SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ( 14 ) 340 348 352 16 25 12 369 281 2 404 407 . 20 422 13 426 19 452 8 95 बुभुत्साप्रणिधानयो नाशब्दसमवायदशायां यः 96 शब्दप्रहस्तत्र सहकारित्वम् 97 अव्यभिचारपदार्थः 98 व्याप्तिनिरूपणम् - 99 उपाधिस्वरूपविचारः 100 असिद्धिस्वरूपनिर्वचनम् 101 बाधस्य पृथक् हेत्वाभासत्वाक्षेपसमाधी ... 102 लक्षणाबीजविचारः 103 आकांक्षाकारणत्वविचारः 104 प्रामाण्यप्रयोजकविचारः चतुर्थस्तबके 105 अन्वयांशे शक्तिखण्डनम् 106 गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गत्वाक्षेपसमाधी 107 विशेष्यवति विशिष्टाभावस्य विशेषणाभावात्मकत्वम् 108 धारावहनद्धौ मानम् 109 वैशिष्ट्यसम्बन्धखण्डनम् 110 तत्तालक्षणम् 111 समवायिकारणस्य कार्यसमानकालत्वम् ... 112 ज्ञाततासाधकानुमानखण्डनम् पञ्चमस्तबके 113 ईश्वरसाधकानुमाने पक्षादिविचारः 114 विशेषणासामर्थ्यविचारः 115 ईश्वरसाधकानुमाने वाधोपाध्योर्निरासः 116 वेदलक्षणम् 117 पौरुषेयत्वलक्षणम् 118 द्वथणुकमहत्त्वस्य परिमाणाजन्यत्वविचारः.." 119 श्राख्यातार्थविचारः 120 भावनान्वयविचारः 121 लिङपदस्य कार्यत्वमात्रशक्तिखण्डनम् ... 122 यागस्य स्वर्गसाधनताज्ञानविचारः 123 देवताप्रीतेर्यागव्यापारत्वखण्डनम् 124 विधिविचारः इति कुसुमाञ्जलिबोधिनीप्रकाशगतविषयसूची समाप्ता / :: :: :: 453 458 461 479 486 491 511 ," 516 :: :: :: :: :: :: 539 547 551 553 19 17 26 17 15 17 16 KFS KK
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy