SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रथमस्तवके] मपूर्वस्य चेतनधर्मस्वाक्षेपः। 135 यथा हि देवताविशेषाद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुषमभिसंस्कुर्वते, न वढि नापि देवताः / तथा व्रीह्याधुद्देशेन प्रयुज्यमानः प्राक्षणादिः बोधनी। कथं ब्रोह्यायुद्देशेन तत्र प्रयुज्यमानः प्रोक्षणादिः पुरुषं संस्कुर्वीतेत्याशङ्कां निराकुर्वननैकान्तिकतामेव स्फोरयति-यथा हि-इति / व्रीत्यायुद्देशेन तत्रैव प्रयुज्यमान इत्युपस्कारः कथं पुरुष प्रकाशः। यो यदुद्देशेनोपादीयते इत्यत्र परोक्तानुमाने व्यभिचारमाह / यथा हीति / देवतायाः सिबस्वे यथा प्रीतिभागितयोद्देश्यत्वं तथा व्यापारभागितया व्रीहेरपीत्यर्थः / न च यद्गतफलार्थितया यत्क्रियते तत् तंद्गतमेव तदनुकूलमतिशयं अनयतीति व्याप्तेरनुमानं स्यादिति वाच्यम् / शत्रुवधमुद्दिश्य प्रवर्तितेन श्येनयागेन व्यभिचारादिति भावः। अथात्मनिष्ठसंस्कारस्य व्रीहिणा सम्ब. प्रकाशिका। पम् / शत्रुवधमिति / तत्र शत्रोरेव वधाश्रयत्वेनोद्देश्यत्वादिति भावः। न च वैरिणि तदपूर्वमिति पश्चमटीकाविरोधः। तस्या एकदेशिमताख्यानपरत्वात् तस्य धर्मरूपत्वे वैरिमरणजनकत्वानुपप मकरन्दः। न च विहितत्वाभावादेव न त्तत्र व्यभिचार इति वाच्यम् / प्रत्येकवर्णोपायविभागविधिना वैश्यस्य कृषिविघानादिति भावः। . शत्रुवधमिति / यद्यपि शत्रुवधो न शत्रुगत उद्देश्यः / तथा सति स्ववध एवोद्देश्यः प्रस 'टिप्पणी। यथा व्याख्याताथै त्वपूर्वमादायैव व्यभिचारात् तदुपादानम् / न चैककर्तृकानेकपित्रुद्देश्यकगयाश्राद्धस्थलेऽपि लाघवबलात् कर्त्तयवादृष्टस्वीकारापत्तिः, उद्देश्यस्यानेकत्वेनानेकादृष्टकल्पनायां गौरवात् / न चास्तु तथैव, तथा सति पितर्यदृष्टसिद्धान्तभङ्गप्रसङ्गादिति वाच्यम् / अनेकपुत्रादिकर्तृकेकोद्देश्यकगयाश्राद्धस्थलीयादृष्टेन दत्तोत्तरत्वात् तत्र कर्तरि कल्पनायां गौरवात् / तस्मात्पितये॒व साक्षात्सम्बन्धेनादृष्टं स्वीकार्य लाघवात् , फलसामन्यानुरोधेन परम्परासम्बन्धे गौरवा. दिति भावः / देवताया इति / उद्देश्यत्वम् = इच्छाविषयत्वम् / तथा हि सिद्ध इच्छाविरहारकथं देवतादीनामुद्देश्यत्वमित्याकाङ्क्षायामाह / तथा व्यापारभागितयेति / अवघातादिरूपव्यापारेत्यर्थः / यथा प्रीतिभागितयोद्देश्यमिति / ननु प्रीतिभागित्वेन देवताया उद्देश्यत्वे यागादः प्रीतिरेव व्यापारोऽस्तु, अलमदृष्टेन, न च फलपूर्व कथं तस्मा स्थितिः। संस्काररूपस्ववासनया स्वजनकवासनया तत्र स्थितिसम्भवादिति चेन्न / बहुकालव्यापकस्वर्गजनकयाग. स्थले प्रीतेापारत्वे स्वर्गस्य सुखरूपत्वेन क्षणिकतयाऽनन्तत्वेनानन्तानां तेषां नियतपूर्वस्वानन्यथासिद्धत्वयोः कल्पनायामतीव गौरवात् प्रीतेर्ज्ञानस्वरूपाया इच्छादिस्वरूपाया वा तावत्कालपर्य्यन्तं स्थित्यसम्भवादिति। शत्रवधमुहिश्येति / शत्रोरेव वधाश्रयत्वेनोद्देश्यतया श्रुतेः शत्रुवध. स्यैव फलत्वेन तञ्जनकीभूतश्येनयागजन्यापूर्वस्य कर्तरि स्वीकारात् / ननु तादृशापूर्वस्य कथं नशनिष्टतेति चेत्तस्य धर्मत्वे स्वसमानाधिकरणवधादिरूपफलजनकत्वानुपपत्तिः / अथर्मरूपत्वे विहितश्येनसाण्यत्वानुपपत्तिरिति शत्रुवधसाण्यसुखनिष्पादकभपूर्व धम्मरूपं कर्तयेवोत्पयते, स एव पूोपार्जितशत्रुनिष्ठाधर्मस्य शत्रुवधे जननीये सहकारी भवतीति विभाव्यम्॥०॥सम्बन्धाच्छाल्यङ्करः स्यात् शालिनिर्वपणे ग्राह्यकुरः स्यादिति शङ्कया वीयार्थिनां विशेषदर्शिनां कृष्यादौ प्रवृत्तिर्न स्यादिति भावः। हुताशन इति। आहुरित्यादिना परमापूर्वस्य जननात् तस्य देवतायां स्वीकारे फलव्यधिक.
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy