SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ न्यायकुसुमाञ्जलिप्रकरणस्य प्रस्तावक्रमेण . विषयसूची। प्रथमस्तबके . . ... .. . . . 71 , ... . Komm 1 मङ्गलाचरणम् 2 परमात्मनिरूपणप्रतिज्ञा 3 ईश्वरे वादिनां मतानि. 4 ईश्वरमननावश्यकता 5 ईश्वरविषये विप्रतिपत्तयः 6 कार्यकारणभावव्यवस्थापनम् 7 आकस्मिकत्ववादखण्डनम् . 8 स्वभाववादखण्डनम् 9 कार्यकारणप्रवाहस्यानादित्यव्यवस्थापनम् .. 10 तृणारणिमणीनां वहिकारणत्वविचारः 11 शक्तिपदार्थखण्डनविचारः . . : 12 दहनसामान्यस्य प्रयोजकनिरुपणम् 13 ब्रह्मप्रकृतिकारणतावादखंण्डनम् 14 अपूर्वकारणताव्यवस्थापनम् 15 प्रतिबन्धकपदार्थनिर्वचनम् 16 प्रध्वंसस्य व्यापारत्वखण्डनम् 17 उपलक्षणस्य कारणताखण्डनम् 18 परमाणूनां पाकजविशेषेण कार्यविशेषजनकत्वम् 19 कारणतापदार्थनिर्णयः .. 20 शक्तिपदार्थनिर्णयः / (न्यायमते) 21 अदृष्टस्य भोक्तृनिष्ठत्वव्यवस्थापनम् ... 22 सांख्यमतप्रक्रिया, सांख्यमतखण्डनम् ... 23 कार्यकारणयोः समानजातीयत्वनियमोन तु.. समानधर्मत्वनियमः 24 भेदाभेदवादखण्डनम् 25 भूतचैतन्यवादः 26 भूतचैतन्यवादखण्डनम् 27 क्षणभङ्गवादः 28 क्षणभङ्गवादखण्डनम् 29 जातिसांकर्यविचारः 30 नित्यविभोः कारणत्वशङ्का 31 नित्यविभोः कारणत्यव्यवस्थापनम् 74 न्या० कुछ 130 . . 2 150 151 . ni. 180 s 182 F' :. 202 ... 203 m-
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy