakaraNalakSaNAbhidhAnAditi bhaavH| yadi smRtiriti / idaJcAvyavadhAnenaiva vivRtaprAyam / atrApAdake pramApadaM yathAnubhavaparam, ata icchAdau tadvyatirekaH / zrApAdya cobhayatra yathArthatvaparaM prAmANyapadaM tenApAdyavyatirekastatra ata evAha vyatireka iti / dhArAvahaneti / tathA cApAye'nubhavasya tathA janakatvaM praviSTamiti viziSTAbhAvo'styeva. dhArAvahanabuddhAviti bhaavH| tathA ca janakatvAvivakSAyAmAha dhaareti| yadyapi anumityanantarotpranendriyasannikarSeNa janite'numitisamAnaviSayapratyakSe vizeSaNajJAnAtmakatadanumitijanya evamapi vyabhicAra eva, tathApi svAnyUnaviSayakajJAnajanyAnubhavatvameva dhArAvahanatvamiti bhAvaH / vizeSyasyeti / atItAdivizeSyakapU makarandaH / tdaasvaa'nyuunaantirikteti| etacca prAgeba vivRtaprAyam / nanvApAdakasya prAmANyasya vaikalyAdicchAdikaM nAnvayadRSTAntaH, vyatirekadRSTAnto'pi na syAt , tAdRzAnubhavavyAptaprAmANyavattvasyApAdyavyatirekasya vyApyatvAbhimatavaikalyAditi cet / maivam / ApAye prAmANyapadadvayasya yathArthatvamAtraparatvAt , ApAdake ca yathArthAnubhavaparatvAt / evaJcecchAderApAdyavyatirekasya vyApyasyApAdyavyatirekasya vyApakasya ca sattvAdyatirekadRSTAntatvamiti / vizeSyasyeti / atItAdivizeSyakasyAnubhavasyetyarthaH / TippaNI anubhavaprAmANyavyApteti / ApAdye prAmANyaM yathArthatvamAtram , ApAdake ca yathArthAnubhavatvaM tayAcecchAdervyatirekapRSTAntatvasambhavaH / viSayatayottarottarabuddhiSviti / svAnyUnAnatiriktaviSayakatvAvacchinnajanakatvasya pravezAnnoktApAyApAdakavyAptau vyabhicAraH, pUrvajJAnasya vizeSaNamAtraviSayakatvena janakatvAditi bhAvaH / tasya tadupAdAnajJAneti / tasya jJAtatAlakSaNasyopakA Page #474 -------------------------------------------------------------------------- ________________ tRtIyastavake ] smRtarmAnAntaratvastraNDanam / ___ AgamaMstarhi na pramANaM, tadviSayamAnAntarAnuvidhAnAt / na / pramAtRbhedAt / dhArAvAhikabuddhayastarhi na pramANam , zrAdyapramANAnuvidhAnAt / na / kAraNavizuddhimAtrApekSayA prathamavaduttarAsAmapi pUrvamukhanirIkSaNabhAvAt , kAraNabalAyAtaM kAkatAlIyaM paurvAparyamiti / yadi hi smRtirna pramitiH pUrvAnubhave kiM pramANam / smRtyanyathAnupapattiriti cet / na / tayA kAraNamAtrasiddhaH, na tu tenAnubhavenaiva bhavitavyamiti niyAmaka masti / ananubhUte'pi tarhi smaraNaM syAditi cet , kiM na syAt / na hyatra pramANamasti / pUrvAnubhavAkArollekhaH smRtezyate, so'nyathA na syAditi cet| tat kiM bauddhavadviSayAkArAnyathAnupapanyA viSayasiddhistvayApIpyate, tathAbhRtaM jJAnameva vA tasiddhiH? / zrAdye taddevAnekAntikatvam / na hi yadAkAraM jJAnaM, tatpUrvakatvaM tasyeti niyamaH, anAgatajJAne vibhrame ca vyabhicArAt / dvitIye tu smRtiprAmANyamavarjanIyam / mA bhUta pUrvAnubhavasiddhiH, kiM nazchinnamiti cet / na tarhi prkaashH| tathApi zroturvAkyArthapramAyA vAkyaprayogamUlatadarthaviSayakajJAnaprAmANyApekSitvAnna pramAtvaM syAdityAha aAgama iti / tathAtve'pi vaktRzrotRrUpapramAtRbhedo'sti, smRtau tvekasyaiva tathAtvamityAha pramAviti / tarhi viSayapramAtrorabhedAddhArAvahanabuddhayaH pUrvabuddhyapekSAH pramA na syurityAha dhAreti / yadyapi buddhikamAnyathA'nupapattyA pUrvabuddhevizeSaNa jJAnatvenottarabuddhikAraNatvaM, tathApi smRtivadanyUnaviSayatayA na kAraNatvaM kintu vizeSaNamAtra viSayatvenetyuktam / anyUnAnatiriktaviSayatvantu kAkatAlIyamityAha kaarnneti| . nanvatItAnubhavaveziSTayarUpA tattA na mAnasapratyakSadedyA, anubhavasattvakAle tadatItatvAbhAvAt , tadatyayakAle ca vizeSyAsattvAditi smRtireva tatra mAnamityagRhItaviSayatayA sA pramA syAdityAha___ yadItyAdinA, na tiitynten| ttkimiti| sautrAntikAnAM ghaTAdyAkArajJAnakAdAcitkatvAnyathA'nupapattyA . ghaTAdikalpanavat tattA''kArAnyathA'nupapattyA pUrvAnubhavakalpanamityarthaH / tathAbhUtamiti / sautrAntikamate yathA'naikAntikatvaM, tathA tvanmate'pItyarthaH / tadevAha na hIti / AkAreNa jJAnasyArthajanyatvamanumeyamarthasattvamAnaM vA ? Aye anAgatArthasya varttamAnajJAnAkAraNatvAdanakAntikam / antye anAgatasya kAdAcitkatve'pi zuktau sarvadA rajatatvAkAratvA'sattvAdrajatatvAkArabhrame'nai kAntikamityarthaH / dvitIye viti / tattAviSayA smRtireva tattAsiddhiriti sA pramA syAdevetyarthaH / tathA ca smRtyanubhavayoH kAryakAraNabhAvAnyathA'nupapatteH smRtiH prameti bhAvaH / - prkaashikaa| rvAnubhavasyetyarthaH / atItAnubhavavaiziSTayeti / yadyapyetAvatA pUrvAparIbhAvasiddhAvapi na kAryakAraNabhAvasiddhiranyathA yo'haM ghaTamadrAkSaM sohaM ghaTaM spRzAmItyatrApi tatsiddhathApatteH, tathApyevamubhayopasthitau / bhUte smaraNAbhAvAdanvayavyatirekAdisahakRtamanasA tadagraha iti bhAvaH / mkrndH| . atItAnubhavavaiziSTayeti / yadyapyevaM paurvAparyyamAtraM sidhyati, na tu kAryakAraNabhAvaH, anyathA yo'haM ghaTamadrAkSaM so'haM spRzAmItyAdAvapi tathA syAt / tathApyananubhUte smaraNAbhAvAdanvayanyatirekAdisahakRtamanasA tagraha iti bhAvaH / .. 58 nyA0 ku0 Page #475 -------------------------------------------------------------------------- ________________ 458 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAjalau [ 1 kArikAvyAkhyAvA smRtyanubhavayoH kAryakAraNabhAvasiddhiriti / na / tadaprAmANye'pi pUrvA'parAvasthAvadAtmapratyabhijJAnaprAmANyAdeSa tdupptteH| yo'hamanvabhavamamumathai, so'haM smarAmIti maansprtykssmstiiti|| __ na ca gRhItagrAhitvamIzvarajJAnasya, tadIyajJAnAntarAgocaratvAd vizvasya / prkaashH| atItAnubhavaviziSTe smRtivaiziSTayapratyabhijJAnaM smRtyanubhavayoH kAryakAraNabhAvagrAhakamityanyathopapattyA na smRtiH prametyAha tadaprAmANye'poti / pratyabhijJAnasvarUpamAha yo'hamiti / - nanu keyaM tattA ? na tAvadatItAnubhavaviSayatvam / atItAnubhava viSayatvasyAnubhavAviSayatayA smRtyA tdnullekhaaptteH| na ca tasyA'nubhavAviSayatve'pi yadA jJAnAntareNa grahaNaM tadA sa ghaTa iti smRtiH, anyathA pramuSTatattAMzA ghaTa itIti vAcyam / atItAnubhavaviSayatvasyAnumitau bhAne'pi sa iti buddherabhAvAt / nApyatItadharmavaiziSTayam / yadi hi yo vastuto'tIto dharmastadvaiziSTayaM tattA, tadAjubhave'pi tadviSayatvAttattollekhApattiH, atItadharmaviziSTaH sa iti sahaprayogAnupapattizca / nApyatItatvena bhAsate yo dharmastadvaiziSTayam / bhAsamAnadharmasyAtItatvenAnubhavAviSayatvAt , pratyuta vartamAnatvenA'nubhavAt , smRtau tattollekhAnApatteH / nA'pyatItasamayasambandhaH / anAgatagocarasmRtipratyabhijJayostattollekhAnApatteH / idantA'pi na tavRttiguNAdi / guNAdAvabhAvAt / nApi pratyakSa jJAnagocaratvam / acaakssusstvaaptteH| ___ ucyate / anubhave ya eva dharmaH kAlo vA vartamAnatvena bhAsate sa eva smRtAvapi / tayoreka. viSayatve'pi smRtAveva tacchabdollekhaH, saMskArajajJAnasyaiva tacchabdaprayogahetutvAt , pratyabhijJAne tathA kalpanAt / tatraiva ca pratyakSAnubhavenedaMzabdaprayogaH / viSayakRtazca smRtya'nubhavayorvizeSo nAstyeva / ata evAyaM ghaTa ityanubhavAdayaM ghaTa iti na smRtiH / sa ghaTa iti smRtezca sa ghaTa iti nAnubhavaH / saha prayogastu dharmavizeSamAdAyetyasmatpitRcaraNAH / paralakSaNamabhyupagamya anadhigatArthagantRtvamIzvarajJAne'pyastItyAha na ceti / Izvarasya jJAnAntarAbhAvAna tajjJAnaM gRhItagrAhItyarthaH / puruSAntarajJAnAntaragocaratvena gRhItagrAhitve abhimatA'pi pramA na syAt / atha tadviSayajJAnottarakAlavartisamAnAzrayatadviSayakajJAnatvameva gRhItagrAhitvam / tanna / buddhimAtrasya pramAtvAbhAvApatteH / yadviSayA buddhirutpannA tadviSayAyA eva tasyAH svotpattyuttarakSaNe'pi sattvA prkaashikaa| prasAdAha idantApIti / saMskArajeti / etacca pratyabhijJAyAH saMskArajanyatvapakSe yadA smRtijanyatvaM tasyAstadApyanubhavAvRtyAtmavizeSaguNamAtravRttidharmAvacchinnakAraNatAkatvaM tattvollekhaprayojakaM pratyabhijJAne ca tatvollekhAnurodhAdeva smRtitvena kAraNatvaM vAcyamiti bhaavH| yadviSayA buddhiriti / nacottarakAlapadenAvyavahitottarakAlo vivakSita iti vAcyam / praharAdyanantaratadviSayakajJAne'pi pramAvavyavahAreNAvyAptitAdavasthyAt / buddhimAtrasyetyAdinA nirAkRtamapyartha mUla makaranda / tadviSayeti / na cottarakAlatvaM vyavahitakAlatvaM vivakSitamiti vAcyam / mAsAyanantaratadviSa' yajJAnasyApyapramAtvavyavahArAditi bhAvaH / yadyapi buddhimAtrasyetyAdinA nirAsAnneyaM zaGkA, tathApi mUle tadanirAsAttatra tadavirodha iti bhAvaH / Page #476 -------------------------------------------------------------------------- ________________ caturthastavake ] smRtermAnAntaratvakhaNDanam / . naca tadeva zAnaM kAlamedenApramANam , anpeksstvsyaapraavRttH| tathApi vA aprAmANye'tiprasaGgAditi // 1 // __ syAdetat / anupakArakaM viSayasya, tadIyametadIyaM vA na bhavitumarhatyavizepAt / na ca tasyetyaniyataM tatra pramANamatiprasaGgAt / na ca tadabhizamantareNa tadupakArasyotpattiH, tathA nabhyupagamAt / zrabhyupagame paa,kaarytvsyaanaikaantiktvaat| atrocyate svabhAvaniyamAbhAvAdupakAro'pi durghaTaH / sughaTatve'pi satyarthe'sati kA gatiranyathA // 2 // prkaashH| diti bhAvaH / nanvIzvarasya jJAnAntarAbhAve'pi prathamakSaNe gRhItasyaiva dvitIyAdikSaNe jJAnAd gRhItagrAhitvamastyevetyata Aha na ceti| anapekSatvasyeti / na hi smRtivaduttarakAlabuddhiviSayatve pUrvakAlInatadviSayajJAnApekSA IzvarajJAne'stItyarthaH / atiprasaGgAditi / sarvajJAnAnAM dvitIyAdikSaNe grahaNarUpatvenApramAtvApAtAdityarthaH / vastuto gRhItetyatra niSThArthasya dhvaMsasyAsambhava eveti bhAvaH // 1 // ___ nanu viSayaniyamAnyathA'nupapattyA tadupapAdako viSayaniSTho jJAnajanyo dharmaH svIkAryaH, tasya ca tadupAdAnajJAnajanyatve tadutpatteH prAk tadviSayatvAbhAvAt kathaM tadutpattiH, tadupAdAnajJAnAjanyatve ca kSityAdisakartRkatvagrAhaka kAryatvaM tatraivAnakAntikamityAha- syAdetaditi / na ceti / tadIyo'yaM viSaya iti nAniyataM, kintu niyatameva / taniyAmakastajanyadharma eva vAcyaH / tena tajjanyajJAtatA''zrayatvameva tadviSayatvamityarthaH / jJAnasya jJeyaniSThopakArAdhAne'pi niyAmakaH svabhAva eva vAcyaH, tathA ca tata eva viSayaniyamopapattau kimupakArAdhAnenetyAha svabhAveti / vidyamAne'rthe jJAnajanyopakArasambhave'pyatItAdyarthe tada'sambhavAd yathA tatra svabhAva eva viSayatvaniyAmakaH, tathA vidyamAne'pyarthe'stvityAha sughaTatve'pIti / prkaashikaaH| vyAkhyAnAya punarAzaGkate nanvIzvarasyeti / nanu viSayeti / iyazca yathArthA taTasthAzaGkA yathArthAnubhavatvarUpaM hi prAmANyaM svaviSaye vAcyam , viSayatA cAnupapannA jJAtatA'svIkAre niyAmakAbhAvAt, tatasvIkAre ca tadutpatteH prAk tadviSayakajJAnAbhAvena tadanutpatteH, utpattau vA kAryatvasya tatraivAnekAntikatvAditi mUlaprakAzayoH snggtiH| etena-kAryatvanaikAntikodbhAvanamatrArthAntaram / ma ca jJAtatAmAdAyAgRhItagrAhitvamupapAdayitumeva tadgranthAvatAra iti vAcyam / na tu tadabhizamantareNetyAdinA tadutpattyasambhavopanyAsasya viddharutvApAtAditi-duSaNamapAstasU / nanu deva mkrndH| nanviti / nanu kAryatvAnakAntikodbhAvanasya nAyamavasaraH / na ca jJAtatAmAdAyAgrahItaprAhitvamupapAdayituM tatsAdhanamevedamiti vAcyam / pUrvanirastasvAt , na ca tadabhijJAnamityAdinA tadu. tpattyasambhavopanyAsasya viruddhatvApAtAca iti cet / maivam / yathArthAnubhavatvAdikaM prAmANyaM jJAnasya svaviSaye syAta, viSayatA ca niyAmakaM vinA'nupapannA, jJAtatAyAstathAtve kAryatvAnakAntikatvApattyA tadupAdAnajJAnajanyatvamavazyaM vAcyam , tacca tadutpatteH prAk tadviSayatvAbhAvAdasambhavIti na prAmANyavyavasthitiriti taTasthazaGkAparatvenAsya sAtatvAt / TippaNI rasya yadupAdAnamAzrayo viSayastajjJAnasyetyarthaH / tadviSayatvAbhAvAditi / tasya viSayatvenA. Page #477 -------------------------------------------------------------------------- ________________ 460 vyAkhyAtrayopetaprakAzabodhanIyute nyAyakusumAJjalau [ 2 kArikAvyAkhyAya . vizeSAbhAvAttatraiva phalaM nAnyatretyasyApi niymsyaanupptteH| svabhAvaniyamena copapattau tathaiva vissyvyvsthopptteH| avazyaJcaitadanumantavyam , atItAdiviSa. yatvAnurodhAt / na hi tatra jJAnena kiJcit kriyate iti zakyamavagantum / asa. tvaat| na ca taddharmasAmAnyAdhAraM kiJcit kriyate iti yuktm| tena tasyaiva vissytvpraaptH| tAdAtmyAdvizeSasyApi saiva jJAtateti cet , tat kiM cakSuSA ghaTe jJAyamAne raso'pi jJAyate. taadaatmyaat| ghaTAkAreNa jJAyata evAsau rasa iti cet / atha rasAkAreNa kiM na jnyaayte|ten rUpeNa jJAtatAnAdhAratvAditi cet| na tarhi varttamAnasAmAnyajJAne'SyatItAnAgatAdijJAnam , tenAkAreNa prAkaTyAnAdhAratvAditi // 2 // nanu kriyayA karmaNi kizcit karttavyamitivyApterastvanumAnam / na / anaikAntyAdasiddhervA na ca liGgamiha kriyaa| tadvaiziSTyaprakAzatvAnnAdhyakSAnubhavo'dhike // 3 // prkaashH| atItAdighaTAdau bhAsamAne ghaTatvAderapi bhAsanAttatraiva jJAtatotpattiH syAdityapi nAstItyAha na ceti / tathA sati jJAtatA'nAzrayatvAd ghaTAdiviSayo na syAt , ghaTatvAdau jJAtatA''dhAnAttasyaiva tadviSayatvAdityarthaH / nanu dharmadharmiNostAdAtmyAttaddharmajJAtatA tasyaivetyAha tAdAtmyAditi / tatkimiti / nanu dharmiNo dharmAbhede'pi dharmasya na dharmyabhedaH / bhedAbhedAGgIkArAt / tathA ca dharme jJAyamAne tadabhinno dharmI jJAyatAM, dharmiNi jJAyamAne tadbhinno dharmaH kathaM jJAyeta / maivam / bhedAbhedasya virodhenAsambhavAt // 2 // ___nanu dhAtvarthAvacchedakaparasamavetakriyAphalazAlitvaM karmatvamiti jJAnakriyAyAH svakarmaniSThaphalajanakatvAjjJAtatA syAdityAha nanviti / kriyA na dhAtvarthamAtraM, zarasaMyogAdinA dhAtvarthana karmaNi gaganAdau tadajananAdanaikAntikatvAt / nApi spandaH, jJAne spandatvAbhAvAt / nApi karaNavyApArasvaM, zabdAdivyApArapadArthasmRtyAdibhiranakAntikatvAdityAha anaikAntyAditi / iha jJAtatAyAm / nanu pratyakSaiva jJAtatA, saMyukta itivajjJAta ityanubhavAdityata Aha tadvaiziSTyeti / jJAtatA'nubhavo jJAnavaiziSTyamAtraviSayako nAtiriktaviSayatAyAM mAnamityarthaH / prkaashikaa| datto gacchatItyatra gamanakriyAphalaM vibhAgopIti tadAzrayapUrvadezasya karmatvApattirityAzayenAha ghAtvartheti / vibhAgazca na tathA uttarasaMyogAvacchinnarUpandasya gamidhAtvarthatvAditi bhAvaH / gamanakartaryapi saMyogAzrayatvAdativyAptiriti pareti / atirikteti| jJAtatAyAmityarthaH / na caivaM makarandaH / nanu caitro gacchatItyatra parasamavetagamanakriyAyAH phalamuttaradezasaMyogavat pUrvadezavibhAgo'pIti pUrvadeze'tivyAptirityata uktaM-dhAtvarthatAvacchedaketi phalavizeSaNam / uttarasaMyogAvacchinnaspandasya dhAtvarthatvAdvibhAgo na tathetyAhuH / ghaTaM jAnAti caitra ityatra jJAnakriyAphalamicchAdi, tacchAlitayA''tmanyativyAptirityata uktaM pareti / na cAbhAvo ghaTamAzrayate ityAdAvavyAptiH, AzrayaNakriyAyA abhAve samavetatvAbhAvAditi vAcyam / parasamavetapadasya sambandhaparatvAt / atiriktati / jJAtatAyAmityarthaH / ttippnnii| bhimatasya viSayatvAbhAvAt viSayatvasya jJAtatAdhInatayA jnyaattaanutptterjnyaanvissytvsyaasmbhvaadityrthH| atiriktaviSayatAyAmiti / jJAtatArUpAyAmityarthaH / Page #478 -------------------------------------------------------------------------- ________________ caturthastavake ] smRtermAnAntaratvakhaNDanam / ___ dhAtvarthamAtrAbhiprAyeNa prayoge saMyogAdibhiranekAntAt , na hi zarasaMyogena gagane kiJcit kriyate, antyazabdAbhivyaktayA vA, spandAbhiprAyeNAsiddheH / vyApArAbhiprAyeNa zabdaliGgendriyavyApArairvyabhicArAt , na hi taiH prameye kiJcit kriyate, api tu pramAtaryeva / phalAbhiprAyeNApi tthaa| antatastenaivAnekAntAd , anavasthAnAcca / prAzuvinAzidharmAbhiprAyeNa dvitvAdibhiraniyamAt / zrAzukArakAbhiprAyeNa karmaNyasiddheH, karmaNyAzukArakaM jJAnamityeva hi sAdhyam / kartaryAzukArakatvasya krmopkaartvenaavyaaptH| zabdAdivyApArevAnekAntAt // 3 // syAdetat , anubhavasiddhameva prAkaTyam / tathA hi-jJAto'yamartha iti sAmAnyataH, sAkSAtkRto'yamarthaiti vizeSato viSayavizeSaNameva kizcit parisphuratIti cet / tadasat / yathA hi-. artha naiva vizeSo hi nirAkAratayA dhiyAm / - - prkaashH| antyazabdeti / na cAntyazabdAbhivyaktyA tatra jJAtataivotpadyate iti vAcyam / tasyAvyavahitottarakSaNa eva nAzAt / samavAyikAraNasya ca kAryasamAnakAlatAniyamAt / zabdanityatvasya ca niSedhAditi bhAvaH / asiddheriti / jJAnakriyA na spanda ityarthaH / nanu kriyA phalamatra, yaddhi phalaM tatprameyaniSTakiJcijanakaM, prayatnavadAtmasaMyogavadityata Aha phaleti / antata iti / phalenApi phalajanane'navastheti kvacidvizrAntau tenaiva vyabhicAra ityarthaH / AzuvinAzitvaM kSaNacatuSTayAnavasthAyitvam / aniyamAd , vybhicaaraadity'rthH| karmaNyAzukArakatvaM hetuH, kartaryAzukArakatvaM vA, AzukArakatvamAtraM vA ? / nAdyaH / sAdhyAviziSTatayA hetorasiddhatvAdityAha karmaNIti / na dvitI. yatRtIyAvanekAntAdityAha kartarIti / zabdAdivyApAraiH padArthasmRtiliGgaparAmarzAdigirvAkyArthajJAnAnumityAdikaM karttaryAzukriyate / na ca karmaNi vAkyAthai anumeyAdau vA kiJcit kriyate ityanai kAntikamityarthaH // 3 // ___kArikottarArddha vyAkhyAtuM zaGkate anubhaveti / nirAkAramapi jJAnaM yayA viSayeNa nIlatvAdinA nIlajJAnAdyucyate, tathA jJAnarUpakriyayaiva jJAto ghaTa iti dhIvyapadezo, itthamanabhyupagame ca kRto ghaTa ityAdAvapi kRtyAdijanitadharmAdhAro ghaTaH syAt / na caitat tvayeSyate, iti parihareti yathA hIti / ghaTakriyetyatra kriyAyAmartho vizeSakaH, kRto ghaTa ityatrArthe kriyA vizeSiketi bhedaH / evaM ghaTajJAnamityatrArtho jJAne vizeSaNaM, jJAto ghaTa ityatrArthe jJAnaM vizeSaNam / nanu ghaTo'yamiti jJAnaM ghaTadharmikakiJciddharmajanaka ghaTajJAnatvAd apekSAbuddhivat / na cApekSA prkaashikaa| pratyakSatvamapi tasya kathamiti vAcyam / pratyakSaviSayasya pUrvavartitAmAtreNaiva hetutvAt / AzuvinA makarandaH / tasyeti / navaM pratyakSamapi kathaM syAditi vAcyam / pUrvavartitAmAtreNaiva tasya taddhetutvAt / samavAyika raNamAtrasyaiva kAryasamAnakAlatvaniyagAditi bhAvaH / / TippaNI tatprameyaniSTheti / prameyeti prakRtabhiprAyam phalaM kiJcijjanayatItyeva vyaaptiH| AtmazarIrasaMyogavaditi / sa ca zarIre ceSTAjanakaH / / Page #479 -------------------------------------------------------------------------- ________________ 462 vyAkhyayAtropetaprakAzabodhanoyute nyAyakusumAJjalo [4 kArikAvyAkhyAyAM tathA, kriyayaiva vizeSo hi vyavahAreSu karmaNAm // 4 // kiM na pazyasi, ghaTakriyA paTakriyetivat kRto ghaTaH kariSyate ghaTa ityAdi, tathaiva gRhANa, ghaTajJAnaM paTazAnamitivajjJAto ghaTo jJAyate iti / kathamasaMbaddhayordhamadharmibhAva iti ced, dhvasto ghaTa iti ythaa| etadapi kathamiti ced , nUnaM dhvaMsenApi ghaTe kiJcit kriyate iti vaktumadhyavasito'si / tannirUpaNAdhInanirUpaNo dhvaMsaH svabhAvAdeva tadIya iti kimatra saMbandhAntareNeti cet / prakRte'pyevameva / etena phalAnAdhAratvAdarthaH kathaM karmeti nirastam / vinAzyavat karaNavyApAra prkaashH| buddhitvamupAdhiH / ghaTasaMyogAdijanakA'vayavasaMyogAdau sAdhyAvyApakatvAt / maivam / aprayojakatvAt / anyathecchA svaviSayaniSThakiJciddhajanikA saviSayakatvAt buddhivadityAderApatteH / tathApi jAto ghaTa iti jJAnaM vizeSaNavizeSyayoH sambandhaviSayakaM viziSTajJAnatvAt, gauriti jJAnavat / vartamAne'rthe bAdhakAbhAvAt / anyathA samavAyo'pi na sidvayediti cenna / atItAnAgatayotitAyA abhAvena jJAtavyavahArAbhAvApatteH / tasya jJAtatAsAdhyatvAt / tatra jJAnaviSayAveva tadviSayAviti cenna / vartamAne'pi tayoreva tadviSayatvApatteH / atItAdivarttamAnatatpratItyo(lakSaNyA'nanubhavAt / atha ghaTapaTayorekajJAnaviSayatve'pi ghaTatvena ghaTo jJAtaH, paTatvena paTo 'jJAta iti jJAtatAbhedabhAnAjjJAnabhinnA jJAtateti cenna / tasyaiva jJAnasya sambandhastatra tatra tena tena dharmeNa nirUpyate iti jJAnasvabhAvAdeva niyamAditi bhAvaH / pratibandhimuktvA mUlayuktimAha tnniruupnneti| nanu jJAnajanyaphalAnAzrayatvAdaH karma na syAdityata Aha__ eteneti / parasamavetakriyAphalazAlitvaM na karmatvam / AtmAnaM jAnAtItyatrAvyApteH, kintu karaNavyApAraviSayatvam, taccAtrA'styevetyAha vinAzyavaditi / artho jJAnasya karmaiva na bhavati, prkaashikaa| zitvaM kSaNikatvarUpamasiddhamityata Aha kSaNacatuSTayeti / aprayojakatvAdityupalakSaNam , pakSadharmAvacchinnasAdhyavyApakasyApekSAbuddhitvasyopAdhitvAccetyapi draSTavyam / sambandhatvena jJAtatAsiddhimAzaGkate tathApIti / anyatheti / sambandhaM vinApi viziSTadhIsvIkAra ityarthaH / prativandImutkvA mUlayuktimAha artha ityAdi / aindriyakopalambhAbhAvamiti mUlaM atIndriyatvaM jJAnasya tadviSayakasAkSAtkArAbhAvaH / sa ca jJAnAtIndriyatayA na svarUpasadanupalabdhigrAhya ityarthaH / mama indriyagrAhyatvenAbhimato ya upalambhAbhAva iti yojnaa| anupalabdhestatraiva tvanmate sAmarthyAditi bhAvaH / astu vA smaraNam tathApi tadanupapatyA nAnubhavasiddhiH, tatkAraNevAnyathAsiddhirityata mkrndH| aprayojakatvAdityupalakSaNam-pakSadharmAvacchinnasAdhyavyApakamapekSAbuddhitvamupAdhirityapi drssttvym| anyatheti / yadi sambandhaM vinA viziSTadhIH, tadetyarthaH / Page #480 -------------------------------------------------------------------------- ________________ caturthastavake smRtermAnAntaratvakhaNDanam / viSayatvena tdupptteH| svAbhAvikaphalanirUpakatvaJca tulyam / * nanu jJAnamatIndriyatvAdasAdhAraNakAryAnumeyaM tadabhAve kathamanumIyeta, apratItazca kathaM vyavahArapathamavatarediti jJAnavyavahArAnyathAnupapattyA zAtatAkalpanam / tadapyasat / parasparAzrayaprasaGgAt / jJAtatayA hi jJAnamanumIyeta, jJAteca tayavahArAnyathAnupapattistAM jJApayet / kutazca jJAnamatIndriyam ? indriyeNAnupalabhyamAnatvAditi cet / na / anumAnopanyAse sAdhyA viziSTatvAt , anupalabdhimAtropanyAse tu yogyatA'vizeSitA'sau kathamaindriyakopalambhAbhAvaM gapayet , tadvizeSaNe tu kathamatIndriyaM jJAnamiti / tathAvidhajJAtatAnAzrayatvAditi cenna / AzrayA. siddhH| vyavahArAnyathAnupapattyaiva siddha prAzraya iti cenn| jJAnahetunaiva tdupptteH| tasyAtmamanaHsaMyogAdirUpasya sattve'pi suSuptidazAyAmarthavyavahArAbhAvAnaivamiti cenna / tAvanmAtrasya vyavahArAhetutvAt / anyathA jJAnasvIkAre'pi tulyatvAt / smaraNAnyathAnupapattyeti cenna / tsyaapysiddhH| asti tAvadyavahA. ranimittaM kiJciditi cet / kimataH ? / na hyetAvatA jJAnaM taditi siddhayati, prkaashH| atItAderapyarthatvAt ; kArakavizeSasya ca karmatvAt / atItAnAgataM jAnAmIti dvitIyAprayogaH sAdhuriti tu tttvm| svaabhaaviketi| yathA kartRvyApAraphalaM vinAzaH pratiyoginirUpyaH, tathA jJAnamapi vissyniruupymityrthH| tadvizeSaNe tviti| yadi yogyAnupalabdhyA yogyasya jJAnasyA'bhAvo gRhyate, tadA siddhamaindriyakatvaM jnyaansyetyrthH| tthaavidheti| saakssaatkRttaa'naashrytvaadityrthH| shraashryeti| jJAnasyApratyakSatve mAnAntarAsambhavenAzrayasya jJAnasyAsiddharityarthaH / jJAnasya pratyakSatayA svarUpAsiddhezceti bhAvaH / ajJAte ghaTAdivyavahAro na syAt , tasya vyavahartavyajJAnasAdhyatvAditi kAryeNa kAraNAnumAnAt siddha Azraya ityAha vyvhaareti| jJAnahetutvenAbhimatAdevAvazyakAvyavahAropapattau na tena jJAnAnumAnamityAha jJAneti / jJAnahetusadbhAve'pi vyavahArAbhAvAnna tenAnyathAsiddhirityAha tasyeti / jJAnahetusadbhAve suSuptau kuto jJAnameva na jAyate ? tAvanmAtrasyAhetutvAditi yadi, tadA yA jJAnasAmagrI sA vyavahArasAmagnyastu kimAntarAlikena jJAnenetyAha tAvanmAtrasyeti / anyatheti / jJAnameva tadA kiM na syAdityarthaH / tsyaapiiti| smaraNasyApi jJAnatvenAtIndriyatvAdasiddhirityarthaH / atrApyanubha prkaashikaa| Aha atraapiiti| mkrndH| . astu vA smaraNaM, tathApi tadanyathA'nupapattyA nAnubhavasiddhiH, tatkAraNenAnyathAsiddharityAha atrApIti / ttippnnii| yogyAnupalabdhyA yogyasya jJAnasyeti / jnyaanoplmbhsyetyrthH| anyathA jJAnAbhAvasAdhanasyAnupakrAntatvAt tathAtve jJAtatAyA apyabhAvaprasaGgAt , agre jJAnasAdhanena virodha. prasaGgAcca / atItAnAgataM jAnAmIti dvitIyAprayogaH saadhuriti| yathAnvAdiyoge karmasaMjJAyAmapi na tasya karmatA, yathA ca kriyAvizeSaNasya kalpitakarmasaMjJakatve'pi na karmatA, saMjJAphalantu dvitIyAprayogasAdhutaiva, tathA prakRte'pi saviSayakArthakadhAtvarthayoge karmasaMjJAM prayogabalAt parikalpya dvitIyo. papAdanIyA iti / dvitIyAprayogena sArvajanInena sAdhuH na karmArthakatayA tasyAdivandvitIyA prayogakalpitasaMjJAmAtraphalIbhUtatayA sAdhurityarthaH // atrApyanubhavakAraNAdeveti / astu smaraNaM Page #481 -------------------------------------------------------------------------- ________________ 464 vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAkhalI [ 4 kArikAvyAkhyAyo tsyaivaasiddhH| tathApi niyatasya kartuH pravRtteH kartRdharmaNaiva kenacit pravRttihetunA bhavitavyamiti cet / astvicchA pratyakSasiddhA, na tu jJAnam / saiva kathaM niyatAdhikaraNe utpadyatAmiti cenna / jJAnAbhyupagame'pi tulyatvAt / svahetoH kutazciditi cet / tata eva icchA astu, kiM shaanklpnyeti| __syAdetat / prakAzamAne khalvartha tadupAditsAdirupajAyate, na tu suSuptyavasthAyAmaprakAzamAne'pyarthe ityanubhavasiddham / tata icchAyAH kAraNaM vilakSaNameva kiJcit parikalpanIyaM, yasmin sati suSvApalakSaNamaudAsInyamarthaviSayamAtmano nivarttate iti cet / hantaivaM suSvApanivRttimanubhavasiddhAM pratijAnAnena shaanmevaaprokssmissyte| acetayanneva hi suSupta ityucyate, acaitanyanivRttireva hi caitanyaM jJAnamiti / tathAca kAlAtyayApadiSTo hetuH| etena kSaNikatvAditi nirstm| api ca kimidaM kSaNikatvaM nAma ? yadyAzutaravinAzitvaM, tadA'naikAntikam / athaikakSaNAvasthAyitvaM, tadasiddhaM pramANAbhAvAt / nanu sthAyivijJAnaM yAdazamarthakSaNaM gRhRdutpadyate, dvitIye'pi kSaNe kiM tAdRzameva gRhNAti, anyAdRzaM vA, na vA kamapIti / na prthmH| tasya kSaNasyAtIta prkaashH| vakAraNAdeva smaraNotpattiritya nyathAsiddhiriti bhAvaH / taditi / vyavahAranimittamityarthaH / tasyaiveti / jJAnAsiyA vyavahAre tjnytvaanishcyaadityrthH| kartRdharmapravRtteH kartRdharmakAryatvAt kartRdharmatayA jJAnaM siddhayedityAha tathA pIti / icchA sva viSayaviSayakAtmadharmajanyA niyataviSayakadharmatvAt prayanavadityabhipretyAha saiveti / anumAnaM jJAna evAnakAntikamityabhipretyAha jJAneti / na ca jJAnahe. torananugamAd vyabhicAreNa kAraNatvAsambhavaH, pareSAmekazaktimattvenApi kAraNa prahasambhavAditi bhAvaH / anubhavasiddhamiti / yadyapyekatrAtmanyekadA AzutaravinAziguNatrayAnavasthAnAdicchAjJAnayoH paurvAparyA'nubhavo na sambhavati, tathApi jJAnavyatirekA'vyavahitottarakAle icchAvyatirekaniyamAt kAryakAraNabhAvagraha iti bhAvaH / eteneti| kaalaatyyaapdeshenetyrthH| tadAnaikAntikamiti / icchaadaavityrthH| yAdRzaM, vartamAnakSaNAvacchinnam / anyAdRzaM dvitIyakSaNAvacchinnam / tsyeti| dvitIye kSaNe itynussjjyte| vartta - prkaashikaa| pareSAmiti tathA ca tadrItyA jJAnahetunAnyathAsiddhiH syAdeveti bhaavH| yadyapIti / kAryakAraNabhAvagrahamAdAya ekatretyuktaM pratyakSe viSayasya samasamayatayA hetutvamityabhimAnena caitadupapAdanIyam / tathApIti / vyatirekapadaM prAgabhAvaparam , anyathA jnyaannaashe'piicchaasttvaaniymbhnggaaptteH|vrtmaanteti| makarandaH / pareSAmiti / tathA ca tanmate jJAnahetunA tadanyathAsiddhiH syAdeveti bhAvaH / tathApIti / atra vyatirekapadaMprAgabhAvaparam / anyathA jnyaannaashe'piicchaasttvaanniymbhnggaaptteH| ttippnnii| tathApi tadanupapapatyA nAnubhavakalpanaM yujyate, anubhavaM vinApyanubhavakAraNatvenAbhimatAdeva saMskArA Page #482 -------------------------------------------------------------------------- ________________ caturthastavake ] smRtermAnAntaratvakhaNDanam / tvAt / pratyakSajJAnasya ca vartamAnAbhatvAt / na cAtItameva vartamAnAbhatayollikhati, bhrAntatvaprasaGgAt / na dvitIyaH, viramya vyaapaaraayogaat| prathamato'pi tathAbhyu pagame'nAgatAvekSaNaprasaGgAt / na tRtiiyH| jJAnatvahAneriti mhaavrtiiyaaH| tadasat / jJAnaM gRhNAtItyasyaivArthasyAnabhyupagamAt / api tu tadeva grhnnmitybhyupgmH| tathA ca jJAnaM prathame kSaNe yamarthamAlambya jAtaM, dvitIye'pi kSaNe tadA. lambanameva tanna veti prshnaarthH| tatra tadAlambanameva taditi prmaarthH| na caidhaM bhrAntatvam / viparItAnavagAhanAt / tathApi zeyanivRttau kathaM jJAnAnuvRttiH, tadanuvRttau vA kathaM jJeyanivRttiriti cet / kimsminnnuppnnm| na hi zAnamarthazce. tyekaM tattvamekAyuSkaM veti / satyapi vA kSaNikatve kathamapratyakSam ? itthaM yatho. cyate-na svaprakAzaM, vastutvAditaravastuvat / na ca jJAnAntaragrAhya, jJAnayogapadyaniSedhena samAnakAlasya tasyAbhAvAt / grAhakakAle grAhasyAtItatvena vrtmaanaabhtvaanupptteH| grAhakAle ca grAhakasyAnAgatatvAt-iti cet / nanvevaM zAtatA'pi na pratyakSA syAt , kSaNikatvAt / katham ? ittham-na svaprakAzA vastutvAt / na janakagrAhyA, anAgatatvAt , viramya vyApArAyogAcca / na samasamayajJAnagrAhyA, jJAnajanakendriyasambandhAnanubhavAt / na ca taduttarajJAnagrAhyA, tadAnImatItatvAditi / kSaNikatvameva tasyAH kuta iti cet / tvduktyuktrev| tathAhi-yaM kSaNamAzritya jAtA tataH paramapi tamevAzrayate'nyaM vA, na vA kamapIti / tatra na prthmH| tasya tadAnImasattvAt / na dvitIyaH / apratisaMkra prkaashH| mAnAbhatvAditi / vartamAnaviSayatvAdityarthaH / viramyeti / jJAnaM hi yaM viSayIkRtya utpannaM, na taM jahAti, nAnyaM vA viSayIkarotIti jJAnasvabhAvAdityarthaH / na ca prathamata eva tadviSayIkaraNe hetu. rasti, bhAvitvenArthasya tadAnImavartamAnatvAdityAha prathamato'pIti / dvitIyakSaNe pUrvakSaNa viSayI bhUtasyArthasya vartamAnatA bhAsate, tathAca tatkSaNanAze'pi tathAvidhamarthaM viSayIkurvajjJAnamabhrAntamevotarakSaNe'vatiSThate iti noktadoSa ityAha ttreti| kimasminniti / jJAnArthayoryogapadye ityarthaH / svaprakAzamiti / svaprakAzatvAprasiddhAvapi idaM ghaTajJAnaM netasya viSayo jJAnatvAdityarthaH / grAhaketi / grAhakajJAnakAle grAhyaM jJAnaM nAsti, prAyajJAnakAle ca tadgrAhakaM jJAnamanAgatamityarthaH / jJAtatAjanakaM yajjJAnaM tadeva na tadrAhakaM, tatkAle jJAtatAyA anAgatatvena vartamAnatvAbhAvAdityAha njnketi| nanu jJAtatAjanakameva jJAnaM jJAtatAM janayitvA tAM prahISyatItyata Aha jJAnajanaketi / jJAtatAsamakAlotpannajJAnena na tadgrahaH, jJAtatAjananottarakAle tadindriyasambandhasya prAptyA tatsamakAlaM tadabhAvAdityarthaH / anubhaveti / bhU prAptAvityetasya rUpam / apratisaMkramAdAzrayAntarAgama prkaashikaa| prathamakSaNAvacchinnatetyarthaH / ttkssnneti| prathamakSaNetyarthaH / tthaavidhmiti| prthmkssnnaavcchinmityrthH| tathA ca pAkarakte zyAmapratItivat pramAtvamiti bhaavH| svprkaashtvaaprsiddhaaviti| makaranda / vartamAnateti / prathamakSaNAvacchinnatA bhAsate ityarthaH / / ttkssnneti| prthmkssnnnaashe'piityrthH| tathAvidhaM prathamakSaNAvacchinnamityarthaH / pAkarakta zyAmo'yamitivaditi bhaavH| svaprakAzatvAprasiddhAviti / siddhau vA tatraivAnekAntikamiti bhAvaH / 56nyA0 ku0 Page #483 -------------------------------------------------------------------------- ________________ 466 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalo [4 kArikAvyAkhyAyAM mAt / ekakSaNAvagAhini ca jJAne tadanyakSaNA''zrayajJAtatAphalatvena bhrAntatvapra prkaashH| nAdityarthaH / ekakSaNeti / anyaviSayakajJAnenAnyatra jJAtatAjanane janakajJAnaM bhramaH syAdityarthaH / prakAzikA / tasiddhau ca tatraivAnakAntikatvamiti bhAvaH / anyvissyketi| jJAtatA cAvyavahipUrvakSaNamevAvacchedakatayAvalambata iti pramAyAmapyevaMsati bhramatvaprasaGga ityavadheyam / na ca rajatajJA nasyApi zuktiviSayakatvAnnAnyaviSayakatvamiti mUlasthadRSTAntAsaGgatiriti vAcyam / anyathAkhyAtyanabhyupagantRmatena mUlasthadRSTAntopapatteH, tathA ca tanmate yathA zuktyaviSayakarajatajJAnasya zuktiniSThajJAtatAjanakatayA bhramavyavahArAspadatvaM tathAtrApi syAdityarthaH / na ca tadaviSayakatve kathaM mkrndH| anyaviSayaketi / na ca rajatajJAnasyApi zuktiviSayatvAnnAnyaviSayakatvamiti vAcyam / paramate'nyathAkhyAtyanabhyupagamenAtathAtvAt / tathA ca zuktyaviSayakarajatasmaraNasya zuktiniSThajJAtatAjanakatayA yathA bhrAntatvaM, tathA prakRte'pi syAditi bhAvaH / na ca jJAnasya svaviSayajJAtatAjanane'tiprasaGga iti vAcyam / bhedAprahAdeniyAmakatvAdanyathA vyavahArajanane'pi tadApatterityAzayaH / ' TippaNI dhAnena smaraNopapatteriti bhAvaH / anyaviSayakajJAnenAnyatra zAtatAjanana iti / anyadharmAvacchinnaviSayatAkajJAnena anyadharmAvacchinne jJAtatAjanana ityarthaH, tena na rajatAdItyAdimUlasthadRSTAntAsaGgatiH, yathAzrute rajatajJAnasyApi zuktiviSayakatvenAnyatra jJAtatetyAderabhAvAt / kecitta anyathAkhyAtyanabhyupagamapakSe svAviSayaniSThajJAtatAjanakatvameva bhramatvam / idaM rajatamiti bhramAbhiSiktasthale rajatapramayA zuktau jJAtatAjananAttatra yathA bhramatvaM tathA prakRte vartamAnakSaNAvacchimaviSayajJAnenAnyatrAnAgatakSaNAvacchinne jJAtatApekSayA vartamAnAvacchinne jJAtatAjananAd bhramatvamityAhuH / taccityam / jJAtatAvAdibhaTTamate uttarakartRnyAyamate cAnyathAkhyAtyabhyupagamAt / tadanyataramatAvalambenaiva kasyacidityarthasya vaktuM yuktatvAt / kizcAnyathAkhyAtyanabhyupagantRmate jJAtatAyA evAnabhyupagamAt tasyA jJAnajJAnArthamabhyupagamena svaprakAzatAmate'nyathaiva tatsiddhaH, svaviSayakenedaMjJAnenaiva ca jJAtatotpatteH sambhave rajatajJAnasya tadutpAdakatve mAnAbhAvAdatiprasaGgAcya / na ca rajatajJAnedaMjJAnayorbhedagrahAd rajatArthinaH purovartini pravRttyAdivat purovartini jJAtatAmapi rajatajJAnaM janayiSyatIti vAcyam / zuktijJAnamAtrasya rajatArthipravRttijanakatvAdarzanAd, rajatajJAnabhedAgrahApekSAyAmastu hi rajatajJAnasya pravRttAvupayogaH, zuktijJAnamAtrasya tatra jJAtatAjanakatvasya kluptatayA tatra bhedAprahasyApekSAkalpanasyAsambhavAt / na ca bAdhottaraM rajatatvena zuktitityanubhavAdrajatatvena jJAtatotpattau rajatajJAnA. pekSA syAditi vAcyam / viSayatvAtiriktasya jJAtatvasya rajatatvAdyavacchinnatve mAnAbhAvAt / bhAve vA kimaparAddhaM hi rajatatvena zuktiviSayatayA tathAsatyanyathAkhyAtyApattiH; * prabhAkaraizca rajatatvena jJAtatvasya rajatatvajJAnabhedenAgRhItazuktijJAnaviSayatvarUpatvasyaiva svIkaraNIyatvAt / evandA ntike ghaTasyaiva viSayatvAj jJAtatAdhAratvAcAnyatvabhAvAd viziSTatAmpuraskRtya bhede'nyathApi sajaterutatvAt / na cAnyathAkhyAtipakSe kathaM saGgatiH, yasya jJAtatA tasyaiva viSayatve pUrvakSaNAdInAmaviSayatvenAnyathAkhyAtyabhAvaprasamAt, viSayatvasya jJAtatAniyatatve jJAtatAdhArasyAviSayatvena jJAnasyAnyavyAkhyAtittvAsambhavAditi vAcyam / prakAravizeSyayorubhayoreva jJAtatAyA vinigamanAviraheNAnubhavAnurodhena ca svIkaraNIyatvAt / prakArIbhUtakSaNazAtatAmAdAya tasyApi viSayatvAt vizeSye jJAtatAyAH kSaNAntarasambandhe svIkAre tasya viSayatvApattyA'nyathAkhyAterApAdanIyatvAt / vastuto Page #484 -------------------------------------------------------------------------- ________________ caturthastavake ] smRtermAnAntaratvakhaNDanam / 467 saGgAt , rajatAvagAhini purovarttivRttijJAtatAphala iv| na cAnyamapi kSaNaM jJAnamavagAhate, tadAnIM tsyaasttvaat| na tRtiiyH| niHsvabhAvatAprasaGgAt / na hyasau tadAnIM tadIyAnyadIyA veti / atItenApi tenaiva kSaNenopalakSitAnuvartate iti cet / evaM tarhi vartamAnArthatA prakAzasya na syAt / anyathA jJAnasyApi tathAnuvRtte ko prkaashH| nanu kSaNAntaramapi jJAtatAjanakajJAnasya svatantro viSaya iti na tadbhrama ityata Aha na ceti / pUrvakSaNe taduttarakSaNasyAvarttamAnatvAdityarthaH // evaM tIti // viSayavartamAnatayA jJAnasya vartamAnA'rthatA, sA ca jJAnasyAtItakSaNopalakSitaviSayatAyAM na syAdityarthaH // tatheti // atItenApi kSaNenopalakSitasya vartamAnArthatayA'nuvRtteritya'rthaH / nanu jJAtatApakSe arthanirapekSavartamAna prkaashikaa| taniSTajJAtatAjanakatvamiti vaacym| bhedAgrahasAhityena vyvhaarjnktvvdupptteH| viSaya iti / tathA ca viSayatAniSThaiva jJAtaveti na tajjanakajJAnaM bhrama iti bhAvaH / pUrvakSaNa iti / tathA cottarakSaNasya jJAnaviSayatvAnna jJAtatAzrayatvamiti bhaavH| viSayavartamAnatayeti / jnyaanvissyiibhuutkssnnvishissttjnyaattaasmbndhenetyrthH| viSayatAyAM jnyaattaayaamityrthH| na syaaditi| uttarakSaNe vishessnniibhuutkssnnvivkssnnaadityrthH| etenAtItakSaNopalakSitajJAtatAnuvRttau pUrvapakSitAyAM yathAzrutaviSayetyAdiprakAzAnusAreNottarama saGgatamiti parAstam / evanta)tyAdi phakkikAyAM prakAzapadaM jJAnaparameva tena na prakAzavirodhaH / mUle eva ca nahItyAdau arthanirapekSetyAdau.atha mA bhUdityAdau ca prakAzapadaM jJAtatAparamityavadheyam / - mkrndH| sAca jJAnasyeti / yadyapi jJAnasyAtItakSaNopalakSitaviSayatA na pUrvapakSitA, kintu jJAtatAyA atItajJAnopalakSitAyAH kSaNAntare'nuvRttiH, tatra ca jJAnasya vartamAnArthatA na syAdityuttaramasaGgatam , tathApi jJAnasya jJAtatAgocarasyAtItakSaNopalakSitajJAtatAviSayatAyAM vartamAnArthatA na syAdityarthoM bodhyaH / na cAtItakSaNasyopalakSaNatvameva jJAtatAyAzca vartamAnatvameveti kathaM vartamAnArthatA, tajjJAnasya syAditi vAcyam / nirAzrayajJAtatAyA jJAnagocaratve jJAtatAyAmupalakSaNasyApi kSaNasya jJAne vizeSaNatvAbhyupagamAt / vastuto vartamAnArthatA vartamAnAzrayatA prakAzasya zAtatAyA na syAditi mUlArthaH pratibhAti / ata evAnyathA jJAnasyApIti phakkikA snggcchte| na hItyAdiphakkikAyAmapi prakAzapadaM jJAtatAparameva, anyathA tdvaiyrthyaaptteH| prakAze 'nAzrIyata' ityaprimaphakkikAyAmapi tathaiveti tadanusAreNa sarva yojyamiti yuktamutpazyAmaH / ttippnnii| viSayatvAnupapattAveva tAtparyam aviSaye jJAtatotpattAvatiprasannAt / viSaye ca jJAtatotpatterasambhavAniHsvabhAvaM jJAnaM syAditi / bhramatvApAdanasya cAyamAzayaH-pratyakSajJAnasya vartamAnAvabhAsa. katvAnurodhena vartamAnakSaNasya viSayatvaM tvayAbhyupeyam , . jJAtatAmabhyupagacchatA'viSaye jJAtatvotpattau jJAtatAzrayakSaNAntarAvacchinasyApi viSayatvamabhyupeyamiti bhrAntatvApattistaveti / etenAtItaprakArIbhUtavartamAnakSaNe jJAtatotpattyasambhave'pi na ksstiH| na hi viSayatA jJAtatAniyatA viSayatvasya svarUpasambandhAtmakasyaiva tena bhyupagamAt, jJAtatA hi viSayatAniyatA anyayAtiprasaGgAdabhyupeyeti sarvamavadAtam / evantIMtIti / viSayavartamAnatayA zAnasyeti / yadyapi pUrvAparamULaparyAlocanayA prakAzapadammUlasyaM jJAtatArthakameva pratIyate, tathApi jJAtatAyA vartamAnArthatvAbhAve jJAnasya vartamAnArthAvabhAsatvAnupapattireva doSaH paryavasyatIti paryavasitArthakathanamevedaM bodhyaM na tu vyAkhyAnam / yadvA jJAnasya jJAtatAgocarasyAtItakSaNopalakSitajJAtatAviSayatayA vartamAna Page #485 -------------------------------------------------------------------------- ________________ 468 vyAkhyayAtropetaprakAzate nyAyakusumAjalo [4 kArikAvyAkhyAyAM dossH| na hi dhartamAnArthaprakAzasambandhamantareNa jJAnasyAnyA vartamAnAvabhAsatA prkaashH| jJAtatAsambandhamAtreNeva tajanakajJAnasya vartamAnAbhatA'rthAtyaye'pyupapadyate / tvanaye'rthasyAtItatvAjjJAtatAyAzcAbhAvAt sA nopapadyatetyata Aha na hIti // viSayavartamAnatayA vartamAnAbhatAjJAnasya na svavarttamAnatayA / jJAtatAyAzca kSaNikatvena tajjJAnakAle nAzA prkaashikaa| anyathetimUlam / prathame kSaNe tadviziSTajJAtatAsambandhamAtreNevottarakSaNe'pi jJAnasya vartamAnArthatva ityarthaH / viSayavartamAnatayeti / jJAnaviSayIbhUtakSaNaviziSTajJAtatAsambandhenetyarthaH / nasvarttamAnatayeti / jJAtatAmAtravarttamAnatayetyarthaH / zAtatAyAzceti pUrvakSaNaviziSTAyA vizeSaNavirahAduttarakSaNe'sattvameva kSaNikatvam / taduttarajJAnakAla iti vastugatimanurudhyoktam , taduttarakAla ityeva vivakSitam / na viSayavattemAnateti / na pUrvakSaNAtmakaviSayaviziSTajJAtatAvattemAnatvamityarthaH / makarandaH / tajjanaketi / tadviSayajJAnasyetyarthaH, tena nottaravirodhaH / nanUktaM vartamAnajJAtatAsambandhamAtreNaiva vartamAnAbhatvamityata Aha zAtatAyAzceti / yadi ca sthUlakAlAzrayatvAnna tasyAH kSaNi ttippnnii| kAlasyAviSayatayA vartamAnAvabhASatA na syAdityarthaH / yataH prakAzasya jJAtatAyA na vartamAnArthatA na vartamAnArthasvarUpatA'tItakAlaghaTitatvAt svajJAnakSaNe svasyAvarttamAnatvAcceti mUlArthaH / varttamAnajJAtatAsambandhamAtreNeti / janyajanakabhAvarUpasambandha ityarthaH / vartamAnAbhatArthAtyaye'pIti / vartamAnakSaNAvacchinnasya dvitIyakSaNe'tyaye'pi / upapadyata iti / tatreva dvitIyakSaNe'pi yadi jJAnaM svIkriyate tadAbhyupapadyate ityarthaH, tenedAnImapratyakSatvAya jJAne kSaNikasvasya svIkRtatve'pi na virodhaH / tvannaye-nyAyanaye / sA nopapadyata iti / dvitIyakSaNa iti zeSaH / viSayavartamAnatayeti / jJAnaviSayIbhUtakSaNopalakSitajJAtatAsambandhena jJAnasya dvitIyakSaNe vartamAnatayetyarthaH / vastuto viSayasya yA vartamAnatA jJAnakSaNarUpA tenaiva jJAtatopalakSakena vartamAna kSaNopalakSitajJAtatayetyarthaH / vartamAnAbhatAjJAnasya na svavartamAnatayA iti / jJAtatAmabhyupagabhyApi tvayA jJAtatAyA upalakSikayA viSayasya varttamAnatayA jJAnaviSayavartamAnakSaNarUpayA arthAttA zakSaNopalakSitajJAtatayaiva vartamAnAbhatA vAcyA, tathAsati mayApi jJAnasya vartamAnAvabhAsatA tAdRzakSaNopalakSitaviSayakatvenaiva dvitIyakSaNe'pyupapAdayituM zakyeti kSaNikatvasya jJAne jJAtatAyAzca svIkAro nAvazyaka ityAzayaH / na jJAnasya vartamAnAbhAsatA svasya jJAnasya varttamAnatayA tvayA vaacyaa| tathAtve vetyasya tathAtve cetyarthaH / tathAtve jJAnavartamAnatayA vartamAnAvabhAsarUpatve / idazca prakAzavyAkhyAnam / atIte jJAnatvAsambhavAt mUlasthaprakAzAnuvRttItyatrApi prakAzapadasya jJAnArthatvamabhyupetya / nanu mayA na vartamAnakSaNopalakSitajJAtatayA na vA jJAnavartamAnatayA kintu vartamAnakSaNAvacchinnArthaniSTajJAtatayA socyata iti yadyApattito brUyAttatrAha jJAtatAyAzceti / ghaTAdijJAnasthale'pi yadyapi jJAtatAyA tathAtvAsambhavastathApi jJAtatAjJAnasthale tAdRzajJAtatAyA jJAnaviSayasya jJAtatvasyaivAsambhavena sarvathA'sambhava iti tathoktam / yadvA svavartamAnatayA ityarthasya jJAtatAmAtravarttamAnatayetyarthaH / mUlasthaprakAzapadamapi jJAtatAparameva bhavati tadeva yuktannahItyAdipUrvagranthe prakAzapadasya tadarthakatvAt jJAnarUpaprakAzasya jJAnenAsambandhAditi tasyaiva kSaNikasya jJAtatvasya jJAnasatvakAle jJAtatAniSThajJAtatotpattyA AdhAratvenAbhimata abhAvAttatra jJAtatotpattarasambhavena jJAtatAvatamAnatvena vartamAnA Page #486 -------------------------------------------------------------------------- ________________ caturthastabake] smRtemaanaantrtvkhnnddnm| nAma / arthanirapekSaprakAzanAnuvRttimAtreNa tathAtve bhUtabhAviviSayasyApi zaniyaM . tathAbhAvaprasaGgAt / atha mA bhUdayaM doSa iti sthUla eva vartamAnaH prakAzanAdhIyata ityabhyupagamaH, tadA tajjJAnasyApi sa eva viSaya iti tasyApi na kSaNikatvamiti / ___ nanu jJAnamaindriyakaM ced viSayasaJcAro na syAt / saMjAtasambandhatvAt / na ca jijnyaasaaniymaanniymH| tasyAH saMzayapUrvakatvAt / tasya ca dhrmijnyaanpuurvktvaat| dharmiNazca sannidhimAtreNa jJAne jijJAsApekSaNe vA ubhayathA'pyanavasthAnAditi / tanna / jJAtatApakSe'pi tulyatvAt , tasyA api hi zeyatve tatparamparAjJAnApAtAjijJAsAniyamasya ca tadvadanupapatteH / na ca indriyasambandhavicchedAdvirAma iti yuktm| aatmprkaattyaavyaapnaat| svabhAvata eva kAcidasAvajijJAsitApi jJAyate, na prkaashH| nArthaviSayavartamAnatA tathAtve vA atItAdiviSayakamapi jJAnaM varttamAnAbhaM syAt / evaJcAgrima kSaNe atItajJAtatAviSayakaM jJAnaM na vartamAnAbhaM syAdityarthaH // nanu yadi jJAnaM mAnasaM syAttadA viSayAntaragraho na syAt , saMyuktasamavAyarUpAyA manaHpratyAsatteH sadA sattvena jJAnaparamparAyA eva jJayatvAdityAha nanviti // nanu jJAnaM yogyaM manaHpratyAsannamapi jijJAsAjJeyamiti tanniyamAnoktadoSa ityata Aha na ceti // sAmAnyato jJAte vizeSatacAjJAte jijJAsA jAyate iti sAmAnyato jJAnAnubhavo vAcyaH, tasyApi yadi jijJAsAnairapekSyeNaM sannikarSabhAtrAd grahaH, tadA'sya sadAtanatvAd grahaNa paramparAyA avicchedAdanavasthA / atha tadprahe'pi sA niyAmikA, tadA tasyA api sAmAnyato jJAnArthaM jijJAsA vaacyaa| sA'pi sAmAnyajJAnapUrvikA, tadapi jijJAsA'dhInajanmeti pUrvapUrvajJAnApekSAyAmanavasthetyubhayathAnavasthArthaH / atra kiJjijjJAnamajijJAsitaM jJAyate, kiJcijjijJAsitaM, kizcinna jJAyata evetyaniyamAnnoktadoSa ityabhipretya samAdhAtuM prativandimukhenAha jJAtatApakSe'pIti // nanu cakSurAdinA sambandhavicchedAjjJAtatAprahavicchedaH syAdityata Aha na ceti // bAhya tathA prkaashikaa| tathAtve veti / jJAtatAvarttamAnatvamAtreNaiva jJAnasya vartamAnAbhAvatva ityarthaH / atIteti / kSaNarUpavizeSaNAtyayAdevAtItatvam , evaJcaitatpraghaTTakasya kuTilikAvyAkhyAM vinA mUlaprakAzayona parasparaM mkrndH| katvaM, tadA jJAnasyApi na syAdityAkara eva sphuTam / tathAtve veti| yadi svavartamAnatayA vartamA. ttippnnii| vabhAsatyAsambhava ityarthaH / atItAdAvapi yadi jJAtatotpattirabhyupeyate tadAha tathAtve veti / athavA svAviSayaniSThayApi yadi vartamAnajJAtatayA jJAtatAjJAnasya svaviSayaghaTAdiniSThavarttamAnajJAtatayA vartamAnAvabhAsatvaM syAttatrAha tathAtve veti / atItAdijJAnasthale'pi kadAcit svAvyavahitapUrva kSaNotpannavartamAnaviSayajJAnajanyajJAtatAyAH svotpattikSaNa utpattisambhavena tayA varttamAnayA tasyApi vartamAnAbhAsattvaM syaadityrthH| evaJceti / viSayavartamAnatayaiva vartamAnAbhatve cetyarthaH / jJAtatIjJAnasthale jJAtatAyA kathamapi vartamAnAvabhAsatvaM nopapAdayituM zakyate iti jJAnaviSayakSaNopalakSitaviSayakatvena jJAnasya vartamAnAvabhAsatA dvitIyakSaNe'pyupapAdayituM zakyeti na jJAnasya kSaNikatvaM na vA'pratyakSatvam , nApi ca jJAnajJAnopapAdanAya jJAtatvazca svIkaraNIyamiti taatpryyaarthH| jJAtatAyAca kSaNikatvena tajjJAnakAla iti / idamupalakSaNam-jJAtatAvarttamAnatayA vartamAnAvabhAsatve vinazyadavasthaviSayakSaNotpannapratyakSasya tathAtvaM na syAt svottarakSaNe viSayAbhAvena jJAtatotpattera Page #487 -------------------------------------------------------------------------- ________________ 470 vyAkhyAtrayopetaprakAzayute nyAyakusumAalau / 4 kArikAvyAkhyAyAM tu sarveti cet , tulyam / prAgutpannajJAtatAsmaraNajanitajijJAsaH samunmIlitanayanaH sAtajJAnasamutpAditaprAkaTyaM jijJAsureva pratipadyate ityato nAnavastheti cet / tulyametat // nanu zAnaM na savikalpakagrAhya, tasya nirvikalpakapUrvakatvAd nirvikalpakagRhItasya tAvatkAlAnavasthAnAt tasya tenaiva vinAzAt / nApi kevalanirvikalpakavedyam / tasya savikalpakonneyatvena tadabhAve pramANAbhAvAt / na ca samavAyAbhAvavanirvikalpakanirapekSasavikalpakagocaratvaM jJAnasyeti sAmpratam / tayovizeSaNAM. zasya praaggrhnnaadnumaanaadivttdupptteH| prakRte tu jJAnatvAderanupalabdheragRhIta. prkaashH| sambhave'pyAtmajJAtatAyAM manaHsambandhavicchedo na sambhavatItyarthaH // tulyamiti // jJAnamapi kizcidudbhavatvAbhAvAttadgrAhakAtmamanaHsaMyogavizeSAbhAvAdvA na jJAyate ityarthaH / pUrvotpannajJAtatAyAH sAmAnyatoprahAdidAnIntanyapi jJAtatA jJAtaiveti tatsaMskArAdhInajJAtatAsAmAnyajijJAsAyAmindriyasannikarSAdidAnIntanI jJAtatA jJAyate ityevamanavasthAparIhAro jJAnapratyakSatve'pi tulya iti zaGkottarAbhyAmAha prAgiti // tAvatkAleti // ghaTajJAnasya tannirvikalpakAjjJAnatvaviziTajJAnakAla eva nAzAd vizeSyanAze sati tadvizeSyakajJAnatva viziSTajJAnAnutpAdaH syAt / pratyakSaviziSTajJAnasya svasamAnakAlInavizeSyakatvaniyamAdityarthaH // tasyeti // nirvikalpakasyAtIndriyatvAbhyupagamena savikalpakaikonneyatayA tadabhAve tatra mAnAntarAbhAvAdityarthaH // samavAyeti // samavAyavadabhAvavaccetyarthaH // tayoriti // samavAyAbhAvayorvizeSaNayoH sambandhipratiyoginorjJAnAnantarameva jJAnAdviviziSTajJAnasAmagrIniyamena tathAtve'pi jJAne jJAnatvarUpavizeSaNasya pUrvamajJAnAt kathaM tadviziSTajJAnamityarthaH / tathAca jAnAmIti vartamAnajJAnavaiziSTayajJAnamAtmani na jAyateti bhaavH| atra kiJcijjJAnaM nirvikalpakaikavedyaM kiJcitsavikalpakaikavedyaM kiJciccAvedyamevetya'niyama prkaashikaa| saGgatiriti nipuNena nirUpaNIyam / udbhavatvAbhAvAditi / yogyavizeSaguNatvena jJAne'pyudbhavatvasvIkAra itti bhaavH| manAsaMyogeti / anyatarakarmajatvavyApyajAtivizeSaviziSTasaMyogAbhAvAdityarthaH / idaM ca samAdhidvayamApAtato vastutaH phalabalena viSayAntarajJAnasAmagro sukhAdisAmagrI ca prativandhiketi kalpanIyamiti siddhAnto draSTavyaH / nanu viSayasya pUrvavartitAmANaiva sAkSAtkArahetutvamiti jJAnanAzakSaNe anuvyavasAyotpattau na virodha ityata Aha tathAceti / tathA svIkA. re'pi jAnAmIti vartamAnatatpratItiranupapannevetyarthaH / niviklpkketi| nivikalpakatvaM ca jJAnatvAMze viSayasya pUrvajJAtatvena tadaMze viziSTajJAnasAmagrIsattvAdityavadheyam / idazcAgre vastuto makarandaH / nAbhatvamityarthaH / evnyceti|vrtmaanjnyaattaasmbndhsyaapi tadAnImabhAvAditi bhaavH| udbhavatvAbhAvAditi, prAcInamate / nirvikalpakaiketi / tajjanyAgrimaviziSTajJAnasyaiva tatra mAnatvAnna pUrva TippaNI sambhavAt / etena jJAtatAyAH kSaNikatvasya tadabhimatatve'pi na ksstiH| saMyogavizeSAbhAvAdAnazAyata ityartha iti / idamApAtataH, vastutaH phalabalena bahirarthajJAnasAmagyAH sukhAdisAmagrathAzca pratibandhakatvakalpanAd vissyaantrsnycrsmbhvH| tathA ca jAnAmoti vartamAnazAneti / viSayasya pUrvavattitayaiva hetutve nirvikalpakotaraM jJAnapratyakSasambhava ityata Aha ghartamAneti / tathA ca viSayasyAvarttamAnatvena vartamAnAbhAso na syAditi bhAvaH / kiJcidazAnaM nirvikalpakaiketi / prathamajJAnaM tasya savikalpakAsambhavAt / kiJcit savikalpakaikavedya. Page #488 -------------------------------------------------------------------------- ________________ caturthastavake] smRtermAnAntaratvakhaNDanam / vizeSaNAyAzca buddhervizeSyAnupasaMkramAt kathamevaM syAt / n| utpannamAtrasyaiva bAhyaviSayajJAnasyAlocanAt / tatastatpuraHsaraM prathamata eva tajAtIyasya jJAnAntarasya vikalpanAt / indriyasannikarSasya tadeva vishessnngrhnnlkssnnshkaarismptteH| vyaktyantarasamavetamapi hi sAmAnyaM gRhItaM tadevetyupayujyate, anyathA anumAnAdi prkaashH| iti noktadoSa ityabhipretyAha utpanneti // vyavasAyanAzakSaNotpannajJAnAntare jJAnatva viziSTajJAnaM prathamata eva jAyate, vyavasAyaniSThavizeSaNasya jJAnatvasya nirvikalpakena viSayIkRtatayA sambhUtasAmaprIkatvAt , taniSThatayA vizeSaNajJAnasya gauraveNAprayojakatvAt / nanvanya vyaktisamavetatvena vizeSaNajJAnaM na viziSTajJAnajanakaM, ghaTAntaravRttitvena guNakriyAdInAM vizeSaNAnAM jJAne'pi ghaTAntare tadviziSTajJAnAnutpAdAt / grAhyagyaktivRttitayA ca tasya prakRte'sammavAt / tadutpAdAnantaraM prAthajJAnavyaktinAzAt pratyakSAnupapattarityata Aha vyaktyantareti // vyaktyantaravRttitvenApi jJAnatvasya jJAnaM tajjAtIyavyaktyantareSu viziSTajJAnaM janayati, vizeSaNasya jJAnatvasyAmedAt / yathA parvatosgnimAnityanumitimanya vyaktiniSThatayA vahnimattvasya vizeSaNasya jJAnaM janayati, vaherbhede'pi vahnimattvasya upAdhevizeSaNasyAbhedAt, anyathA anumityuccheda ityarthaH / / ___nanu jJAnAntarasya nirvikalpaka viSayasya savikalpakavedyasyotpattI hetvabhAvaH, anuminomItyanuvyavasAye tadasambhavazva, sAmAnya'bhAvAt / ucyte| AtmamanaHsaMyogasya jJAnAtma prkaashikaaH| jJAnasyetyAdipranthena prakAzakRdeva vyaktIkariSyati / ata eva tatra mAnAntarAbhAvAditi pUrvadUSaNama pAstam , tAdRzanirvikalpake pratyakSasyaiva mAnatvAt / tajanyaviziSTajJAnasya vA mAnatvAt / nanu indriyasannikarSAdisAmagrIbalAdeva tAdRzaM pratyakSaM syAdata Aha anuminomIti / tatrAnumityanantarasya siddhathapratibandhakatvAditi bhAvaH / vyavasAyanAzakSaNe tadvizeSyakaM na jJAnaM kintvAtmavizeSyakamiti mkrndH| doSa iti bhAvaH / nanu sAmagrIbalAtpratyakSaM sambhavatyevetyata Aha anuminomIti / kvacit pratyakSasya sambhave'pi tatrAnumititvasya bAdhAdanumityantarasya siddhasAdhanenAnutpAdAttatrAsambhava eve. ttippnnii| miti / prathamajJAnanAzakSaNotpannastrasthitikSaNotpannasavikalpakaviSayIbhUtaM tadAnIM tasya nirvikalpakAsambhavAt savikalpakAraNasya vizeSaNanirvikalpakakasya prAgdhRtatvAt / kiJciccAvedyamiti / pratibandhakIbhUtabahirarthapratyakSasAmagrIkSaNotpannantaduttarakSaNe bahirarthapratyakSasyaivotpAdAt / prathamata eva jAyata iti / etena tannirvikalpakakApekSAvyavacchedaH, vizeSyajJAnasyAkAraNatvAt / praayvyktivRttityeti| tathAcAnyavRttitvajJAnasya pratibandhakatvaM vAcyaM syAt tadabhAvasya ca kAraNatvaM tadapekSayA lAdhavAttadavRttitayA vizeSaNajJAnasya kAraNatvameva vAcya miti bhAvaH / etena grAhyavyaktivRttitayetyasya naasnggtiH| vizeSaNajJAnatvasyAmedAditi / tathAcaitAdRzasthale noktapratibandhakatvasya kAraNatvasya bAvazyakatvamiti bhAvaH / vizeSaNasyAmedAditi / idaJca sAmAnyalakSaNAnabhyupagamena tadabhyupame kvacit parvate kasyacid vahnijJAne tatparvatavRttitayApi tadvaherzAnAt / yadvA yatrAnumitipUrva mahAnasAdAveva vahnimatvaM gRhItaM tadabhiprAyeNa yojaneyam / anyathAnumityuccheda iti / ukta pratibandhakatve kAraNatve ca / utpattI hetvabhAva iti / bahirarthaviSayakaprathamajhAnasAmaprayAstadutpattikSaNe satve tasyAH pratibandhakatvAjjJAnatvanirvikalpakameva na syAt / jJAnotpa Page #489 -------------------------------------------------------------------------- ________________ nAnAvanA na vatta 472 vyAkhyAtrayopetaprakAzabodhanIyutenyAyakusumAjalau [ 4 kArikAvyAkhyAyAM viklpaanaamnutpaadprsnggH| tadgatasya vizeSaNasyA'grahaNAd , anyagatasya cAnupa prkaashH| samavAyasya ca pUrvasiddhatvenotpannaM jJAnaM manasA sambaddhaJcetyekaH kAlaH / tato jJAnatvanirvikalpakasyo. tpAdo grAhyajJAnasya vinazyattA savikalpakasyotpadyamAnatetyekaH kAlaH / tataH savikalpakasyotpAdo prAhmajJAnasya vinAzo nirvikalpa kasya cinazyattetyekaH kAla ityevamasamAnakAlatvena vizeSyasya jJAnasya nAzakSaNa eva jJAne jJAnatvaviziSTajJAnam / vizeSyasya jJAnasya viziSTajJAnAvyavahitapUrvavartitayA kAraNatvAvirodhAt / pratyakSasya sambaddhavartamAnArthajanyatve'pi svasamAnakAlatayA vizeSyasyA'hetu. tvAt , gauravAt , yathA dve dravye ityatra yathArthaviziSTajJAnaM dvitvanAzakAle'pi, avyavahipUrvakAlavartitayA dvitvasya vizeSaNasya viziSTajJAnahetorjJAnAt / viziSTajJAnaM jAnAmIti sthUlakAlopAdhirbhAsate, na tu kSaNaH, tasyAtIndriyatvAt / yaddhA jJAnaM jJAnatvaJca nirvikalpake bhAsate, tato jJAnatvavaiziSTayaM jJAne, jJAnavaiziSTayazcAtmani bhAsate, vizeSye vizeSaNaM vizeSaNe vizeSaNAntaraM bhAsate ityeva viziSTavaiziSTayArthaH / vastuto jJAnasya viSayanirUpyatayA samavAyAbhAvayoriva viziSTajJAnasAmagrIsattvAd nirvikalpakaM nAstyeva, jJAne viSayasya vizeSaNatvAt tadbhAnanaiyatyena savikalpakasyaiva sambhUtasAmagrIkatvAt / tathAca tadeva jJAnaM jJAnatvAMze prkaashikaa| vizeSyasya samAnakAlatvena sAkSAtkArajanakatve'pi vizeSaNasya ca yathArthaviziSTajJAnaM prati svarUpato janakatve'pi ca na virodha ityAzayenAha yati / tadeveti / narasiMhAkArakajJAna ityarthaH / evaM pratyakSa vizeSyasamasamayatva jAnAmItyatra tameva kSaNamAdAya vartamAnatvaJcopapannam / vizeSye vizeSaNa mkrndH| . tyarthaH / vyavasAyanAzakSaNe tadvizeSyakaM na jJAnaM, kintvarthavizeSyakameva, tathA ca vizeSyasya svasamayavartitayA pratyakSahetutve'pi na doSa ityAzayenAha yaddhati / viSayAMze iti / tathA ca savika. rUpakatayA tasya yogyatvAttatraiva jJAnatvaviziSTadhIstadAtmakasyaiva jJAnatvarUpavizeSaNahAnasya pUrva ___ TippaNI ttikSaNe vinaSTAyA nirvikalpakakakSaNe punaH sampatterduSkaratvAt / prathamajJAnAviSayArthasya tRtIyakSaNe viziSTabuddha sarvathaivAsambhavaH tadvatornirvikalpakasya prAganutpatterutpattau jJAnatvanirvikalpakAsambhavAditi bhAvaH / anuminomItyanuvyavasAya iti / utpannAnumityanantaranirvikalpakenAnumititvaprahe tadanantaramanumitivyaktyantarotpAdAsambhavAt siddheH pratibandhakatvAt kSaNavilambotpAde'pi tadanyasya tatkSaNe tatpratyakSasyAsambhavAdayogapadyAt , tadAtmakasya jAtisAGkaryeNAsambhavAduttarakAlaM vizeSaNajJAnaviraheNAsambhavAditi bhAvaH / jJAnatvaviziSTajJAnamiti / atra pakSe Atmano'pi jJAne vizeSaNatvameva mayi jJAnamityanuvyavasAyAkAraH / viziSTajJAne= viziSTajJAnasthale / dvitvanAzakAle'pIti / idaJcApekSAbuddherdvikSaNavyavasthAyitvameva svIkaraNIyam , anyathA vibhuvizeSaguNanAzatvAvacchinnaM prati svottarotpannavibhuvizeSaguNatvena kAraNatAyAM nAvazyatAcchedake'pekSAbuddhayanyatvapravezena gauravaM syAt , tacca niSprAmANikaM dvitvapratyakSapya viSayasya pUrvavartitvamAtreNa kAraNatayApyupapatteH samakAlatvasya tatra gauraveNApravezyatvAdityabhiprAyeNa / sthUlopAdhirbhAsate tena jJAnanAzakAle'pi tAdazapratyakSasya nArthApattiH / yadA jJAnaM jJAnatvaJca nirvikalpaka iti| atra pakSe jJAnasyApi vizeSaNatayA tajjJAnArthanirvikalpe jJAnasyApi viSayatvakathanam / viziSTavaiziSTayArtha iti / atra pakSe AtmamanovizeSyatvena pratyakSajJAne viSayasya samAnakAlatve'pi na ksstiH| jJAnaM jJAnatvaJca Page #490 -------------------------------------------------------------------------- ________________ caturthastavake] smRtermAnAntaratvakhaDanam / 473 yogAt , kiM liGgagrahaNasahakArisyAditi / etena zabdAdipratyakSaM vyAkhyAtamiti / . syAdetat / viSayanirUpyaM hi shaanmissyte| na cAtIndriyasya paramANvAdermanasA vedanamasti / na cAgRhItasya vizeSaNatvam / na ca nityaparokSasyAparokSaviziSTabuddhiviSayatvaM vyAghAtAditi / n| bAhyendriyagrAhyasyAgrAhyasya vA pUrvazAnopanItasyaiva manasA vedanAt / anythaa'tiindriysmrnnsyaapynutpttiprsnggaat| iyAMstu vizeSaH-tasmin sati tabalAdeva, asati tu tajanitavAsanAbalAt / na caivaMsati smaraNametat / agRhItAnagocaratvAt / na ca viSayAMze tattathA prkaashH| nirvikalpakaM, viSayAMze savikalpakamityubhayarUpameva, aMzabhedenAvirodhAt / anuminomItyAdau tu na tathA, anuvyavasAye anumititvAbhAvAt / granthastu jJAnAntarasya sAmagrIsattvAd yatra sambhavastatparatayA neyaH // . eteneti // ekagakArAdiniSThatayA gatvAdinirvikalpakena gatvAdiviziSTajJAnakAle ekagAdivyakte ze'pi gAdivyaktyantare gatvAdiviziSTajJAnamityarthaH / nanu jJAnasya viSayAvacchinnasyaiva mAnasapratyakSatvAdatIndriyArthaviSayajJAnasya na mAnasatvaM, paramANvAderatIndriyatvAt. atastadRSTAntenetarajJAnasyApyamAnasatvamanumeyam , na cAprayojakatvam , bAhyena saha manasaH sannikarSAbhAvalakSaNapratikUlatarkasya vipakSabAdhakatvAditi zaGkate syAdetaditi // jJAnopanItaviSayeNa saMyuktasamavetavizeSaNatA''tmakajJAnarUpamanaHpratyAsattyA manasaiva pratyakSA'pratyakSaviSayagrahaH, na cA'tIndriyatvavyAghAtaH, yogajadharmAjanya-janyasvaviSayakasavikalpakAjanyajanyapratyakSA'viSayasyAtIndriyatvAditi pariharati bAhyeti // yadi ca jJAnasaMskArAdyapekSamapi mano nAtIndriyArthagrAhakaM tatastatkaraNikA smRtiratIndriye na syAdityAha anyatheti // nanu yadi jJAnAdanuvyavasAyaH smaraNazca syAt , tadA'nuvyavasAyaH sAkSAtkArI, na tu smaraNamiti kuto niyama ityata Aha iyAMstviti // tasminniti // jJAne vidyamAne tadrUpapratyAsattestadanuvyavasAyaH sAkSAtkArI, jJAne tva'sati saMskArarUpapratyAsattestadanyapratyAsatyabhAvAcca smaraNaM parokSamevetyarthaH / tathApyanuvyavasAyo vyavasAyagRhItagocaratvena gRhItagrAhitvAt smRtiH syAdityata Aha na caivamiti // agRhIteti // jJAnasya vyavasAyAviSayasyaivAnuvyavasAyaviSayatvAdityarthaH / arthAze gRhItagrAhitve'pi na ghaTasya vizeSyatA, prkaashikaa| miti nyAyena narasiMhAkArakajJAnotpatyanantarameva jAnAmIti pratyayotpatteriti bhAvaH / anuminomIti / AdipadAdupaminomotyAdisaMgrahaH / idamupalakSaNam-pazyAmItyAdAvapi neyaM gatiriti draSTavyam / yogjeti| sAmAnyalakSaNApratyAsatyajanyetyapi vizeSaNamatra draSTavyam / saMyuktavizeSaNatAyA iti| idamupalakSaNam -saMskArAtiriktavizeSyasanikarSasattvAdityatra tAtparyam / mkrndH| sattvAditi bhAvaH / ata evAha anuminomItyAdAviti / yogajadharmAjanyeti / atra sAmAnyalakSaNapratyAsatyajanyetyapi vizeSaNaM bodhyam / TippaNI nirvikalpake bhAsate iti yaduktaM tatrAha ghastuta ityAdi / anuminomItyAdAviti / tathA ca vyavasAyottarakSaNe vyavasAyagRhItaviSayaviziSTatvena jJAnaviSayakatayA savikalpakasya jJAnatvaviSa 60 nyA0 ku0 bhakAzakA Page #491 -------------------------------------------------------------------------- ________________ vyAkhyayAtropetaprakArAyute nyApakusumAkhalau [ 4 kArikAvyAzyAka sthAditi yusam / avacchedakatayA prAmavasthAkdavabhAsanAt / na ca pratyabhijJAnamapi grahaNasmaraNAkAram / virodhAt / zratha grahaNasmaraNayoH kiyatI sAmagrI ? adhiko'rthasabhikarSoM grahaNasya, saMskAramAtraM sannikarSaH smaraNasya / atha grahamatve'pi kuta etadaparokSAkAram ? kAraNAntaranirapekSaNa saMskArAdhikasannikarSaktendriyeNa janitatvAt / zratha kaH sannikarSaH ? jJAnena saMyuktasamavAyaH, tadarthena saMyuktasamavetavizeSaNatvamiti / manaso nirapekSasya bahivyApAre'ndhabadhirAdyabhAvaprasaGga iti cet / jJAnAvacchedakaM prati nAyaM doSaH / na ca jJAnApekSayA bahirityasti / nApi tadviSayApekSayA nirapekSatvaM, tasyaiva jJAnasyApekSaNAt / athApi jJAnaM pratyakSamityatra kiM pramANam ? pratyakSameva / yadasUtrayat'jJAnavikalpAnAM bhAvAbhAvasaMvedanAdhyAtmam' (nyAya0 5. 1. 31) iti // 4 // prkaashH| kintu jJAne vizeSaNatA tattAvadityAha avacchedakatayeti // yathA prAgavasthAsmaraNasahakAriNA cakSuSA janite pratyabhijJAne prAgavasthAyAH saMyuktavizeSaNatayA sphuraNaM, na smaraNaM, tathA vyavasAya sahakAriNA manasA janite'nuvyavasAye saMyuktasamavetavizeSaNatayA viSayasphuraNe'pi na tasya smaraNatvamityarthaH / nanu pratyabhijJAnamapi tattAMze smaraNameva, idantvAMze tvanubhava ityata Aha na ceti|| smRtitvAnubhUtitvajAtyoApyavRttitvenAMzAvRtterityarthaH // atheti // saMskArajatvAvizeSAt pratyabhijJAnamanubhavo, na smRtiriti kuto niyama ityarthaH / adhika iti // saMskArAtiriktAyAH saMyuktavizeSaNatAyAH pratyAsatteH pratyabhikSAne sattvAdityarthaH // atha saMskArajanyatvena smRtivatpratyabhijJAnaM parokSameva kuto netyAzayena pRcchati atheti // uttaraMkAraNAntareti // lijhAyanapekSeNetyarthaH / na ca vinigamakAbhAvaH / pratya'bhijJAne anubhavAmItya. nuvyavasAyasAkSikatvAdanubhavatvasyeti bhAvaH / vastutastattAsmRtijanyameva pratyabhijJAnaM, na saMskArajanyam, anyathA saMskAradvArA pUrvAnubhavasya tatkaraNatayA jJAnakaraNatayA tasya parokSatvApattiH, tattAsmRtezca nirvyApAratvenA'karaNatvAditi tattvam // zAneti // indriyAdijanitavyavasAyApekSasya manaso bahiHpravRttena svAtantryeNeti noktadoSa ityarthaH / samAdhAnAntaramAha na ceti // sAdhakabAdhakAbhAvAt saMzayaH syAdityAzayena pRcchati atheti // uttaraM-pratyakSameveti // jAnAmIti mAnasapratyakSameva jJAnapratyakSatve mAnamityarthaH / tatra sUtrakArasammatimAha yaditi // jJAnavikalpAnAM jJAnabhedAnAM pratyakSAdInAM bhAvAbhAvau, asti prkaashikaa| na tu tattayaiva samaM saMyuktavizeSaNatetyasyArtho'tItena viSayeNa saha laukikasannikarSasyAjanakatvAt / na ca smRtighaTitA saMyuktasamavetavizeSaNateti tatparo'yaM prantha iti vAcyam / saMskArajanyatvaM pratyabhijJAnasyeti matenetadvanthAvatAra iti, anyathA svasaMskArajanyatvenetyagrimapranthAnutthAnAt / na ca vinigamaketi / indriyajanyatayA tatpratyakSatve saMskArajanyatayA ca smRtitva ityarthaH / zAnAvacchedakatayetyAdinA samaM nApi tadviSayatyAdeaunaruktyanirAsAyAha samAdhAnAntara makarandaH / na ca vinigamaketi / indriyajanyatayA pratyakSatvaM saMskArajanyatayA smRtitvaM vetyatra vinigamakAbhAva TippaNI yakasvena nirvikalpakasyaiva jJAnasya jAyamAnasyottaraM vizeSye vizeSamiti rItyA jJAnAze jJAnatvAva Page #492 -------------------------------------------------------------------------- ________________ caturthastavake]. smRtermAnAntaralyANDalam / nanu nezvarajJAnaM pramA, nityatvenAphalatvAt / nApi pramANam / kAlAn / chata yaca ca na tadAzrayA pramAteti / ucyate mitiH samyak paricchittistadvattA ca prmaatRtaa|| tadayogavyavacchedaH prAmANyaM gautame mate // 5 // samIcIno hanubhavaH prameti vyavasthitam / tathA ca anityatvena vizeSaNamanarthakam / nityAnubhavasiddhau tadvyavacchedasyAniSTatvAdasiddhau ca vyavacchedyAbhAvAt / nacedamanumAnam , AzrayAsiddhibAdhayoranyatarAkAntatvAt / na tatpramA . prakAzaH me pratyakSaM jJAnaM, nAsti me pratyakSa jJAnamityAkAraNAtmanA manasA saMvedyate ityrthH| nyAyanviM prati vAyuvinAzyAtmavizeSaguNatvena mukhakta pratyakSalbamanumeyamiti bhAvaH // / nityatveneti // nityatvena phlaamaatmktvaadityrthH| pramAyAva kriyAsvena janyatvAditi mAyaH // nApIti // miyApArabenAkArakatayA ttadvizeSakaraNatvasyAbhAva ityarthaH / ata ekti|| samavAyikAraNasya pramAtRtvAdityarthaH // anityatveneti // yathArthAnubhavatvameva pramAtvaM nityAnityasAdhAraNam / na ca kriyAtvavirodhaH, dhAtvarthamAtrasyaiva nityAnityasAdhAraNasya sattAderiva kriyAtvAt / anityatvena tadvizeSaNasya gauraveNa. vyrthtvaadityrthH| dUSaNAntaramAha nityeti // na cezvarajJAnaM na pramA phalAnAtmakatvAd gagamavadityanumAnamapi sambhavatItyAhU na cedamiti // nApi pramANamityatra siddhasAdhanatvamevetyAha na tatpramAkaraNamiti // svapramA prati tasyA prkaashikaa| miti / AzuvinAzIti dharmAdau vyabhicAravAraNAya vizeSaNamidam / dvitvAdau vyabhicAraiti vizeSeti / rUpAdau vyabhicAra ityaatmeti| na cobhayatra sAdhyameva svarUpayogyatAyA eva sAdhyatvAt , anyathA pratyakSaviSayajJAnavyaktau vyabhicArAditi vAcyam / mAnasapratyakSaviSayaguNatvavyApyajAtimattvasya sAdhyatvAt / caturthakSaNavartidhvaMsapratiyogitAvyApyajAtimadAtmavizeSaguNatvaJca he. turato nAzuvinAzisaMskAravyaktau vybhicaarH| nivyApAratveneti / prabhAnukUlavyApArazUnyatayA pramA pratyakArakatayetyarthaH / na ca kriyAtveti / tathA ca na kriyAsambandhanimittakasya kAraNapadasya prayoga iti na pramAtupadaprayogaH syAditi bhAvaH / svapramAmiti / rusamAnAvivaraNa ityarthaH / prAzukniAzIti dharmAdau vyabhicAravAraNArthamidam / antyazabdasyApratyakSatvapakSe taka vyabhicArAdAha aAtmeti / Atmamanodvitve vyabhicArAdAha vizeSeti / na ca nirvikalpakajIvanayoniyatnayorvyabhicAraH, mAnasapratyakSajAtIyatvasya sAdhyatvAt / vastutastu tadanyatvena vizeSaNAna vyabhicAra iti| nirvyApAratveneti / pramA'nukUlavyApArazUnyatayA tadAkArakatayA ityrthH| adyapi kUTalizAMdisthale'numitipramAkaraNatvaM tasyeSyata eva, tathApi svapramA prati na tathAtvamiti bhAvaH / na ca kriyAtveti / kriyAsambandhaM vinA kArakatvAbhAvAttadvizeSapramAtRtvAdyasambhava ityarthaH / svapramAmiti / svasamAnAdhikaraNapramAmityarthaH / ttippnnii| gAhijJAnaM jAyate jJAnatvaviziSTavaiziSTayAvagAhijJAnasya sambhavAt pUrva mAnatvaprakArakajJAnasya tatkA-- Page #493 -------------------------------------------------------------------------- ________________ 476 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [5 kArikAvyAkhyAyo karaNamiti tviSyata eva, pramayA sambandhAbhAvAt / tadAzrayasya tu pramAtRtvametadeva, yat ttsmghaayH| kArakatve satIti tu vizeSaNaM pUrvavanirarthakamanusandheyam / yadyevam 'prAptaprAmANyAt' (nyAya02. 6. 67) iti suutrvirodhH| tena hIzvarasya prAmANyaM pratipAdyate, na tu pramAtRtvamiti cenna / nimittasamAvezena vyavahArasamAvezAvirodhAt / pramAsamavAyo hi pramAtRvyavahAranimittaM, pramayA tvayogavyavacchedena sambandhaH pramANavyavahAranimittaM, tdubhynyceshvre| atrApi kAryayeti vizeSaNaMpUrvavadanarthakamUhanIyam / ___ syAdetat-pramIyate'neneti pramANaM, pramiNotIti pramAteti kArakazabdatvamanayoH, tathA ca kathamakArakamartha iti cet / n| etasya vyutpattimAtranimittatvAt / pravRttinimittantu yathopadarzitameva vyavasthApanAt / anyathA asmadAdiSu na pramAtRvyavahAraH syAt , sarvatra svAtantryAbhAvAt / karaNavyavahArastvanyatra yadyayanyanimittako'pi, tathApIhoktanimittavivakSayaiveti / evantarhi pnycmprmaannaamyupgme'psiddhaantH| na hi tat pratyakSamanumAnamAgamo vA, anindriyaliGga prkaashH| karaNatvamiSyata evetyrthH| asmadAdipramA prati tu tatkaraNatvaM varttata eva, tasya savyApAratvAditi bhAvaH // tadAzrayasyeti // pramAsamavAyitvasyaiva pramAtRtvAt tatra tatkAraNAntarbhAvasya vyarthatvAditya'rthaH // pUrvavaditi // siddhayasiddhayorubhayorapi vyAvAbhAvAdityarthaH / yadIzvarasya na pramANatvamiSyate, tadA nyAyasUtrapratipAditatatpramANatvavirodha ityAha yadyevamiti // pramayA tviti // cakSurAdInAmapi caramasahakArikSaNe pramayAM ayogavyavacchedena sambandhasya vidyamAnasvAdityarthaH // pUrvavaditi // siddhayasiddhayorubhayorapi vyAvAprasiddharityarthaH // sarvatreti // yadi pramAkartRtvena pramAtRtvaM, tadA asmadAdInAmapi tadabhAvAt pramAtRvyavahAro na bhavet-tadanukUlaprayatnavatvaM hi svAtantryam , tatkartRtvaM sarvapramAyAmasmadAdInAmapi nAsti, asmadAdiprayatnaM vinA'pyasmadAdipramotpatterityarthaH // anyatreti // loka ityarthaH // anyanimittako'. prkaashikaa| pramAmityarthaH / tadanukUleti / tadupAdAnagocaratadanukUlajJAnecchAkRtimattvalakSaNamityarthaH / asmadAdInAmapIti / janyAtmavizeSaguNamAtrasyaivezvaramAtrakartRkatvAbhyupagamAditi bhAvaH // 5 // makarandaH / yadIzvarasyeti / yadyapi pUrva tajjJAnasya na prAmANyamityuktaM na tu tasya, tathApi tulyanyAyatayA tadapyuktaprAyameveti bhaavH| tadanukUleti / tadupAdAnagocaratadanukUlajJAnecchAkRtimattvalakSaNamityarthaH / asmadAdInAmiti / janyAtmavizeSaguNamAtrasyaivezvarakartRkatvenAbhyupagamAditi bhAvaH // 5 // ttippnnii| raNasyAbhAvAt / tadutpatyantarazca viziSTavaiziSTayAvagAhidhaTamahalAnAmotyAkArakaM pratyakSaMjAyate prathamasyA nuvyavasAyasya vyavasAyamAdAyopalakSitavaiziSTayAvagAhijJAnasyAnuvyavasAyarUpameva vartamAnajJAnamAdAya Page #494 -------------------------------------------------------------------------- ________________ caturthastavake] . smRtermaanaantrtvkhnnddnm| shbdkrnntvaat| na, sAkSAtkAripramAvattayA pratyakSAntarbhAvAd indriyArthasannikarSotpannatvasya ca laukikamAtraviSayatvAt / syAdetat-tathApIzvarajJAnaM na pramA, viparyayatvAt / yadA khalvetadasmadAdivibhramAnAlambate, tadaitasya viSayamaspRzato na jJAnAvagAhanasambhava iti tadarthospyAlambanamabhyupeyam, tathA ca tadapi viparyayaH, viparItArthAlambanatvAt / tadanavagAhane vA asmdaadervibhrmaanvidussstdupshmaayopdeshaanaamsrvjnypuurvktvmiti| na / vibhramasyAprAmANye'pi tadviSayasya tattvamullikhato'bhrAntatvAt / anyathA bhrAntisamucchedaprasaGgaH / pramANAbhAvAt / tathApyAropitArthAvacchinnajJAnAlambanatvena kathaM na bhrAntatvamiti cet| na yad yatra nAsti tatra tasyAvagatiriti bhrAntyarthatvAt etadAlambanasya caivamullikhataH sarvatra yathArthatvAt / na hi na tadrajataM, nApi tatrAsata , nApi tanAvagatamiti // 5 // prkaashH| pIti // ayogavyavacchedena janakatvanimittako'pItyarthaH / kArakavizeSavAcakaH pramANazabda Izvare varttate, kintvanyatheti bhAvaH // sAkSAtkArIti // sAkSAtkAripramayA tvayogavyavacchedena sambandhasya sambhavena pratyakSapramANAntarbhAvAnnoktadoSa ityarthaH / sAkSAtkAritvaM tvIzvarapramAyA dharmiprAhakamAnasiddhamitya'rthaH / yathAzrutaM sUtrantu laukikapratyakSaviSayamityAha indriyArtheti // nanvIzvarasya sarvajJatvena saviSayabhramajJaptAvIzvaro'pi bhrAntaH syAt , bhramasyeva tasyA api bhramaviSayaviSayakatvAdityAha-tathApIti / zuktau rajatatvaprakAzakajJAnavAniti jJAnaM na bhramaH, bhAntasya tathA tvAt / zuktAvidaM rajatamiti jJAne rajatatvaM prakAraH tena tadbhamaH, Izvara jJAne tu rajatatvaprakArakatvaM prakAra iti na bhramatvam / aMta evAsmadAdirapi bhrAntijJo na bhrAnta ityAha vibhramasyeti // pramANAbhAvAditi // bhramatvaprAhakajJAnasya bhramaviSayamullikhato bhramasyevAyathArthatvAdityarthaH / bhramaviSayaviSayakatvena na bhramatvaM, kintu yadyatra nAsti tatra tajjJAnatvena, tathAca zuktAvidaM rajatamiti jJAnaM rajatatvAbhAvavati rajatatvaviSayamiti bhramaH, tadanuvyavasAyazca yatra rajatajJAne rajatatvaprakArakatvamasti, tatra tadullikhana na bhramo viSayAbAdhAdityAha yad yatreti // tadeva spaSTayati na hIti // etena yad yatrAsti, tatra tajjJAnaM prametyapi niruktam // 5 // ttippnnii| sUkSmakAlagocaratvenApi vartamAnAvabhAsatA utpadyate viziSTavaiziSTayAvagAhinacopalakSitavaiziSTayAvagAhyanuvyavasAyAtmakameva vartamAnaM svakAle jJAnamAdAya vartamAnAvabhAsa iti / nanvanuminomIti viziSTavaiTayAvagAyanuvyavasAye kathaM vartamAnAvabhAsatA tatkSaNe'numititvAzrayasya vyavasAyasya cirAtItatvAt tadanantarajAyamAnasyAnuvyavasAyadvayasya pratyakSatvenAnumititvAbhAvAdityata Aha anuminomItyAdAviti / svagatyA dRSTAnta eva tasya tathAtvaM sUkSmakAlamAdAyaiva ca tazatvam , tadeva ceSTaM kSaNasyAtIndriyatvAt jAnAmItyatra tathopapAdanaM praudiprakaTanameveti bhaavH| Adipadena pazyAmyupami Page #495 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopremaprakAzayutte nyApAsumAJjalI [ 5 kArikAvyAtmAko sAkSAtkAriNi nityayogini paradvArAnakSasthitI bhUtArthAnubhave niviSTanikhilaprastAvivastukramaH / / lezAdRSTinimittaduSTivigamaprabhraSTazaGkAtuSaH zaGkonmeSakalaGkibhiH kimaparaistanme pramANa zivaH // 6 // iti caturthaH stabakaH // 4 // prakAzana staSakAthai zivastutivyAjena saGkalagyapti sAkSAtkAriNIti // bhUtArthAmubhave yathArthAnubhave // sAkSAtkAriNi-pratyakSe // niviSTo viSayIbhUto nikhilaH samastaH prastAviSaslUko nAnApadArthAnAM kramo yasya, sa tathA / anubhavaviSayasakalavizva ityarthaH // nityayogini sadA sambaddhe / ata eva indriyadInAM dvArANAmanapekSA sthitiryasya ! lezA alpA yA adRSTivizeSAdarzanaM, tanimittA yA duSTiH rAgadveSA''tmikA, tadvigamena prabhraSTaH zaGkAtuSo vedaprAmANyazaGkAlezo yasmAdityarthaH / yadvA bhUtArtho'nubhavo yasya, tAdRzi sAkSAtkArapati zive / niviSTetyAdi pUrvavat / sa zivaH amANaM, nApramANamiti kaNThataH paramatanirAsaH / pramANaM sAkSI zaraNyamitti vanitam | duSTamiti yAcit pAThaH / tatra bhAve ktaH // 6 // iti zrImahAmahopAdhyAyazrIvardhamAnaviracite kusumAJjaliprakAze caturthaH stavakaH // 4 // ----MOOOOOOctron ---------- prkaashikaa| sAkSAtkAravati zive pratyakSajJAnavati svasminnityarthaH / atra ca nityayoginIti mUlasya sadAsthitajJAna ityarthaH / pareti mUlasya indriyAdyanapekSA sthitimA'naM yasya tasminnityarthaH // 6 // iti mahAmahopAdhyAya Thakura zrI bhagIrathaviracittAyAM kusumAJjaliprakAzikAmA caturthastavakaH / mkrndH| sAkSAtkAravati zive pratyakSajJAnavati svasmin ityarthaH // 6 // iti mahAmahopAdhyAyadevadattAtmaja-zrIrucidattopAdhyAya-viracite kusumAJjakimakarande caturthaH satAH / ttippnnii| naumi zAbdayAmItyAdeH parigrahaH / granthastu jnyaamaantrsyeti| prathamata eva tajAtIyasya jJAmAntarasya vikalpamAditi pranyaH / iti zrIdharmadattopAdhyAya (prasiddhavaccAmA ) kRtakumumAlicaturthastabakaTippaNI smaaptaa| . Page #496 -------------------------------------------------------------------------- ________________ zrIgaNezAya nmH|| nyAyakusumAJjalI paJcamaH stbkH| tatsAdhakapramANAbhAvAditi paJcamI vipratipatti nirAkarttamupanyasyati kanvIzvare pramANopapattau satyAM sarvametadevaM syAt tadeva tu na pazyAma iti cet / na hyeSa sthANoraparAdho yadenamandho na pazyati / tathAhi kAryAyojanadhRtyAdeH padAt pratyayataH shruteH|| vAkyAt saMkhyAvizeSAca sAdhyo vishvvidvyyH||1|| kSityAdi kartapUrvakaM kAryatvAditi // 1 // prkaashH| nanviti // sarvamiti // prAguktAnyathAsiddhayAdinirAsarUpamitya'rthaH // sthANorIzvarasya, atha ca dAruvizeSasya // andhastatra pramANA'darzI, cakSutnazca / kArikAyAM saMgRhItaM kAryatvaM hetuM vivRNoti / kSityAdIti / / ___ nanvatra pratyekaM kSityAdi na pakSaH, tasya svazabdenAbhidhAtumazakyatvAt / nApi militam , ekarUpAbhAvAt / na ca zarIrAjanyaM janyaM pakSaH / vedAdyavyAptaH, adRSTadvArA zarIriNo'pi kSityA. dikartRtvAt / nApyadRSTajanakakRtyajanyaM janyam , IzvarakRteradRSTajanakatvena kSitau tadabhAvAt / nApi prkaashikaa| kAryetyAdimUlaM tadarthazca kAryapadam bhAvaparaM tena kSitiH sakartRkA kAryatvAdityanumAnamuktam / bhAyujyate saMyujyate 'nenetyAyojanaM=paramANukarma / atrApi bhAvaparatayA paramANukarma prayatvajanyaM karmatvAdityanumAnamuktam / pratipadamapi bhAvaparaM, tena brahmANDadhRtiH prayantavatsaMyogasAdhyA dhutitvAdityanumAnamuktam / Adipadena ca saMharaNaM vivakSitam , tathA ca brahmANDAdi prayantavinAzyaM saMhAsat = saMhArapratiyogitvAdityanumAnamuktam / padaM-vRddhavyavahAraH, padyate gamyate'rtho'neneti vyutpatyaitadapi bhAvaparam , tathA ca ghaTAdivyavahAro svatantrapuruSavizrAnto vyavahAratvAdityanumAnamuktam / pratyayazabdena prAmANyaM vivakSitam, tathA ca pramA guNajanyA prAmANyAdinumAnamuktam / zruteriti bhAvaparaM, tathA ca vedAH sarvajJapraNItAH zrutitvAdityanumAnamuktam / cAkyapadamapi bhAvaparaM, tena vedaH pauruSeyo vAkyatvAd bhAratavadityanumAnamuktam / saMkhyApadamapi paramANugaNukavRttidvitvatritvaparaM bhAvaparameva, tena paramANudvitvaM ghaNukatritvaM vA apekSAbuddhijam anekavRttisaMkhyAtvAdilyanumAnamuktamiti / __ yadvA kAryapadaM tAtparyaparam , tathA ca vedaprAmANyasampAdakatAtparyAdhAratayA paramezvarasiddhiH / AyojanaM = vyAkhyAnam , tathA ca vedavyAkhyAtRtayA bhagavataH siddhiH / dhRtiravadhAraNam , tathA cArthAvadhArako'pi vedasya paramezvara ev| zrAdipadagrAhyamadhyayanam , tathA cAdhyetApi vedasya prathamamIvara eva / padamIzvarapraNavAdipadam , tadvAcyatayApi prmeshvrsiddhiH| pratyayapadaM lipratyayaparam , tathA ca libhidheyAptAbhiprAyAdhikaraNatayA paramezvarasiddhiH / zrutervedAdeva zabdavidhayA paramezvara ttippnnii| vedAcavyApteriti / pakSatAvacchedakena tasyAsamahAt / tityaadikrtRtvaanyceti| Izvara Page #497 -------------------------------------------------------------------------- ________________ 480 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalI [1 kArikAvyAkhyAyAM prkaashH| janyakRtisAkSAdajanyaM janyam , ghaTAderapi pakSatApatteH / nApi sakartRkatvavivAdaviSayaH, tatsandehaviSayo vA(1) pakSaH, ekarUpAbhAve kSityAdisakalaviSayavivAdasaMzayayorabhAvAt / kiJca na vAdinoH saMzayaH, tayonizcitatvAt / vAdyanumAnayostulyatvena madhyasthasaMzaya iti cet / tadyanumAnAbhyAM tatsaMzayo, madhyasthasaMzayAnantarazca vAdyanumAnamityanyonyAzrayaH / na ca kSitireva pakSaH, aGkureNa sandigdhAnekAntikatvAt / hetau sAdhyAbhAvavadgAmitvasaMzayasya dUSakatvAt / tasya ca sAdhyAbhAvavati hetusandehAdiva hetumati sAdhyAbhAvasandehAdapi dUSakatvAt / pakSe tatsadbhAve'pyanumAnamAtrocchedakatvena tasyAdUSakatvAt / na cAGkure'pi tata eva sAdhyAnumitiH / tasyApakSatvena sthApanAnumAnAviSayatvAt / anumAnAntarasya ca kSityA sandigdhAnekAntikatvAt / tathA cA'nyonyAzrayA deksyaapynumaansyaaprvRttiH| ekaikamAtrAbhijJasiddhAvapi sakala viSayajJAnavadasiddhizca // sAdhyamapi na kRtimatsahabhAvaH, tajjanyatvaM vA, asmadAdinA siddhasAdhanAt / nApyupAdAnagocarAparokSajJAnAdimajjanyatvaM, yatkizcidupAdAnavivakSAyAM ghaTopAdAnagocarajJAnAdimatA'smadAdinA. 'rthAntarAt / na ca jJAnAdInAmapi janakatvaM vivakSitam / na ca ghaTopAdAnagocarajJAnAdeH kSityAdi. janakatvasambhava iti vAcyam / tathApi kSitijanakAdRSTajanakajJAnAdInAmupAdAnaviSayatvaniyamenAdRSTadvArA taireva siddhasAdhanAt / na ca sAkSAttajjanyatvaM vivakSitam / ghaTAdedRSTAntasya sAdhyavaikalyA. patteH / na ca zarIrakriyA dRSTAntaH / ghaTe vyabhicArAt , tatkriyAtvasyaivopAdhitvAcca / kSityupAdAna vivakSAyAmaprasiddhiH / na copAdAnazabdasya sambandhizabdatayA tattatsamabhivyAhArAttattadupAdAnabodhakatvam / zAbda eva bodhe tathA vyutptteH| anumitau ca yena rUpeNa vyApakatvaM, tenaiva rUpeNa tasya viSayatvAt / taccopAdAnatvamevetyuktadoSAparIhArAt / kiJca ghaTe cikIrSAdvArA kRtisAdhyeSTasAdhanatAjJAnamanumitirUpaM janakamiti sAdhyavikalo dRSTAntaH, sAdhyAprasiddhirvA / pratyuta ghaTe'numiti prkaashikaa| siddhiH / vAkyapadaM saMsargavizeSapratipAdakazabdaparam , tAdRzazabdakAraNasaMsargajJAnAdhikaraNatayA paramezvarasiddhiH / saMkhyApadaM uttamapuruSAbhidheyasaMkhyAparam kaThakalApakAdisaMjJAvizeSaparaM vA, tathA ca vedasthottamapuruSAbhidheyasaMkhyAdhikaraNatvena samAkhyAnibandhanatattajAtIyazarIrAvacchinnoccAraNakartRtvAzrayatayA vA paramezvarasiddhiriti / ___ sandehaviSayatvaM vA pakSa iti pAThe pakSapadaM pakSatAvacchedakaparam / apanatveneti pratijJAviSaya. syaiva pakSatvamityabhimAnenedam / nanvaGkure sakartRkatvamanumAya kSitau tadanumeyamata aAha anumaanaantrsyeti| mkrnd| sandehaviSayatvaM vA pakSa iti pAThe pakSapadaM pakSatAvacchedakaparam / apakSatveneti pratijJAviSayasyaiva pakSatvamityabhimAnaH / nanu prathamamaGkure tadanumAya kSitau tadanumeyamityata Aha anumAnAntarasyeti / ttippnnii| bhinnazarIriNamAdAyArthAntarAt siddhasAdhanAdvA pakSAsiddharvetyarthaH / pakSatAgateriti / arthAntaratAdavasthyaJca sandehaviSayatvam / vApakSaH pkssbodhyH| pksstaavcchedkmiti| yAvat siddhsaadhnaaditi| adRSTadvArA'smadAderapi janakatvAt vivakSAyAmaprasiddhiH dRSTAnte'sattvam taccopAdAnatvamiti / vyApakatAvacchedakaJcetyarthaH / uktadoSaparihArAt siddhasAdhanam // sAdhyaprasidhyAnurodhenAparokSa praveze tvAha prtyuteti| - (1) sandehaviSayatvaM vA pakSa iti prakAzikAmimato'tra pAThodraSTavyaH / Page #498 -------------------------------------------------------------------------- ________________ paMcamastavake ] iishvrsiddhiH| 481 - prkaashH| janyatvadarzanAdIzvare'numitiH siddhayet / yathA ca pratyakSasyendriyajanyatve'pi nityaM tadIzvare, tathA'numiterliGgajanyatve'pi nityaiva sA tatra syAt / dveSayonikRtisAdhye cikIrSA virahAyabhicArazca / tadRSTAntena kSityAdau dveSasAdhyatvAnumAnAdIzvare dveSo'pi siddhayet / dveSavatazca saMsAritve bhagavato'pi(2) tathA syAt / kathaM vA upAdAnagocarA cikirSA, prasiddhatvAt / kizca kAryatvaM na yogopasthitakRtyahatvam , asiddheH / nApi kAdAkitkasvaM, prAgabhAve vyabhicArAt / nApi prAgabhAvapratiyogitvaM, dhvaMse vyabhicArAt / na ca sattvena hetuvizeSaNam / sattAjAteH paraM pratyasiddhaH, svarUpasattvasya dhvaMse'pi sattvAt / nApi pUrvakAlAsambandhitve satyuttarakAla: sambandhaH, sakalapUrvakAlasyAprasiddhaH, tattatpUrvakAlasya cAnanugamAt // ___ ghaTAdirapi dRSTAntaH sAdhyavikalaH , anvayavyatirekAbhyAM jJAnAdereva janakatayA tadAzrayasyAjanakatvAt , dharmiprAhakasyAnvayavyatirekasya vA tadgrAhakasyAbhAvAt / na ca jJAnavat kAryatvenAtmajanyatvamanumeyam , aAtmasamavetatvasyaivopAdhitvAt , anyathA zabdavadAkAzajanyatvAnumAnApatteH / etena-sargAya kAlInavyaNukaM jJAnecchAkRtisamAnakAlInasAmagrIjanyaM, kAryatvAt , adRSTasAmagrI prkaashikaa| rAgavata iti| cikIrSAvata ityrthH| kacitta bhagavata iti pAThaH / tatra ca dveSavatve iSTA. pattau saMsAritvaM mithyAjJAnalakSaNaM prasajyeta bhagavata ityarthaH / yadvA dveSavattve saMsAritvaM nopAdhiH, tasyApyApAdyatvAdityarthaH / zrAramasamavetatvasyeti / AtmavRttitvasyetyarthaH / tena na sukhAdidhvaMse sAdhyAvyApakatvam / nanvadRSTadvArA prAmbhavIyajJAnAdisamAnakAlInAdRSTasAmagrIjanyatvenArthAntaramata Aha adRsstteti| nacAdhikasyAdRSTasyaiva kAraNatayA na tadApattiriti vAcyam , tathA satyadRSTasAmagyAmadhikAnupravezena jAyamAnasya dvathaNukasyAdRSTavizeSatvApatteH, vRkSasAmagyAmadhikAnupravezena jAyamAnAyA: ziMzapAyA vRkSavizeSatvavat lAghavenAdRSTasAmagrIjanyatvasyaivAdRSTatvaniyAmakatvAcca , tathA cAdRSTa mkrndH| . rAgavata iti cikIrSAvata ityrthH| nanu jJAnecchAkRtisamAnakAlInasargAntarIyAdRSTajanakasAmagyaivAdRSTadvArA ghaNukajanakatayA'rthAntaramata Aha adRSTasAmagrIjanyatve ceti| na cAdRSTamadhikaM kAraNamiti na tadApattiriti vAcyam / tathAtve kSityAderadRSTavizeSatvApatteH, yathA ziMzapAvRkSavizeSa ityAzayAt , lAghavAdadRSTasAmagrIjanyatvasyaivAdRSTatvaprayojakatvAcca, tathA cAdRSTasAmagrI adRSTaprAgamAvAdighaTitA nAnyatra janiketi bhaavH| ttippnnii| . na yogopasthiteti / anvygRhiitetyrthH| avayavavRtyupasthitasya vaa| prasiddhariti / pakSa iti zeSaH / kAlasyAprasiddhariti / asambandhitvasyetyAdi / na ca zAnavatkA ryatveneti / jJAnavatkRtisAdhanatvena / nanu dRSTAntadvArA prAgbhavIyajJAnAdisamAnakAlInAdRSTotpAdakasAmagrIjanyatvamAdAyArthAntaramAha adRSTeti / adRssttdvaarketi| vINAdigocarakRtijanye zande saMgrAhye vINAyA api svIyarUpAyupAdAnatayA tadvocarakRtijanyatvAt pakSatAvacchedakasatvaM syAditi svopAdAneti vAcyam , tathA sati pRthivyAdhupAdAnagocarakRtau janyatvAbhAvAdaprasiddhiriti svopAdAnagocarakRtijanyaM yattadbhinnatvaM vivakSaNIyam, tatra cehikapuSTazarIrakAmanAkRtaprayAgasnAnajanyapuSTazarIrasyezvarakartRkasya prayAgasnAnAnukUlazarIrAvayavagocarakRtijanyatvAt tatsaMgraho na syAdityadRSTA.(2.) rAgavata iti prakAzikAbhimato'tra pATho draSTavyaH / 61 nyA0 ku0 Page #499 -------------------------------------------------------------------------- ________________ vyAkhyayAtropetaprakAzayute nyAyakusumAjalo [1 kArikAvyAlyAyo prkaashH| janyatve cAdRSTatvApattiH / vyaNukAsamavAyikAraNasamAnakAlInakRtijanyamiti vA sAdhya-mityApAstam / Aye, jJAnAdisiddhAvapi yaNukAjanakatvAdudAsInasiddhAvaprayojakatvAt / antye, gauravAd dyaNukAsamAnakAlInakRtitvenAjanakatvAt / api ca sAmAnyajJAnAdipratyAsattijanyopAdAnajJAnAdimatArthAntaram / na cAnAgatagocara-pratyakSajanakapratyAsattyajanyaM jJAnavizeSaNam / tAdRzapratyAsattestajanyatvasya ca paraM prtysiddheH|| / atrocyate-aSTAdvArakopAdAnagocarajanyakRtyajanyaM samavetaM janyam , aSTaprAgabhAvavyApya. prAgabhAvApratiyogyapAdAnagocarAparokSajJAnacikIrSAkRtimajjanyam samavetatve sati prAgabhAvaprati. yogitvAt , yadevaM tadevaM, yathA ghaTaH, tathA caitat , tasmAttathA / evaJca zabdaphUtkArAdInAM pakSatvAna prkaashikaa| prAgabhAvAdighaTitA sAmagro nAnyatra janiketi bhAvaH / adRSTa sAmagyArthAntaravAraNAya prakArAntareNa sAdhyamAha iyaNuketi / svAsamavAyikAraNe samAnakAlIna kRtijanyatvaM sAdhyam , ato noktArthAntaratAdavasthyam / tajjanyatvasyeti / tathA ca tadajanyatvasyApyaprasiddhiriti bhaavH| pakSa. same'pi sandigdhAnakAntikamiti sampradAyamatAnusAyeNa anugataM pakSatAvacchedakamAha adRssttaadvaarketi| mRdaGgAdigocarakRtijanyazabdAdisaMprahAyopAdAnapadam , tacca svopAdAnaparam , anyathA tadasaMgrahAt / svopAdAnagocarajanyakRtijanyAnyatvaM pakSatAvaccheda kamato na kSityAdhupAdAnagocarajanya. kRtyaprasiddhayA tdprsiddhiH| aihikazarIrapuSTikAmanayA tIrthasnAnAdyavyabhicAreNa puSTazarIraM jAyate tannAsmadAdikartRkaM zarIrAntaravat / tathA ca prayAgasnAnAnukUlazarIrAvayavagocarakRtyAdRSTadvArA anite pussttshriire'vyaaptivaarnnaayaadRssttaadvaarketi| sAdhye copAdAnagocaratve na janakatA vivakSiteti na mRdaGgagocarakRtyAdijanyatvamAdAya zabdezataH siddhasAdhanam / svaviSayasamavetakArya pratyeva tathA janakatvAt , nirukte puSTazarIreM'zataHsiddhasAdhanavAraNAyAdRSTaprAgabhAvetyAdivizeSaNamityanyatra mkrndH|| sampradAyabhate uktasandigdhAnakAntikabhiyA'nugataM pakSatAvacchedakamAha adRssttaadaarkti| tatropAdAnapadaM svopAdAnaparam / tathA ca svopAdAnagocarajanyakRtijanyA ghaTAdayaH prasiddhAH, tadanyatvaM pakSatAvacchedakam / etena upAdAnapadaM yadi yatkiJcidupAdAnaparaM tadA adRSTadvArakarUpAdhupAdAnamRdaGgAdigocarAsmadAdikRtijanyAnAM zabdAdInAM pakSatA na syAt , kSityAdhupAdAnaparatve'prasiddhirityapAstam / nanvevamadRSTAdvAraketi vyartha adRSTadvArakakRtimAdAya prakRte doSAsparzanAditi cet / atraahuH| kAlIzarIre yad gauraM rUpamutpannaM, tat kAlIzarIragocaratapazcaraNAdikRtyA janyate sA ca kRtiradRSTadvArikA tadrUpopAdAnakAlIzarIragocarA ceti tadrUpe'vyAptivAraNAya tadvizeSaNamiti / kecittu aihikapuSTazarIrakAmanayA kAmanAtIrthasnAnAnantaraM cirAd yadihaiva puSTaM zarIramutpadyate, tanna zarIrAntaravadasmadAdikartRkam / tathA ca prayAgasnAnAnukUla-zarIrAvayavagocarakRtyA'dRSTadvArA janite puSTazarIre'vyAptivAraNAya tadityAhuH / sAdhye'pyupAdAnagocaratvena janakatA vivakSitA, tena mRdaGgagocarakRtijanyatvamAdAya na zabdAdyaze siddhasAdhanam / evaJca kAlIrUpAyaMze siddhasAdhanavAraNAya tatrAdRSTetyAdivizeSaNamityavadheyam / zeSaM prapaJcitamanumAnaprakAze'nusandheyam / ttippnnii| dvArakakRtijanyatvaM vivakSaNIyamiti bhaavH| pratiyogyupAdAnagocareti / vINAdigocarakRtijanye zabde tvaMzataH siddhasAdhanavAraNAyopAdAneti / upAdAnagocaratvena janakatA vivakSitA sA ca svaviSayasamavetampratyeveti zabde na tajjanyatvaprasaGgaH / puSTazarIre'zataH siddhasAdhanavAraNAyA Page #500 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrsiddhiH| 453 prkaashH| taiH sandigdhAnakAntikatvam / yadi ca kasyacit pakSe nAntarbhAvaH, tadA tamAdAya niruktasya pakSatve samUhAlambanAnumitAvavirodhaH / janyakRtyajanyatvaJca janyakRtijanyAnyatvamityanyatvena rUpeNa sAmAnyalakSaNapratyAsattyA taavtaamupsthitiH| janyatvazca kRtau svapakSe vizeSaNaM, paraM pratyuparajakamAtraM prameyo ghaTa itivat tatprakArakajJAnopayogi / ubhayasiddhasaprayojanatvamAtraM tantraM, na tu prayojanasyobhayasiddhatvam / kSitireva vA pkssH| pakSapakSasamanarapekSyeNa ghaTAdau nizcitavyApterliGgasya tayordarzanenobhayatrA'numityavirodhAnna sandigdhAnakAntikam / anumityornyonyaanpekssnnaannaanyonyaashryH| na cAGgure pakSadharmatAjJAnAbhAvaH, siSAdhayiSAvirahasahakRtasAdhakapramANAbhAvavata eva pakSatvAt / tacca kSitau paJcAvayavavAkyenAGkure'nyata iti na vizeSaH // yadi ca kSitau liGganizcayadazAyAM tadvattayA'Gkarasya na nizcayaH tadA va sandigdhAnakAntikam / pakSasame sAdhyAbhAvasAmAnAdhikaraNyasandehAlliGge vyAptigraha eva notpadyate iti cet / tarhi dhUme'pi vyAptipraho na syAt / sandigdhavahniparvatadhUmavatAmekadharmAbhAvena apakSatvAt / tasmAdanumAnocchedaprasanmAt sandigdhasAdhye liGganizcayo na doSaH / lAdhavAdekajJAnasiddhAvutpattimato'nAdikAryapravAhA'janakatve nityatvasiddhau, kAraNaM tato nivartamAnaM niyataviSayatAmAdAyaiva nivartate, tasyAH kAraNAdhInatvAt / anityAsarvaviSayakajJAnAjanyatvena pakSavizeSaNAdvA jJAnasya sarvaviSayakatvasiddhiH // ___ sAdhye ca jJAnAdInAM vizeSaNatayA viziSTasya sAdhanatvena vivakSitatvAnna tadupalakSitakSetrajJenArthAntaram / adRSTaprAgabhAveti vizeSaNAcAdRSTadvArA nAsmadAdibhiH siddhasAdhanam / nApi saadhyaaprsiddhiH| * prkaashikaa| vistaraH / nizcitasAdhyAbhAvavadgAmitvajJAnameva pratibandhakamiti manasi kRtyAha yadi ceti| pakSasame vyabhicArasandehasyAdoSatve kimiti guru pakSatAvacchedakamupAdeyamityAzayenAha kSitireveti / anumityoriti / etacca samAdhisaukAryeNa / vastutaH samUhAlambanarUpaikaivAnumitiriti dhyeyam / pkssvishessnnaaditi| yadyapi tAdRzajJAnajanyatvabAdhAbatAraM vinApi pakSavizeSaNamabhimatasiddhiH vAdhAnavatAre tu pakSavizeSaNAsiddhAvAzrayAsiddhiH, tathApi vAdhAvatAradazAyAmevoktapakSakAnumityAbhimata. siddhirityetAvanmAtratAtparyyam / nanUpAdAnapratyakSaM na pravRttikaraNam tadvinApi zokArthipravRtte mkrnd| pakSasame sandigdhAnakAntikaM na doSa ityanupadavakSyamANAvaSTambhAdabhyupagamavAdenAha yadi ceti / tamAdAya samUhAlambanAnumitAvityarthaH / anumityoriti etacca parAbhyupagamarItyoktaM, pakSabhedamAzritya bhedAropAdvA / vastuta ekaiva samUhAlambanA'numitiriti dhyeyam / nanUpAdAnapratyakSaM vinA'pi zabdArthapravRttervyabhicAra ityata Aha pravRttiviSayeti / na ghupAdAnapratyakSatvena hetutvaM brUmaH, kintu pravRttividheyapratyakSatveneti na vyabhicAra ityarthaH / yaH spanda ityAdyanumAnaprakAze draSTavyam / asamavAyIti asamavAyipadaM prakRtAbhiprAyeNa svarUpanirvacanam / yadyapyaGgulItarusaMyogAsamavAyikAraNake zarIratarusaMyogeGgulI na kAraNamiti vyabhicAraH, tathApi kriyAyAmevetyAzaya ityanye / tatrApyaGgulI kAraNamityeke / sandigdhavyatirekitvamaprayojakatvam / TaprAgabhAvetyAdyapratiyogitvAntaM vodhyam / adRssttpraagbhaavvyaapyeti| prAgabhAvavizeSaNaM tena sAdhyavekalyam / pakSadhamatAjJAnAbhAva iti / anumityuddezyatayA nirdizyamAnatvameva pakSatvam / tva' ttippnnii| Page #501 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [1 kArikAvyAkhyAyoM . prkaashH| siddhavRttyasiddhaviSayA hi kRtiH siddhaviSayapratyakSa sati bhavati, na hi mRdavayavAnAM saMsthAnavizeSa kRtisAdhyeSTasAdhanatvAnumitAvapi avayavAnAM pratyakSeNopasthiti vinA pravRttiH / na copAdAnapratyakSa pravartakajJAnopakSINam , apratyakSe paramANau takriyAyAmiSTasAdhanatAjJAne'pyapravRtteH / pravRttiviSayamRdaGgAdeH pratyakSatvAd na zabdAdinA vyabhicAraH / na cezvare'numityApattiH, svasukhAdisAdhanatAnumite hetutAyA gRhItAyA Izvare dharmAdyabhAvena bAdhAd , anumitimAtrasya ca hetutvAgrahAt / upAdAnasya. siddhatve'pyupAdeyavattvena cikIrSAviSayatvAt / na ca dveSasiddhiH, tasya kRtidvArA kAryAhetutvAt / prayojanaM vinA dvessmaatraacchtrunaashaanukuulkRternutptteH| kintu duHkhasAdhanadhvaMsaM tatsAdhyaduHkhAnutpAdaM vA phalamuddizya tatsAdhanatAjJAnAt kRtiH| tathAceSTasAdhanatAjJAnAttatrecchA'styeveti saiva kRtikAraNam , kRptatvAt / dveSastu paramparayA tadupakSINaH / zatru dveSmItya'bAdhitamAnasapratyakSAcca tatsiddhiH // nApi sAdhyavikalo dRSTAntaH, prayatnavadAtmasaMyogasya ceSTAdvArA ghaTahetutayA prayatnasyevAtmano'pi hetutvAt / na cAtmasaMyoge satyapi prayatnaM vinA na ceSTeti prayatna eva tatkAraNaM saMyogaparicAyakamAtramAtmeti vAcyam / saMyogamAtrasyAkAraNatvena saMyogivizeSitasya tasya hetutvAt / nAtmasaMyogaH kriyAhetuH, saMyogAbhAvena tadabhAvAdarzanAditi cet / na / yaH spando vyadhikaraNayadguNajanyaH sa tatsaMyogA'samavAyikAraNakaH, yathA sparzavadvegavatsaMyogajA kriyeti tatsiddhaH / asamavAyikAraNasaMyogAzrayasya tatkAryajanakatvaniyamAca / . kecittu anukUlakRtisamavAyitvameva kartRtvaM, na tu janakatvavizeSitaM, gauravAt , tathAca jJAnecchAkRtijanyatvasyaiva sAdhyatvAt tadAzrayatvamevezvarasya krtRtvmityaahuH| sAmAnyAdigocarapratyAsattyA kapAlagocarapratyakSe'pi ghaTAdAvakartRtvAt kartRtvena jJAnaM siddhabhattadvilakSaNameva siddhayatIti saMkSepaH // 1 // yadyapi bAdhastRtIyastavaka eva nirastaH, tathApi prAdhAnyena tatra yogyAnupalabdhibAgho nirasta iha tvanumAnabAdho nirasyaH / tatra vyApakAnulabdhivirodhena bAdho vivakSitaH, pratirodho vA ? Aye, na bAdho'sya kAryatvasya dharmisiddhayarthamanyairhetubhiH kartRtvAdibhirupajIvyasvAt / antye, pratibandhaH pratirodho na / hInottamabalayostadabhAvAdityarthaH / nanu paravyAptistambhanArthaM viparItavyAptyupadarzanena prkaashikaa| rityata Aha pravRttiviSayeti / nopAdAnapratyakSaM pravRttikAraNaM brUmaH, kintu pravRttiviSayapratyakSamato na vyabhicAra ityarthaH / svasukhAdoti / yadyapi svasukhasAdhanatAnumityAdinA hetutve'nanugamAt iSTasAdhanatAnumititvena hetutvaM vAcyam , iSTazcAsmadAdisukhAdikamevezvarasyeti na tAdRzAnumitau vAdhaH, tathApISTasAdhanatAjJAnatvenaiva hetutvaM lAghavAdityupAdanapratyakSAnurodhenekameva jJAnaM pratyakSAtmaka siddhayati lAghavAdityatra tAtparyam / saiveti / samAnaviSayatvAdityapi draSTavyam / saMyogamAtrasyaive. tyAdihetau hetvantaraM samuccinoti asamavAyIti / asamavAyIti prakRtAbhiprAyeNa svarUpanirvacanaparam / nacAGgulItarusaMyogajazarIratarusaMyoge nAGgulI kAraNamiti vyabhicAra iti vAcyam / tatrA. pyaGgulyAH kAraNatvAt , kriyArUpakArye'yaM niyama ityAzayAdvA / sandigdhavyatirekitvamaprayojakatvam // krameNa hetUnAha vipksseti| TippaNI yadA ca kSitiH sakartRketyAdi nyAyastadAGkurasya pakSatvameva nAstIti va tatra pakSadharmatvAjJAnamiti bhaavH| kartRtvAdibhirupajIvyatvAditi / zarIritvasAdhakaH kSitirakartRkA zarIrajanya svAdityanumAnotthApakairityAdiH / tatra pratiyogivizeSaNatAyAmityAdi / tatrarthasya yat pratiyogijanyatvaM zarIrasya tadvizeSaNatAyAmityarthaH / Page #502 -------------------------------------------------------------------------- ________________ 485 paMcamastavake] IzvarabAdhakakhaNDanam / na bAdho'syopajIvyatvAt pratibandho na durblaiH|| - siddhyasiddhyorvirodho no nAsiddhiranivandhanA // 2 // ___ tathAhi-atra ye zarIraprasaGgamudghATayanti, kstessaamaashyH?| kimIzvaraM pakSayitvA kartRtvAccharIritvaM tataH zarIravyAvRttarakartutvam / atha tityAdikameva pakSayitvA kaarytvaacchriirikktvm| yadA zarIrA'janyatvAdakAryatvam , paravyAptistambhanArtha viparItavyAptyupadarzanamAtraM veti| tatra prthmdvitiiyyoraadhyaasiddhibaadhaapsiddhaantprtijnyaavirodhaaH| tRtIye tu vyAptau satyAM nedamaniSTam , asatyAntu na prsnggH| caturthe baadhaankaantiko| paJcame tvasamarthavizeSaNatvam / SaSThe'pi nAgRhyamANavizeSayA vyAptyA bAdhaH / na cAgRhyamANavizeSavyAptyA gRhyamANavizeSAyAH satpratipakSatvam / asti ca kAryatvavyAptaH pakSadharmatAparigraho vishessH| kartA zarIrI, viparIto na karteti cAnayostadvirahaH // prkaashH| tadvirodhamAtraM syAt , yadvA-vyAptipakSadharmatopasthApyavizeSayovirodhena vizeSavirodhaH syAdityata zrAha siddhyasiddhyoriti // zrAye kAryatvasya pakSadharmatvasiddhau kartRtvAdezca tadasiddhau satyAM tulyabalasvAbhAvena virodhAbhAvAdityarthaH / antye abhimatavizeSasiddhayasiddhayoH sahopalambhavirodhi'vizeSAnupalambhAbhyAM virodhasya prtyetumshkytvaadityrthH| sandigdhavyatirekitvApratItavyAptikatvopAdhibhirasiddhirapi netyAha nAsiddhiriti // vipakSabAdhakopadarzanavyAptijJAnopAyopAdhivirahapratipAdanairasiddhinibandhanasyAbhAvAdityarthaH // kArikArtha saGkalayituM parAbhiprAya vikalpayati tathAhIti // sattayAnupalabdheH prAgeva nirAsAjjJAtAyAstathAtvaM vAcyam , tatra pakSAdivibhAgaM pRcchati kimIzvaramiti // kartRtvAditi // tathA cAzarIrasya kAyanirmANazaktyabhAvApattiriti bhAvaH // tata eva-zarIrAjanyatvAdityarthaH // paravyAptiH-kAryatvasakartRkatvavyAptiH // tatreti // Izvarasya dharmiNaH pramANena jnyaanaajnyaanyo| rdharmiprAhakamAnabAdhAzrayAsiddhI / IzvaradveSiNaH parasya kartRtvAt taccharIritvasvIkAre'pasiddhAntaH / IzvaraH zarIryakartA vetyatra mAtA bandhyetivat prtijnyaapdyoaadhaatH| IzvarapadasyAzarIrakartRvAcakatvAdityarthaH / kAryatvazarIrikartRtvayorvyAptibalAt kSityAdau zarIrikartRsAdhane'pi nA'zarIrikartR. nirAsa ityAha tRtIya iti // kSityAdau zarIriNaH karturyogyA'nupalambhena bAdha iti bhAvaH / vastutaH zarIrakabhAve'pyakurAdau kAryatvAvyabhicAreNa na vyAptirityAha asatyAnviti // kSityAdeH sarvasya pakSatve bAdhaH, kasyacidapakSatve tatrAnekAntaH, pramitasAdhyA'bhAvavaddharmikasyaiva bAdhatvAdityAha caturtha iti / janyatvamAtrasyaiva gamakatve zarIraM vyarthaM vyApyatAnavacchedakatvarUpam / zarIrajanyatvAbhAvAditi natraH pratiyogivizeSaNatAyAmakhaNDasyaiva hetutAyAmajanyatvamevopA. dhiriti na sAdhanaM sAdhyavyApyamityAha paJcame tviti / stambhanaM bAdhaH pratirodho vA na sambhavatIti krameNAha SaSThe'pIti / vizeSaH pakSadharmatA / asti ceti, co hetau / yasmAda'smadyAptI pakSadharmatAsti, tvadIyavyAptau ca sA nAsti dharmyajJAnAt / jJAne vA dharmiprAhakamAnabAdhaH / kevala. vyAptezvAsAdhakatvamityarthaH / . nanu kSityAdikaM na buddhimaddhetukaM zarIrAjanyatvAdityatra yad buddhimaddhetukaM taccharIrajanyamiti vyatirekavyAptau pakSadharmatAlAbhaH syAdityAha Page #503 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 2 kArikAvyAkhyAyo nanu yad buddhimaddhetukaM taccharIrahetukamiti niyame yaccharIrahetukaM na bhavati tadbuddhimaddhetukamapi na bhavati iti viparyayaniyamo'pi syAt , tathAca pakSadharmatA'pi labhyate iti cet / na gaganAdeH sapakSabhAgasyApi sambhavAt kevlvytirekitvaanuppttH| anvaye tu vizeSaNAlAmAt / hetuvyAvRttimAtrameva hi tatra kartRvyAvRttivyAptaM, na tu zarIrarUpahetuvyAvRttirityuktam / vyAptazca pakSadharma upayujyate, na tvanyo'tiprasaGgAt // . etena tavyApakarahitatvAditi sAmAnyopasaMhArasyA'siddhatvaM veditavyam / na hi yavyAvRttiryadabhAve'nvayavyatirekAbhyAmupasaMhartamazakyA, tat tasya vyApaka prkaashH| nanviti / idaM kevalavyatirekitayA sAdhanam anvayavyAptisattve'pi vyatirekivyAptibalena, anvayavyatirekitayA vA ? / tatra nAdya ityAha gaganAderiti / asatsapakSasyaiva kevalavyatire. kitvAditya'rthaH / zarIrarUpavizeSaNavaiyarsenAnvayavyAptyabhAvAvyatireke'pi tadabhAvAnnAntya ityAha anvaye tviti / vyApyatvAsiddhiM pariharatazca svarUpAsiddhiprasaGga iti bhAvaH / kevalAyAzca pakSadha. matAyA asAdhakatvAvyAptyabhAve sA'pyanupayoginItyAha vyAptazceti / ____ nanu jJAnamanityamevetyAdiprAthamikanyAptipratyakSavirodhAd nA'zarIranityajJAnAdikartRsiddhiH, ataeva zarIramanityameveti niyamAnna kartRtvena nityaatiindriyttsiddhiriishvre| na cAprayojakatvam / nirupAdhitvAt / kAryatvasakartRkatvayorapi yadi nirupAdhitvamasti, tadA tulyabalatvena jJAtAt satpratipakSavat pratibandho'stu / maivam / pakSadharmatAbalAd nityajJAnAdisiddhau jJAnamanityamevetyAdivyAptigrahasyA'pratibandhakatvAt / asmadAdijJAnamAtraviSayatvena tatprAthamikavyAptipratyakSasya tasya bhinnaviSayatvAt / ekaviSayakavirodhijJAnasyaiva pratibandhakatvAt / nityatvAnityatvayorekajAtIye dravye'virodhAt / na ca jJAnatvaM nityAvRttyeveti jJAtamatastatra na nityavRttitvajJAnamiti vAcyam / ubhayasiddhanityAvRttitvajJAne'pyatiriktanityavRttitvajJaptAvavirodhAt / ata eva kartA zarIryevetyAdyapi jJAna pratibandhakamapAstam / nanu kSityAdyakatRkaM kartRvyApakarahitatvAdityatra noktadoSa itya'ta Aha eteneti / dRSTAnte vizeSaNAsAmarthyapradarzanena sAmAnyataH kattu vyApakarahitatvamasiddham / zarIrajanyatvAdezva rhittvmsmrthvishessnntyetyrthH| tadeva spaSTayati na hoti / yadyAvRttiH, shriirvyaavRttiH| yadabhAve kabhAve / taccharIraM tasya kartuApakamityarthaH / sa eva tasya vyApako yasyAbhAve sAdhye dRSTAnte anvayavyatirekAbhyAM pakSe upasaMhatuM zakyate, yathA vaDherabhAvo dhUmAbhAve / prakRte cAnva. yini dRSTAnte vizeSaNAsAmarthya tadaprayojakatvasyoktatvAdyatireko'pyaprayojaka iti bhaavH| nanu kiM vizeSaNasyAsAmathrya ? na tAvanniSprayojanakatvaM, vyAptigrahopayuktavizeSaNasyeva pakSagha. prkaashikaa| nanu kartavyApakarahitatvAdityevaM prayoge vyarthavizeSaNatetyata Aha sAmAnyata iti / asiddhamaprasiddhaM tAdRzaprameyatvasya sattvAt / na ca yatkizcitkartRvyApakarahitatvaM hetuH tathA sati svruupaasiddhirityrthH| asamarthavizeSaNatayeti asiddhamityanuSajyate, tadarthazca vyApyatvAsiddhatvam / viziSTe vyAptirityasya vizeSaNavizeSyayorekaiva vyAptiAsajyavRttiriti vArthaH / mkrndH| nanu kartRvyApakarahitatvAdityatra kuto vizeSaNAsAmarthyamityata Aha sAmAnyata iti / asa. marthavizeSaNatayeti asiddhamityanuSajyate / zarIrajanyatvAzrayamAtrapratiyogikayAvadanyonyAbhAvahetutve vaiyarthe'pi zarIrajanyatvAtyantAbhAve'khaNDe na vaiyarthya, zarIraM vinA tasyAjJAmena tatra vyApte Page #504 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrbaadhkkhnnddnm| prkaashH| matapayikasyApi tasya saprayojanakatvAt / vyabhicAravArakasyApi sArthakatve'numitiprayojakatvasyava tantratvAt / nApi vyabhicAravArakavizeSaNavatyeva vyAptiriti tacchUnyatvaM, nirvizeSaNe'pi gotvAdau vyApteH / tatra vyaktareva vizeSaNatve'nyonyAzrayAt / nA'pi vyabhicAravArakaM vizeSaNaM viziSTe vyAptiprAhaka, sahacAradarzanAdisattve tadabhAve vyAptimahAvilambAt / naca vyabhicArAvArakavizeSaNazunya eva vyAptiprahaH / prameyatvena jJAyamAne dhUme vyAptiprahAttatropAttavyabhicArAvArakavizeSaNazUnyatvasya ca vivakSitatve virodhaH / tatropAttaM tena zUnyazcetyasyAsambhavAt / / atha zarIrajanyatvAbhAve na vyAptiH, ekavRttitvabAdhe satyeva vyAsajjyavRttitvAt , vizeSyatAvacchedakasya vyAptyanavacchedakatve satyeva vizeSaNasya tadavacchedakatvAcca, kintu janyatvAbhAve vyAptiH tatra svarUpAsiddhiH, tannirAMsAtha vizeSaNAbhidhAne vyApyatvAsiddhiH / na, anyabhicArAnaupAdhikatvayorviziSTe sattvena tadabhAvasAdhane bAdhAt / kiJcaivaM nirdhUmo'yam ArTendhanaprabhavavahirahitatvAdityAdya'pyanumAnaM na syAt / yadvA zarIrajanyatvAbhAvo'khaNDa eva heturastu, tatra vyarthavizeSaNatvAbhAvAt / ____ atraahuH| zarIrAjanyatvasya vyApyatve'pi zarIraM na vyApyatAvacchedakaM, gauravAt / yena vizeSaNena vinA vyAptina gRhyate, tasyaiva vyApyatAvacchedakatvaniyamAt / ata eva gandhasyaiva vyaJjakatvAdityatrAprasiddhatvena gandhAdiSu madhye iti vizeSaNaM vinA vyAptirgrahItuM na zakyate ityasiddhivArakamapi vizeSaNaM sArthakam / vyApyatAvacchedakasyaiva hetutAvacchedakatvAt / dhUme ca vahnivizeSasya kAraNatvAt kAraNAbhAvasya ca kAryAbhAvavyApyatvAnna tatroktadoSaH / ___ zarIrajanyatvAbhAvo'pyakhaNDo na hetuH| yadi zarIrajanyatvaprayuktaM sakartRkatvaM syAt , tadA tadabhAvaprayuktaH sakartRkatvAbhAva iti tasya sAdhyavyApyatA syAt / na caivam , kintu janyasvaprayuktaM, prkaashikaa| vizeSaNaM vyApyatAvacchedakaM vizeSyaJca vyApterAzraya iti vA / zrAdye ekavRttitveti / antye vizeSyateti / nanu zarIrajanyatvAzrayapratiyogikayAvadanyonyAbhAvarUpe hetau vaiyarye'pi zarIrajanyatvAbhAve'khaNDahetau na vyarthatA zarIraM vinA tasyAjJAnena zarIrarUpavizeSaNasya vyAptigrahIpayikatvAdityAzayenAha yati / yena vizeSaNeneti / yadyapi nIladhUmatvAdI vyAptirastyeva, tathApi nIladhUmatvA. pacchinnevyAptiviraho'styeka, gauraveNa nIladhUmatvasya vyAptathanavacchedakatvAt / na ca nIladhUmatvAvacchine vyApteraprasiddhiH, vahnivizeSa prati nIladhUmatvasyaiva vyAptyatAvacchedakatvAt / na ca vahnivizeSapratiyogikanIladhUmatvAvacchinnavyAptessatvAttadviraho'siddha iti vAcyam / nIladhUmatvAvacchinnavyAptipratiyogitvAbhAvasya vahnitvAvacchinne'siddhirUpatvAt / kecittu gauraveNa nIladhUmatvasyAvacchedakatvAgrahAt tadavacchinnavyAptyajJAnarUpaivAsiddhiratretyAhuH / ynissttheti| yadvizeSyatAvacchedakAzrayaniSThetyarthaH / abhAvaniSTheti / abhAvatvavizeSyatAvacchedakAzrayaniSThavyAptAvityarthaH / na zarIrajanyatvamiti / prabhAvatvAzraye janyatvAbhAve zarIraM vinavAkartRtvanirUpitavyAptigrahAnna viziSTe vyAptirityarthaH / . nanvevaM janyatvamapi na vyApyatAvacchedakaM sakAraNakatvAbhAve'bhAvatvAzraye tena vinavAkartRkatvavyAH ramahAdityAha yadeti / yena vizeSaNena vineti / yadyapyevamapi nIladhUmAdau vyabhicArAbhAvaviziSTasahacArAdirUpavyApteH sattvAt kathaM vyApyatvAsiddhiH, tathApyanumAnaprakAzoktamanusandheyam / yaniSTheti / ydvishessytaavcchedkvishissttnissttetyrthH| abhAvaniSThavyAptau abhAvatvarUpavizeSya Page #505 -------------------------------------------------------------------------- ________________ 45 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 2 kArikAvyAkhyA nAmeti / vizeSavirodhastu vizeSasiddhau sahopalammena tadasiddhau mithodharmiparihArAnupalammena nirasto nAzaGkAmapyadhirohatIti // prkaashH| lAghavAt , tathA cAjanyatvamevopAdhiH / na ca satpratipakSocchedAt pUrvasAdhanavyatireko nopAdhiH, zrAbhAsasthApanAyAM pUrvasAdhanavyatirekasya sAdhyAvyApakatvenAnupAdhitvena tatra satpratipakSAvakAzAt // yadvA yanirUpitA yanniSThA vyAptiryena vizeSaNena vinA na gRhyate, tatra viziSTaM vyApyatAvacchedakam / akartRtvanirUpitAbhAvaniSThavyAptau ca zarIraM vinaiva pratiyogitayA janyatvamavacchedakaM kluptamiti na zarIrajanyatvamavacchedakam / ato gauraveNa zarIrajanyatvamapratiyogitayA ca janyatvaM nAvacchedakamiti vyApyatAvacchedakAbhAvAnna zarIrajanyatvAbhAvo'kartRtvavyApyaH, anyathA'dRSTAjanyatvasyApi kssityaadaavnumityaaptteH| asmapitRvaraNAstu-pratipakSAnumAnasya prasiddhakartRjanyatvAbhAvaviSayatvAt , apratItapratiyogikAbhAvasya nirUpayitumazakyatvAt / sthApanAnumAnasya ca pakSadharmatAbalAt prasiddhakartRsAdhakakhAd bhinnaviSayatayA na pratibadhyapratibandhakabhAvaH / na ca kartRjanyatvasyopAdheH sthApanAviSayatayA tadabhAvaH sAdhyaH, tasyAyaprasiddhakartRvyaktimAdAya paryavasAnAt / na caivaM satpratipakSocchedaH / tasya gotvAdyekabhAvAbhAvasAdhakaviSayatvAdityAhuH / . arthAntareNa siddhathasiddhayoriti vyAcaSTe vizeSeti / vyAptipakSadharmatAbhyAmAnIyamAnazarIratvAzarIritvasiddhau rUparasavat kartari sahopalambhena, tadasidvau kartari tadubhayAsiddhau prkaashikaa| ptiprahAdityAnuzayenAha asmapitRcaraNA iti / sAmAnyalakSaNAnaGgIkAreNa, tanmate vibhinnaviSayatvamiti kecit / vastuto nityajJAnAdimataH karturaprAmANikatayA na sAmAnyalakSaNayApi manmate upasthitiH, anyathA zazazRGgAderapi zRGgatvenopasthityApattiriti paraM prati virodhodbhAvanaM draSTavyam / idaccApAtataH, vastutaH sthApanAnumAne'sya tarkasahAyatvAt pratyanumAnasya cAtayAtvAd vyarthavizeSaNatvAcca na tulyabalavatteti na satpratipakSa iti tAtparyam / tasya gotveti / gotvAyekabhAvAbhAvaviSayatvena tvayA vAcyatvAdityarthaH / rUparasavaditi / yadyapi zarIritvAzarIri mkrndH| tAvacchedakaviziSTaniSThavyAptAvityarthaH / na zarIreti / abhAvatvAvacchinne janyatvAbhAve zarIraM vinavAkartRkatvanirUpitavyAptigrahAnna tadviziSTe vyAptirityarthaH / nanvevaM janyatvAbhAvo'pi tadvyApyo na syAt sakAraNakatvAbhAvAdI janyatvavizeSaNaM vinA'pi abhAvatvAvacchinnaniSThavyAptehAdityanuzayAdAha asmapitRcaraNAstviti / sAmAnyalakSaNA'naGgIkAreNa tanmate bhinnaviSayatvaM bodhyam / vastutastu sthApanAnumAnasya tarkasacivatvAdasya ca tadabhAvAd vyarthavizeSaNatvAdidoSAcca nyUnabalatvamiti na satpratipakSa iti bhAvaH / tasyeti / gotvAdyekabhAvAbhAvasAdhakatvaviSayatvena tvayA smaadheytvaadityrthH| rUparasavat kartarIti / yadyapi zarIritvAzarIritvayostathA na sahopalambhaH, tathApi kartRjAtIye tathopalambha ttippnnii| zarIritvAzarIritvasiddhAviti / atha ghaTAdikartaryeva zarIritvaM pramANena pratyakSeNa siddhaM tatra na vyAptAyupayoga iti na vyAptyAdyAnIyamAnatvamiti cenna / AnIyamAne kSitiH sakartRkA kAryatvAdityAyanumAnopasthite kSityAdikartari zarIritvAzarIritvayoH siddhAvityatra tAtparyyAt / Page #506 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarabAdhakakhaNDanam / 486 syAdetat / asti tAvat kAryasyAvAntaravizeSo yataH zarIrikartRkatvamanumIyate, tathAca tatprayuktAmeva vyAptimupajIvet kAryatvasAmAnyamiti syAt / prkaashH| yo mithodharmiparIhAro'nyonyadharmipratikSepaH, tasyAnupalambhena nirasto vizeSavirodho na shngkaampydhirohtiityrthH| asiddhinibandhanamupAdhimAha astiiti| zarIrajanyakArye yadavacchedena zarIrasya kAraNatvaM gRhyate, tat sAmAnyAtmakamekamaGgIkAryam , atastatsAmAnyavattvamevopAdhiriti na kAryatvasAmAnyaM kartRjanya prkaashikaa| tvayoH kadApi na sahopalambhaH, tathApi kartRtvAzarIritvayoH sahopalambha ityarthaH / kartRjAtIye zarIritvAzarIritvayoravirodha iti vA phakkikArthaH / yo mitha iti / zarIrikartRtvA. zarIrikartRtvayoriti shessH| kartRtvAzarIritvayozca mitho dhammiparihAropalambhe'pi tadvirodhasya prasiddhamAtraviSayakatve pakSadharmAtAbalalabhyAprasiddhakartRvAdhakatvAdaprasiddhaviSayatve ca tatsAdhakamAnena tayossahopalambhena virodhasyaivAsiddharataH evAvayavo mahAnevetyAdivyAptivirodhAnna paramANvAdyasiddhirityatra tAtparyam / nanu ghaTatvAdikameva zarIrajanyatAvacchedakamiti na zarIrajanyatA makarandaH / eva sahopalambho bodhyH| yadvA kartRtvAzarIritvayoH sahopalambho bodhyaH / yo mitho dharmoti / zarIrikartRtvAzarIrikartRtvayoriti zeSaH / na ca kartRtvAzarIritvayoH pratyakSavirodhAttathApi kayaM samAveza iti vAcyam / tasya prasiddhamAtraviSayakatvena pakSadharmAtAbalalabhyakartari tadubhayasiddhau virodhAbhAvAt , anyathA avayavo mahAnevetyAdidhIvirodhAt paramANvAderasiddhiprasaGgAditi bhAvaH / ttippnnii| na caikatra dhammiNi viruddhayoH zarIritvAzarIritvayoH kathaM siddhiH kiJca sAdhakamiti vAcyam / sa vai zarIrI prathama' ityAdi 'apANipAdo javano gRhIte'tyAdizrutayo hi mAnam , tatprAmANyAbhyupagame'nAhAya'zarIrAbhimAnasya zarIritvaprayojakasya mukhyasya viraheNAzarIritvasyAhAryyAbhimAnasya zarIraprayukta kAryaprayojakasya mukhyasya zarIritvaprayojakasya sattvena zarIritvasya copapannatayA tatsiddhau bAdhakAbhAvAt / evaJca zarIryyakartRtvasya mukhyazarIritvaghaTitasya pratyakSopalabdhasya na sakartRkatvapratikSepakatvam / yadvA zarIritvavadazarIritvasya siddhAvityarthaH / abhyupagamyamAna iti zeSaH / kartarItyanantaraM kartRtvAzarIritvayoriti zeSaH / tathA ca yathAkathazcit kartA zarIrI pramANena pratyakSAdinA siddhastathA kazcit kartAnumAnAdinA tyazarIrI siddho'stIti tvayA yApeyate tadA rUparasavat kartRtvAzarIritvayoH saha gRhItatvena kSityAdeH zarIryakatrtRkatve'. pyazarIrikartRkatvamAdAya sakartRkatvasya sambhavena tatpratikSepakatvalakSaNavirodhAsambhavena tadagrahaNavizeSavirodho nirasta iti paryyavasitArthaH / tadasiddhAviti / zruteH prAmANyAnabhyupagame kSityAdikartari zarIritvAzarIritvayorasiddhAvityarthaH / yadvA pratyakSapramANasiddhazarIrakartRtvasiddhAvabhyupagamamave'(?)pyanabhyupaganenAzarIrikartRsiddhAvityarthaH / tdubhyaasiddhaaviti| zarIritvAzarIritvobhayAsiddhAvityarthaH / kartRtvAzarIritvobhayAsiddhAvityarthaH / mitha iti / skrtRktvshriirykrtRktvyornyonymityrthH| tasyAnupalammeneti / azarIriNaH karturaprasiddhau tadabhAvasya pramANena kSityAdau gRhItumazakyatayA'zarIrikartRnirvAhyasya sAmAnyarUpasya sakartRkasya tatrAbhAvanizcayAsambhave tatpratikSepasya virodhasyAprahaNenetyarthaH / tatsAmAnyatmakamekamaGgIkAryamiti / zarIrakatrubhayajanyatAvacchedakamekamevAdaraNIya lAghavAt na tu bhinamiti bhaavH|| sAmAnyavattvamevopAdhiriti / 62 nyA0 ku0 Page #507 -------------------------------------------------------------------------- ________________ 460 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [ 2 kArikAvyAkhyAyAM ma syAt / na hi vizeSo'stIti sAmAnyamaprayojakam / tathA sati saurabhakaTutvamIlimA''divizeSe sati na dhUmasAmAnyamagniGgamayet / ki nAma sAdhakasAmAnye sAdhyasAmAnyamAzritya pravarttamAne tadvizeSaH sAdhyavizeSavyAptimAzrayed , na tu vizeSe sati sAmAnyamakiJcitkaram / tasyApi vizeSAntarApekSayA'kiJcitkaratva prasaGgAt / saurabhAdivizeSaM vihAyA'pi dhUme vahnirdaSTo, na tu vizeSaM vihAya kArya karteti cet / na / kAryavizeSaH kAraNavizeSe vyavatiSThate, na tu kAryakAraNasAmA. nyayoH prtibndhmnythaakuryaaditi| kiM na dRSTaM kArya kAraNamAtre aGkuro bIje prkaashH| tvavyApyamityarthaH / tatsAmAnyA'naGgIkAre'pi ghaTatvAdikameva kartRjanyatve prayojakam , agnijanyatAyAM dhUmatvAderivAnanugatasyApi janyatvAvacchedakatvAditi bhAvaH / tathApi kAryatvasAmAnyasya kartRsAmAnyena vyAptau vizeSo nopAdhiH, na hi vizeSo'stIti sAmAnyamaprayojakam , tathAtve vA'mijanyatve dhUmavizeSasya prayojakatvAnna dhUmasAmAnyamagniM gamayet , tasmAd yadvizeSayoH kAryakAraNabhAvaH, tatsAmAnyayorapi bAdhakaM vinA tathAtvaniyama ityAha na hIti // nanvagnidhUmasAmAnyayo. yAptau dhUmavizeSo nopAdhiH, pratyekaM saadhyaavyaapteH| kartRkAryasAmAnyayoryAptau zarIraprayojyajA. tirna sAdhyAvyApiketyAzayamavidvAn zaGkate saurabhAdIti // sA jAtirna kartRmAtraprayojyatayA kalpitA, kintu zarIraprayojyatayeti tadabhAvAccharIrameva kAraNaM nivarttate, na kartRsAmAnyam, tasyaiva kAryakAraNabhAvapravRttau kartRmAtranivRttAvaprayojakatvAditi pariharati kAryavizeSa iti|| zarIrakartRtvAnumAnaJca ghaTatvAdibhirevopapannamiti tajjAtau mAnAbhAvaH / teSAJca nopAdhitvaM, pratyeka sAdhyAvyApakatvAditi bhAvaH / nanvatra bAdhakAbhAvAdastu tathA, prakRte tu jJAnamanityamevetyAdiprAthamika prkaashikaaN| vacchedakaikajAtisiddhirityata Aha tatsAmAnyeti / tathA sati * kartajanyatvAvacchedakamapi. tadeveti kartRjanyatvamaprayojakamityarthaH / kecittu astu tathA, tathApi tadeva zarIrajanya tAvacchedakatvenAnugatIkRtaM kartRjanyatvaM upAdhirityarthaH / kartajanyatve zarIrikartajanyatve iti vyAcakSate / zrAzayamavidvAniti zaGkata iti yojanA / aprayojakatvAdityanantaramAzayeneti zeSaH / teSAJceti / zarIrajanyatAvacchedakarUpavattvaJca nopAdhiH, zarIravizeSaNAntarbhAveNa vyarthatayA vyApakatvAgrahAt lAghavena janyatvasyobhayasiddhasya kartujanyatAvacchedaka mkrnd| tatsAmAnyAnaGgIkAre iti / na ca ghaTatvAdInAM pratyekaM sAdhyavyApakatvaM, zarIrajanyatAvacchedakarUpavattvasya vivakSitatvAt / tAvadanyatamattvaM tthetypyaahuH| kecitta tadanaGgIkArAttasyAnupAdhitve'pi ghaTatvAdikameva kartRjanyatAvacchedakamastu na tu janyatvamityaprayojakamevAstviti tAtparyamityAhuH / ityAzayamavidvAniti iti zaGkate itynvyH| teSAJceti / ghaTatvAdInAmityarthaH / yadyapi vivakSitopAcau nA'yaM doSaH, tathApi yathAzrutAbhi ttippnnii| kAryasya kartRjanyatAyAmavacchedakaM sAdhyavyApakatve sati sAdhanavyApakatvaM ca, tathA ca zarIrajanyatA. bacchedakakAryaniSThadharmavizeSa eva kartajanyattavyApyo na kAryamiti bhAvaH // tatsAmAnyAnaGgIkAre'poti / klRptasyAvacchedakatvasambhava uktalAghavaM kalpyaviSayamakizcitkaramityAzayenAha taditi / tathA hi kSityAdiniSThasyekasya kAryatvAbhAvAt kSititvasya kartRjanyatAvacchedakatve grAhakAbhAvAt kSititvAvacchinnakAryatvasyApi kartRjanyatAvyApyatvAsambhava iti bhAvaH // bahuvyAptikapratyakSa Page #508 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrbaadhkkhnnddnm| tadvizeSo dhAnya tadvizeSaH zAlau tadvizeSaH kalame ityAdi bahulaM loke / ka kA dRSTamaNudravyArabhyaM dravyaM nityarUpAdyArabdhaM rUpAdi / tathApi sAmAnyavyAvarapiro. prkaashH| bahuvyAptikapratyakSabAdhaH, tulyatve'pi vyAptisaMzayAdhAyakatvAt / na ca kAryakAraNabhAvamUlakatvena kAryatvasakartRkatvavyAptirbalIyasIti vAcyam / virodhipratyakSeNa kAryakAraNabhAvasyaiAsiddharityata mAha kka veti // evaM sati avayavo mahAneva rUpArambhaka rUpamanityameva, teja udbhUtarUpamevetyAdi-vyAptiprahAt paramANutadrUpacakSurAderapyasiddhiH syAt // atha dravyacAkSuSatve'nekadravyavattvasya rUpe svAzrayasamAnAdhikaraNarUpasya sAkSAtkAre viSayendriyasannikarSasya kAraNatvAt tanmUlavipakSabAdhakena paramANvAdisAdhakasya balavattvAt paramANvAdisiddhau virodhivyApterbAdho, na tu vaiparItyam , vipakSabAdhakAbhAvena tasyA balavattvAt / tarhi jJAnAdikAryayoH kAryakAraNabhAvAvadhAraNAt tanmUlavipakSabAdhakena * vyAptigrahAt pakSadharmatAsacivAnnityajJAnAdisiddhau vyabhicArAnna vyAptiH / na ca kAryakAraNabhAve bAdhaH, sAdhyaM pakSAtirikta eva, sukhaM duHkhasambhinameve. tyAdivyAptimahAt kAryAt kAraNAnumAnocchede nirIha jagajAyetetyarthaH // nanu zarIrajanyatvamupAdhiH, pakSetaratvavat pakSamAtravyAvartakavizeSaNatvAt sAdhanavizeSitatvAt sAdhanatulyayogakSematvena sAdhyavyApakatvAnizcayAca na tadupAdhiriti cenna / teSAmanupAdhitve sAdhyAhakamAnAbhAvasya tantratvAt / prakRte tu ceSTetarakArye zarIravyApAradvAraiva kartuH kAraNatvAccharIrasaha kRtasyaiva svakAryajanakatvAcca vipakSabAghakAttannizcayAt / ata eva bAdhonItaM pakSetaratvamagnimattvena dhUmavattve sAdhye ArdaindhanaprabhavAgnimattvaM rasavattvena gandhavattve sAdhye pRthivItvamupAdhiH, vipakSabAdha. kaisteSAM sAdhyavyApakatvanizcayAt // _ maivam / karturhi zarIrasahakAritA yadi ghaTAdau karttavye tadA zarIraM vinA tasya ghaTAyakaraNe'pi kimAyAtaM kartuH kAryamAtrakaraNe / na ca kAryamAtrakaraNe sA, tasya tvayA kartRjanyatvAnabhyupagamAt / tathAtve vA zarIrAjanyamapi kArya kartRjanyamiti tasya sAdhyAvyApakatvam / nApi svakArye, tatraiva tasyAnavacchedakatvAdAtmAzrayAt // ___tathApi sandigdhopAdhiH syAttulyayogakSematayA sAdhyAvyApakatAsaMzayAdhAyakatvAditi cena / lAghavena bAdhakaM vinA kartRjanyatve janyatvasyaivAvacchedakatvAt / na tu zarIrajanyatvasya, gauravAt / tathA ca na zarIrajanyatvaM sakartRkatvavyApakam / ghaTAdau tvArthaH samAjaH, ghaTatvena zarIrajanyatvaniyamAd , na tu vyApakatvaprayuktaH // . prkaashikaa| svamiti vipakSabAdhakena hetoH sAdhyavyApyatayA tadavyApakatayA sAdhyAvyApakatvAcceti bhAvaH / prAyeNedam / vipakSabAdhakena ca hetau sAdhyavyApakatayA nAyamupAdhirityatra tAtparyyam / rUpArambhaka TippaNI bAdha iti / uktapratyakSasya prabalatvAt tadbAdho doSa iti bhAvaH / tulyatvepIti / uktapratyakSasya samatvepItyarthaH |vybhivaaraann vyaaptiriti| jnyaanmnitymevetyaadivyaaptiH| sAdhyavyApakasvAmibayAJceti / yathA hi sAdhyaM sAdhanaprayojakamiti sAdhanavyApakatAnirNAyakavipakSabAdhakatarkasanAvAt sAdhyasAdhanavyApakatAnirNayaH tathA sAdhanaM sAdhyaprayojakamiti sAdhyavyApakatAnirNAyakatarkAmAvAt sAdhyavyApakatAnirNayo na sambhavati, sAdhane evameva hi sAdhanaghaTitatvena sAdhanatulyayo. gakSeme sAdhanasya yatprayojakatA tadavyApakatAnirNAyakatarkasahitatvaM na yatprayojakatA taduvyApakatAni Page #509 -------------------------------------------------------------------------- ________________ 42 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 2 kArikAvyAkhyAyI dhAt siddhytyev| avazyaJcaitadevamaGgIkarttavyam / anyathA kAryatvasyAkasmikatvaprasaGgAt // ___ syAdetat / anvayavyatireki tAvadidaM kAryatvamiti prmaarthH| tatrAkAzAdevipakSAt kiM kartRvyAvRtteH kAryatvavyAvRttirAhosvit kAraNamAtravyAvRtteriti sandihyate / tadasat / karturapi kaarnntvaat| kAraNeSu cAnyatamavyatirekasyApi kAryAnutpatti prati prayojakatvAdanyathA kAraNatvavyAghAtAt / karaNAdivizeSa prkaashH| api ca zarIrajanyatvaM hastAdijanye sAdhyAvyApakam / na ca sAkSAtprayatnAdhiSTeyajanyatvaM tadarthaH, sAdhanavyApakatvAt , paramANvAdestatsAkSAtprayatnAdhiSTheyatvAt / zarIrikartRkatvamapi nopAdhiH / kAryamAne kartuH zarIrasahakAritvAbhAvAt , tasya sAdhyavyApakatvA'nizcayAt // / .. nanu ghaTAdau kRtisAdhyatA zarIravyApAradvAraiva, na sAkSAt / na cA'zarIrasya tatsambhava iti tadbAdhAt karturapi bAdha eva / zarIravyApArajanyatvaM vopAdhiH / maivam / kAryamAne hi tathA na kRtisAdhyatA, kSityAdau vyabhicArAt / ghaTAdau ca tathAtve'pi kAryamAne kRtimAtrasya jnktvaavirodhaat| vizeSayohatuhetumadbhAve bAdhakaM vinA sAmAnyayorapi tathAtvAt / na ca ceSTetarakArye zarIravyApAradvAraiva kRterjanakatvam , kSityAdau vyabhicArAt kintu ghaTAdAvityuktam // ata eva sahabhAvanirUpakatve sati niyatapUrvavartitvaM kAraNatvam / na ca kRteH kAryasahabhAvanirUpakatvaM, svataH kAryakAle tadabhAvAt , tathA ca tatparicAyitavyApAradvArA tasyAH sahabhAvanirUpakatvam / ataH zarIravyApAradvAraiva kRterjanakatvaM na tu kevalAyA itya'pAstam / kAryamAtre tathAsvAbhAvAt // - kAryatvasakartRkatvavyAptau vipakSabAdhakamAha anyatheti // kAraNAntarasyeva karturapyabhAvena kAryAbhAvAt karbabhAve kAraNAntarasyA'pyanutpAdakatve kAryamAkasmikaM syaadityrthH| __ yadi vyatirekasandehAt prakRte nAnumAnaM, tadA tAdRzavyatirekasandehazca kAryAt kAraNavizeSAnumAneSvapi kartuM zakyate iti teSAmapyanumAnAbhAsatvaM syAditi shngkottraabhyaamaah-syaadetditi|| prkaashikaa| sAdhanavyApakatvAditi / nacAdRSTAdvArakaceSTAzrayajanyatvamupAdhizceSTAtvazca jAtiriti vAcyam / vipakSabAdhakenetyAdisamAdheranupadamevoktatvAditi bhAvaH / nanu kAraNAntarasattve kathamAkasmikatvamityata Aha kAraNAntarasyeti / kAraNavizeSeti / upaadaanaadynumaanessvpiityrthH| saMyoga makarandaH / manatiprayojaka bodhyam / sAdhanavyApakatvAditi / nanu ceSTAzrayajanyatvamupAdhirastu, tathA ca noktadoSaH / na cAdRSTadvArA kSityAdau zarIrajanyatvAdidamapi sAdhanavyApakameveti vAcyam / adRSTAdvArakatvasyApi tadvizeSaNatvAditi cet / na, vipakSabAdhakena hetoH sAdhyavyApyatayA tadavyApakatvenAnupAdhitvAt / nanu kAraNAntarasattve kathamAkasmikatvamityata Aha kAraNAntarasyeti / kAraNavizeSa upAdAnAdiH / zarIravyApAre zarIrAnapekSatvamasambhavItyata Aha svkriyaayaamiti| TippaNI rNAyakatarkarahitatvaM sAdhana iva tadubhayavati na sAdhyavyApakatAnizcayasambhava iti bhAvaH // kAraNAntarasyeveti / yathA hi kAraNAntarAbhAvAt kAryAbhAvo ghaTAdisthale dRSTaH, tathA kaJabhAvo'pi sa iti tulyatve'pi kSityAdisthale tadutpattIya ?" // kAryahetau saMdigdhavyatirekitvAtsaMdigdhAnekAntikatvamAzaMkate syAdetaditi / saMdihyata iti / Page #510 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvaravAdhakakhaNDanam / 463 vyatirekasandehaprasaGgAcca / kathaM hi nizcIyate kimAkAzAt kAraNavyAvRttyA kAryatvavyAvRttiH, uta krnnvyaavRtyaa| evaM kimupAdAnavyAvRttyA, kimasamavAyavyAvRtyA, kiM nimittvyaavRttyeti| kAryatvAt karaNamupAdAnamasamavAyi nimittaM cA buddhyAdiSu na siddhayet / kartuH kAraNatve siddhe sarvametaducitaM, tadeva tvasiddhamiti cet / kiM paTAdau kuvindAdirakAraNameva kartA, prastute codAsIna eva saadhyitumupkraantH| tasmAd yatkiJcidetadapIti // nanu kartA kAraNAnAmadhiSThAtA sAkSAdA zarIravat , sAdhyaparamparayA vA daNDAdivat ? / tatra na pUrvaH, paramANvAdInAM zarIratvaprasaGgAt / na dvitIyaH, dvArAbhAvAt / na hi kasyacit sAtAdadhiSTheyasyA'bhAve paramparayA adhiSThAnaM sambhavati // tayaM pramANArthaH-paramANvAdayo na sAkSAccetanA'dhiSTheyAH, zarIretaratvAt / yatpunaH sAkSAdadhiSTheyaM na tadevaM, yathAsmaccharIramiti / nApi paramparayA adhiSTheyAH, svavyApAre zarIrAnapekSatvAt , svaceSTAyAmasmaccharIravat / vyatirekeNa vA daNDA prkaashH| anyathA satpratipakSAbhidhAnAya bhUmikAmAracayati nanviti // yatra prayatnavadAtmasaMyogA samavAyikaraNakakriyotpAdako yaH, sa tatra sAkSAdadhiSThAtA, yathA svazarIre asmadAdiH / zarIrakriyayA yo yatkriyAjanakaH, sa tatra paramparA'dhiSThAtA, yathA daNDAdau kulAlAdiH / Aye para. mANvAdiH zarIraM syAt tAdRzakriyAMzrayatvAdityAha paramANvAdInAmiti // svavyApAra iti // svakriyAyAM zarIravyApArAnapekSatvAdityarthaH // svaceSTAyAmiti // zarIrakriyAyAstaskiyAnapekSatvAdityarthaH // vyatirekeNeti // yat paramparA'dhiSTheyaM tanna svavyApAre zarIrakriyAna prkaashikaa| lakSaNasvavyApArApekSatayA svazarIraM dRSTAntaH sAdhanavikalamityata Aha svakriyAyAmiti / yadavacchinna iti / yadavacchinne AtmanyendriyakArthajJAnena prayatno bhogazca janayitavyaH, tsyaivendriyaa| zrayatvamityarthaH / yadyapi mUle na bhogAntarbhAvaH, tathApi tAtparyArtho'yamiti bhAvaH / ttippnnii| tasmAdyatirekavyAptisaMdeha ityarthaH / tathA ca karprabhAvo'piM kAryAbhAvaprayojakaH sAmAnyataH kAraNAbhAvo'pItyubhayoreva prayojakatvam / kiM nimittavyAvRttyeti / tasmAt kAraNeSvanyatamavyatirekasyApi kAryAnutpAdaprayojakatvaM sidhyati, anyathA dhUmAdAvapi tArNavahnayabhAvaprayukto'tArNavahnayabhAva. prayukto vA dhUmAbhAva ityAdevaktuM zakyatvAt kvacidapi vyatirekavyAptirna sidhyedityanvayavyatirekAnu. mAnamAtramucchidyatetyarthaH / dUSaNAntaramapyAha kAryatvAditi / na sidhyediti| tatrApi hi kAraNAbhAvaprayukta upAdAnAdyabhAvo vA kAryatvAbhAva iti saMdihAno na vyatirekavyApti paricchettamahatItyarthaH / akAraNameba karteti / tathAca kuvindAdivyatireke'pi paTAdiH prAdurbhavet nacaivam. tasmAt kuvindAderapi kAraNatvamiSTameva, kAraNeSu copAdAnagocarAparokSajJAnacikIrSAkRtimato bhavati kartRtvaM naakaarnnsyetyrthH| prastute sakartRkatvAnumAne, yadi kartA kAraNaM na syAt tadA kathaM kAryatvena hetunA sa sidhyet , na ceSTApattiH prakaraNaparAhatatvAditi / prakArAntareNa satpratipakSatvamAzaMkate nanu kttyaadinaa| tadarthameva-adhiSThAnArthameva / tathAsati-adhiSThitasyApyadhiSTAnApekSitatve sati / IzvarAdhiSThitasyApi kAraNasya kuvindAdirUpAdhiSThAnApekSAyAmavizeSAt kuvindAdhiSTitasyApyadhiSThAnApekSA syAt , evaM krameNAnavasthA syaadityrthH| kAryatvena hetunA buddhimatpUrvakatve sAdhye janyaprayatna Page #511 -------------------------------------------------------------------------- ________________ ---- 464 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 2 kArikAvyAkhyAyo ghudAharaNam / evaM kSityAdi na cetanAdhiSThitahetukaM zarIretarahetukatvAdityatipoDayA satpratipakSatvam // ___ api ca paTAdau kuvindAdeH kiM kArakAdhiSThAnA'rthamapekSA, teSAmacetanAnAM svato'pravRtte, pAho kArakatvena ? / na puurvH| teSAM prmeshvrennaivaadhisstthaanaat| na hasya jJAnamicchA prayatno vA vemAdIn na vyApnotIti smbhvti| na cAdhiSThitAnAmadhiSThAtrantarApekSA tadarthameva / tathA satyanavasthAnAdevA'vizeSAt / na dvitiiyH| adhiSThAtRtvasyAnaGgatvaprasaGge dRSTAntasya saadhyvikltvaaptteH| na ca hetutvenaiva tasyApekSA'stviti vAcyam / evantarhi yatkArya tatsahetukamiti vyAptiH, na tu sakata kamiti / tathA ca tathaiva prayoge siddhsaadhnaat|| kiJcAnityaprayatnapUrvakatvaprayuktAM vyAptimupajIvat kAryatvaM na buddhimatpUrvakatvena svabhAvapratibaddham / na hyanityaprayatno'pi buddhayA zarIravat kAraNatvenA'pekSyate, yena tannivRttAvaSyakAryabuddhirna nivartate iti // tadetat prAgeva nirastaprAyaM nottraantrmpeksste| tathAhi-sAtAdadhiSThAtari sAdhye paramANvAdInAM zarIratvaprasaGga iti kimidaM zarIratvaM, yat prasajjyate ?' yadi sAkSAtprayatnavadadhiSTheyatvaM tadiSyata eva / na ca tato'nyat prasanakamapi / athendri prkaashH| pekSamapi tu tadapekSameva, yathA daNDAdIti vyatirekItyarthaH / evaM kAraNapakSakAnumAnamuktvA kAryapakSakamAha evamiti / siddhasAdhanamabhidhAtuM bhUmikAmAracayati api ceti / adhiSThAtRtvasyeti / kSityAdezcetanAdhiSThitahetujanyatve sAdhye paTAdidRSTAntaH sAdhyavikalaH, kuvindAdeH kArakatvenaivApekSaNIyatayA kAraNAdhiSTAtRtvena tadabhAvAdityarthaH / tathA ceti / karcajanyatve'pyacetanasamavAyAdihetukatvasya mayA'pyupagamAdityarthaH / - upAdhimAha kiJceti / na hIti / yathA zarIranivRttAvapyakAryA buddhirna nivartate, tadvada nityaprayatnanivRttAvapyakAryabuddhirna nivarttate iti na / zarIraM hi buddhayA kAraNatvenApekSyate iti zarIranivRttau kAryA buddhinivarttate iti yuktaM, na punaranityaprayatno buddhayA kAraNatvenApekSyate, yenAnityaprayatnanivRttau kAryA buddhinivarttate na nityeti syAt , api tu vyApakatvamAtreNetyarthaH / zarIravaditi prathamAsamarthAdvatiH / buddhayA zarIraM yathA kAraNatayA'pekSyate, na tadvadanityaH prayatnaH kAraNatayetyarthaH / tannivRttAvapIti / anityaprayatnanivRttAvapItyarthaH / tadetaditi / vizeSasya vizeSa prati prayojakatvAdityAdinA / atra prasaGgadazAyAM tAvad dUSaNamAha yadIti / iSTApAdanamityarthaH / na ceti / ApAdyAdApAdakasyAvizeSa ityarthaH / TippaNI pUrvakatvasyopAdhitvaM tasya vyaNukAdau sAdhanAvyApakatvAt , upAdhyabhAvena ca buddhimatpUrvakatvamAtraM nivartate natu janyabuddhipUrvakatva mityAha kiMceti / vyAptim-buddhimatpUrvakatvanirUpitAm | yathA'sminnanumAne zarIrapUrvakatvaM nopAdhirudbhAvanAhaH yato buddhiM prati zarIrasya kAraNatayA upAdhyabhAvena (zarIrAbhAvena) kAryabuddhathabhAvasyaiva siddhiH syAnna tu nityabuddhayabhAvasyApIti nityabuddhisiddhau bAdhakAbhAvAt , evamanityaprayatno'pi yadi buddhimprati zarIramiva kAraNaM syAttadA'yamapi nodbhAvanIyaH syAnna tvevaM buddhimpratyanityaprayatnasyAkAraNatvAditi prghttttkaarthH| zarIratvasAkSAcetanAdhiSThitatvayorApAdyApAdakayorekyamapyAha naceti / arthAzrayatvamiti / arthaH prayojanaM svIyasukhasAkSatkArAtmako bhogaH tadAzrayatvamavacchedakatAsambandhena, nityasukhasAkSAtkArAtmakamIzvarajJAnaM yadyapeyeta yadi vA bhogabhinnameva Page #512 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarabAdhakakhaNDanam / yAzrayatvam ? / tnn| tadavacchinnaprayatnotpattau tdvcchinnjnyaanjnndvaarennendriyaannaamupyogaat| anavacchinne prayatne nAyaM vidhiH / nityatvAt / ata eva nA'rthAzra. yatvam / na hi nityajJAnaM bhogarUpamabhogarUpaM vA yatnamapekSate tasya kAraNavizeSa. tvAt / na ca nityasarvajJasya bhogasambhAvanA'pi / vizeSAdarzanAbhAve mithyAjJAnAnavakAze doSAnutpattau dhrmaadhrmyorsttvaat|| tasmAt sAkSAtprayatnAnadhiSTheyatvAt svavyApAre tadanapekSatvAJceti dvayaM sAdhyAviziSTham / zranindriyAzrayatvAdabhogAyatanatvAt svavyApAre tadanapekSatvAcceti trayamaSyanyathAsiddham / abhogAyatanatvAdanindriyAzrayo'pi, bhoktRkarmAnupagrahAdabhogAyatanamapi, sparzavadvegavadravyAnudyatvAttadanapekSamapi syaat| acetanatvAJcetanAdhiSThitamapi syAditi ko virodhH|| prkaashH| atheti / tathA ca zrApAdyApAdakayorbheda ityarthaH / tatrAprayojakatvamAha tadavacchinneti / sAkSAtprayatnAdhiSTitatve'pi tasyaivendriyAzrayatvam / yadavacchinna aAtmani prayatnastadavacchinnAtmaniSTajJAne nendriyakAryeNa bhogo janayitavyaH / akAryoM tu jJAnaprayatnAvindriyAzrayatvaM vinA'pi syAtAmiti na virodha iti mUlazaithilyamityarthaH / prayatnotpattAviti, nimittasaptamI / ata eveti / sopAdhitvena mUlazaithilyAdevetyarthaH / upAdhimAha na hIti / jJAnAnityatvamupAghi rityarthaH / na ca nityeti / yadavacchinnAtmanyarthA bhogaM janayanti tasyArthAzrayatvam , nityajJA. nAzrayasya tvIzvarasya bhogAbhAvAna tadartha tadapekSetyarthaH / prasaGgadUSaNenaiva tadanuprAhyo heturapi dUSita ityAha tasmAditi / zarIratvaM yadi sAkSAtpra. yatnAdhiSTheyatvaM, tadA zarIretaratvaM sAkSAtprayatnAnaghiSThitatvam / tathA svavyApAre zarIrAnapekSatvaM sAkSAtprayatnA'dhiSTheyAnapekSatvameva, tathAca sAdhyAvizeSa ityarthaH / yadi cendriyA''zrayatvaM bhogAzrayatvaM vA zarIratvaM, tadA zarIretaratvAdityasyAnindriyAzrayatvAdabhogAyatanatvAvetyarthaH / svavyApAre indriyAzrayAnapekSatvAdbhogAyatanApekSatvAditi vA dvitiiyhetvrthH| tadetat sarvamanyathAsiddhamityAha anindriyAzrayatvAditi / anyathAsiddhimevAha abhogAyatanatvAditi / Izvare hyadRSTAbhAvena bhogAbhAvAt prmaannvaadibhogaanvcchedktvenaanindriyaashryo'pi syAt , sparzavadvegavadravyA prkaashikaa| jJAnAnityatvamiti / anityajJAnavatvamityarthaH / arthaashrytvmrthpryojybhogaashrytvmityrthH| tatheti / svavyApAre sAkSAtprayatnAdhiSTheyAnapekSatvameva paramparAnadhiSTheyatvamiti sAdhyAvizeSa ityarthaH / tadanapekSatvAdityatra tacchabdenobhayaparAmarzAddhetudvayalAbha ityAha svavyApAra iti| evaM ca trayamiti mUlamagrimasAdhyahetvostatsAdhyakatvenaikatvaM vivakSitvA samAdheyam / vastutazcatuSTayamiti bodhyam / mkrndH| jJAnAnityatvamiti / anityajJAnavattvamityarthaH / arthAzrayatvaM = arthaprayojyabhogAzrayatvamityarthaH / tatheti / svavyApAre sAkSAtprayatnAdhiSTheyApekSatvameva paramparAdhiSTheyatvamiti sAdhyAvizeSa ityarthaH / yadavacchinne Atmani aindriyakAryajJAnena prayatno bhogazca janayitavyastasyaivendriyAzrayatvamityarthaH / yadyapi bhogAntarbhAvena na mUlArthastathApi tAtparyArtho'yamiti bhAvaH / . . ttippnnii| tajjJAnamupeyeta ubhayathApi nityatvAnna prayatnamapekSate ityarthaH / kAraNavizeSa(rUpa)tvAt-tathA ca tatsatkAryanirUpitameva kAraNaM yatnaH syAdityarthaH / anudyatvAt-pradarzitadravyeNa nodanAkhyasaMyogAbhA. Page #513 -------------------------------------------------------------------------- ________________ 466 vyAkhyayAtropetaprakAzayute nyAyakusumAkhalau [ 2 kArikAvyAkhyAyo tathA ca sAkSAtprayatnA'dhiSThitetarajanyatvAditi saadhysmH| indriyAzrayetarajanyatvAd bhogAyatanetarajanyatvAditi dvayamapyanyathAsiddham / kAryajJonAdyanapekSatvAccharIretarajanyamapi syaat| acetanahetukatvAcetanAdhiSThitamapItiko virodhH|| aprasiddhavizeSaNazca pakSaH / nahi cetanAnadhiSThitahetukatvaM kvacit pramANasiddham / na ca cetanAdhiSThitahetukatvaniSedhaH sAdhyaH, hetorasAdhAraNyaprasaGgAt / gaganAderapi spkssaaghyaavRtteH|| __yat punaruktaM-kuvindAdeH paTAdau kathamapekSeti / tatra kArakatayeti kaH sandehaH / kintu kArakatvameva tasya jJAnacikIrSAprayatnavato na svruuptH| tadeva cA'dhiSThAtRtvam // yattvadhiSThite kimadhiSThAneneti / tat kiM kuvinda uddhAryate, Izvaro vA, anavasthA vaa''paadyte| na prthmH| anvyvytireksiddhtvaat| na dvitIyaH / prkaashH| ntarApreryamANatvAccharIrAnapekSakriyo'pi syAd , na virodha ityarthaH / kSityAdikaM na cetanAdhiSThitahetukaM zarIretarajanyatvAdityatrApi zarIrapadArthasya vikalpatraye doSamAha-tathA ceti / ___ dUSaNAntaramAha aprasiddheti / nanu cetanA'dhiSThitahetukatvaM tAvadanyatrAvagatamataH pratItapratiyogikatve taniSedhaH zakyasAdhanaH syAdityata Aha na ceti / kuvinda iti / IzvareNaiva tantvAderadhiSTAnAt kiM tadartha kuvindenetyarthaH / Izvaro veti / kuvindenaiva ca tantvAderadhiSThAnAt kiM tadarthamIzvareNetyarthaH / anavasthA veti / ghaTAderdvikartRkatayA tatdRSTAntena kAryatvAt kSityAderapi dvikartRkatvApattau tasyApi pakSadharmatAbalAt sarvajJena sarvajJAdhiSTAtRsiddhau punarghaTAdidRSTAntena kSityAdau kartRtrayaM syAditi punarghaTavat kSitiH kSitivad ghaTa itIzvarAnantyaM syAdityarthaH / anva. yeti / kuvindavyApArasyAnvayavyatirekAdityarthaH / IzvarajJAnAdInAM nityatvena sarvaviSayatvAt paTA prkaashikaaH| kSityAdikamiti / yadyapi yathAzrute na sAdhyAvizeSaH, upAdhibhedAt / tathApi cetanAdhiSThAnamapi prayatnAdhiSThAnadvAraiveti prayatnAdhiSThitahetukatvameva phalataH sAdhyamiti sAdhyAvizeSo draSTavyaH / vastutaH sAdhyavadasiddho heturityeva sAdhyasama iti draSTavyam / mAstu sarvaviSayatvaM tathApi prakArAnta ___ makarandaH / tadanapekSatvAdityatra tatpadenobhayaparAmarzAddhetudvaye tAtparyamityAha svavyApAra iti / evaJca trayamiti mUlasya catuSTayamiti tAtparyam / kSityAdikamiti / yadyapi yathAzrute na sAdhyAvizeSa upAdhibhedAt , tathApi cetanAdhiSThAnaprayatnadvAraiveti prayatnAnadhiSThitahetukatvameva sAdhyamabhipretam / yadvA sAdhyAvizeSa uktaH / yadvA sAdhyavaddhaturapyasiddha iti sAdhyasamaH / nanu sarvaviSayatvameva tasyA ttippnnii| vaat| hetoH-zarIretarajanyatvasya / vyAvRtteH-vipakSAttu ghaTAdeyA'vRttiH sphuTaiva / anavasthA veti| ayamAzayaH vyaNukAdikaM dvikartRkaM kAryatvAt ghaTavat ityanumAnena zarIrikartRkatvabAdhAt pakSadharmatAvalAt sarvAdhiSThAtaiva dvitIyo'pi kartA (IzvaraH ) sidhyet ghaTAderapi kartA syAt tathA ca ghaTAdestrikartRkatvamAyAtam / evaM ghaNukAdistrikartRkaH kAryatvAt ghaTAdivat ityanumAnena sidhyat tRtIyo'pi kartA pakSadharmatAbalAt sarvAdhiSThAtA Izvara evAnumitigocaraH syAt evaM krameNAnavasthAprasajyate iti / Page #514 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarabAdhakakhaNDanam / paramANvadRSTAyadhiSThAtRtvasiddhau jJAnA''dInAM sarvaviSayatve vemAdyadhiSThAnasyApi nyaaypraapttvaat| na tu tadadhiSThAnArthamevezvarasiddhiH // . na tRtIyaH / tasmin prmaannaabhaavaat| tathApyekA'dhiSThitamaparaH kimarthamadhitiSThatIti prazne kimuttaramiti cet| hetuprazno'yaM, prayojanaprazno vA ? / nAdyA / IzvarAdhiSThAnasya nityatvAt / kuvindAdyadhiSThAnasya svahetvadhInatvAt / na dvitIyaH / kAryaniSpAdanena bhogasiddhaH spaSTatvAt // . ekAdhiSThAnenaiva kArya syAditi cet| syAdeva / tathApi na sambhede'nyataravaiyarthyam / parimANaM prati saGkhyAparimANapracayavat pratyekaM sAmopalabdhau smbhuuykaaritvopptteH|| asti tatra vaijAtyamiti cet / ihApi kizcidbhaviSyatIti / na cAkurvataH kulAlAdeH kAyasaGkSobhAdisAdhyo bhogaH siddhayediti tadarthamasya kartRtvamIzvaro'numanyate, tadarthamAtratvAdaizvaryasyeti // __ yttvnityprytnetyaadi| bhavedapyevaM yadyanityaprayatnanivRttAveva buddhirapi nivataMta, na tvetadasti, udAsInasya prayatnAbhAve'pi buddhisdbhaavaat| hetubhUtA buddhinivartate iti cenna / udAsInavuddharapi saMskAraM prati hetutvaat| kAraka viSayA buddhirnivarttate iti cenna / udAsInasyApi kaarkboddhRtvaat| na hi ghaTAdikama 'prkaashH| yupAdAnaviSayatvamapIti kathaM na teSAM paTAdikAraNatvaM, kuvindajJAnAditulyatvAdityAha paramANviti / paTAkAzasaMyogAdikaM prati Izvarasya kartRtvAt paTAdigocaramapi jJAnaM siddhamiti bhAvaH / na tviti / na tvadhiSThitAdhiSThAnArthamevetyarthaH / yathA kuvindAdhiSThAnamanvayavyatirekAbhyAM tathezvarasyAdhiSThAnaM, jJAnAdInAM nityatayA sarvaviSayatvAt / tadvadadhiSThAtrantarakalpanAyAM na mAnamasti, yenAnavasthA syAt / kArye hi kartRtvena kAraNatA, na dvikartRtvAdineti na tatsiddhirityAha pramANAbhAvAditi / vaijAtyamiti / pratyekajanyavyAvRttaM kAraNamelakavyaGgayamityarthaH / ihApIti / dvikartRke ghaTAdAvekartRkakSityAdevaijAtyamityarthaH / udAsInasyeti / kAraNAni avyApArayata prkaashikaa| reNApi ghaTAdigocaratvaM tasya siddhamityAha paTAkAzeti / nanUdAsIno niHprayatna evocyate tathA ca prayatnAbhAvepIti vyarthamata Aha kAraNAnIti / udAsInazabdasya kArakAvyApArayitRtvamarthapUrva mkrndH| siddhamiti paTAdiviSayatvAsiddhestadupAdAnAdhiSTAnaM na syAdityata Aha pttaakaasheti| vastuto niyataviSayatA kAraNAdhIneti nityatayaiva sarvaviSayatvamiti bhAvaH / tadidamAha nityatayeti / ttippnnii| pramANAbhAvAditi / kArya prati kartRtvena kAraNatA natu dvikartRtvena tathA ca dvikrtRktvaanumaanmnukuultrkshuunymityrthH| saMbhede-dvayoHprAptau styaam| smbhuuyeti|prcyjnytuulkprimaannotpttisthle pratyekaM svasvakArya prati kAraNayorapi saMkhyAparimAyorabarjanIyatayA''gatatvAt yathA trayANAM sanipAtastathetyarthaH / trayANAM sannipAtasthale vaijAtyamAzaMkate astIti / svIkaroti ihApIti / kAyasaMkSobhAdiH-kAyavyApArAdiH / kiMcitkAryamakurvataH kulAlAdeH kAyavyApArasAdhyo bhogazcana sidhyedataH kulAlAderapi kartRtvamityAha naceti / anityaprayatnapUrvakatvaprayuktAM vyAptimupajIvatkAryatvamityAdinA'bhihitamupAdhi nirasyati yttviti|anityprytnsy buddhivyApakatve tannivRttau buddhirnivartetAtastasya vyApakatvaM vighaTayati udAsInasyeti / avyavahitapUrvatvasambandhena kRtiviziSTA yA 63 nyA0 ku0 Page #515 -------------------------------------------------------------------------- ________________ 468 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalI [ 2 kArikAvyAkhyAyo kurvantazcakAdikaM netAmahe / hetubhUtA kArakabuddhirnivarttate iti cenna / ayatamAnasyApi duHkhahetubhUtAyA api taddhetukaNTakasparzabuddharabhAvAt / cikIrSA hetubhUto'. nubhavo nivarttate iti cenna / kenacinnimittenA'kurvato'pi cikiirssaatdvetbuddhismbhpaat| anapetakRtihetucikIrSAkAraNaM buddhinivarttate iti ced, na tarhi buddhimaatrm| tathAvAnityaprayatnahetukatvaprayuktaM viziSTaprayatnaciko hetubuddhimatpUrvakatvamiti tannivRttau tadeva nivarttatAM, na tu buddhimatpUrvakatvamAtram , tatra tasyAprayojakatvAditi buddhimatpUrSakatvasAdhyapakSe priihaarH| sakartR kamiti prayatnapradhAnapakSe zaGkeca nAsti, tasyaiva ttraanupaadhitvaat|| ___etena zarIrasambandhe buddhigatakAryatvavad buddhisambandhe prayatnagatakAryatvamupA. prkaashH| ityarthaH / udAsInabuddhariti karmadhArayaH / duHkhhetviti| duHkhahetuzcAsau kaNTakasparzazceti viprahaH / tasya buddhrityrthH| __ tatreti / buddhimatpUrvakatve saadhye| tasya-anityaprayatnasya / prayojakatve vodAsInabuddhernivattiprasaGga iti bhaavH| tadanena prabandhena yo buddhimatpUrvakamiti sAdhyaM pratijAnIte, tadanukUlatayA parihatam / yadA tu sakartRkamiti pradhAnIbhUtakRtiviSayApradhAnIbhUtabuddhimatpUrvakatvaM pratijJAyate, tadAnImanityapratnasyopAdhitvazaGkA'pi nAstItyAha buddhimaditi / ___nanu pradhAnIbhUtakRtipUrvakatvasAdhyapakSe buddhiraprabhAnIbhUtA kutaH siddhayet ? na hi yatnAttasiddhiH, zarIrasambandhe jJAnagatakAryatvavad buddhisambandhe'pi prayatnagatakAryatvasyopAdheH suvacatvAt , tathA ca kRtimAtrazAlI kartA prApta ityata Aha eteneti / prayatnAnityatvasyAnupAdhitvenetyarthaH / kAryatvAdekaikajanyatvaM siddhayet tritayajanyatvamapi siddhayati / Arthastu smaajH| ata eva-jJAnAditrayavyatirekAnna kAryavyatirekA, kintvekaikavyatirekAditi vyarthavizeSaNatvena viziSTavyatireko na hetuvyatirekavyApya iti na heto prkaashikaa| muktamiti tadarthatve prayatnAbhAnatona syAditi prayatnajanakapareNa udAsInapadena karmadhArayasamAsAttadarthalAbhaH syAdityabhipretyAha karmadhAraya iti / karmadhAraye buddherhetutvaM pRthagevoktamiti viSayasya kArakatvalAbhAyAha duHkhhetushcaasaaviti| tadAnImanityeti / yadyapi viziSTAviziSTabhedAGapAdhyupAdhimadbhAvaH saMbhavatyeva, tathApi vyApyavyApakakoTau nivezayata eva pramANasya vyAptigrAhakatvamiti mate viziSTasya vyApakatAgrahAnupapatterupAdhitvAbhAva iti bhAvaH / vastuto hetau vipakSabAdhakAdeva nAyamupAdhiriti smarttavyam / prayatnAnityatvasyeti / tathA ca prayatnAdeva buddhisiddhiriti bhAvaH / ____mkrndH| nanUdAsIno niSprayatna ityanarthAnantaram , tathA ca prayatnAbhAve'pIti vyarthamata Aha kAraNAnIti / prayatnAbhAvalAbhArthamAha udAsInabuddheriti / pUrvokta vyAkhyAnena tadalAbhe'pi prayatnAjamakabuddheriti karmadhArayAttadarthaparyavasAne tallAbha ityarthaH / paunaruktyabhramaM nivArayati duHkhhetushceti| etacca kArakatvadyotanArtham / yadA tviti / yadi kRtijanyatvameva sAdhyamityarthaH / evaJca buddhi matpUrvakatvasyAprAdhAnyamanupAdAnameveti bodhyam / yadyapi viziSTAviziSTabhedAdupAdhitvaM sambhavati, tathApi vyApyaM vyApakakoTAvanivezayata eva vyAptigrAhakatvamiti mate sAdhyavyApakatvAgrahAdupAdhitvamiti bhAvaH / vastuto hetau vipakSabAdhakasambhavAdatra ca tadabhAvAnna tathAtvamiti / / prayatnAnityatvasyeti / tathA ca prayatnAdeva buddhisiddhiriti bhAvaH / vastutastu samUhAlamva Page #516 -------------------------------------------------------------------------- ________________ cha6 paMcamastavake ] iishvrbaadhkkhnnddnm| dhiriti nirastam / yo hi buddhayA zarIravaccharIranivRttyA buddhinivRttivadvA prayatnena buddhi buddhinivRttyA prayatnanivRtti sAdhayet , sa evaM kdaacidupaalbhyH| vayaM tvavagatahetubhAvaM kalitasakalazaktikArakaprayoktAraM kAryAdevAnumimAnA naivamAskandanIyAH, tatra tasyAnupAdhitvAt / na ca prayatna prAtmalAbhArthameva mtimpeksste| viSayalAbhA'rthamapyapekSaNAt / tataH prayatnAd buddhiH, tannivRttezca prayatnanivRttiH siddhayatyeveti vistRtamanyatra / kAryabuddhinivRttyA tu kArya eva prayatno nivarttate, na nityH| nitye ca prayatne nityaiva buddhiH pravarttate, nAnityA / na hi tayA tasya vissylaabhsmbhvH| zarIrAdeH prAk tadasambhave dehAnupapattau srvaanupptteH| zarIrAjanyatvavaccAnityaprayatnAjanyatvamiti saMkSepaH / prkaashH| viziSTasiddhiH, sAdhyAbhAvavyApakAbhAvapratiyogina eva sAdhyagamakatvAt-ityapAstam , jJAnAcekai kajanyatvasyaiva sAdhyatvAt , tathaiva vyApteriti bhAvaH / tatreti / jJAnAdyekaikajanyatve sAdhye ityarthaH / tasya prayatnagatakAryatvasyetyarthaH / kizca yadi prayatnena buddhiH svotpattyarthamevApekSyate, tadA prayatnagatakAryatvamevopAdhiH syAt , na caivam , prayasnasya nirviSayakatvena jJAnaviSayeSu kAryajanakamiti tadartha buddhathapekSA syAdevetyAha, naca prayatna iti / tathApi nityA buddhiH kutaH siddhayatItyAha nitye ca prayatna iti / na hIti / buddhayanityatve taddhetuzarIrAt prAk tadabhAve zarIrotpattireva na syAditi kadA'pi sA buddhirna jAyatetyarthaH / anityaprayatnAjanyatvAt kSityAderakartRkatve sAdhye zarIrAjanyatvavadhyarthavizeSaNatvamityAha shriiraajnytvvditi| prkaashikaa| vastuto na prayatnAttat siddhirapi tu tatsamUhAlamvanarUpaivAnumititritayagocaretyAha kAryatvasyeti / jJAnAdyakaiketi / pratyekavyAptiriti bhAvaH / prayatnagateti / buddhijatve sAdhye'nityaprayatnajatvaM nopAdhiH, prayatna eva sAdhyAvyApakatvAt prayatnajatve ca tannopAdhiH, sAmAnye vizeSasyAnupAghitvAditi bhAvaH / prayatnasya nirviSayakatveneti / jJAnavat svAbhAvikasaviSakatvAbhAvenetyarthaH / tathA ca samAnAdhikaraNasvAdhikaraNakSaNAvyavahitapUrvavartitAjJAnamevecchAprayatnaviSayateti / ___ mkrndH| narUpaivAnumitirna tu prayatnAttatsiddhirityekadaiva tritayajanyatvaM siddhayatItyAha kAryatvAditi / jJAnAcekaiketi / pratyekavyAptibhiriti zeSaH / ttippnnii| cikIrSA tatkAraNaM yA buddhistavyApakatvamanityaprayatnasyeti zaMkate anapekSetyAdi / nanu kSityAdau buddhipUrvakatvena hetunA zarIrapUrvakatvAnumAne yathA kAryabuddhipUrvakatvamupAdhirmA pratyabhidhIyate, evaM bhavatpakSe'pi prayatnena buddhayanumAne kAryaprayatnasyopAdhitvaM syAdityAzaMkAmapAkaroti eteneti / tatra hetumAha yo hiiti| buddhinivRtyeti| tatra vyatirekavyAptauM prayatnena buddhiH sAdhyA tatra janyaprayatnasyopAdhitvamiti bhaavH| vyNtviti| tathA ca kSitiH sakartRkA kAryatvAdityanumAne yadijanyaprayatnA. dirupAdhiH syAt tadA upAdhestasyAbhAvena sakartRkatvAbhAvo'numIyeta, tatra yadi kSityAdikaM sakartRka na syAt kAryameva na syAditi pratikUlatarkasya jAgarUkatvAnopAdhiriti bhaavH| aatmlaabh:-utpttiH| vissylaabhaarthmiti| mativiSayaviSayaka eva bhavati prayatno'tastAM vinA prayatnasvarUpameva na niSpadyetAto'pi prayatnasya nirupAdhikI buddhivyAptirityarthaH / buddhiriti sidhyatyevetyanvayaH / Page #517 -------------------------------------------------------------------------- ________________ 500 vyAkhyayAtropetaprakAzayute nyAyakusumAalau [ 2 kArikAvyAkhyAyo tarkAbhAsatayA'nyeSAM tarkAzuddhiradUSaNam / anukUlastu tarko'tra kAryalopo vibhUSaNam // 3 // ___ kArakavyApAravigame hi kaaryaanutpttiprsnggH| cetanAcetanavyApArayohetuphalabhASAvadhAraNAtkAraNAntarAbhAve iva karbabhAve kAryAnutpattiprasaGgaH, karturapi kAraNatvAt / yastvAha-pratyakSAnupalambhAbhyAM tadutpattinizcayo dRzyayoreva, na tvdRshyyoH| pratyakSasyAnupalambhasya ca tAvanmAtravidhiniSedhasamarthatvAt , dhUmAgnivat , kampamArutavacca / na hi dhUmaH kAryo'nalasyeti udaryasyApi, na hi zAkhAkampo mAtarizvana iti stimitasyApi syAt , kintu bhaumaspRzyayoreva / tathehApi zarIravata eva kAraNatvamavagantumucitaM, nAnyasyeti / prkaash| tarkAparizuddhizca yadi pratikUlatarkApratIghAtastadA teSAM yadi IzvaraH kartA syAccharIrI syAdityAdInAM tarkANAmIzvarasiddhathasiddhibhyAM vyAghAtenAbhAsatvAnna dUSaNatvamityAha-tarkAmAsatayeti / athAnukUlatarkAbhAvarUpA sA ? tatrAha anukUlastviti / kartuH kAraNasyAbhAve kArya na syAdityevAnukUlastarka ityarthaH // ___nanu karmabhAve'pi kAraNAntaravyApArAt kAryaM syAdityata shraah-kaarkvyaapaareti| kArakAntaravyApAra prati cetanavyApArasya hetutvAt kaJabhAve so'pi na syAdityarthaH / kAraNAntaravyApArasattve'pi kaJabhAve kArya na syAt yatkiJcitkAraNAbhAvasya kAryAnutpattivyApyatvAdityAha-kAraNAntareti / saugatamAha yastviti / kRtimAtrakAryamAtrayornAnvayavyatirekAbhyAM vyAptiprahaH, tvanmate vyApakakRteH sattvenAyogyakRtervyatirekA'nirUpaNAt / yadi ca kRtimAtreNa vyAptigrahAdadRzyakartRsiddhiH, tadA vahnimAtravyApyadhUmAdadRzyajATharyAdivahnirapi siddhyet / zAkhAkampe cAyogyasyApi stimitavAyoH kAraNatAgrahazca syAdityarthaH / prkaashikaa| tadarthato tatsiddhiriti bhAvaH / na caivaM ghaTapaTagocarajJAnena paTeSThasAdhanatAnavazAhinA janitAyAM ghaTamA tragocarecchAyAM paTagocaratApattiriti vAcyam / tajjJAnasya ghaTAMza evecchAviSayatAtmakatvAt jJAnarUpasambandhasya phalavalakalpanIyatvAditi / ayogyasyApIti / ayogyatvam = udbhUtasparzazUnya mkrndH| ayogysyaapoti| udbhutasparzavegazUnyavAyorityarthaH / pAlokAtmakasyeti / Aloka ttippnnii| prayatnapUrvakatvasAdhane kAryabuddherupAdhitvaM pratikSipati kAryabuddhIti / tarkAbhAsatayeti / anyeSAm kSityAdikaM yadi sakartRkaM syAt zarIrajanyaM syAt, yadi buddhimatpUrvakaM syAt anityayatnajanyaM syAt, yadi nityaprayatnajanyaM syAt buddhIcchAjanyaM na syAt Izvaro yadi kartA syAt zarIrI syAditi tarkANAmAbhAsatvAt pratikUlatarkeNa yA kSitiH sakartRkA kAryavAdityanumAne'zuddhirIzvarAstitvanirAkaraNarUpodbhAvyate sA na dUSaNam tatra hetumAha / madIye tvanumAne kSityAdikaM sakartRkaM na syAt kAryameva na syAt kAryalopaH syAt ityanukUlastarko bhUSaNamastItyarthaH / dRzyayoreva kAryakAraNabhAvo nAdRzyayoH yato'yaM pratyakSAnupalambhAbhyAm tatsattvetatsattvaM tadabhAve tadabhAva' ityanvayavyatirekAbhyAm avadhAryate na cAdRzyayoretau sambhavata iti saugatamatamAha yastvi Page #518 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvaravAdhakakhaNDanam / tadasat / pratyakSA'nupalambhau hi dRzyaviSayAvupAyastadutpattinizcaye, na tu dRzyataiva ttropeyaa| kinnAma dRzyAzritaM sAmAnyadvayam / tadAlIDhasya hi tadutpattinizcaye dRzyamadRzyaM vA sarvameva jAtIyaM tadutpattimattayA nizcivaM bhvti| yathA sparzarUparasagandhAnAmuttarottaranimittatAyAM tava, asmAkacAtIndriyasamavAyAdisiddhau / na cedevamudAhRtayoreva dahanapavanayorAlokarUpavatostadutpattinizcaye kathamanAlokanirastarUpayoH siddhiryadudaryastimitasAdhAraNI siddhiH syAditi / tadbhavedapyevaM yadi zarIrAdikaM vinA kAryamiva bhaumaM sparzavadvegavantaJca vinA'. prkaashH| kRtivizeSakAryavizeSayoranvayavyatirekAho vAdhakaM vinA kRtimAtrakAryamAtrayorvyAptipraho. pAyaH, na tu pakSadharmatAlabhyavizeSayoranvayAdiprahaH, yathA vahnidhumavizeSayoranvayAdimA tatsAmAnyayorapi vyAptiprahaH, anyathA'numAnamAtrocchedAdityAha-pratyakSAnupalambhAviti / anyathA pAkaM pratyAlokAtmakasyaiva vahaH kampaM prati rUpavata eva daNDAdeH pratyakSAnupalambhAbhyAM kAraNatvanizcayAdanAlokAtmakajATharyadahanasya nirastarUpasya pavanasya ca kathaM siddhiH syAdityAha na cedevamiti / udAhRtayoH pUrvoktayorityarthaH / dahanapavanayoranAlokanirastarUpayoH kutaH siddhirAlokarUpavatoreva tadutpattinizcaye satIti yojnaa| Alokavata eva vaDhedhUmotpattinizcaye rUpavata eva hastAderloSTAdau kampanizcaye satItyarthaH / adRzyavahe--mAnutpatteH pavanamAtrAca kampAnutpattestatra - prkaashikaa| tvam / stimitatvaM = vegazUnyatvam / kRtivizeSeti / atiprasaktatvenAjJAtasyAnvayavyatirekaviSayavRttitayA jJAyamAnasya vyavacchedakatvagraha iti bhAvaH / zrAlokAtmakasyeti / Alokavata ityarthaH / tathA ca pAkena jaTharyavanhisiddhiH kampena ca pavano nAnumIyetetyarthaH / pUrvoktayoriti / yadyapi pavanastimita evaM pUrvamuktam , sa ca na kampAnumeyaH, tathApi ca kampamArutavaccatyanena kampajanakavAyorapi pUrvoktatvamiti bhAvaH / dahanastu jaTharya eva bodhyo na tu dhUmAmivadityanenodA. hRtaH, ata evodAhRtayorityasya pUrvoktayoriti vyAkhyA kRtA, anyathA dRSTAntakRtayorityarthe dhUmajanakAmilAbhe prakRtAsAteH / pAkotpattinizcaya iti prAmANikaH pAThaH / kvacid dhUmotpattinizcaya iti pAThaH, tatra dhUmapadaM pAkaparam / evamUSmamAtrAdityatrApyuSmapadaM vASpamAtraparam / kvacit pATha eva tthaa| mkrndH| vata ityrthH| tathA ca pAkena jATharvyavahniH kampena pavano nAnumIyetetyarthaH / pUrvoktayoriti / yadyapi pavanaH stimita eva pUrvoktaH sa ca na kampAnumeyastathApi kampamArutavaccetyanena kampajanakavAyorapi pUrvoktatvamiti bhAvaH / dahanastu dhUmAgnivadityanenokto na bodhyaH, kintu jATharya ev| udAhRtasthala eveti jATharyalAbhAt pUrvoktayorityartha iti vyAkhyAtamiti dhyeyam / dhUmotpattinizcaya iti pAThe dhUmapadenaiva pAka uplkssitH| tasyaiva jATharyyavahnisAdhakatvAdupakrAntatvAcceti / tenApi ATha>vahnisiddhirna syaadityrthH| uSmamAtrAceti yadi pAThastadA uSmapadaM vAyuparameveti bodhyam / doSAntaramAha prakRtAditi / ttippnnii| ti| kAryatAvacchedakakoTau kAraNatAvacchedakoTau ca dRzyatvamapravezyaiva tena tena sAmAnyarUpeNa kAryakAraNabhAva ityAha natu dRzyataivetyAdi / tadAlIDhasya-uktasAmAnyadharmAvacchinnastha // 3 // Page #519 -------------------------------------------------------------------------- ________________ 502 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [ 3 kArikAvyAkhyAyAM gnimAtrAt pavanamAtrAdA dhUmakampo syAtAm , na tvevam / nacaivaM cetanavyabhicA. ro'pi zakyA'bhidhAna ityalaM bAlapralApAnAM smaadhaanH| tadutpatterasiddhAvapi tattadupAdhividhUnanena svAbhAvikatvasthitau yadi kartAramatipatya kArya syAt svabhAvamevAtipatediti kAryavilopaprasaGga iti / etacca sarvamAtmatattvaviveke nipuNataramupavAditamiti neha pratanyate / evaJca siddha pratibandhe na pratibandhyAdeH kssudropdrvsyaavkaashH| pratibandhasiddhAviSTApAdanAt / tadsiddhau tata eva tatsiddheraprasaGgAditi / nanu tasya sarvadA sarvatrAvizeSe kAryasya sarvadotpattiprasaGga iti nirapekSezvarapakSe doSaH, sApekSe upekSaNIya evAstviti bAlasya pradIpakalikAkrIDayaiva ngrdaahH| tnn| sthemabhAjo jagata evAkAraNatvaprasaGgAt / OMmiti bruvataH sauga. tasya dattamuttaraM praak| ArSa dharmopadezaJca vedshaastraavirodhinaa| yastakaMNAnusandhatte sa dharma veda netrH|| prkaashH| dRzyatvameva tantramiti na dhUmAdadRzyavahnisiddhirna vA kampAt pavanamAtrasyAnudbhUtasparzasya siddhirityAha na tviti| ____ kAraNatvasiddhAvapi prakArAntareNa kAryalopaprasaGgaM vaktumAha tadutpatteriti / nanUpA. dhividhUnanameva kathamityAha etacceti / pratibandhyAderiti / zaze pazutvAd dRzyazRGgabA. dhe'pya'dRzyazRGgasiddhirityAderityarthaH / pratibandhasiddhAviti / vastuto vipakSAbAdhakAbhAvAdyApatyabhAva ityarthaH / prakRtAdarthAdarthAntaraM zRGgatvasya yogyasaMsthAnavyaGgyatvenAyogyaM zRGgaM virodhAcchaGkitumapyazakyaM zaze zRGgasyAtyantAbhAva iti sarveSAmabAdhitapratyakSabAdhazceti bhaavH| tata evaM pratibandhAsiddherevetyarthaH / aprasaGga iti zeSaH zazazRGgAderityarthaH / dattamiti / kAryasyAhetukatve kAdAcitkatvAnupapattirityAdinetyarthaH / nanvAgamAdevezvarasiddhau tatra nyAyapradarzanaM vyarthamityata Aha ArSamiti / tarkAnusandhAna vinA''rSadharmopadeze tAtparyameva nizcetumazakyamityarthaH / yadA AgamAvirodhaM nyAyamAha prkaashikaa| zRGgatvasyeti / yadyapi tvasya yogyasaMsthAnavyaGgatvavadAtmatvasyApi yogyopAdhivyaGgatvaniyamaH, yadi tat saMsArimAtravizrAntaM tadedamapi yogyazRGganiyatamiti nAyogyapratyakSabAdhaH, tathApi vipakSabAdhakAbhAva eva dRSaNam , zRGgasya vyatirekAnizcaye pazutvasya kevalAnvayitvasvIkAre mImAMsakasyApasiddhAntazceti bhAvaH / zeSa iti / tadasiddhau tata evAprasaGga iti mUlapAThapakSe pUraNamidam / kvacitta tadasiddhau tata eva tasiddheraprasaGgAditi pAThaH, tatra ca na puurnnaapekssaa| na tvetAvatApi tarkapradarzanamucitam , na tu nyAyapradarzanamityata Aha yadeti / anena samAnaviSayatApratipAda. mkrndH| zRGgatvasyeti / yadyapi zRGgatvasya yogyasaMsthAnavyaGgayatvavadAtmano'pi yogyopAdhimattvaniyamaH / yadi ca tatsaMsArimAtravizrAntaM tadA tadapi yogyazRGgavizrAntamiti ayogyasya na bAdhaH pratyakSe. NApi, tathApi vipakSabAdhakAbhAva eva mUlam , anyathA pazutvasya kevalAnvayitvApatteH, tasya ca svayA'nabhyupagamAditi bhaavH| nanvevamapi tarkopadarzanamAtramahaM na tu nyAyopadarzanamityata zrAha yti| anenobhayoH samAnaviSayatvapratipAdanAt virodhamAha ityrthH||3|| mUloktasya tasya vyomAdau Page #520 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / tamimamarthamAgamaH saMvadati, visaMvadati tu pareSAM vicAram. vizvatazcakSuruta vizvatomukho vizvatobAhuruta vizvataspAt / / sambAhubhyAM dhamati sampatatrAvAbhUmI janayan deva ekH|| atra prathamena sarvazatvaM, cakSuSA dRSTarupalakSaNAt / dvitIyena sarvavaktRtvaM, mukhena ghAgupalakSaNAt / tRtIyena sarvasahakAritvaM, bAhunA sahakAritvopalakSaNAt / catuthena vyApakatvaM, padA vyAptarupalakSaNAt / paJcamena dharmAdharmalakSaNapradhAnakAraNatvaM, tau hi lokayAtrAvahanAd bAhU / SaSThena paramANurUpapradhAnAdhiSTheyatvaM, te hi gatizIlatvAt patattravyapadezA:-patantIti / sandhamati, saJjanayanniti ca vyvhitopsrgsmbndhH| tena saMyojayati smutpaadynnityrthH| dyAvA ityUrvasaptalokopalalaNaM, bhUmItyadhastAt , eka ityanAditeti / smRtirapi-ahaM sarvasya prabhavo mattaH sarva pravarttate-ityAdi / etena brahmAdipratipAdakA AgamA boddhvyaaH||3|| AyojanAt khalvapi svAtantrye jaDatAhAnirnAdRSTaM dRSTaghAtakam / hetvabhAve phalAbhAvo vizeSastu vizeSavAn // 4 // paramANvAdayo hi cetanAyojitAH pravartante acetanatvAd vAsyAdivat / anyathA kAraNaM vinA kaaryaanutpttiprsnggH| acetanakriyAyAzcetanAdhiSThAnakArya * prkaashH| pArSamiti / asmannyAye nAgamavirodho'pi tu tatsaMvAdaH, paroktanyAye tu naivamityAha tamimamiti / vyavahiteti / vyavahitAzcetyanena upasargasaMjJAvidhAnAditi bhAvaH / etena brhmaadiiti| brahmAdizarIramadhiSThAya Izvara eva jagat sRjatItyarthaH // 3 // khalvapIti nipAtasamudAyaH, udAhiyate-ityarthe varttate, na smuccyaarthH| sa, sAdhyo vizva. vidavyaya ityanenAnvIyate ityeke / sAddhayate ityanuvartate ityanye / evamagre'pi / A yujyate saMyujyate'nyonyaM dravyamanenetyAyojanaM dyaNukArambhakasaMyogajanakaM sargAdyakAlInaparamANukarmAtra vivakSitam / tad yadi svaprayatnAdeva teSAM syAt , tadA paramANunAmacaitanyAnupapattirityAha svAtantrye iti / yadi ca prayatnanirapekSAdadRSTAdeva tat syAt , tadA vyaNukAdInAmapi tata evotpAdaH syAditi hetvantaroccheda ityAha nAdRSTamiti / cetanavyApArasahitAttasmAditi bhAvaH / tathAca sargAdyakAlInadyaNukotpAdakaM karma svasamAnakAlInaprayatnajanyaM karmatvAcceSTAvaditi mAnArthaH / vipakSe kiM bAdhakamityAha hetvabhAva iti / hetozcetanavyApArasyAnyatropalabdhasyAbhAve kriyArUpaphalAbhAva ityarthaH / nanu ceSTArUpaH kriyAvizeSastathA, na tu kriyAmAtramityata Aha vizeSastviti / ceSTA hi bhoktRgataprayatnasya prayojyA, na tu prytnmaatrsyetyrthH| tarkopakArya mAnamAha paramANvAdayo hIti / AyojitA utpAditakarmANaH pravarttante kAryamArabhante ityrthH| vizeSaNIbhUtakarmapakSatve pUrvadarzitAnumAne tAtparyam / vizeSastvityi prkaashikaa| nAdubhayorAgamAnurodhamAhetyarthaH // 3 // mUloktAnumAnasya vyApyamAdau vyabhicArAdAha sargAdhakA makarandaH / vyabhicArAtatrAparituSyan svayaM tarkopakAryamAnamAha sargAdhakAlIneti / ata evAha vizeSa ttippnni| svAtanye jaDatAhAnirityAdi / AyojanaM ( karmavizeSaH ) prayatnajanyaM karmatvAt madIya Page #521 -------------------------------------------------------------------------- ________________ 504 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalo [3 kArikAvyAkhyA tvAvadhAraNAt / kriyAvizeSavizrAnto'yamartho, na tu tnmaatrgocrH| ceSTA hi cetanAdhiSThAnamapekSate iti cet / atha keyaM ceSTA nAma ? / yadi prayatnacadAtmasaMyogA'samavAyikAraNikA kriyA, prayatnamAtrakAraNiketi vo vivakSitam / tanna / tasyaiva tatrAnupAdhitvAt / atha hitAhitaprAptiparihAraphalatvaM tattvam / tanna / viSabhakSaNodvandhanAdyagyApanAd' iSTAniSTaprAptiparihAraphalatvamiti cet / kAraM pratyanyaM vA ? / ubhayathA'pi prmaannvaadikriyaasaadhaarnnyaadvishessH| bhrAntasamIhAyA atathAbhUtAyA api cetanavyApArApekSaNAcca / zarIrasamaghAyikriyAtvaM taditi cenn| mRtazarIra. kriyAyA api cetnpuurvktvprsktH| jovata iti cenna / netraspandAdezcetanAdhiSThA prkaashH| nirAkArya ceSTAtvamupAdhimAha kriyaavishesseti| tasyaiveti / prayatnavadAtmasaMyogA'samavAyikAraNakatve hi paramANukriyAyAM cetanAyo jitatvamiti sAdhyam , tacca nopAdhiH, sAdhanavyApakasvAdityarthaH / viSeti / viSabhakSaNAdikriyAyA ahitamaraNAdiprApakatvAdityarthaH / iSTeti / viSabhakSaNAdyanukUlakriyAyA api icchAviSayaviSabhakSaNAdiprApakatvamastyeva, icchAM vinA tatra pravRttyabhAvAdityarthaH / ubhythaa'piiti| paramAgvAdikriyAyAsta katturIzvarasyA'smadAdezvecchAviSayArthahetutvAdityarthaH / tathAca sAdhanavyApakatvAdanupAdhitvamiti bhAvaH / sAdhyAvyApakatvamapyAha bhrAnteti / bhramapravRttaspandasyeSTarajatAprApakatvAdaniSTazuktathaparIhArakatvAcca tatra sAdhyAvyApakatvAdityarthaH / na ca rajatatvenecchAviSayasya zuktaH prApakatvamastyeveti vAcyam / yena rUpeNeSTaM tAdrUpyeNa prAptervivakSitatvAditi bhAvaH / mRteti / vAyvA''dinA / prkaashikaa| * / lIneti / ata evAha vizeSaNIbhUteti / ata eva ceSTAtvasyopAdhitvazaGkApIti bhAvaH / sAdhanavyApakatvAdIti / prayatna janyatvaJcet , tat karmamAtre tadA tadAzrayasaMyogAsamavAyikAraNakatvamapi tatra yaH spanda ityAdivyApteriti bhaavH| sAdhyAvyApteriti / tanmata iti zeSaH / idamapItyupalakSaNam tvanmatenetyapi draSTavyam manmate tatra sAdhyasatvAt / tvanmata iti / sparzavadvyAntarAprayuktakriyArthavattvamevopAdhirityatra dUSaNamidam / yadi tu zarIrasamavAyitvasya vizeSaNa midaM tadA mUloktAnyonyAzraya eva dUSaNam / nanu sAkSAtparamparayA veti / na samuccayaH eka trobhayAdhiSThAnAbhAvAt / pratyekagarmasAdhye ca vyabhicAra ityata Aha prayatnapratibaddhapatanamiti / mkrndH| NobhUteti / ata eva ceSTAtvasyopAdhitvazaGkA'pIti bhAvaH / sAdhanavyApakatvAditi / na ca karmamAtrasya tatprayatnajanyatve'pi tatsaMyogasamavAyikAraNatve mAnAbhAva iti vAcyam / yaH spanda ityAdiprAguktavyAptastathAtvAditi bhAvaH / mRtazarIre kriyaiva kathamityata Aha vAyavAdineti / tannodanAdineti bhAvaH / idamapItyupalakSaNaM, tvanmatenetyapi draSTavyam / manmate tata eva sAdhyApatterietvAt tvanmata iti / yadyapi satyantaM zarIragarbhopAghivizeSaNamiti jvalanakriyAyAM tadabhAvAdatroktisambhavAbhAvastathApi tadagarbhatAyAmidaM, tadrbhatve'nyonyAzraya iti vikalpya dRSaNe tAtparyyam / nanu sAkSAt paramparayA veti na samuccayaH, ekatrobhayathA'dhiSThAnAbhAvAt , pratyekagarbhasAdhye ca vyabhicAra ityata Aha prayatnapratibaddhapatanamiti / etena mUle vyarthavizeSaNamapi sUcitam / ttippnnii| vyavahAravadityanenApyanumAnenezvaraH siSyati, atrApi kAryatvAdeva nirupAdhitvam / Page #522 -------------------------------------------------------------------------- ________________ paMcamastavakai] IzvarasAdhanam / 505 nAbhyupagamaprasaGgAt / sparzavadravyAntarAprayoge satIticenna / jvalanapavanAdau tathA bhAvAbhyupagamApatteH / zarIrasya sparzavadravyAntarAprayuktasyeti cenna / ceSTayaiva zarIrasya lakSyamANatvAt / sAmAnyavizeSazceSTAtvaM, yata unnIyate prayatnapUrvikeyaM kriyeti cenna / kriyAmAtreNaiva tadunnayanAt / bhoktabuddhimatpUrvakatvaM yata iti cet , tarhi tadvizrAntatvameva tasya / na caitAvataiva kriyAmAtra pratyacetanamAtrasya cetanAdhiSThAnena vyAptirapasAryate / vizeSasya vizeSa prati prayojakatayA sAmAnyavyApti pratyavirodhakatvAt / anyathA sarvasAmAnyavyAptarucchedAdityuktam // etenA'zarIratvAdinA satpratipakSatvamapAstam / atrANyAgamasaMvAdaH yadA sa devo jAgarti tadedaM ceSTate jgt| yadA svapiti zAntAtmA tadA sarva nimIlati // azo janturanIzo'yamAtmanaH sukhduHstryoH| Izvaraprerito gacchet svarga vA zvabhrameva vA // mayA'dhyakSeNa prakRtiH sUyate sacarAcaram / tapAmyahamahaM varSe nigRhNAmyutsRjAmi ca // ityAdi // .. atra jAgarasthApau sahakArilAbhAlAbhau / IzvarapreraNAyAmajJatvamaprayatamAnatvaJca hetU darzitau paramANvAdisAdhAraNau / svargazcabhre ceSTAniSTopalakSaNe / etadeva sarvAdhiSThAnamuttaratra vibhaavyte-myetyaadinaa| na kevalaM preraNAyAmahamadhiSThAtA, apitu pratirodhe'pi / yo hi yatra prabhavati, sa tasya preraNAvaddhAraNe'pi smrthH| yathAcInaH zarIraprANapreraNadhAraNayoriti darzitaM tapAmItyAdinA // 4 // . .... prkaashH| mRtazarIrakriyAyAM sAdhyAvyAptarityarthaH / etacca samavyAptopAdhyabhiprAyeNa / mRtetyupalakSaNaM, jIvazarIrasyA'pi vAyuvazAt kriyAyAM tathAtvamiti bhAvaH / viSamavyAptopAdhipakSe tu zarIrAvayavakriyAyAM sAdhyAvyApakatvaM mantavyam / netreti / idamapi dUSaNaM samavyAptopAdhipakSe / viSamavyApte tu karAdikriyAyAM sAdhyAvyApakam / sparzavaditi / netrAdispandanantu sparzavadvAyunodanajanyamiti noktadoSa ityarthaH / jvalaneti / tvanmate jvalanAdikriyA na prayatnajanyA, kintvadRSTavadAtmasaMyogajanyetyatastatrApi samavyAptopAdhipakSe sAdhyApattirityarthaH / ceSTayaveti / ceSTAzrayaH zarIramiti lakSaNapakSe'nyonyA''zraya ityarthaH / lakSaNAntare tu karAdikriyA yAM sAdhyAvyAptiriti bhAvaH / sAmAnyeti / ato noktadoSa iti bhaavH| tatra mAnamAha yata iti / kriyAmAtreNeti / kriyAmAtrasyaiva mayA prayatnajanyatvAnumApakatvAGgIkArAditi na tenaiSA jAtiH siddhayatItyarthaH / vizeSasyeti / kriyAprayatnayoH sAmAnyataH kAryakAraNabhAvanizcaye sAdhyA'vyApakatvamAvazyakamiti bhAvaH / yadvA prayatnavadAtmasaMyogajasaMyoga eva sAdhyAvyApakatvamiti bhAvaH / . - nanu paramANavo na cetanAdhiSThitAH pravarttante zarIretaratvAditi satpratipakSatA syAdityata aah-eteneti| zarIretarakriyAyAzceSTAtvAbhAvAdbhoktRprayatnajanyatvaM nivarttate, kriyAmAtre tu prayatnajanyatvaM syAdevetyarthaH / 'yadA sa deva' ityAdiparakIyavicAre Agamavirodhapradarzanam / adhyakSeNa prkaashikaa| tatsAdhye'ntarbhAvayatIti sAmAnyopAdAnenAyamapi vizeSaH saMgRhIta iti hotayatItyarthaH / 64 nyA0 ku0 Page #523 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalI [ 4 kArikAvyAkhyAyo dhRteH khlvpi| kSityAdibrahmANDaparyantaM hi jagat sAkSAt paramparayA ghA vidhArakaprayatnAdhiSThitaM gurutve satya 'patanadharmakatvAdviyati vihaGgamazarIravat tatsaMyuktadravyavaJca / etenendrAgniyamAdilokapAlapratipAdakA adhyAgamA vyaakhyaataaH| sarvAvezanibandhanazca sarvatAdAtmyavyavahAraH-AtmaivedaM sarvamiti / yathaika eva mAyAvI azvo varAho vyAghro vAnaraH kinnaro bhikSustApaso vipra ityAdi / adRSTAdeva tadupapatteranyathAsiddhamidamiti cet / tadbhAve'pi prayatnAndhayanyatirekAnuvidhAnena tasyApi sthiti prati kAraNatvAt / kAraNaikadezasya ca kAra. NAntaraM pratyanupAdhitvAt , upAdhitve vA sarveSAmakAraNatvaprasaGgAt / zarIrasthitirevaM natvanyasthiti riticet / na / prANendriyayoH sthiteravyApanAt ,prAnyAyenApAstatvAcca / atrApyAgamaH-etasya vA akSarasya prazAsane gArgi dyAvApRthivyau. vidhRte tiSThataH' iti / prazAsanaM-daNDabhUtaH prytnH| uttamaH puruSastvanyaH prmaatmetyudaahRtH| yo lokatrayamAvizya bibhartyavyaya iishvrH|| iti smRtiH| atrottamatvamasaM. sAritvaM sarvajJatvAdi ca / paramatvaM srvopaasytaa| lokatrayamiti sapilakSaNam / Avezo jJAnacikorSAprayatnavataH sNyogH| bharaNaM dhAraNam / avyayatvamAgantukavizeSaguNazUnyatvam / aizvarya saMkalpApratighAtaH iti / etena kUrmAdiviSayA adhyAgamA vyaakhyaataaH| prkaashH| adhiSThAtrA prakRtiH prmaannuH| tityAdIti / kSityAdikaM prayalapratibaddhapatanaM(1) gurutve stypaatitvaadityrthH| vihagAdisaMyuktadravyAntareNa vyabhicAranirAsAya tat sAdhye'ntarbhAvayati sAkSAt paramparayA veti / tatra dRSTAntamAha tatsaMyukteti / etena dhArakaprayatnadhRtatvavyutpAdanena / vyAkhyAtAH, mukhyArthatayeti shessH| nanvindrAdidevatAbhedapratipAdakAgamasya mukhyArthatAyAmabhedapratipAdakAgamavirodha ityata Aha sarvAvezeti / Avezo jJAnAdimatsaMyoga iti vakSyate / tadbhAve'pIti / patanapratibandhakasaMyogabhedaH sthitiH / zrata eca vAyusaMyomAdA prkaashikaa| tatra dRSTAntamiti / tadvizeSapuraraskAreNa saamaanydRssttaantmityrthH| zeSa iti / tallokadhArakaprayatnAzrayatayA teSAM parasparamantrAcca bhedasiddhAvadvaitanirAse mukhyArthA evendrAdidevatAbhedapratipAdakAgamA ityrthH| Aveza iti / jJAnAdimatA IzvareNa saMyogaH samvandhaH sAkSAtparamparAsAdhAraNaH yathAzrute vyaapke'vyaapteH| ata eveti / anvayavyatirekAbhyAM sthitiM prati prayatnasya hetutvaadevetyrthH| adRSTadvArA'smadAdinAzyatvenArthAntaramityanuzayAdAha svajanaketi / svajanakaprayatnena samAnakA mkrndH| mukhyArthatayeti zeSa iti / dhArakaprayatnAttadAzrayAca bhedasiddhAvadvaitanirAse indrAdidevatAnAM parasparabhedapratipAdakAgamA mukhyArthA evetyarthaH / zrAveza iti / jJAnAdimatA IzvareNa saMyogaH sambandhaH sAkSAtparamparAsAdhAraNa ityarthaH / vakSyate iti / yo lokatrayamAvizyetyatrAvezapadavyakhyAnAvasare mUla eva / ata eveti / prayatnAnvayavyatirekAnuvidhAnena sthitiM prati taddhetutvAdevetyarthaH / nanvadRSTadvArA asmadAdinAzyatvenArthAntaramityanuzayAdAha svajanaketi / svajanakaprayatnena samAnakAlInaM (1) prayatnapratiruddheti prakAzikAbhimataH pAThaH / Page #524 -------------------------------------------------------------------------- ________________ paMcamastavake ] iishvrsaadhnm| 507 saMharaNAt khalvapi / brahmANDAdivyaNukaparyantaM jagat prayatnavadvinAzyaM vinAzyatvAt pAvyamAnapaTavat / atrApyAgamaH eSa sarvANi bhUtAni samabhivyApya muurtibhiH| janmavRddhikSayairnityaM sambhrAmayati cakravat // sarvabhUtAni kaunteya ! prakRti yAnti maamikiim| kalpakSaye punastAni kalpAdau visRjAmyaham // ityAdi / etena raudramaMzaM pratipAdayanto'dhyAgamA vyaakhyaataaH| padAt khalvapi kAryatvAnirupAdhitvamevaM dhRtivinaashyo| vicchedena padasthApi pratyayAdezca pUrvavat // 5 // prkaashH| kAzapatrasthitivat sA syAdityapAstam / anupAdhitvAditi / sAdhanavyApakatvAdityarthaH / prAGnyAyena, vizeSazca vizeSavAniti nyAyenetyarthaH / kimidaM zarIratvaM yatsAkSAt prayatnAdhiSThitatve paramANUnAM prasajjyate ityAdinA vetyrthH| ghRtyAderityAdipadasaMgrAhyamAha saMharaNAditi / brhmaannddaadiiti| brahmANDAdikaM svajamakaprayatnasamAnakAlInacaramakAraNanAzapratiyogIti sAdhyArthaH / sarvabhUtAnIti / paramANumAtrAvaziSTAnItyarthaH / / ___ nanu nAzavizeSa eva prayatnapUrvako'nyastvanyathA'pi bhaviSyatItyAzaGkaya vRttasamAdhAnaM kurvANa eva pranthalAghavAya vartiSyamANe'pya'tidizati kAryatvAditi / yathA dhRtivinAzayoH kAryakAraNabhAvo vipakSe bAdhako nirUpAdhitvaprAhakaH / tathA padasyA'pi sa eva tadnAhaka ityarthaH / na cAdimattvamupAdhiH / pralaye vicchedAdanAditvAbhAvena sAdhanavyApakatvAdityAha vicchedeneti / pratyayAdihetuSvapi pUrvavat kAryakAraNabhAva eva vipakSabAdhaka ityrthH| prkaashikaa| lInaM caramakAraNaM yasyaivaMbhUto yoH nAzaH ttprtiiyogiityrthH| svapadaM dhvaMsaparaM, sAdhyaprasiddhizcAsmadAdiprayatne, tannAzacaramakAraNasya tadgocarasAkSAtkArasya viSayIbhUtaprayatnasamAnakAlatvAt tasya ca prayatnasya pratiyogitayA nAzakAraNatvAt saMsAriprayatnasamAnakAlInaM kAlAdikamAdAyArthAntaraM tatprayanasyApi adRSTadvArA nAzakatvAditi / crmeti| kAlAdisamAnakAlInaM caramakAraNamAdAyArthAntaramiti prayanneti / udAsInaprayantasiddhAvaprayojakatvamiti janaketi / pAThAdizca pakSasama eveti mkrndH| caramakAraNaM yasya nAzasya tatpratiyogItyarthaH / aSTadvArakaprayatnasyApi kAlAdikAraNasamAnakAlI. natayA'rthAntaratAvasthyamata uktaM gharameti / kAlInAdisamAnakAlInatvamAdAyArthAntaratvamata prAha prayatneti / udAsInaprayatnasiddhayA'rthAntaramata uktaM svajanaketi / kecittu udAsInasiddhAvapra. yojakatvamiti vipakSabAdhakasUcanAya tadityAhuH / svapadaM caramakAraNaparaM dhvaMsaparaM vA / na caivaM TippaNI nanu vyavahArasyAnAditvAtpUrvapUrvakulAlAdiprayukta eva sarvo vyavahAraH setsyatIti kimIzvareNaityata bhAha vicchedeneti / pralaye vicchedena vyavahArasya nAnAditvam / evaM vakSyamANavedajanyadhIprAmAjyarUpapratyayAdihetoH AdipadaprAyavakSyamANazrutisaMkhyAvizeSayorapi pUrvavat kAryatvAdeva nirupAdhitvam , anukUlatarkavattvaM bodhyam / Page #525 -------------------------------------------------------------------------- ________________ 508 vyAkhyAtropetaprakAzayute nyAyakusumAalau [ 5 kArikAvyAkhyAyo - padazabdenAtra padyate gamyate vyavahArAGgamartho'neneti vRddhavyavahAra ecocyate / ato'pIzvarasiddhiH / tathAhi-yadetat paTAdinirmANanaipuNyaM kuvindA''dInAM, vAgvyavahArazca vyaktavAcAM, lipitatkramavyavahArazca bAlAnAM, sa sarvaH svatantrapuruSavizrAnto vyavahAratvAt nipuNatarazilpinirmitApUrvaghaTaghaTanAnaipuNyavat , caitramaitrAdipadavat , patrAtaravat , pANinIyavarNanirdezakramavacceti / AdimAna vyavahAra evam , ayantvanAdiranyathA'pi bhaviSyatIti cenna / tdsiddhH| AdimattAmeva saadhyitumymaarmbhH| na caivaM sNsaarsyaanaaditvbhnggprsnggH| tathApi tasyAvirodhAt / na hi caitrAdivyavahAro'yamAdimAniti bhavasyApyanAditA nAsti, tadanAditve ghA na caitrAdipadavyavahAro'pyAdimAniti / astva:gdarzI kazcidevAtra mUlamiti cenna / tenA'zakyatvAt , kalpAdAvAdarzAbhAsasyApya'siddhaH / sAdhitau ca srgprlyau| nanu vyavahArayitRvRddhaH zarIrI samadhigato, na ca IzvarastathA, tatkathamevaM syAt / n| zarIrAnvayavyatirekA'nuvidhAyini kAryetasyApi tdvttvaat| gRhNAti hi Izvaro'pi kAryavazAccharIramantarAntarA, darzayati ca vibhUtimiti / atrApyAgamaH pitA'hamasya jagato mAtA dhAtA pitAmahaH / tathA, 'yadi hyahaM na varteyaM jAtu krmnnytndritH| mama varmAnuvarttante manuSyAH pArtha srvshH|| utlIdeyurime lokA na kuryA karma cedaham // iti // etena 'namaH kulAlebhya kArebhya' ityAdi yajUMSi boddhavyAni / prkaashH| vyaktavAco manuSyAH / svatantreti / tajjAtIyavyavahArAnupajIvitvaM puruSasya svAtantryam / sAdhyeSu krameNa dRSTAntAH-nipuNetyAdi / AdimAniti / sAdivyavahAratvamupAdhirityarthaH / anyathA'pIti / svatantrapuruSaM vinA'pItyarthaH / tathApIti / pUrvapUrvasarge'pi tajjAtIyavyavahArasyezvarapUrvakatvAdityanAditvaM na viruddhayate ityarthaH / idAnIntanApUrvavyavahArasya sAditve'pi na bhavasyAnAditvaM hIyate ityAha na hIti / tadanAditve ityatrApi na hItyanuSajjyate / prAdarzati / yadvyavahAraM dRSTvA vyavahiyate, so'pi naastiityrthH| zarIrAnvayeti / IzvarasyAdRSTAbhAve'pi taccharIrasAdhyahetukAsmadAdibhogasampAdakA'dRSTAdevezvarasya zarIrotpattiriti bhaavH| pitA'hamasyeti / asya jagato'hameva pitraadirityrthH| yadi hahamiti / yadi hyahaM na vatteyaM tadA lokyante iti lokAH prAmANikavyavahArA utsIdeyuriti vyvhitenaanvyH| atra hetuH-mama vatmeti / etena-ghaTAdivyavahArasya svatantra puruSapUrvakatvavyutpAdanena / kulAlAdidehavata Izvarasya tthaabhaavaadityrthH| prkaashikaa| na tena vybhicaarH| pitrAdiriti / vyavahArapitRtvAditi bhAvaH / mUle kAraNapadaM vyartha adRSTAdijatva mkrndH| sAdhyAprasiddhiH, asmadAdiprayatnasyaiva dRSTAntatvAt / tannAzacaramakAraNasya svaviSayakasAkSAtkArasya svajanakaprayatnena viSayIbhUtena samAnakAlatvAt / yatnadhvaMsakAraNayatna samAnakAlInasvasAkSAtkArahetuka. nAzapratiyogitvAcca / paTAdizva pakSasama iti na teSu vybhicaarH| pitrAdiriti / vyavahArayitRtvAditi bhaavH| nanu mUle kAraNapadavaiyaya, adRSTAdijanyatvamA Page #526 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / 504 pratyayo'pi / pratyayazabdenAtra samAzvAsaviSayaprAmANyamucyate / tathAca prayogaH-AgamasaMpradAyo'yaM kAraNaguNapUrvakaH pramANatvAt , pratyakSAdivat / na hi prAmANyapratyayaM vinA kvacit samAzvAsaH / na cA'siddhasya prAmANyasya prtiitiH| na ca svataH prAmANyamityAveditam / na ca nedaM pramANaM, mahAjanaparigrahA. dityuktam / na cAsarvajJo dharmAdharmayoH svAtantryeNa prabhavati / na cAsarvazasya guNavatteti niHshngkmett| zruteH khalvapi / tathAhi-sarvajJapraNItA vedAH, vedatvAt / yat punarna sarvajJapraNItaM, nA'sau vedo yathetaravAkyam / prkaashH| pratyayapadaM samAzvAsazaktaM tatsambandhi tadviSayaM prAmANyaM lakSayatItyAha prtyyshbdeneti|tthaa ceti / Agamasya sampradAyaH pravAhaH pramAtvaprayojakavAkyArthapramANarUpaguNajanyo yathArthacikhyApayiSAdivaktRguNajanyo vA pramANazabdatvAt laukikapramANazabdavaditya'rthaH / lakSaNAbIjaM sambandhamAha na hIti / na ca pramANatvamasiddhaM, prAmANyAjJAne pAralaukike karmaNi vedabodhite prekSAvatAM pravRttyanupapatterityAha / na ceti / tathApi tena vaktRguNapUrvakeNaiva bhAvyamityasiddhamityata Aha na ca svata iti / tathApi vaktuH sArvajJayaM kutaH siddhayaHtItyAha na ceti / tathAhIti / yadyapi paraiH sarvajJAnaGgIkArAttatpraNItatvaM paraM pratyasiddha, tathApyAtmatvamasaMsArivRtti jAtitvAt paTatvavat / sa cAsaMsArI kizcidvAkyapraNetA puruSatvAditi sAdhyaprasiddhau, vedA asaMsAripuruSapraNItA iti sAdhyam / na cAsmadAdhuccarite vede vyabhicAraH / prkaashikaa| mAdAyArthAntaraM manasi abhicArazcetyanyathA mAcaSTe prmaatvpryojketi| etacca vipakSavAdhakasUcanAya na sAdhyapraviSTamata evAprimasAdhye tannopAttam / adhyApakAdipramAmAdAyArthAntaramiti sAdhyA ntaramAha ythaarthti| na cAtrApi taddoSatAdavasthyaM vaktRpadasya svatantravaktaparatvAt / tathApyAtmatvamiti / na ca sukhasamavAyikaraNatAvacchedakajAtau vyabhicAraH / nityasyetyAdivyApteranabhyupagamena tasyAtraiva pakSatvAt / na cAprayojakatvamanyathA sukhitvamasaMsArivRttisukhitvavyApakatvAdityapi syAditi vAcyam / IzvarapratipAdakAgamasyAtra vipakSabAdhakatvAt tatra ca tadabhAvAditi bhAvaH / na cAsmadA. doti| tatpraNItatvaM tatkaNThatalvAdyabhidhAtajanyatvamityAzayena vyabhicArodbhAvanamidam , anyathAsma. mkrndH| dAyArthAntaraM, manasi vyabhicArazvetyanyathA vyAcaSTe pramAtvaprayojaketi / etacca vipakSabAdhakasUcanAya, na tu sAdhye praviSTam , ata evAgrimasAdhye nopAttam / avyApakatvamAdAyArthAntaramitya: rucerAha yathArtheti / na cAtrApi doSatAdavasthyam , asmadAderanuvaktRtayA vaktRtvAbhAvAt ,svatantravaktRparatvAdvA / na cAprayojakatvam, anyathA duHkhitvamasaMsArivRtti dharmatvAdityAdikamapi syAditi vAcyam / IzvarapratipAdakAgamAdevipakSabAdhakasya sattvAttatra ca tadabhAvAt / na cAsmadAdIti / nanu tasya pakSatvAt pakSasamatvAdvA kathaM tatra vyabhicAraH, anyathA vedajJAnAjanyetyAdisiddhAnte kA gatiH, yadi cAjanyajJAnamAdAya tatra sAdhyasattvamiti vyatirekitvamavikalaM, tadAzrayapuruSamAdAya prakRte'pi tatheti tulyamiti cet / na / asaMsAripuruSapraNItatvaM tatkaNThatAlvAdyaccaritatvamA bhipretya vyabhicAradarzanAt / etadabhiprAyeNaiva mUle manvAdivAkye vyabhicArodbhAvanam , anyathA Page #527 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAjalo [5 kArikAvyAkhyAyo manu kimidaM vedatvaM nAma ? vAkyatvasyAdRSTaviSayavAkyatvasya ca viruddhatvAt , aSTaviSayapramANavAkyatvasya cAsiddhaH, manvAdivAkye gatatvena virodhAcceti kena / anupalabhyamAnamUlAntaratve sati mahAjanaparigRhItavAkyatvasya tattvAt / na khatmavAdInAM pratyakSAdi mUlam / bhramavipralipse, mahAjanaparigrahAdityuktam / nApi parampareka mUlaM, mahApralaye vicchedAdityuktam / prkaashH| vedAnAjanyajJAnajanyatvasya sAdhyatvAditi bhAvaH / viruddhatvAditi / pratArakavAkyasyApyadRSTaviSayatvAdityarthaH / manvadIti / manvAdivAkyasyApyadRSTaviSayapramANatvAdityarthaH / anupalabhyamAneti / manvAdivAkye ca vedasyaiva mUlAntarasyopalabhyamAnatvAdityarthaH // nanu vAphyatvamasiddham , samudAyasyApratipAdikatvAt / na ca zAkhAsamudAyo vedaH / prkaashikaa| ducaritavedasya pakSasamatvena tadanupapatteH etadabhiprAyeNaiva mUle nanvAdivAkye vyabhicArodbhAvanaM vedazAmAjanyeti / vedajJAnetivizeSaNamaprasiddhivAraNAya anyathA asmadAyuccaritavedasyApi. pakSasamatvAna tena vyabhicAra iti bhAvaH / na caivaM vedatvaghaTakIbhUtazabdatvasyaiva hetutvamiti vyarthavizeSaNateti vAcyam / vyatirekavyAptAvakhaNDAbhAvatayA tadabhAvAt / na caivaM vyatirekavyAptI nIladhUmAdityapi hetuH syAditi vAcyam / iSTatvAt anvayavyAptAveva tasya hetvAbhAsatvAt / viziSThaikArthapratipAdakatvaM vAkyatvaM padadharmaH samudAye nAstItyAzaGkate nanu vAkyatvamiti / nanu samuditAni padAnyeva samudAyaH tatra ca pratipAdakatvamastyeva, anyathA vAkyatvamaprasiddhameva sthAt, pratyekAdasya vAkyatvAbhAvAt , samudAyasya cApratipAdakatvAt / kiJcaivaMpramANatvasya pratipAdakatvavizeSatayA tadgarbhasiddhAntalakSaNamapi vedasyAyuktaM syAdityaruceH pakSatAvacchedakavikalpamAha makarandaH / tasyApi sarvatrapraNItatvena tadabhAvAt / anyathA tu cintyam / vedajJAnAjanyeti / aprasiddhidhAraNAya vedajJAneti vizeSaNam / asmadAdyaccaritavedasyApi pakSatvAdajanyajJAnamAdAya sAdhyasattvAtatra na vybhicaarH| na caivaM vedatvahetuvivecane vyarthavizeSaNatvam / akhaNDAbhAvatayA vyAptiprahe tadabhAvAt / vastutastathA sati vyatirekiNi vyarthavizeSaNatvaM nodbhAvyeta / na ceSTApattiH, kathakasampradAyavirodhAt / nIladhUmasyApi vyatirekitayA gmktvaaptteH| yadi ca vyatirekasahacAreNAnvayavyAptireva gRhyate iti mataM, tadA prakRte'pi tulyamiti pUrvAsvarasAdevAnvayato veti kalpAntaramiti / samudAyasyeti / padavAkyasamudAyavizeSo vedaH pakSaH, tatra viziSTaikArthapratipAdakatvarUpasya vAkyatvasya samudAye virahAdasiddhirityarthaH / nanu samuditAni padAnyeva samudAyaH, atiriktasyAnabhyupagamAt / tatra ca pratipAdakatvasattvAdvAkyatvamapratyUhameva / anyathA vAkyatvamaprasiddhameva syAt / pratyekapade vAkyatvAbhAvAt / samudAyasyApratipAdakatvAt | yadi ca naivaM, tadA pramANasvasyApi pratipAdakagarbhatathA tadarbhasiddhAntalakSaNamapi bhajyateti cintyam / zabdatadupajIcIti zamdaprakAze vipazcitam / smRtyAdAviti / zrAdyasmRtyAdAvityarthaH / etadapi tajjAtIyatvasyAbheda ttippnnii| mahApralaya iti| atrAkhilakAryadravyadhvaMsAdhAraH kAlo mahApralayo bodhyaH, ayamapi tattatkhaNDapralayApekSayA mahApralaya ucyate, nikhilabhAvakAryadhvaMsAdhAraH kAlo mukhyo. mahApralayastu nAtrAbhipretaH tadanantaraM sRSTerevAbhAvAt , sa hi kramazaH sarveSu jIveSu mukteSu bhavati tadanantaraM kasyacidapyadRSTAdisakAraNAbhAvAma bhavati sRSTirityavagantavyam / Page #528 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / andhayaMto vaa| vedavAkyAni pauhapeyANi vAkyatvAda, asamadarimAmavat / sAmarthamANakartRkatvAvamiti cenna / prsiddhH| anantaraJca vaktrebhyo vedAstasya viniHsRtaaH| . pratimanvantarazcaiSA zrutiranyA vidhIyate / / vedAntakRddhedavideva cAham , iti smRtaH / tasmAd , 'yazcAt sarvahuta RcaH sAmAni jajJire' ityaadishrutipaatthksmRteshc| prkaashH| tasya vedanirUpyatvAt / nApi mahAjanAnAM vedAkArAnugatavyavahArAvedatvaM jAtiH / devachattImatvAnumApakazabdavRttijAtibhiH saGkaraprasaGgAt / nApi svargakAmAdizabdaH / smRtyAdau sthAvAt / ucyate / zabdatadupajIvipramANAtiriktapramANajanyapramityaviSayA'rthakatve sati zAbadAjanyavAkyArthajJAnajanyapramANazabdatvaM vedatvam / IzvarapramAyA ajanyatvAt / vedArthasyAnumAsAhiviSayatve. 'pyanumAnAdevedopajIvakatvAt / smRtyAdInAM vedasamAnArthatve'pi zabdajanyadhIjanyatvAt / vedAdartha pratItya tatpraNayanAt / ___ vAkyAditi sagRhItaM hetuM vyAcaSTe / anvayato veti / nanu kiM pauruSeyatvam ? / na tadarthadhIjanyatvaM, taduccAraNadhIjanyatvaM vA / adhyApakatadubhayajanyatvena siddhasAdhanAt / nApi svatantra puruSapraNItatvam / idAnI paThyamAne vede tadabhAvAt / na ca svatantrapuruSapraNItajAtIyatvaM sAdhyam / prAyasmRtyAdau vyabhicArAt / tajjAtIyasya svatantrapuruSapraNItatvAbhAvAt / nApyartha pratItyA sarva paratayA pratisandhIyamAnapadatvaM pauruSeyatvam / arthajJAnavatA'dhyApakena siddhasAdhanAt / atrAhuH-sajAtIyoccAraNAnapekSoccaritajAtIyatvaM pauruSeyatvam / zrAyasmRtAvapi tambAtIyatvAna vybhicaarH| yadvA vedatvaM sajAtIyocAraNanapekSoccaritavRtti pramANatvAvacchedakavAkyadharmatvAt / smRtitvavat / yAditi / yajJo viSNuH / nanu vede kartRsmaraNamarthavAdatayA na mAnam , kAryAnvitAnatra prkaashikaa| na ca zAkhAsamudAya iti / smRtyAdAviti / prAdyasmRtyAdAvityarthaH / etadapi bImA tvasya bhedrama tvavivakSAyAmanyathA siddhAnte'pyasaGgataH / vastuta ucAraNAnapekSoArapakartRtvameva svAta. tryamiti pUrvapakSiNaH tAtparyamiti smRtimAtra etadabhAva iti yathAzruta eva prnmH| aba va sajAtIyapadaprakSepeNa siddhAnta iti bodhyam / prmaanntaavcchedketi| savacchedakatvaM yavanatiriktavRttitvaM tadedAdIntanavedatve vyabhicAraH, yadi cAnyUnAnatiriktavRttitvaM tahAsiddhiriti vAcyam / ___makarandaH / garbhatvavivakSAyAmanyathA siddhAnte'pyagateriti dhyeyam / pramANatAvacchedaketi / na cAvacchedakatvaM thadyanyUnAnatiriktavRttitvaM tadA'siddhiH, anatiriktavRttitvamAtrazcettadA pavyamAnaSedatvAdI vyabhicAra iti vAcyam / svasamAnAnupUrvIkasakalavAkyavRttidharmatvAdityatra tAtparyAt / na ca vizeSvabhAgalyaiva vyApyatvaM tAvanmAtrazca svarUpAsiddhamiti vAcyam / akhaNDAbhAvavadakhanDopAdhI na vyarthatvamiti matenokatvAt / yabhiSThA yanirUpitaiti nyAyAt / ata eva prameyatvAdeH zAne hetusvainAnimArNa prayojanAbhAvAnAnyatra vishessnnprkssepH| anyathA akhaNDAbhAve kA gatiH / tatrApi pratiyoniko. TAbanekavizeSaNaprakSepasaMbhavAt / ata eva bhomAdhAratvaM bhogasamakAdhikArapAtirikati prakalabhogAdhikaraNavRttitvAdityatra bhogAdhikaraNapadaM sArthakam / yattu vyAzyAzrayasaMkosakAvizegAva vyarthatvaM yathA nIladhUme, na tu vikAzakasya, yaniSThA vatripitA iti nyAyena tahiroSa niya Page #529 -------------------------------------------------------------------------- ________________ 552 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalo [5 kArikAvyAkhyAyAM . .. arthavAdamAtramidamiti cenna / kartRsmaraNasya srvtraavidhyrthtvaat| tathA cAsmaraNe kAlidAsAderasmaraNAt / evaJca kumaarsmbhvaaderkrtRktvprsnggH| anaikAntikatvaM vA heto|| pramANAntarAgocarArthatvAt satpratipakSatvamiti cenna / praNetAraM pratyasiddhaH / prkaashH| nakasyaiva padasya zakti prahAdityAha arthavAdeti / 'Adityo vai yUpa' ityAderarthavAdasya mukhyArthatve bAdhakAdapramANatvAt , stutiparatve'pi prakRte bAdhakAnAM nirAsAdavidhyarthasyA'pi mukhyArthatvameva / anyathA yanna duHkhena sambhinnamityAderapi svA'rthaparityAgaprasaGgAt / kAlidAsasmaraNe'pi vidhyabhAvAt tatkAvyasyApyakattu katvaprasaGgAt / sakartRkatve vA tatraivArtha heturanaikAnta ityAha kartRsmaraNasyeti / .. 'pramANAntareti / vedA na pauruSeyAH pramANAntarAgocarArthatvAt , yannaivaM tanvam , yathA manvAdivAkyamityarthaH / yadi vedapraNetRpramANAntarAgocarArthatvaM hetuH, tadA tatpraNeturIzvarasya. prtykssgocrsvaadsiddhiH| atha yasya kasyApi pramANAntarAgocarArthatvaM, tadA'naikAntikamityAha prkaashikaa| samAnAnupUrvIkasakalavAkyavRttidharmatvasya hetutvAt / na ca vizeSamAtrameva vyApyamiti vAcyam / svasamAnAdhikaraNAnupUrvIsamAnAdhikaraNAtyantAbhAvApratiyogitvasyAkhaNDAbhAvasya hetutvAt / ata eva bhogAdhAratvaM bhogasamavAyikAraNAtiriktavRttisakalabhogAdhikaraNavRttitvAdityatrApi bhogasamAnAdhikaraNAtyantAbhAvApratiyogitvaheturityanyatra vistaraH / aAkasmikamahetukaM na ca tatra bIjasambhava mkrndH| taniSThavyApteragrahAt / prakRte ca vizeSyabhAgasya nyUnavRttitvaviziSTasyAdhikavRttitvamiti tasya vikAzakatvamiti / tat pramAdavijRmbhitam / vyApyAzrayasyaivaMvikAze'pi vyAptyAzrayavikAzAbhAvAt taddhaTitopAdherekatvAt / na ca vyApyAzrayavikAzasyApi na vyarthatvaM, tatra yaniSThetyAdinyAyasyApyasambhavena mAnAbhAvAditi / anyathA dhUmAlokAnyataratvAdAvapi vyarthavizeSaNatvaM na syAt / AlokAdipadasyAyogolakAdivyApyAzrayavikAzatvAt / . AkasmikaJca tatra bIjaJceti vyAhatamata Aha dRSTeti / ttippnnii| arthavAdamAtramiti / arthavAdastrivA bhavati guNavAdo'nuvAdo bhUtArthavAdazca, taduktam-virodheguNavAdaH syAdanuvAdo'vadhArite / bhUtArthavAdastakhAnAdarthavAdastridhA mataH // iti / tatra pramANAntaravirodhe guNavAdaH, yathA''dityo yUpa ityAdiH, pramANAntarAvagatArthabodhako'nuvAdaH, yathA'mihimasya bheSajamityAdiH, pramANAntareNa prAptivirodhayorabhAve bhUtArthavAdaH, yathA indro vRtrAya vjmudycchdityaadi| 7praNetAramiti / praNetRpramANAntarAgocarArthakatvasya hetutvaM na saMbhavati apauruSeyatvaM sAdhayatAM bhavatAM mImAMsakAnAM mate vede pakSe praNetRghaTitahetorabhAvAdityarthaH / yatkiMcitpuruSIyapramANAntaragocarArthakatvasya hetutvaM dUSayati anyaM pratoti / nasata. Page #530 -------------------------------------------------------------------------- ________________ paMcamastavake ] ... IzvarasAdhanam / .. 513 anyaM pratyanaikAntikatvAt / zrAkasmikasmitabIjasukhAnusmRteH kAraNavizeSasyAnyaM - prati pramANAntarAgocarasyApi tenaiva vaktrA prtipaadymaantvaat| . . vaktaiva prakRte na sambhavati / hetvabhAve phlaabhaavaat| cakSurAdInAM tatrAsAma rthyAt / asmdaadiindriyvt| manaso bahirasvAtantryAt / na / cetanasya jJAnasye ndriyasya manaso vA pakSIkaraNe AzrayAsiddheH prAgeva prapaJcanAt / nityanirAkaraNe cAsAmarthyAt / paramANvAdayo na kasyacit pratyakSAH tatsAmagrIrahitatvAditi cenna / draSTAraM prtysiddheH| anyaM prati siddhasAdhanAt / ___ tathApi vAkyatvaM na pramANam / apryojktvaat| pramANAntaragocarArthatvaprayuktaM tatra pauruSeyatvaM, na tu vAkyatvaprayuktam / na / sugatAdyAgamAnAmapauruSeyatvaprasaGgAt / pramANavAkyasya sata iti cenna / praNetRpramANAntaragocarArthatvasya saadhyaanuprveshaat| svatantra puruSapraNItatvaM hi pauruSaMyatvam / arthapratItyeka viSayau hi vivakSAprayatnau svAtantryam / manvAdivAkyasyA'pauruSeyatvapra . prkaashH| praNetAramiti / anekAntikatvaM spaSTayati Akasmiketi / dRSTakAraNopahAraM vinA jAtasmitasya yadbIjaM sukhAnusmRtirUpaM kAraNaM tsyetyrthH| sarvajJo vedavaktA na sambhAvanA''spadam , vAkyArthajJAnasAmagrIrahitatvAdityAha vaktaiveti / Izvaro nAtIndriyArthadarzI puruSatvAt , tajjJAnaM cA nAtIndriyaviSayaM jJAnatvAt , tadindriyaM vA nAtIndriyArthaprAhi indriyatvAt , tanmano vA nAtIndriye pravartate manastvAdityAdayaH prayogAH prAgeva nirastA ityAha cetanasyeti / api ca sAmagyabhAvAt kAryajJAnAbhAve'pi akArya jJAnaM na nivartate ityAha nityeti / upAdhi zaGkate pramANAntareti / atra sAdhyAvyApakatvamAha sugateti / pakSadharmAvacchinnasAdhyavyApakatvAdupAghitvaM syAdityAha pramANeti / praNetriti / sAbhyAdabhinnatve sAdhyAvyApakatvAd bhedanibandhanatvAcca vyApyavyApakabhAvasyetyarthaH / pramANAntaragocarArthatvena zabdetarapramANagocarArthatvaM vivakSitaM, mAnAntaragocarArthatvaM vA, mUlabhUtamAnAntaragocarArthatvaM vA ? / Aye manvAdIti / dvitIya prkaashikaa| ityata Aha dRSTakAraNeti / sAdhyAdabhinnatva iti / yadyapi nAtrAbheda upAdhibhedAt kiccApauraSeyatvasya sugatAgamavRttitvAduktopAdhezca tadavRttitvAt sarvathAbheda eva, tathApi sAdhyasiddhiparyavasitasiddhikatvAd vayAdisAmaprIvadutsargato'syAnupAdhitvamityatra tAtparyam / shbdetreti| zabdatadupa makarandaH / - sAdhyAdabhinnatve iti / yadyapyatra nAbhedaH, upAdhibhedasya sphuTatvAt, kizca pauruSeyatvasya sugatAgamAdAvapi sattvAdanyathA vAkyatvasya tatra vyabhicArApatteridaJca tadyAptamiti sarvathA bheda eva, tathApyetadasvarasAdeva doSAntaradAnamiti bamaH / anyathA tu cintyam / .. zabdetareti / zabdatadupajIvipramANetarapramANagocarArthatvamityarthaH / TippaNI paramANvAdaya ityaadi| atrAsmatsiddhAnte paramANvAdInAmapIzvarAdipratyakSaviSayatayA sAmAnyataH pratyakSaviSayatvAbhAvasyAprasiddhyA tena rUpeNa sAdhyatve sAdhyAprasiddhiH syAdato yatkiMcitpratyakSaviSayatvAbhAvaH sAdhanIyaH, tathAca yatkiJcitpadenezvaragrahaNe paramANvAdAvIzvarapratyakSaviSayatvA. bhAvo mAstu pratyakSasAmagrIrahitatvamastviti vyabhicArazaMkAnivartakAnukUlatarkazUnyatvAvyApyatvAsiddhiH, yadi ca yatpidena jIvo gRhyata tadA siddhasAdhanamityarthaH / 65 nyA0 ku0 Page #531 -------------------------------------------------------------------------- ________________ 514 vyAkhyAtrayopetaprakAzayute nyAyakusumAalau [ 5 kArikAvyAkhyAyAM saGgAcca / tadarthasya zabdetarapramANAgocaratvAt / prayujyamAnavAkyetaragocarArthatvamAtramiti cenn| tasya vede'pi sattvAt , ekasyApyarthasya zAkhAmedena bahubhidhokyaH pratipAdanAt / astvecaM, na tu teSAM mitho mUlamUlIbhAva iti cenn| uktottrtvaat| ___ saMkhyAvizeSAt khalvapi / vyaNukatryaNuke tAvat parimANaktI dravyatvAt / tacca parimANaM kArya kAryaguNatvAt / na ca tasya paramANuparimANaM vyaNukaparimANaM yA kAraNam / nityaparimANatvAt , aNuparimANatvAcca, anyathA anaashrykaaryotpttiprsnggaat| vyaNukasya mahattvaprasaGgAcca vyaNukavadaNvArabhyatvAvizeSAt / tatra - prkaashH| mAzaGkaya nirAkaroti prayujyamAneti / tRtIyaM zaGkase astvevmiti| mUlamUlIbhASaH upajIvyopajIvakabhAvaH / ukteti / praNetRmUlabhUtapramANAntarAgocarArthasvasyAsiddheranyaM prtynaikaantiktvaadityaadinetyrthH| ghaNukAdiparimANamanekavRttisaGghayAjanyaM, tasyAzca dvitvAderapekSAbuddhita utpattiH, tadAzraya Izvara iti sAdhayitumAha___ hyaNuketi / kAryaguNatvAditi / kAryavRttiguNatvAdityarthaH / nanu ghaNu ke paramANuparimANAt vyaNuke ca ghyaNukaparimANAdeva parimANotpAdopapatteH kiM dvitvAdisaGkhyayetyata Aha na ceti / AkAzaparimANavaditi zeSaH / yadi ca paraH paramamahatparimANameva na svIkuryAt, tadA hetvanta. ramAha aNuparimANatvAditi / yadyapi nAtra manaHparimANaM dRSTAntaH, paramate manaso vibhutvAt , na thAnArambhakadhaNukaparamANuparimANaM dRSTAntaH, tayorapi kadAcidArambhakatvAt , avayavA'NuparimANasya janakatvA. prkaashikaa| jiiviprmaannetrprmaanngocaaraarthtvmityrthH| sAdhyasAdhaneti / yadyapi sugatAgamAdAviva sAdhanavyApakatvaM tathApi tatra sAdhyAvyApakatvamapIti pramANatvAvacchinnasAdhyavyApakatvaM vAcyaM tathA sati tadavacchinnasAdhanAvyApakatvamapItyAzayenedamuktam / hetvantaramAheti / manaHparimANadRSTAntAvaSTambheneti bhaavH| tathA ca pUrvahetAvapi tadeva dRSTAnta iti tAtparyam / vastuto dvathaNukaparimANapakSatAyAM prathamahetorasiddhirityAzayenobhayasAdhAraNo heturaNuparimANatvAdityukta iti mUlasya tAtparyam / tayoriti / anArambhake tatra mAnAbhAvena tayorapi kadAcidArambhakatvAdityarthaH / dvathaNukAdInAmArambhakarave ca tatparimANasyApyavayavaparimANatayA janakatvamiti na dRSTAntatvamityAha avyveti| yadi ca mkrndH| yadi ceti / atreda cintyam / tadasvIkAre dRSTAntAntaraM kartumarhati, na tu hetvantaram / manaHparimANadRSTAntatvena prthmhelaacpyupptteH| tasmAt yaNukaparimANapakSake prathamasyAsiddhatvamAzaGkaya tadabhiprAyeNa hetvantaram / tatra ca prathamahatvavaSTambhAt paramANuparimANameva dRSTAnto manaH parimANaM veti mUlatAtparya pratibhAtIti / sayorapIti / svarUpayogyasvAdityarthaH / yadvA anArambhake tatra mAnAbhAvAt tayorapi kdaacidaarmbhktvaadityrthH| - vyaNukAdInAmArambhakatvaniyame cAvayavaparimANatayA tatparimANasyApi janakatvameveti na dRSTAntatvamityAha avayaveti / Page #532 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / kAraNabahutvena mahattve annuprimaannsyaanaarmbhktvsthite| aNutvameva mahadArambha vizeSa ityapi na yuktam / mahato mahadanArambhaprasaGgAt / aNutvamahattvayobiruddhatayA ekajAtIyakAryAnArambhakatyaprasaGgAt / bahubhirapi paramANubhirdAbhyAmapi vyaNukAbhyAmArambhaprasaGgAcca / evaM sati ko doSa iti cet / paramANukAryasya mhttvprsnggH| kAraNabahu. prkaashH| 'bhyupagamAcca, anyathA nityavRttisaGkhyAyA apyajanakatvApatteH / tathApi pramANabalena manaso'. NatvaM sAdhayiSyAmIti tatparimANameca dRSTAnta iti bhAvaH / anyatheti / kAlAdimanasAM parimANasya parimANajanakatve tairdravyadravyAnArambhAdanAzrayaparimANaM jAyatetyarthaH / bAdhakAntaramAha ghaNukasyeti / aNuparimANaM yadi vyaNuke mahattvArambhakaM, yajuke'pi syAdavizeSAdisyarthaH / vyaNuke'pi vA ghaNukavadaNutvApattiriti bhAvaH / yadi va tryaNukramahattvArambhakaM bahutvaM, tadA tatraivANutvamanAdRtya bahutvasaGkhyAyA Arambhakatvasiddheya'NukaparimANasyAnArambhakatvaM siddhamityAha tatreti / nanu yaNukaparimANe kAcijjAtirasti tadviziSTANutvaM mahattvajanakamiti noktadoSa ityata Aha aNutvameveti / evaM hi mahattvaM mahattvArambhakaM na svAyabhicAreNa kAraNatvAbhAvAdityarthaH / yadvA kimaNutvaM mahattvameva janayati, kacidaNutvamapi vA ? tatrAdyamAzaGkaya dUSayati aNutvameveti / antyaM dUSayati aNutvamahattvayoriti / aNutvamahattvayorviruddhajAtIyatayA'nyonyaparihAreNa sthitervyabhicArAnnaikamapyArambhakaM syAdityarthaH / nanu kAraNabhedAt kAryabhedaH syAdityata Aha bahubhirapoti / yadi na saMkhyA kAraNaM, kintvaNu. parimANamiti zeSaH / paramANukAryasyeti / kAraNabahutvasyApyanyatra mahattvahetutvakalpanAd prkaashikaa| tAdazasyApi aNuparimANatvenAjanakatayA na dRSTAntatvaM tatrAha anyatheti / kimaNutvamiti evakAro'tra bhinnakramaH tayA ca kimaNutvamevetyarthaH / tena mahato mahadanArambhaprasaGgAditi mUlasaGgatiH / kacidaNutvamapi veti / kvacidaNutvaM kvacicca mahatvaM mahattvajanakatvamiti vikalpArthaH / na nu tRNAraNimaNivat kAryavejAtyAnna vyabhicAraH, anyathA saMkhyAhetutve'pikA gatirityAha nanviti / yadi neti / yadyapi saMkhyAkAraNatve'pyayaM prasaGgaH sambhavI, tathApi paramANubhivaNukasya dvayaNukAbhyAM dhyaNukasyArambhaprasaGgo bodhyaH / na cANuparimANadvayatvena dUdhaNukANutvajanakatvamaNuparimANatrayatvena ca vyaNukamahatvajanakatvaM syAditi vaacym| tathAsatyAvazyakatayA dvitvatritvayoreva janakatvAt paramA gubhistrayaNukArambhe vAdhakaM vakSyatIti / nanu paramANuparimANaM mahatvAjamakameva saMkhyA tu tanmate pari. mANAjanikaiveti kathaM paramANutrayArabdhavyaNuke mahatvApattirityata Aha kAraNabahutvasyApIti / mkrndH| yadi ca tArazasyApi nityaparimANatvenaivAjanakatva miti dRSTAntatvaM tatrAha anyatheti / yadyapyetadrUSaNaM manaHparimANadRSTAntasvapakSe'pi, tathApi tadane parihariSyatIti dhyeyam / kimaNutvamiti / evakAro'tra bhinnakramaH / tena kimaNutvameva mahattvaM janayatItyarthaH / tathA ca mahatA mahadanArambhaprasaGgAditi ghaTate / mUlasvaraso'pyevameveti kecit / tRNAraNimaNivat kAryabhedAnna vyabhicAraH, anyathA saGkhyAhetutvapakSe kA gatirityAha nanviti / yadi neti / yathapi saGkhathAkAraNasvapakSe'pi tatra prasaGgastulyaH, tathApi paramANubhinArthakasya ghaNukAbhyAM nyaNukasyArambhaprasaGgo bodhyaH / parimANadvayatvAdinA kAraNasve dvisvAderevAvazyakasya .kAraNatvAt / paramANubhistu mahadAramme bAdhakaM vakSyatIti / nanu yathA nityaparimANatvAdinA Page #533 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalA [ 5 kArikAvyAkhyAyAM tvasya tddhetutvaat| anyathA dvAbhyAM tribhizcaturbhirityaniyamenApyaNvArambhe tadvaiyarthyaprasaGgAt / aNuna eva tAratamyAbhyupagamastu saMkhyAmavadhIrya na syAt / astu mahadArambha eva tribhiriti cenna / na, mahataH kAryasya kAryadravyArabhyatvaniyamAt / tathApi vA tAratamye saMkhyaiva pryojiketi| na ca prcyo'pekssnniiyo'vyvsNyogsyaabhaavaat| tasmAt parimANapracayau mahata evArambhakAviti sthitiH| ato'nekasaMkhyA - prkaashH| vyaNukakAryavat paramANutrayArabdhasyApi bahutvahetukamahattvotpAdApattirityarthaH / nanu paramANudrayA. rabdhasyevANutrayArabdhasyANutvameva syAdityata Aha anytheti| tathA sati tritvAdisaMkhyAvaiyApattiraNudvayArabdhApekSayA tadviziSTArabdhe vizeSAbhAvAdityarthaH / pratyeka vyabhicArAdakAraNasvaJca syAditi bhAvaH / nanvaNUnAM saMkhyAvaicitryamaNuparimANatAratamyamedasampAdanopayogi, parimANe'vAntarakAraNabhedavyaGgyajAtibhedAcca na vyabhicAra ityata Aha aNuna eveti / tathApi tAratamye saMkhyaiva prayojikA, saMkhyAbhedaM vinA samudAye bhedkaantraabhaavaadityrthH| paramANukAryasya mahattvaprasaGga ityatreSTApattimAha astviti / tribhiH paramANubhirityarthaH / mahata iti / ananyathAsiddhAnvayavyatirekAbhyAM tathaiva kaarnntvnirnnyaadityrthH| nanu dhyaNukAdiparimANasya parimANAjanyatve'pi pracayajanyatvaM syAt , tasyApi mahattve kAraNatvAdityata Aha na ceti / ato'neketi / atredaM tattvam / vyaNukamahattvaM na parimANajanyaM saMkhyApracayAjanyamahattvaM pratyavayavamahattvena kAraNatvAt / na tvavayavaparimANatvena, paramANuparimANAd ghaNuke mahattvApatteH / nApi janyA'vayavaparimANatvena, gauravAt / nApi janyANutvena, tathA'darzanAt / mahattvavizeSe prkaashikaa| . samAnaparimANakapAladvayArabdhaghaTApekSayA samAnaparimANakapAlatrayArabdhaghaTe. mahattvaprakarSadarzanAt saMkhyApi kAraNamityarthaH / na ca tIMta eva bAdhakAtribhiH paramANubhidvarthaNukArambha iti vAcyam / parimANasya svApekSayotkRSTaparimANajanakatayA dvathaNukatryaNukayoraNutamatvApatyA nANuparimANaM parimANajanakamityagre vakSyamANatvAt / nanu parimANadayeti / mahatvasamAnAdhikaraNAyA eva bahutvasaMkhyAyA mahatvajanakatvamiti bhAvaH / nanu na vaiyarthaM dvitvatritvAdInAM kAraNatAvacchedakatvAdityata Aha pratyekamiti / saMkhyaiSa prayojiketi / tathA ca saMkhyAyAM aNuparimANajanakatve siddha Izvara iti bhAvaH / paramANukAryasyeti / yadyapi pUrva dvayaNuke mahatvaprasaGgaH kRtaH, tathApi dvathaNuke'pi paramANvArabhyatvaM niyamyamiti tatraiva iSTApAdanAzaGketi bhAvaH / nanu yathA nityavRttiparimANasyANuparimANasya vA'janakatvam tathA nityavRttiIzvaravRttisaMkhyayorapi na janakatvamityAza yenAha atredantatvamiti / nanviti / na ca mahataH kAryasya kAryadravyArabhyatvaniyamAdeva na dvathaNuke mahatvamiti vAcyam / nityasya svarUpayogyatvAtphalAvazyambhAvaniyamAt / gauravAditi / janyatvavizeSaNapravezeneti bhAvaH / mahatvavizeSa iti / pracayazUnyAvayavadvayArabdhaghaTAdiparimANe mkrndH| tana janaka, tathA nityavRttisaMkhyAtvAdinA bahutvasaMkhyA'pi janikA na syAt , na ca dhyaNukasya mahattvaprasaGgaH, kAryyasya mahataH kAryyadravyArabhyatvaniyamAdityAzayenAha atredaM tasvamiti / na tviti / yadyapi mahataH kAryasya kAryadravyArabhyatvaniyamAdeva na ghyaNuke mahattvApattiH, tathApi nityasya tasya svarUpayogyatve phalAvazyambhAvApattirityatra tAtparyam / . mahattvavizeSe iti / pracayazUnyAvayavadvayArabdhaghaTAdimahattve vyabhicArAdityarthaH / Page #534 -------------------------------------------------------------------------- ________________ paMcamastavake IzvarasAdhanam / ...... pariziSyate / sA apekSAbuddhijanyA, anekasaMkhyAtvAt / na cAsmadAdInAmapekSA prkaashH| 'niyatahetukatA''pattezca / mahattvAvAntarajAtikalpane gauravam / bahutvakalpanaJca prAmANikam / evaM dhyaNukaparimANaM na mahattvajanakam aNuparimANatvAt paramANuparimANavat , anyathA tasya mahattvajanakatve ghaNukasyApi mahattvaprasaGgaH, kintvavayavabahutvaM, parimANapracayAjanyamahattve avayavabahutvena kAraNatvakalpanAt / evaM dayaNukaparimANaM nANuparimANajanyaM parimANatvAd , aNuparimANatvAdvA / paramANuparimANaM na parimANajanakam aNuparimANatvAd dvathaNukaparimANavata / yattu nityaparimANatvAnna tajjanakaM vyomamahattvavaditi / tanna, avayava nityaparimANasya janakasvAbhyupagamAt / anyathA nityavRttisaMkhyAyA apyjnktvaaptteH| ato yaNukaparimANaM saMkhyAjanyaM parimANapracayAjanyatve sati janyaparimANatvAdityavayavabahutvAbhAvAd dvitvameva tajja. nakam / yadi ca dvathaNukavyaNukaparimANaM parimANajanyaM syAt , tadA kAraNaparimANApekSayA utkRSTaM syAnmahajjanyamahattaramahattamavadityaNuparimANataratamatvApattiH / utkarSazca na kAraNaparimANA'pekSayAsdhikadezatvaM, yeneSTApattiH syAt , kintu tarabantakAraNaparimANavAcakavAcyatvaM, tatpravRttinimittajAtimattvaM vaa| .. nanu paramANudvisvaM na parimANajanakaM nityavRttisaMkhyAtvAd, aNuvRttidvitvatvAdA, vyomadvathaNukavRttidvisvavat / evaM dvathaNukavRttibahutvaM na parimANajanakam , avayavavRttibahutvAt , paramANubahutvavat / yathA tryaNukamahattvasyANujanyasve dvathaNukasyApi mahattvaprasaGgaH, tathA'NuvRttisaM. khyAjanyatve'pi dvathaNukasya mhttvprsnggH| yathA ca parimANasya svotkRSTaparimANajanakatvAdaNutaratvaprasaGgaH tathA saMkhyAyA api samAnAdhikaraNaparimANotkRSTaparimANArambhakatvaprasaGgaH / ___ maivam / sargAdau paramANuvRttidvitvabahutvayorasiddhAvAzrayAsiddhaH, siddhau vA dharmiprAhakamAnabAdhAt / atha dvathaNukaparimANaM na dvitvajanyaM parimANatvAt , tryaNukamahattvaM nANuvRttibahutvajanyaM prkaashikaa| vyabhicArAdityarthaH / parimANapracayajanyamahatveti / parimANapracayAjanyamahatva ityarthe yathAzrute kalpanAsthalAbhAvAt / evaM dayaNukaparimANamiti / vipakSabAdhakantu aNutamatvApattiH pUrvamutaiveti draSTavyam / ato vyaNukaparimANamiti / atra hetau pracayapadAnantaraM . mAtrapadaM pUraNIyam , tena kapAlatrayArabdhaghaTaparimANaM dRSTAntaH, anyathA dRSTAntAlAbhAt / yadvA vyaNukaparimANasya parimANAjanyatve siddhe prayogoyamiti tadeva dRSTAntamupAdAya yathAzruta eva tatra hetuH / vipakSabAdhakamAha yadi ceti / aNuvRttidvitvatvAditi / atrANuvRttipadaM spaSTArtham / avayavavRttIti / avayavapadamaNuparaM tena kapAlAdibahutvasya ghaTAdiparimANArambhakatayA na vyabhicAraH / yadi ca bahutvasya kvacidapi na parimANajanakatvamiti pUrvapakSiturAzaya iti noktavya bhicAraH, tadAvayavapadaM spaSTArthameveti mantavyam / uktAzrayAsiddhibhiyA parimANaM pakSayati atheti / mkrndH| aNuvRttidvitvatvAdeti / atrANuvRttipadaM sphuTArtham / avayavavRttibahutvAditi / atrApi vRttyantaM sphuTArtham / anyatrApi bahutvasya tjjnktvaanbhyupgmaadityeke| avayavapadamaNuparaM tulyaparimANAdhikasaMkhyAramdhe mahattvotkarSeNa tasya tajjanakarave vyabhicArAdityanye / AzrayAsiddhyAdiparihArAya parimANaM pakSayati atheti / Page #535 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAalau [ 5 kArikAvyAkhyAyAM buddhiH paramANuSu smbhvti| tad yasyAsau srvjnyH| anyathA apekSAbuddharabhAvAt saMkhyA'nutpattau tadgataparimANAnutpAde'parimitasya dravyasyAnArambhakatvAt vyaNukAnutpattau vishvaanutpttiprsnggH| asmadAdonAmevA''numAnikyapekSAbuddhirastviti prkaashH| mahattvatvAt parimANatvAdveti cet / na / prasiddhadvitvabahutvajanyatve sAdhye siddhasAdhanA , aprasiddha taniSedhe sAdhyAprasiddheriti saMkhyaiva tajjaniketi vayam / sAmpradAyikAstu-dvayaNukaparimANAsamavAyikAraNatAprAhakaM mAnaM yadyaNuparimANaM viSayIkuryAt tadA parimANadvayAsamavAyikAraNatve gauravamiti dvitvamekaM viSayIkaroti / yadvA ekatvasya parimANAnArambhakarave sajAtIyanirUpitotkarSAnAzrayatvaM prayojakam , tacca paramANuparimANe'pi tulymityaahuH| Rjavastu-kAraNaparimANavata kAraNAnekavRttisaMkhyA'pyanvayAyanuvidhAnAt parimANahetuH / pranthastu saMkhyAnirapekSaparimANakAraNatvaniSedhapara iti samAdadhuH // tad yasyAsAviti // IzvarApekSAbuddhernityatvenAvinAze'pi tadutpAditadvitvAdenimittAnta prkaashikaa| prasiddhati / etacca sAmAnyalakSaNAnabhyupagantRparamatena dUSaNaM svamatItvaprayojakatve tAtparyyamiti / kecitta vastutaH sAmAnyalakSaNAnamrapagamepi na tayAlIkasyApi siddhiriti yathAzrutameva samyagitipratibhAti / sAmpradAyikAsviti / atredamarucivIjam-IzvarAsiddhidazAyAM paramANuvRttidvitvamasiddhaM parimANazca siddhamiti kluptakalpanAlAghavena parimANameva kAraNamucitamiti mantavyam / yadveti / atrApi paramANoraNutamatvAttatparimAraNepi sajAtIyanirUpitotkarSAzrayatvamastyevetyarucibIjamiti kecit / tadayuktam utkarSo yatrAdhikadezavyApakatvaM na tu tAratamyaM dvitvAdAvabhAvAt , tadabhAvasya ca sajAtIyApekSayA paramANuparimANe ekatve ca samAnatvAditi / idantvarucibIja parimANajanakatAvacchedakarUpAbhAva eva ekatvasya parimANAnArambhaprayojakaH, anyathA vibhAgAderapi tadArambhakatApatteH janakatAvacchedakaJcAvayavavRttyanekavRttisaMkhyAtvameveti / Rjavastviti / atrobhayahetukalpanemAnAbhAvaH / na cAvayavAnekavRttisaMkhyAtvamavayavaparimANatvazca parimANajanakatAvacchedaka mityeva mAnamiti vAcyam / tathA satyaNuttamatvApatteruktAdityarucivIjam / tvanimittAntaramadRSTaM vedasamAnaviSayaketyAditAtparyaviSayakatvaM tAtparyaviSayaviSayakatvaM tAvanmAtre ca sAdhye adhyApakatAtparyeNArthAntaramiti tAtparyApUrvakatvaM tAtparyavizeSaNam tathApyasmadAdereva svatantraM mkrndH| prasiddhati / etacca sAmAnyalakSaNAbhyupagantRmate duSaNam / svamate svaprayojakatvamityatra tAtparyam / sAmpradAyikAstviti / na cezvarAsiddhidazAyAM dvitvasya kalpanIyatayA dharmikalpanAta iti nyAyena parimANameva viSayIkarotIti vAcyam / mAnAntareNezvarasya sAdhitatvAt tdvssttmbhenedmityeke| atra kalpe'svarasa evaaymitynye| paramANoraNutaratvAt tatparimANe'pi sajAtIyanirUpitotkarSAzrayasvamastyevetyasvarasAdAha ityAhuriti / ubhayahetutve mauravamityasvarasamAviskaroti Rjavastviti / nimittAntaram - adRSTAdi / vettsmaanvissyketyaadi| atra vedapadaM svaparaM, tena laukikaprazaMsAcAkye na vyabhicAraH / Page #536 -------------------------------------------------------------------------- ________________ paMcamastavake] varasAyanam / 556 cenna / itaretarAzrayaprasaGgAt / jAte hi sthUkhakArya tena paramAmbAdyanumAvaM, tasmin sati ghaNukAdikrameNa sthuulotpttiH| astvadRSTAdeva parimANaM kRtamapekSAbuddhayeti cet| na / astu tata eva saH, kiM dRSTakAraNenetyAderasamAdheyatvaprasaGgAditi // 5 // / athavA, kAryetyAdikamanyathA vyAkhyAyate uddeza eva tAtparya vyAkhyA vizvadRzaH stii| ranAzena nAza iti bhAvaH // jAte hIti // mahattvotpatteH pUrva vyaNukasyApratyakSatvena lijhaabhaavaadityrthH|| atra kAryamuddezyatvam, uddezazca tAtparyam / tadviSaya eva vedasya prAmANyam / tacca parizeSAdvakturicchA / sA ca vedAthai nAsmadAdInAmiti tadAzrayezvarasiddhirityAha uddeza eveti // vedasyAyojanamAsamantAdbhAvena yojanaM vyAkhyAnam / taccAsmadAdInAM sarvavedAdarzinAM na niSkampapravRttiheturiti tavyAkhyAtRtayezvarasiddhirityAha / vyAkhyeti // IzvarAdi prkaashikaa| padArthagocaratAtparyamAdAyArthAntaramiti vedasamAnaviSayakatvaM dvitIyatAtparyavizeSaNaM, tacca vaidikavAkyArthagocaratvam / na caivaM laukikavAkye vyabhicAraH, samabhivyAhRtavAkyaparasvAdvedapadasya hetau ca satAtparyakapadaM vAdhitArthakazukavAkye vyabhicAravAraNAya pramANavAkyasya sarvasya pakSasamatvAceti dhyeyam / taadRsheti| tathA ca dhRtyAderityatra dhRtipadena vedadhArakatvaM yuktamiti, tadAzrayezvarasiddhiriti bhAvaH / / mkrndH| adhyApakatAtparyaviSayatvenArthAntaramata uktaM tAtparyApUrvaketi tAtparyavizeSaNam / tAtparyaviSayakANItyatra tAtparyaviSayoM viSayo yasyeti madhyapadalopI samAsa ityAhuH / na ca hetau satAtparyakapadaM vyartham , IzvaratAtparyamAdAya vAkyamAtrasya pakSasamatvena vyabhicArAbhAvAditi vAcyam / bAdhitArthake tattAtparyAbhAvena vyabhicArasambhavAt / ___ sA cetIti / tathA ca dhRtyAderityanena vedadhArakatvAdikamuktamiti tadAzrayezvarasiddhiriti bhaavH| . - mImAMsakamuddizya prakArAntaramAha athaveti / uddeza evetyAdi / tathAca vedai yasya tAtparya sa evezvaraH siSyati / idaM tu tAtpayevatIzrutiH pratyakSAdalIyasI na zrutimAtram , anyathA'rthavAdasthale pramANAntaraviruddho'pyarthaH sidhyediti yajamAnaH prastara ityAdizrutivalAt yajamAnAdeH prastarAdirUpatA'pi syAt , tAtparyavatyA eva zruteH prAvalyopagame tu yajamAnAdau prastarAdyabhedabodhane zrutestAtparyAbhAvAnna prAvalyaM kiMtu pratyakSasyaiveti na kAcidApattiranupapattivetyA. cAryavAcaspatimizrANAmmatamanusarati / mAyojanapadaM vyAkhyAti vyAkhyati / natvevaM sarvajJAnAkArasya pradIpavatsarvArthatvayotinaH Rgve. dAderalpajJAjIvAt vyAkhyA satI samIcInA bhavitumahatItyatastadvayAkhyAtRtayA vizvadRzaH sarvajJasya Izvarasya siddhiH / evaM tatkArikAghaTakadhRtyAderityatra dhRtirdhAraNam adhyayanam vedAdhyayanam svatantrapuruSaprayojyam ziSTairanuSThIyamAnatvAt ityanumAnena sAdhyaghaTakatayezvaraH sidhyti| dhRtyAderityAdipadenopAsanaM saMgRhyate,tathAca IzvaropAsanaMsadviSayakaM shissttairnusstthiiymaantvaaditynumaaneneshvrsiddhiH| padAdIzvaraM Page #537 -------------------------------------------------------------------------- ________________ 520 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 5 kArikAvyAkhyAyAM IzvarAdipadaM sArtha lokavRttAnusArataH // 6 // zrAmnAyasya hi bhAvyArthasya kArye purussprvRttinivRttii| bhUtArthasya tu yadyapi nAhatya pravartakatvaM nivartakatvaM vA, tathApi tAtparyatastatraiva prAmANyam / tathAhi vidhizaktirevAvasIdantI stutyAdibhiruttabhyate / prazaste hi sarvaH pravarttate, ninditAca nivarttate iti sthitiH| tatra padazaktistAvadabhidhA, tadvalAyAtaH pdaa'rthH| AkAGkSAdimattve sati cA'nvayazaktiH padAnAM padArthAnAM vA vAkyaM, tabalAyAto vAkyArthaH / tAtparyArthastu cintyate-tadeva paraM sAdhyaM pratipAdyaM prayojanamuddezyaM vA yasya, tadidaM tatparam , tasya bhAvastattvam , tad yadviSayaM, sa tAtparyArtha iti syAt / tatra na prathamaH, pramANenArthasya karmaNo'sAdhyatvAt / phalasya ca tatpratipattito'nyasyAbhAvAt / prazastaninditasvArthapratipAdanadvAreNa pravRttinivRttirUpaM sAdhyaM paramucyate iti cenna / gaGgAyAM ghoSa ityatra tIrasyA'pravRttinivRttirUpasyAsAdhyasthApi prtvaat| tIraviSaye pravRttinivRttI sAdhye iti tIrasyApi paratvamiti. cenna / svarUpAkhyAnamAtreNApi pryvsaanaat| na dvitIyaH / padavAkyayoH padArthatatsaMsauM vihAya pratipAdyAntarAbhAvAt / 'padazaktisaMsargazaktI vinA svArthAvinAbhAvena pratipAdyaM paramucyate' ityapi na sAmpratam / na hi yad yacchabdArthAvinAbhUtaM tatra tatra tAtparya zabdasya, atiprasaGgAt / tadA hi gaGgAyAM jalamityAdyapi tIraparaM syAt , avinAbhAvasya tAdavasthyAt / mukhya bAdhake sati tattathA syAditi cet / na tasminnasatyapi bhAvAt / tad yathA prkaashH| padAnAM sarvajJe nityajJAne vedAdeva zaktiprahAt tato'pi tatsiddhirityAha IzvarAdIti // lokavRtteti // laukikadRSTAnte vyAptigrahAdityarthaH // ___ vRddhavyavahAreNa kAryAnvite padArthe padAnAM zaktiH kAryAnvayazca vidhisamabhivyAhRtasya sAkSAt, tadasamabhivyAhRtasya ca paramparayeti matamAzrityAha AmnAyasyeti // bhaavyaarthsy-saadhyaarthsy|| yathA pathyaM bhukSva apathyaM na bhukSva ityasya sAkSAt kAryAnvayajJAnAt pravartakatva nivartakasve // bhUtArthasya-siddhArthasya // yathA pariNatisurasamAmraphalaM pariNativirasaM panasamiti vAkyasya tada. bhAvAd bhakSaNA'bhakSaNakAryatve tAtparyagrahAt paramparayA tathAtvamityarthaH / tadupapAdayati vidhizaktiriti // kAryatvajJAnajanane'pi pravRttyaupayikaM pravRttiviSayasyAnyApekSayA prAzastyajJAnaM, tadrUpasahakAryalAbho vidhizaktaravasAdaH, tallAbhazcottambhanam / tatsahakAritve mAnamAha prazaste hIti // padArthavAkyArthAbhyAM tAtparya bhedayituM prastauti tatreti // tadeva paraM yasya stutyAdivAkyasyetyatra parapadArtha vikalpayati sAdhyamiti // tadidamiti // vAkyamityarthaH // . nanu vAkyArthasya vAkyarUpapramANAsAdhyatve'pi tanniSThaphalasAdhyatayaiva tatsAdhyatA syAdityata Aha phalasya ceti // tasya ca dvitIyavikalpa eva pravezAditi bhAvaH // tIrasyApIti // sAdhyaphalabhAgitayA tIrasyApi sAdhyatvamityarthaH // svarUpeti // pravRttyAdau tAtparyAbhAve'pi tIrasya tAtparyaviSayatvAdityarthaH // padavAkyayoriti // stutyAdivAkyasya padArthavAkyArthabhinna ttippnnii| mAdhayati Izvagadoti / Ahatya sAkSAt / sA ca pravRttizca, icchAtaH-cikIrSAtaH / Page #538 -------------------------------------------------------------------------- ________________ 5821 paMcamastavake] IzvarasAdhanam / 'gaccha gacchasi cet kAnta ! panthAnaH santu te shivaaH| - mamopi janma tatraiva bhUyAd yatra gato bhavAn // ' ____ iti, mukhyArthAbAdhane'pi vAraNe tAtparyam / na ca paraM vyApakameva, avyApake'pi tAtparyadarzanAt / tad yathA-maJcAH krozantIti puruSa tAtparyam / na ca maJcapuruSayoravinAbhAvaH, nApi purusskroshnyoH| nApi tRtiiyH| taddhi pratipAdyApekSitaM, pratipAdakApekSitaM vA syAt / nAdyaH zabdaprAmANyasyAtadadhInatvAt , tathAtve vA'tiprasaGgAt / yasya yadapekSitaM, taM prati tasya paratvapraGgAt / tadarthasAdhyatvenA'pekSAniyama iti cet / na, kAryazApyabhedena sAdhyasya bahuvidhatve bhinnatAtparyatayA pAkyabhedaprasaGgAt / dhUmasya hi pradezazyAmalatAmazakanivRtyAdyaneka kAryam / AndhanadahanAdyanekaM jJApyam / tathA ceha pradeze dhUmodgama ityabhihite tAtparyataH ko vAkyArtho bhavet , cetanApekSAyA niyantumazakyatvAt / nA'pi pratipAdakApekSitaM, vede tadabhAvAt / __ caturthastu syAt / yaduddezena yaH zabdaH pravRttaH sa tatparaH, tathaiva lokvyutptteH| tathAhi-prazaMsAvAkyamupAdAnamuddizya loke prayujyate, tadupAdAnaparam / nindAvAkyaM hAnamuddizya prayujyate, taddhAnaparam , evamanyatrApi svayamUhanIyam / tasmAllokAnusAreNa vede'pyevaM svIkaraNIyam , anyathA arthavAdAnAM sarvathaivAnarthakyaprasaGgAt / sa coddezo vyavasAyo'dhikAro'bhiprAyo bhAva prAzaya ityanarthAntaramiti tdaadhaarprnnetRpurussdhaureysiddhiH| tathA ca prayogaH-vaidikAni prazaMsAvAkyAni upAdAnAbhiprAyapUrvakANi prazaM prkaashH| pravRttyAdAvapi tAtparyAttadavyApakatvAdityarthaH / na ca yadarthajJAnajanakatvaM yasya, tasya tatra tAtparyamiti vAcyam / dhUmo'stIti vAkyasyAgnijJAnAjanakatve'pyanau tAtparyAttadavyApakatvAditi bhAvaH // taddhoti / prayojanaM na vaktuH shroturvetyrthH| yatra vaktustAtparya tatra zabdasya prAmANyamiti sthiterAha zabdeti / atiprasaGgamevAha yasyeti / tathAca tAtparyabhedena vAkyabhedaH syAditi bhAvaH / tadartheti / zabdasya yo'rthastasya yatsAdhyaM pratipAdyasya cApekSitaM tatparaM, na tu tdsaadhympiityrthH| kAryeti / sAdhyaM janyaM jJApyaM vA ? ubhayasyApyanekatvAt / tathApi tAtparyabhedAdvAkyabheda eva syAdityarthaH / na ca prakaraNAdinA tAtparyaniyamAnna vaakybhedaapttiH| prakaraNaM hi na sAdhyaM niyamayati, azakyatvAt / na hi dhUmaM jijJAsamAnasya pratIyamAnadhumALUmaketupratItivanmazakAdinivRttina bhavati, pratipAdakAbhiprAyaniyamane ca siddhaM vedasya sakartRkatvamiti bhAvaH / cetaneti / eka evArthaH sarveSAM cetanAnAmapekSita ityatra niyAmakAbhAvAdbhinabhinArthApekSAyAM tAtparyabhedAdvAkyabhedaH syAditi bhAvaH / veda iti / tava darzane iti zeSaH / athaiveti / loke hi padAnAM svatantrAbhiprAyapUrvakatayA svArthapratipAdakatvadarzanAdvede'pi tathAtvaM tatpUrvakatayaiva yujyate / na ca laukikazabdebhyo vaidikAH zabdA anye eveti lokamaryAdA'tikramaH syAt / yato'nenaiva nyAyena laukikAnAmeva zabdAnAmarthavizeSe zakti prahAd vaidikAnAM tadbhinnatvAdagRhItazaktikatvAdapratipAdakatvaprasaGgaH / ata eva ya eva laukikAsta eva vaidikAsta eva cAmISAmarthA ityAhurityarthaH / nanUddezyatvaM necchAviSayatvaM, kintu vastvantarameve. tyata Aha sa ceti / loke tathaiva nizcayAdityarthaH / * vaidikAnoti / nanu sargAdyakAlInavaidikavAkyapakSatAyAmAzrayAsiddhiH, idAnIntanasya tasya 66nyA0 ku0 Page #539 -------------------------------------------------------------------------- ________________ 522 vyAkhyAtrayopetaprakAzayute nyAyakusumAlau [ 6 kArikAvyAkhyAyo sAvAkyatvAt pariNatisurasamAmraphalamityAdilokavAkyavaditi / evaM nindAvAkyAni hAnAbhiprAyapUrvakANi nindAvAkyatvAt pariNativirasaM panasaphalamityAdivAkyavat , anyathA nirarthakatvaprasaGgazca vipakSe vAdhakamuktam / ___ api ca no cedevaM, zrutArthApattirapi hIyeta / siddho hyarthaH pramANaviSayo, na tu tenaiva krttvyH| na ca pIno devadatto divA na bhuGkte ityatra rAtrau bhukta iti vAphyazeSo'sti , anupalambhavAdhitatvAt-utpattyabhivyaktisAmagrItAlvA divyApAravirahAt , ayogyasyAzaGkitumacyazakyatvAt / tasmAdabhiprAyastha eva pariziSyate, gtyntraabhaavaat| sa cedade nAsti, nAsti zrutApattiriti tdvyutpaadnaanrthkyprsnggH| tasmAt kAryAttAtparyAdapyunnIyate, asti prnneteti|| AyojanAt khalvapi / na hi vedAdavyAkhyAtAt kazcidarthamadhigacchati / na caikadezadarzino vyAkhyAnamAdaraNIyam / paurvAparyAparAmRSTaH zabdo'nyAM kurute matim / . iti nyAyenAnAzvAsAt / tricaturapadakAdapi vAkyAdekadezazrAviNo'nyathArthapratyayaH syAt , kimutAtIndriyAdantaravAkyasambhedaduradhigamAt / tataH sakalavedavedArthadarzI kazcidevA'nyupeyo'nyathA'ndhaparamparAprasaGgAt / sa ca zrutA'dhItAvadhUtasmRtasAGgopAGgavedavedArthastadviparIto vA na sarvajJAdanyaH sambhavati / ko pratyakSIkRtavizvatadanuSThAna etAvAnevAyamAnAya iti nizcinuyAt / kazcA'gTig niHzeSAH zrutImranthato'rthato vA'dhIyIta, adhyaapyeddhaa| atrApi prayogaH-vedAH kadAcit sarvavedArthavidyAkhyAtAH anuSThAtRmati prkaashH| pakSatve'dhyetrA'smadAdinA'rthAntaratvaM, svarUpAkhyAnaparaputrastutivAkye cAnaikAntikam / atrAhuHvaidikaprazaMsAvAkyAni vedasamAnaviSayakatAtparyArthapUrvakatAtparyaviSayakANi satAtparyavAkyatvAt laukikaprazaMsAvAkyavat / ___ yadi ca vede na svatantrapuruSA'bhiprAyapUrvakatA, tadA bhaTAnAM zrutArthApattyA zabdaH kalpyate iti rAdhAntavyAghAta ityAha-api ceti / nanu mA bhUcchRtArthApattyA zabdakalpanaM, yogyArthakalpanayevo. pptteH| maivam / kriyAkArakapadAnAmanyonyopasthApitA'rthAnvayabodhakatvaniyamavyutpatteH / anyathA gauH karmatvamAnayanaM kRtirityato'pi gAmAnayetyasmAdivAnvayavodhApatteH, puSpebhya ityAdau spRhayatItyAdizabdasamabhivyAhAraM vinA caturthyanupapattezca / na ca spRhayatizabdArthayoga eva caturthI sAdhuH / puSpamicchatItyatrApi cturthyaaptteH| tathApi svayaM smRtAnAmeva yogyAsannasAkAGkSapadAnAM zrutapadaiH sahaikArthapratipAdane tAtparyakalpanaM zrutArthApattiviSayaH syAditi cena / vede parasparasamabhivyAhRtapadAnAmekArthapratipAdane tAtparyopalabdheH / tasya coccAraNAbhiprAyAnyataraniyataviSayatvenobhayathA'pi IzvarasiddhirityAzayenAha gtyntraabhaavaaditi| kAryetyAdikArikAyAM dhRtyAderityapi vyAcaSTe sa ceti / zrutaH-zrotreNa sAkSAtkRtaH / adhIto-jJAnaviSayArthaH / dhRtaH-satatAbhyAsena dRDhasaMskAraH / tadviparIto vinaivAdhyayanaM jJAtasakalAGgopAGgavedArthaH, adhyApitadhAritAdivedArtho vaa| kadAciditi bAdhanirAsAya / ekadezadarzi prkaashikaa| ekadezadarzIti / pakSasame'pi vyabhicAra iti matenedam / vastuta idaM vizeSaNaM tyAjyameva makarandaH / ekadezadati / nanvIzvaravyAkhyAnamAdAya tasyApi pakSasamatayA kathamanaikAntikam , Page #540 -------------------------------------------------------------------------- ________________ mamuaaTes paMcamastavake ] iishvrsaadhnm| 523 calane'pi nizalArthAnuSThAnatvAt , yadevaM tatsarvaM tadarthavidyAkhyAtaM, yathA mnvaadisNhiteti| anyathA tvanAzvAsenAvyavasthAnAdananuSThAnamavyavasthA vA bhavedanAdezikatvAt / anuSThAtAra evAdeSTAra iti cet| na teSAmaniyatabodhatvAt / vedaghadvedAnuSThAnamadhyanAdIti cet / na / taddhi svatantraM vA, vedArthabodhatantraM vA ? / Adye nirmuultvprsnggH| dvitIye tvniymaapttiH| na hyasarvazAvizeSe pUrveSAM tavabodhaH pramANaM, na tvidAnIntanAnAmiti niyaamkmsti| ___ padAt khlvpi| zrUyate hi praNavezvarezAnAdipadam , taJca sArthakam , avigAnena zrutismRtItihAseSu prayujyamAnatvAt ghaTAdipavaditi sAmAnyataH siddhe ko'syArthaH ? iti vyutpitsovimarza sati nirNayaH, svargAdipadavat / uttamaH puruSastvanyaH prmaatmetyudaahRtH|| yo lokatrayamAvizya vibhartyavyaya iishvrH|| itya'rthavAdAt , yvvraahaadivdvaakyshessaadaa| tad yathA IzvarapraNidhAnamupakramya zrUyate prkaashH| vyAkhyAtavedAt , ziSyANAM zraddhayA pravartamAnAnAM nizcalAnuSThAnamastItyanaikAntikamityata uktam anusstthaatriti| tatrA'nuSThAtRNAmavyavasthitamatitvAbhAvAdityarthaH // ananuSThAnahetumAha avyavasthAnAditi / arthanizcayasyeti zeSaH / anyathA tvaniyatamanuSThAnaM syAdityAha avyavasthA veti / arthanizcayAvyavasthAnAdityarthaH / anAdezikatvAt-anaupadezikatvAdityarthaH / nanu pUrveSAmeva svatantravedArthajJAnaM pramANamAdhunikAnAntvapramANaM syAdityata Aha na hIti / na ca kazcit vedArtho'stItyanena rUpeNAsmadAdibhireva vyAkhyAnAdanumAne siddhasAdhanaM, yena rUpeNa vedArtho vyAkhyAta iti loke vyavahAraH, tAdUpyeNa vyAkhyAnasya vivakSitatvAt / yadvA vedA vyAkhyAnAmukUlatadviSayAnityajJAnabhinnajJAnasamAnaviSayA vAkyatvAd, vedA etadviSayA'nisyajJAnAnyajJAnavidhRtA dhRtavAkyatvAditi bhaavH| avigAneneti / nirarthakatayA prasiddhayabhAvenetyarthaH / ata eva stobharna vyabhicAraH, nirarthakatvenaiva teSAM prasiddheriti bhAvaH / yathA svargapade vidhizeSIbhUtArthavAdAcchaktiprahastathA prakRte'pItyAha nirNaya iti / arthavAdamAha uttama iti / yvvraahaadivditi| 'yavamayazcarurbhavati' 'vArAhI copAnad''vaitase kaTe prAjApatyaM dhinotI'tyatra yavavarAhavetasazabdAH kiM kaGguvAyasajambUnAM vAcakAH, uta dIrghazukazUkaravaJjulAnAmiti mlecchAryavyavahAradarzanAdvipratipattau mukhyArthAnadhyavasAye'nanuSThAnApattyA tatpadavadvedaprAmANyasaMzaye, pUrvapakSaHvyutpattiprAhakavyavahArAvizeSAt kaGgvAdAvapi zaktireva, pikanematAmarasapadeSu mlecchaprasiddharAdara. NAceti / rAddhAntastu-vasante sarvasasyAnAM jAyate patrazAtanam / modamAnAstu tiSThanti yavAH ___ prkaashikaa| pakSasame ca na vyabhicAra iti matenaivAyaM hetuH, tadvizeSaNapi vyabhicArApatteriti dhyeyam / dhRtyAderityabhiprAyeNAha vedA etadviSayeti / sarvajJatetyAdimUlasthakArikAyAM svatantratA-nityecchA, anantazaktiH, kAryamAtrakAraNatvam / nanUpadezAdireva vidhirastItyato mUlaM vidhiH preraNetyAdi / mkrndH| anyathA tAdRzasthale kadAcidanuSThAtRmaticalanasyApi sambhavena tatpadopAdAne'pi vyabhicArApatteriti cintyam / . dhRtyAderityabhiprAyeNAha vedA iti / Page #541 -------------------------------------------------------------------------- ________________ 524 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalo [ 6 kArikAvyAkhyAyAM sarvajJatA tRptiranAdizedhaH svatantratA nitymluptshktiH| anantazaktizva vibhovidhijJAH SaDAhuraGgAni mahezvarasya // iti // evambhUto'rthaH pramANabAdhita iti cenna / prAgeva pratiSedhAt / tathApi na tatra pramANamastIti cet / svarge astIti kA zraddhA / na chuktavizeSaNe sukhe kizcit pramANamastyasmadAdInAm / yAzikapravRttyanyathA'nupapattyA tathaiva tadityavadhAryate iticed / n| itaretarAzrayaprasaGgAt-avadhRte hi svargarUpe tatra pravRttiH, pravRttyanyathA'nupapattyA ca tvNdhaarnnmiti| pUrvavRddhapravRttyA tavadhAraNe'yamadoSa iti cenna / andhaparamparAprasaGgAt / viziSTAdRSTavazAt kadAcit kasyacidevaMvidhamapi sukhaM syAditi nAsti virodhaH, tanniSedhe pramANAbhAvAditi cet / tulyamitaratrApi / atrApi prayogaH-yaH zabdo yatra vRddharasati vRttyantare prayujyate sa tasya vAcakaH, yathA svargazabdaH sukhavizeSe prayujyamAnastasya vAcakaH, prayujyate cAyaM jagatkartarIti / anyathA nirarthakatvaprasaGge sArthakapadakadambasamabhivyAhArAnupapattiriti / etena-rudropendramahendrAdidevatAvizeSavAcakA vyaakhyaataaH| apica asmatpadaM lokavade'pi prayujyate, tasya ca loke nAcetaneSvanyatamadaH, tatra sarvathaivAprayogAt / nApyAtmamAtramarthaH, parAtmanyapi prayogaprasa. GgAt / api tu yastaM svAtantryeNoccArayati, tamevAha tathaivAnvayavyatirekAbhyAmavasAyAt / tato lokavyutpattimanatikramya vede'pyanena svaprayoktaiva vaktavyaH, anyathA'prayogaprasaGgAt / na ca yo yadoccArayati, vaidika mahaMzabda, sa eva tadA tasyArtha iti yuktam / tathA sati mAmupAsotetyAdau sa evopAsyaH syAt / ahaM sarvasya prabhavo mattaH sarva pravartate, ityupAdhyAyaziSyaparamparaivAtmanyaizvarya samadhigacchet , tathA ca upAsanAM pratyunmattakeliH syAt / lokavyavahArazcocchidyata / tasmAnnAnuvaktA'sya vAcyo'pi tu vaktaiveti sthite prayujyate-de asmacchabdaH svaprayoktRvacanaH asmcchbdtvaallokvditi| prkaashH| knnishshaalinH|| varAhaM gAvo'nudhAvanti' 'apsujo vetasaH' ityAdivAkyazeSarUpavedavirodhinImleccha. prasiddhirhe yeti mlecchaprasiddhau nirastAyAM niSpratipakSArthavyavahArAcchaktigrahaH / yatra tu vedavirodho nAsti, tatra pikAdipadeSvabhiyogavattvAnmlecchAnAM tatprasiddhirevAdaraNIyetyarthaH / prakRte vidhizeSIbhUtaM vAkyazeSamAha srvjnyteti| tRptiH-svbhogecchaavirhH| agaanidhrmaaH| uktavizeSaNe-duHkhAdisambhinnatvAbhAvAdiviziSTe / yAziketi / laukikasukhA'tizayasukhaM vinA bahuvittavyayAyAsasAdhye karmaNi pravRttirna syAditya'rthaH / eteneti / rudrAdipadeSvapi rudrasvyambaka ityAdivAkyazeSAnnirNaya ityarthaH / yadi asmacchabdasyoccArayitari zaktistadA 'vAcyastvayA madvacanAt sa rAje'tyatra kavirevAsmacchabdenocyatetyata uktaM svAtantryeNeti / anyakartRkatvenoccAraNAbhAvaH svAtantryam / ata eva 'gRbhNAmi te saubhagatvAye'tyAdAvapi nezvaravAcakatvam , asyAnyaparatayaiva IzvareNocAritatvAt / asmacchabdatvAditi / ananyaparAsmacchabdatvAdityarthaH / teSAmiti krameNa yacchandAdInAmartha Page #542 -------------------------------------------------------------------------- ________________ 525 paMcamastavake ] IzvarasAdhanam / ___ evamanye'pi yaH kaH sa ityAdizabdA drssttvyaaH| teSAM buddhayupakramapraznaparAma. AdhupahitamaryAdatvAt , tasya ca vaktRdharmatvAt / buddhayapakramo hi prakRtatvaM, jijJAsA''viSkaraNaJca praznaH, pratisandhAnaJca parAmarza iti / evaJca saMzayAdivAcakA apyunneyaaH| na ca jijJAsAsaMzayAdayaH sarvajJe pratiSiddhA iti yuktam / ziSyapratibodhanAyA. hAryatvenAvirodhAt / ko dharmaH kathaMlakSaNaka ityAdibhASyavaditi / etena dhigaho bata haMtetyAdayo nipAtA vyaakhyaataaH||6|| pratyayAdapi / liGAdipratyayA hi puruSadhaureyaniyogArthA bhavantastaM pratipAdayanti / tathAhi pravRttiH kRtirevAna sA cecchAto yatazca saa| tajjJAnaM viSayastasya vidhistajjJApako'thavA // 7 // pravRttiH khalu vidhikAryA satI na tAvatkAyaparispandamAtram , aAtmA jJAtavya ityAdyavyApanAt / nApIcchAmAtram, tata eva phalasiddhau karmAnArambhaprasaGgAt / tataH prayatnaH prishissyte| zrAtmazAnabhUtadayAdAvapi tasyAbhAvAt / taduktaM'pravRttirArambhaH' iti / seyaM pravRttiryataH sattAmAtrAvasthitAd, nAsau vidhiH, tatra zAstravaiyarthyAt / apratItAdeva kutazcit pravRttisiddhau tatpratyAyanArtha tadabhyarthanAbhAvAt / na ca pravRttisiddhau tatpratyAyanArtha tadabhyarthanAbhAvAt / na ca pravRttihetujananArtha tadupayogaH, pravRttihetoricchAyA jJAnayonitvAt / jJAnamanutpAdya tadutpAdanasyAzakyatvAt , tasya ca nirAlambanasyAnutpatterapravartakatvAcca, niyAmakAbhAvAt / prkaashH| kathanam / dharma iti / 'athAto dharmajijJAsA' ityanena zAstraprayojanamabhidhAya vizeSeNa dharmajijJAsoH zAstrArambhe ziSyajijJAsAmupAdAya mImAMsAbhASyam-'ko dharmaH kathaM lakSaNakaH kAnyasya sAdhanAnIti' yathetyarthaH / etena-buddhathupakramAdInAM vaktRdharmatvakathanena / garhAvismayakhedAnuzayAnAM vaktRdharmasvAdityarthaH // 6 // ___ loke liGAdInAmAptecchAyAM zaktiprahAdvede'pi sa evArthaH / na ca vedArthe asmadAdInAmicchA sambhavatIti tadAzrayezvarasiddhirityAha-liGAdIti / niyogo'bhipraayH| anyeSAM librthatve bAdhakasya vktvytvaadityrthH| pravRttiriti / anyatra jJAnAderapi pravRtipadavAcyatve'tra kRtireva sA vivkssitetyrthH| tathAca kRtikAraNecchAjJAnaviSayo vidhirityanyeSAM matam / svamatamAha tajJApaka iti / yathA cAptecchAviSayatvena pravartakajJAnaviSaya iSTasAdhanatvamanumIyate, tathA vakSyati / tacca paramatanirAsaM vinA na bhavatIti tanirAkartumAha pravRttiH khalviti / vidhikAryA-vidhijJAnakAryatyarthaH / Atmeti / ceSTAM vinA'pi vidhyarthasattvAdityarthaH / tata eveti / icchAmAtreNa vidhyarthani he bahuvittavyayAyAsasAdhyayAgAdyakaraNaprasaGgAdityarthaH / tata iti / kRtau nAyam , kriyamANayAga: syopayogAdityarthaH / zrAtmajJAneti / mokSakAmasya jJAna vidhAne bhUteSu dayAvidhAne ca ceSTAyA ttippnnii| vissystsyeti| tasya jJAnasya viSayaH kRtisAdhyatvamiSTasAdhanatvaMcAvidhiH vidhipratyayasyArthaH / Page #543 -------------------------------------------------------------------------- ________________ 526 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 7 kArikAvyAkhyAyAM tasmAd yasya jJAna prayatnajananImicchAM prasUte, so'rthavizeSastajjJApako vA'rthavizeSo vidhiH preraNA pravarttanA niyuktiniyoga upadeza ityanantaramiti sthite vicAryate / sa hi kartRdharmo vA syAt , karmadharmo vA, karaNadharmo cA, niyoktRdharmo veti ! na prthmH| iSTahAneraniSTAptarapravRttevirodhataH / asattvAt pratyayatyAgAt kartRdharmo na saGkarAt // 8 // prkaashH| abhAve'pi yatnasya sattvAdityarthaH / shraarmbho-ytnH| tatpratyAyanArthamiti / zAstrasya jJApakatayA svarUpasaddhetau shaastraanupyogaadityrthH| tadidaM paramatanirAkaraNaM vinA na siddhayati, tadarthamupanya. syati sa hIti / kartRdharmaH-pravartyapuruSadharmaH / spanda icchA prayatno vaa| karmadharmo'pUrvasya kriyAyA vA dharmaH kAryatvAdiH / karaNadharma iSTasAdhanatvaM zabdavyApAro bhAvanA vA / niyoktRdharma praaptaabhipraayH| tatra spandasya vidhitvaM dUSayati iSTahAneriti / avyAptyativyAptimyAmityarthaH / yatnasya vidhitvaM dUSayati apravRttariti / yatnamAtrasyAniTasAdhanasAdhAraNyAdityarthaH / icchAyA vidhitve vAdhakamAha virodhata iti / icchAyA vidhitve tayaiva tajjananAdvirodha ityarthaH / na cecchA jJAtA prayatnajananI, kintu sattayA / na ca lizavaNakAle sA satItyAha asattvAditi / na ca liGeva tAM janayati / tatra jJAnakAraNatvatyAgApatteH, liGa . prkaashikaa| kartRdharma iti mUlam / spando vA prayatno vA icchevetyarthaH, spandazca paramparAsambanthena kartRdharma ityavadheyam / karmadharmo viti mUlam / phaladharmo vA apUrvadharmo vA kriyAdharmo vetyarthaH / karaNadharmoM veti mUlam / zabdadharmo'bhidhA vA zabdArthIbhUtaprayatnadhamrmeSTasAdhanatvaM vetyarthaH / niyokta mkrndH| spanda iti / yadyapi spando na puruSadharmastathApi tadavacchinnazarIre spanda iti tathoktam / ttippnnii| tajjJApaka iti / yAga iSTasAdhanam prAptAbhiprAyaviSayatvAt iti rItyeSTasAdhanatvAnumApakaH kevalo'nanyalabhya prAptAbhiprAya eva vidhipratyayArthaH, natviSTasAdhanatvaM tathA tasyAnumAnalabhyatvAt , ananyalabhyasyaiva zabdArthatvAt , tathAca yajedityAdau vidhyarthAnumApakatayA vidhyarthatayA vA'pekSaNIyasyAbhiprayasyAzraya IzvaraH sidhyati / zabdapramANAtiriktasthalasAdhAraNapravRttikAraNacikIrSAjanakajJAnaviSayamiSTasAdhanatvameveti parizeSAtsAdhayati iSTahAneriti / cikIrSArUpecchavizeSasya vidhitvaM dUSayati virodhata iti / vidhyarthajJAnAdicchA jAyate tataH pravRttiriti nirvivAdam , itthaM ca yadIcchA vidhyarthaH syAttadA vidhyarthajJAnAt icchAjJAnAt pravRttyanukUlecchA jAyeta tadidamicchAjJAnaM mAnasapratyakSarUpameva, pratyakSe ca viSayasya kAraNatvAdicchayA jAyetetyanyo'nyAzraya iti bhaavH| nana laukikapratyakSe eva viSayasya kAraNatvaM na tu zAbde jJAne'to liGA icchAjJAnaM jAyeta tataH pravRttiriti kvAnyo'. nyAzrayo'ta Aha asatvAditi / icchAyA jJAnaM liGA jAyatAM nAma icchA tu kluptakAraNeneSTasAdhAnatAjJAnAdinaiva jAyate natu liGA'tastadAnImicchAyA anutpattyA pravRttiM prati svarUpasatkAraNIbhUtAyA icchAyA abhAvAt pravRttirna syaadityrthH| nanvastu liGapIcchAkAraNamata Aha pratyayatyAgAditi / iSTasAdhanatAjJAnasyecchAM prati kAraNatvaM sarvavAdisiddhameva, tatra yadi liDAdirapi kAraNaM Page #544 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / - sa hi na spanda eva, praatmaanmnupshyedityaadyvyaaptH| grAmaM gacchatItyAdAva. tivyAptezca / nA'pi tatkAraNaM prytnH| tasya sarvAkhyAta sAdhAraNatvAt / nanu na sarvatra prayatna eva prtthyaarthH| karotIyAdau prakRtyotirekiNastasyAbhAvAt / saMkhyAmAtrAbhidhAnena pratyayasya critaarthtvaat| tato liGAdighAcya eva prayatna iti / na, kuryAdityatrApi tulyatvAt / prayatnamAtrasya prakRtyarthatve'pi tasya parAGgatA''pannasya pratyayArthatvAnna tulyatvabhiti cet / na, tathApi tulytvaat| na caikasya tadAyakatve'nyasya tadviparyaya zrApadyeta / eko dvau bahava paSiSatItyAdau vyabhicArAt / tatra dvitIyasaMkhyecchAdikalpane karoti prayatate prkaashH| vinA'pIcchotpattezcetyAha pratyayeti / upAyagocarapravRttAviSTasAdhanatvajJAnasya hetutvanizcayAt tatsakIrNecchAyAH pravartakatve. lAghavAdiSTasAdhanataiva vidhirityAha saGkarAditi / / karotItyatra yatnasya kRdhAtunaivoktatvAdAkhyAtamAtrasya yatnArthatve paunaruktyaM syAditi nAkhyA. tamAtraM yatnamabhidhatte, kintu liGevetyAha nanviti / nanu yadi prakRtyarthAtirikto nAkhyAtArthaH, tadA tatprayogo vyartha ityata Aha saMkhyeti / ekatvAdisaMkhyAmAtramAkhyAtA'rthaH, tatpratyAyanArthameva tatprayoga ityarthaH / tarhi liGapi na yatnArthaH, kuryAdityatra paunaruktyApatteH / athAkhyAtAt kRtarupa sthitAvapi tAtparyAbhAvAt sA nAnvIyate, 'kintu saMkhyAmAtram , tarhi karotItyAdAvapi tulyamityAha kuryAdityatreti / yadi kuryAdityatraM yatnamAtraM kRdhAtvarthaH, tasya cacai trAdisambandhitvamanukUlatvaM vA pratyayArtha iti vizeSaH, tadA karotItyAdAvapi tulyamiti zaGkottarAbhyAmAha prayatnamAtrasyeti / api ca kRterdhAtvarthatve'pi pratyayasya tadarthatvaM na doSAya, prakRtipratyayayoranyatra samAnArthatvadarzanAdityAha na ceti / ekasya prakRtirUpasya, anyasya pratyayarUpasya, tadviparyayastadavAcakatvamityarthaH / athaika ityAdau prakRtyarthAtiriktaM dvitIyamekatvAdikam , eSiSatItyatrAparecchA pratya yArthaH, tadA karotItyatra yatnAntaramevAkhyAtArtha ityastvityAha tatreti / nanu dvitIyasaMkhyecchA ya prkaashikaa| dharmo veti mUlam / vakturabhiprAya ityrthH| tatra na prathama iti mUlaM kartRdharmo vetyanenaiva kArikAbhAgena yadyapi gatArtha tathApyasya pratijJAtvaM kArikAbhAgasya copasaMhAratvamiti mantavyam / yadvA spandAdau kartRdharmona prathama ityevaMparatvena kArikottaraM yojanIyam / iSTahAnerityAdimUlam / spandasya vidhitve'vyAptirAtmAnaM pazyedityatrAtivyAptizca, grAmaMgacchatItyatra yatnasya vidhitve prAmaM gacchedityatra yatnapratItyAvapyapravRttiH, icchAyA vidhitve icchAyA ivecchAjanakatve virodho, liGgazrutikAle tasyA asatvaJca liGavecchAjanane pratyayatyAgo'nyatra pratItakAraNatyAgaH, icchAdijJAnasya cecchAdijanakatve yAgacikIrSAvAnityato'pi pravRtyApattirityapravRttireva dUSaNam / iSTasAdhanatAsahitecchAyA vidhitve .. mkrndH| tatra na prathama iti mUlaM kartRdharmo neti kArikayA gatArthamiti yadApi, tathApi spandAditrike prathamaH spando netyarthaH / upasaMhArazca kartRdharmo netyeke| . TippaNI manyeta tadA tadvathatireke'pi liAdiricchAM janayedato vyatirekavyabhicAraH syAt , tatazca pratyayasya iSTasAvanatAjJAnasya kAraNatvaM parityajyetAto necchApi vidhyarthaH kiMtu saMkarAt iSTasAdhanAjJAnasaMkIrNecchAyA upAyagocarapravRttau kAraNatvAt iSTasAdhanatena viSyartha ityarthaH // Page #545 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAjalA [ 7 kArikAvyAkhyAyAM ityAdAvapi tathA syAt / pratyekamanyatra sAmarthyAvaghRtau sambhede tathA klpnaayaastulytvaat| ___ ratho gacchatotyAdau tadasambhave kA gatiriti cet , tantavaH paTaM kurvantItyatra yaa| lokopacAro'yamaparyanuyojya iti cettulym| liGaH kAryatve vRddhavyavahArAvyutpattI sarva samaJjasam / AkhyAtamAtrasya tu na tatheti cet / na vivaraNAderapi vyutptteH| asti ca tadiha-kiM karoti ? pacati, pAkaM karotItyarthaH ityAdidarzanAt / tathApi phalAnukUlatA''pannadhAtvarthamAtrAbhidhAne tadatiriktaprayatnAbhidhAnaka prakAzA nAnanubhavAnna tathA, prakRtipratyayayoH sAmyenAnvayAnupatterityata Aha pratyekamiti / tathA cobhyopsthiteraavshyktvenaiksyaannvye'pydossaadityrthH|| ___ratho gacchatItyAdAvityAdipadAjjAnAti yatate nidrAtItyAdermahaNam / tatra dhAtvarthAnukUlathanA. bhAve'pyAkhyAtaprayogAt / yadi cA'cetane vyApAramAtramAkhyAtArthaH, tadA cetane'pi tayetyarthaH / kRdhAtoryatnArthatvasyobhayasiddhatvAdacetane yathA karoteH prayogo lAkSaNikaH, tathA ratho gacchatItyAdA. vAkhyAtasyetyAha tulyamiti / liGaH svA''tmani pravartakatvena jJAte kAryatAjJAne vRddhavyavahAreNa zaktiprahAttasya prayatnArthatve mAnamasti, na tvAkhyAtamAtrasyetyAha liGa iti / pacati pAkaM karo. tItyAdau yatnArthakakarotinA sarvAkhyAtavivaraNAd dRddhavyavahArAdiva bAdhakaM vinA vivaraNAdapi vyutpatteH / kiM karotIti yatnavizeSaprazne, pacatItyuttarasya yatnArthatvaM vinAnupapattezca prakRte'pi mAnamastItyAha vivaraNAderiti / nanu dhAtuH svarUpeNa svArtha bhAvamAha, AkhyAtantu yAvatA karmakSaNanizcayena phalaM siddhayati tAvati vartate, odanaM pacatIti darzanAt , na Tekena karmakSaNenodanaH siddhayati, ataH phalArtho vyApArasamUho bhAvyatvAdbhAvanetyucyate, bhAvyamAnastu tasya phalasAdhanatvAt , phalAnukUlatAviziSTayatnavAcyatve tu kalpanAgauravamiti zaGkate tathApIti / pacestAvasuSabuSaprakSepaNAdivyA. pArakalApa evaarthH| tasyaiva rUpaparAvRttilakSaNaphalaM pratyanukUlatA pAkhyAtavAcyA / adhikayatna syApi vAcyatve gauravamiti shngkaarthH| tAvanmAtraparaM-dhAtvarthasya phalAnukUlatAmAtraparaM, na tu yatnaparamityarthaH / zrodanaM pacatItyatra dhAtvarthaH pAka odanAnukUla ityarthe kASThenaudanaM pacatItivadodanaM pAkena karotIti prayogaprasaGgAt / na ceSTApattiH / kiM karoti ! pacati, pAkaM karotItyanubhavasya sArvalauki prkaashikaa| cAvazyakalpanIyeSTasAdhanatAsaGkara iti lAghavAdiSTasAdhanataiva vidhirstvityrthH| kASThenaudanaM pacatI. tivaditi / yadyapi tatra kASThakaraNakaH pAkaH zrodanAnukUla ityanvayasambhave'pi na tAdRzaprayoge'pi pAke pAkakaraNakatvAnanvayAt pAkena ca pacatIti na prayogaH, tathApi pAkaM karotIti vivaraNena syAdityatraiva tAtparyam / vastuta zrodanaM pacatItyatra zrodanAnukUlaH pAka ityarthe odanaM pAkeneti vivaraNaM syAt tRtIyayAnukUlatvalAbhAditi mUlArthaH, evazcaudanaM pacatIti vaktavye odanaM pAkeneti prayogaH syAditi prakAzasyApi tadanusAriNI vyAkhyeti na kadAcinmUlaprakAzayorasaGgatirityavadheyam / __ mkrndH| kASThenaudanaM pacatItivaditi / yadyapi kASThakaraNakaH pAka adanAnukUla ityanvayasambhavAt prayoge'pi pAkena pacatIti na prayogaprasaGgaH, pAke pAkakaraNatvAnanvayAta, tathApi pAka karotIti Page #546 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrsaadhnm| 526 lpanAyAM kalpanAgauravaM syAt, ato vivaraNamapi tAvanmAtraparamiti cet / bhavedapyevaM, yadi pAkeneti vivRNuyAt , na tvetadAsti / dhAtvarthasyaiva pAkamiti sAdhyatvena nirdezAt / tatastaM pratyeva kiJcidanukUlatA''pannaM pratyayenAbhidhAnIyamiti yuktm| tathApi tena prayatnenaiva bhavitavyaM, na tvanyeneti kuta iti cet / niyamena tathA vivaraNAt / bAdhakaM vinA tasyAnyathAka mazakyatvAt / anyathA'tiprasaGgAt // 8 // __ syAdetat, yasya kasyacit phalaM pratyanukUlatA''pattimAtrameva karotya, na tu prayatna eva, so'pi hyanenaivopAdhinA pratyayena vaktavyo, na tu yatnatvamAtreNa, prayatnapadenAvizeSaprasaGgAt , tadaraM tAvanmAtramevAstu lAghavAya, anyathA tvanukUlatvaprayatnatve dvApAdhI kalpanIyau, acetaneSu sarvatra gauNArthAstiko'sati bAdhake kalpanIyA iti cet / atrocyate prkaashH| katvAt , kanvayAnupapattezceti pariharati bhavedapyevamiti / evamapyanukUlavyApAramAtramAkhyAtArtho'stu, na tvanukUlayatnaH, tathAtve bAdhakaM vinaivAkhyAtamacetaneSu gauNaM kalpyamiti gauravamityAha tathApIti / yatnArthakarotinA''khyAtArthasya vivaraNAt tasya cAbAdhitatvAt pramANavato gauravasyApi nyAyyatvAdityAha niyameneti // 8 // nanu karotirna yatnArthaH, kintvanukUlavyApAramAtrArthaH, yatno'pyanukUlatvenaivAkhyAtArthaH / anyathA AkhyAtArthasya yatnapadaparyAyatApatteH / ata eva-yatna evAkhyAtArthaH, prAnukUlyantvanvayalabhyam-ityapAstam / evazva dhAtvarthasya pAkAdeH saadhytaa'pyuppdyte| na ca dhAtunaiva svArthaH sAdhyasvenocyate iti vAcyam / pAka ityatrApi tatpratItyApatteH / yatnasya vAcyatvena gaurvaaptteH| mukhye bAdhakaM vinava ratho gacchatItyAdAvAkhyAtasya gauNatvApAtAccetyAha-yasya kasyaciditi / kriyAjanyatvAvizeSe'pi yatnajanyatvAjanyatvapratisandhAnena ghaTAGkurayoH kRtAkRtavyavahArAt tRjanta. 'kRdhAtuvyutpanakartRpadasya kRtyAzrayavAcakatvAca kRtro yatnArthatvam / kriyAmAtrArthatve tu kriyA''zrayaH kartRpadArthaH syAditi kArakamAtre'tiprasaGgaH / evazca kRo yatnArthatvAt tena cAkhyAtavivaraNAttasyApi prkaashikaa| kanvayAnupapattazceti / caitra zrodanaM pacatItyatreti zeSaH // 8 // parimalastu tathApi pAkasiddhatA pratIyeta, na tu sAdhyateti siddhatAjJApakaprayogopalakSaNaparaM pAkenetyuktamiti / ata eveti / yatnapadaparyAyatApatterevetyarthaH / nanvaSTApattirityata Aha gauravApatteriti / yatnatvApekSayA vyApAratvasya sAmAnyatvAditi bhAvaH / makarandaH / vivaraNaM na syAdityatraiva tAtparyam / yadvA etadasvarasAdeva svayaM hetvantaramAha kanvayAnupapattezveti, caitra zrodanaM pacatIti shessH| parimalastu evaM pAkasya sAdhyatA na pratIyeta, kintu siddhatA, tataH pAkasiddhatAsApakaprayogopalakSaNaparaM pAkenetyuktamiti // 8 // . ata eveti / yatnapadaparyAyatApatterityarthaH / nanvaSTApattAvapi na kSatirityAzaGkayAha gauravApattariti / vyApArasya sAmAnyatayA laghutva mityabhimAnenedam / 67 nyA0 R0 Page #547 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAjalo [ 9 kArikAvyAGgyAyo kRtAkRtavibhAgena krtRruupvyvsthyaa| yatna eva kRtiH pUrvA parasmin saiva bhAvanA // 9 // yatnapUrvakatvaM hi pratisandhAya ghaTAdau kRta iti vyavahArAt / hetusattvapratisandhAne'pi yatnapUrvakatvapratisandhAnavidhurANAma DarAdau tadavyavahArAt karotyartho yatna eva tAvadavasIyate / anyathA hi yatkiJcidanukUlapUrvakatvAvizeSAd ghaTAdayaH kRtAH, na kRtAstvaGkurAya iti kuto vyvhaarniymH| tena ca sarvamAkhyAtapadaM vipriyate iti sarvatra sa evArtha iti nirnnyH| tathA ca samudite pravRttaM padaM tadekadeze'pi prayujyate, vizuddhimAnaM puraskRtya brAhmaNe zrotriyapadavat / prkaashH| yatnArthakatvamityAha kRtAkRteti / kRtizca karotyarthaH / evamAkhyAtasya yatnapadaparyAyatA''patti nirasyati pUrveti / parasminnuttarakAlavartini dhAtvarthe sati saiva kRtireva pUrva sAdhanIbhUtA bhAvanetyucyate / tena phalasAdhanIbhUtaH prayatno bhAvanA, saiva cAkhyAtavAcyA / yadA phalAnukUladhAtvarthapUrvAparavyApArapracayajanikA pUrvAparasmin pUrvAparIbhUtatve sati kRtirAkhyAtArtho bhAvanA / bhAvyate phalamanayeti vyutpattyetyarthaH / ___ nanvevaM pUrvAparIbhUtatvaM yatnatyamanukUlatvazceti tritayamAkhyAtavAcyamiti tadabhAve kathamAkhyAta. padamacetaneSu prayujyate ityata Aha tathA ceti / yatnaraya pUrvAparIbhUtatvAnukUlatve pravRttamAkhyAtaM, dhAtva'rthasya phalAnukUtAmAtre ratho gacchatItyAdau prayujyate iti lAkSaNikamityarthaH / samuditapravRttasya padasyaikadeze prayoge nidarzanamAha vizuddhimAtramiti / zrotriyaMzchando'dhIte ityanuzAsanAcchando. 'dhyetRbrAhmaNavyaktiH, janmanA brAhmaNo jJeya iti smRterjanmasaMskAravidyAsamudAyavadbrAhmaNavyaktirvA zrotriyapadazakyA ato vizuddhabrAhmaNamAtre yathA lakSaNayA prayogaH, viziSTazaktapadasya vizeSaNe zakyasambandhini tAtparyAdityarthaH / nanu zakyaikadeze prayogo na lAkSaNikaH, upasthityarthaM hi lakSaNA, viziSTazaktapadAdviziSTopasthitau vizeSaNamapyupasthitamevetyayogyatayA vizeSyAMzamapahAya vizeSaNAnvayasya mukhyavRttyaivopapatteH / maivam / tasya dharmyantarAnvitatvenopasthitasyetaradharmyanAkAkSitatayA svatantratadupasthityartha lakSaNAyA nyAyyatvAt / ata eva 'puroDAzakapAlena tuSAnupavapatI'tyatra puroDAzaprayojanakatvenopasthitasya kapAlasya prayojanAntarAnAkAkSitatvAt svtntrkpaalopsthitye'dhisstthaanlkssnnaa| paGkajaM kumudamityatra prkaashikaa| yojanAmAtrabhedAyAha yadvA phalAnukUleti / arthapradarzanapUrvakaM yojayati puurvaaprsminniti| nanvevamiti / yadyapi kRtAkRtetyAdinA yatnatvasya yatnapadaparyAyatApattyAnukUlatvasya vAcyatAparaM pratIyate na tu pUrvAparIbhUtatvasyApi vAcyatve kAcana yuktiruktA, tathApi tatprakArakapratItyanurodhena pUrvAparIbhUtatvamapi vAcyamiti tritayamapi vAcyamityuktam / , mkrndH| nanvevamiti / yadyapi dvayavAcyatayaiva yatnapadaparyAyatAnirAsastathApi pUrvAparIbhUtatvaprakArakapratItimabhyupetya tadapyAkhyAtapadavAcyamityuktamiti dhyeyam / ttippnnii| karotyartho yatna eveti / yattu zAbdikAH kRto yatnArthatve yatadhAtoriyAkarmakatvApattiriti, tanna, dvitIyArthaprakArakAnvayavodhaM prati yatadhAtujanyayatnaviSayakopasthititvenaiva pratibandhakatvaM kalpyate na tu kRjadhAtujanya pasthititveneti naapttynuppttii| Page #548 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / anyathA'pi madhyamottamapuruSagAminaH pratyayAH, prathame puruSe jAnAti icchati prayatate adhyavasyati zete saMzete ityAdayazca gauNArthI evAcetaneSu / na ca vRttyantareNApi prayogasambhave zaktikalpanA yuktA / anyAyazcAnekArthatvamiti sthiteH| ata evAnubhavo'pi-yAvaduktaM bhavati pAkAnukUlavartamAnaprayatnavAMstovaduktaM bhavati pacatIti / evaM tathAbhUtAtivRttaprayatno'pAkSIditi / evaM tathAbhUtabhAviprayatnaH pakSyatIti / na tu pacatIti pAkAnukUlayatkiJcidvAniti / anyathA'tithAvapi parizramazayAne pavatIti pratyayaprasaGgAt / api ca karttavyApAra eva kRmarthazcetanazca kartA, anyathA tvyvsthaa'nupptteH| na hyabhidhIyamAnavyApAravattvaM kartRtvam , anabhidhAnadazAyAM kurvato'pyakartRtvaprasaGgAt / nApyAkhyAtapratyayAbhidhAnayogyavyApArazAlitvaM kartRtvaM, yogyatAyA evAnirUpaNAt / phalAnaguNamAtrasya sarvakArakavyApArasAdhAraNatvAt / nApi vivakSAto niyamaH avivakSAdazAyAmaniyamaprasaGgAt / svavyApAre nedamaniSTamiti cet| evaM tarhi 'svavyApAre ca kartutvaM sarvatraivAsti kArake' iti nyAyena karaNAdivi. lopprsnggH| na svavyApArApekSayA karaNAdivyavahAraH, kintu prdhaankriyaapekssyaa| asti hi kAzcit kriyAmuddizya pravarttamAnAnAM kArakANAmavAntaravyApArayogo, prkaashH| padmagatatvena upasthitasya paGkajanikartRtvasya dharmyantaranirAkAkSitatvAt kumudaparatve paGkajapadasya lakSaNeti vipazcitaM dvitIyAdhyAye / __ apica acetaneSu sarvatrAkhyAtasya gauNatvaM mA bhUditi mAninastava yatnasyAkhyAtavAcyatvAnabhyupagamaH, tacca tavApyApatitamityAha anyathA'pIti / madhyamottamapuruSaliDoH sambodhyavaktRviSayatvAccitrasyAdau ttpryogH| prathamapuruSe'pi jAnAtItyAdiprayogazcA'cetane tvanmate yathA gauNastathA'smanmate ratho gacchatItyAdAvapi prayoga ityarthaH / na cAkSAdipadavadanekArthatvam / aMkSAdipadavaidhahNa ekatraiva vAcakatA, anyatra vRttyantareNApi prayogopapatterityAha na ceti / aMtravAnubhavaM pramANayati ata eveti / atithAvapIti / zramAcchayAnasya zramazAntaH pAkAnukUlatvAdityarthaH / kartRrUpavyavasthayeti vyAcaSTe api ceti| yasya vyApAraM dhAturAkhyAtaM vA prAdhAnyenAbhidhatte, svatantrazcetano'cetanazca sa kartetyatrAbhidhAnaM yadi vizeSaNaM, tatrAha na hoti / kartRtvamajJAtvA tatra kartRpadaprayogAbhAvAdavagate kartRtve zabdena tadabhidhAnam , tena kartRtvAvagama ityanyonyAzrayazceti bhAvaH / athAbhidhAnamupalakSaNamupalakSyA ca tadyogyatA, tatrAha nApIti / yogyatvAvacchedakarUpAjJAne asyA jJAnAdityarthaH / na ca pradhAnakriyAnukUlavyApAratvameva tadavacchedakamativyApterityAha phaleti / phalAnukUlavyApAracattayA yatkArakaM vivakSyate, sa karteti noktadoSa iti mataM nirasyati nApIti / nanu svavyApAre sarveSAM kartRtvamiSTamevAnyatra karaNatvAdityAha svavyApAra iti / tIti / pradhAnakriyApekSayaiva prkaashikaa| akSAdipadavaidhayeNeti / tatrevAtra tulyavatprayogAbhAvenetyarthaH / dhAturAkhyAtaM veti / dhAtorvyApAraphalavAcakatvavikalpenAyaM vikalpaH / mkrndH| akSAdipadavaidhamrtheNeti / vinigamakAbhAvAttatrobhayatra zaktyA nAnArthatvamatra caikatraiva niru pAdhiprayoga ityatra lakSaNA, anyathA gaGgAdipadasyApi tIrAdau lakSaNA na syAdityarthaH / Page #549 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAalau [10 kArikAvyAkhyAyAM na tvavAntaravyApArArthameva teSAM pravRttiriti cet / tarhi tadapekSayaiva kakarmAdivyavahAravizeSaniyame kiM kAraNamiti cintyatAm / svAtantryAhIti cet| nanu tadeva kimanyat prayatnAdisamavAyAditi vivicyAbhidhIyatAmiti / tasmAt sarvatra samAnavyApAra evAkhyAtArthaH // 6 // tathApi phalAnuguNataivAstu pratyayasya pravRttinimittaM,prayatnastvAkSepato lapsyate iti cet, na bhAvanaiva hi yatnAtmA srvtraakhyaatgocrH| tayA vivaraNadhrauvyAdAkSepAnupapattitaH // 10 // kena hi tadAkSipyeta / na tAvadanukUlatvamAtreNa, tasya prayatnatvenAvyApanAt / na hi yatnatvaikArthasamavAyyevAnukUlatvam / ata eva na saMkhyayA, tasyAH saMkhyeyamAtraparyavasAyitvAt / karDeti cet / na / drvymaatrsyaakrtRtvaat| vyApAravatazcAbhidhAne vyApArAbhidhAnasyAvazyAbhyupagamanIyatvAt / nApi dhAtvarthena tdaakssepH| vidyate ityAdau tadasambhavAt / na hyatra dhAtvartho bhAvanA'pekSI, sattAyA nitytvaat| tatra na bhaviSyatIti cet / na / puurvaapriibhuutbhaavnaa'nubhvsyaavishessaat| bhAvanoMparAgeNa hyatathAbhUto'pyarthastathA bhAsate iti / na ca padAntaralabdhayA bhAvanayA: prkaashH| tatkartRtva karaNAdivyAvRttaM tasyaiva kiM lkssnnmityrthH| syaatntryaadiiti| 'svatantraH karteti' pANi nilkssnnaadityrthH| tasyAnyasya vyavasthAbIjasyAbhAvAjjJAnacikIrSAkRtisamavAyitvameva tadvAcyamityAha nanviti // 9 // AkSepeti / pAkAdInAM yatnaM vinA'nupapatterityarthaH / pAdatrayasya prAgeva vivRtatvAdantimaM pAdaM myAcaSTe kena hIti / tatprayatnatvamityarthaH / na hIti / prayatnasyApyanukUlasvAt , tathAtve vA ratho gacchatItyAdi tavApi gauNaM syaadityrthH| tasyA iti / saGkhyayA saGkhyeyamAtrAkSepe'pi na prayatnAkSepaH, prayatne samayAyA abhaavaadityrthH| kaSeti / zrAkhyAtavAcyenetyarthaH / paramate tasyA''khyAtavAcyatvAt / kartA na dravya. mAtraM, dravyamAtrasyAyatnavattvAt tena yatnasyAnAkSepAdityAha dravyamAtrasyeti / nApi vyApAravanmAtraM, yatnarahitasyApyacetanasya vyApAravattvAt , yatnarUpavyApAravadabhidhAne tu prayatno'pi vAcya eva syAdityAha vyApAravatazceti / tatreti / zrAkSepa iti zeSaH / pUrveti / pacatItyAdAviva dhAtvarthAnukUlayatnAnubhavAdityarthaH / nanu sattAyA nityatve pUrvAparIbhAvo viruddha ityata Aha bhAva prkaashikaa| anupasthitena kA kathamAkSepa ityata Aha zrAkhyAtavAcyenetyartha iti / . pacatItyAdAviveti / tathA ca tatrApi tadAkSepa Avazyaka iti bhAvaH / nanu yatna mkrndH| nanu kartA'pyanupasthitaH kathamAkSepahetuH syAdata Aha AkhyAtavAcyeneti / pacatItyAdAviveti / tathA ca tatrApi tadAkSepa Avazyaka iti bhAvaH / TippaNI vyApyena vyApakamAkSipyate anukUlatvantu kriyAntarasAdhAraNaM na yanatvavyApyamityAha tsyeti| yatnatvaikArthasamavAyIti / ytntvaashrymaatrvRttiityrthH| tatra netyAdi / anyatra tu syAditi shessH| nityAyA api sattAyAH tiGantadhAtvarthatayA sAdhyatvena pratIyamAnatayA pacatItyAdAviva bhAvanAnvayAvizeSe'pi bhAvanAkSepakatvAbhAvAdityarthaH / Page #550 -------------------------------------------------------------------------- ________________ paMcamastavake iishvrsaadhnm| nukUlatAyAH prtyyaarthsyaanvyH| tadasambhavAt / na khalu prakRtyaiva sA'bhidhIyate / dhAtUnAM kriyAphalamAtrAbhidhAyitvAt / anyathA pAka ityAdAvapi bhAvanA'nubhava. prasaGgAt / nApi caitra ityAdinA padAntareNa / prakRtipratyayayorubhayorapyakArakArthatvAt // odanamityAdeH kArakapadatvAt tasya ca kriyopahitatvAt tenAbhidhAnamAtepo pA, kathamanyathaudanamityukte, kiM bhuGkte pacati veti vizeSAkAGkSati cenna / pacatItyukte kimodanaM temanaM veti vizeSAkAGkSAdarzanAt / sA cApAbhidhAnayoranyatarabhantareNa na syAt / tasyAM dazAyAM na cedAtepo nUnamabhidhAnameveti // prkaashH| neti / tadasambhavAditi / zrodanaM pacati caitra ityatra padAntareNa bhAvanA'nupasthAnAdityarthaH / asmAkantu anukUlayatnopasthitAvapi ayogyatayA sa nAnvIyate iti bhaavH| na hi dhAtunaiva bhAvanoparaktArtho'bhidhIyate ityata Aha na khalviti / prakRtyA dhaatunetyrthH|| __phalasya dhAtvarthatayA pacyartho viklittiAghavAd , na tu tatphalako vyApAro'dhaHsantApanAdiH / na caivaM vyApAravigame phalasattvakAle pacatIti pryogaapttiH| dhAtvarthAnukUlavyApAravattvasyAkhyAtAryatayA vyApArakAla eva pacatIti prayogAt / athaivaM dhAtvarthatayA phalaM kriyeti taNDulAdeH karmatA na syAd , viklityAdijanyaphalabhAgitvAbhAvAditi cenna / parasamavetavyApAraphalazAlinaH karmatvAt / sa ca vyApAro dhAtvartha zrAkhyAtArtho vA, ubhayathA'pi samavetavyApAraphalazAlinastaNDulAdeH karmatvAt / viklityanutpAde vyApArAvigamadazAyAM pAko vartate ityatra pAkapade vyApAralakSaNeti matamAzrityoktaM duussnnmidm| anytheti| yadi dhAtUnAmeva bhAvanA'bhidhAyakatvamityarthaH / prakRtIti / prakRtizcaitrapadaM, pratyayaH prathamA, tayorubhayorapi zuddhaprAtipadikArthatayA na kArakArthatvaM, vyApAravataH kArakatvena kArakA'rthasya bhAvanArthatvaM sambhAvyatApItyarthaH / kathamiti / odanamityukta bhAvanAvizeSajijJAsA tatsAmAnyajJAnaM vinA na syAdityarthaH / karmapadAdAkSepato'bhidhAnato vA''vazyakI tadupasthitiriti bhAvaH / pacatItyukta iti / karmapadAnuccAraNe'pi tadabhidhAnAkSepayorabhAve pacatItyatra bhAvanAdhIna syAditi bhAvanA'bhidhAyakamAkhyAtapadaM kalpyamityarthaH / nanu bIjenAGkuraH kRto bIjamakaraM karotIti yatnaM vinA'pi kRSaH prayogAd na yatno vAcyaH / nApi kartRpadaM yaugikaM, tathA sati kRSo yatnArthatve tRcazca karthatve dhAtupratyayArthayoH kRtikoH parasparamananvayApatteH, kRtiviziSTasya kRtinirAkAGkSatvAt / evaM kRSaH kiyArthatve tRcazca sadAzrayavAcakatve tayoH parasparamananvaya evetyubhayadarzane karmapadavat kartRpadaM rUDhameva / tathAca kRtAkRtavibhAgena kartRrUpavyavasthayA ca kRmo yatno'rtha iti na tena vivaraNAdAkhyAtasya yatnArthatvaM, kintvanukUlatvena vyApAra eva tdvaacyH| tena cetanAcetanayordhAtvarthAnukUla. vyApAravattvAdAkhyAtaprayogo mukhyaH / na caivaM pathi zramazayAne'pi pacatIti prayogApattiH, yatnavAcakatve'pi taNDulakriyAnukUlayatnavati pacatIti prayogApatteH / yadi tu tasya prayatnavizeSo vAcyaH, prkaashikaa|| syAkhyAtavAcyatve vidyate vyoma ityAdau sarvatra bhAvanAnvayaH syAdityata Aha asmAkanviti / - na ca tatrApi bhAvanAnubhavo bhavatyeveti pUrvoktana virodha iti vAcyam / vartamAnatvAdiviziSTaH bhASamAnubhave'pi sattvAdau dhAtvarthe bhAvanAnanvayAt ityAzayAt / nanu kArakatve'pi na yatnavAcakatvaM dhyApAramAtragarbhatvAtkArakatvasyetyata Aha vyApArataH kArakatvenetyAdi / Page #551 -------------------------------------------------------------------------- ________________ 534 vyAkhyAtrayopetaprakAzayute nyAyakusumAvalau [ 10 kArikAvyAkhyAyoM prkaashH| tadA mamApi vyApAravizeSo vAcya ityastu, yatnadhIstvAkSepAt dhAtvarthavizeSasya pAkAdestena vinA'nupapatteH / na cAkhyAtasya yatno vAcyaH, pacatItyasya pAkAnukUlayatnavAniti vivaraNAditi vAcyam / tathA sati karturapi tadvAcyatA''patteH / na hi pAkayatna ityeva vivaraNam / atha tAtparyavivaraNasyA''kSepAdinA'pi nirvAhaH, tulyaM yatne'pi / ata eva ratho gacchati vidyate vyometyatra na bhAvanA'nubhavaH / bhAvanAyA dhAtvarthAnvayAyogyatayA tvayA'pi tatra gauNatvAGgIkArAditi / atra vadanti-caitraH pacatItyatra pAkAnukUlayatnAnubhavAt sa evAkhyAtavAcyaH, lAghavAt / na tvanukUlavyApAraH, yatnatvajAtyapekSayA vyApAratvasyopAdhitvena gurutvAt / na cAcetane'pyAkhyAta sya mukhyatvArthamanugato vyApAra eva zakya iti vAcyam / zaktiprAhakeNa laghuni zakti prahAt / mukhyatvArthaM zaktikalpane vRttyantarocchedApatteH / na ca pAkasya yatnasAdhyatvAnumityA yatnasyApi lAbhAdanyalabhyatvena sa naakhyaatvaacyH| caitraH pacatItyatra caitraH pAkAnukUlavarttamAnayatnavAn pratIyate / na ca pAkasya vartamAnayatnena prAptirasti, atItAdau vyabhicArAt / nApi dhAtvarthenAnumite yatne AkhyAtena vartamAnatvAnvayabodhaH sambhavI, yatnasyApadArthatvAt , svArthavyApAravarttamAna- . svabodhanenAkhyAtasya paryavasitatvAcca / na cAcetane AkhyAtasya vyApArAvAcakatvAvadhAraNAdevaM kalpaneti yuktam / gauNatayA zaktibhrameNa vA ttraakhyaataadvyaapaaraavgmopptteH| yatnavigamadazAyAM sajjanyavyApArakAle pacatItyatra vartamAnavyApArAbhidhAnamAkhyAtena lakSaNayA, ratho gacchatItyatra yathA, ato'nyalabhyatvAnna tadanurodhena vyApAre zaktiH, anyathA tavApi yatnakAle pacatIti na syAditi / .. nanu dhAtvarthAnukUlayatnasyAkhyAtazakyatve ekakRtikAle pacatItivat kRteva'se agrimakRteranutpAdadazAyAM madhye'pyapAkSIt pakSyatIti syAt / yatnapracayaMsya ca zakyatve pacatIti na syAdeva, ekadA tasyAbhAvAt / atha bhUtabhaviSyatoryatnAbhAvanirUpyatvAt yatnakAle tadabhAvAnnoktadoSa iti cenna / dhvaMsAnutpAdayoryatnavizeSapratiyogikatayA yatnakAle'pi tatsattvAt , tayoH sakalakRtipratiyogikatvAbhAvAt / maivam / yatrAkhyAtavAcye pracaye ekaikasya vartamAnavyavahAranimittatvaM, tatra tAvatAM dhvasaiH prAgabhAvaizva bhUtabhaviSyadvyavahAraH, na tu vartamAnavyavahAranimittakiJcidabhAvAt ; cetanAcetanabhojanagamanAdau tathaiva prayogAt , prayoge sati nimittAnusaraNAt / dhAtorAkhyAtasya cAnukUlavyApAravAca. katvavAdibhirananyagatikatayA tathaiva svAkArAcceti / caitra zrodanaM pacati caitreNa pacyate zrodana ityatra kartari karmaNi AkhyAtArthasaGkhyA'nvayAt kartRkarmaNI lakAravAcye, tena vAcyagAminI saGkhyeti niyamo bhavati, anyathA''kSiptasaGkhayAnvaye prkaashikaa| dhaatvrthvishesssyeti| vidyate vyometyatra; bhAvanAnubhavo na bhavatyevetyagre vAcyameveti bhAvaH / anyathA tatrApi yatnakAla ityAdi, idazca yatnAtiriktasyaiva vyApArasya zakyatvamiti matena dUSaNam , anyathA yatnasyApi vyApAratayA zakyatvenAsamateH, pacyate ityatra tu karmavAcakatva iSTApattirata Aha mkrndH| anyathA tavApi yatnakAle pacatItyAdi na syAditi / yadyapi vyApAravattvena yatnasyApi zakyatvAttatkAle pacatIti syAdeva, tathApi tenApi rUpeNa yadi yatno na zakyastadedaM dUSaNaM bodhyam / aparaM zabdaprakAze prapazcitam / Page #552 -------------------------------------------------------------------------- ________________ . 535 paMcamastavake] IzvarasAdhanam / syAdetat , abhidhIyatAM tarhi kartA'pi / tadanabhidhAne hi saGkhyeyamAtramAkSipya saGkhyA kathaM kartAramanviyAt , na tu karmAdikamapi / zAkaspI pacati zAkasUpaudanAn pacatItyAdau virodhanirastA saGkhyA caitra iti kartAramaviruddhamanuga cchatIti cet / caitra zrodanaM pacatItyatra kA gtiH| . ekatra nirNItaH zAstrArtho'paratrApi tathA, yavavarAhAdivaditi cet / na, pacyate ityAdAvapi tathAbhAvaprasaGgAt / caitrAbhyAM caitrairiti virodhanirastA sUpa ityaviruddhaM karma samanukrAmatIti cet / caitramaitrAbhyAM zAkasUpau pacyete ityatra kA gatiH / anyatra nirNItenArthena vyavahAra iti cet / na, pacatItyAdAvapi tathAbhAvaprasanAt / tatra pUrvaka eva nirNayaH, pacyate ityatra tvapara iti cet / na, vishessaabhaapaat| AtmanepadaparasmaipadAbhyAM vizeSa iti cet / na, pacyate pacate pakSyate ityAdI viplavaprasaGgAditi / prkaashH| niyamo na syAditi vaiyAkaraNamatamAha-abhidhIyatAmiti / kA gatiriti / zrodanamityekatvenopasthitenaikatvasaGkhyA'nvayavirodha iti pacatItyekatvamodanAnvitaM kinna syAdityarthaH / ___ yavavarAhAdIti | yavamayazvarurbhavatItyatra dIrghazUkasya yavapadArthatayA nirNItasya yavairyajetetyAdau na yatra vAkyazeSastatrApi tasyaiva yavapadavAcyatA yathetyarthaH / tathAbhAveti / AkhyAtAbhihitabhAvanAyAH kanvayaprasaGgAdityarthaH / tathA caudanaH pacyate devadatta iti prayujyateti bhaavH| anyatreti / caitrAbhyAM caitraiH sUpaH pacyate ityatra karmaNi saGkhyA'nvayasya nirNItatvAdatrApi tathetyarthaH / pacatItyAdAviti / devadatta prodanaM pacatItyAdAvapi karmagataikatvAnvayaprasaGga ityarthaH / tatreti / pacatItyatra saGkhyA'nvayaH kartA, pacyate ityatra krmnnetyrthH| vizeSeti / kvacit karttari kvacit karmaNi saGkhyA'nvayasya dRSTatvAdanyataratra niyaamkaabhaavaadityrthH| pacyata iti / pacyata iti dRSTAntArtham / ato yathAtmanepadAt pacyate ityatra karmaNA saGkhayAnvayaH, tathA pacate ityatrApi syaadityrthH| nanvAkhyAtavAcyatve kartustadvAcyayA saGghayayA'nvayabodho na syAt , ekapadopasthApitapadArthayomitho'nvayabodhasyAvyutpannatvAt , anyatra bhinnapadopasthApitAnAmevAnvayabodhAdityata Aha prkaashikaa| pacyata iti / dRssttaantaarthmiti| tatra prathama pRSThenaiveti / idazca dvayostulyavalavattAyAmityavadheyam / ttippnnii| vaiyAkaraNaH zaMkate syAdetaditi / ita Arabhya evaM prApte ityataHprAktanema sandarmeNa, tanmate caitraH pacatItyAdAvAkhyAtena kartA saMkhyA cAbhidhIyate, tathAcaikatvavaccaitrAbhinnakartRko vartamAna kAlikaH pAka itynvybodhH| yadi tatrAkhyAtAbhihitAyAH saMkhyAyAH saMkhyeyAvinAbhUtatayA''kSiptena kA sahAnvayo bhavatIti trUyAt , tadA karmaNo'pi saMkhyeyatayA tatraiva kuto nAnvaya iti zaMkA'nivAryA syAt / karturAkhyAtavAcyatve tu samAnapadopAttatvena tatraiva saMkhyA'nvaya upapadyata ityarthaH / na tu krmaadikmiti| anviyAditi puurvennaanvyH| kA gatiriti / kathaM nodane aakhyaataarthsNkhyaanvyH|| Page #553 -------------------------------------------------------------------------- ________________ 536 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalI [ 10 kArikAvvakSyAyAM dRzyate ca samAnapratyayAbhihitenAnvayaH saGkhyAyAH / tad yathA-bhUyate supyate ityAdau / na hi tatra ka; karmaNA vA anyenaiva vA kenacidanvayaH, kintu bhAvenaiva / ananvaye tadabhidhAyino'nakarthatvaprasaGgAt / AkSiptena cAnvaye tatrApi krbvaanvyaaptteH|kohi supyate svapitItyanayoH kartAkSepaM prati vizeSaH / ___ syAdetat, bhAvakarmaNorityAdyanuzAsanabalAttAvat bhAvakarmaNI pratyayavAcye, tatastadabhihitA saGkhyA taabhyaamnviiyte| yastu pratyayo na tatrotpannaH, tadabhihitA saGkhyA, 'mukhyaM vA pUrvacodanAlokavad' (mI0 12, 2, 23,) iti nyAyena kartAramevAzrayate iti niymH| n| viparyayaprasaGgAt / 'zeSAt karttari parasmaipadaM' 'karttarizavi'tyanuzAsanabalAdbhAvakArI pratyayavAcyau, tatastadabhihitA saGkhyA'pi tAmyomandhIyate / yastu pratyayo na tatrotpannastadabhihitA saMkhyA tenaiva nyAyena karma samAzrayediti niymopptteH| tasmAnmatikardamamapahAya yathA'nuzAsanameva gRhyate iti prAptam / evaM prApte'bhidhIyate prkaashH| dRzyate ceti| yathA bhAvavAcakAkhyAtAbhidheyasaGkhyA tenaivAnvIyate natvAkSiptena kA, sAkAkSayogyAsannapadArthamAtrasyaivAnvayapratiyogitvAt , bhinnapadopasthApitatvasya gauraveNAprayojakatvAt , tathA''khyAtavAcyayoH kartRsaGkhyayorapyanvaya ityarthaH / na hIti / anvaye vA karturanekatve dvivahuvacanayoH prayogaH syAditi bhAvaH / ____ yadi ca bhAvasaGkhyayoranyonyamananvayaH tadA nizcitAnvayapadatvenAkhyAtamapArthakaM syAdityAha anandhaya iti / yadyAkSiptena kAnvayaH saGghayAyAH syAt , tadA svapitItyatreva supyata ityatrApi tenaiva tadanvayaH syAdityAha AkSiptena veti / ko hIti |'aakssephetorbhaavnaa'bhidhaansyobhytraavishessaadityrthH / mukhyaM veti / 'pAgnAvaiSNavamaikAdazakapAlaM caruM nirvapet , saMgrAme sarasvatImapyAjyasya yajete'tyatrAgnAvaiSNavadharmA aprato bhavantyAho sArasvatadharmAH ? ityaniyame AgnAvaiSNavadharmA eva prathama bhavanti / atra hetuH-pUrvacodanAt-prathamamupasthitatvAt asyodAharaNaM-lokavaditi / yathA loke yatra vivAdapade sAkSidvayasattvAnmukhyaH sAkSI pRSTastamanujAnAti, dvitIyazca pRSTastamapalapati / tatra prathamapRSThenaiva vyavahAraH tasya mukhyatvAt , tathA kArakANAM prathamaM kattaiva dezita iti bAdhakaM vinA tenaiva saGkhyA'nvIyate ityarthaH / ___ bhAvakartArAviti dvandvaH tenaiva, mukhyaM vetyAdinaivetyarthaH / karmaiveti / tathA ca pakSyate prodanaM devadatta iti na syAt , kintu pakSyate zrodana devadattena ityeva syaadityrthH| yathA'nuzAsanaM, vyaakrnnaantikrmennetyrthH| tathA ca kartari vihitasyAkhyAtasya saGkhyA kA karmaNi ca / karmaNA'nvetIti niyama upapadyate iti bhAvaH / prakAzikA / mukhyaM vetyAdinaivetyartha iti / nanu kArakeSu kartuH prathamaM darzanAdastu tathA karmaNastu na prathamopasthitiriti na tatrAsya nyAyasyAvatAra iti cet / na kartuvizeSarvidhyavaruddhatayA tadatiriktavizeSAnAkAkSatvAt vizeSavidhyanavaruddheSu ca karmaNa eva prathamopasthitatvAdityAzayAt / makarandaH / mukhyaM vetyAdinaivetyartha iti / nanu tatra kArake kartuH prathamaM dezanAdastu tathA, prakRte tu na tasya nyAyasyAvatAraH karmaNaH prathamamadezanAditi cenna / yathA kArakeSu prathamaM dezanAt karturmukhyatvaM tathoddezyatayA karmaNo mukhyatvamityAzayAdityAhuH / vihitasya sA karaNAra Page #554 -------------------------------------------------------------------------- ________________ paMcamastavake ] iishvrsaadhnm| AkSepalabhye saGkhayeye nAbhidhAnasya klpnii| saGkhayeyamAtralAbhe'pi sAkAGkeNa vyavasthitiH // 11 // saGkhyA'pi tAvadiyaM bhAvanA'nugAminI; yaM yaM bhAvanAnve'ti, taM taM saGkhyAs. pIti sthita ekapratyayavAcyatvaniyamAt / bhAvanA ca zuddha prAtipadikArthamAtramA. prkaashH| samAnapratyayopAttatve pratyAsattyAntaraGgatvAt saGkhyeyamAtrasAkAGkSA'pi saGkhyA bhAvanA'nvayinaivAnveti / agninA caitra odanaM pacatItyatra caitrapadArthasya nirvyApAratvenopasthitasya bhAvanAsssmakavyApArasAkAkSatvAd bhAvanAyAzcAzrayAkAGkSatvAt tenaiva bhAvanA'nveti, na karmakaraNAdinA / dvitIyAdinA tasya vyApAravattayopasthiteApArAntaranirAkAGkSatvAt , bhAvanAyAH sAkAGkSatve'pyanyatarAkAkSAyA anvayAnaGgatvAt / odanaH pacyate caitreNetyatra tu karturvyApAravattvenopasthite na tatra bhAvanA'nvayaH kintu prathamAnirdiSTeNa karmaNA, tasya vyApAravattvenAnupasthitestatsAkAGkSatvAt / caitreNa supyate ityatra tu kartunirAkAGkSatvAt karmaNazcAbhAvAd dhAtvarthenaiva saGkhyAyA anvaya iti AkSepAdeva kartRkarmaNorlAbhe saGkhyA'nvayo, niyamasya cAnyathopapattau na te lakAravAcye ityAha saGkhyA'pi taavditi| zuddhaM-nirvyApAratvenopasthitam / idazca kartRkarmaNorAkSepalabhyatvaM yadbhAvanAvizeSyatve sati prathamAntapadopasthApyatvaM, na tu saGkhyAliGgakAnumitiviSayatvam , anumityA saGkhyeyamAtragatatvena saGkhyApratIteH / zabdopasthApitasaGkhyAyAstadupasthApitenaivAnvayaniyamAcceti tattvam / kiM tadyApAraviziSTe tayApArAzrayaNam , uta vyApArAntaraviziSTe ? tatra nAya ityAha prAtmAzrayatvAditi / antye, tvanavasthiteriti bhAvaH / prkaashikaa| kecittu yathA kartuH prathamopasthitatvaM prAdhAnyaM tathA ca karmaNa uddezyatvaM prAdhAnyamityAzaya iti vadanti / tattuccham-tenaiveti granthavirodhAt evamapi vinigamakAprAptezceti / __ yadbhAvanAvizeSyatve satIti / bhAvanAvizeSyasya kartuH karmaNo vA prathamAnta padopasthApyatvamevAkSepalabhyatvamityarthaH / mizrAstu viziSTameva pAribhASikamAkSepalabhyatvamitarakArakavyAvRttaM, tatra ca tAntapado'pasthApye'tivyAptiriti styntm| supyata ityAdibhAvapratyayAntopasthA mkrndH| yadbhAvaneti / bhAvanAvizeSyasya kartuH karmaNo vA prathamAntapadenopasthApyatvamevAkSepalagya. svamiti bhAvaH / ttippnnii| zrAkSepalabhya iti / saMkhyeye kartari, AkSepalabhye sati, abhidhAnasya zako, kalpanA AkhyAtasya na bhavati ananyalabhyo hi zabdArtha iti nyAyAt / nanvevamAkhyAtAbhihitasaMkhyAyAH kartavaivAnvayo na karmaNIti kuto'ta Aha saMkhyeyamAnasyAdi / tuzabdo'. pyarthakaH, saMkhyAyAH saMkhyeyamAtrAkSepitve'pi yaM yaM padArtha bhAvanA'nveti taM taM saMkhyApIti vyutpattyA vyavasthitiH saMkhyA'nvayaniyamaH, tathAca kartRvivakSitAkhyAtopasthApyasaMkhyAyAH kartari, karmavihitAkhyAtopasthApya saMkhyAyAH karmaNyanvaya iti bhAvaH / 68 nyA0 ku0 Page #555 -------------------------------------------------------------------------- ________________ 538 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalA [ 11 kArikAvyAkhyAyo kaangkssti| na hi vyApAraghantaM vyApAra zrAzrayate, AtmAzrayatvAt , samavAyaM prati tadanupayogAt , vijAtIyavyApAravato'kartRtvAcca / na ca dvitIyAdyAH praatipdikvibhktyH| tataH prathamAnirdiSTenaiva bhAvanA'nvIyate iti tasyAnvayayogyatAniyamAt saGkhyA'pi tadanugAminI tenaivAnvIyate iti nAtiprasaGgaH, nnyrthvt| yathA hi caitro na gauro na spandate na kuNDalItyAdau vizeSaNavizeSyasamabhivyAhArAvizeSe'pi nA tadanabhidhAnAvizepe'pi naarthasya vizeSaNAMzairevAnvayo na vizeSyAMzena / nanu bAdhAttatra tathA, na hi vizeSyeNa tadanvaye vizeSaNopAdAnamarthavavet , taniSedhenaiva vizeSaNaniSedhopalabdheH / ubhayaniSedhe cAvRttau vAkyabhedAdanAvRttI nirAkAGkSatvAditi cet / na, tulyatvAt / samAnapratyayopAttabhAvanA'kSiptAnvayopapattau bAdhakaM vinA sannihitatyAge vyavahitaparigrahasya gurutvAt / bhAvanAyAzca sAmAnyAkSepe'pi sAkAGkSaparityAge niraakaangkssaanvyaanupptteH| na hyanyatarAkAGkSA anvayahetuH, api tUbhayAkAGkSA / prAtipadikArtho hi phalenAnvayamalabhamAnaH kriyA prkaashH| ___ yuktyantaramAha samavAyaM pratIti / tadanupayogAd = vyApAravadanupayogAt / bhAvanAyA iva tatsamavAyasyApi zuddhaprAtipadikArthApekSatayA bhAvanAdiviziSTanirAkAGkSatvAdityarthaH / yaddhA samavAyo melakaH / yatnamelakasya pUrvAparIbhUtabhAvanAvAcakenAkhyAtenaiva vodhitatvAd na tadanvayAya bhAvanAntarApekSetyarthaH / nanvAtmAzrayAnavasthAbhyAM sajAtIyavyApAravadanAkAGkSati dvitIyAdyapanItavijAtIyavyApAravat sAkAGkSatvaM syAdityata Aha vijAtIyeti / tathAsatya'yogyatvAdananvayApattiH, na hi ghaTAnukUlavyApAreNa pAkakartRtvaM dRSTamityarthaH / nanu zuddhaprAtipadikArthApekSiNyapi bhAvanA kuto na dvitIyAdyupanItenAnvetItyata Aha na ceti| ubhayopasthitAvapi sAkAkSeNa sahAncayo bhAvanAyA na nirAkAGkSeNeti dRSTAntena spaSTayati naarthavaditi / na caitra ityAdinA krameNa jAtiguNakarmadravyAnAM vizeSaNAnAM niSedhyatvamuktam / zrAvRttAviti / ubhayaniSedhe ca sakRduccaritasya no'nyataraniSedhenaiva nirAkAGkSatvAt tadarthAnvayArthamAvRttikalpane padAvRttirUpavAkyabhedApattirityarthaH / anAvRttAviti / sakRduccaritano yena kenacidekenaiva caritArthatvAd nirAkAGkSatvAdityarthaH / . bhAvanA'nvayinaiva saGkhyA'nvetItyatrAbhimataM niyAmakaM spaSTayati samAneti / yadyapi vyApArAtmikA bhAvanA vyApArisAmAnyamAkAGkSati AkSipati, tathApi sAkAkSeNa vyApAriNA prAtipaH dikArthenAnvIyate, na tu nirAkAGkSaNa kArakAntareNaityAha sAmAnyeti / ubhayAkAGkSAmAha prAti prakAzikA / pye'tivyAptiriti prathamAntetyAdi vyAcakSate bhaavnaadivishisstteti| sjaatiiyvyaapaarmbhiprety| nanu bhAvanAsamavAyasyApadArthatvena tadanvayo na zaGkAspadamapItyarucerAha yti| bhaavnaantraapeksseti| lathA ca zuddhaprAtipadikamAtrAkAGkSaveti bhAvaH / ___ mkrndH| bhAvanAdiviziSTeti / sajAtIyavyApAramabhipretya / nanu bhAvanAsamavAyo na padArthaH, kintu tadanvaya iti tasyAnvayapratiyogitvAbhAvAnirAkAGkSatve'pyadoSa ityarucerAha yati / bhAvanAntareti / tathA ca zuddhaprAtipadikArthamAtrAkAGkSaveti bhAvaH / Page #556 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / sambandhamapekSate, bhAvanA'pi vyApArabhUtA satI vyApAriNamityubhayAkAGkSA anvayahetuH / kaTaM kaTenetyAdi tu kArakatayaiva phalasamanvitaM na vyApArAntaramapekSate iti niraakaasmiti| ata evA''syate suSyate' ityAdI naakssiptenaanvyH| na hi caitreNeti tRtIyAntazabdasya bhAvanAyAmAkAGkSA'sti / bhAvyAkAGkSA'stIti cet / na, phalena zayanAdidhAtvarthenAnvayAt / phalasaMbandhinazyAtra karcanatirekAt , na hi zayanAdayo dhAtvarthAH ktirekisNvndhaaH| na ca phalatatsaMvandhivyatirekeNAnyo bhAvyo nAma ympeksset| - prkaashH| padikArtha iti / phalena-dhAtvarthena, kriyAsambandhaM vyApArasambandhamityarthaH / kaTaM kaTeneti / atra dvitIyAtRtIyAbhyAM kArakavibhaktibhyAM kriyA'nukUlavyApArasahitasyaivopasthiterna bhAvanA''kA. kSetyartha / ____ nanu yadi svapiti ityAdAvAkSiptena kA'nvayastadA supyate ityAdAvapi tathA syAdityata Aha ata eveti / yata eva ubhayAkAMkSAnibandhano'nvaya ityarthaH / bhAvyaM bhAvanAjanyaM, phalaJcettatrAha phaleneti / aMtha phalasambandhi karma bhAvyaM, tabAha phaleti / dhAtUnAmakarmakatvAt tadAzrayatvaM krturevetyrthH| tasya ca caitreNeti tRtIyayA kartRtvopasthitena bhAvyatvenAnvayAntaramiti bhAvaH / nanu caitrastaNDulAn pacati ityatra bhAvanA'nvayazcaitre sambhavatyAzrayatvAt / caitreNa pacyante taNDulA ityatra taNDulAnAM na tAvadviSayatvena bhAvanA'ncayaH, yatnasya viklityanukUlavyApAraviSayatvAt / viSayatvenAnvaye vA caitrastaNDulAn pacatItyatra taNDulAnAM viSayatvena bhAvanA'nvayApattau saGkhathAyA api tadanvayApatteH / nApyAzrayatayA, bhAvanAyA atadAzritatvAt / na ca caitreNa bhAvanA'nvayaH, tRtIyArthayatnenAvaruddhatayA bhAnanAyAstadananvayAt / acetane vA kathaM saGkhyA'nvayaniyamaH ? / tatra bhAvanAyA ananvayAt / yatra ca pacatItyeva prayujyate, tatra kathaM bhAvanAyAH kanvayaH ? / yatra vA caitraH kartA pacatyodanam iti prayogaH, tatra caitreNetivat kartRtvenevopasthitAvAkAGkSAvirahAdbhAvanA'nanvaye kathaM kartari saGkhyA'nvayaH ? / ___ ucyate-- yatra yadvizeSya, tena saGkhyA'nvayaH / tathA hi caitrastaNDulAn pacatItyatra taNDulAnAM karmatvenAnvayAt taNDulavRttiphalajanakavyApArajanakayatnAzrayazcaitra iti pratIteH sa vizeSyaH / caitreNa pacyante taNDulA ityatra caitravRttiyatnajanyavyApArajanyaphalAzrayAstaNDulAH pratIyante iti prkaashikaa| tRtIyArthayatneti / 'kartRkaraNayostRtIye'tyanena kartari tRtIyAnuzAsanAditi bhaavH| nanu tatrAkSiptenaiva caitrAdinA bhAvanAnvayo'nyathA tadananvaya evetyarucerAha yatra vA caitra iti / ___ yatra yadvizeSyamiti / AkhyAtavAcyavizeSyamityarthaH / zrAkhyAtavAcyazca kvacidyatnaH kvacidvyApAra iti / taNTulavRttItyAdi / phalaM dvitIyArthaH, tadeva karmatvaM, vRttistu saMsargaH, vyApArazca dhAtvarthaH, janakatvaM ca saMsargaH, yatnazvAkhyAtArthaH, tasya ca vyApAreNa samaM janakatvaM devadattena samamAzrayatvaM saMsarga iti bhAvaH / caitravRttItyAdi / atra ca yatnastRtIyArthaH vyApAro mkrndH| tRtIyayeti / 'kartRkaraNayostRtIyeti kartRtve tRtIyA'nuzAsanAditi bhaavH| nanu atrAkSiptena caitrAdinA bhAvanA'nvayaH, anyathA tadananvaya iSTa evetyarucerAha yatra veti / yadvivizeSyamiti / AkhyAtatAtparyaviSayIbhUtArthavizedhye ityrthH| ata evAha acetne'piiti| Page #557 -------------------------------------------------------------------------- ________________ 540 vyAkhyAtrayopaitaprakAzayute nyAyakusumAJjalau [ 11 kArikAmyAkhyAyAM syAdetat , kimiti na prayujyate kaTaH karoti caitramityAdi, abhihitAnabhihitavyavasthA'bhAvAditi cet / na, caitramiti prathamAntasyAsAdhutvAt / dvitI prkaashH| yatnasya paramparayA taNDulA vishessyaaH| evaM yadyapyubhayatra caitraH kartA taNDulAH karmANi, tathApi patnavizeSye sngkhyaa'nvyH| acetane'pi ratho prAmaM gacchatItyatra grAmavRttiphalajanakavyApArAzrayo rathaH pratIyate, rathena gamyate prAma ityatra rathavRttivyApArajanyaphalAzrayo prAma iti, tatrApi vizedhye sngkhyaa'nvyH| caitreNa supyate ityatra na caitro bhAvanAvizeSyaH, tRtIyAviruddhatvAt , karma tatra nAstyeva / ato dhAtvartha eva bhAvanAvizeSyaH, phalatvAdviSayatvAdveti tatra saGkhyA'nvayaH / na ca prAtipadikArthe bhAvanA'nvaye'pi na saGkhyA'nvayaH, prathamopanItasaGkhyA'nvayena ca tasya tadanAkAGkSatvAditi vAcyam / prathamA''khyAtAbhyAmekasyA eva saGghayAyA abhidhAnAt , caitro daNDItyatreva sAmAnAdhikaraNyAnurodhAt / anyathA tvanmate prathamA'rthasaGkhyA'nvayazcaitre na syAt , AkhyAtenaiva svavAcyakartRsaGkhyA'bhidhAnAt / nApi pacatItyatra pAkayatnavAniti vivaraNAt kartA AkhyAtavAcyaH / karturanyalabhyatvenAvAcyatvasthitau vivaraNasya tAtparyaviSayaparatvAt , dvandvAdisamAsasya vipraheNa vivaraNe'pi tatra zaktyabhAvAcca / __ atrAsmatpitacaraNA:-kRtirUpakartRtvavat karmatvamapi lakAravAcyam , taddharmiNoranyata eva lAbhAt / taNDulAn pacatItyatra (1) dvitIyAta iva caitreNaudanaH pacyate ityatrAnyataH krmtvaalaabhaadityaahuH| kartRkarmakaraNAdInAmabhihitAnabhihitatvavizeSAbhAve kaTaM karoti caitra ityatra bibhaktipariNAme prayogaH kiM na syAdityAha-kimiti / caitrazabdasya puMliGgatvAt prathamAyAM tadrUpamasAdhvityAha prkaashikaa| dhAtvarthaH phalaM ca karmatvarUpamAkhyAtArthaH kRtijanyatvAdikaJca saMsarga iti bhaavH| na caivaM karmatvasyAkhyAtavAcyatve cintAmaNikArIyamatabhedaH, AkhyAtavAcyakartRtve karmatvAdhikaraNatvaM saMkhyAnva. yaniyAmakamityetAvatA cintAmaNikArIyamatabhedAt / karmatvavAcakatA tu karmAkhyAtasyobhayamate'pIti bhAvAt , eSA ca rItiH phalopalakSitavyApAravAcakatve dhAtoH, yadA tu phalaviziSTavyApAra eva dhAtvartho'nyathA tyajigatyoH paryAyatApattiriti mataM, tadAzrayatvarUpameva karmatvaM dvitIyAyAH AkhyAtasya cArthaH, tatprakArakapratItyanurodhAdanyacca pUrvavadevetyavadheyam / kecittu phalasya vizeSarUpeNa dhAtuvA cyatvaM sAmAnyena tu dvitIyAdivAcyatvamiti phalasya dhAtuvAcyatvapakSe'pi pUrvava rItirityAhuH / taddhammiNoriti / kartRtvadhammitvadhamiNoH, krtRdhmminnorityrthH| dvitIyAyA iti| tathA ca vAcyatayAcaitropasthiteH tathAtvena kaTaM nApekSate kintu bhAvakatvenaiva, tacca viparyayAdayuktamiti bhAvaH / mkrndH| taddharmiNoriti / kartRtvakarmatvammiNoH kartRkarmaNorityarthaH / ityAhurityasvarasodbhAvanam / tadvIjantu-tathApyAzrayatvamAtramananyalabhyatayA lakAravAcyaM, parasayavetakriyAphalazAlitvaM hi karmatvamiti caitravRttiyatnajanyavyApArajanyaphalAzrayatvameva tasya karmatvaM vAcyam / tatra tRtIyayA yatnasya dhAtunA phalAvacchinnavyApArasyAbhidhAne'parasyAnanyalabhyatvAditi / dvitIyAyA iti / tathA ca bhAvyatayA caitrasyopasthitestathAtvena kaTaM nApekSate, kintu bhAvakatvenaiva, tacca viparyyayAdayuktamiti bhAvaH / (1) atra dvitIyAyA iti prakAzikAmakarandAbhimataH pAThaH / Page #558 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / yAntasya tu karmavacanatvena tatsaMbandhAdbhAvyAnapekSaNIbhAvena bhAvakamAtramapekSeta / na ca kaTasya caitraM prati bhAvakatvaM, viparyayAt / anAptena tu vivakSAyAM prayujyata ev| prayujyatAM tarhi kaTaH karoti caitra ityAdi / na, nityasandigdhatvena pAkyArthAsa. mrpktvaat| tatastadupapattaye vizeSasya vyaJjanIyatvAt / vyajyatAM tarhi tRtIyayA caitreNeti, evaM devadattaH kriyate kaTamiti vyajyatAM dvitIyayeti cet / na, aprayo. gAt / na hyanAptenA'pyevaMprAyANi pryujynte| lakSaNAvirodhena kuta etadeveti cet / loksyaaprynuyojytvaat| ___ na hi gArgikayeti padaM sAdhviti zlAghA'bhidhAyipadasannidhimanapekSya prayujyate / tasya tadupAdhinaiva vihitatvAditi cet / etadeva kutaH ? loke tathaiva prayogadarzanAditi cet / tulym| karotItyAdikarmavibhaktisamabhivyAhAreNaiva prayujyate, kriyate iti kartRvibhaktisamabhivyAhAreNaiveti kimatra kriytaam| ___ imameva vizeSamurarIkRtyAnabhihitAdhikArAnuzAsanena hyetAvAn parAmarzaHsarveSAM hRdi padamAdadhAtItyabhidhAnAnabhidhAnavibhAga eva vyutpAdanadazAyAM pezala iti / syAdetat , bhavatu sarvAkhyAtasAdhAraNI bhAvanA , kAlavizeSasaMbandhinI sA lar3AdyarthaH, kAlatrayAparAmRSTA liGartha iti cet / na, yatnapadena samAnArthatvaprasaGgAt / viSayoparAgAnuparAgAbhyAM vizeSa iti cet / na, yAgayatna ityanena paryAya . prkaashH| caitramitIti / bhAvyAnapekSiNIti / dvitIyAyAH karmatvAbhidhAyakatvena bhAvyAnapekSiNI bhAvanetyarthaH / nityeti / kartRkarmabhAve iti shessH| loksyeti| vyAkaraNasyApyanAdiprayogAnupajIvyaiva shbdaanvaakhyaayktvaadityrthH| tulymiti| anAdiH prayogo'smAkamapyupajIvya ityarthaH / imameveti / bAlavyutpattyartha prakRtipratyayavibhAgasyevAbhihitAnabhihitatvasyApi vyutpAdanamityarthaH / vastuto yatpadasya yatpadasamabhivyAhAreNeva prayoganiyamaH, tasya tatpadaM vinA na prayoga ityrthH| kartRdharmasya yatnasya vidhitve sarvAkhyAtasAdhAraNyenoktAtiprasaGge samAghi zaGkate syAdetaditi / laDAdInAM vartamAnAdikAlaniyamavallibstadabhAvAditi nAtiprasaGga ityarthaH / yanajJAnasyApravartakatayA prAguktApravRtteriti smAraNena pariharati yatnapadeneti / atha liga na prkaashikaa| yatnasyeti / yadyapi yatnasya liGarthatve tajjJAnaM pravartakamiti, na tu svAtmani vRttivirodhadoSaH, tathApi yatnavAnityato'pravRttireva tatpakSe dUSaNamityavadheyam / na vA tatsAdhanamiti / para mkrndH| yatnasyeti / yadyapi yatnasya lirthatve tajjJAnaM pravartakamiti na svAtmani vRttivirodho doSaH, tathApi pravRttihetau saGkalpe zaktarityuktatvAt tadUSaNe tAtparyyam / na vA tatsAdhanamiti / yadyapi paramparayA tatsAdhanatvaM vakSyati, tathApi sAkSAna tayetyApAtata idam / yadvA kumbhakArapitRvadanyathAsiddhatayA na sAdhanamiti bhaavH| ttippnnii| nityasaMdigdhatvena-ko'tra kartA kiM karmeti saMdigdhatvena / gArgikayetyAdi / gotracaraNAcchlAghA'nyAkAratadavateSu (5-1-134 ) iti pANinI. yasUtreNa gotrapratyayAntAt gAya'zabdAt bhAve vuzpratyayena kevalaM gArgikazabdo vyutpAdito'pi gArgi Page #559 -------------------------------------------------------------------------- ________________ 542 vyAkhyAtrayopetaprakAzayute nyAyakusumAlau [ 11 kArikAvyAkhyAyo taa''ptteH| kartRsaGkhyA'bhidhAnAnabhidhAnAbhyAM vizeSa iti cet / na, yAgayatna. vAnityanena saamyaaptteH| iSTa evAyamartha iti cet / na, itovtsrshtenaapyprvRttH| phalasamabhivyAhArAbhAvAnna pravartate iti cet / na, svargakAmo yaagytnvaanityto'pyprvRttH| tat kasya hetoH? na hi yatno yatnasya heturyatnapratItirvA yatnasya kAraNaM, api vicchaa| na ca sA'pi pratItA yatnajananI yena saiva vidhyartha ityanugamyatAm , api tu sttyaa| na ca liGaH zrutikAle sA sato / na ca liGava tAM janayati / arthavizeSamapratyAyayantyAstasyAstajanakatve vyutpattigrahaNavayAt / anupalabdhaliGAJcecchA'nutpattiprasaGgAditi / etena-vRddhavyavahArAd vyutpattirbhavantI bAlasyAtmani pravRttiheturyo 'vagatastamevAzrayet, svayaJca kuryAmiti saGkalpAdevAyaM pravRttaH, tataH sa eva liGartha-iti nirastam / kuryAmiti prayatno vA syAdicchA vA ? nAdyaH, svAtmani vRttivirodhAt / na dvitIyaH, sA hi sattayaiva prayatnotpAdinI, na ca liGaH zrutikAle sA satItyuktam / phalecchA tu nisargavAhitayA satyapi na prayatna prati hetuH| anya viSayatvAt / tadarthazca shaastrvaiyrthyaat| tasyAH kAraNAntarata eva siddhaH, tatpratItyarthamapi prkaashH| yatnaH kriyate api tu yatnajJAnamiti, tatrAha yatnapratItivati / atrApi na hIti yojyam / astu kartRdharma icchaiva liGvAcyetyata Aha na ceti / pravRttihetujJAna viSayastha liGarthatvAdityarthaH / asattvAditi vivRNoti na ca liGa iti / pratyayatyAgAditi hetuM vyAcikhyAsurbhumikAmAracayati na ca liGaveti / atha viSayajJAnamanutpAdya lipi necchAM janayati, anyathA vyutpa. nasyevAvyutpannasyApi lidbhavaNAdicchA syAdityAha ati / svayaJcati / iSTasAdhanaM mameti matvA kuryAmiti yaH saGkalpaH, tajjJAnAdahaM pravRttaH, ataH prayojyavRddho'pi tata eva pravRttaH, tataH saGkalpajJAnaM likuccAraNAntaraM jAtamiti liGeca tatkaraNamityavagacchati vyutpadyamAno bAla ityarthaH / svAtmanIti / yatnasya yatnahetutve svAtmani vRttivirodha ityarthaH / anena virodhata iti kArikAM'zo vivRtaH / icchA sAdhanagocarA pravRttiheturapi na jJAtA satIti na liDartha ityAha sA hIti / na ceti / liGaH zravaNAt prAgicchAhetviSTasAdhanatAjJAnAbhAvAdityayaH / saGkarAditi kArikAM'zaM vicarItuM, sukhAdIcchA liGaH zrutikAle'pyastIti sA liGarthaH prayanahetuzca syAditi nirasyati phalecchA viti| nisargavAhitvaM-nirupAdhitvam / anyaviSayatvAditi / phalasAdhane hi puruSaH pravartate, na phale anyecchAyAzcAnyatra pravRttihetutve'tiprasaGga ityarthaH / api ca phalecchAM zAstramutpAdayet , jJApayedvA ? tatra nAdya ityAha tadarthaJcati / phalecchAyAH phalajJAnAdevotpatteH, tasya svaviSayecchAjanakatvasvabhAvatvAdityarthaH / ataeva yajjJAtaM svavRttitayeSyate, tadeva svataH prayojanamiti bhaavH| dvitIyamAzaGkaya nirAkaroti taditi / prkaashikaa|| mparAsAdhanatve'pi sAkSAdasAdhanatvAbhiprAyeNa vA kumbhakArapitRvadanyathAsiddhathabhiprAyeNa vedamu. tam / na ceti / tathA ca saMkalpaviSayaH saMkalpo na bhavatyeveti bhAvaH // 11 // mkrndH| na ceti / tathA ca saGkalpaviSayaH saGkalpo na bhavatyeveti bhAvaH // 11 // ttippnnii| kayA zlAghate ityeva prayujyate. tatra zlAghatepadasamabhivyAhAramantareNApi kuto na prayoga iti prazne tathaiva vyavahAraH zaraNamityarthaH // 11 // Page #560 -------------------------------------------------------------------------- ________________ 543 paMcamastavake ] IzvarasAdhanam / zAstrAnapekSaNAt , tasyA manovedyatvAt / zraprApte ca zAstrAnavakAzAt / tada* bhidhAne na svargakAma iti kartRvizeSaNapaunaruktyAt , tadA hi yajetetyasyaiva yAgakartA svargakAma ityarthaH syAt / yadi ca phalaviSayaiva sAdhanaviSayaM prayatnaM janayeta; anyatrApi prasuvIta, niyAmakAbhAvAt / hetuphalabhAva eva niyAmaka iti cet / na / ajJAtasya tasya niyAmakatve liGa vinA'pi svargecchAto yAge pravRttiprasaGgAt / jJAtasya tu tatsAdhana. tvasya niyAmakatve tadicchaiva tatra pravarttayatu / yo yatkAmayate sa tatsAdhanamapi kAmayata eveti niyamAt / na ca sA tadAnIM satI / na ca tajjJAnameva prayatnajanakaM, tacca liGA kriyate iti yuktam / svargakAmo yAgacikIrSAvAnityato'pi pravRttiprasaGgAt / liGo vecchAM pratItyAnicchannapi sarvaH prvrttt| svasambandhitayAtadavagamastathA na tu sAmAnyata iti cet / na / prathamapuruSeNa tadabhidhAne tasyAvidhyarthatvaprasaGgAt / odanakAmastvaM pAkacikIrSAvAnityato'pi pravRttyApattezca / / api ca, saGkalpajJAnAt yadi prayatno jAyeta tathApi saGkalpasya kuto janma kimarthazca ? saGkalpajJAnAdeva, prayatnArthazceti cet / nanvicchAvizeSaH saGkalpaH; sa tAvat sukhe svabhAvatA, tatsAdhane caupAdhikaH, saGkalpaviSayastu katham ? tatsAdhanatvAdeveti cet / tarhi tatsAdhanatvajJAnAt na tu sngklpsvruupjnyaanaadbhvitumrhtiiti| prkaashH| kimato yadyevamityata Aha aprApte ceti / avakAze vA phalecchAyA liDaivoktatvAt svargakAma iti punaruktarUpasaGkArApattirityata Aha tadabhidhAna iti / nanu samAnaviSayakatayecchApravRttyohe tuhetumadbhAva eva kutaH ityata Aha- . yadi ceti| anyatrApyasAdhane'pItyarthaH / niyAmakamAha hetuphaleti / phalecchA tatsAdhana eva prayatnamutpAdayati nAnyatretyarthaH / yadi svarUpasanneva hetuphalabhAvaH pravRttiniyAmakaH, tadA svargakAmo yajetetyAdividhijanyajJAnaM vinA'pi svargasAdhane pravRttyApattirityAha ajJAtasyeti / bhramAdasAdhane'pravRttyApattezceti bhaavH| atha jJAtaH, tadA phalasAdhanecchaina tatsAdhane pravarttayatu samAnaviSayatvAdityAha jJAtasya viti| ____ nanu sAdhanaviSayA necchA tasya nisargasundaratvAbhAvAdityata Aha ye yaditi / astu sAdhanaviSayaivecchA prayatnajananI liGartha ityata Aha na ceti / sAdhanecchA na liGaH zrutikAle satI. tyrthH| nanu sAdhanecchAyAstatkAlAsattve'pi tajjJAnAdeva pravRttiH syAdityata Aha na ceti / tacceti / sAdhanaviSayecchAjJAnamityarthaH / yadi ca sAdhanecchAjJAnAdeva pravRttiH, tadA svecchAnutpattidazAyAmapi tataH pravartatetyAha liGo veti / yajetetyataH sAdhanecchAjJAnaM jAtaM, na tu svasamvandhitayA, tAdRzazca pravartakam , ato nAnicchannapi pravaryatItyata Aha svasambandhitayeti / evaM yajetetyasya vidhyarthatvaM na syAttasya svecchAjJAnAjanakatvAdityAha prathameti / - kimarthamiti / icch|jnyaanaadev pravRttau kimarthamicchotpAdanamityarthaH / kuta iti prazne saGka: lpajJAnAdityuttaraM, kimarthamityatra tu. prayatnArthamiti / icchAvizeSaH,-kuryAmityAkAraH / svabhAvataH- sukhajJAnasya svaviSayaviSayakecchAjanakasvabhAvatvAdityarthaH / aupAdhikaH-tatsAdhanatAjJAnajanya ityarthaH / saGkalpastu na phalaM na vA tatsAdhanamiti necchAviSayaH, na ca saGkalpajJAnAt phalasAdhana evecchA, jJAnasya svasamAnaviSayakecchAjanakatvaniyamAditi bhaavH| tatsAdhanatvAdeveti / paramparayA phlsaadhntvjnyaanaadevetyrthH| tIti / tathA ceSTasAdhanataiva vidhiH syAnna saGkalpaH, tena / rUpeNApravattekatvAditi bhAvaH / Page #561 -------------------------------------------------------------------------- ________________ 544 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalA [ 12 kArikAvyAkhyAyAM anyatheSTasAdhanatAzAnamadhyanarthakamApadyeta / tasmAt saGkalpaH pravartaka ityabhyupeyate, kintu sattAmAtreNa na tu jJAta iti nAsau vidhiH| zAnaJca viSayopahAreNaiva vyavahArayatIti tadviSaya evAvaziSyate iti kartRdharmavyudAsaH // 11 // astu tarhi krmdhrmH| netyucyate, atiprasaGgAnna phalaM nApUrva ttvhaanitH|| tadalAbhAnna kAryazca na kriyaa'pyprvRttitH|| 12 // prkaashH| yadvA saGkarAditi vivRNoti tIti / evaM lAghavAdiSTasAdhanataiva vidhiH, saGkalpasya tu trskiirnntvaadityrthH| yadi ca naivaM tadA bhojanAdAviSTasAdhanatAjJAnamicchotpAdakaM na syAdityAha anyatheti / saGkalpasyApravartakatve zAstravirodhaM pariharati tasmAditi / tarhi jJAnameva kartRdharmo vidhirastvityata aAha jJAnazceti / tadviSaya eva-jJAnaviSaya eva / vidhirityanuSajyate / yadi hi viSayavizeSAnavacchinnaM jJAnaM prayatayet , sarvatra pravRttiprasaGgaH / tadavacchinnasya ca tasya tathAtve yaM viSayamupanayattat pravartakaM sa evArtho vidhiriti kRtihetucikIrSAkAraNajJAnaviSayo vidhirityarthaH // 11 // kriyate iti vyutpattyA karmapadena yadi phalaM svargAdyucyate, tasya ca kAryyatvaM jJAtvA pravartate tadA anupAye'pi pravartatetyAha atiprasaGgAditi / athApUrvasya kAryatvaM jJAkhA pravarttate, tadA zabdAnubhavAt pUrva tadupasthitaM na vA ? Aye apUrvasvavyAghAtaH, tasya shbdaanubhvaikvedytvaadityrthH| antye kathaM zaktipraha iti bhaavH| nanu kAryatvenopalakSite apUrve kAryatvenaiva rUpeNa zaktigrahaH, kAryatvaviziSTazvopasthitamevetyAha tadalAbhAditi / upalakSyasyAnyatra mAnAntarasiddhatvAdatrApi tathAtve apUrvavahAniranyathA tu tadalAbha ityrthH| ___ yA kAryyatvaviziSTa kArye dharmiNi zaktiprahaH, vAkyAnubhavadazAyAmayogyatayA ghaTAdau niraste ca tadatiriktApUrvalAbhaH syAdityata Aha tadalAbhAditi / tathApi nityaniSedhApUrvayoralAbhaH syAdityarthaH / na kriyA'pIti / kriyAyAH kAryyatvajJAnAt na pravRttiraniSTasAdhanatvAdityarthaH / TippaNI phalaniSThakAryatAjJAnam apUrvaniSThakAryatAjJAnaM, yAgAdiniSThakAryatAjJAnaM vA pravartakamiti vikalpya prAbhAkaramataM krameNa dUSayati atiprasaGgAditi / svargAdiH kArya iti jJAnaM yadi pravartakaM syAttadA svargAdyasAdhane'pi pravRttiprasaGganiyAmakasya kasyacidapyabhAvAt / tatvahAnita iti / apUrvasya zAbdabodhAtprAgupasthitAvapUrvasvahAniH anupasthitau ca zAbdabodhAnupapattirityarthaH / nanu yathA gandhavattvenopalakSitAyAM pRthivItvaviziSTAyAM ghaTAdivyaktau pRthivIpadasya zaktigrahastadanantaraM ca pRthivItvena zAbdabodhaH tathA kArya vidhizakyamiti kAryatvopalakSite'pUrve zaktiprahastadanantaraM cApUrvatvenApUrvasya zAndabodhaH syAdata Aha tadalAbhAditi / apUrvatvaviziSTApUrvavyaktyanupasthiterityarthaH / ayamAzayaH-gandhavatvapRthivItvayoH pUrvAnubhavajanyasaMskAreNa smaraNasya sahacAradarzanena pUrvagRhItavyApteH smaraNenAnumitervA saMbhavAta kimanayoH pRthivIpadapravRttinimittamiti saMzaye akhaNDapRthivItvajAtau lAghavAt pravRttinimittatvaM paricchidyate natu gandhavattve sakhaNDe gauravAt iha tu apUrvatvasya prAganupasthitiH, upasthitizcedapUrvatvavyAghAta iti / kriyA yAgAdistaddharmo'pi kAryatvaM na vidhyartha ityAha na kriyA'pIti / apravRttita iti / Page #562 -------------------------------------------------------------------------- ________________ paMcamastavake ] iishvrsaadhnm| karma hi phalaM vA syAt, tatkAraNamapUrva vA, tatkAraNaM kriyA vA ? na prathamaH phalecchAyAHpravRtti pratyahetutvAt,atiprasaGgAdityuktatvAt / na dvitiiyo'vyutptteH| liGo hi pravRttinimittamapUrvatvaM vA syAt, ubhayaM vA ? na prthmH| zabdapravRttinimittasyApUrvatvasya pramANAntarAdavagatAvapUrvatvavyAghAtAt , anavagatApavyutpatteH, sambandhino'navagame sambandhasya prtyetumshkytvaat| tata evaavgtaavitretraashrydossaat| na ca gandhavattvenopanItAyAM pRthivyAM pRthivIzabdavat apUrva pravartate liGiti yuktam / tatrobhayorapi pratIyamAnatvena sandehakalpanAgauravapuraskAreNa pRthivItvaeva saGgatividhAnterupapatteH, na tvtraapuurvvprtiitiH| __ syAdetat , kAryatvamupalakSaNIkRtya tAvadeSA liG pravRttA, tadupalakSitazca yAgo vA yatno vA'nyo vA zabdetarapramANagocaro nAdhikArivizeSaNasvargasAdhanasamarthaH / na cAkAmyaphale kAmI niyoktuM zakyate / tato'nyadevAlaukika kizcidanenopalakSyate, yo liGAdipravRttigocara iti kimanupapannamiti cet| upalakSaNaM hi smaraNamanumAnaM vA / ubhayamaNyanavagatasambandhenAzakyam , na hi saMskAravanmanovadadRSTavaDA kAryatvamapUrvatvamupalakSayati, jJAnApekSaNAt / tato hastIca hastipakaM, dhUma iva dhUmadhvajaM, tatsambandhajJAnAdupalakSayet, na tvnythaa| - prkaashH| ttkaarnnmpuurvkaarnnm| phalecchAyA iti / svargAdeH kAryatAM jAnannapi upAyajJAnaM vinA na pravartate / kathaM vA'nyajJAnAdanyatra sAdhane prvRttiH| yadi ca sAdhyasAdhanabhAvo niyAmakaH, tadA bhramAdasAdhane na prvrttetyrthH| . pramANAntarAditi / zabdetarapramANAgocaratvasyApUrvasya tvayA'bhyupagamAdityarthaH / anavagatAviti / mAnAntarAcchaktiprahaviSayAnupasthitau tadasambhavAdityarthaH / tata eveti / liGpadAdevetyarthaH / itareti / liGaH zaktiprahe tato'pUrvopasthitistadupasthitau ca tatra zaktigraha ityarthaH / tatreti / pRthivItvagandhavattvayoH pratyakSataH siddhau tadanyataratra pravRttinimittatvasaMzaye gandhavattvasyopAdhitvena sakhaNDatvAt pRthivItvasya ca jAtitvenAkhaNDatvAt tatraiva zaktiH kalpyate, prakRte tvapU. vatvApratItau na tthetyrthH| kAryAtvamiti / vRddhavyavahArAdvayatpadyamAno bAlaH AtmanyavagataM pravRttihetuM kAryatvaM liGa. mavadhArayati tataH kAryazaktaM liGpadaM svargayoH kAryatvaM tyaktvA svargasAdhanatAyogyaM tanmadhyavartikAryatvopalakSitamapUrvatvamanubhAvayiSyatItyarthaH / upalakSaNaM hIti / yathA gaGgApadaM svArthAnvayAnupapattyA svasambandhitayA pratItacaraM tIraM smArayati, yathA vA vmApyaM vyApakatayA'vagatamanumApayati, na tadvadapUrvamapratItacaratvena sambandhi tayA vyApakatayA vA'navagataM kAryyatvaM smArayitumanumApayituM vA'lamityarthaH / na ca yathA saMskArAdirazAta eva smRtyAdi janayati, evaM kAryatvamajJAtamevApUrva jJApayati, sambandhitvavyApyatvAbhyAM jJAtasyaiva sApakatvAdityAha na hIti / tatsambandheti / apUrveNa sambandhajJAnAdityarthaH / evaJca prAguktanyAyasampAdanamapi aphalaM, sarvathA'pUrvasyApratItatayA tatra zaktigrahAzakyatvAdityAha ___ mkrndH| evaM kAryatvamiti / svabhAvAditi bhAvaH / tamevAha sambandhitveti / prAguktati / upalakSitasyetyAdinA praaguktetyrthH| 66 nyA0 ku. Page #563 -------------------------------------------------------------------------- ________________ 546 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [12 kArikAvyAkhyAyo / tathAca nyAyasampAdanA'pyaraNye ruditam , na hi yuktisahasrairapyavidite saGgatigraho'viditasaGgatirvA zabdaH pravartate iti / etena-bhedAgrahAt kriyAkArye vyutpattiA-iti nirastam , na hyazAte bhedAgraho vyavahArAGgam , atiprsnggaat|| - kizcApUrvatve pravRttinimitte kalpyamAne laukikI liGanarthikA prasajyeta, ttroplkssnniiyaabhaavaat| tatra kAryatvameva pravRttinimittamiti yadi, prakRte'pi tathaivAstu kluptatvAt sambhavAcceti // astu tarhi tadeva pravRttinimittaM, tarkasampAdanayA tvapUrvavyaktilAbha iti cet| na / nitynissedhaapuurvyorlaabhprsnggaat| na cAsmin pakSe ekatra nirNItena zAstrA. prkaashH| tathA ceti / sthAyikAryatvameva liGaH pravRttinimittaM, kriyArUpakAye tu bhedAprahAlliGaH pravRttirityapyata evApAstaM, jJAtenaiva saha bhedAgrahasya pravartakatvAdityAha eteneti| kinyceti| pacetetyAdau kriyAyA yogyatvena tyAgAbhAvAttat kriyAkAryatvameva liGapadAt pratIyate ityapUrvatvasya tatpravRttinimittatve tadAnarthakyaM syaadityrthH| prkRte'piiti| tacca kriyAsAdhAraNamiti nApUrvavyaktilAbha iti bhaavH| .. nanu kAryadharmiNi kAryatvena rUpeNa ghaTAdAveva zaktigrahaH sambhavati, kAryatvazca mAnAntaropasthitamevAto'nvitAbhidhAnadazAyAM svargakAmAyogyatayA ghaTAdikaM tiraskRtya kriyAto'nyat sthAyisvargasAdhanatAyogyaM liGA bodhyte| na cAnyatra zaktigraho'nyacca zabdena bodhyate iti na syAditi vAcyam / yena rUpeNa zabdAdanubhavaH, tena zaktigrahasya hetutvAt , tathA ca kAryatvena rUpeNa ghaTAdau zaktiprahe yogyatAdisahakArivazAdapratItaM dhaya'ntaraM liDA'nubhAvyate / na ca smRtAnAM padArthAnAM yogyatAdisAcivyAcchabdenAnvayo bodhyate, na cApUrva smRtigocara iti vAcyam / zaktigrahapadArthasmaraNavAkyAnubhavAdInAM samAnaprakAratvenaiva kAryakAraNamAvAt , lAMghavAdAvazyakatvAca / na ca kvacit sahacAramAtreNAnvayapratiyogina eva smRtiranvayabodhe hetuH, gauravAt / prakRte'pi kAryazaktA liGiti zaktigrahAt kAryamiti tataH smRtiH, yAgaviSayaka kAryamityanubhava iti krameNa teSAM samAnaprakArakatva. mastyevetyabhisandhAyAha__ astviti / yadi kAryatvena kriyAsAdhAraNyena liGaH zaktiprahaH, svargakAmAyogyatayA ca kriyAnirAsaH, tadA 'aharahaH sandhyAmupAsIta, na kalacaM bhakSayedi'tyatra nityaniSebhApUrvayoralAbhaH, na hi tatrAyogyatayA kriyA tyaktaM zakyate, phalAzravaNena nyAyasampAdanAnavakAzAdityAha nityeti / asmin pakSe-kAryatvapravRttinimittatApakSe / nyAyeti / na tyapUrvatvena zaktirapi tu kAryatvena kArye dharmiNi, kriyA ca tathA bhavatyeveti na tadbhinaM liGA bodhyetetyrthH| . nanu na loke kArye dharmiNi zaktiH kalpitA, kintvananyalabhye kRtirUpe kAryatvamAtre, dharmiNaH pAkAderdhAtorevopasthitisambhavAt / kriyAkAryatvasya cAnvitAbhidhAnalabhyatvAt / tathA ca dharmiNi zaktirveda eva kalpyA, sA ca kriyAnirAseneva, kriyAyA anvayayogyatve dharmiNi zaktiprahasyA prkaashikaa| sthAyikAryatvameveti / apUrvaniSThamiti shessH| yadvA apUrvamevAnenopalakSitam-ata evApre tasyaiva dUSaNaM kiMcetyAdinA / kAryatvamAtramityupalakSaNam-kriyAsAdhAraNaM kAryamAtramabhedazcAnvaya ityapi drssttvym| mkrndH| sthAyikAryatvameveti / apUrvaniSThamiti zeSaH / yadvA apUrvatvamevAnenopalakSitam, ata eva kiJcetyAdinA tadeva dUSayatIti bhAvaH / Page #564 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrsaadhnm| rthenAnyatra tathaiva vyavahAra iti sambhavati / kAryatvasyaiva pravRttinimittatvena nirNI* tatvAt, na tvapUrvatvasya / nyAyasampAdanAyAzca tatrAsambhavAt / phalAnuguNyena hi prkaashH| zakyatvAt / tasmAdayogyatayA kriyAyAM nirastAyAM dharmiNi zaktiprahakAle vastuto yakriyAbhinna kArya, tatra shktiH| tathA ca nityaniSedhayorapi tadevopAsanAdyanvayayogyaM liDA'bhidhIyate, klRptatvAt , na tu krivAnvayayogyakAryatvamAtra, lakSaNAprasaGgAt , dharmiNi bAdhakAbhAvAcca / ata eva kriyAkAryatve laukikI liG lAkSaNikI, uktarItyA kriyAnirAsenaiva vede dharmiNi zaktikalpanAt / laukikAnAM tatra tAtparyAsambhavAt , kriyAsAdhAraNazaktAvapi loke liG lAkSaNikI / pacetetyAdau pAkakAryatAjJAne'pi lAghavAt kAryatve liGastAtparyam , na tu dharmiNyapi dhAtulabhyatvAt , tathA ca tRtIyAyAH karaNaikatvavat kArya kAryatvaJca na svatantraM zakyaM, kintu viziSTam , viziSTAcca vizeSaNamanyadeveti kAryatve lkssnnaa| na cAnupapattyA kAryatvaviziSTopasthitAvapi dhaya'zamapahAya kriyAyAH kAryatvAnvayopapattau kimupasthityantarArtha lakSaNayeti vAcyam / yata itaradharmigatatvenopasthitasya kAryatvasya na dhaya'ntarAkAGkSA'sti, yena taditaradharmyanvayo jJAyeta , tathA ca svatantrakAryatvopasthitaye lakSaNA yuktaa| ___ maivam / kAryatvamAtrazaktasya liGpadasyApUrvalakSaNayaivopapattau tatra zaktau mAnAbhAvAt / na cApUrva zakyakAryatvasambandhitayA na jJAtamiti na tatra lakSaNeti yuktam / yathA hi zaktipakSe kAryatvena rUpeNa ghaTAdAveva liGaH zaktiprahaH kAryamiti tataH smRtizcAnubhavadazAyAM ca yogyatAvazAt ghaTAdikaM vihAyApUrva bhAsate, tathA lakSaNAyAmapi liGvAcyaM kAryatvaM kAryaghaTAdisambandhitayA jJAtaM kArya ghaTAdi smArayatu, yogyatAvazAcApUrvamanubhave bhAsatAm , kAryasmaraNaM hi anvitAbhidhAnopayogi na tvapUrvasmaraNam, tacca padena padArthena veti na kshcidvishessH| na ca liDo lAkSaNikatvenApUrvAnanubhavaprasaGgaH, lAkSaNikapadasyAnanubhAvakatvAditi yuktam / tvannaye itarAnvitasvArthazaktasya yajipadasyaivetarada pUrvamAdAyAnubhAvakatvAt , anyathA torAderapyananubhavApattiH / athetaropalakSitasvArthAnvayamAtre padAnAM zaktirna tu itaratrApi, gauravAt , padAntaralabhyatvAcA * na ca tIrAdiprativandhiH, tatra hi tIropalakSitAnvayazAlisvArthAnvayAnubhAvakatvaM vasatItyAdipadasya, tIrasya tu saMskArAdupasthitiH, prakRte cApUrvasya saMskArAviSayatvAditi cet / na / mazcAH krozantItyatra maJcasthAH puruSAH krozantItyavagamyate, na ca maJcasthaH puruSaH prAganubhUto yena tIramiva prkaashikaa| tacca padena padArthena veti| etacca lakSaNAsthAne padArthasya zakyasya lakSyopasthApakatvamiti matamAzritya, vastutaH padasyaiva lakSyopasthApakatvamiti sAkSAtsambandhena paramparAsambandhena veti vikalpArtho draSTavyaH / na caitAdRzaM bodhayati cikIrSAjanakasyaiva bodhakasyAkAMkSitatvAt , etasya cAtathAtvAt , na hyanenApUrvagocarA cikorSA tadavizeSyakatvAt , nApi yAgavizeSyikA tatra kAryatvasambandhAnavagAhanAt / mkrndH| kAryyatvamAtramityupalakSaNaM, na kriyAsAdhAraNaM kAryamAtramabhedazcAnvayaH, na hi yatprayuktAnu. papattyAM yaskalpanaM tadeva tasya viSaya ityabhyupagamAdityapi draSTavyam / - kAryyamAtrazaktasyeti / na ca svArthAdanyena rUpeNa jJAte bhavati lakSaNeti niyama iti vAcyam / aprayojakatvAt / ata eva nIlAdipadasya tadvati lakSaNA'bhyupagama iti bhAvaH / adhikaM zabdaprakAze draSTavyam / Page #565 -------------------------------------------------------------------------- ________________ 558 vyAkhyAtrayopaitaprakAzayute nyAyakusumAJjalI [ 12 kArikAvyakhyAyo vyaktivizeSo labhyate, na ca tat tatra shruuyte| na cAzrutamapi kalpayituM zakyate / biijaabhaavaat| prkaashH| saMskArAdupatiSTheta / na cApUrvaH puruSavizeSo na bhAsate iti vAcyam / gRhapravezAnantaraM ayaM yathA pUrvamajJAta eva maJcAH krozantIti zabdAt krozanakartRtayA'vagata ityanubhavAt / tasmAdananyagati. katayetarAnvitasvArthabodhakatvamabhyupeyam / / ___ athaivaMsati yajipadena svargakAmakAryaviSayo yAga ityanubhavo janyeta, lakSaNAyAmitarapadasya lakSaNIyavizeSaNasvArthavizeSyakAnubhavajanakatvAt , na caitAdRzo bodha zrAko kSita iti cet / na / svargakAmakAryaviSayo yAga ityanubhave'pi svargakAmakAryayoranvayaprakAratvenApUrvalAbhAt / tAhazazabdAnubhavAnantaramAdyAgaviSayaka kAryamityaupAdAnikabodhAt pravRttyupapattezca / astu vA lAkSaNikamapi padamanubhAvakam , tacca dvitIyAdhyAyaprakAze prapazcitamasmAbhiriti neha pratanyate / kizca na kArye ghaTAdau liGaH zaktiprahaH , svargakAmAyogyatayA zaktiprahakAle kriyAnirAsavat yAgAnvayAnupapattyA ghaTAdinirAsasyApi sambhavAt , tatra yAgaviSayakasvasya bAdhAt , anyathA'nvitAbhidhAmakAle'pi tamirAsAnupapatteH / na ca zaktiprahakAle yAgAnvayAnupapatterapratisandhAnaM, kintu, . svargakAmAnvayAnupapattimAtra pratisandhIyate iti yuktam / pratyayasyAntaraGgaprakRtyarthAnvayaM bodhayata evetarAnvayabodhakatvamiti tadanvayAnupapattipratisandhAnasyaiva prAthamikatvAt / puruSadoSAdapratisandhAne'pi zaktiprahasya bhramatvApatteH, ghaTAderazakyatvAt / ghaTAdInAmAnantye'pi pRthivItvAdinA'nvitAbhidhAnakAlavannirAsopapatteH / evazca pracaratkAryanirAse va kAryadharmiNi zaktiprahaH / / __ etena-liGapadamekatroccAraNe sthAyikAryasvargajanakatvAdInAM jJAne zaktamiti vyutpattiH / sthAyi. jJAnAdikazcopasthitameva / ato liGpadenaikatroccAraNe yogyatAdivazAd yAgaviSayakaM sthAyisvargajamakaM kAryamityekaM jJAnamanubhavarUpaM pracaradvastuvilakSaNaviSayaM kriyate / na caivaM nAnArthavadekaikajJAne zaktimahAdekaikaviSayo'nubhavo bhavet , na samuditaviSaya iti vAcyam / zaktigrahakAle ekatroccAraNe iti vizeSaNamahimnA tatsambhavAt / nAnArthe tu pramANAbhAvena gauraveNa zaktiprahe tasyApravezAt / tathApyamISAM samUhAlambanApattirna tu mitho vaiziSTayajJAnamiti na vAcyam / sAkAGkSadharmadharmiNoreka jJAnameva hi viziSTajJAnam / ityamevAlaukikakAryeSu svargAdipadeSu zaktigraha-ityapAstam / sthAyinAM ghaTAdInAM nirAsAd dharmamAtre ca zaktiprahasya prakRte'nupayogAt / kiJca teSu samu. diteSu na zaktipraha, prathamaM samudAyasyaikajJAnAviSayatvAt / viSayatve vA pUrvameva viziSTasya sattve apUrvatvavyAghAtaH / ekajJAnaviSayakasAkAGkSadharmadharmiNoreva viziSTatvAt / nApi pratyekam , tathAhililpadAt smaraNatrayaM yajipadAca yAgasmaraNam / na ca caturNA teSAM yogapadyamasti / na ca pratyeka zakti prahe'pi samuditaviSayamekaM smaraNaM libpadAditi vAcyam / samudAyasya pUrvamananubhavAt / kiJca ekameva smaraNaM yadi sAkAkSadharmamiviSayaka, typuurvtvksstiH| tavaikajJAnArUDhayoH sAkAGkSadharmadharmiNoreva viziSTatvAdityasmapitRcaraNAH / nanu vizvajinnyAyena nitye'pi phalaM kalpayiSyate ityata Aha na ceti / tvannaye iti zeSaH / prkaashikaa| svargakAmakAryaviSaya iti| kAryapadamatra yaagprm| nanvevamapi cikIrSAjanakatvAnupapatti stadavasthaivetyata Aha tAdRzazabdeti / vastutastu etaduttarakAlIno yAgaH kArya itIhotpAdAnika bodhaH pravartaka iti mantavyam / tvannaya iti| tvannayetyasya nisphalatvAbhyupagamAditi bhaavH| . . makarandaH / tvnnye| iti / tvayA miSphalatvenAbhyupagamAditi bhAvaH / na tviti / na tvapUrva-svargasAdhanamiti tatra gauNaprayojanatvadhIrityarthaH / Page #566 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / taddhi vidhyanyathA'nupapattyA kalpyeta, kAryyatvapratyayAnyathA'nupapattyA vA, lokacat / na prathamaH / bhavatAM darzane tasyopeyarUpatvAt , yataH zrutasvargaphalatve'pi saadhyvivRddhirucyte| na dvitIyaH / zabdavalena tatpratyaye tadanapekSaNAt , loke hi tatpratyaya iSTAbhyupAyatA'dhIno na tu vede ityabhyupagamAt / anyatheSTAbhyupAyataica prathamaM vedAdavagantavyA, pramANAntarAbhAvAt , tataH kAryatetyAnumAniko vidhiH syAt, na shaabdH| zrAnumAnikaM phalamastu, yatkarttavyaM tadiSTAbhyupAya iti vyApterityapi na yuktm| sukhena vybhicaaraat| anyatve satIti cet / n| duHkhAbhAvena vyabhicArAt / phalaM vihAyeti cet / tadeva kimuktaM syAt / iSTaM svabhAvata iti cet / tarhi tato'nyadaniSTaM syAt, tacca karttavyamiti vyaaghaatH| tatsAdhanamiti cet / tatsAdhanatve satIti sAdhyAviziSTaM vizeSaNam / svabhAvato nedamiSTaM karttavyaJca, tato nUnamiSTha prkaashH| tathAca tavApasiddhAnta iti bhaavH| bIjAbhAvaM spaSTayati taddhIti / tat-phalam / vidhitvaM-kAryatvam / tat phalajanakatvaM vinA'nupapannaM phalaM kalpayatItyarthaH / lokavaditi / yathA loke kAryatvaM pAkAderiSTasAdhanatvena liGgenAnumIyate iti kAryatvamiSTaM phalaM pratItyaiva pratIyate, tathA vede'pItyarthaH / upeyarUpatvAditi / , tvannaye apUrvasyaiva svataHkAmyatayA'nanyoddezakRtivyApyatvAdityarthaH / tathA ca phalajanakatvaM vinA'pi phalasyevApUrvasya kAryatvamupalabhyamAnaM na phalakalpakamiti bhAvaH / yata iti / yatrApi svargaH phalaM zrUyate, tatrApyapUrvasyeva svataHprayojanatA svargaparyantaM vyApnoti / na tvapUrNa svargasAdhanamiti dhIH, pradhAnasya guNatvAnupapatteriti tava drshnaadityrthH|| etacca virodhodbhAvanamAtram , vastuto'pUrva na svataHprayojanaM, loke tathA'navagamAt / vede'pi kAmyasthale kAmyasAdhanasyaivApUrvasya gauNaprayojanasya liGA'bhidhAnam , kAmyasAdhanatAjJAnaM vinA kAmikAryatvasya bodhayitumazakyatvAt , na tu svataHprayojanasvena, tatrAsAmarthyAdanupayogAcca / pravRtta janAdAviva lokaklRptakAmyasAdhanatAjJAnAt kAryatAjJAnAdvA gauNaprayojakatvenaivopapatteH / atha nitye lokavedAvagatagauNamukhyaprayojanAbhAve sati liGecApUrvasya svataHprayojanatvaM bodhayati, tena vinA pravRttiparatvAnirvAhAditi cet / na / nirupadhIcchAviSayatvaM hi svataHprayojanatvamapUrvasya likA bodhanIyaM, na cApUrvasya tAdRzecchAviSayatvaM kvacidapi siddhamiti bhaavH| zabdabaleneti / kAryatAdhIlaiMgikI, tatra sA liGgamiSTasAdhanasvamapekSate, vede tu kAryazaktA liDeva tAM janayatIti na tatra sA tdpeksstetyrthH| yadi cApUrva na svataHkAryamiti tatrApi sA tadapekSeta, tadeSTasAdhanatvajJApakasyAnyasyAbhAvAdveda eva tadbodhayet , tathAca lokavaliGgAdeva kAryatAdhIsambhavAna liGastatra zaktiH kalpyetetyAha anyatheti / sAdhyAviziSTamiti / iSTasA. dhanatvasyaiva sAdhyatvAdityarthaH / svabhAvata iti / sopAdhIcchAviSayatve sati kartavyatvenApUrva phala prkaashikaa| na tvapUrva svargasAdhanamiti dhiiH| yatra gauNaprayojanatvIrityarthaH / pradhAnasyeti / taccApUrva svataHprayojanameva na tu gauNaprayojanamityarthaH / tanmate'svarasamAviSkaroti etacceti / paraM prtysiddhaantodbhaavnmaatrmityrthH| mkrndH| pradhAnasyeti / tathA cApUrva svataHprayojanameva na tu gauNaprayojanamiti bhAvaH / atra mate asvarasamudbhAvayati etacceti / paraM pratyayapasiddhAntodbhAvanamAtramityarthaH / yadi ceti / svataHkAmyatve iSTasAdhanatvAbhAvAna tadapekSeti bhAvaH / Page #567 -------------------------------------------------------------------------- ________________ 550 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalo [ 12 kArikAvyAkhyAyAM sAdhanamiti sAdhanArtha iti cet / na / svabhAvato nedmissttmitysiddhH| ananyoddezapravRttakRtivyAtatvAt , anyathA tadasiddhaH, tato vyAghAtAdanyatarApAya iti / astu nityaniSedhApUrvayoralAbhaH, kiM nazchinnamiti cet / kiM nazchinnaM, yadA kAmAdhikAre'pi tadalAbhaH, na hi liGA kArya svargasAdhanamuktam / nApi svargakAmapadasamabhivyAhArAnyathA'nupapattyA tallabdhaM, braahmnntvaaviddhikaaryvcchedmaatrennaivopptteH| na cedamanumAna-yasya yadicchAto yatkarttavyaM, tattasyeSTasAdhanam-iti / anyecchayaiva tatkarttavyatAyAH sukhenAnaikAntikatvAt , aupAdhikakartavyatAyAzceSTasAdhanatvamapratItya pratyetumazakyatvAt // kimanayA vizeSacintayA, pratIyate tAvacchabdAdanyadicchato'nyatkAryamityetAvataivAnumAnamiti cet / nanvanvitamabhidhAnIyaM, yogyazcAnvIyate, anyadicchatazcAnyat karttavyamanvayAyogyaM, tatkathamabhidhIyatAm / tata eva tatsAdhanatvasiddhiriti cet / evaM thiissttsaadhntaikaarthsmvaayikrttvytvaabhidhaanaadnumaanaanvkaashH| na cAnvitAbhidhAne'pi ttsaadhntvsiddhiH| adhikaaryvcchedmaatrennaapynvyyogytopptteH| prkaashH| saadhnmitynumeymityrthH| asiddheriti / tvanmate'pUrvasyaiva svataHkAmyatayA vizeSaNAsiddhau heturityarthaH / asiddhiM spaSTayati anyatheti / uddezyaphalAntarasadbhAve nityaniSedhApUrvatvAsiddherityarthaH / tata iti / apUrvasya svabhAvata iSTatve na kAmyasAdhanatvaM, tathAtve vA'nanyoddezapravRttakRtivyApyatvarUpaM svabhAvata iSTatvaM netyektrsttvmnytrsttvviruddhmityrthH|| tadalAbho'pUrvAlAbhaH / kiM nirapekSA liGeva svargasAdhanatAmAha yena tatsAdhanaM-sthiramapUrva zabda. bodhyaM, svargakAmapadasamabhivyAhRtA vA ? Aye na hIti / tathA sati laukikI liGanarthikA syAt / vede'pyananyoddezyakRtivyApyatvarUpasya kAryyatvasya svargasAdhanatvavirodha iti bhaavH| dvitIyamAzakathAnyathAsiddhathA nirAkaroti nApIti / yathA yasya brAhmaNyamasti tasya kAryamiti dhIH, tathA yasya svargakAmanA'sti tatsambandhi kAryamiti zAbdI dhIH, na tu svarNoddezapravRttakRtisAdhyaM kAryamiti, tathAca na sthAyino'pUrvasya lAbha ityrthH| ___anumAnAdapUrvalAbho'stviti matamAzaGkaya nirAkAroti na cemiti / yasyeti / kAmyAsAdhane kAminaH kartavyatAjJAnAbhAvAvyApterityarthaH / kimanyecchayA karttavyatvaM, svabhAvato vA. ? Aye, anyecchayeti / anyecchayA karttavyatve'nanyoddezaprattakRtisAdhyatvaM bhajyetetyarthaH / antye, taditi / prAye dUSaNAntaramAha aupaadhiketi| atra svAbhAvikatvaupAdhikatvarUpavizeSAvivakSAyAM karttavyatvamAtraM vivakSyate , tacca zabdenAnyecchoreva bodhyate iti pUrvamanumAnamaduSTamevetyAha kimanayeti / iSTasAdhanatA'bhidhAnaM vinA'nyadicchato'nyat kartavyamayogyatayA nAnvetumarhatItyAha nanviti / kAmyabhinnasya kAmikAryasya kAmyasAdhanasyaivAnvayayogyatvAdityarthaH / tata eveti / zabdAdeveSTasAdhanatvasiddhirityarthaH / astu vA anyadicchato'nyat karttavyamanvayayogyaM, tathApi neSTasAdhanatvamanumAtuM zakyate, brAhmaNatvasyeva svargakAmatvasyAdhikAritAvacchedakatvenApyanvayayogyatopapatterityAha na cAnviteti / vastutaH tavApUrvasyaiva svataHkAmyasAdhanatvaM viruddhamiti bhAvaH / Page #568 -------------------------------------------------------------------------- ________________ paMcamastavake ] . . IzvarasAdhanam / na caM kAryatvamapUrva smbhvti| taddhi kRtivyApyatA cet, nIhAdiSveva, siddhatvAt / kRtiphalatvAcet, yAgasyaiva, tatastasyaivAhatyotpatteH / kRtyuddezyatA cet, svargasyaiva, nisargasundaratvAt / na tvapUrvaraya, tadviparItatvAt / stanyapAnAdivadaupAdhikoti cet| sA'pi yAgasyaiva / svargasya sAdhyatvasthitI yAgasyaiva sAdhanatvenAnvayAt / kAlavyavadhAnAnnaitannivahatIti cet , yathA nirvahati zrutAnurodhena tathA prkaashH| kAryatvamapUrvasya vikalpya nirAkaroti na ceti / taddhIti / kRtijanyavyApArAzrayatvamityarthaH / na tyasiddhasya vyApArabhAgitvamiti bhaavH| kRtiphalatvaM kRtyanantarabhAvitvamiti bhAvaH / kRtyu:shytvmnnyoddeshkRtivyaapytvmityrthH| tdvipriittvaaditi| sukhaduHkhAbhAvayoreva svataHkAmyatvAdityarthaH / na ca liva tadbodhyate, vastusata eva bodhyatvAt / na cApUrvasya nirupAdhIcchAviSayatvamasti, yallikA bodhyetetyuktamiti bhAvaH / saa'piiti| aupAdhikoSTasAdhanatA yAgasya svargasAdhanatayA'stIti kRtisAdhyatvamapyaupAdhikamiti tatparityAge naapuurvsiddhirityrthH| ___ yAgasyAzutaravinAzitvAt svargasya ca kAlAntarabhAvitvAt yAgasya svargasAdhanatvaM na sambhavatItyAha kAleti / yAgasya pratItasvargasAdhanatA'nyathAnupapattyA phalasamayaparyantasthAyI vyApAraH kalpyate ityAha yatheti / nanu sAdhanatApratItireva yogyatAjJAnAbhAvAnna sambhavati / tathAhi svargasAdhanatAjJAnaM yAgasya bhavatsAkSAtsAdhanatAviSayakaM bhavet 'paramparAsAdhanatAviSayakaM vA, etadubhayodAsInasAdhanatAviSayaka vA ? nAyaH, AzutaravinAzitvena kriyAyAH kAlAntarabhAvisvargAvyavahitapUrvasamayAvRttitvAt / na dvitIyaH, paramparAghaTakasyAnupasthiteH / athAstu tRtIyaH, tathAhi-sAkSAtparamparodAsInasAdhanatAmAtraM yAgasya svarga prati nAyogyam / na ca sAkSAtparamparAvizeSadvayaM vinA sAmAnyaM nAstyeveti vAcyam / sAkSAtparamparAbhyAM vishessnnaanupptteH| na ca vizeSadvayabAghe sAmAnyamapi bAdhitaM, paramparAsAdhanasvasyAbAdhanAt / bAdho hi vipriitprmaa| na ca svarge yAgo na paramparAsAdhanamiti pramA nAsti / na ca yogyAnupalabdhyA paramparAghaTakabAghaH, saMskAravadayogyasyApi tasya sambhavAt / anyathA vAcye'pyapUrve kriyA kAmikAryyA na syAt , kAmyAsAdhanatvAt / na hi yadayogyaM tatpazcAd yogyam / tasmAt svargasAdhanaM yAga iti sAmAnyataH paramparAsAdhanatvamanullikhya vastugatyA paramparAsAdhanaviSayakaM jJAnamutpadyamAnaM nAyogyatayA paribhavituM zakyamiti / maivam , tathAhi-svarga prati yAgo na sAkSAtsAdhana miti jJAnAnantaraM svargasAdhanaM yAga iti sAmAnyajJAnaM bhavat paramparAsAdhanatAprakArakaM syAt ekavizeSabAdhe zAbdajJAnasya taditaravizeSaprakArakatvaniyamAt / yathA chidrabAdhe ghaTapadajanyaM ghaTajJAnaM chidretaratvaprakArakam / na ca paramparA prakAzikA / ___ kRtijanyatvamapUrvasyApItyanyathA vyAcaSTe kRtyanantareti / kRtyavyavahitAnantaretyarthaH / tatrApi kizcidvyavadhAne'pi apUrvApekSayA avyavadhAnamastyeveti bhAvaH / ekvishessbaadheshaabdjnyaansyeti| ekavizeSabAdhasahakRtasAmAnyaprakArakajJAnajanakasAmaprayA. mkrndH| kRtijanyatvamapUrvasyApItyanyathA vyAcaSTe kRtyanantareti / kRtyavyahitAnantaretyarthaH / yadyapi tatrApi kizcidyavadhAna, tathApyapUrvApekSayA avyavadhAnamastyeveti bhAvaH / makaranda Page #569 -------------------------------------------------------------------------- ________________ 52 vyAkhyAtrayopetaprakANayute nyAyakusumAvalau [12 kArikAmyAkhyAyo / prkaashH| ghaTakAnupasthityA prakRte tathA ghaTate / tanna / etAdRzaniyame mAnAbhAvAt / na hi chidrabAdhAnantaraM ghaTapadena chidretaratvena jJAnaM janyate, kintu yogyatayA chidraM vihAya yadvastugatyA chidretarat , tasya ghaTatvena jJAnam / na ca chidretaratvena jJAnaM sambhavatyapi, tasyAzakyatvena ghttpdaadupsthitybhaavaat| na ca ghaTapadAttathaivAnubhava AnubhavikatvenobhayasiddhaH, yena lakSaNayA'pi tathA nirvAhyeta / na ca lakSaNA'pi, sA hi jahatsvArthA, ajahRtsvArthA vA ? nAdyA, ghaTAnanubhavaprasaGgAt / nAntyA, zakyalacyasAdhAraNaikarUpAbhAvAt / evaM sarvatra sAmAnyazabdasya vizeparatve draSTavyam / atha chidretaratayA yogyatAvadhAraNena zabdAnubhavAt pUrva niyamenopasthitiH saMskArAdeva / na ca vibhaktInAM prakRtyarthAnugatasvArthAnvayabodhakatvavyutpattestatra vibhaktyartho nAnvIyeteti vAcyam / prakatyartho hi prakRtipratipAyaH, sa ca prakRte'pyasti, anyathA pAcakamAnayetyatra pAkakartari vibhaktyarthakarmatA'nvayAnupapattiH, tasyAzakyatvAt / tathA ca saMskAropasthitaM chidretaratvamAdAya zAbdA. nvayabodhaH syAt / ___ maivam , zabdAnupasthitasya zabdenAnvayabodhAjananAt / etacca zAbdI tyAkAMkSA zabdeneca pUryate ityupapAdayadbhirasmAbhirghANAdisUtre prapazcitamiti nehoppaadyte| saMskArasyAniyatodbodhatayA niyamena tadupasthiterabhAvAcca / phalasyobhayAsiddhatayA tadvalenApi niyatopasthiterabhAvAt / tathApi sAmAnyabhAnasya vizeSabhAnaniyatatvAd vizeSAbhAne kathaM sAmAnyaM bhAsate iti cet / na / paramparAsAdhanatvasya paramparAghaTakAnupasthityA'bhAne'pi vastutaH paramparAsAdhanasya bhAnAt / nanu kAmyAdanyat kAmyAvyavahitasAdhanatayA'vagatameva karttavyatayA ceti / na ca yAgasya svargAvyavahitasAdhanatA sambhavati / na ca tRptikAmasya pAke pravRttervyabhicAraH, zrodanakAmasya tatra pravRtteH / tRptikAmanA ca tRptisAdhanatatsAdhanaparamparAkAmanopayoginI, na tu sAkSAt , anyathA sAdhana sAdhane prvRttybhaavaaptteH| maivam / kAmyasAdhanatvajJAnasyaiva pravartakatvAt , lAdhavAt / na ca tRptikAmasya siddhaudanasya pAke pravRttiprasaGgaH, gurUpAyatvAt , iSTotpattyanAntarIyakaduHkhajanakatvajJAnasya pratibandhakattvAcca / tasmAt pratItA svargasAdhanatA byApAraM vinA'nupapadyamAnA vyApAramapUrva kalpayati / prkaashikaa| stditrvishessprkaarkjnyaanjnktaaniymaadityrthH| shkylkssnnsaadhaarnneti| yadyapi tAdRzarUpAbhAvepi rAjapuruSapadAdivalakSaNAstviti vAcyam , tathApi zakyasya lakSyAvizeSaNatayopasthitirityatra tavaiSamyAt / na ca vibhaktInAmiti / tathA ca chidretaratvasya zabdAnupasthitau tadviziSTe tRtIyArthakaraNatvAnvayo na syAdityarthaH / prakRtyoM hIti / prakRtitAtparyaviSayatvaM prakRtipratipAyatvaM chidretaratvaviziSTe'styeva, yadvA saMskArasahitaprakRtipratipAdyatve'pi pratipAdyatvamastyeveti bhaavH| anytheti| yadi svavRttyA pratyupasthApya eva vibhaktyarthAnvaya ityarthaH / zakyatvAdityupalakSaNamazakyatvAccetyapi draSTavyam / zabdAtmeti shessH| nanvapUrvAnabhyupagame prAyazcittavaiphalyamityata Aha mkrndH| prakRtyoM hIti / yadyapi saMskArasyopasthApakatvamuktaM na tu prakRteH, zaktilakSaNayorabhAve tadupasthApakatvasyAsambhavAcca, ata eva zabdAnupasthitasyeti siddhAnte vakSyati / tathApi prakRtipratipAdyatvaM prakRtitAtparyyaviSayatvamityeke / tanmate zrIpAdAnikI tadupasthitiH, tatra prakRterapi tena hetutAbhyupagamAt tathoktamityanye / anyatheti / yadi vRttyupasthitasyaiva vibhaktyarthAnvayastadetyarthaH / Page #570 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / 553 kalpyatAm / vyApAradvArA kathaJcit syAt , na tu bhinnkaalyoaapaarvyaapaaribhaavH| kAraNatvaJca vyApAreNa yujyate / avyavadhAnena pUrvakAlaniyamaca tattvam / anyathA'tiprasaGgAditi cet / na, pUrvabhAvaniyamamAtrasya kAraNatvAt / kAryAnuguNAvAntarakAryyasyaiva vyApAratvAt , kRSicikitsAdI bahulaM tathA vyavahArAt / lAkSaNiko'sAviti cet / na / mukhyArthatve virodhAbhAvAt // prkaashH| nanu vyApAreNa tannirvAho na tajjananAt, uttaravartitvena vyApArasya tatrAsAmarthyAt / na jJApanAt , liDaiva tajjJApanAt / na ca ciradhvastaM kAraNaM vyApAravyAptaM, vipakSe bAdhakAbhAvAt, prAyazcitasya ca phalapratibandhakatvaM syAt , tasmAt pApAnmucyate iti phalazravaNasya ca niSiddhakriyAtaH phalabhAgI na bhavatItyarthaH / na ca mukhye vAdhakAbhAvaH, upasthitatvena vihitaniSiddhakriyAyAmeva dharmAdharmazaktiprahasya bAdhakatvAt / ___maivam / ciradhvastasya vyApArasattve kAraNatvamiti. nirupAdhyanvayavyatirekAbhyAM vyAptyavadhAra. NAt / na cAprayojakatvaM, yAgo yadi ciradhyastatve sati savyApAro na syAt , svargasAdhanaM na syAddhaTavaditi vipakSabAdhakAt / na cAtra kAraNatAprAhakAbhAva upAdhiH, tenApi samaM vyAptyavadhAraNena tasyApyApAdanAt / ___ tathApi devatAprItiryAgavyApAro'stu / na ca tatra mAnAbhAvaH, yajidhAtoH pUjArthatayA tasyAzcArAdhyaprItihetu kriyAtvAt / tathAca yAgasya devatAprItisAdhanatvena kAlAntarabhAvisvarga prati taddvArA sAdhanatopapatsyate, prIteH kSaNikatve'pi tadanubhavajanitasaMskAradvArA tatsambhavAt / atrAhuH-devato ddezena dravyatyAgena devatAprItirjanyate ityatra mAnAbhAvaH, yaja devapUjAyAmiti zAndikasmRtiH, smRtitvAdeva na svataH pramANam / tanmUlaJca mAnAntaraM nAstyeva / na vA svargasya prItadevatAsAdhyatve mAnam / vastuto lAghavAt kartRgataphalAvasAnikavyApArasya kalpanAnna devatAprItirvyApAraH / na ca svargabhAgidehAntarameva tadvayApAraH, pralaye vicchede'pi tadvayApArAnuvRtteH, zarI. rasya ca kAryyadravyatayA abhAvAt , nApi dhvaMsa eva tadvayApAraH, tasyAnantye'pi svabhAvAt sAvadhiphalajanakatvamiti vAcyam / pratiyogidhvaMsayorekatrAjanakatvAditi sNkssepH| zakate vyApAreti / na ca prakRte tatheti zeSaH / kAraNasyAvAntaravyAparayogaH, yAgazca na svargakaraNaM, kAryAvyavahitaprAkkAlasattvasya kAraNatvAdityarthaH / atrAvyavahitatvamatantraM gauravAt / ataeva na sahabhAvena kAraNatvam / na ca vinazyadavasthasamavAyinaH kAraNatvApattiH, tAvatA samavAyikAraNasyaiva tathAtvAditi pariharati pUrvabhAveti / kAryeti / yajanyaM sajjanyajanakaM, sa eva tasya vyApAra ityarthaH / kRSIti / yathA mAghamAsIyabhUkarSaNasya pAkajaparamparAvyApAradvArA hemanta prakAzikA / prAyazcittasya ceti| niSiddhaciyAsamAnakAlInaprAyazcittAdiprAgabhAvasyAvyavadhAnena janakatvAditi bhAvaH / kAraNamityanuSajanIyam / vikalpatve'sya pRthak dUSaNaM nyUnatvApattiH, prayatnAdeH zabdadharmatvAbhAvAdvirodhazceti bhaavH|| makarandaH / azakyatvAdityupalakSaNam-alakSyatvAccetyapi draSTavyam / zabdAnupasthitasyeti / vRttyeti zeSaH / nanvevamapUrvAnabhyupagame prAyazcittavidhivaiphalyamityata Aha prAyazcittasya ca phalapratibandhakatvaM syaaditi| 70 nyA0ku0 prakAzamA Page #571 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [ 12 kArikAnyAkhyAyAM ____astu tarhi putreNa hate brahmaNi ciradhvastasya pitustamapAntaravyApArIkRtya kartRtvam , tathAca lokayAtrAviplava iti cet / na / satyapi sute kadAcittadakaraNAt tasminnasatyapi kadAcit karaNAdanirvAhakatayA tasya vyaapaartvaayogaat| yaM janayitvaiva hi yaM prati yasya pUrvabhAvanirvAhaH, sa eva taM prati tasya vyApAronAparaH, yathA'nubhavasya smaraNaM prati saMskAraH, tasya chanvayavyatirekAnuvidhAne siddha tadanyathA'nupapatyA saMskAraH kalyate, na tvanyathA, tathehApi / na cedepaM, tavApi brahmabhidurazaravimokasamasamayahatasya hantRtvaM na syAt , syAzca svanive. zanazayAnasya tatpituriti / etenobhayaM veti nirastam / astu tarhi kriyAdharma eva kAryatvaM vidhiH, sarvo hi karttavyametaditi pratyeti, tataH kuryAmiti saGkalpya pravarttate iti cet / na / karttavyaM mayeti kRtyadhyavasAyArthoM pA syAt ? kartavyaM mayetyucitArtho vA syAt ? tatra prathamaH saGkalpAnna bhidyte| vyavahitakAryasaGkalpo hi karttavyo mayeti, sannihitakAryasaGkalpastu kuryAmiti / sa ca na lingrthH| sattAmAtreNa pravartanAdityuktam / tadetat karttavyatAyAM jAtAyAM .. pravartate iti vastusthitau bhrAntairzAtAyAmiti gRhiitm| aucityantu kriyAdharmaH prAgabhAvavattvaM, tasmin sati zakyatvaM vA, tasmin sati kartAraM pratyupakArakatvaM vA 1 prathame kutazcidapi na nivarttata / dvitIye duHkhe'pi tathAvidhe pravartata / tRtIye tu vakSyate // 12 // prkaashH| bhAvisasyajanakatvam , yathA vA dazamUlIkaSAyapAnasya dhAtusAmyadvArA bhAvijvarazAntijanakatvamityarthaH / vyavahitasya kAraNatve'tiprasaGgamAha-astviti / yena vinA yatkAraNatvaM na nirvahati tasya sa vyApAraH, na ca pituH kAraNatvaM putraM vinA na nirbahatIti na sa vyApAra ityAha satyapIti / tadeva spaSTayati yaM jnyitvveti| yadi ca kAryasamAnakAlasyaiva kAraNatvaM, tadA tavApyaniSTamityAha na cedevamiti / ubhayaM veti / kAryatvama pUrkhatvaJca liGaH pravRttinimittamityarthaH / kRtyadhyavasAyaH-kRtyanukUlecchA ucitArtho'rhArthaH / tatraiva kRtyavidhAnAditi bhAvaH / vyavahitati / pravRttyapekSayeti zeSaH / sa ceti, ubhayarUpo'pi saGkalpaH / .. tasyAjJAtasyaiva pravRttihetutvena pravartakajJAnAviSayatvAdityarthaH / saGkalpavidhivAdinamupahasati tadetaditi / zakyatvaM, kRtisAdhyatvamityarthaH / kutshciditi| aniSTAdapItyarthaH / tRtIye iti / iSTasAdhanArthatvanirAsenetyarthaH / taddharmo'bhidhA veti / vAkyArthajJAnAnukUlA bhAvanA-zabdavyApArAdipadavAcyA abhidhA zabdadharmoM vA liGarthaH / tadAhubhaTTapAdAHabhidhAM bhAvanAmAhuranyAmava liGAdayaH / arthAtmabhAvanA cAnyA sarvAkhyAteSu gamyate // iti / tadartho bhAvanAdityatra karaNamityanuSajanIyam / liGartho bhAvAdiH prayatnAdiH karaNaM, taddharma iSTasAdhanatA vetyarthaH // 12 // makarandaH / karaNamityanuSajanIyamiti / yadi hi dharmavikalpa evAyamapi syAt , tadA'sya pRthaga: doSAt nyUnatvApattiH / karaNavikalpe ca zabdaH / prayatnAdizca karaNatvena vikalpitaH, taddhammaizvAbhidhA iSTasAdhanatA veti vikalpadvayaM paryyavasyati / tacca dUSitameva / kiJca dharmavikalpapane prayatnAdeH zabdadharmatvAbhAvAdvirodha iti bhAvaH // 12 // Page #572 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrsaadhnm| astu tarhi krnndhrmH| n| karaNaM hi zabdaH, taddho'bhidhA vA syAt, tadartho bhAvanAdirvA, taddharma iSTasAdhanatA vA ? na prathamaH, asattvAdapravRttezca nAbhidhA'pi griiysii| bAdhakasya samAnatvAt parizeSo'pi durlabhaH // 13 // saGgatipratisandhAnAdhikAyAM tasyAM pramANAbhAvAt / anysmvetsyaapuurvvdnyvyaapaartvenaapyupptteH| viSayatayA'pi ca svavyApAra prati liGgavaddhatubhAvAviro prkaashH| parAbhimatazabdadharmasvarUpAbhidhAyAM mAnAbhAvAdityAha asttvaaditi| tatsattve'pi padAntareNa tadupasthitau tato'pi na pravRttirityAha apravRttezceti / sarvatrAnyatra pakSeSu bAdhakasattvAt parizeSeNAbhidhA liGartha ityapi nAsti, tatrApi bAdhakasattvAdityAha bAdhakasyeti / nanu zabdasya vAkyArthadhIkAraNatvAt tasya vyApAreNa bhAvyamavazyamityabhidhaiva tadvayApAraH / kiJca padAnAM pratyekamarthajJAnAjanakatvAdAzuvinAzitayA kramabhAvitayA ca tanmelakasyAbhAvAdarthajJA. nAnupapattyA abhighA kalpyate ityata Aha saGgatIti / saGgatismRtireva padasyAvAntaravyApAraH, ekasmRtiviSayAnupUrvIvizeSaviziSTapadamAlaiva padAryasmRtivyApArA vAkyArthadhIkaraNamiti na tatra mAnamityarthaH / nanu saGgatismRtirna zabdavyApAraH, vyApAriNaM vihAyAnyatrAtmani tatsamavAyAt , tato yaH zabdasambandhastadvayApAraH sA'bhidhA syAdityata Aha anyeti / yathA''tmasamavetamapUrva yAgAdeH karaNasya vyApAraH, tathA saGgatismRtirapi tAdRzI zabdavyApAra ityarthaH / ataeva-yadvayApAre kartR tadeva pharaNaM, yathA pAkakaraNAni kASThAni jvalanAvAntaravyApArakarttaNi, na ca viSayajJAne zabdaH kartA kintu karma-ityapAstam / kartRpadasya mukhArthatAyAmacetanasya vyApArAsambhavAt , hetumAtravivakSAyAzca prakRte'nyadoSAditi bhaavH| nanu vyApArI vyApArakAraNaM bhavati, na ca saGgatismRtau padaM kAraNam , ataH zabdajanyAbhidhA mantavyetyata Aha viSayatayA'pIti / yathA liGgasya svaviSayaparAmarza viSayatayA hetutvaM, tathA zabdasyApiM sAtismRtAvityarthaH / asmanmate smRteviSayAjanyatve'pi paramatenedamuktam / astu vA prkaashikaa| svaviSayajJAna iti / sagRhItagraharUpe shbdvyaapaartyaabhimtetyrthH| prakRte'pyadoSAditi / viSayatayA kathaJcilliGgavaddhatutvAditi mUle evoktatvAditi bhAvaH / tadeva parzayituM zakate nanviti / puruSArthasukhAdipratisandhAnasyaiva pravartakatvAditi bhaavH| svaviSayajJAne-saGgatipraharUpazabdavyApAratayA abhihite ityrthH| prakRte'pIti / viSayatayA kayazcit liGgavaddhetutvAditi mUla evoktatvAdityarthaH / tadeva darzayituM zaGkate nanviti / ttippnnii| aniSThasAdhanatAjJAnakAle'pi kAryatAjJAnasaMbhavAt pravRttyApatterityarthaH / liDAdizabdAtmakakaraNavRttidharmarUpA yA'bhidhA tajjJAnaM pravartakamiti, liGAdyartho yo bhAvanAdiH sa eva karaNaM taddharmasyeSTasAdhanatvasya jJAnaM pravartakamiti vA vikalpya dUSayati karaNaM hIti / garIyasI liGayatA ucitaa| nanvanyasya bAdhAt liGarthatvaM parityaktaM tataH parizeSAt bhAvanaivAstu liGartha ityata Aha bAdhakasyetyAdi / icchAdeliMDarthatve yathA bAdhakamuktaM tathA'trApi samAnamityarthaH / Page #573 -------------------------------------------------------------------------- ________________ 556 vyAkhyAtrayopetaprakAzayute nyAyakusumAalau [ 13 kArikAvyAkhyAyA~ . dhAt , adhikatve'pi tto'prvRtteH| bAlAnAM tadabhAve'pi tadbhAvAt / zabdAntareNa tcchaavinnaamdhyprvRtteH| na ca vilakSaNaiva sA liGo vissyH| tadailakSaNyaM pratItaM prati cet, arthavizeSo'pi syAt / pravRttimAtraM prati cet , abhidhAsamavetaM taditi kutaH ? tatsannidhAnAditi cet / na / aniyamAt / anyasya sarvasya niSedhAditi cet / na / pravRttihetutvaniSedhasya tulyatvAt / zabdaikavedyatve caavyutptteH| pravRttyanyathA'nupapattisiddha vyutpattirityapi vArtam / na hi pravRttihetuH kazcidastIti pravartate / iSTasAdhanatA tu syAt / sarvo hi mayA kriyamANametanmataM samIhitaM sAdhayiSyatIti pratisandhatte, tata icchati kuryAmiti, tataH karototi srvaanubhvsiddhm| tayaM vyutpitsuryajjJAnAt prayatnajananImicchAmavAptavAn , tajjJAnameva liGzrAviNaH pravRttikAraNamanuminoti / prkaashH| zabdavyApAro'bhidhA liGvAcyA, tathApi nAsau pravRttihetuH apuruSArthatvAdityAha adhika sve'poti / abhidhAyAmavyutpannAnAmabhidhAjJAnAbhAve'pi pravRttisattvAdityAha bAlAnAmiti / abhidhAdipadairabhidhAM jJAtavato'pyapravRtterityAha zabdAntareNeti / ___athAbhidhAdipadAttatsAmAnyajJAne'pi na pravRttiH, liGabhidheyavilakSaNAbhidhAjJAnasya pravartakasya tato'nutpAdAt , ata eva nAkhyAtAntareNa tajjJAne'pi pravRttiH, atrAha na ceti / pratipatti pratoti / pratipattivizeSakamityarthaH / arthvishesso'poti| arthavizeSaM vinA buddhivishesssyaanutptterityrthH| yadi pravartakajJAnavizeSAdeva so'rthaH pratIyate, tadA loke yatpratIyamAnaM pravartakatvena jJAtaM tat liGA vAcyam , na cAbhidhAyAM tatsambhavatIti bhaavH| __ athAbhidhAjJAnamAtrasyApravartakatvAt pravRttyaiva tadvailakSaNyamanumeyaM, tatrAha pravRttimAtramiti / taditi / abhidhAyAH sannihitatvAttadvailakSaNyaM pravartakamityarthaH / nAniyamAditi / bauddhasabhidhAnaM dhAtvarthe iSTasAdhanatve cAstItyarthaH / pravRttihetutvasya niSedhaH pramANAntarAt , vidhivAdasabhidhervA ? zrAdye pravRttihetutveti / antye tatsanidhIti / yathA'bhidhAyAM vidhisannidhiniSedho'zakyaH, tathA dhaatvrthaadaavpiityrthH| nanu mAnAntarAdabhidhAjJAne'pi na pravRttiH, liGAdipadaikavedyAbhidhAjJAnasya pravartakatvAdityata Aha zabdaiketi / evaM tatra liGAdizaktigraha eva na syAt , mAnAntareNa tadanupasthiterityarthaH / na hIti / pravRttyanyathAnupapattyA hi taddhetuH kazcidityeva jJAnaM syAt , na ca tatpravartakamityarthaH / dvitIyaM pakSamAha iSTasAdhanatA viti|krnndhrmo vidhiriti zeSaH / tadupapAdayati sarvo hiiti| mayetyAdinA'sAdhye kRtyasAdhye svakRtyasAdhye ca prvRttinivaaritaa| tadayamiti / nanu kAryyatvameva vidhiH, tathAhi-jJAnasya kRtAvutpAdyAyAM cikIrSA'tirikaM na karttavyam , sA ca kRtisAdhyatvaprakArikA kRtisAdhyaviSayecchA, pAkaM kRtyA sAdhayAmIti tadanu prkaashikaa| pratIyamAnamiti / iSTasAdhanatvAdikamityarthaH / mkrndH| apuruSArthatvAditi / puruSArthasukhAdipratisandhAna vinA pravRttyabhAvAditi bhaavH| yatpratIyamAnamiti / iSTasAdhanatvAdikamityarthaH / Page #574 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / tatazca karttavyataikArthasamavAyinI iSTasAdhanatA liGartha ityabadhArayati / na ca - vAcyam-evaJcet varaM karcavyataivAstu, avazyAbhyupagamanIyatvAt ; kRtamiSTasAdhana prkaashH| bhavAt , pAkaM kuryyAmityasya pAkaM kRtyA sAdhayAmIti vivaraNAcca / sA svakRtisAdhyatAjJAnasAdhyA, icchAyAH svajanakajJAnasamAnaprakArakatvaniyamAt / ata eva svakRtisAdhye pravartate, na tviSTasAdhane'pi svkRtysaadhe| atha kRtyA sAdhye'pi viSabhakSaNAdAvapravRtteriSTasAdhanatvamAdAya vidhiH / na ca tatrAniSTasAdhanatAjJAnaM pratibandhakam , pravRttau tadabhAvasya hetutve gauravApatteH / tadvaraM lAghavAdiSTasAdhanatvaM viSayatAvacchedakamastu / na ca pravRtteH pUrvamaniSTasAdhanatAjJAnaviraha ubhayasiddhaH, iSTasAdhanatAjJAnazca sandigdham , ato yugapadupasthityabhAvAnna lAghavAvatAra iti vAcyam / tvayA'pi pravRtteH pUrvamiSTasAdhanatAjJAnaviniyogasvIkArAt / yatra zabdAdanumAnAdvA tadadhigataM, tatra tadabhAvAca, tasmAdviSabhakSaNAdau vRSTyAdau ca pratyekaM vyabhicArAt kRtisAdhyatve satISTasAdhanatvaM vidhiriti / na / viSabhakSaNAdau svakRtisAdhyatvAbhAvAt , na hi kazcidviSabhakSaNaM cikIrSati tataH karotIti dRzyate, jIvanayonikRtisAdhyaJca tanna bhavatyeva, na cAnyA kRtirasti / ___ atheSTasAdhanatAbhramAnantaraM viSabhakSaNamapi cikirSAjanyakRtisAdhyam , ato vizeSadarzane'pi tatra pravartateti cet / na / dvidhA hi kRtiranubhUyate, balavadaniSTajanikA yathA viSabhakSaNAdau, tadajaH nikA ca yathA pAkAdau, tadiha balavadaniSTAjanakakRtisAdhyatvaM vivakSitam / na ca viSabhakSaNe tdsti| ata eva tatra prathamamiSTasAdhanatayA tathAvidhakRtisAdhyatvamavidyamAnamavagatya pravarttate, pravRtyanantaraJca balavadaniSTahetukRtisAdhyatvaM virodhi tatra vigatamiti na pravattate / tathAbhUtakRtisAdhyatvaM pUrvAnubhUtaM smRtvA pravartateti cet / na / vizeSadarzanena bhramAhitasaMskAronmUlanAt , anyaSTasAdhanatAsmaraNe'pyapratokArAt / na caivaM zrame'pi pravarteta, svecchAjanyakRtisAdhyasya vivakSitatvAt / zramasya ca niyamato'nyecchAdhInakRtisAdhyatvaM, duHkhatvena ttrecchaavirhaat| ataeva sa nAntarIyaka ityucyate / na caivamicchAjJAnasya pravartakatvaprasaGgaH, kRtau pricaaykmaatrtvaat| _____ yA kRtau svarUpasatIcchA janikA, icchAyAntu tajjJAnaM janakamastu, ko virodhaH / na hi yadekatra svarUpato hetustajjJAnamanyatra na janakam / evaM cikIrSA hetutayA kRtisAdhyatAjJAne vyavasthite prkaashikaa| tasmAdviSabhakSaNAdAviti / viSabhakSaNe kRtisAdhyatve'pISTasAdhanatvAbhAvAt vRSTayAdau iSTasAdhanatve'pi kRtisAdhyatvAbhAvAt na pravRttiriti bhAvaH / viSabhakSaNe kRtyasAdhyatvAdeva pravRttirnetyata aAha na hi kazciditi / nanu cikIrSAdhInakRtisAdhyatvAbhAve'pi jIvanayonikRtisAdhyameva viSabhakSaNaM syAdityata Aha jIvanayonIti / icchAyAntviti / cikIrSAyAmityarthaH / tathAcecchAjJAnasya pravartakatvaM bAdhitameva, kRtau svarUpasadicchAyA eva hetutvAbhyupagamAditi bhAvaH / mkrndH| nanu cikIrSAjanyakRtisAdhyatvAbhAve'pi jIvanayonikRtisAdhyatvaM syAdityata Aha jIvaneti / icchAyAntviti / cikiirssaayaamityrthH| tathAcecchAjJAnasya pravartakatvaprasaGgo vArita eva, kRtau svarUpasadicchAyA eva hetutvAbhyupagamAditi bhAvaH / vastutazcikIrSAhetujJAnasyaiva pravartakatvamitIcchAjJAnasya cikIrSAhetutve pravartakatvApattiriti prathamakalpa eva sAdhuriti / Page #575 -------------------------------------------------------------------------- ________________ 558 vyAkhyAtrayopetaprakAzayute nyAyakusumAjalau [ 13 kArikAvyAkhyAyAM tayA-iti / yathA hi neSTasAdhanatAmAtra pratItya pravartate, asAdhyeSu vybhicaaraat| prkaashH| viSabhakSaNAdau vyAvartakakRtivRttibalavadaniSTAjanakacikIrSAdhInatvameva, na viSTasAdhanatvam / kRtivRttidharmApekSayA vahiraGgatvAt jIdhanayonikRtijanyaprANAdisaJcAranivRttyarthamAvazyakatvAt bhogacikIrSAyAM vyabhicArAcca / na copAyacikIrSeSTasAdhanatAjJAnasAdhyA upAyecchAtvAt vRSTIcchAvaditi vAcyam / sAdhyatvasAdhanatvayorvirodhenaikatra jJAtumazakyatvAt / asiddhatAM siddhatAzcAdAya tayorvyavasthiteH / na ca yadastutaH kRtisAdhyaM tadiSTasAdhanamiti jJAyate iti yuktam / kRtisAdhyatottIrNazAnAt cikIrSA'nutpatteH / api ca sAdhanatvasya siddhamAtradharmatvAt sAdhanatvajJAnamicchAvirodhi, na hi kazcitkRtisiddhamicchati, ato'sundare vRSTayAdau cecchA tatsAdhyeSTajJAnAt / . atha tAdRzakRtisAdhyatve kRtirna vizeSaNam , asattvAt , sattve vA kRtau satyAM kRtisAdhyatAjJAna, tathA jJAne ca kRtirvetyanyonyAzrayaH / nopalakSaNam , anatiprasaktopalakSyAbhAvAditi cet / na / jJAne viSayatayA kRtevizeSaNatvAt , sAdhye ca pravRttiviSaye paricAyakatayopalakSaNatvAt , anyatheSTasAdhanatApakSe'pISTasya tathAvidhavikalpaprAsAt / prkaashikaa| balavadaniSTajanakatvasya cikIrSAvizeSaNatve'pi na kSatirityAha balapadaniSTAjanakacikIrSAdhInatvamiti / valavadaniSTAjanakatvasya pUrva kRtivizeSaNatayoktasyAyamupasaMhAro, na tu pakSAntaramiti dhyeyam / kecitta-balavadaniSThAjanakacikIrSAjanyacikIrSAdhInatvamiti pAThaH / tatra balavadaniSTAjanikA yA cikIrSA tajjanakaM yaccikorSAdhInatvamuktarUpantadeva vizeSaNamiti yojanayA pUrvokta evArthaH / nanu yAgasyeva kRterapISTasAdhanastraM dharma iti tulyamevAntarazatvamityata Aha jovanayonikRtIti / yadyapi tavyAvartakaM cikIrSAdhInatvamAtraM balavadaniSThAjanakatvamapi, tathApi madhuviSasaMpRktAnnabhojanavyAvRttaye tadapyAvazyakamiti bhAvaH / bhogeti / tasya svataHpuruSArthatveneSTasAdhanatvAbhAvAdityarthaH / vastutaH kRtisaadhymiti| yadA kadApIti zeSaH / kRtisAdhyatottorNetIti / siddhatvajJAnAdityarthaH / anyathA sAdhanatvasyaiva aprahAdityarthaH / mkrndH| yadyapi balavadaniSTAjanakatvaM kRtau vizeSaNIkRtaM prAk , tathApi cikIrSAvizeSaNatve'pi na doSa ityAzayavAnAha balavadaniSTAjanakacikIrSAdhInatvamiti / vastuto balavadaniSTAjanakatve sati cikIrSAdhInatvamityarthaH, tathA ca na pUrvavirodhaH / kvacittu valavadaniSThAjanakacikIrSAjanyayatnacikIrSAdhInatvamiti pAThaH / tatra balavadaniSTAjanakacikIrSAjanyayatne yaccikIrSAdhInatvamuktarUpaM, tadeva vizeSaNamiti yojanayA tAdRzArthalAbha ityAhuH / ___ nanu yAgasyeva kRterapISTasAdhanatvaM dharma iti tulyamevAntaraGgatvamata Aha jIvanayonijeti / yadyapi tavyAvartakaM cikIrSAdhInatvamAnaM na tu balavadaniSTAjanakatvamapi, tathApi madhuviSasaMpRkAnabhojanavyAvRtyathaM tadAvazyakamiti bhaavH| ___ bhogetIti / tasya svataHpuruSArthatveneSTasAdhanatvAbhAvAdityarthaH / vastuta iti-yadA kadA. kRtisAdhyatottIrNeti / siddhatvajJAnAdityarthaH, anyathA sAdhanatvasyaivAprahAditi bhAvaH / zeSaM zabdaprakAze prapazcitamanusandheyam / zrata evedaM matto'bhUtamityatrAkAraprazleSaH, abhavanasya praagbhaavruuptvaadisyrthH| ata eva kvacit matto na bhUtamityeva paatthH| piityrthH| Page #576 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrsaadhnm| tathA prayatnaviSayasamavAyinImiSTasAdhanatAmadhigamyAdhikArI pravartate ityanubhavaH // prkaashH| nanu tAdRzakRtisAdhyatvajJAnAccikIrSA tataH kRtiH kRtau satyAM pratyakSeNa kRtisAdhyatAjJAnamitya. nyonyAzrayAt , kRtisAdhyatottIrNe cikirSAkRtyorasambhavAcca / nAnumAnAt , kRtakriyamANayoH pakSatve kRtisAdhyatottIrNatvena bAdhAt , bhAvipakSatve caashryaasiddheH| ___ ucyate-pAko matkRtivizeSasAdhyaH matkRtiM vinA'sattve sati madiSTasAdhanatvAt madbhojanavat / yasya yadiSTasAdhanaM yadA yatkRti vinA na sidhyati, tat tadA tatkRtivizeSasAdhyamiti vyApteH, asiddhasyeSTasAdhanatvAbhAvAt / ___ na ca pakSAnupapattiH, pAke kRtisAdhyatvaM hi sidhyat siddhe bAdhAdanAgataM pAkamAdAya sidhyati, pakSatAvacchedakadharmasAmAnAdhikaraNyaM sAdhyamAnasya hetunA sidhyatItyanumAne klRptatvAt / yathA prasiddhavahnibAdhe'pi bahnimAtraM na bAdhitamityaprasiddho'pi bahniH sidhyati, tathA prasiddhapAke kRtisAdhyatvabAdhe'pi pAkamAtre na bAdhitamityaprasiddhaM pAkamAdAya sidhyati, aprasiddhayoH pakSasAdhyayoH siddhAvavizeSAt / tathApi prAthamikatvAdAvazyakatvAcca liGgajJAnameva pravartakamastu / na ca lAghavAt kRtisAdhyatvaM tathA, tadA kRtisAdhyatvAnumitau mAnAbhAvena yugadupasthityabhAvAditi cet / na liGgajJAne kRtisAdhyatvAprakAze tatprakArakacikIrSAyAM nanu kRtisAdhyatvasya vidhitve 'ja kalajaM bhakSayedi'tyatra vidhyarthaniSedhAnupapattiH / kalajabhakSaNaM na kRtisAdhyamityasyAyogyatvAt / na, tatrApUrvasya liGarthatvena kalAbhakSaNapravRttaM prati kalajabhakSaNAbhAvAviSayakApUrvasya kRtisAdhyatvena bodhanAt / na cAnAditvena prAgabhAvo na sAdhyaH, bhakSaNapravR. tasya hi bhakSaNaprAgabhAvastaskRti vinottarakAle na bhavati tatkRtyA tu bhavatItyanvayavyatirekAbhyAM tatkRtisAdhya evAnubhUyate / na hi kRtyanantarakSaNe ghaTasvarUpaM kRtyadhanInamityato'nyat kRtisA. dhyasvaM ghaTe / iyAMstu vizeSaH / kvacit kRtyadhInaH prAkkAlayogaH kvaciduttarakAlayoga ityubhayorapi yogakSemayoH kRtisAMdhyatvamAnubhavikam ata, evedaM matto'bhUtamiti vyavahAraH / / * ' nanu kRtau naSTAyAM sannapi dharmI na kAryyaH, tathAsati kathamapUrva kArye kAmino'nvayaH ? AzuvinAzitayA kriyAtulyatvAt / mevam , yavRtti kAmyasAdhanatvaM tatra kAryatAbuddhiH prayojikA, na tu kAryatAviziSTasya kAmyasAdhanatAviziSTateti vyAptiH / tasmAt kRtisAdhyatvameva vidhiH|| __ atrocyate-kRtisAdhvatAjJAnasya pravartakatve tRpto'pi bhojane pravarteta tathA vizeSadarzane'pi caityvndnaadau| ___ atha svavizeSaNavattApratisandhAnajanya kAryyatAjJAnaM pravartakam / tathA hi-kAmye puruSavizeSaNaM kAmanA, tataH kAmyasAdhane yAgapAkAdau kAryatAjJAnam / nitye ca kAlazaucAdi svavizeSaNam / tRptasya tRptau kAmanAviraheNeSTasAdhanatAjJAnAbhAvAt na tathA bodhH| vizeSadarzane ca bhramadazAyAmiva caityavandane neSTasAdhanatAjJAnaM, yena tajjanyakAryatAbodhAt pravarteta / prkaashikaa| ata evedaM matto'bhUtamityakAraprazleSaH abhavanasya prAgabhAvarUpatvAdityarthaH / kvacinmatto na bhUta iti pAThaH, sa tu sugama eva / tatra kAryatAbuddhiHprayojiketi / taddhamminiSTakAmyasAdhana* tAjJAnameva kAryatAbuddhiprayojakam na tu kAryatAviziSTasya kaamysaadhntvjnyaanmityrthH| tathA vizeSavarzane'pIti / iSTasAdhanatvajJAne'pItyarthaH / balavadaniSThAjanakatvena kRtivizeSaNe'pi tatrAtiprasA Page #577 -------------------------------------------------------------------------- ________________ 560 vyAkhyAtrayopetaprakAzayute nyAyakusumAkhalau [ 13 kArikAvyAkhyAyAM prkaashH| maivam / kRtisAdhyatvajJAne lAghavAdviSayatayeSTasAdhanatvasyaivAvacchedakatvAt / na tu svavizeSaNavattApratisandhAjanyatvaM tatra vizeSaNaM, gauravAt / na ca sAdhyatvasAdhanatvayovirodhaH, nirvizeSitayostayoravirodhAt / tadA sAdhyatvasAdhanatvayoreva virodhAt / tathAtvasya cAnabhyupagamAt / anyathA sAdhyatvasAdhanatvayoranyatarameva syAt pAke, na tu samayabhedAdubhayam / tasmAt samayabhedamAdAya sAdhyatvasAdhanatvayonimavAdhitam / na caivaM gauravaM, samayamedasya pravRttAvanupayogAt , jJAnotpatAveva tadupakSayAt / ___ kathaM vA iSTasAdhanatvena kAryatvAnumAnaM, pakSe sAdhyasAdhanayoranyatarasattve bAdhAsiddhyoranyataraprasanAt / samayabhedena tayoravirodha iti tu tulyam / api ca svavizeSaNavattAjJAnajanyakAryatAjJAnAbhAvAt kathaM sukhe cikorSA ? athopAyacikIrSAyAM taddhetuH, icchAkAraNasukhajJAne kRtisAdhyatvaM yadA viSayaH, tadA sukhe cikIrSA, no codicchAmAtramityubhayaM cikIrSAhetuH / tIMcchAhetujJAne kRtisAdhyatvaM yadA bhAsate, tadA cikIrSA, no cedicchAmAtramityanugatameva sukhatadupAyacikIrSA heturastu, lAghavAt / sukhatvajJAH navaviSTasAdhanatvajJAnasyApi icchAhetRtvAt / ata eva pAkAdAviSTasAdhanatAjJAne kRtisAdhyatvaM viSaya iti cikIrSA, vRSTayAdAviSTasAdhanatAzAne tu na tadviSaya itIcchAmAtram / sukhacikIrSAyAmicchAkAraNajJAne kRtisAdhyatAviSayake cikIrSAhetutvAvadhAraNAt / paramArthatastu devAdhInavRSTIcchAdau svato'sundaraviSayecchAmAtra pratISTasAdhanatAzAnaM kAraNaM klUtam, ataH pAkAdicikIrSA'pi tajjanyA, na hi yajjAtIyaM prati yatkAraNaM gRhItaM, tadatipatya tadbhavati / na ca cikIrSAnyatve satyupAyecchAtvaM tatra tantraM, gauravAt / na ca sAdhanatvajJAnamicchAvirodhi, nirvizeSitayoH siddhatvAsiddhatvayoravirodhenecchAsAdhanatvayoravirodhAt / yatta tatsAdhyeSTajJAnAdRSTayAdAvicchetyuktam / tanna, asiddhAvasthAvato vRSTayA riSTAnutpattestasyAvazyaM siddhatvamavagantavyama , icchAnurodhAccAsiddhatvamiti tatrApi virodhAt / vRSTisAdhanatvamAdAyaive. STasAdhyatvaprahAcca / evaJceSTasAdhanatAmAtrajJAnAt kRtisAdhyatAprakArikecchA notpattamarhati, na cAtiprasanivRttiriti kRtisAdhyatvamapi tatra viSayatayA'vacchedakamastu / . nanu kRtAvicchA cikIrSA, sanaH prakRtyarthagocarecchAvAcitvAt / na ca kRtiviSayapAkAdiviSaye kRtisAdhyasvaprakArakecchAvAcitvam / tathA ca kRtAviSTasAdhanatAjJAnAdicchA, vRSTayAdau tathA kalpanAt / yadA kRtAvicchA, tadA seva cikIrSA, anyatrecchAmAtram, na tu kRtisAdhyatAjJAnAt , kRtau kRtisAdhyatvAbhAvAt / atha pAka kRtyA sAdhayAmItIcchA anubhavasiddhA, sA ca kRtisAdhyatAjJAnAt / sA ca cikISAMpadApratipAdyA'pi kRtihetuH, samAnaviSayakatvAt / na tu kRtIcchA kRtihetuH, kRtiviSayAviSayatvA. diti cet / asti tAvat pAkakRtAvicchA vRSTIcchAvat , asti ca kRtisAdhyatvaprakArikA ttrecchaa| tathApi kRtIccheva kRtiheturlAghavAt , na tu kRtisAdhyatvaprakArikecchA, gauravAt / na cAvagatipravRttyoH samAnaviSayatvamubhayasiddhaM, tasyaiva vicAryatvAt / kathantarhi pAkaM kRtyA sAdhayAmItIcchA? yena rUpeNa yasyeSTasAdhanatvaM tena rUpeNa tatrecchAsatvAt / yathA svakedAravRSTitveneSTasAdha. prkaashikaa| vAraNAditi bhAvaH / na caivaM gauravamiti / samayabhedaviziSThasya vAcyatvasvIkAra iti bhaavH| samayamedasyeti / pravartakaM jJAnaM na samayabhedaviSayakaM, kintu vastugatyA bhinnasamayAvacchinameva / vastuto balavadaniSThAjanakatve sati cikIrSAdhInatvamityartho'to sAdhyatvaM sAdhanatvaM ca pratItiviSaya Page #578 -------------------------------------------------------------------------- ________________ 561 paMcamastavake] IzvarasAdhanam / tatra viSayo dhAtunA bhAvanA''khyAtamAtreNa, zeSantu tavizeSeNa liGA ityevamiSTAbhyupAyatAyAmadhigatAyAmanvayabalAt tadviSayasyeSTasAdhanatvAvagatiriti karttavyataikArthasamavAyinoSTAbhyupAyatA liGaH pravRttinimittamityuktam / prkaashH| natvAttathaivecchA, tathA kRtisAdhyatvena pAkasyeSTasAdhanatvAt tathaivecchAsattvAt / anyathA tattadupAyasAdhyatvenecchA tattadupAyasAdhyatvaprakArakajJAnAt syAdityanantakAraNakalpanApattiH / mama tUpAyecchAyAmiSTasAdhanatvajJAnameva hetuH / ata evaikapratyayAbhiveyatvapratyAsatterantarajatayA vidhipratyayAbhidheyeSTasAdhanatvasya kRtAvevAnvayo na prakRtyarthe, tathaiva cikIrSAhetujJAnajanakatvAt / prakRtyarthasya ca kRtau vidheyatvenAnvayaH / ucyate-pAkasya vahnisAdhyatvena kRtisAdhyatvena vA neSTasAdhanatvaM 'gauravAt , kintu pAkatvena, sa ca kRti vinA netyanyadetat / kathaM tarhi vahninA saadhyaamiitiicchaa| iSTasAdhanatvena jJAte yatra yatsAdhyatvaM jJAyate, tatra tatsAdhyatvenecchAsattvAt / yathA hISTasAdhanatvena jJAte vahnisAdhyatvajJAnAdvahninA pAkaM sAdhayAmItIcchA, tathA kRtisAdhyatvena jJAte pAke iSTasAdhanatvajJAnAt kRtyA saadhyaamiiticchaa| tathA ceSTasAdhanatvena kRtisAdhyatvena ca jJAte kRtisAdhyatvaprakArikecchA na tviSTasAdhanatAjJAnamAtrAditi kRtisAdhyeSTasAdhanatA vidhiH / nitye ca snAnAdau yatheSTasAdhanatAjJAne satyapi na nityatAkSatiH, tathA nipuNataramupapAditaM dvitIyAdhyAyaprakAze iti sNkssepH| tatreti / pacatItyAdau bhAvanAviSayaH pAkAdirdhAtunocyate, bhAvanA tvAkhyAtenetyarthaH / zeSamiti / yajetetyAdau liGA bhAvanAviSayasya yAgAderiSTasAdhanatvamucyate ityarthaH / anvayabalAditi / prkRtismaabhivyaahaaraadityrthH| tadviSayasyeti / iSTasAdhanIbhUtasya bhAvanAviSayasyetyarthaH / bhAvanAyA iSTasAdhanatayA tatkAraNako yAgo'pi tatheti bhaavH| karttavyataiketi / yadyapi pUrvaM tadartho bhAvanAdistaddharma iSTasAdhanatA vetyanena bhAvanAdharma eveSTasAdhanatvaM liDartha iti vikalpitam , adhunA ca bhAvyasyocyate iti virodhaH, tathApi tatrAdipadena bhaavysyaapybhidhaanaaddossH| prkaashikaa| ityarthaH / iti saMkSepa iti / idamatrAbhisaMhitam-sukhacikIrSAyAM cikIrSAtvAvacchedena kRtisAdhyatAjJAnaM kAraNatvena kluptam iSTIcchAyAntUpAyecchAtvAvacchedeneSTasAdhanatAjJAnaM kAraNatvena kluptamityubhayAvacchedakAdhikaraNapAkacikIrSAyAmubhayaM kAraNamiti phalopAdhAnAya pravRttasya liGgapadasyobhayazakyatvamityanyatra vistrH| ekatraivAkhyAtatvapuraskAreNa bhAvanAliGapuraskAreNa iSTasAdhanatA vAcyA tadubhayasaM. sargastu vAkyArthatayA bhAsata iti matanirAkaraNAya viSayamedamAha pacatItyAdAviti / anvayaviSayatAniyAmako ra' 4 ityata Aha prakRtisamabhivyAhArAdityartha iti / bhAvanAyA iSTasAdhanatayeti / yadyapi yAgo na bhAvanAkAraNaM kintu viparItaM tathApi tatkAraNamiti bahuvrIhiH / karaNapade viSayavivakSA veti bhAvaH / yAgopi tatheti / yAgadvAraiva bhAvanAyA iSTasAdhanatvAditi __ makarandaH / bhAvanAyA iSTasAdhanatayeti / yadyapi bhAvanAkAraNaM na yAgaH pratyuta bhAvanaiva yAgajanikA, tathApi tatkAraNetyatra bahuvrIhiH, kAraNapadena viSayavivakSA veti bhAvaH / / ttippnnii| iSTAbhyupAyatA liGaH pravRttinimittamiti / prAcAryamaNDanamizrANAmapyetadeva sammatam , taduktaM taiH puMsAM neSTAbhyupAyatvAskriyAsvanyaH pravartakaH / pravRttihetuM dharma ca pravadanti pravartanAm // iti| 71 nyA0 ku0 Page #579 -------------------------------------------------------------------------- ________________ 562 vyAkhyAtrayopetaprakAzayute nyAyakusumAkhalau [ 13 kArikAvyAkhyAyo / karaNasyeSTasAdhanatA'bhidhAne jyotiSTomeneti tRtIyayA na bhavitavyamiti tu dezyamavaiyAkaraNasyAvadhIraNIyameva / tatsaGkhyA'bhidhAnaM hi tadabhidhAnamAkhyAtena, na ca tat prkRte| na ca yAgeSTasAdhanatA'bhidhAnaM liGA, kintvanvayabalAttallAbha ityuktm| ___ yattu siddhApadezAdapi pratIyate iSTasAdhanatA, na cAtaH saGkalpAtmA pravRttirastIti dezyam / tatra samutkaTaphalAbhilASasya samarthasya tatsAdhanatA'vagame'pi na pravRttiriti kaH pratIyAt / sarvapakSasamAnazcaitat samAnaparIhArazceti kinten| prkaashH| nanu yadISTasAdhanatA liGarthaH, 'tadA jyotiSTomena yajete'tyAdau tRtIyA na syAt , yAgakaraNatvasya liGavAbhidhAnAdityata (1) Aha krnnsyeti| lijhAkhyAtena yAgasaMkhyAbhidhA. narUpaM tadabhidhAnaM vAcyam , na caivamihAstItyAha tatsaMkhyeti / yajetetyatra hi na karaNe lakAro yena tadgatasaMkhyAmabhidadhyAt , kintu kartarIti tatsaMkhyA'bhidhAne tRtIyopayogaH, tRtIyAto'pi labdhe karaNatve neha tAtparyyamityarthaH / liGA ceSTasAdhanatAmAtrAbhidhAne'pi na yAgasya tadabhidhAnamityAha na ceti / yadyapyevamapyabhidhAnamasti, tathApi vAkyArthatayA na padArthatayA, tathA'nabhidhAnacA 'nabhihita' iti sUtre vivakSitamityeke / likRttadvitaiH parisaMkhyAnaM niyAmakamityanye / yattviti / yAgaH svargasAdhanamiti siddhArthavAkyAdiSTasAdhanatvajJAne'pi na pravRttiriti nAyaM vidhirityasiddhaM, tato'pi svargakAmasya tatsAdhanatAjJAnavataH prvRtterityrthH| anyeSAmapi vidhInAM siddhArthAt pratItAvapravRttyA na te vidhayaH syurityAha sarvapakSeti / etadrUSaNamityarthaH / evamiSTa prkaashikaa| bhAvaH / tatrAdipadeneti bhaavH| na capUrvantadarthasya liGartha ityoM na tu bhAvyaM liGartha iti vAcyam / tadartha ityatra tatpadena yajetetyAdau samudAyasyaivoktatvAditi / liGavAbhihitatvAditi / tRtIyAyAzcAnabhihitAdhikArIyatvAditi bhAvaH / tRtIyopayoga iti / tRtIyAsambhava ityarthaH / kAraNasaMkhyAyAzca anabhidhAnAttadabhidhAnAbhAvasyaiva cAnabhihitasUtrArthatvAditi bhaavH| nanvevaM tRtIyayA AkhyAtena ca karaNatvAbhidhAne paunaruktyamata prAha tRtIyAtopIti / tAtparyagauravAduktadoSAcca vAjapeyAdhikaraNanyAyAdananvitameva tRtIyopasthApyaM karaNatvamiti bhAvaH / eke ityarucau, tadbIjantu evaMsati kvApyabhidhAnaM na syAdviziSThasya sarvatrApadArthatvAditi / parisaMkhyAnaM vizeSaH, sa ca viSayavizeSAdhInaH prayogAnusArakalpya iti bhAvaH / vizeSasyAnugatasyAbhAvAnna niyAmakatvamityarucimAviSkaroti anya iti / hetutvAditi kArikAsthadalasya pratItaliGgArthatve tvAkAMkSAyA makarandaH / tatrAdipadeneti / na ca tadartha ityasya pUrva liGartha iti vivaraNAdyAgasya ca liGarthatvAbhAvAdvirodha iti vAcyam / librthatvena tasyApi vikalpe doSAbhidhAne doSAbhAvAdityarthaH / tadartha ityatra tacchabdena zabdasyaiva vivakSA, upasthitatvAt / na liGaH, anupasthitatvAt / prakAze ca lirtha iti vivaraNaM bhAvanAmAtrAbhiprAyeNetyAhuH / / tRtIyopayoga iti / tRtIyAsambhava ityarthaH / kAraNasaGkhathAyA anabhihitatvAditi bhAvaH / nanvevaM tRtIyayA karaNatvasyAbhidhAnAt liDA'pi ca tadabhidhAne paunaruktyamityata Aha tRtIyAto'pIti / gauravAduktadoSAcceti bhAvaH / vAjapeyAdhikaraNanyAyAt karmanAmadheyatayA tRtIyAyAH prathamaM mUkatvAdityanye / (1) liGavAbhihitatvAditi prakAzikAbhimataH pAThaH / Page #580 -------------------------------------------------------------------------- ________________ paMcamastavake] iishvrsaadhnm| 563 atrAbhidhIyate-astu prayatnaviSayasamavAyinISTasAdhanatA pravRttihetuH, tathApi nAsau liGarthaH, sndehaat| sA hi kiM sAkSAdeva liGA'vagamyate, stanapAnAdAvanumAnAdiva bAlena; kiM vA tatpratipAditAt kutazcidarthAdanumIyate, ceSTAvizeSA. numitAdivAbhiprAyavizeSAt samayAbhizeneti sandiyate / evaJca sati sA nAbhidhIyate ityeva nirNayaH // 13 // . hetutvAdanumAnAca madhyamAdau viyogtH| anyatra kluptsaamrthyaannissedhaanuppttitH|| 14 // tathAhi-agnikAmo dAruNI maznIyAditi zrutvA kuta ityukte vaktAro vadanti, yatastanmanthanAdagnirasya siddhyatIti / tarati brahmahatyAM yo'zvamedhena yajate ityA. dAviSTAbhyupAyatAyAmevAvagatAyAmanumimate tAntrikAH-yadazvamedhena yajeta mRtyu: brahmahatyAtaraNakAma ityAdividhim / nindayA ca niSedham / tat yathA prkaashH| sAdhanatAM vidhiM vyutpAdya svasiddhAntena nirAkartuM sandehaM tAvadAha astviti| stanapAnAdAviti / yathA stanapAnAderiSTasAdhanatvaM sAkSAdeva pAnAdavagamyate ityarthaH / tatpratipAditAditi / likhA bodhitAdAptAbhiprAyAdiSTasAdhanatvamanumIyate, tataH prvRttirityrthH| samayazcecchAvizeSaH saGketaH / evaJceti / iSTasAdhanatA na liDA'bhidhIyate, kintvAptAbhiprAyaviSayatvenAnumIyate ityrthH|| ___ tadupapAdayati-hetutvAditi / anumAnAditi / vidheriti shessH| madhyamAdAviti / madhyamapuruSottamapuruSaliGa isstthsaadhntaaviyogaadityrthH| anyatreti / AjJA'dhyeSaNAdau liGaicchAviSayatvakalpanAt liGamAtrasya tathaucityAdityarthaH / niSedheti / sarvatra vidhiprakAreSu na hanyAditi niSedhAnupapatterityarthaH / ___ hetutvAditi vyAcaSThe agnikAma iti / liGaveSTasAdhanatvAbhidhAne yatastanmathanAditi hetva. bhidhAnaM vyarthamityarthaH / anumAnAditi vivRNoti taratIti / liGeSTasAdhanatA'bhidhAne vidheranumAna vyartha, tadarthasya vAkyAdeva pratIteriti tadanya eva liGartha ityarthaH / madhyamAdAviti vyAcaSTe prkaashikaa| miSTasAdhanatvasya tddhtutvenaabhidhaanaadityrthH| nanu na hanyAdityatra hananAbhAvaviSayakabhAvanaivArtho mkrndH| parisaGghayAnamityabhidhAnaparyAya eva anyasya durvacatvAdityanuzayamAviSkaroti ityanye iti / ttippnnii| hetutvaaditi| neSTasAdhanatvaM vidhyartha iti shessH| sidhytiiti| iSTasAdhanatvasya vidhyarthatve'jIkriyamANe tu dArumathanamiSTa (agni) sAdhanamiSTasAdhanatvAdityanuminuyAt , na ca tatsaMbhavati hetusAdhyayoravizeSAt , prAptAbhiprAyasya vidhyarthatve tu prAptAbhiprAyaviSayatvAditi hetuH sambhavatIti bhAvaH / anumAnAditi / 'tarati mRtyuM tarati brahmahatyAM yo'zvamedhena yajate' ityAdyarthavAdato mRtyutaraNAdirUpeSTasAdhanatvasyAzvamedhe'vagame'pi anantaraM 'mRtyubrahmahatyAsaMtaraNakAmo'zvamedhena yajediti vidhyanumAnaM sarvasammataM bhavati tasya vaiyarthyam , iSTasAdhanatvasya viSyarthatve hi azvamedha iSTasAdhanamiti pratItiH syAt sA caarthvaadlbdhaivetyrthH| madhyamAdAviti / madhyamapuruSe uttamapuruSe cetyarthaH / kuryAH kuryAmityAdau sarvatraiveSTasAdhanatvasya viyogaH, tatra hi zrAjJAdiH pratIyate na tvissttsaadhntvmityrthH| adhyeSaNAdiliDAmicchAvAcakatvAdapi na tathetthAha anyatreti / Page #581 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAkhalau [ 14 kArikAvyAkhyAyAM andhaM tamaH pravizanti ye ke cAtmahano janAH ityato nAtmAnaM hanyAditi / kuryyAH kuryyAmityatra vidhivihitaiva liGga neSTAbhyupAyatAmAha, kintu vaktasaGkalpam na hoSTAbhyupAyo mamAyamiti kuryAmiti padArtha, kintu tatpratipatteranantaraM yo'sya saGkalpaH-kuryAmiti, sa eva / sarvatra cAnyatra vakturevecchA'bhidhIyate liGatyavadhRtam / tathAhyAjJA'dhyeSaNA'nuzAsaMpraznaprArthanA''zaMsAliGi nAnyat cakAsti / / yAM vakturicchAmananuvidhAnastatkSobhAdvimeti, sA aashaa| yA tu zrotuH pUjAsammAnavyaJjikA, sA adhyessnnaa| vAraNAbhAvavyaJcikA anujnyaa| abhidhAna. prayojanA smprshnH| lAmecchA prArthanA / zubhAzaMsanamAzIriti / na ca vidhivikalpeSu niSedha uppdyte| tathAhi-yadA'bhidhA vidhiH, tadAna hanyAt hananabhAvanA nAbhidhIyate iti vAkyArthI vyaaghaataannirstH| yadA kAlatrayAparAmRSTA bhAvanA, tadA neti smbndho'tyntaabhaavomitthaa| yadA kArya, tadA na hanyAt na hananaM kaarymitynubhvviruddhm| kriyata eva ytH| na hananena kArya hananakAraNakaM kArya nAstItyartha ityapi nAsti / duHkhanivRttisukhAptyoranyatarasya prkaashH| kuryyA iti / tavedamiSTasAdhanamataH kuryAH, mamedamiSTasAdhanamataH kuryAmiti vyavahArAnmadhyamapuruSAdau saGkalpa eva liGartha ityarthaH / anyatra klRptasAmarthyAditi vivRNoti sarvatreti / antima hetuM vyAcaSTe na ceti / na hanyAditi niSedhena saha hananAnvaye hananAbhAva viSayA bhAvanA tadarthaH syAt / tatra ca vidhivaiyarthya, hananaprAgabhAvAtyantAbhAvayorasAdhyatvAt / hananabhAvanA nAstItyanvayastu na sambhavati, vAdhAt / tato hananaviSayabhAvanA'bhidhAyA niSedho vAcyaH, tatrAha vyApArAditi / abhidhAvidhivAdinAM hanyAditi padaM hananabhAvanA'bhidhAyakameveti taniSedhe vyAghAta ityarthaH / yadyapi bhAnAmabhidhA na saGketaH kintu zakyaniSThaM dharmAntaraM, tathApi siddhyasiddhivyAghAtAbhyAM taniSedho na zakya iti bhaavH| yadA kAlatrayAparAmRSTA bhAvanetyatra vidhirityanuSajyate / evamuttaratra / kadAciddhananabhAvanAyAH sattvAttaniSedhasyAtyantAbhAvarUpatvaM nAstItyAha tadA netIti / kAryatAvidhipakSe niSedhAnupapattimAha yadA kAryamiti / yadyAkhyAtena naanvayaH, tadA hanane kRtisAdhyatvakRtyuhezyatvayorubhayorapi sattvAniSedho bAdhita ityarthaH / hananasya kAryamAha duHkhanivRttIti / prkaashikaa| stvityata Aha na hanyAditi niSedheneti / asAdhyatvAditi / tathA ca na tatra viSayatayA bhAvanAnvaya iti bhAvaH / abhidhAvidhivAdinAmiti / hananabhAvanayA samaM vAcyavAcakabhAvalakSaNo liGsambandho'bhidhA, taniSedhazcAzakyaH, tathA sati tadbodhAnupapatteriti bhAvaH / yadyapIti / tathA ca na vyAghAtaH, vAcyavAcakabhAvalakSaNAbhidhAnapakSa eva tatsambhavAditi bhaavH| zakyaniSThaM dharmAntaramiti / yadyapi bhaTTAnAM zabdaniSTA bhAvanA na zakyaniSThA, tathApi tathAsati siddhasAdhana mkrndH| ydypiiti| tathA ca noktavyAghAtaH, vAcyavAcakabhAvasambandhAtmakAbhidhApakSa eva tatsambhavAditi bhaavH| Page #582 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / tatra sadbhAvAt / hananakAraNakamadRSTaM nAstItyartha iti tu nirAtakaM dRSTArthinaM pravarttayedeveti sAdhu shaastraarthH| ahananenApUrva bhAvayediti tvazakyam / kAraNasyAnAditvena kAryasyApi tathAbhAvaprasaGgAt , bhAvanAyAzca tadaviSayatvAt / ahananasaGkalpeneti yAvajIvamavicchinnatatsaGkalpaH syAt / sakRt kRtvaiva vA nivRttiH| pazcAddhanyAdevAvirodhAt / sampAdito hyanena niyogaarthH| yAvad yAvaddhananasaGkalpavAn tAvattAvadviparItasaGkalpenApUrva bhAvayediti vAkyArthaH, tathAbhUtasyAdhikAritvAdityapi vArtam / tadazruteH / prasaktaM hi pratiSidhyate nAprasaktamiti cet / na vai kiJcidiha pratiSidhyate / tadabhAvaH pratipAdyate iti nissedhaarthH| hananakaraNakamapUrva vaakyaarthH|| kizca na hanyAditi ahananenApUrvasya karttavyatApratyayo jAto vedAt , jAtazca hananakriyAyAM rAgAt / niSphalAcca kAryAdapekSitaphalaM garIya iti nyAyena hanyAdevetyaho vedavyAkhyAkauzalamAstikyAbhimAnino mImAMsakadurdurUDhasya / . prkaashH| niraatngkmiti| atra kiM sukRtApUrvasya niSedhaH, duritApUrvasya vA ? Aye dharmAnutpAde'pyadharmotpAdakamAnAbhAvAdRSTaphalArthI hanane pravartata / antye ca sutarAM pravRttiH syAdityarthaH / atha namA dhAtvarthAnvayaH, tatrAha ahnneti|kaarnnsyeti| hananaprAgabhAvasyAnAditvAdanAdharva syAdityarthaH / nanu hananaprAgabhAvaviSayA bhAvanA'pUrvamutpAdayiSyatItyata Aha bhAvanAyAzceti / prAgabhAvastadA bhAvanAviSayaH syAt , yadi tatsvarUpaM bhAvanAsAdhyaM syAt , na caivmityrthH|| saGkalpavidhipakSe niSedhAnupapattimAha ahananeti / sarvadA kimahananasaGkalpenApUrva bhAvayedityarthaH, yadA kadAcidvA ? Aye, yAvajjIvamiti / antye, sakRditi / niyogArtho vidhyarthaH / vipriiteti| ahnnsngklpenetyrthH| tthaabhuutsyeti| pravRttimata eva nissedhaapuurve'dhikaaraadityrthH| tadazruteriti / hananasaGkalpavato viparItasaGkalpakatvAzruterityarthaH / nanu prasaktaM hananaM niSedhyaM, prasaGgazca tatkaraNasaGkalpa eva, icchAyA evAyapravRttitvAdityazrutamapi tallabhyate ityAha prasaktamiti / nAtra hananaM niSidhyate, kintu hananAbhAvasaGkalpakAraNakamapUrva vidhIyate ityAha na vai kiJciditi / .. kiJceti / apUrvavAcyatve'pi 'na kalazaM bhakSayedi'tyAditaH kalaJjabhakSaNAbhAvaviSayakamapUrvamavagamyApi tadabhAve na pravartata / tathAhi kalajabhakSaNe rAgAdasya kartavyatAbuddhirjAtA, zabdAcca bhakSa. NAbhAve / niHphalAcca kAryAt saphalaM garIya iti nyAyena sukhahetau bhakSaNa eva pravarteta, na tadabhAve, tasya niHphalatvAt / na ca niSedhApUrvameva phalaM tasya sukhaduHkhAbhAvAnyatayA paNDatvena tadajanakatayA ca gauNamukhyaprayojanatvAbhAvAt / prkaashikaa| meva zabdadharmasyArthabhAvanArUpe'bhAvAditi matAntaramevedamarthaniSThAbhidheti bhAvaH |sNklpvidhipkss iti / saGkalpeti liGarthAnvayapakSa ityrthH| tena nApretana vikalpavirodha ityavadheyam / yaavjjiivmiti| na ca tatsambhavati suSuptyAdyAnupapatteriti bhaavH| nanu pravRttimato nivRttiniyoge'dhikArAt pravR. tiSvaprasako na ta saGkalpa ityata Aha icchAyA eveti / zrAdyA pravRttiricchavetyabhidhAnAditi bhaavH| mkrndH| . yAvajIvamiti / na ca tatsambhavati, suSuptyAdidazAyAM tadvicchedAditi bhAvaH / nanu pravRttimato nivRttiniyogAdhikArAt prasaGgaH pravRttiH na tu saGkalpa ityata Aha icchAyA eveti / AdyA pravRttiricchevetyabhidhAnAditi bhAvaH / Page #583 -------------------------------------------------------------------------- ________________ 566 vyAkhyAtrayopaitaprakAzayute nyAyakusumAJjalI [14 kArikAvyAkhyAyo ___ iSTasAdhanatApakSe'pi na hanyAt na hananabhAvanA iSTAbhyupAya iti pAkyArthaH / tathAcAniSTasAdhanatvaM kuto lbhyte| na hISTasAdhanaM yanna bhavati tadavazyamaniSTasAdhanaM dRSTamupekSaNIyasyApi bhaavaat| yat rAgAdiprasaktaM pratiSidhyate tadvazyamaniSTasAdhanaM dRSTam , yathA saviSamannaM na bhuJjIthA iti, tena vede'pyanumAsyate, ityapi na saadhiiyH| pratiSedhArthasyaiva cintymaantvaat| __ na hi karttavyatvasyeSTasAdhanatvasya bhAvanAyA vA abhAvaH pratipAdayituM zakyate, laukikAnAM laukikapramANasiddhatvAt / tathApi pratipAdyate tAvaditi cet / na / pASaNDAgamaniSedhenAnaikAntAt / nAsau pramANamiti cet / na / arthaviparyayaprati pAdanAvizeSe'syApi tathAbhAvAt / tAtparyyataH prAmANyamiti cet / na / vidhinissedhyornnyprtvaat| na vidhau paraH zabdArtha iti vacanAt / tathApi niSedhe tathA bhaviSyatIti cet / na / avinA prkaashH| atha pravRttimato nivRttiniyogAdhikAra iti yadA bhakSaNe pravRttistadA tanniSedhe zabdakAryajJAnAtadviparItaprayatne janite rAgAna kriyotpattiH, tenaiva pratibandhAditi cet / nivRttikAryatAjJAne'pi niSphalatve nivRttau prayatna eva notpadyate, yasya pratibandhakatA syAt / na ca zAstrasthasya zAstrajakartavyatAjJAnaM balavaditi vAcyam / tasya saphalaviSayatvAdevAsya ca niSphalaviSayatvAt / atha kalaabhakSaNasya nindArthavAdena balavadaniSTasAdhanatvajJAnAt tadbhakSaNe na pravartate iti cet / evamapi kalajabhakSaNe na pravartatAM, tadabhAve'pi niSprayojanatvenApravRttau kimAyAtamityarthaH / tthaaceti| vastutaHzatruhananabhAvanAyAH kalazabhakSaNabhAvanAyAzceSTasAdhanatvamastyeveti bhAvaH / ata eva vakSyati na hIti / atyantAsatyapi jJAnamarthe zabdaH karoti hIti nyAyenAha tathApIti / prasaktaiva hiMsA yAgAdiviSayA pASaNDena pratiSidhyate, na ca sA aniSTasAdhanamiti vyabhicAra ityAha pASaNDeti |naasaaviti / pramANatvena heturvizeSya ityarthaH / pramANabAdhitArthaviSayatvena pASaNDAgamasyeva na hanyAdityasyApyapramANatvAdityAha arthti| - nanu gaGgAyAM dhoSa ityasyeva na hanyAdityasyApyarthAntare niSidhyamAnAniSTasAdhanatvarUpe tAtpadviodhakatvaM syAdityAha tAtparyata iti / arthavAdavacanAnAmanyatra vidhau tAtparya na tu vidhivacanasyetyabhyupagamAt tadanurodhenAnyatra lakSaNA yuktA na tu tatraivetyAha / na vidhAviti / bhAvavidhAveva tathA na tu niSedhavidhAvapItyAha tathApIti / yatra lakSaNIyArthenAvinAmAvastaduddezena prayogazca tatraiva lakSaNA, na ca na hanyAditi vAkyamanyaparatvena prayuktaM, na vA'niSTasAdhanatvenAvinAbhAva ityAha avinAbhAveti / nanu yathA asurAdipade na niSedho naarthaH kintu tadanyadvirodhi, prkaashikaa| ghastuta iti / tathA ca tadabhAvapratipAdane bAdha iti bhaavH| na hIti / na hi kartavyatvasya mkrndH| ata eva na hi karttavyatvasyeSTasAdhanatvasya vA abhAvaH pratipAdayituM zakyate iti vakSyatItyAha na hiiti| ttippnnii| 'na kalazaM bhakSayedi'tyAdau tRptirUpeSTasAdhanatvasya sattvAttanniSedhAnupapattirityAha niSedheti / Page #584 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / 567 bhAvataduddezaMpravRttyorabhAvAt / nApyasurAmidyAdivadasya no virodhivacanatvam , kriyAsaGgatatvAt / asamastatvAcca // 14 // tasmAdvidhirvakturabhiprAyaH pravRttyAdau lingaadibhiH|| abhidheyo'numeyA tu karturiSTAbhyupAyatA // 15 // tatra svayaGkatakakriyecchA'bhidhAnaM kuryAmiti / sambodhyakartakakriyecchAsbhidhAnaM kuryyA iti / zeSakartRkakriyecchA'bhidhAnaM kurvIteti / tathAcAgnikAmo dAruNI mathnoyAdityasya laukikavAkyasyAyamarthaH sampadyate agrikAmasya dArumathane pravRttirmameSTeti / tataH zrotA'numinoti-nUnaM dArumathanayatno'gnerupAya iti / yadviSayo hi prayatno yasyApteneSyate, sa tasyApekSitahetuH / tathA tenAvagatazca, yathA mamaiva putrAde janaviSaya iti vyaaptH| _ viSaM na bhakSayedityasya tu viSabhakSaNagocarA pravRttirmama neSTA ityrthH| tato'pi zrotA'numinoti-nUnaM viSabhakSaNabhAvanA aniSTasAdhanam / yadviSayo hi prayatnaH karturabhimatasAdhako'vyAptena neSyate, sa tato'dhikatarAnarthahetuH,tathA tenAvagatazca, yathA mamaiva putrAdeH kroDAkardamaviSabhakSaNAdiviSaya iti vyApteH / prkaashH| tathA'treSTasAdhanavirodhyaniSTasAdhanamarthaH syAdityata Aha nApIti / kriyAsaGgatasya namaH prasajyapratiSedhavAcakatvAt samAsa eva tasya payudAsavRttyA taditaravirodhiparatvAdityarthaH / niyoktRdharmo vetyabhimataM pakSamupasaMharati. vidhiriti / prvRttyaadaavityaadipdaannivRttiH| viSayasaptamIyam / tena pravRttinivRttiviSaya prAptAbhiprAyo liGartha ityarthaH / pravartakamiSTasAdhanatAjJAnameva liGarthastvAptAbhiprAyo lAghavAditi bhAvaH / vakrabhiprAyasya vidhitve kuryAmityAdAvarthabhedamAnubhavikamupapAdayati tatreti / / ___ svargakAmo yajetetyasya svargakAmakRtisAdhyatayA yAgo yAgayatno vA ApteSTa ityarthaH / tato yo vyApAro yasya kRtisAdhyatayA yadyApAraviSayaH prayatno vA yasyApteneSyate, sa tasya balavadaniSTAnanuvandhISTasAdhana miti vyAptigrahAd yAgasyeSTasAdhanatvamanuminoti / tathAhi-yAgo madiSTasAdhanaM matprayatnaviSayatayA madApteSyamANatvAt , yathA matpitrA matprayatnaviSayatayA iSyamANaM bhojanaM madi prkaashikaa| iSTasAdhanatvasya vA'bhAvaH pratipAdayituM zakyata ityaadikmityrthH| samAsa eveti| yadyapi na ghaTaH paTa ityAdau vyAse'pi paryudAsavRttyA prayogo dRSTaH, tathApi virodhivAcakatvaM samAsa eva, ata evoktaMtaditaravirodhiparatvAditi / vidhirvakturityAdikArikAyAM vaktarabhiprAyo vidhirabhidheya iti yojanA / lAghavAditi / na cAptasya vizeSaNIbhUtasya zakyatve viparItaM gauravamiti vAcyam / vastuta prAptasya yo'bhiprAyastasyAbhidheyatvena zakyatvamityAzayAt / svargakAmakRtisAdhyatayeti / pAkhyAtArthakRtAveva liGarthAnvayo dhAtvarthe veti matabhedena viklpH| iSTasAdhanatvavidhipakSeto' makarandaH / samAsa eveti / yadyapi na ghaTaH paTa ityAdau vyAse'pi paryudAsavRtyA taditaraparatvamastyeva, tthaapishbdprkaashoktmnusndheym| yAgomadiSTasAdhanamityAdyanumAnaMzabdaprakAze vipshcitmnusndheym| ttippnnii| . vidhirityaadi| nanvevamiSTasAdhanatAjJAnAt yAgAdau kathaM pravRttirata Aha anumeyeti / iSTeti / dviSTasAdhanatvamapyetadupalakSayati na kalazaM bhakSayedityAdi niSadhevAkyAt kalajabhakSaNe AptAbhiprAyaviSayatvabhAvAvagame dviSTasAdhanatvasyAnumAnAt / Page #585 -------------------------------------------------------------------------- ________________ vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [ 15 kArikAvyakhyAyo / ' ___ laukika eva vAkye ayaM prakAraH kadAcibuddhimadhirohati na tu vaidikeSu, teSu puruSasya nirastatvAt iti cet / na / nirAsahetorabhAvAt / tadastitve'pi pramANaM nAstIti cet / mA bhUdanyat , vidhireva tAvadgarbha iva puMyoge pramANaM zrutikumAyAH kimatra kriytaam| liGo vA laukikArthAtikrame ya eva laukikAsta eva caidikAstaeva caiSAmA iti viplaveta / tathAca jabagaDadazAdivadanarthakatvaprasaGga iti bhava susthH| syAdetat / tathApi vaktRNAmupAdhyAyAnAmevAbhiprAyo vede vidhirastu kRtaM svatantreNa vaktA paramezvareNeti cet / na, teSAmanuvaktRtayA'bhyAsAbhiprAyamAtreNa pravRtteH zukAdivat tathAvidhAbhiprAyAbhAvot / bhAve vA na rAjazAsanAnuvAdino:bhiprAya AzA, kiM nAma rAjJa eveti laukiko'nubhavaH // 15 // zruteH khalvapi kRtla eva hi vedo'yaM prmeshvrgocrH| svArthadvAraiva tAtparya tasya svargAdivadvidhau // 16 // prkaashH| TasAdhanam / na kalazaM bhakSayedityasya kalajabhakSaNaM mama balavadaniSTasAdhanaM madiSTasAdhanatve satyapi madAptena matprayatnaviSayatayA'niSyamANatvAt / yathA matpitrA matprayatnaviSayatayA'niSyamANaM madhuviSasampRktAnnabhojanaM mamAniSTasAdhanam / liGAdInAM sAkSAt pravartakajJAnajanakatve bAdhakAmAvAnna paramparAjanakatvamiti na vAcyam / ananyalabhyasya zabdArthattvaniyame karnAderivAnyalabhyatvasya hetutvAdityAdezva bAghakatvAt / tvayA'pi svakRtisAdhyeSTasAdhanatAmantarA'numApayatA zabdasya sAkSAt pravartakatvAnaGgIkArA. cceti bhaavH| vidhireveti / nanvevamanyonyAzrayaH, na vA lAghavaM tAtparyagauravAt , IzvarAyanantakalpanApattezca / maivam / loke AptAbhiprAye liGaH zaktiprahAdvede parizevAdIzvarAbhiprAye paryavasAnAt / na tu tatraiva zaktiH / yathA tavaiva kAryazaktasva liGAderapUrve paryavasAnam / phalamukhaJca gauravaM na doSAya / zaktiprahakAle siddhyasiddhiparAhatatvAt , Izvare mAnAntaropadarzanAceti bhAvaH / ___etadevAbhipretyAha ya eveti / lokadRSTA eva padArthA vede pratyabhijJAyamAnAH kathamanya ityarthaH / anrthktveti| gRhiitsnggtelaukikpdaadnytvenaagRhiitsnggtitvaadityrthH| teSAmiti / upAdhyAyavaMzAnAmatondriyArthajJAnAbhAvAttatrecchA na sambhavatIti zukAdInAmiva tAvatpadajJAnAt vivakSAtazcoccA rayitRttvamAtramityarthaH / svArthadvAraiveti / mukhyArthAbAdhAttatraiva zrutestAtparyamiti nAnyaparatvamityarthaH / prkaashikaa| veti bhAvaH / hetutvAdityAdezceti / hetutvAdanumAnAcetyAdikArikoktau ityarthaH / tvayApIti / svAMzasyAzakyatvAttadghaTitasya pravartakajJAnAviSayatvAditi bhaavH| tAtparyagauravAditi / mkrndH| hetutvAdityAdezceti / hetutvAdanumAnAccetyAdezcetyarthaH / ttippnnii| prathamazlokoktazruterityasya vyAkhyAntaramAha zruteH khalvapIti / svargAdivaditi / yanna duHkhena saMbhinnaM naca prastamanantaram / abhilASopanItaM ca tatsukhaM svaHpadAspadam // ityAdyarthavAdo yathA svargAdyarthapratipAdanadvArA svargakAmo yajetetyAdividhivAkyena sahaikavAkyatAM pratipadyamAnaH Page #586 -------------------------------------------------------------------------- ________________ - -- paMcamastavake] iishvrsaadhnm| na santyeva hi vedabhAgA yatra paramezvaro na gIyate / tathAhi-sraSTratvena puruSasUkteSu, vibhUtyA rudreSu, zabdabrahmatvena maNDalabrAhmaNeSu, prapaJca puraskRtya niSprapaJcatayopaniSatsu, yajJapuruSatvena mantravidhiSu, dehAvirbhAvairupAkhyAneSu, upAsyatvena ca srvti|| siddhArthatayA na te pramANamiti cet / n| taddhatoH kAraNadoSazaGkAnirAsasya prkaashH| siddhaarthtyeti| idamatrAbhisaMhitam-vyavahArata evAdyA vyutpattirupAyAntarasya vyutpttydhiintvaat|tthaahi prayojakavAkyoccAraNAnantaraM prayojyapravRttimupalabhamAno vyutpitsuHprekSAvadvAkyoccAraNasya prayojanajijJAsAyAM tadanvayAdyanuvidhAnAdupasthitatvAcca prayojyapravRttimeva prayojanamavadhArayati / __tacca tadanukUlavyApAraM vinA'nupapadyamAna kAryatAjJAnameva vyApAraM kalpayati, svapravRttI tasyaiva kAraNatvanizcayAt / evaJca tatra zabdasya hetutvamavadhArya tatraiva zaktiM kalpayati, upasthitatvAt , pazcAdAvApodvApAbhyAM kriyAkArakapadAnAM kAryAnvitatattadartheSu zaktiM gRhNAti prathama sAmAnyatastatraiva zaktigrahAditi kAryAnvita eva padAnAM zaktiriti siddhArthaH zabdo na pramANam / athAkAGkSAdestvayA'pi vAkyArthajJAnahetutvopagamAt tata eva kAryapadasamabhivyAhArAt kAryatvajJAnasambhavenAnyalabhyatvAnna kAryAze'pi zaktiH / paramparayA'pi zabdasya kAryatvajJAnAnukUla latvAdarthApatteH parikSayAt / kiJca kAryatvavAciliGAdInAmAkAkSAyupetapadArthAnvitasvArthabodhakatvasyAvazyakatvAt padAntarANAmapi tathAsvamastu lAghavAt / ___ maivam / padAnAM kAryAnvitajJAne sAkSAtvasyautsargikasvena tathaiva hetutvasya nyAyyatvAt / anvitapadArthajJAne ca hetutve paramparAyA anyAyyatvAt / arthApatteH sAkSAdupapAdakaviSayatvena sAkSAdupapAdake kAryAnvitajJAne padAnAM zaktikalpanAt / liGAdInAM zakterakalpanAdanyalabhyatvatarkasyApyabhAvAt , aAdyavyutpattervicAryatvAt / na ca kAryavAciliGAdInAM vybhicaarH| kAryatvavi tacva kAyonvitasvAthepratipAdakatayA itarAnvitasvArthakAryapra. tipAdakatayA veti na kazcidvizeSaH / __ atha siddhArthe'pi vyutpattiH sambhavati / tathAhi upalabdhacaitra putrajanmA bAlastAdRzenaiva vArtAhAreNa samaM caitrasamIpaM gataH 'caitra ! putraste jAtaH, iti vArtAhAravAkyaM zRNvan caitrasya mukhaprasAda pazyan zrotuharSamanuminoti, harSAcca tatkAraNaM putrajanmajJAnaM kalpayati, upasthitatvAdupapAdakatvAdanyopasthitau gauravAcca tatra vAkyasya kAraNatAM kalpayati lAghavAt / maivam / harSahetUnAM bahUnAM sambhavAt harSeNApi liGgena putrajanmajJAnasya bAlenAnumAtumazakyatvAt priyAntarajJAnasya parizeSayitumazakyatvAt / ata eva vidhizeSIbhUtArthavAdAnAM svargAdipadazaktigrAhakANAJca pravRttiparatvena paramparayA kAryAnvayAt kAryAnvitasvArthabodhakatvamiti / tItoriti / sAdhyArthAnAmiva siddhArthAnAmapi vaktRdoSanibandhanAprAmANyanirAsAdityarthaH / prkaashikaa| abhiprAye iSTasAdhanatve ca tathAsati tAtparyAdityarthaH / paramparayApIti / kAryavAciliGpadasamabhivyAhArAdityarthaH / kiJceti / na hi tatrApi kAryAnvitamAtmajJAnajanakatvaM paunarutkyApatteriti bhAvaH |saakssaattvsyeti / itarapadasamabhivyAhArAnapekSatvameva sAkSAtvam / ata eveti / yata eva makarandaH / sAkSAttvasyautsargikatveneti / yathA ca kAryAnvitavyutpattyA sAkSAt kAryAnvitajJAnaM nAnvitavyutpatyA, tathA zabdaprakAze anusandheyam / ttippnnii| tAtparyaviSayatAM labhamAnaH prAmANyamaznute, tathA 'yajJo viSNu ri'tyAdirapi vedabhAgaH svArthaprati 72 nyA0 ku0 Page #587 -------------------------------------------------------------------------- ________________ 570 570 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalI [ 16 kArikAvyAkhyAyAM bhAvyabhUtArthasAdhAraNatvAt / anyatrAmISAM tAtparyamiti cet / svArthapratipAdanadvArA, zabdamAtratayA ghA? prathame svArthe'pi prAmANyameSitavyam / tasyArthasyAnanyapramANakatvAt / ata eva tatra tasya smArakatvamityapi mithyaa|| tatpratipAdakatve'pi na tatra tAtparyamiti cet| - svArthAparityAge jyotiHzAstravadanyatrApi tAtparya ko dossH| anyathA svarga: narakayAtyazrotriyAdisvarUpapratipAdakAnAmaprAmANye bahu viplaveta / tatrAbAdhanAttatheti cet / tulym| na tAgarthaH kvacit iSTa iti cet / svargAdayo'pi tthaa| tanmithyAtve tadarthinAmapravRttau vidhAnAnarthakyaprasaGga iti cet / ihApi tadupAsanAvidhAnAnarthakyaprasaGgaH / tanmisthyAtve hi sAlokyasAyujyAdiphalamithyAtve kaH prekSAvAMstamupAsIteti tulyamiti // prkaashH| anyatreti / kArye tadanvite ca zabdazakteravadhAraNAt siddhArthAnAmapi tatraiva tAtparyamiti na mukhye'rthe prAmAgyamityarthaH / svArtheti / kArye teSAM tAtparya kiM pratipAdyamAnasiddhArthAnvayapuraskAreNa, kiM vA svArthamapratipAyetyarthaH / prathame iti / abAdhitaM padasamanvayalabhyamarthamAdAyaiva teSAM kAryaparatvAt svArthe'pi praamaannymvrjniiymityrthH| - jyotiHshaastrvditi| yathA jyotiHzAstrasya vedAGgasya darzAdikAlaM svArthamAdAyaiva darzAdiyAgavidhau tAtparya, tathA siddhArthavAdAnAmapi svArtha pratipAdayatAmeva kArye prAmANyamityarthaH / anyatheti / yadi svArthamapratipAdyaivAnyaparatvamiti dvitIyaH kalpa ityarthaH / tAdRza iti / vedAntabodhyanityajJAnAdirUpa ityarthaH / ihApoti / IzvarAbhAve IzvaramupAsItetyAdividherAnarthakyapra. sA ityarthaH / sAlokyaM-samAnalokatA / sAyujyaM-sArvazyANimAdikam / zrAdipadAta sArUpyAdi / _. atrApIdamabhipretam-yadyarthApattyA sAkSAdupapAdaka eva padAnAM zaktiH, tadA ghaTAnayanakAryatAjJAna eva padazaktiprasaGgaH, ghaTamAnayeti vAkyazravaNAnantaraM prayojyasya ghaTAnayanapravRttyA ghaTAnayanakAryatAjJAnasyaivAnumAnAt / na tu kAryAnvitajJAnasya, pravRttivizeSe tasyAhetutvAt / __ atha ghaTAnayanakriyAyAM prathamaM kriyAtvajJAnAtpravRttimAtrAnumAna, tena ca kAryAnvitajJAnamanumAya tatra vAkyamAtrasya kAraNatAM gRhItvA zaktiM kalpayati, taduttaraM vizeSayoH kAryakAraNabhAvapraha iti cet / prkaashikaa| kAryAnvitajJAna eva padAnAM zaktirata eva paramparayA kAryAnvayakalpanamityarthaH / vedAnteti / anta. zabdo'tra svarUpaparaH, vedAntazabda upaniSatparo vA / nanu sAyujyaM saMyogaH, saca zarIrasya paramezvareNa sarvadeva Atmanastu na kadApi, tathAsati jIvanmuktadharmasAlokyasamabhivyAhArAvizeSAdityanyathA vyAcaSTe sAyujyaM saarvjnyaannimaadikmiti| saaruupyaadiiti| garur3agadAcakrAdItyanvayaH / mkrndH| nanu sAyujyaM saMyogaH, sa ca paramezvareNa zarIrasya sarvadA ayanasiddha eva, Atmanastu na kadApItyanyathA vyAcaSTe saayujymiti| ttippnnii| pAdanadvArA 'IzvaramupAsItetyAdividhivAkyena sahaikavAkyatAmApadyamAnaH tAtparyaviSayatAM sampadyamAnaH prAmANyaM labhate ityarthaH // 16 // Page #588 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / 571 pAkyAdapi / saMsargabhedapratipAdakatvaM hyatra vAkyatvamabhipretam / tathAca yatpada* kadambakaM yatsaMsargabhedapratipAdakaM tat tadanapekSasaMsargajJAnapUrvakaM, yathA laukikaM, tathAca vaidikamiti pryogH| vipakSe ca bAdhakamuktam // 16 // prkaashH| n| prathamaM pravRttimAtra kAryAnvitajJAnamAtrayoranumAnaM bhavati krameNetyatra mAnAbhAvAt / ghaTAdipadazaktigrahasya tena vinA'pi sambhavAt / na ca sAmAnyayoH kAryakAraNabhAvagraho vizeSayostathAtvajJAne heturiti vAcyam / vizeSayoranvayavyatirekAbhyAmeva tadgrahAt / vizeSayoH kAryakAraNabhAvajJAnaM prAthamikamiti tanmUlakaH padavizeSagraha eva syAt / niSprayojanatvenAntarA'numitau mAnAbhAvAt / . kizca mamedaM kAryamiti jJAnaM sAkSAdupapAdakaM pravRttyA svakAraNatvenAnumitam , atastatra zakti gRhNIyAt , sAkSAdupapAdakaviSayatvAt klpnaayaaH| na vidaM kAryamiti jJAne, tasya sAkSAdupapA dakopapAdakatvAt / ayedaM kAryamiti jJAnazaktayaiva paramparayA'numAnadvArA mamedaM kAryamiti jJAnasambha. vAdanyalabhyatve na tatra zaktikarUpana miti tulyam / api ca-astu prathamaM kAryAnvitajJAne vAkyasya sAkSAt kAraNatAbodhAttatra zaktigrahaH, tathApyAvApodvApAbhyAM padavizeSasyetarAnvitasvArthajJAne zakti kalpayati, lAdhavAt / na tu kAryatvAMze, gauravAdanyalabhyatvAcca / anyathAsiddhimapazyato hi bAlasya pUrva tatsambhave'pi pazcAdvauravAnyalabhya tvatarkasahakRtamAnena tdbaadhaivocitaa| na ca pravRttihetutayopasthita kAryAnvitajJAnaM hitvA kalpayitvA'nvitajJAnaM tatra zaktikalpanamayuktamubhayathA gauravAditi vAcyam / kAryAnvitajJAne'nvitajJAnasyApi sattvAt , tadvizeSatvAttasya / tathAtve'pi tadupasthitAvanvitajJAnatvaM na viSaya iti tadupasthityantaraM kalpyamiti cet / na kAryAnvitajJAne anvitajJAnaM vizeSyamiti tadupasthitau tasyApi viSayatvAt , viziSTajJAnasya vizeSyaviSayatvaniyamAt / anyathA anyajAtijJAnamanyacca jAtiviziSTavyaktijJAnamiti vyaktijJAnamapahAya jAtijJAnaM kvApi nopasthitamiti na tava jJAtireva padArthaH syAt / ___yaca harSahetUnAM bahUnAM sambhavAdityuktam / tanna, svato gRhItaharSahetustanapAnAdervAdhAvatArAdanyasya harSahetoraprahAt / ata upasthitatvAdupapAdakatvAcca putrajanmajJAnameva harSahetutayA kalpayati / 'naM cAnyadapi priyaM harSaheturbhaviSyatIti zaGkayA kathamevamiti vAcyam / kAryAnvitajJAne'pi zaktiprahAnApatteH / prayojyajJAnahetUnAM bahutvAt / ananyathAsiddhazabdArthavidhAnazca tulyamiti saMkSepaH / ____yatpadakadambakamiti / etadedavAsyasamAnakAlotpattikajJAnAjanyamidaM vedavAkyaM samA. naviSayakajJAnajanyaM vAkyatvAt laukikavAkyavadityatra tAtparyam / vipakSa ceti||16|| prkaashikaa| etdvedvaakysmaankaalotpttiketi| atra samAnakAlapadena sthUlakAle pAvitrakSaNAd pUrvakAlaeva vivakSitaH, saca paitrikasya janakatvAsambhavena tadAdAyAtmantarazaGkAnavatArAt / evaJcAdhyApa kAdijJAnajanyatvenArthAntaravAraNAya janyAntaraM pakSavizeSaNam / atra ca samAnaviSayatvaM jJAnavizeSaNam anyathA tAtparyAdijJAnajanyatvena vizeSaNAsiddhaH / na caivamapi vAkyArthaM jJAtvA asmadAyuccaritavede pakSatAvacchedakAsiddhiti vAcyam / tadbhinasyeva pakSatvAditi bhaavH| yadyapi sotpattikajJAnAjanya mkrndH| etadvedavAkyeti / samAnakAlapadena sthUlakAlopAdhervivakSaNAt pUrvakAla eva vivakSitaH / samAnakAlotpattikasya janakatvAsambhavena tadAdAyArthAntarAdizaGkA'navakAzAt / evazcAdhyApakAdijJAnajanyatvenArthAntaravAraNAyAjanyAntam / na caivamapyasiddhiH tAdRzapadajJAnAdijanyatvAditi pAcyam / samAnaviSayatvenApi jJAnavizeSaNAt / na caivamapi vAkyArtha jJAtvA asmadAdinaivoccarite idAnIntanavede doSatAdavasthyamiti vAcyam / sadbhinavedasyaiva pakSatvAdityAhuH / yadyapi sotpatti Page #589 -------------------------------------------------------------------------- ________________ 572 vyAkhyAtrayopetaprakAzayute nyAyakusumAalau [ 17 kArikAvyAkhyAyo saGkhyAvizeSAdapisyAmabhUvaM bhaviSyAmItyAdisaGkhyA ca vktRgaa| samAkhyA'pi na zAkhAnAmAdyapravacanAdRte // 17 // kAryatayA hi prAk saGkhyoktA, samprati tu prtipaadyttyocyte| tathAdhuttamapuruSAbhihitA saGkhyA vaktAramantretIti suprasiddham / asti ca tatprayogaHprAyazo vede / tatastadabhihitayA tayA'pi sa evAnugantavyaH, anyathA'nanvayaprasaGgAt / ' athavA-samAkhyAvizeSaH saGkhyAvizeSa ucyate / kAThakaM kAlApakamityAdayo hi samAkhyAvizeSAH zAkhAvizeSANAmanusmaryyante / te ca na pravacanamAtrani. bandhanAH pravaktRNAmanantatvAt / nApi prakRSTavacananimittAH / upAdhyAyebhyo'pi prakarSe prtyutaanythaakrnndossaat| tatpAThAnukaraNe ca prakarSAbhAvAt / katicanAdau saMsAre prakRSTAH pravaktAra iti ko niyAmaka iti / nANyAdyasya vaktuH samAkhyeti yuktam / bhvdbhistdnbhyupgmaat| abhyupagame vA sa evAsmAkaM vedakAra iti vRthA viprtipttiH| syAdetat , brAhmaNatve satyavAntarajAtibhedA eva ktthtvaadyH| taddhyeyA tadnuSTheyArthA ca zAkhA tatsamAkhyayA vyapadizyate iti kimanupapannam / na / kSatriyA prkaashH| puruSaguNAbhAvetajanyaprAzobhanavarNoccArAyitRtvaM prakarSaH, tatrAha kati ceti| na ca brAhmaNatvavyApyaM prkaashikaa| svavizeSaNAdeva pakSadharmatAbalenAjanyajJAnasiddhistathApyakAlotpattikasya janakatvazaGkaca neti svarUpanirvacanaparaM samAnakAlotpattivizeSaNam / na cAryAnabhijjJoktavAkye vyabhicAraH, pramANasya tasya pakSasamatvAt , apramANasya ca pramANavAkyAtmakatvahetuvirahAt , uttamapuruSatvAt pramANottama puruSAdityarthaH, anyathA zukoktapramANottamapuruSe vyabhicArAt , pramANatadvAkyasya ca pakSasamatvamevetyarthaH / vaktarIti / yadyapi vaktranuvaktrormedAdanuvaktrA nArthAntarazaGkA tathApi vaktRtvaM vacanakartRtvamAtraM tacca tatrApIti yuktaM svAtanyavizeSaNamiti bhAvaH // 16 // kticeti| tathA ca punarapyaniyamaprasaGgakatAdRzajJAnAjanyatvavizeSaNAdeva pakSadharmatAbalAdajanyajJAnasiddhAviSTasiddhiH, tathApyanyakAlotpattikasya janakatvazakaica neti svarUpatAnirvacanaparaM taditi mantavyam / na ca zukAdivAkye vyabhicAraH, tasyApi pakSasamasvAditi bhaavH| (1) vaktarIti / na ca vaktRtvAnuvaktRtvayorbhedAdanuvaktA na vakteti na tadvizeSaNamarthavaditi vAcyam / vaktRtvaM hi vacanakartRtvaM, taca tatrApi / aAgantuketi / tathA ca kaThAdizarIramadhiSThAyAdyavakturIzvarasyaiva tattatsamAkhyAvizeSe nibandhanatvamiti bhAvaH // 16 // ttippnnii| dvayaNukaparimANajanakasaMkhyAjanakApekSAbuddhayAzrayatayA IzvaraH sidhyatIti pUrvavRttaM smArayannAha kaarytyeti| saMkhyAvizeSazabdasyArthAntaramAha samAkhyApIti / pravaktRvacananimina eveti / evaM cAtIndriyArthadarzI paramakAruNiko bhagavAneva asmadAdyadRSTAkRSTakaThakAdizarIramadhiSThAya yAM yAM zAkhAM prAvocat tattacchAkhAnAM tattanAmnA vyapadeza iti bhAvaH / (1) prakAzikAmakarandayorgRhItasyaitatpratIkasya 'Amantukasyeti' makarande samupalabdhasya ca prakAzapratIkasya vyAkhyeyaH 'etadvedavAkyasamAne tyAdita Urdhva vyavasthAvyatirekazce'tyataH pUrva kazcidaMzo prakAzasyAdarzapustake jhA iti pratibhAti / vizeSastu bhUmikAyAM draSTavyaH / saM0 / Page #590 -------------------------------------------------------------------------- ________________ paMcamastavake] IzvarasAdhanam / derapi tatraivAdhikArAt / na ca yo brAhmaNasya vizeSaH, sa kSatriyAdau sambhavati / na ca kSatriyAderanyo veda ityasti / na ca kaThAH kAThakamevAdhIyate tadarthamevAnutiSThantIti niyamaH, zAkhAsaJcArasyApi prAyazo darzanAt / prAgevAyaM niyama AsIdidAnImayaM viplavate iti cet / viplava eva tarhi savaMdA, kaThAdyavAntarajAtiviplavAdityagatireveyam / tasmAdAdyapravaktRvacananimitta evAyaM samAkhyAvizeSasambandha ityeva sAdhviti // sa evaM bhagavAn zruto'numitazca, kaizcit sAkSAdapi dRzyate prameyatvAderghaTavat // nanu tatsAmagrIrahitaH kathaM drssttvyH| sA hi bahirindriyagarbhA manogarbhA vA tatra na sambhavati / cakSurAdeniyataviSayatvAt / manaso bahirasvAtantryAt / taduktaM hetva. prkaashH| kaThatvAdikSatriye sambhavatItyAhana ceti| nanu kSatriyAdyavIyamAnA'pi zAkhA kaThAdipadavAcyetyata Aha na va kaThA iti |praagevaaymiti| pUrva kaTheH svazAkhaivAdhItA, adhunA zAkhAntarAdhyayanarUpo viplava ityarthaH / viplava eveti / kaThatvAdizAkhAvyApyajAtiviplavaH ktthaadismaakhyaavyvsthaavytirekshvetyrthH| tasmAditi / kaThAdizarIramadhiSThAya sargAdAvIzvareNa yA zAkhA kRtA, sA tatsamAkhyeti parizeSa ityarthaH / atra anityajJAnavadraktRkavAkyAvAcakAni zrautakaThapadAdIni kiJcitpravaktRkavAkyavAcakAni vAkyavAcakapadatvAt manvAdisaMhitApadavaditi mAnamabhipretam / iyatA prabandhena mananarUpAM pratijJAtAmupAsanAM nirvAya na tAvanmAtrAnmokSo'numitirUpavizeSadarzanasya pratyakSabhramAnucchedakatvAt , api tu pratyakSarUpaM tattaddheturiti darzayitumAha - . sa evamiti / atra pratyakSasAmagrImupAdhimAha nanviti / sAmagya atIndriyatayA yogyAnupalambhena nissedho'paastH| na ca tasyAH kAryavyaGgayatayA tadabhAvAdevAbhAva iti vAcyam / kAryasyApi puruSAntarapratyakSajJAnatvena yogyavyatirekatvAt / sAdhanavyApakatayA sa nopAdhirityAha prkaashikaa| stadavastha eveti bhAvaH / pUrva kaTheriti / tathA ca pUrvakAlInameva kaThatvAdijAtimadbrAhmaNAdhya. yanaM zAkhAyAH ktthaadismaakhyaaniyaamkmstiityrthH| kaThatvAdizAkhAvyApyeti / pUrvazabdasyAnanugatatvena sargAyatvameva tadarthaH, sa ca na bhavatApyupeyata ityaniyamastadavastha eveti bhAvaH / anityajJAnavaditi / tanmate'vaktRkatayA asya jJAnavaktRkatayA ca pakSatAvacchedakasiddhiH / na cAsmadAyuccaritavedavAcakatayA kaThAdisamAkhyAyAH pakSatAvacchedakAsiddhiriti vAcyam / anityajJAnavatvakriyAmAtrAvAcakatvasya vizeSaNatvAditi bhAvaH / kizcitpravaktRketi / svAtantryam prazabdArtha iti nAdhyApakenArthAntaramiti dhyeyam // 17-20 // mkrndH| vyavasthAvyatireka iti / niyamagarbhasyoktaniyAmakasyAsiddheriti bhAvaH / / anityajJAnavaditi / tanmate apauruSeyatvAdasmanmate nityajJAnavadvaktRkatvAdubhayasiddhavizeSaNamiti vodhyam / zeSaM sugamam // 17-20 // iti mahAmahopAdhyAyadevadattAtmajazrIrucidattopAdhgAyaviracitaH makarandaH smaaptH|| vocom Page #591 -------------------------------------------------------------------------- ________________ 574 vyAkhyAtrayopetaprakAzayute nyAyakusumAalau [ 17 kArikAvyAkhyAyoM bhAve phlaabhaavaadi'tyaadi| na kAryakavyaGgayAyAH sAmagyA niSedhumazakyatvAt / api ca dRzyate tAvadbahirindriyoparame'pi asannihitadezakAlArthasAkSA. kAra svapne / na ca smRtirevAsau pttiiysii| smarAmi smRtaM veti svapnAnusandhAnAbhAvAt / pazyAmi dRSTamityanuvyavasAyAt / na cAropitaM tatrAnubhavatvam / abAdhanAt / ananubhUtasyApi svshirshchednaadervbhaasnaacc| __ smRtiviparyAso'sAviti cet / yadi smRtiviSaye viparyAsa ityarthaH, tadA'. numnyaamhe| atha smRtAvevAnubhavatvaviparyAsaH iti, tadA prAgeva nirstH| na ca sambhavatyapi, na hyanyenAkAreNAdhyavasito'nyena jJAnAvacchedakatayA'dhyavasI. yate / tathA ca sa ghaTa ityutpannAyAM smRtau bhrAmyatastaM ghaTamanubhavAmIti syAt, na vimaM ghttmiti| na hyayaM ghaTa iti smRteraakaarH| tasmAdanubhava evAsau sviikrtvyH| asti ca svapnAnubhavasyApi kasyacit satyatvaM, saMvAdAt / tacca kAkatAloyamapi na ninimittam / sarvasvapnajJAnAnAmapi tathAtvaprasaGgAt / hetuzcAtra dharma eva / sa ca karmajavat yogajo'pi yogavidheravaseyaH, karmayogavidhyostulyayogakSamatvAt / tasmAt yoginAmanubhavo dharmajatvAt pramA, sAkSAtkAritvAt pratyakSaphalaM, dharmAnanugRhItabhAvanAmAtraprabhavastu na prameti vibhAga iti / atsttsaamgriivirho'siddhH| tathApi vipakSe kiM bAdhakamiti cet| 'dre brahmaNI veditavye' ityAdiyogavidhivaiyarthyaprasaGgaH azakyAnuSThAnopAyopadezakatvAt / na cAsAkSAtkArijJAnavidhAnametat / arthazAnAvadhinA'dhyayanavidhinaiva tasya gatArthatvAt iti / etena paramAvAdayo vyAkhyAtA iti / tadenamevambhUtamadhikRtya zrUyate-'na draSTrardaSTerviparilopo vidyate' iti / 'ekamevAdvitIya miti / 'pazyatyacakSuH sa zRNotyakarNa' iti / 'dre brahmaNI veditavye para prkaashH| kAryaketi / atha pratyakSahetuyAvadvizeSAbhAvAdayogyAyA api sAmagyA abhAva unneyH| tanna yathA svapnajJAne sahakArivizeSAnmanaso bahiH svAtantryaM, tathA prakRte'pi yogajadharmAttasya tathAtva. mityAha / api ceti / paTIyastvam-asandigdhaviSayatvam / smRtiviparyAsaH-viparyastA smRtiH, prAgeveti / anubhavatvasyAvAdhanAdityarthaH / na ca sambhavatyapi ityatra smRtAvanubhavatvaviparyAsa ityanuSaJjanIyam / yadi sa ghaTa iti smRtAvanubhavatvAropaH, tadA taM ghaTamanubhavAmIti syAt , na tu imaM ghaTamanubhavAmItyAha na hIti / nanu pramAyAmeva manaso bahirasvAtantryaM svamajJAnaM tvapramA ityata Aha asti ceti / tathApi sAkSAtkAro bhramo vAsanAprabhavatvAt kAmAturakAminIsAkSAkAravadityAzaGkaya tatpramAtvamupapAdayati sa ceti| arthjnyaanaacdhineti| svAdhyAyo'dhyetavya iti vidheH parizeSAdarthajJAnaphalasiddhAvarthajJAnAvadhitvaM siddhamiti bhaavH| eteneti| paramANvAdayo'pi prameyatvAt pratyakSA ityrthH| ekameveti / IzvarAkhyaM brahma ekameva na dvitIyamityarthaH / madarthamityanena IzvarajJAnArthatA prkaashikaa|| dhIrA dharaNibhavAnI yamajani candrAd bhagIrathaM tanayam / tasya kRtAvetasyAM santaH santoSamAcarata // Page #592 -------------------------------------------------------------------------- ________________ paMcamastavake ] IzvarasAdhanam / 575 vAparameva ce' ti / 'yajJena yajJamayajanta devA' iti / 'yajJA vai devA' iti / 'yajJo vai -viSNu rityAdi / smaryate ca sarvadharmAn parityajya mAmekaM zaraNaM vraja / iti / madartha karma kaunteya ! muktasaGgaH samAcara / iti / yazArthAt karmaNo'nyatra loko'yaM karmavandhanaH / iti / yajJAyAcarataH karma samagraM pravilIyate / ityaadi| anuziSyate ca sAGkhyapravacane IzvarapraNidhAnam / tamimaMjyotiSTomAdibhiriSTaH prAsAdAdinA pUrtena zItAtapasahanAdinA tapasA ahiMsAdibhiryamaiH zaucasantoSAdibhirniyamaH AsanaprANAyAmAdinA yogena maharSayo'pi vividiSanti / tasmin zAte sarvamidaM jJAtaM bhavatItyevaM vijJAya zrutvaikatAnastatparo bhavet / yatredaM gIyate-- manmanA bhava madbhakto madyAjI mAM nmskuru| mAmedhaiSyasi yuSatvaivamAtmAnaM matparAyaNaH // bhoktAraM yazatapasAM sarvalokamahezvaram / suhRdaM sarvabhUtAnAM zAtvA mAM zAntimRcchati // 17 // iti / ityevaM zrutinItisaMplavajalai yobhirAkSAlite yeSAM nAspadamAdadhAsi hRdaye te shailsaaraashyaaH| kintu prastutavipratIpavidhayo'pyuccairbhavacintakAH kAle kAruNika, tvayaiva kRpayA te bhAvanIyA nraaH|| 18 // prkaashH| karmaNo darzayatA na jJAnakarmaNostulyakakSatayA samuccaya ityabhipretam / anuziSyate, upadizyate ityarthaH / Izvaro'vazyaM jJeyo maharSINAmapi tajjJAnAnvitatvAdityAha tamimamiti / Izvaravedanasya phala mAha tasminniti / mayi paramezvare manaH saMyujyetyarthaH / yogajezvarasAkSAtkArasya phalamAha zAntimRcchatIti / mokSaM prApnotItyarthaH // 17 // yastvevaM nirdoSanyAyAvagamitaM kutarkAbhyAsAnna pratyeti, taM pratyAha ityevamiti / itizabdaH svarUpArthaH / evaMzabdazva prkaaraarthH| niitiaayH| zailasAraH pASANaM, lauhaM vA, tadvadAzayo yeSAM te tathA, yuktipratisandhAnAnAzrayahRdayA ityarthaH / prastute Izvare, vipratIpavidhayaH pratikUlaprakArAH, tAdRzA apyuccairatyartha kAle kadAcit bhavacintakA iti yojanA / bhAvanIyA vAsanIyAH zaGkAkalaGkazUnyAH karttavyA ityarthaH / prkaashikaa| AsIdanupamaH ko'pi mahAdevaH kulApraNIH / ttippnnii| sarvadharmAniti / atra dharmapadamadharmasyApyupalakSaNam 'nAvirato duzcaritAnAzAnto nAsamAhita' ityAdizruteH, 'tyajadharmamadharma ce'tyAdismRtezva, dharmAdharmAvanAdRtya mAM paramAtmAnamekaM zaraNaM prApnuhi madekazaraNo bhvetyrthH| ahaM tvA tvAM sarvapApebhyaH sarvadharmAdharmabandhanarUpebhyaH mokSayiSyAmi ato mAzucaH mA zokaM kArSIrityarthaH / prAsAdAdIti / bhgvnmndiraadiityrthH| // 17-19 // ityeSa ityAdi / itiH samAptau / eSa ujjvalazrIH nyAyakusumAJjaliH dakSiNavAmako sajjanadurjanau yad vAsayet anurajayet , anyo'pi kusumAJjaliH dakSiNavAmanAsApuTe anurajayati / Page #593 -------------------------------------------------------------------------- ________________ 576 vyAkhyAtrayopetaprakAzayute nyAyakusumAJjalau [18-20 kArikAvyAkhyAyAM asmAkantu nisargasundara! cirAcceto nimagnaM tvayItyaddhA''nandanidhe! tathApi taralaM nAdyApi sntRppte| tannAtha ! tvaritaM vidhehi karuNAM yena tvadekAgratA yAte cetasi nApnuvAma zatazo yAmyAH punyotnaaH||19|| ityeSa nItikusumAJjalirujjvalazrI. yadvAsayedapi ca dakSiNavAmako dvau| no vA tataH kimamarezagurorgurustu prIto'stvanena padapIThasamarpitena / / 20 // iti zrInyAyAcAryapadAGkitamahAmahopAdhyAyazrImadudayanaviracitaM nyAyakusumAJjaliprakaraNaM samAptam // prkaashH| asmAkaM tvazraddhA nAstItyAha / asmAkaMtviti / yadyapi tvayi ceto nimagnamityaddhA tattvam, tathApi taralaM mano nAdyApi santRpyate tRptaM bhavati / tRpeH kvacit sakarmakatvAt karmakartari rUpam / tvadekApratAM tvatpravaNatAm / yAmyA yamadevatAkAH / yAtanA narakapIDAH // 19 // ___ityeSa iti / itiH smaaptau| eSa nItikusumAJjalirdakSiNavAmako dvau yadi vAsayet , tataH kimasmAkam / yadvA yadvAsayedityatra prokta eva yadi brUyAt mA'smAn vAsayatIti, taM pratyAha no vA iti| vAsayedityanena smbndhH| tataH kiM ! tadvAsanAyAH phalaM na kiJcidityarthaH / padameva pIThaM, tatra nyAyakusumAjaleryat samarpaNaM, tena bhagavAn prIto'stu // 20 // yastarkatantrazatapatrasahasrarazmirgaGgezvaraH sukavikairavakAnanenduH / tasyAtmajo'tiviSamaM kusumAJjaliM taM prAkAzayatkRtimude budhavarddhamAnaH // iti mahAmahopAdhyAyazrIvarddhamAnaviracito nyAyakusumAJjaliprakAzaH samAptaH // prkaashikaa| anujastasya kRtavAnimA vyAkhyA bhagIrathaH // iti mahAmahopAdhyAya meghaTakurAparanAmakazrIbhagorathaviracitAyAM kusumAJjaliprakAzikAyAM paJcamaH stabakaH // iti kusumAJjaliprakAzikA samAptA / TippaNI kutarkAbhyAsamalinAntaHkaraNaM kathaM vAsayiSyatItyata Aha no veti| apica kiMca, no vAsayet , tataH kimasmAkaM kintu amareza indrastasya guruvRhaspatirbrahmA vA, tasya guruH upadeSTA paramezvaraH, padameva pIThaM tatra samarpaNaM yasya, tAdRzenAnena nyAyaku sumAJjalinA prasanno'stvityarthaH // 20 // iti mithilAdezAlaGkArasarvatantrasvatantrazrIbaccAmAgurucaraNasevanasamupajAtavidyena darabhaGgAmaNDalAntargatasImAprAmanivAsinA kAzIhinduvizvavidyAlayadarzanavibhAgAdhyakSeNa maithilena lakSmInAthajhAzarmaNA kRtA nyAyakusumAjaleH catuHstabakaparyantagurukRtaTippaNI to'vaziSTapaJcamastabakamAtrasya TippaNI smaaptaa| sAmbazivArpaNamastu / Page #594 -------------------------------------------------------------------------- ________________ kusumAJjalikArikAH prathamaH stbkH| satpakSaprasaraH satAM parimalaprodvodhabaddhotsavo ... vimlAno na vimrdne'mRtrsprsyndmaadhviikbhuuH| IzasyaiSa nivezitaH padayuge bhRGgAyamANaM bhramacceto me ramayatvavighnamanagho nyAyaprasUnAJjaliH // 1 // svargApavargayormArgamAmananti manISiNaH / yadupAstimasAvatra paramAtmA nirUpyate // 2 // nyAyacarceyamIzasya - mananavyapadezabhAk / upAsanaiva kriyate zravaNAnantarAgatA // 3 // sApekSatvAdanAditvAdvaicitryAdvizvavRttitaH / pratyAtmaniyamAdbhukterasti heturalaukikaH // 4 // hetubhUtiniSedho na svAnupAkhyavidhirna c| , svabhAvavarNanA naivamavadherniyatatvataH // 5 // pravAho nAdimAneSa na vijAtyekazaktimAn / tattve yatnavatA bhAvyamanvayavyatirekayoH // 6 // ekasya na kramaH kApi vaicitryaJca samasya na / zaktibhedo na cAbhinnaH svabhAvo duratikramaH // 7 // viphalA vizvavRttioM na duHkhaikaphalApi vA / dRSTalAbhaphalA vApi vipralambho'pi nedRzaH // 8 // ciradhvastaM phalAyAlaM na karmAtizayaM vinaa| sambhogo nirvizeSANAM na bhUtaiH saMskRtairapi // 6 // bhAvo yathA tathA'bhAvaH kAraNaM kAryavanmataH / pratibandho visAmagrI taddhetuH pratibandhakaH // 10 // saMskAraH puMsa eveSTaH prokSaNAbhyukSaNAdibhiH / svaguNAH paramANUnAM vizeSAH paakjaadyH||11 / / nimittabhedasaMsargAdudbhavAnudbhavAdayaH devatAH sannidhAnena pratyabhijJAnato'pi vA // 12 // jayetaranimittasya vRttilAbhAya kevalam / parokSyasamavetasya parIkSAvidhayo matAH // 13 // kartRdharmA niyantArazcetitA ca sa eva nH| anyathA'napavargaH syAdasaMsAro'tha vA dhruvaH // 14 // nAnyadRSTaM smaratyanyo naikaM bhUtamapakramAt / vAsanAsaMkramo nAsti na ca gatyantaraM sthire // 15 // na vaijAtyaM vinA tat syAt na tasminnanumA bhavet / vinA tena na tatsiddhirnAdhyakSaM nizcayaM vinA // 16 // 73 nyA0 ku0 Page #595 -------------------------------------------------------------------------- ________________ ( 2 ) sthairyadRSTyorna sandeho na prAmANye virodhataH / ekatAnirNayo yena kSaNe tena sthire mataH // 17 // hetuzaktimanAdRtya nIlAdyapi na vastu sat / tadyuktaM tatra tacchaktamiti sAdhAraNaM na kim / / 18 // pUrvabhAvo hi hetutvaM mIyate yena kenacit / . . vyApakasyApi nityasya dharmidhIranyathA na hi / / 16 / / ityeSA sahakArizaktirasamA mAyA durunnotito mUlatvAt prakRtiH prabodhabhayato'vidyeti yasyoditA / devo'sau virataprapaJcaracanAkallolakolAhalaH sAkSAt sAkSitayA manasyabhiratiM banAtu shaantomm|| 20 // .. twesor atha dvitIyaH stbkH| pramAyAH paratantratvAt sargapralayasambhavAt / tadanyasminnavizvAsAnna vidhAntarasambhavaH // 1 // varSAdivadbhavopAdhirvRttirodhaH suSuptivat / udbhivRzcikavadvarNA mAyAvat samayAdayaH // 2 // janmasaMskAravidyAdeH zakteH svAdhyAyakarmaNoH / hrAsadarzanato hrAsaH sampradAyasya mIyatAm / / 3 / / kAraM kAramalaukikAdbhutamayaM mAyAvazAt saMharan hAraM hAramapIndrajAlamiva yaH kurvan jagat krIDati | taM devaM niravagrahasphuradabhidhyAnAnubhAvaM bhavaM vizvAsaikabhuvaM zivaM prati naman bhUyAsamanteSvapi // 4 // moros atha tRtIyaH stbkH| , yogyAdRSTiH kuto'yogye pratibandhiH kutastarAm / kAyogyaM ! bAdhyate zRGga * kAnumAnamanAzrayam // 1 // vyAvAbhAvavattaiva bhAvikI hi vishessytaa| . abhAvavirahAtmatvaM vastunaH pratiyogitA // 2 // duSTopalambhasAmagrI shshshRnggaadiyogytaa| na tasyAM nopalambho'sti nAsti sAnupalambhane / / 3 / / iSTasiddhiH prasiddhe'ze hetvsiddhirgocre| nAnyA sAmAnyataH siddhirjAtAvapi tathaiva sA // 4 // AgamAdeH pramANatve bAdhanAdaniSedhanam / AbhAsatve tu saiva syAdAzrayAsiddhiruddhatA / / 5 // dRSTyadRSTyorna sandeho bhAvAbhAvavinizcayAt / . adRSTibAdhite hetau pratyakSamapi durlabham / / 6 // Page #596 -------------------------------------------------------------------------- ________________ zaGkA cedanumA'styeva na cecchaGkA tatastarAm / vyAghAtAvadhirAzaGkA tarkaH zaGkAvadhirmataH // 7 // parasparavirodhe hi na prakArAntarasthitiH / naikatA'pi viruddhAnAmuktimAtravirodhataH / / 8 // sAdharmyamiva vaidhayaM mAnamevaM prasajyate / arthApattirasau vyaktamiti cet prakRtaM na kim // 6 // sambandhasya paricchedaH saMjJAyAH saMjJinA saha / pratyakSAderasAdhyatvAdupamAnaphalaM viduH / / 10 / / sAdRzyasyAnimittatvAnimittasyApratItitaH . / samayo durgrahaH pUrva zabdenAnumayApi vA // 11 // zrutAnvayAdanAkAGkSa . na vAkyaM hyanyadicchati / padArthAnvayavaidhuryyAttadAkSiptena saGgatiH / / 12 // anaikAntaH paricchede sambhave ca na nirNayaH / AkAGkSA sattayA heturyogyAsattirabandhanA // 13 // nirNItazaktervAkyAddhi prAgevArthasya nirNaye / vyAptismRtivilambana liGgasyaivAnuvAditA // 14 // vyasta'dUSaNAzakai smAritatvAt padairamI / anvitA iti 'nirNIte vedasyApi na tat kutaH / / 15 // na pramANamanApnoktirnAdRSTe kacidAptatA / adRzyadRSTau sarvajJo na ca nityAgamaH kSamaH // 16 // na cAsau kvacidekAntaH sattvasyApi pravedanAt / niraJjanAvabodhArtho na ca sannapi tatparaH // 17 // hetvabhAve phalAbhAvAt pramANe'sati na prmaa| tadabhAvAt pravRttirna karmavAde'pyayaM vidhiH // 18 // * aniyamyasya nAyukti niyantopapAdakaH / na mAnayorvirodho'sti prasiddha vA'pyasau samaH // 16 // pratipatterapArokSyAdindriyasyAnupakSayAt / ajJAtakaraNatvAcca bhAvAvezAcca cetasaH // 20 // pratiyogini sAmarthyAMcyApArAvyavadhAnataH / akSAzrayatvAdoSANAmindriyANi vikalpanAt // 21 // avacchedgrahadhrauvyAdadhrauvye siddhasAdhanAt / prAptyantare'navasthAnAnna cedanyo'pi durghaTaH // 22 // pratyakSAdibhirebhirevamadharo dUre virodhodayaH / prAyo yanmukhavIkSaNaikavidhurairAtmA'pi nAsAdyate / taM sarvAnuvidheyamekamasamasvacchandalIlotsavam devAnAmapi devamudbhavadatizraddhAH prapadyAmahe // 23 // Page #597 -------------------------------------------------------------------------- ________________ atha caturthaH stbkH| aprApteradhikaprApteralakSaNamapUrvadRk / yathArtho'nubhavo mAnamanapekSatayeSyate // 1 // . svabhAvaniyamAbhAvAdupakAro hi durghaTaH / sughaTatve'pi satyartha'sati kA gatiranyathA // 2 // anaikAntAdasiddhervA na ca liGgamiha kriyA / tadvaiziSTyaprakAzatvAnnAdhyakSAnubhavo'dhike // 3 // arthenaiva vizeSo hi nirAkAratayA dhiyAm / kriyayaiva vizeSo hi vyavahAreSu karmaNAm / / 4 / / mitiH samyakaparicchittistadvattA ca prmaataa| tadayogavyavacchedaH prAmANyaM gautame mate // 5 // sAkSAtkAriNi nityayogini paradvArAnapekSasthitau bhUtArthAnubhave nivissttnikhilprstaavivstukrmH| .. lezAdRSTinimittaduSTivigamaprabhraSTazaGkAtuSaH zaGkonmeSakalaGkimiH kimaparaistanme pramANaM zivaH // 6 // atha paJcamaH stbkH| kAryAyojanadhRtyAdeH padAt pratyayataH zruteH / vAkyAt saGkhyAvizeSAcca sAdhyo vizvavidavyayaH // 1 // na bAdho'syopajIvyatvAt pratibandho na durbalaiH / . siddhathasiddhayorvirodho na, nAsiddhiranibandhanA // 2 // tarkAbhAsatayA'nyeSAM, tarkAzuddhiradUSaNam / anukUlastu tarko'tra kAryalopo vibhUSaNam // 3 // svAtantrye. jaDatAhAniH, nAdRSTaM dRSTaghAtakam | hetvabhAve phalAbhAvaH, vizeSastu vizeSavAn // 4 // kAryatvAnirupAdhitvamevaM dhRtivinAzayoH / vicchedena padasyApi pratyayAdezca pUrvavat / / 5 // uddeza eva tAtparya vyAkhyA vizvadRzaH stii| . IzvarAdipadaM sArtha lokavRttAnusArataH // 6 // pravRttiH kRtirevAna sA cecchAto yatazca saa| tajajJAnaM, viSayastasya vidhistajjJApako'tha vA / / 7 / / iSTahAneraniSTAptarapravRttevirodhataH / asattvAt pratyayatyAgAt kartRdharmo na saGkarAt / / 8 // kRtAkRtavibhAgena kartRrUpavyavasthayA / yatna eva kRtiH, pUrvA parasmin saiva bhAvanA / / / / / bhAvanaiva hi yatnAtmA sarvAkhyAtasya gocrH| vivaraNadhrauvyAdAkSepAnupapattitaH // 10 // tayA Page #598 -------------------------------------------------------------------------- ________________ AkSepalabhye saMkhyeye nAbhidhAnasya kalpanA / saMkhyeyamAtralAbhe tu sAkAGkeNa vyavasthitiH // 11 // atiprasaGgAnaH phalaM. nApUrva . tattvahAnitaH / tadalAbhAnna kAryazca na kriyA'pyapravRttitaH / / 12 / / asattvAdapravRttezca nAbhidhA'pi garIyasI / bAdhakasya samAnatvAt parizeSo'pi durlabhaH / / 13 // hetutvAdanumAnAcca madhyamAdau viyogataH / anyatra kluptasAmarthyAnniSedhAnupapattitaH / / 14 // vidhirvakturabhiprAyaH pravRttyAdau liGAdibhiH / abhidheyo'numeyA tu karturiSTAbhyupAyatA // 15 // kRtsna eva ca vedo'yaM paramezvaragocaraH / svArthadvAraiva tAtparya tasya svargAdivadvidhau / / 16 / / syAmabhUvaM bhaviSyAmItyAdau saMkhyA prvktRgaa| samAkhyA'pi ca zAkhAnAM nAdyapravacanAhate // 17 / / ityevaM zrutinItisaMplavajalai yobhirAkSAlite yeSAM nAspadamAdadhAsi hRdaye te zailasArAzayAH / kintu prastutavipratIpavidhayo'pyuccairbhavaJcintakAH / " kAle kAruNika! tvayaiva kRpayA te tAraNIyA narAH / / 16 / / asmAkantu nisargasundara! cirAcceto nimagnaM tvayItyaddhA''nandanidhau tathApitaralaM nAdyApisantRpyate / ' tannAtha! tvaritaM vidhehi karuNAM yena tvadekAgratAM yAte cetasi nApnuvAma zatazo yAmyAH punaryAtanAH // 16 // ityeSa nItikusumAJjalirujjvalazrIyadvAsayedapi ca dakSiNavAmako dvau / no vA, tataH kimamarezagurorgurustu / prIto'stvanena padapIThasamarpaNena // 20 // // iti kusumAJjalikArikAH // jAnakAdvArA Page #599 -------------------------------------------------------------------------- ________________ ... ... . 5 . 544 390 kusumAJjaliprakaraNIyakArikAnAmakArAdikrameNa prtiiksuucii| . stabake, pRSThe, 1 atiprasaGgAnna .. 2 aniyamyasya nAyuktiH 3 anekAntaH paricchede 4 anekAntyAt 460 5 arthenaiva vizeSaH / 461 6 avacchedaprahadhrauvyAt 7 avyAptaradhika . . 4507 8 asattvAdapravRttezca 9 asmAkantu nisargasundara 149 17 (A) 10 AgamAdeH pramANattve 333 11 AkSepalabhye 537 1 63 6 < 5 . 575 15. 12 ityevaM zrutinIti 13 ityeSa nItikusumA 14 ityeSA sahakArizaktiH 15 iSTasiddhi16 iSTahAneraniSTApteH 1332 m. (u) 17 uddeza eva tAtparyyam 19 18 ekasya na kramaH kvApi (ka) 19 kartRdharmA niyantAraH 20 kAraMkAramalaukikAdbhuta 21 kAryatvAnirupAdhitvaM 22 kAryAyojana 23 kRtAkRtavibhAgena 24 kRtana eva hi vedo'yam 507 479 568 25 ciradhvastaM __ 102 2 292 - 2 . 1 26 janmasaMskAra ... Page #600 -------------------------------------------------------------------------- ________________ stabake, pRSThe, 27 jayetaranimittasya 28 tarkAbhAsatayA'nyeSAm . Mmm md - - - m 415 , 6 . 485. 1 183 . 5 1805 .. 401 , 6. 19. . 3 s 1 o 3721 2036 427 . . .3 441 in m 29 duSTopalambha30 dRSTaMthadRSTayoH . (na) ... 31 na cAsau kacidekAntaH 32 na pramANamanAptoktiH 33na bAdho'syopajIvyatvAt 34 na vejAtyam . 35 nAnyadRSTam ... 36 nimittabheda 37 nirNItazaktaH 38 nyAyacarceyam . . (pa) 39 parasparavirodhe hi 40 pUrvabhAvo hi hetutvaM 41 pratipatteH / 42 pratiyogini 43 pratyakSAdibhiH 44 pramAyAH paratantratvAt 45 pravAhonAdimAn 46 pravRttiH kRtirevAtra (bha) 47 bhAvanaiva hi yatnAtmA 48 bhAvo yathA (ma) 49 mitiH samyakaparicchitti (ya) 50 yomyAdRSTiH (va) 51 varSAdivadbhavopAdhi 52 vidhirvakturabhiprAyaH 53 viphalA vizvavRttiH 54 vyastadUSaNAzaGkaH 55 vyAva-bhAvavattaiva m m s m m s m h m - 449 N 210 r . 532 107 m m 475 . s 312. h 281 567 h h h m s 404 Page #601 -------------------------------------------------------------------------- ________________ stabake, pRSThe, paDtau MY 3 341 7. . 56 zaGkA cedanumAstyeva 57 zrutAnvayAdanAkAkSaM MY (sa) f s 478 x s m s s 58 saMskAraH puMsa 59 satpakSaprasara 60 sambandhasya paricchedaH . 61 sAkSAkAriNi nityayogini 62 sAdRzyasyAnimittatvAt 63 sAdharmyamiva : 64 sApekSatvAdanAditvAt 65 sthairyyadRSTayoH 66 svargApavargayoH' 67 svAtantrye jaDatAhAniH 68 svabhAvaniyamAbhAvAt , 69 syAmabhUvaM bhaviSyAmi h h m h m bm `mr 503 459 - 572 13 7 2 >> `mr .. 70 hetutvAdanumAvAcca 71 hetubhUti 72 hetuzaktimanAdRtya 73 hetvabhAve phalAbhAvAt / .... " 1 . 3 2015 417 10 iti kusumAJjalikArikAsUcIsamAptimagamat // . -OCOxD30 Page #602 -------------------------------------------------------------------------- ________________ nyAyakusumAJjaliprakaraNasya prastAvakrameNa . vissysuucii| prathamastabake . . ... .. . . . 71 , ... . Komm 1 maGgalAcaraNam 2 paramAtmanirUpaNapratijJA 3 Izvare vAdinAM matAni. 4 IzvaramananAvazyakatA 5 IzvaraviSaye vipratipattayaH 6 kAryakAraNabhAvavyavasthApanam 7 AkasmikatvavAdakhaNDanam . 8 svabhAvavAdakhaNDanam 9 kAryakAraNapravAhasyAnAdityavyavasthApanam .. 10 tRNAraNimaNInAM vahikAraNatvavicAraH 11 zaktipadArthakhaNDanavicAraH . . : 12 dahanasAmAnyasya prayojakanirupaNam 13 brahmaprakRtikAraNatAvAdakhaMNDanam 14 apUrvakAraNatAvyavasthApanam 15 pratibandhakapadArthanirvacanam 16 pradhvaMsasya vyApAratvakhaNDanam 17 upalakSaNasya kAraNatAkhaNDanam 18 paramANUnAM pAkajavizeSeNa kAryavizeSajanakatvam 19 kAraNatApadArthanirNayaH .. 20 zaktipadArthanirNayaH / (nyAyamate) 21 adRSTasya bhoktRniSThatvavyavasthApanam ... 22 sAMkhyamataprakriyA, sAMkhyamatakhaNDanam ... 23 kAryakAraNayoH samAnajAtIyatvaniyamona tu.. samAnadharmatvaniyamaH 24 bhedAbhedavAdakhaNDanam 25 bhUtacaitanyavAdaH 26 bhUtacaitanyavAdakhaNDanam 27 kSaNabhaGgavAdaH 28 kSaNabhaGgavAdakhaNDanam 29 jAtisAMkaryavicAraH 30 nityavibhoH kAraNatvazaGkA 31 nityavibhoH kAraNatyavyavasthApanam 74 nyA0 kucha 130 . . 2 150 151 . ni. 180 s 182 F' :. 202 ... 203 m- Page #603 -------------------------------------------------------------------------- ________________ dvitIyastabake 211 22. 233 3 4 280 292 303 11 312 12 314 3 315 1 323 8 a 324 1 IzvarAnumAnam 2 prAmANyasya guNajanyatvavyavasthApanam / 3 prAmANyasya paraMtomahavyavasthApanam 4 zabdAnityatvopapAdanam 5 jAtizaktivAdakhaNDanam 6 pralayavyavasthApanam 7 vedahAsavyavasthApanam 8 AcArasya pratyakSazrutimUlakatvavyavasthApanam 9 mahAjanapariprahapadArthanirvacanam 10 pralayAnantaraM sRSTyupapAdanam tRtIyastabake 1 anupalabdherIzvarabAdhakatvanirAsaH 2 yogyAnupalabdherabhAvanizcAyaka vyavasthApanam 3 manovaibhavavAdaH 4 manovaibhavavAdakhaNDanam / 5 svApanirUpaNam 6 suSuptinirUpaNam 7 paramAtmanaH parasyAyogyatvavyavasthApanam ... 8 pratyakSamAtrapramANavAdakhaNDanam 9 anumAnaprAmANyavyavasthApanam 1. aprayojaka-nirUpaNam 11 upAdhilakSaNam 12 aprayojakasya hetvAbhAsAntarbhAvavicAraH ... 13 siddhasAdhanasya hetvAbhAsAntarbhAvavicAraH ... 14 sAdRzyasyAtiriktapadArthatvakhaNDanam / 15 zaktisaMkhyAdInAmatiriktapadArthatvakhaNDanam'.. 16 upamAnasya pramANAntaratvavyavasthApanam .... 17 upamAnasya lakSaNam 18 zabdasya pramANAntaratvavyavasthApanam 19 zabdasya bAdhakatvakhaNDanam 20 arthApatterbAdhakatvakhaNDanam 21 apalabdheH pramANAntaratvakhaNDanam caturthastabake 1 pramAlakSaNam 2 jJAtatAkhaNDanavicAraH 3 kSaNikatvavicAraH G < 2 1 351 352 366 371 377 . 6 - ... nr * * * 388 450 7 / 464 11 Page #604 -------------------------------------------------------------------------- ________________ ( 11 ) paJcamastabake 1 IzvarAnumAnam 2 paramANvAdInAmIzvarazarIratva vyavasthApanam 3 IzvarasyApi zarIraparigrahaH 4 vedalakSaNam 5 ghaNukaparimANvAdInAM saMkhyAjanyatvavyavasthApanam 6 vidhivicAraH 7 svapnasyAnubhavarUpatvavyavasthApanam iti kusumAJjaliprakaraNasUcI samAptA / 508 510 514 525 . .. ... 146 kusumAJjalibodhanyA-prakAzasya ca sandarbhAnusAreNa vissysuucii| prathamastabake 8-15 219 5-23 565 11-6.8 15 6 13-18 1 maGgalAcaraNam 2 svapitRparicayaH 3 pranthasya prayojanAbhidheyasambandhAH 4 nyAyazabdasya tAtparyyArthaH 5 padayugazabdasya sArArthaH 6 padayugazabdasya vikalpArthaH 7 padayugazabdasya zabdAnumAnAtiriktatva vyavasthApanam 8 nyAyAnAmanaghatvavyavasthApanam 9 amRtetyAdi vizeSaNasya tAtparyyArthaH ... 10 karmayogapakSe nyAyaprasUnAMjalizavdArthaH ... 11 amRtetyAdivizeSaNasya tAtparyyArthe satarkatA 12 mokSaviSaye sandehaH ... 13 Izvaramananasya mokSahetutve zaGkA ... 14 Izvaramananasya saphalatvasAdhanam / ... 15 prAtmanaH pariNAminityatvakhaNDanam 16 kApilamate 'zrAdividvAn' iti zabdasya tAtparyamAha 17 tatra mizrANAM sammatiH 18 kezapadArthakatham . .19 vipAkapadArthakathanam 20 AzayapadArthakathanam 21 anAdivevasya bhagavatA dyotanam 10 3-16 3-10 10-21 24 4-15 5.15 17 Page #605 -------------------------------------------------------------------------- ________________ ( 12 ) pRSThe pato 15 1 16 9 186-13 209 21 1 23 4 25. 4 29 . 3-11 3. . . 6 34 .1 / - 36 1 - - 22 asmadAdyadRSTairbhagavaccharIranimpattiH ... / 23 mithyAjJAnavataH karmajanyamadRSTaM na tattvajJAninaH 24 pravarapadArthakathanam 25 siddhasAdhanasya svArthAnumAne'doSatvam ... 26 pAThakramAdarthakramasya balavattvam 27 siddhasAdhanasya hetvAbhAsatAvyavasthApanam 28 siddhasAdhanasya dazAvizeSe doSatvama 29 siddhasAdhanasya pRthagadUSaNatvAbhAvaH 30 saMzayaM vinApi nyAyAvatAraH 31 alaukikavipratipattau sAvadhAnatA 32 alaukike vipratipattiH 33 adRSTe vipratipattiH 34 adRSTavipratipattau yadvAkalpaH 35 svarge vipratipattiH 36 narake vipratipattiH 37 paralokamAttre vipratipattiH 38 sAdhane vipratipattiH 39 tatra yadvAkalpaH 40 tatra dvitIyayadvAkalpaH 41 sAdhanavipratipattau tRtIyayadvAkalpaH 42 mImAMsakAdivipratipattikathanam (bo0) ... 43 viziSTa vipratipattiH 44 cArvAkAbhiprAyaH 45 alaukikahetusAdhakAnumAnam 46 kAryakAraNabhAvAnabhyupagantRcArvAkAnAM yuktiH 47 kAryakAraNabhAvavyavasthApanam 48 kAryakAraNabhAve pratyakSapramANapradarzanam ... 49 kAryakAraNabhAve'numAnena prAmANyapradarzanam 5. kAryakAraNabhAve prAmANikyanavasthAMgIkAraH 51 adRSTasAdhanam 52 dadhyAraMbhakaparamANuSu dadhitvAnAvazyakatvam" 53 tatra ratnakozakAramatam . 54. jAtyapekSayA niyamanAdi bauddhamatakhaNDanam'' 55 zaktipadArthakhaNDanam 56 tatra gaGgezopAdhyAyamatam 57 dharmadharmibhidAnupapattyA zaktimedAnupapattiH .. 58 zaktau vipratipattiH 59 viziSTalyAnantaratvakathanam :::::::::::::::::::::::::::::::::::::: 84 85 95 103 3.. 10 6.21. 24 110 : 27 Page #606 -------------------------------------------------------------------------- ________________ ( 13 ) :: :: :: : :: :: :: :::: pRSThe, patI 113 11 12131 .... 124 .4 130 .. 14 141 1024 14227 150 , 22 151 19 158 . .2 179 . 10 " 11 188.. 8 189, " 8... 10 60 tatra gaMgezamatam 61zaktisAdhakAnumAnakathanam 62 UktAnumAnakhaNDanam 63 pratiyogidhvaMsayorekatrAjanakatvam 64 lAkSArasAvasiktabIjasyAruNapuSpajanakatvam... 65 saurabhazaityayorekAdhAratvAbhAvaH 66 kAraNatvapadArthavicAraH 67 utpattipadArthanirUpaNam 68 anyathAsiddhipadArthanirUpaNam 69 bhedAbhedavAdaH 7. anyonyAbhAvasyAvyApyavRttitvamatam 71 bhedaabhedvaadkhnnddnm| 72 kSaNikatve vipratipattiH 73 ghaTatvajAteH sAGkaryavicAraH 74 ghaTatvajAteH saMsthAjavRttitvamatam 75 guNagatajAtau sAIyasyAdoSatvavAdimatam ... 76 ghaTatvajAte nAtvavyavasthApanam . 77 ghaTatvajAteH saMsthAnavRttitvamatakhaNDanam ... 78 ghaTatvasyopAdhitvavyavasthApanam 79 sthairyapane kAraNatvAnupapattizaMkA 80 ukazaMkAsamAdhiH / dvitIyastabake 81 jJAnaprAmANye vipratipattiH 82 bhAdRprabhAkaramatakhaNDanam 83 parataH prAmANyapakSe'numAnAsaMmavAkSepaH 84 uktAkSepasamAdhiH 85 pratiyogitAvacchedakabhedenAbhAvabhedaH ... 86 tAratvAdivaijAtyAzaGkAsamAdhI 87 saMyogasyAjatvavAdaH .88 kAlasya SaDindriyavedyatvam 89 jAtivyaktyubhayazaktivAdiprAbhAkaramatAkSepasamAdhiH 90 pakSaikadezasya dRSTAntatvam 91 pralayasadbhAve vaidyakadRSTAntaH 92 stutinindArthavAdAbhyAM vidhiniSedhavAkyAkalpanam / tRtIyastabake 93 dravyasAkSAtkAre yogyavizeSaguNasya prayojakatvam 94 vibhukAryavizeSaguNasya na svAsamavAyikAraNanyUnadezatvamiti niyamaH : " 18 220 231 223 263 2.5 :::::::::: 283 285 3141 Page #607 -------------------------------------------------------------------------- ________________ ( 14 ) 340 348 352 16 25 12 369 281 2 404 407 . 20 422 13 426 19 452 8 95 bubhutsApraNidhAnayo nAzabdasamavAyadazAyAM yaH 96 zabdaprahastatra sahakAritvam 97 avyabhicArapadArthaH 98 vyAptinirUpaNam - 99 upAdhisvarUpavicAraH 100 asiddhisvarUpanirvacanam 101 bAdhasya pRthak hetvAbhAsatvAkSepasamAdhI ... 102 lakSaNAbIjavicAraH 103 AkAMkSAkAraNatvavicAraH 104 prAmANyaprayojakavicAraH caturthastabake 105 anvayAMze zaktikhaNDanam 106 gRhaniSThAbhAvapratiyogitvasya liGgatvAkSepasamAdhI 107 vizeSyavati viziSTAbhAvasya vizeSaNAbhAvAtmakatvam 108 dhArAvahanaddhau mAnam 109 vaiziSTyasambandhakhaNDanam 110 tattAlakSaNam 111 samavAyikAraNasya kAryasamAnakAlatvam ... 112 jJAtatAsAdhakAnumAnakhaNDanam paJcamastabake 113 IzvarasAdhakAnumAne pakSAdivicAraH 114 vizeSaNAsAmarthyavicAraH 115 IzvarasAdhakAnumAne vAdhopAdhyornirAsaH 116 vedalakSaNam 117 pauruSeyatvalakSaNam 118 dvathaNukamahattvasya parimANAjanyatvavicAraH.." 119 zrAkhyAtArthavicAraH 120 bhAvanAnvayavicAraH 121 liGapadasya kAryatvamAtrazaktikhaNDanam ... 122 yAgasya svargasAdhanatAjJAnavicAraH 123 devatAprIteryAgavyApAratvakhaNDanam 124 vidhivicAraH iti kusumAJjalibodhinIprakAzagataviSayasUcI samAptA / :: :: :: 453 458 461 479 486 491 511 ," 516 :: :: :: :: :: :: 539 547 551 553 19 17 26 17 15 17 16 KFS KK Page #608 -------------------------------------------------------------------------- ________________ makarandasya granthakramAnusAriNI suucii| (prathamastabake) / 1 prasyandazabdazaktivicAraH (pra.) 2 kRdabhihito bhAvo ityAdinyAyAbhiprAyaH / Ti. 3 ztipaH zaktilakSaNA veti vicAraH (ma.) 4 aupAdhikacaitanyasya janyacaitanyatvavAdinA mizrANAM matasya khaNDanam (Ti0 pra0 ma0) 5 strIzudANAM purANAdinA zravaNe mokSAdhikArakhaNDanam (pra.) 6 icchAyAH svaviSayanivartyatvavicAre mizramatakhaNDanam (pra0 ma0) 7 siddheH pratibandhakatvavivecanam / (pra0 ma0) / 8 prAgabhAvasya cAkSuSatvavAdimizramatakhaNDanam (pra0 ma0) 9 ayaM ghaTa ityAdeH prakAzakRtAM, tarkAvatArasya saMdarbhaviruddhatvazaMkA / samAdhizca (Ti0) 10 sarvasya sarvajAtIyatvamekajAtIyatvaM veti mUlastha tarkadvayasya vicAraH (Ti0) 69 .11 kAraNajAtIyaniyamavivecanam (Ti0) 12 madhurAmlAdirasasamavAyikAraNatAvacchedakatayA pRthivItvajAtisiddhiriti .. . vardhamAnamatapradarzanam (pra0 kA0) 76 13 yadravyaM yadravyadhvaMsajanyamiti vyAptivicAraH / (pra0 ma0) 14 yadihyanyUnamanatiriktaM veti mUlasya yojanAvikalpaH (Ti0) 15 avaghAtoddezyakapramANapadArthavivecanam (pra0 ma0) 127 16 vivAdAdhyAsitaH kAla ityatra vizeSaNArthavicAraH (Ti0) 130 17 puruSaniSThAtizayena siddhasAdhanadoSavivecanam // 132 18 niSkRSTaprAgabhAvasvarUpavarNanam 153 19 niyatapUrvavRttitvamityatra niyatatvavicAraH (ma0) / 163 20 yasya kAryAbhAvavyApyatvamityatra kAryAbhAvapadArthavicAraH (ma0 Ti0) .165 21 saMsthAnavizeSavatvapadArthavicAraH (ma0) 160 22 sAMkaryapadArthavivecanam (pra.) 23 samavAyikAraNatAprAhakatvavicAraH (pra0 ma0) (dvitIyastabake) 24 pramAmAtre'nugataguNasyAsaMbhavatvanirAsaH (pra0 ma0) 212 25 bhrAntapratArakavAkye ityasvArthAntaram " 218 .26 sAmAnyadhvaMsasya yAvadvizeSadhvaMsavyApyatvAdityasya nirvacanam (pra0 ma0) 244 23 Page #609 -------------------------------------------------------------------------- ________________ ( 16 ) 23 287 344 27 varNA na pratiniyatavyaMjakavyaMgyA ityanumAne saadhyaarthvicaarH|" 258 28 kuJjazaktisvarUpam (Ti0 ) 279 29 sargapramANAnumAne sAdhyArthavivecanam (pra0ma0) 30 jJAne udbhUtatvaM prAmANikaM naveti vicAraH (pra0 ma. Ti. ) 313 31 svAvacchinne vibhukArya janayatIti niyama ityasyAbhiprAyArthaH (Ti.) 316. 36 32 abhAvapratItau pratiyoginiSThatayA bhAsamAnadharmasyaiva jJAnakAraNamiti kathanam (pra0) 331 33 saMzayasya jijJAsAhetutvavivecanam (pra0 ma0) 34 upAdAnopAdAnamevazaMkApratibaMdhakamityatrAnyonyAzrayadoSAzaMkAsamAdhAnam (pra0ma0) 345 35 sahacAradarzanavyabhicArAdarzanavadvyabhicArajJAnAbhAvAnukAletyAditi - prakAzagraMthavivecanam (Ti.) 346 36 upAdhinirvacanam (ma0) . 361. 37 gandhaprAgabhAvAvacchinna ityasyArthaH (pra0 ma0) 38 tarkAnavatAradazAyAM sAmAnyatodRSTasya tadaparicchedakatvAdityasya vivecanam / / .. (pra0 ma0 Ti0 ) 385 25 39 bAdhasaMzayasya jJAnApratibaMdhakatvAcceti prakAzasyArthaH (Ti.) 396 33 . (ca0 stabake) .. 40 anyaviSayakajJAnenAnyatra jJAtatAjanane iti prakAzagraMthArthavicAraH (Ti.) 466 16 41 sA ca jJAnasyeti prakAzagaMdhayojanam (ma0) 42 adRSTAdvAraketivizeSaNavyarthatAkSepasamAdhiH (ma0) . 482 26 43 zarIritvAzarIritvasiddhAviti prakAzagraMthArthavivecanam (Ti0) 488 44 pramANAvacchedakavAkyadharmatvAditi hetau avacchedakatvArthavicAraH (pra0 ma0) 511 45 lAghavAdiSTasAdhanatvasyaiva vighyarthatvam (pra.) m 467 28 - , 527 Locaxeson prAptisthAnam caukhambA-saMskRta-sIrija, Aphisa. po0 vAksa naM0 8, vArANasI-1 . Page #610 -------------------------------------------------------------------------- ________________ 4) asmat prakAzita nyAya granthAH, AtmatattvavivekaH-(kauddhanyAyakhaNDana ) shriimdudynaacaaryvircitH| zrIrAmatarkAlaGkArabhaTTAcAryakRta TipaNyA, tArkikaziromaNi zrIraghunAthakRta dIdhitiriti prasiddhayA vivRtyA, zaGkaramizrakRta AtmatattvavivekakalpalatayA ca vibhUSitaH 1-5 khaNDAH // ) 2 zrAtmatattvavivekaH / udayanAcArya viracitaH / zrInArAyaNAcAryanirmitAtmatattva(nArAyaNI) vyAkhyA sahitaH 7) 3 kArikAvalI muktAvalI dina0 rAma0 zabdakhaNDasahitA tathA 'guNanirUpaNadinakaroya' paNDitarAja zrIrAjezvarazAstrikRtavyAkhyA sahitA 6) 4 kroDapatrasaMgrahaH-atra zrI kAlIzaGkarapraNItAni anumAnajAgadIzI-anumAnagAdAdharI kroDapatrANi mudritAni / sampUrNo'yaM prnthH| 1-8 khaNDAH 12) gAdAdharI-iyam anumAnacintAmaNivyAkhyA ziromaNikRtadIdhItyA vivRtti sampUrNA suprasiddho'yaM prnthH| phuTakara jaNDa 1 // ) saMpUrNa prantha 150) 6 tarkabhASA / zrIkezavamizra praNItA / 'tattvAloka' saMskRta hindI TIkA sahitA -2) 7 trkbhaassaa| " " 'tarkarahasyadIpikA' hindI vyAkhyA sahitA 8 nyAyadarzanam / vAtsyAyanabhASya sahitam 9 nyAyadarzana-vAtsyAyanabhASyasahitam-ma0 ma0 gaGgAnAthajhA praNItena khadyotena naiyAyikacUDAmaNiraghUttamaviracitena tRtIyAdhyAyadvitIyAhnikasthasaptadazasUtrAntena bhASyacandreNa ca samanvitam / ma0ma0 zrImadambAdApazAstriNA kRtayA bhASyacandrAnugAminyA TippaNyA ca sametam / sampUrNam 10) 1. nyAyabinduH-saTIkaH / bauddhAcArya zrIdharmakIrtipraNIta 2) 11 nyAyamaJjarI / zrIjayantabhakRta 'TappaNyA sametA saMpUrNa 10) 12 nyaayliilaavtii| zrIbhagIratha kurakRta 'vivRti' sanAthena zrIvardhamAnopAdhyAyakRta 'prakAzena' samudbhAsitA, zrIzaGkara mizraviracita 'kaNTAbharaNena' ca samanvitA 1) 13 nyAyavArtikatAtparyaTIkA / zrIvAcaspatimizraviracitA 14 vAdavAridhiH / zrIgadAdharabhaTTAca divipazcidvarairviracitaH pratyakSAnumAnazabdapariziSTAkhyakallolacatuSTayAtmakaH / / sakhaNDa 1-34 // ) 15 vyutpattivAdaH / sarvatantrasvatantra zrIbaccAmAzarmapraNIta gUDhArthatattvAlokadurUhAMzaprakAzikayA prakAzavyAkhyA sNvlitH| sampUrNaH 6) 16 zaktivAdaH / kRSNabhakRtayA / maJjUSayA-mAdhavabhaTTAcAryanirmitayA vivRttyA gosvAmidAmodarazAstriracitayA vinodinyA ca sametaH 2 // ) 17 shktivaadH| paNDitapravara zrIharinAthatarkasiddhAntabhaTTAcArya viracita vivRtti (harinAthITIkA) sahitaH 18 zabdazaktiprakAzikA / shriijgdiishtrkaalngkaarvinirmitaa| zrIkRSNakAntavidyAvAgIza kRta kRSNakAntiTIkayA zrImadrAmabhadrasiddhAntavAgIzaviracitayA rAmabhadrI TIkayA ca samalakRtA / saTippaNa prAptisthAnam-caukhambA-saMskRta-sIrija Aphisa, banArasa-1