SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ( 12 ) पृष्ठे पतो 15 1 16 9 186-13 209 21 1 23 4 25. 4 29 . 3-11 3. . . 6 34 .1 / - 36 1 - - 22 अस्मदाद्यदृष्टैर्भगवच्छरीरनिम्पत्तिः ... / 23 मिथ्याज्ञानवतः कर्मजन्यमदृष्टं न तत्त्वज्ञानिनः 24 प्रवरपदार्थकथनम् 25 सिद्धसाधनस्य स्वार्थानुमानेऽदोषत्वम् ... 26 पाठक्रमादर्थक्रमस्य बलवत्त्वम् 27 सिद्धसाधनस्य हेत्वाभासताव्यवस्थापनम् 28 सिद्धसाधनस्य दशाविशेषे दोषत्वम 29 सिद्धसाधनस्य पृथगदूषणत्वाभावः 30 संशयं विनापि न्यायावतारः 31 अलौकिकविप्रतिपत्तौ सावधानता 32 अलौकिके विप्रतिपत्तिः 33 अदृष्टे विप्रतिपत्तिः 34 अदृष्टविप्रतिपत्तौ यद्वाकल्पः 35 स्वर्गे विप्रतिपत्तिः 36 नरके विप्रतिपत्तिः 37 परलोकमात्त्रे विप्रतिपत्तिः 38 साधने विप्रतिपत्तिः 39 तत्र यद्वाकल्पः 40 तत्र द्वितीययद्वाकल्पः 41 साधनविप्रतिपत्तौ तृतीययद्वाकल्पः 42 मीमांसकादिविप्रतिपत्तिकथनम् (बो०) ... 43 विशिष्ट विप्रतिपत्तिः 44 चार्वाकाभिप्रायः 45 अलौकिकहेतुसाधकानुमानम् 46 कार्यकारणभावानभ्युपगन्तृचार्वाकानां युक्तिः 47 कार्यकारणभावव्यवस्थापनम् 48 कार्यकारणभावे प्रत्यक्षप्रमाणप्रदर्शनम् ... 49 कार्यकारणभावेऽनुमानेन प्रामाण्यप्रदर्शनम् 5. कार्यकारणभावे प्रामाणिक्यनवस्थांगीकारः 51 अदृष्टसाधनम् 52 दध्यारंभकपरमाणुषु दधित्वानावश्यकत्वम्" 53 तत्र रत्नकोशकारमतम् . 54. जात्यपेक्षया नियमनादि बौद्धमतखण्डनम्'' 55 शक्तिपदार्थखण्डनम् 56 तत्र गङ्गेशोपाध्यायमतम् 57 धर्मधर्मिभिदानुपपत्त्या शक्तिमेदानुपपत्तिः .. 58 शक्तौ विप्रतिपत्तिः 59 विशिष्टल्यानन्तरत्वकथनम् :::::::::::::::::::::::::::::::::::::: 84 85 95 103 3.. 10 6.21. 24 110 : 27
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy