Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
Catalog link: https://jainqq.org/explore/004316/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ gaGgezanibaddhaH tattvacintAmaNiH (upAdhyAdibAdhAntaH) . vAcakaguNaratnavinirmitA sukhabodhikA TippanikA tayA sahitaH GANGESA'S TATTVACINTAMANI [Beginning with Upadhi and ending with Badha] WITH A COMMENTARY SUKHABODHIKA TIPPANIKA BYVACAKA GUNARATNA sampAdakaH nagIna jI. zAha Page #2 -------------------------------------------------------------------------- ________________ Vacaka Gunaratna's (c. 1600 A.D.) Sukhabodhika Tippanika, both a commentary on Gangesa's Tattuacintamani (Anumanakhanda) and also a subcommentary on a commentary of the Tattvacintamani, which is hitherto unpublished is here published for the first time. The Tattvacintamani is one of the most famous and difficult works of Indian philosophy. The present commentary on it greatly contributes to the understanding of this very important work. Though it is called Tippana, it is not merely an annotation-type commentary. In fact, it is a good expository commentary, lucidly explaining the knotty points. It evinces deep study and understanding of Navya-Nyaya and its methodology. It expounds subtle points, draws fine line of distinction between the cognate or closely related concepts and terms, discusses readings, refers to or quotes from authors and authoritative texts, and ably explains some grammatical points. It raises doubts and then answers them lucidly and convincingly. Thus, the Sukhabodhika Tippanika represents a positive and distinctive contribution to the vast commentarial literature on the Tattvacintamani. Page #3 -------------------------------------------------------------------------- ________________ gaGgezanibaddhaH tattvacintAmaNiH (upAdhyAdibAdhAntaH) vAcakaguNaratnavinirmitA sukhabodhikA TippanikA tayA sahitaH ___GANGESA'S TATTVACINTAMANI [Beginning with Upadhi and ending with Badha] WITHACOMMENTARY SUKHABODHIKA TIPPANIKA BY VACAKA GUNARATNA Page #4 -------------------------------------------------------------------------- ________________ B.L. Series No. 17 GANGESA'S TATTVACINTAMANI [Beginning with Upadhi and ending with Badha] WITH A COMMENTARY SUKHABODHIKATIPPANIKA BY VACAKA GUNARATNA Edited by NAGIN J. SHAH BHOGILAL LEHERCHAND INSTITUTE OF INDOLOGY * DELHI MOTILAL BANARSIDASS PUBLISHERS PRIVATE LIMITED * DELHI Page #5 -------------------------------------------------------------------------- ________________ bI0ela0 sIrIja kra0 17 gaGgezanibaddhaH tattvacintAmaNiH (upAdhyAdibAdhAntaH) vAcakaguNaratnavinirmitA sukhabodhikA TippanikA tayA sahitaH sampAdakaH nagIna jI. zAha bhogIlAla laheracanda bhAratIya saMskRti saMsthAna * dillI evaM motIlAla banArasIdAsa pablizarsa prAIveTa limiTeDa * dillI Page #6 -------------------------------------------------------------------------- ________________ First Edition: Delhi, 2005 BHOGILAL LEHERCHAND INSTITUTE OF INDOLOGY All Rights Reserved ISBN: 81-208-2030-4 Distributed by MOTILAL BANARSIDASS 41 U.A. Bungalow Road, Jawahar Nagar, Delhi 110 007 8 Mahalaxmi Chamber, 22 Bhulabhai Desai Road, Mumbai 400 026 236, 9th Main III Block, Jayanagar, Bangalore 560 011 120 Royapettah High Road, Mylapore, Chennai 600 004 Sanas Plaza, 1302 Baji Rao Road, Pune 411 002 8 Camac Street, Kolkata 700 017 Ashok Rajpath, Patna 800 004 Chowk, Varanasi 221 001 Printed in India BY JAINENDRA PRAKASH JAIN AT SHRI JAINENDRA PRESS, A-45 NARAINA, PHASE-I, NEW DELHI-110 028 COMPUTER TYPE SETTING BYK BHIKHALAL BHAVSAR, MANIBHADRA PRINTERS 3. VIJAY HOUSE, NAVA VADAJ, AHMEDABAD-380013 (GUJARAT) AND PUBLISHED BY BHOGILAL LEHERCHAND INSTITUTE OF INDOLOGY, 20KM, G.T. KARNAL ROAD, DELHI-110 036 Page #7 -------------------------------------------------------------------------- ________________ viSayAnukramaH pRSTham 1-97 98-103 104-149 150-162 163-275 276-313 viSaya: * 1. upAdhivAdaH 2. pakSatAnirUpaNam 3. parAmarzanirUpaNam 4. kevalAnvayyanumAnanirUpaNam 5. kevalaMvyatirekyanumAnanirUpaNam 6. arthApattinirUpaNam 7. avayavanirUpaNam / (1) nyAyalakSaNanirUpaNam (2) avayavaprakaraNe pratijJAnirUpaNam (3) avayavaprakaraNe hetunirUpaNam (4) avayavaprakaraNe udAharaNanirUpaNam (5) avayavaprakaraNe upanayanirUpaNam (6) avayavaprakaraNe nigamananirUpaNam 8. hetvAbhAsanirUpaNam (1) hetvAbhAsasAmAnyaniruktiH (2) hetvAbhAsaprakaraNe savyabhicAraH (3) hetvAbhAsaprakaraNe viruddhaH (4) hetvAbhAsaprakaraNe satpratipakSaH (5) hetvAbhAsaprakaraNe asiddhiH (6) hetvAbhAsaprakaraNe bAdhaH sukhabodhikAgatAnAM grantha-granthakArAdinAmnAM sUciH 314-400 314-323 323-341 342-364 365-382 383-386 387-400 401-598 401-426 427-511 512-535 536-566 567-579 580-598 599 Page #8 -------------------------------------------------------------------------- _ Page #9 -------------------------------------------------------------------------- ________________ Foreword The central aims of our Institute are to preserve ancient manuscripts, editing and publishing unpublished works, and disseminating knowledge on ancient and medieval India. Pursuant to these aims, we are happy to publish the Sukhbodhika Tippanika written by a late medieval Jaina scholar, Vacaka Gunaratna. This work deals with the subjects like upadhi and badha. Gunaratna's work embodies the criticism on those subjects that were discussed in the famous work, the Tattvacintamani of Gangesa Upadhyaya, a versatile exponent of 'Navya-nyaya.' As a result, he was also known as Tarkika siromani.' The 'Navya-nyaya' reached the scholars in this sphere in the whole of India within a short span of time because of its extremely subtle and direct style and content. The 'Navya-nyaya'dates from c. the 12 cent. A. D. The prevalence of logic in those centuries was so wide that this new approach and nyaya methodology influenced the field of darsana. The study of this important school of logic, in that period, became an essential part of learning. And massive critical literature grew around the Tattvacintamani. The Jaina mendicant-scholars, too, got interested in the study of this new school of Indian logic. They also composed some works after studying the Navyanyaya. Vacaka Gunaratna, was one of them. The work in question, until this date, had remained unpublished. The erudite scholar of Jaina Vidya, Pt. Dalsukhbhai Malvaniya, had recommended to edit the aforenoted work while discussing the future study and publication programme of our Institute. The only single available manuscript of this work is in the holdings of the L. D. Institute of Indology. We next planned to publish this work in book form, approached Prof. Nagin J. Shah, and requested him to edit this work. To our delight, he agreed this rare work. We are grateful to Dr. Shah for diligently editing this work. We are likewise thankful to the Institute's Management and its members for making the manuscript available. We express our thanks to Kanubhai Bhavsar for the elegant printing of this work. .. We hope that, this book will be useful to those who are interested in Indian philosophy and Navya-nyaya system of logic. Jitendra B. Shah Page #10 -------------------------------------------------------------------------- _ Page #11 -------------------------------------------------------------------------- ________________ INTRODUCTION Manuscript Description The manuscript, which we utilised, of Gunaratna's Sukhabodhika sippanika on Tattvacintamani belongs to the L.D. Institute of Indology, Ahmedabad, wellknown for its collection of manuscripts and antiquities. It is a paper manuscript which is in good condition. It bears No 04874. Its size is : 27.5 x 12 cms. It has 304 folios. Folios Nos 1, 45-47 are missing. And No. 104 is given to two folios. Similarly, No. 227 is also given to two folios. Each side of a folio has 17 or 18 lines, and each line has 50 to 52 letters. No other manuscript of the work is available. Title and Structure It is unfortunate that the first folio of the manuscript is missing. But the last folio, at the end, contains : vA0 guNaratne nAtIva prayAsena sukhabodhikA nirmitA / atiprayAsena mayA vinirmitA su[kha]bodhikA TippanikA mudaissaa| Gunaratna calls his commentary Tippanika. This suggests that his commentary is of the nature of annotations. But this seems to be misleading. It is more than mere annotations. This will be clear from our evaluation of the commentary. It is only out of modesty that Gunaratna calls it Tippanika. He gives an adjective 'sukhabodhika' to his Tippanika; the adjective is apt because the commentary (Tippanika) lucidly explains the knotty points of the texts it deals with. Thus Sukhabodhika Tippanika is the title of the work. Here we should note that at the end of the section on paramarsa there occurs : sfa 47438 GHDTHT I And again at the end of the section on kevalanvayigrantha we have : sfat addimalayaschuffTcht Is it that Prakasika was the tentative title while Sukhabodhika Tippanika was the title finalised on the completion of the commentary? It is noteworthy that Gunaratna explains the famous Tattvacintamani of Gangesa (c. 1300 - 1350 A.D.) from the beginning of Upadhi to the end of 1. ato = dla Page #12 -------------------------------------------------------------------------- ________________ INTRODUCTION Badha, as also a commentary thereon. Thus it is both a commentary on Tattvacintamani and a subcommentary on a commentary of Tattvacintamani (of course covering the concerned portion). We can definitely say that the commentary Gunaratna comments on is not the one either by Mathuranatha or by Raghunatha Siromani. It is because many pratikas are not from them. But we are not able to identify positively that commentary which Gunaratna comments on. Pratikas from Tattvacintamani are clearly indicated by 'iti mulam' and those from the commentary by iti tika'. Sometimes we find pratikas without such indications. Moreover, in the first half of the Sukhabodhika it is not clearly stated that 'now the Sukhabodhika on the mula (i.e. Tattvacintamani) starts (atha mulam)', whenever the Sukhabodhika on the mula begins, or that 'now' the Sukhabodhika on the tika starts (atha tika)' whenever the Sukhabodhika on the tika begins. But in the second half of the Sukhabodhika we do find such clear statements and hence there is no possibility of confusion there in the second half of the Sukhabodhika. And it is note-worthy that Gunaratna stops commenting on the commentary from 'nibandhe tu hetvAbhAsAnAM phaladvArakaM lakSaNam' in Tattvacintamani (p. 561). Authorship There flourished many authors having the same name Gunaratna. But we know only two Gunaratnas who have written works dealing with Navya-Nyaya - one the author of Tarkatarangini', a sub-commentary on Govardhana's Tarkaprakasika, which is itself a commentary on Kesava Misra's Tarkabhasa, and the other the author of Nyayasiddhantadipatippana (=NSDT)2. Our author (i.e. the author of Sukhabodhika Tippanika) is not identical with the author of NSDT for several reasons which we shall discuss afterwards under the heading of "Gunaratna's (Sukhabodhika-author's) other works.' But he seems to be identical with the author of Tarkatarangini for the following reasons : 1. Edited by Prof. Vasanta G. Parikh in L.D. Series, No. 124, L.D. Institute of Indology, Ahmedabad, 2001. 2. Edited by Bimal Krishna Matilal in L.D. Series, No. 56, L.D. Institute of Indology, Ahmedabad, 1976. Page #13 -------------------------------------------------------------------------- ________________ INTRODUCTION (1) The practice of respectfully acknowledging the help the author received from his Maithila pandit teachers is common to both Tarkatarangini and Sukhabodhika. In Tarkatarangini we have : zrImannArAyaNAtmajapaSkaramizramukhAdadhigamya vAcakaguNaratnagaNinA vyAkhyAtaM [pramANam] (p. 166). In Sukhabodhika we have : atiprayAsena mayA vinirmitA sukhabodhikA TippanikA mudaissaa| cintAmaNau granthamaNau nizamya zrIrAmakRSNamukhAravindAt // (2) Both refer to Gangesa and post-Gangesa Navya-Nyaya authors. (3) Both bear the title 'Vacakd' (4) Style and explanation of the same topics, of both the works, point to the same authorship. Thus we establish the identity of the author of Sukhabodhika sippanika with the author of Tarkatarangini. This being the case, whatever the author of Tarkatarangini says about his lineage applies in toto to the author of Sukhabodhika. He says : iti zrImatkharataragacchAdhIzvara-yugapradhAna-zrIjinacandrasUrivijayini [rAjye] zrIjinamANikyasUriziSyazrIvinayasamudragaNInAM ziSyeNa vaackgunnrtngnninaa...| zrImatkharataragacche shriijinmaannikysuuryo'bhuvn| teSAM ziSyA gaNayo vinayasamudrAbhidhAjayinaH / / teSAM ziSyaistadvidvaguNaratnavAcanAcAryaiH / nijavacanai kahe to'paraM zrutadevatAbhaktyai / / iti prazasti // The gist is as follows: In the Kharatara Gaccha when there was the spiritual reign of Yugapradhana Sri Jinacandrasuri there flourished Jinamanikyasuri who had a disciple Vinayasamudragani; and this Vinayasamudragani had a disciple Vacaka Gunaratnagani. We know that this Jinacandrasuri was a contemporary of Hiravijayasuri on whom Mogul Emperor Akbar conferred the title Jagadgura' in V.S. 1641 (1585 A.D.). And, as we shall see below, this Gunaratna had completed his commentary on Kavyaprakasa in V.S. 1610 (1553 A.D.). Page #14 -------------------------------------------------------------------------- ________________ . xii INTRODUCTION In his Sukhabodhika Tippanika at the end of the section on avayava Gunaratna writes : 3a4art: #4141: ! Hagurf & antiquis falcat I This means that he completed the commentary on the section called avayavagrantha in Krsnadurga (= P24'16). As has been already noted, he learned Navya-Nyaya from Maithila pandits whom he respectfully remembers in his works on Navya-Nyaya. Gunaratna's (Sukhabodhika-author's) Other Works (1) Tarkatarangini : We have already established the identity of Gunaratna, the author of Sukhabodhika with Gunaratna, the author of Tarkatarangini. As stated earlier, Tarkatarangini is a sub-commentary on Govardhana's Tarkaprakasika, which is itself a commentary on Kesava Misra's Tarkabhasa. Tarkatarangini employs the technique and terminology of Navya-Nyaya while discussing important problems of Nyaya-Vaisesika logic and metaphysics. Yet its language is simple and explanation lucid as it is mainly written for the use of students, especially for Gunaratna's favourite monk-student Ratnavisala. In Tarkatarangini Gunaratna quotes from or refers to Vatsyayana, Udayana, Bhavananda, Paksadhara Misra, Sanatani Pandita, Ratnakosakara, Haridasa and Krsnadasa. This evinces his mastery over Navya-Nyaya. At the end of the exposition of Asamavayikarana he calls himself "are(fa) ashusiufor:". (p. 64) (2) Saradipika (Kavyaprakasatika) : Gunaratna, a pupil of Jinamanikyasuri of Kharatara Gaccha, completed a voluminous commentary called Saradipika, of 10,500 sloka measure, on Kavyaprakasa on the seventh day of the black half of the month of Jyestha in V.S. 1610 (= 1553 A.D.). Like Tarkatarangini, this commentary too was composed by Gunaratna for his monk-pupil Ratnavisala. This information is available in the manuscript of the work, preserved in the Bhandarkar Oriental Research Institute, Pune'. Therein the following verse occurs : vilokya vividhAH TIkA adhItya ca gurormukhAt / kAvyaprakAzaTIke yaM racyate sAradIpikA // (3) Siromani-Tippana : In Tarkatarangini at two different places readers are asked by its author Gunaratna to consult Siromani-tippana. This led Prof. 1. greufo Hiffa, H RT PTG sfera, 474, aktoret, g. 834 2. Tarkatarangini, Ed. V. G. Parikh, p. 81 and p. 90. Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION xiii Parikh, the editor of Tarkatarangini, to write as follows: "From Tarkatarangini it can be assumed that perhaps he (i.e. the author of Tarkatarangini) might have written one more Tippana (i.e. in addition to Nyayasiddhantadipa-Tippana) on the work of Raghunatha Siromani." This is the reason why, when we found the manuscript of Gunaratna's Sukhabodhika Tippanika, we thought it must be Siromani-Tippana. But our examination of the manuscript failed to justify our hope. So, the question as to whether or not Gunaratna wrote siromani-Tippana remains open. (4) Padarthakhandana : While discussing the question as to whether abhava is identical with or different from its adhikarana and pratiyogi, Gunaratna says: sesayuktih Padarthakhandane (p. 514). Does this mean that Gunaratna has written a work having the title "Padarthakhandana' ? Or does he refer to Siromani's work having this title ? (5) Nyayasiddhantadipa-Tippana : The Nyayasiddhantadipa is a Navya-Nyaya text written by Sasadharacarya. And Gunaratnagani has written a commentary, called Tippana, on Nyayasiddhantadipa. Prof. Parikh considers this Gunaratnagani to be identical with Gunaratnagani, the author of Tarkatarangini. But Prof. B. K. Matilal considers them to be two different persons. In support of his view he gives the following reasons : (a) "The Tarkatarangini of Gunaratna abounds in references to almost all the important late (i.e. post-Gangesa) Navya-Naiyayikas such as Jayadeva Paksadhara, Raghunatha, Bhavananda, Haridasa, Krsnadasa and . Yajnapati. Almost in every page some important post-Gangesa author was quoted. But I have been unable to locate a single reference to Sasadhara or his Nyayasiddhantadipa. It is, on the face of it, improbable that if the same author had written another important commentary on a Navya-Nyaya text like the Nyayasiddhantadipa, he should be silent about it altogether in his apparently larger work." (b) "Our Gunaratna's commentary (Tippana) on the Nyayasiddhantadipa, on the other hand, does not contain any reference to any post-Gangesa Navya-Nyaya author. In fact, it does not contain a single reference to even Gangesa. The only other Navya-Nyaya author, besides Udayana, mentioned in Gunaratna's Nyayasiddhantadipa-tippana, was Sundala 1. Nyayasiddhantadipa with Gunaratna's Tippana, Ed. B. K. Matilal, Introduction, p. 23 Page #16 -------------------------------------------------------------------------- ________________ xiv INTRODUCTION (Sondada) Upadhyaya. Sundala or Sondada, as we all know, was an important pre-Gangesa author whose view was contested by Gangesa in his Tattvacintamani. It would thus be odd again to assume that a NavyaNyaya author of the 17th century would be silent about Gangesa while he wrote a Navya-Nyaya commentary." (C) "Besides, I have examined myself the Anyathakhyativada section of Tarkatarangini along with Gunaratna's NSDT on the Anyathakhyativada chapter, and from this comparative study I am forced to conclude that these two sections on the same topic could not have been written by the same author." And, in addition, we draw the attention of the readers to the fact that Gunaratna, the author of Tarkatarangini, respectfully remembers his Maithila pandit from whom he learned Navya-Nyaya but Gunaratna, the author of Nyayasiddhantadipa-Tippana, does not follow this practice. As the author of Tarkatarangini and that of Sukhabodhika Tippanika are identical according to us, we conclude that Nyayasiddhantadipa-Tippana is not the work of Gunaratna, the author of Sukhabodika Tippanika. So, we have to find out an answer to the question as to who this Gunaratna, the author of Nyayasiddhantadipa-Tippana, is. He should be a learned Jaina monk belonging to 14h century A.D. Therefore, Matilal identifies him with Gunaratna (c. 1343-1418 A.D.), the author of Tarka-rahasya-dipika, a commentary on Saddarsanasamuccaya of Ac. Haribhadra. But we reject "Matilal's view because Gunaratna, the author of NSDT calls himself 'vacanacarya' and 'gani', while Gunaratna, the author of Saddarsanasamuccayatika calls himself "suri'. To escape from this difficulty one may say that Gunaratna, the author of Saddarsanasamuccayatika composed NSDT prior to his earning the title 'suri'. But in that case Matilal's view that Gunaratna, the author of Saddarsanasamuccayatika, studied Sasadhara and commented upon only four chapters of NSD after he had finished his Saddarsanasamuccayatika gets shattered to pieces. In support of our view we point out that Gunaratna in neither of the two lists of Nyaya-Vaisesika authors, supplied by him in his Saddarsanasamuccayatika, men1. Ibid, p. 23. 2. Ibid, p. 23. Page #17 -------------------------------------------------------------------------- ________________ INTRODUCTION XV tioned Sasadhara and Gangesa; moreover, it is controversial that he possessed good knowledge of Navya-Nyaya; again, nowhere in the Jaina literature it is said that Gunaratna, the author of Saddarsanasamuccayatika, has written Tippana on NSD. So, we are inclined to keep the question of the identity of Gunaratnagani, the author of Nyaya-siddhantadipa-Tippana, open. Evaluation of Sukhabodhika lippanika Sukhabodhika Tippanika is not merely an annotation-type commentary, as its title suggests. It is a good expository commentary. It explains the texts it comments on with lucidity and authenticity. It evinces deep study and understanding of Navya-Nyaya. It expounds subtle points of Navya-Nyaya. At times, it draws fine line of distinction between cognate or closely related concepts or terms. At several places it discusses readings too. As an instance in point we quote : atra mulapathe niragnitvad iti patho 'suddha iva laksyate (p. 531). Sometimes it clearly points out as to who are intended by such terms as acaryah, pracam, etc. It clarifies that there pracam stands for Vacaspatimisranam. It refers to and quotes from authoritative texts and authors like Vatsyayana, Vacaspati Misra, Udayana, Kusumanjaliprakasa, Lilavati, Gangesa, Yajnapati Upadhyaya, Paksadhara Misra, Bhaskara, etc. It ably.discusses some grammatical points and there in support of his exposition quotes Panini, Mahabhasyakara Patanjali and Nyasakara. This very well testifies to Gunaratna's erudition and scholarship. The commentary raises doubts and then answers them lucidly and convincingly. This is its main feature. It recapitulates or summarises elaborate discussions or expositions. These recapitulations and summaries are marked by the phrases like ayam asayah, ayam arthah, niskarsas tu, iti bhavah, iti praghattakarthah. Jaina Navya-Nyaya Scholars Jaina tradition has very few Navya-Nyaya scholars to its credit. First we have Gunaratnagani of 14th century A.D., who wrote Tippana on Sasadhara's Nyayasiddhantadipa. Then comes Bhuvanasundarasuri (c. 1390-1450 A.D.) who was a learned Jaina scholar of Navya-Nyaya. His very good commentary on Vadindra's Mahavidya-vidambana called Mahavidya-vidambana-tika bespeaks of his excel1. Edited by M. R. Telang, Gaekwad Oriental Series, No. 12, 1920, Baroda. Page #18 -------------------------------------------------------------------------- ________________ khui INTRODUCTION lent knowledge and understanding of the Navya-Nyaya techniques and methodology. He was a pupil of Gunaratnasuri, the author of Saddarsanasamuccayatika. Then we have Gunaratnagani, the author of Tarkatarangini and Sukhabodhika Tippanika on Tattvacintamani, who belongs to the sixteenth century A.D. And at last in the chronological order comes the famous Upadhyaya Yasovijaya. He, an eighteenth century philosopher-monk of the Jaina tradition, was a great scholar of Navya-Nyaya. His works like Nyayakhandakhadya and Nyayaloka which are written in Navya-Nyaya style display very high level of scholarship We conclude that by writing Tarkatarangini and Sukhabodhika Tippanika our author Gunaratnagani has secured an important place among the learned NavyaNyaya authors in general and the Jaina Navya-Nyaya authors in particular. It is my pleasant duty to express my sincere gratefulness to the management of the B.L. Institute of Indology for providing me an opportunity to edit Gunaratnagani's Sukhabodhika Tippanika on Gangesa's Tattvacintamani. Nagin J. Shah 23, Valkeshvar Society, Ambawadi, Ahmedabad-380015. Page #19 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA Page #20 -------------------------------------------------------------------------- _ Page #21 -------------------------------------------------------------------------- ________________ tasvacintAmaNiH 'sukhabodhikATippanikAsahitaH |tttvcintaamnniH| | upaadhivaadH| ... upAdhijJAnAd vyabhicArajJAne sati na vyAptinizcaya ityupaadhirniruupyte| tatropAdhi: sAdhyatvAbhimatavyApakatve sati sAdhanatvAbhimatAvyApakaH / anaupAdhikatvajJAnaM ca na vyAptijJAne hetuH| ato vyApakatvAdijJAne nAnyonyAzrayaH / yadvA vyApakatvaM tadvanniSThAtyantAbhAvApratiyogitvam, tatpratiyogitvaM cAvyApakatvam, pratiyogitvaM ca tadadhikaraNAnadhikaraNatvamiti vdnti| tnn| sAdhana-pakSadharmAvacchinnasAdhyavyApakopAdhyavyApteH / na ca tayoranupAdhitvam, duussktaabiijsaamyaat| |sukhbodhikaa| / upaadhivaadH| [2A)nyonyAbhAvasya ghaTaH pratiyogI na syAt, yato ghaTAnyonyAbhAvasyAdhikaraNaM kapAlaM tatra ghaTo vartata evetyavyAptiH / punarapi dUSaNAntaramAha-evaM ceti / yadi pratiyogitvaM tadadhikaraNAnadhikaraNatvamucyate tadA ArTendhanamapyupAdhina syAt, sAdhanAvyApakatvAbhAvAt / tadeva darzayati - vhnyaadiiti| sAdhanavaniSThAtyantAbhAvAdhikaraNAnadhikaraNatvaM nAsti / sAdhanavanmahAnasaH, taniSTho yo'tyantAbhAvaH AkAzasya, tasyAdhikaraNaM mahAnasaH, sa asAdhanam, vahniH tatsamAnAdhikaraNo'tyantAbhAva AkAzasya, tasyAdhikaraNaM mahAnasaH, sa adhikaraNameva bhavati ArTendhanasya, tadanadhikaraNatvarUpaM pratiyogitvaM nAstItyA!ndhane'vyAptirityarthaH / ___ sAdhaneti mUlam / ekaH sAdhanAvacchinnasAdhyavyApaka upAdhiH, apara: pakSadharmAvacchinnasAdhyavyApakazca / ttrobhytraavyaaptiH|aadyo yathA - mitrAtanayaH zyAmaH mitrAtanayatvAt ityatrazAkapAkajatvamupAdhiH zuddhasAdhyavyApako nAstIti sAdhanAvacchinnasAdhyavyApakaH, tathA ca mitrAtanayatvAvacchinnaM yatra zyAmatvaM tatra zAkapAkajatvam evaM sAdhanAvacchinnasAdhyavyApako vrtte| dvitIyo yathA - vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra udbhUtarUpavattva1. prathamaM patraM noplbhyte| Page #22 -------------------------------------------------------------------------- ________________ 4 tattvacintAmaNiTippanikA sukhabodhikA mupAdhiH zuddhasAdhyavyApako na bhavati yataH pratyakSatvamAtmani vartate udbhUtarUpe cavartate tatrodbhUtarUpavattvaM nAstIti sAdhyavyApakatA naasti|atH pakSadharmo yo bahirdravyatvaM tadavacchinnaM yat sAdhyaM pratyakSatvaM tasya vyApakamudbhUtarUpavattvamastyevetyarthaH / tathA ca [sAdhana-pakSadharmAvacchinnAsAdhyavyApakatvamupAdherlakSaNaM kaizcit kRtaM tad dUSitam - ncetimuulm| pakSadharmAvacchinnasAdhyavyApakaH sAdhanAvacchinnAsAdhyavyApakaH] etayoranupAdhitvamityAzaGkArthaH / dUSakatAbIjaM vyabhicAronnAyakametayorapyasti, ato dUSakatvametayorityarthaH / mitrAtanayatvena zyAmatvasAdhane zAkapAkajatvasya pratyakSasparzAzrayatvena vAyoH pratyakSatve sAdhye udbhUtarUpavattvasya ca zAstre prayojakatvenopAdhitvasvIkArAcca pkssetre'tivyaapteshc| 'dUSaNAntaramapyAha - zAstre iti / prayojana(ka)tvenaivaitayorapyupAdhitvaM svIkRtamasti / tathAhi - zyAmatve zAkapAkajatvaM prayojakaM vyA(prA)ptam, pratyakSe udbhUtarUpavattvaM prayojakaM bhavati yathA yadudbhUtarUpavat tat pratyakSaM bhavatyeva, itidvayorapizAstre upAdhitvena vyavahAra ityarthaH / nanu sAdhanasyApi pakSadharmatvAt kathametayorbhedamucyate ? atra mizrAH jJAnagatimAdAya dvaividhyam / tathAhi - yadA sAdhanaM pakSadharmatvena jJAyate tadA sAdhanaM pakSadharmo bhavati / yadA pakSadharmaH sAdhanatvena jJAyate tadA [pakSadharmaH] sAdhanaM bhvti]| vastugatyA bhedo nAstIti pakSadharamizrA UcuH / anye tu sAdhanAvacchinnapakSadharmAvacchinnayorbheda ev| tathAhi - ghaTaH pratyakSaH vibhutvAt ityatra vibhutvaM yat sAdhanaM tadavacchinnapratyakSatvavyApakamAtmatvamupAdhiH / ayaM sAdhanAvacchinnasAdhyavyApakaH / vAyuH pratyakSaH vAyutvAt ityatra bahirdravyatvAvacchinnaM yat pratyakSatvaM tasya vyApakam udbhUtarUpavattvamupAdhiH / atra dvayorbhedaH, yataH prathame sAdhanaM vibhutvaM pakSasya ghaTasya dharmo na bhavati, dvitIye pakSadharmo bahirdravyatvaM tat sAdhanaM na bhavati yatastatra vAyutvameva sAdhanaM kRtamiti bhedaH / uddhRtapadamiti TIkA - udbhUtapadaM pratyakSaparaM kartavyam / tathA ca pratyakSarUpavattvamityartho yathAzrute yatra bahirdravyatvAvacchinnaM pratyakSaM tatra rUpavattvamastyevodbhUtapadaM vyarthaM syAt ityarthaH / tatrocyate - udbhUtapadaM samavyApta evopAdhirbhavati, viSamavyAptastu upAdhina bhavatItyabhiprAyeNa / tathA ca rUpavattvasya [2B] samA vyApti sti| katham ? yatra rUpavattvaM tatra bahirdravyatvAvacchinnaM pratyakSatvamiti nAsti / katham ? rUpavattvaM vartate paramANau, tatra bahirdravyatvAvacchinnaM pratyakSatvaM nAsti, iti kRtvA samavyAptiH rUpavattvasya nAsti, tata udbhuutruuppdm| nanu tathApyudbhUtarUpasyApi samavyApti sti, udbhUtarUpaM vartate paramANau, tatra bahirdravyatvAvacchinnaMpratyakSatvaM nAstIti kRtvA samavyAptirnAstIti udbhuutpdNprtykssprm| tathA yatra pratyakSarUpavattvaM tatra bahirdravyatvAvacchinnaM pratyakSatvamiti vyAptistiSThatyevetyabhiprAyeNa samavyApta evopAdhiH, na tu viSamavyApta ArTendhanAdiH upAdhiH / yadveti udbhUtapadaM sAdhanavyApakatvazaGkAparihAravArakam / tathAhi - yadi kevalaM Page #23 -------------------------------------------------------------------------- ________________ upAdhivAdaH rUpavattvamupAdhirucyate tadA rUpavattvopAdheH sAdhanavyApakatvazaGkA syAt / katham ? pratyakSasparzAzrayatvaM vAyau vartate tatrodbhUtarUpaM bhaviSyatIti zaGkA na bhavati yatastatra vAyau udbhUtarUpasattve samAnAdhikaraNodbhUtarUpasya pratyakSatApatterityudbhUtapade datte sAdhanavyApakatvazaGkA na bhavatItyarthaH / udbhUtatvaM jAtivizeSo rUpAdiniSTho jJeyaH / na ca vyatireke parvatetarAnyatvAdityatra itarAnyatvasyAsiddhivAraNArthaM parvatapadaM vizeSaNamiti vyatireke vyarthavizeSaNatvAnnasa upAdhiH, bAdhonItasyApyanupAdhitApatteH / na ceSTApattiH, itarAnyatvasyAprasiddhayA vizeSaNaM vinA vyAptyagraheNa tatsArthakatvAt / vastugatyA sAdhyavyApakaH pakSetara upAdhiriti cet, astu tathA, tathApi pakSAtirikte sAdhyavyApakatAgrahAdupAdherdUSakatvam, tacca tatrApyasti, anyathA pakSe sAdhyasandehAdanupAdhitve upaadhimaatrmucchidyet|| bAdhAnunnIteti / yathAzrute naiyAyikamate bAdhonItapakSetara upAdhirbhavatyevetISTApattiH syAdityarthaH / bAdhonItapakSetaro yathAvahriruSNaH kRtakatvAt ityatra vahItaratvamupAdhireva bhavati, tatropAdhau iSTApattirnaiyAyikena kartavyetyanyathA vyAkhyAtaM baadhaanunniiteti| nanu pakSetara itiprayogo nasaGgacchate yataH sarvanAmatvAt sminnAdezo'yuktaH ityata Aha - pakSamitarayatIti iti vyutpattyA parvatetaratvaM yo dharmastatrAtivyAptiH tatra sminnAdezo na bhavatItyarthaH / pakSAtirikteti TIkA / nanu parvatetaratvasya sAdhyavyApakatvAbhAvAt kathamupAdhilakSaNAtivyAptiH ?, yatra sAdhyaM vartate tatra parvatetaratvaM nAsti ityativyAptirna bhavatItyata Aha - pakSAtirikta iti / upAdheH sAdhyavyApakatA pakSAtiriktasthale grAhyA, tena etasyApi parvatetaratvasyApi pakSAtirikta mahAnasAdau sAdhyavyApakatvaM grAhyam, tattu pakSetaratve prasiddhamastItyarthaH / tvanmata iti naiyAyikamate ityarthaH / mama mate pakSetara upAdhirevetyarthaH / nacavyatireka iti muulm| yatraparvatetaratvavyatirekeNa sAdhyAbhAvaH sAdhanIyastatra parvatetaratvAbhAvAdityanena hetunA tatraivetarAnyatvAdityukte asiddhirbhavati / katham ? itaratvaM kevalAnvayidharmaH, tasyAbhAvaH kutrApi nAstItyasiddhiH syaaditi| tadvAraNArthaM parvatapadaM deyam, tathA cAsiddhivArakaM vizeSaNaM vyartham / ayaM naiyAyikAnAM siddhAntaH, yato vyabhicAravyatirekameva vizeSaNaM sArthakamiti kRtvA vyatireke vyarthavizeSaNarAhityaM nAstItyayaM nopAdhiryato vyatirekasAdhane vyarthavizeSaNate(tai)vetyarthaH / bAdhonIteti mUlam / vahiranuSNaH kRtakatvAt ityatra vahItaratvamupAdhirbhavati, sa na syAt, tasyApi vyatireke vyarthavizeSaNatvasattvAdityarthaH / na ceti mUlam / bAdhonIto'pyupAdhirmA bhavatu iti iSTApattirityarthaH / itareti mUlam / itarAnyatvamaprasiddhamiti kRtvA vahripadaM vyAptigrAhakatvena sArthakaM bhavati / tato bAdhonnItapakSetara upAdhiH, tadvat parvatetaratvamapyupAdhiH syAt / [3A] Page #24 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA parvatapadaM vyAptigrAhakaM bhavati / itarAnyatvasyAprasiddhatvAt vyAptirgrahItuM na zakyate iti| parvatapadena vyAptirgrahItuM zakyate / tathA ca bAdhAnunnItapakSetare'pi vyarthavizeSaNarAhityAsattvAt uktopAdhilakSaNAtivyAptistadavastheti muulaarthH| vstugtyetiiti|vstugtyaa yaH sAdhyavyApakaH pakSetaraH sa upAdhiH / bAdhAnunnItastu vastugatyA sAdhyavyApaka eva na bhavati yataH sAdhyaM parvate vartate tatra pakSetaratvaM nAstIti na sa upaadhirityaashngkaarthH| ___ tthaapiitimuulm| yena rUpeNa jJAtasyopAdheSakatA, prakRte pakSAtiriktesAdhyavyApakatvena jJAtasyopAdherdUSakatA iti kRtvA pakSAtiriktasAdhyavyApakatve sati sAdhanAvyApakateti lkssnnmupaadheH| tccetimuulm|pkssaatiriktetyaadi tallakSaNaM bAdhAnunnItapakSetare'pyastItyarthaH / anyatheti mUlam / yadi pakSAtirikte sAdhyavyApakatA nocyate kintu kevalasAdhyavyApakatocyate tdopaadhimaatrmucchidyet| tatra hetumAha - pakSe iti mUlam / pakSe sAdhyaM vartate na vetisandehena upAdhirnAstIti kRtvA nopAdhitvaM tadopAdhimAtramucchidyeta, sarvasyopAdheH pakSe sAdhyasandehena saadhyvyaapktvsNshyaadityrthH| vipakSAvyAvartakavizeSaNazUnyatvaM vizeSaNaM tena bAdhonItapakSetarasya parigrahaH, tatra pakSasyaiva vipakSatvAt, na tu parvatetaratvAderiti cet / na / na hi vastu vipakSAvyAvartakavizeSaNazUnyam, sarvatra prameyatvAdeH sattvAt / tatropAtteti vizeSaNe siddhayasiddhivyAghAtaH / tathApi casAdhyavyApakatva-sAdhanAvyApakatvetatrasta iti tadvyAvRttyA pakSe sAdhyavyAvRttirato hetorvyabhicAraeva vyabhicArecAvazyamupAdhiritipakSetaraeva tatropAdhi: syAt tAvanmAtrasyaiva dUSakatvAcca vyarthaM vishessnnm| zaGkate - vipakSa iti mUlam / vipakSAvyAvartakavizeSaNazUnyatve sati sAdhyavyApakatve sati sAdhana (nA)vyApakatvam, tathA ca bAdhonItapakSetarasya saGgraho bhvti| tathAhi - vahniranuSNaH kRtakatvAt ityatrAnuSNatvasya vipakSobhavati vahniH, tasmAdvyAvartakaM vizeSaNaMtaccAstivahnipadam, yataitaratvasya kevalAnvayitvAt / itaratvaM vahAvapyastivahItaratvaM nAstItyatovahripadaM vipakSavyAvartakavizeSaNaM] bhvti|vipksso vahniranuSNatvasya, tasmAd vyAvartakaM vizeSaNaM vahnirUpaM vartate iti kRtvA vipakSavyAvartakavizeSaNayuktatvaM vartata eveti mUlArthaH / nirvizeSaNeti TIkA / nanu vipakSAvyAvartakavizeSaNazUnyatvamityatra nabvayAntarbhAvaH kimarthaM kriyate ? vipakSavyAvartakavizeSaNavattvamityevocitamityata Aha - nirvishessnneti|nirvishessnnN ydgotvruupmupaadhisttraavyaaptivaarnnaay| yathA'yaM sAsnAvAn azvatvAt ityatra gotvamupAdhirvartate, sana syaat| katham ? vipakSo ghaTAdiH, Page #25 -------------------------------------------------------------------------- ________________ upAdhivAdaH tadavyAvartakaM vizeSaNaM gotvopAdhau kimapi nAsti [iti] kRtvA nadvayAntarbhAvastatrApi vipakSAvyAvartakavizeSaNazUnyatvamitirUpo vartate / katham ? nirvizeSaNatvAdeva vizeSyAbhAvAdeva viziSTAbhAvaH / atra vizeSyaM vizeSaNapadaM tadabhAvAdeva viziSTAbhAvo'styevetyarthaH / natviti muulm| parvatetaratvarUpopAdhau vipakSobhavati hRdaH / tasmAdavyAvartakameva vizeSaNaM parvatarUpaM vartate / tathA ca hUde itaratvamapi vartate parvatetaratvamapyasti iti nAto vyAvRttaM parvatapadam / tataH parvatetaratvaM nopAdhiriti mUlArthaH / na hIti mUlam / vastugatyA vipakSAvyAvartakavizeSaNazUnyatvamucyate uta tatropAttavipakSAvyAvartakavizeSaNa]zUnyatvaM vA iti vikalpadvaye prathame Aha - vipakSAvyAvartakAvizeSaNa]zUnyaM kimapi vastu nAsti / katham ? vipakSasyAvyAvartakaM vizeSaNaM prameyatvam, tat sarvatra iti tacchUnyatvAprasiddheH / dvitIye prAha - tatropAtteti / tatra tasminnupAdhau upAttaM yad vipakSAvyAvartakaM vizeSaNaM tacchUnyatvam / tadAha - siddhayasiddhivyAghAtaH / tatropAttaM vizeSaNaM prasiddhaM vA aprasiddhaM vA ? yadi prasiddham, tadA tacchUnyatvaM na sambhavati / yadi aprasiddham, tathApi tacchUnyatvaM na sambhavati, pratiyogyaprasiddherabhAvAprasiddheriti mUlArthaH / [3B] pareti TIkA / naiyAyikasiddhAntAnusAreNa naiyAyikoktamupAdhilakSaNam / sAdhyavyApakatve sati sAdhanAvyApakatvarUpaM yadupAdhilakSaNaM tasya pakSetare'tivyAptirdattA cArvAkeNa / sa eva cArvAkastasya pakSetarasyopAdhitvaM sthApayatItyAha - tathApi ceti mUlam / yadyapi pakSetare vipakSAvyAvartakavizeSaNazUnyatvaM nAsti tathApi kevalaM sAdhyavyApakatvasAdhanAvyApakatvaM pakSetare'sti / tataH tadvyAvRttyA pakSetaravyAvRttyA pakSetaratvaM parvate nAsti iti kRtvA sAdhyo yo vahnistasyApi nivRttiH, yato vyApakanivRttiApyanivRttirbhavatyeva / sAdhyAbhAve dhUmarUpahetusattve vyabhicAra evetyarthaH / pakSetaratvAderiti TIkA / pakSetaratvasyopAdheH pakSaniSThaM yat sAdhyaM parvatIyavahrirUpaM tadvyApakatA nAstyeva, kintu mahAnasIyavahrivyApakatA pakSetaratvasya vartate iti kRtvA mahAnasIya[va]nyabhAvasAdhanaM kRtam, tAvatA kathaM vyabhicAraH ?, yataH sAdhyatAvacchedakaM vahnitvaM tadavacchinnapratiyogitA]ko yo'tyantAbhAvastena samaM sAmAnAdhikaraNyameva vybhicaarH| prakRte ca sAdhyatAsAmAnAdhikaraNyaM dhUmasya nAsti, yataH pakSAtirikte saadhyvyaapktopaadhervrtte| ataH pakSAtiriktasAdhyasyAbhAvaH sAdhitaH / tena na vyabhicAra ityrthH| tAvaditi mUlam / sAdhyavyApakatvasAdhanAvyApakatvamAtrasya dUSakatvA[1] vyarthaH (tha) (vizeSaNam], vipakSAvyAvartakavizeSaNazUnyatvaM vyrthmityrthH| ata evAnumAnamAtrocchedakatayA jAtitvAnna pakSetara upAdhirityapAstaM dUSaNasamarthatvena jAtitvAbhAvAt / etena pakSetaravyAvRttyarthaM prakArAntaramapi nirastam upAdhi Page #26 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA tvAbhAve'pi dUSaNasamarthatvAt / athopAdhi: svavyatirekeNa satpratipakSatayA dUSaNaM pakSetaratvavyatirekazca na sAdhyAbhAvasAdhako'sAdhAraNatvAt, na tu(? ca) vyabhicAronAyakatayA dUSaNaM yathAhi sAdhyavyApakopAdhyavyApyatayA hetoH sAdhyAvyApyatvaM tathA sAdhyavyApyahetvavyApakatayopAdherna sAdhyavyApakatvamapi sidhyet vyAptigrAhakasyobhayatrApi sAmyena vinigmkvirhaat| ata eveti / yataH kevalaM sAdhyavyApakatvasAdhanAvyApakatve tatra sta iti ata eveti nirastam / kecid vadanti - pakSetara upAdhina bhavati / anumAnamAtrocchedakatayA jAtitvAt asaduttaratvAt / tathA ca pakSetaro yatra dIyate tatropAdhyabhAvena sAdhyAbhAvaH sAdhanIyastatrApipakSetaratvaM bhavatItiasaduttaraM pakSetarasyetipakSetaro nopAdhiriti parAstam / dUSaNeti mUlam / dUSaNAsamartham uttaraM jAtiriti lakSaNaM jAteH / pakSetare tu sAdhyavyApakasAdhanAvyApakarUpaM yad dUSaNaM tatra samarthaM yad rUpaM tadvattvaM vartate pakSetare iti kRtvA dUSaNasamarthameva tat iti muulaarthH| yadyapIti ttiikaa| yenopAdhinA yatra vyabhicAronnayanaM kartavyaM tatrApi pakSetarasyopAdhitvaM sambhavati tathApi hi vahnidhUmavyabhicArI ArTendhanavyabhicAritvAt ityatrApi pakSetaratvaM bhavatyeveti nAsya dUSaNasamarthatvam / tathApyApAtata iti| vastugatyA dRSaNaM nAsti paramudbhAvyoktamityarthaH / tadanyatve iti| bAdhAnunnItapakSetarAnyatve sati sAdhyavyApakatve [sati] sAdhanAvyApakatvam / atra hetumAha mUle - upaadhiiti| lakSaNasatve upAdhitvaM vartate eveti kRtvA upAdhitvAbhAva iti na lagatIti kRtvoktaM ttiikaakaarennopaadhitvaabhaavaannggiikaare'piityrthH| . upAdhiriti mUlam / dUSakatAbIjaM satpratipakSotthApanam, tat bAdhAnunnItapakSetare nAsti / tathAhi parvato vaDhyabhAvavAn parvatetaratvAbhAvAt / evaMprakAreNa satpratipakSonnayane kartavye asAdhAraNyaM bhavati hetuH (toH) / sakalasAdhyavAn vayabhAvavAn bhavati hRdAdistatra parvatetaratvAbhAvo nAsti iti kRtvA asAdhAraNyaM bhavati / tataH pakSetaro nopAdhirityarthaH / na ceti mUle / vyabhicAronnAyakatayA'pi upAdhirdUSaNaM na bhavatIti darzayati - t(y)thaahiiti| yadA vyabhicAronnayanaM kriyate yathA'yaM hetuH sAdhyavyabhicArI sAdhyavyApakopAdhivyabhicAritvAt iti hetoH sAdhyavyabhicAritvaM sAdhanIyaM [4A] tathA mayopAdherapi sAdhyAvyApakatvaM sAdhanIyaM yathA upAdhiH sAdhyAvyApakaH saadhyvyaapyhetu(tv)vyaapktvaat| yo yadvyApyAvyApakaH sa tadavyApakaH yathA dravyatvavyApyapRthivItvAvyApakajalatvaM tat dravyatvasyAvyApakaM bhavati / ayamarthaH / tvayA hetoryathA sAdhyavyabhicAritvaM sAdhyAvyApyatvaM vA sAdhanIyaM tathA mayopAdheH sAdhyAvyApakatvamapi sAdhanIyam / tato vyabhicAronnayanamupAdhinA kartuM na zakyata ityarthaH / Page #27 -------------------------------------------------------------------------- ________________ upAdhivAdaH tasmAdyathAsAdhyavyApyena hetunAsAdhyaM sAdhanIyaMtathAsAdhyavyApakopAdhivyAvRttyA sAdhyAbhAvo'pi sAdhanIyo vyAptigrahataulyAditi dUSakatAbIjam / so'yaM satpratipakSa eveti cet / maivam / evaM hi satpratipakSe upAdhyudbhAvanaM na syAt satpratipakSAntaravat / tasmAditi muulm| satpratipakSotthApakatvameva dUSakatAbIjaM samarthayati - ythNti| yathA tvayA sAdhyavyApyena hetunA sAdhyaM sAdhanIyaM tathA mayA sAdhyavyApako ya upAdhistasya vyAvRttyA tadabhAvena pakSe sAdhyAbhAvo'pi sAdhanIyaH / hetumAha - vyAptIti / yathA hetau sAdhyanirUpitA vyAptirvartate yathA yatra dhUmastatra vahririti tathA sAdhye'pyupAdhinirUpitA vyAptirvartate yathA yatra dhUmastatrArdaindhanamiti / vyAptigrAhakaM vyabhicArajJAnAbhAvasahakRtaM sahacAradarzanaM vartata eveti vyAptivirahonnAyakatayA cetyapi draSTavyamiti / nanu vyabhicAronnAyakatA dUSakatAbIjaM na bhavatIti uktam, vyAptivirahonnAyakatvaM dUSyate, tattu vyAptipUrvaM dUSayitumupakrAntameva nAstIti manasi sandhAya duussitm| vyabhicAronnAyakatvaM dUSayitumupakrAntamapi na dUSitamiti TIkAkAreNapUryate ityarthaH / sAdhyavyabhicAritvaM cetyapi draSTavyamityanena pUritaM mUlam / etena vyabhicAronAyakatvaM dUSitaM vyAptivirahonnAyakatvamapi dUSitam / tathA ca satpratipakSotthApakatayA eva dUSakatvam / tattu pakSetare nAsti vyatireke'sAdhAraNyAditi naiyAyikena samAdhAna kRtam / tad dUSayati - maivamiti mUlam / evaM hIti / yadi satpratipakSotthApakatayaiva dUSakatvaM tadA satpratipakSe upAdhyudbhAvanaM na syAt / kutaH ? yata upAdhinA'pi satpratipakSa evodbhAvanIyaH, satpratipakSaNAnena vahnireva sAdhanIyaH, saca sthApanAnumAnenaiva siddha iti vyarthaH upAdhirityarthaH / stprtipkssaantrvditi| yathA satpratipakSo nodbhAvyate / yathA vahrisAdhakAnumAnenai(ne)va, vanyabhAvasAdhakAnumAnaM yathA'yaM vahnayabhAvavAn pASANavattvAt ityatra yadi satpratipakSaH kriyate, anenApi vahrisAdhanaM bhavati / tattu pUrvAnumAnenaiva siddhamityarthaH / pakSavRttizzeva(ti) TIkA / pakSavRttiryathA parvato dhUmavAn vaDheH ityatra ArTendhanaM pakSavRttirbhavati, sa upAdhina syaat| kutaH ? yatastadvyatirekeNa pakSe sAdhyabhAvonnayanaM kartuM na zakyate yathA parvato dhUmavAn ArTendhanAbhAvAt iti, ArTendhanAbhAvaH parvate nAsti Ardaindhanasya parvate sattvAt / yadi satpratipakSonnAyakatayA dUSakatvaM tadA asyopAdhitA na syAt ityarthaH / iSTApattiriti tvayoktam / satpratipakSe upAdhyudbhAvanaM na syAdeva na bhavatyeva itISTApattirityarthaH / evaM ca pakSavRttirapyupAdhina bhvtyev| yatastadvyatirekeNa sAdhyAbhAvasAdhanaM kartuM na shkyte| svarUpAsiddhatvAdityapi jnyeym| kiJcaivaM bAdhonIto'pi pakSetaro nopAdhi: syAt vyatireke'sAdhAraNyAt / nanu bAdhe nopAdhiniyamaH dhUmena hUdevahnisAdhane tadabhAvAtna tuhetumatipakSebAdhepakSetaropAdhiniyama: Page #28 -------------------------------------------------------------------------- ________________ 10 tattvacintAmaNiTippanikA sukhabodhikA pratyakSe vahnau kRtakatvena anuSNatve sAdhye'tejastvAderupAdhitvasambhavAditi cet / na / tejomAtrapakSatve'tejastvaM vinA anyasya upAdherabhAvAt / kiJca parvatAvayavavRttyanyatvaM parvatetaradravyatvaM hUda-parvatasaMyogAnAdhAratvaM hRda-parvatAnyatvAdikamupAdhiH syAdeva vyatireke'sAdhAraNyAbhAvAt vyatirekiNA stprtipksssmbhvaacc| bAdhonIto'pIti mUlam / vahiranuSNaH padArthatvAt ityatra vahItaratvamupAdhirbhavati / na syAt, tatrApi vyatireke'sAdhAraNyAt / yathA'yamuSNaH vahItaratvAbhAvaH, sakaloSNatvavanti saurAlokAdIni, [4B] tatra vahItaratvAbhAvo nAstIti sakalasapakSavyAvRtto'sAdhAraNa ityarthaH / yadyapIti TIkA / yato'troSNatvavAn vahnireva tatra vahItaratvAbhAvo vartate eveti pakSasyaiva pakSatvena tdvyaavRttirnaasti| tthaapiiti|asaadhaarnnH pakSamAtravRttireveti mataM tdbhipraayennedmuktm| atra vahItaratvAbhAvo vhnimaatrvRttirbhvti| tenAsAdhAraNo'yamiti TIkArthaH / atreti| taTastha iSTApattiM zaGkate - bAdhonItapakSetaro'pi upAdhirmA bhavatu / itISTApattistaTasthasya / naiyAyikeneyamAzaGkA na bhavati yatastena bAdhe upAdhiniyama ucyate eveti kRtvA taTasthasyAzaGkeyamityarthaH / dhUmeneti / yathA hRdo vahnimAn dhUmAt ityatropAdhiH ko'pi nAsti, bAdha evAstItyarthaH / na pakSamAtravRttyeti TIkA / yato'gre'nenaivocyate / yatra pratyakSe vahnau kRtakatvenAnuSNatvaM sAdhyate tatrAtejastvAderupAdhitA saMbhavati ityucyate / atroktaM bAdhe na upAdhiniyama iti virodhavAraNAyAnyathA vyAcaSTe / npksseti| bAdhepakSamAtravRttivyatireka pratiyogyupAdhiniyamo naasti|aymrthH / yasyopAdheya'tirekaH pakSamAtravRttistAdRzopAdhiniyamo nAsti iti vyAkhyAtam / tathA ca vahItaratvamupAdhina bhavati / vahItaratvavyatirekaH pakSamAtravRttirbhavati / iti kRtvA'yamupAdhina bhavatItISTApattiriti bhAvaH / naca(? tu) iti mUlam / yatra pakSe heturvartate tatra cet bAdhaH tadA tatra pakSamAtravRttivyatirekapratiyogyupAdhiH tiSThatyevetyAzaGkArthaH / prtykssiti| yatra pratyakSo vahnistatrAnuSNatvaMsAdhitaM tdaa'tejstvmupaadhirbhvti|anumaan yathA vahniranuSNaH kRtakatvAt ityatra atejstvmupaadhirbhvti|ytr kRtakatvaMtatrAtejastvaM naasti| sAdhanAvyApakatvaM vahrau, sAdhyavyApakatvaM tu jlaadau|anhetumaatrpkssobhvtivhniH| tatra baadho'pivrtte|atrpkssetrtvmevopaadhirev tatreti niyamo nAsti / yato'tejastvamapyupAdhirbhavati / tadvyatirekazca pakSamAtravRttirna bhavati / pradIpAdAvapi atejastvavyatireko'stIti pakSamAtravRttiretasya vyatireko nAsti, dIpAdAvapi sattvAditi bhaavH| atejastvamitIti ttiikaa| nanu tvayoktaM sthalavizeSe yatra tejomAtrapakSaH anuSNatvaM sAdhyaM tatrAtejastvamevopAdhirbhavatIti tanna lagati / yatastatra vahItaratvamapyupAdhirbhavati / tatra hetumAha - upAdheriti / yathA Page #29 -------------------------------------------------------------------------- ________________ upAdhivAdaH satpratipakSo'nityadoSo yadA tasya spha(sphUrtistadaivasa doSaH evamupAdhiH, na ytropaadhisttraavn(trodbhaavn)mupaadhirbhvtyevetyrthH|nceti|vhiitrtvvytirekH pksstejomaatrebhaagaasiddhH| tathAhi - yathA tejo'nuSNatvAbhAvavat vahItaratvAbhAvAt ityatravahItaratvAbhAvovahnimAtrevartatetejo'ntare naastiitibhaagaasiddhiritinopaadhirityaashngkaarthH| atejastveti / tejo'nuSNamityatra tejastvasamaniyatamatejastvaprakArakapramAviSayatvAdikaM tatra smbhvti| tatheti / atejastvaM vinA ityasyAyamarthaH kartavyaH - yasya vyatirekaH pakSamAtre vartate etAdRzopAdhiM vinA pakSamAtravRttivyatirekapratiyogyupAdhiM vinA'nya upAdhirna sambhavati / iti tadapi zuddhasAdhyavyApakopAdhirna smbhvtiitybhipraayenn| anyatheti TIkA / tejomAtramanuSNaM kRtakatvAt ityatra tejo ghaTazca etadvayAnyataratvAva[5]cchinnaM yatrAnuSNatvaMtatraghaTatvam evaMprakAreNa sAdhyavyApakatvaM sAdhanAvyApakatvaMvahnau eva ttrghtttvaabhaavaat| anyasyopAdherasambhavAditi yaduktaM tadasambhavisyAdityarthaH / nanviti ttiikaa| nanu tvayoktaM vahItaratvAbhAvo'sAdhAraNo bhavatIti vahItaratvamupAdhina syAt / tatrocyate sapakSAd vyAvRtto'sAdhAraNaH, vahItaratvAbhAvastu sapakSAd vaDhereva vyAvRtto nabhavati, tato nAsAdhAraNaH / asAdhAraNyaM pakSamAtravRttitvaM nocyte| tatra hetumAha - kevleti| kevalavyatirekiNi sapakSo nAsti, pakSamAtravRttirbhavatIti so'pyasAdhAraNaH syAt / tathA ceti / vahiranuSNaH kRtakatvAt ityatra vahItaratvAbhAvo vhnimaatrvRttirbhvti| tathApi sapakSo vhnirev| yatra vahrItaratvAbhAvenoSNatvaM sAdhyate tatra sapakSo vahnireva, a(ta)tovyAvRtto vahItaratvAbhAvonabhavatItikRtvAvahItaratvAbhAvo'sAdhAraNo na syAdityaparitoSAdAha - kinycetiiti| prvteti|ydi sAdhyavyApakatve satisAdhanAvyApakamAtramupAdhilakSaNaM tadA pkssetre'tivyaaptirdttaa| ataH paramucyate parvato vahnimAn dhUmAt ityatra sAdhyo vahnistadvyApakaM parvatAvayavavRttyanyatvam / yatra vahnistatra parvatAvayavavRttyanyatvaM vartate, yathA mhaanse|saadhnaavyaapktvNtuprvtevytsttrdhuumo vartateparvatAvayavavRttyanyatvaM nAstiM [iti prathamaH / evaM parvatetaradravyatvaM mahAnasAdau vartate, vahnirapyasti mahAnase, tatra parvatetaradravyatvamapyasti iti sAdhyavyApakatvaM, sAdhanAvyApakatvaM parvate eveti dvitIyaH / evaM hRda-parvatasaMyogAnAdhAratvaM mhaanse'sti| vahnirapi tatra vartate / sAdhanAvyApakatvaM tu parvata eveti tRtIyaH / evaM hRdaparvatAnyatvaM vahivyAptaM mahAnase / sAdhanAvyApakatvaM tu parvata eveti [caturthaH] / 'Adi zabdAnmUle parvatAvayavavRttyanyatvaprakArakapramAviSayamapi tatheti mUlArthaH / parvato yatreti ttiikaa| yathAzrute parvata-hRdasaMyogo prasiddho vartate ityanyathA vyAcaSTe / yatra parvatena saha hRdasya saMyogo vartate tadanAdhAratvam etacca prasiddhamityarthaH / vyatireketi mUlam / parvato vahnayabhAvavAn parvatAvayavavRttyanyatvAbhAvAt ityatra nAsAdhAraNyam, yataH sakalasapakSamadhye parvatarUpamapi vhnybhaavvdsti| tataH parvatAvayavavRttyanyatvAbhAvo vyAvRtto na bhavati, rUpAdau Page #30 -------------------------------------------------------------------------- ________________ 12 tattvacintAmaNiTippanikA sukhabodhikA parvatAvayavavRttyanyatvAbhAvo vartate eveti nAsAdhAraNyamityarthaH / pUrvamuktaM parvate[tAratve'sAdhAraNyaM vartate iti kRtvA parvatetaratvaM nopAdhiriti aah| vytirekinnetimuulm| parvato vahnayabhAvavAn parvatetaratvAbhAvAt ityatra vyatireke vyAptirasti yathA yatra vahnistatra parvatetaratvam / evaM vyAptipuraskAreNa vahnisAdhakAnumAne satpratipakSaH smbhvti| tathA copAdherdUSakatAbIjaM satpratipakSonnAyakatvaM sambhavatyeveti pakSetaro'pyupAdhiH syAdityarthaH / na cAsAdhAraNyam, tasyApi satpratipakSotthApakatayA doSatvAt / tasmAdubhayorapi vyAptigrAhakasAmye virodhAnna vyAptinizcayaH, kintUbhayatra vyabhicArasaMzayaH, tathA ca vyabhicArasaMzayAdhAyakatvenopAdherdUSakatvam, tacca pakSetare'pyasti, taduktam upAdhereva vyabhicArazaGketi / bhavatu vA uktanyAyena sakalAnumAnabhaGgabhiyA pakSetaro'nupAdhiH, . tathApi lkssnnmtivyaapkm| na cAsAdhAraNa(Nya)miti mUlam / parvato vahnayabhAvavAn parvatetaratvAbhAvAt ityatra parvatetaratvAbhAvo'sAdhAraNaH, yataH sapakSAd hRdAderapi vyaavRtto'stiiti| na cvaacymitynvyH| tasyApIti muulm|asaadhaarnnsyaapi satpratipakSonnAyakatvenaiva dUSakatvam / tathAhi parvato vahnayabhAvAbhAvavAn parvatetaratvAbhAvAbhAvAt ityevaM satpratipakSonnayanaM krtvym| tattu vyrthm| pUrvAnumAnAdeva sAdhyasiddherityarthaH / atra sapakSA vanyabhAvavanto hUdAdayaH, tato vyAvRtto bhavati parvatetaratvAbhAvaH / atha ca vipakSA bhavanti mahAnasAdayaH, tebhyo'pi [5B] vyAvRtto bhavati parvatetaratvAbhAvaH / ityasAdhAraNa ev| tathA ca yathA parvatetaratvAbhAvaH sAdhyate tathA vahnirapi sAdhanIyaH yathA parvato vahrimAn parvatetaratvAbhAvAt / evaMprakAreNa(NA)sAdhAraNenApi satpratipakSonnayanameva krtvym| tattu vyrthm| vahnistu mUlAnumAnenaiva siddha iti bhaavH| tathA ceti TIkA / yathA satpratipakSe satpratipakSAntaraM nodbhAvyate / pUrvAnumAnenaiva sAdhyasiddhiH / tatreti satpratipakSe ityarthaH / satpratipakSe'sAdhAraNyaM yathA no doSo yato'sAdhAraNenApi satpratipakSonnayanameva kartavyam / tattu vyarthaM, pUrvAnumAnenaiva vahnisiddheH / zatamapIti TIkA / vahnisAdhakAni bahUni anumAnAni santi iti dyotayituM satpratipakSe asAdhAraNyodbhAvanaM krtvym| tathA ca(cA)sAdhAraNena vahnireva sAdhanIyaH / tato vahrisAdhakAnumAnabAhulyamiti siddhaM syAdityata Aha - zatamiti / yadi andhAH zatam ekaH cAkSuSaH tadA tena zatAndhAnAmapi pratibandhaH kriyate eva, zatAndhestu na kimapIti / tathA prakRte vahnisAdhakAni bahUnyanumAnAni, tathApyekena vaDhyabhAvasAdhakasatpratipakSeNa dRDhena bahUnAM vahnisAdhakAnAM pratibandhaH kartavya ityarthaH / nnviti| yadyapAdheAptivirahonnAyakatayA dUSakatvamiti pakSo dUSitastadA'taH paramupAdheH dUSakataiva na syAt / vyabhicAronnAyakatayA dUSakatvaM mayA prAgeva[dUSitam] iti| yathA sAdhyavyApakopAdhivyabhicAratvena hetoH sAdhyavyabhicAritvaM] sAdhanIyaM Page #31 -------------------------------------------------------------------------- ________________ 13 upAdhivAdaH tathA sAdhyahetvavyApakatayopAdheH sAdhyavyApakatvamapi sAdhanIyamityAdhuktaprakAreNetyarthaH / ubhayoriti / yathA hetau sAdhyanirUpitavyAptigrAhakaM vyabhicArAbhAvasahakRtasahacAradarzanAdikaM vartate, tathA sAdhye upAdhinirUpitavyAptigrAhakameva vartate yathA yatra sAdhyaM tatropAdhiriti / evaM vyAptigrAhakasAmyamubhayatrApi vyAptigrAhakaM vrtte| ekatraiva vyAptinizcayo naasti| idamevopAdherdUSakatAbIjaM yat sAdhyasAdhanayorvyAptinizcaye vighaTanaM kriyate iti / ___ ubhayatreti muulm| hetau sAdhye cetyrthH| hetau sAdhyavyabhicAritvasaMzayaH |saadhye upAdhivyabhicAritvasaMzayaH / evaM vyabhicArasaMzayAdhAyakatvena dUSakatvaM siddham / tacceti / evaM vyabhicArasaMzayAdhAyakatvaM pakSetare'pyasti / tathAhi yatra vahnistatra parvatetaratvaM vartate, yathA mahAnase / evamupAdhinirUpitavyAptigrAhakaM sAdhye vartate / tathA hetAvapidhUmAdAvapi vahninirUpitavyAptigrAhakaM vrtte| yathA yatradhUmastatra vahniriti vyAptinizcayo na bhavati, kintu vyabhicArasaMzaya eveti| ___ tathA ceti TIkA / pakSetaravyAvRttyarthaM yadvizeSaNopAdAnaM kriyate yathA vipakSAvyAvartakavizeSaNazUnyatve sati sAdhyavyApakatvasAdhanAvyApakatvamiti / yato dUSaNabIjasattve upAdhitvamaGgIkaraNIyamityarthaH / _ upaadherevetimuulm| upAdhereva zaGkAsyAt vyabhicArazaGkA jaayte| idmnuppnnm| katham? vyabhicAritvazaGkA tu aprayojakatvazaGkAdito'pi bhavati iti kRtvA upAdheH vyabhicArazaGkA iti ashuddhm| tata evakAraH bhinnakramaH kAryaH / upAdheH vyabhicArazakaiveti arthaH / tathA ca upAdhivyabhicArazaGkAdvAre[Na] dUSakatvam / anyathA dUSakatvaM nAstItyarthaH / pakSetareti cArvAko vdti| pakSetaropA[6AJdhinA yadA asAdhakatvAnumAnaM kartavyam yathA'yamasAdhakaH sopAdhitvAt iti tatrApi pakSetara upAdhirbhaviSyati iti / sakalAnumAnocchedabhayAt pakSetara upAdhirna bhavati iti cArvAkeNAGgIkRtam / pakSetara upAdhina bhavati / . paracArvAkaH / lakSaNamate(ti)vyApakamiti dUSaNaM dattamityarthaH / AcAryeti udayanAcAryaH / . nApi sAdhyasamavyAptatve sati sAdhanAvyApakatvamupAdhitvam, dUSakatAbIjasya vyabhicAronnayanasya satpratipakSasya vA sAmyena viSamavyAptasyApyupAdhitvAt tathA dUSakatAyAM sAdhyavyApyatvasyAprayojakatvAcca / atha sAdhyaprayojako dharma upAdhiH prayojakatvaM ca na nyUnAdhikadezavRtteH tasmin satyabhavatastena vinApi bhavatastadaprayojakatvAt, anyathA pakSetarasyApyupAdhitvaprasaGga iti cet / na / dUSaNopayikaM hi prayojakatvamiha vivakSitam, tacca sAdhyavyApakatve sati sAdhanAvyApakatvameveti, tadeva prayojakaM na tu adhikaM vyarthatvAt / Page #32 -------------------------------------------------------------------------- ________________ 14 tattvacintAmaNiTippanikA sukhabodhikA ___ nApIti muulm| sAdhyena samaM samavyAptaH / tathA yatra sAdhyaM tatropAdhiAryatropAdhiAstatra sAdhyamiti samavyAptaH / pakSetarastu sAdhyena saha samavyApto nAsti / yatra vahnistatra parvatetaratvamiti yadyapi mahAnasAdAvasti, paraM yatra parvatetaratvaM tatra vahniriti nAsti hrde'bhaavaat| tathA ca viSamavyAptatvAt pakSetaro nopAdhiH / dUSayati - dRSakateti mUlam / upAdherdUSakatAbIjaM vyabhicAronAyakatvam, athavA satpratipakSonnAyakatvam / etadubhayamapi viSamavyApte ArTendhanAdA[va]pyasti iti kRtvA sa upAdhirbhavati / tatra tvadIyaM samavyAptatvagarbha laSaNamavyAptaM jAtam / dUSaNAntaramAha - tatheti mUlam / vyabhicAronAyakatvena dUSakatAyAM sAdhyavyApyatvaM prayojakaM na kintu sAdhyavyApakatvameva prayojakam, yataH upAdhiH sAdhyavyApako yadi jAtastadA hetoH vyApakavyabhicAreNa vyApyasya vyabhicAra aayaatyev|athvopaadhirydi sAdhyavyApyastadA nakiJcitprayojana(ka) yataH sAdhyavyApyavyabhicAritvena hetoH sAdhyA(dhya)vyabhicAritvaM nAyAti iti kRtvA sAdhyavyApyatvaM prayojakaM na bhvti| AcAryeNa samavyAptatvAGgIkAre sAdhyavyApyatvamapyaGgIkRtamastIti tdpryojkm|saadhnaavcchinneti|aatmaaprtyksso bahirdravyatvAt ityatra udbhUtarUpavattvaM bahirdravyatvAvacchinnasAdhyavyApakaM bhavati samavyAptastu nAsti, yathA yatrodbhUtarUpavattvaM tatra pratyakSatvamevaM naasti| paramANau vyabhicArAt ityarthaH / samavyAptasyopAdheH AcAryamate upapAdakaM zaGkate ityarthaH / sAdhyaprayojaketi muulm|pryojktvN vicaaryti| pryojktvmiti|nyuune'dhikev(vaa) vartate tannyUnAdhikavRtti / upAdhizca etAdRzo na bhavati / yata upAdhiH sAdhyasamavyApto yathA''ndhanaprabhavavahnitvamupAdhireva, na tu ArTendhanaM tasya viSamavyAptatvAt / yadi ca nyUnAdhikavRttitvaM sAdhyena sahopAdhestadA dUSaNam, yathA pakSetaratvamapyupAdhiH syaat| yadyapi yatravahirmahAnasAdau tatrapakSetaratvaM vartate tathApi pakSeeva vyabhicArAtna nyUnavRtterupAdhitvam, [yatra vahnistatra pakSetaratvaM nAstIti pakSetaratvaM vahvenyUnavRtti atastatropAdhiH / evaM ca nAdhikavRtterupAdhitvaM] yathA pakSetaratvasyaiva / katham ? yatra pakSetaratvaM tatra vahnirnAsti hUde vyabhicArAt iti pakSetaratvaM vaDheradhikavRttIti nopAdhiH / atha nyUnAdhikavRtti prayojakaM kuto na bhavatIti dUSaNamAha - tasminniti mUlam / tasmin sati yathA pakSetaratvAdau satyapi hRdAdau dhUmasyAbhAvaH, tena pakSetaratvena vinA parvate dhUmasya sattvamiti anvayavyatirekavyabhicArAt pakSetaratvasya prayojakatvAbhAvAdanupAdhitvam / ArTendhanaprabhavavahrimattvasya tu upAdhitvam, yathA yatrA!ndhanaprabhavavahrimattvaM tatra dhUmaH yatra ca dhUmastatrATTaindhanaprabhavavahniriti samavyAptirastyeva prayojyaprayojakabhAvo'pi yathA ArTendhanaprabhavavaDhedhUmaM prati pryojktvaat| _ abhavata iti TIkA / yathAzrute anupapattiryathA - abhavata ityasyArtho yadi anutpAdastadA dUSaNam, yathA pRthivI gandhavatI drA6B]vyatvAditi vyabhicAriNi saddhetutApatteH / atropAdhiH pAkajarUpavattvam, parasparaM vyApya]vyApakabhAvo vartate sAdhyopAdhyoH, paraM prayojyaprayojakabhAvo naasti| na hi gandhena pAkajaM rUpaM janyate, navApAkajarUpeNagandho janyate iti|anythaa vyAcaSTe - avidymaansyeti| tathA ca vidyamAnatA vrtte| katham ? Page #33 -------------------------------------------------------------------------- ________________ upAdhivAdaH yatra gandhaH tatra pAkajaM rUpaM [yatra ca pAkajaM rUpaM] tatra gandha iti / sAdhye sati upAdheH sattvaM sAdhyAsattve upAdherasattvamityastyeveti arthH| anyatheti mUlam / yadi samavyApto'pyupAdhistadA pakSetaro'pyupAdhiH [iti] zabdArthaH / yadyapIti TIkA / pakSetare sAdhyavyApakatA nAsti / katham ? yatra vahnistatra pakSetaratvamiti pakSe eva vyabhicArAt / tathA ca sAdhyavyApakatA eva nAsti tasyeti pakSetaratvasyApIti / tathApIti / pakSetaratvasyApi pakSAtirikte sAdhyavyApakatA nAstIti mate mUlAbhiprAyam ityarthaH / evaM pratIti / yadi pakSAtiriktasAdhyavyApakatA pakSetaratvasya tadA pakSetaravRttivahrisAma yAderapyupAdhitA syAt / katham ? yatra pakSAtirikte vahnistatra pakSetaravRttivahnisAmagrI vartate iti prayojyaprayojya(jaka)bhAvo'pi vartate vyAptirapi vartate / na ceSTApattiranumAnamAtrocchedApatterityarthaH / na tvadhikamiti / sAdhyavyApyatvamityarthaH / tathA ca sAdhyavyApakatve sAdhyavyApyatvaM sAdhyasamavyAptatvam / atra sAdhyavyApyatvamityadhikaM prathamadale vyarthatvAt dUSaNe anaupayikatvAt / nanu upAdhiH sa ucyate yaddharmo'nyatra pratibimbate yathA japAkusumaM sphaTikalauhitya upAdhiH, tathA copAdhivRttivyApyatvaM hetutvAbhimate cakAsti tenAsAvupAdhiH / na ca vyApyatvamAtreNa dUSakatvamiti, sAdhyavyApakatA'pISyate, tathAcasamavyApta evopAdhiriti cet, tat kiM viSamavyAptasya dRSakatAbIjAbhAvAnopAdhizabdavAcyatvaMtathAtve'pyupAdhipadapravRttinimittAbhAvAdvA, nAdyaH tasyApi vyabhicArAdyunnAyakatvAt, nAparaH na hi loke samavyApta evAnyatra svadharmapratibimbajanaka evopAdhipadaprayogaH, lAbhAdhupAdhinA kRtamityAdau lAbhAdAvapyupAdhipadaprayogAt / kiJca na zAstre laukikavyavahArArthamupAdhipadavyutpAdanaM kintvanumAnadUSaNArtham, tacca sAdhyavyApakatvesati sAdhanAvyApakatvamAtramiti zAstre tathaiva upaadhipdpryogH| punaH samavyAptopAdhivAdI zaGkate - nanviti / pUrvamupAdhipadarUDhirvyAkhyAtA, idAnIM yogaM vyAkhyAti / upAdhiriti mUlam / upa samIpe Agatya svIyaM rUpamAdadhAtyanyatra saMkrAmayati sa upAdhiriti / prakRte Anayati / tathA ceti mUlam / yathA japAkusumaM svadharma lauhityaM sphaTike upadadhAti, tathA atra ArTendhanaprabhavavahrimattvaM svavyApyadhUme vyAptirUpaM dharmamupasaMkrAmayati iti tsyopaadhitaa| Page #34 -------------------------------------------------------------------------- ________________ 16 tattvacintAmaNiTippanikA sukhabodhikA svavRttIti TIkA / sAdhyavyApyatvaM tu sAdhyaniSThavyAptyupasaMkrAmakatvam, idamupAdhipadapravRttini[mi]ttam / dUSakatAbIjaM ca sAdhyavyApakatvamiSyate / tena sAdhyasamavyApta upAdheH (dhiH) / taditi mUlam / viSamavyAptasyAi~ndhanAdeH tvayA anupAdhitvamucyate, tasya kiM dUSakatAbIjAbhA[vA]t upAdhipadapravRttinimittAbhAvAd vA ? nAdyaH ityAha / yatra dhUmastatrA!ndhanamiti viSamavyAptasyApyupAdhitvaM vyabhicAronnAyakam, yathA vahnidhUmavyabhicArI dhUmavyApakArTendhanavyabhicAritvAditi vybhicaaronnynm| . nanviti ttiikaa| AcAryamate'piviSamavyAptasyA''rdaindhanAderupAdhitvaM kathana syaaditynvyH|ytkinyciddhrmopsNkraamktvjnyaanaat upAdhijJAnaM dUSakatAbIjasattvAcca ityAzaGkArthaH / tathA ca viSamavyAptasya sAdhyavyApyatvajJAnaM bhramarUpaM bhavatyeva / tato'pi sAdhyavyApya[tvajJAnaM tasya vartate eva / nceti| vyApti[saMkrAmakatvarUpaM] upAdhipadapravRttinimittaM tasya nAstIti na sa upAdhirityAzaGkArthaH / nApara iti| upAdhipadapravRttinimittatvAbhAvapakSe ityarthaH / na hiiti| loke samavyApta evopAdhipadaprayoga iti na hi| tatra hetumAha - lAbhAdIti / yathA lAbhAdau upAdhipadaprayogastathA viSamavyApte ArTendhanAdAvupAdhipadaprayogo bhavatu ityarthaH / nanviti tatra hetumAha - lAbhAdIti / yathA lAbhAdau upAdhisaGketa upAdhisaMjJA lokavyavahArAdasti tathA'trApi viSamavyApte'pi [7A] upAdhipadaprayogo lokavyavahArArthaM bhavatu ityazeSo'rthaH / parIkSaketi TIkA / parIkSakANAmupAdhivyavahAro viSamavyApte'pi bhavatyanumAnadUSaNArthamiti bhaavH| tcceti| anumAnadUSaNopayikamityarthaH / anye tu yadabhAvo vyabhicAravirodhI sa upAdhiH / na ca viSamavyAptasyAbhAvo vyabhicAraMviruNaddhi, tsyaabhaave'pivybhicaaraat| asti hi anityatvavyApakaM prameyatvaM tadvyApyaM ca guNatvam / na cAnityatva-guNatvayoH vyAptirasti, samavyAptikasya ca vyatirekastathA, na hi sAdhyavyApakavyApyIbhUtasya vyApyaM yat tat sAdhyaM vyabhicarati, vyabhicAre cAntataH sAdhyamevopAdhiH, abhede'pi vyApyavyApakatvAt sAdhanAvyApakatvAcceti sviickruH| __ na ceti mUlam / pakSetaratvasyAi~ndhanasya vA abhAvo na vyabhicAra viruNaddhi / katham ? tatrAha - tasyAbhAve'pIti mUlam / yathA vahnimAn dhUmAt ityatra pakSetasvaM(kSetaratvaM) dIyate / atra vyabhicArAbhAvAdeva pakSetaratvAbhAvasya vyabhicAravirodhakatvaM na syAdityarthaH / kiJcidatra nyuunmsti| anye tviti muulm|ysyaabhaavo vyabhicAravirodhI sa upAdhirityarthaH / nanu yathAzrutamanupapannam / katham ? yataH samavyAptopAdhimatenaivaM lakSaNam / Page #35 -------------------------------------------------------------------------- ________________ upAdhivAMdaH tathA cArTendhanaprabhavavahnirevopAdhiH, na tu ArTendhanam / tathA cArTendhanaprabhavavaDhyabhAvo vahrau evAsti / vahnau vaDherabhAvAt tatra ca vahnayavyabhicArasyApi sadbhAvAt / tathA hi yatra yatra vahnistatra dhUma iti naasti| ayogolake vyabhicAraH / tato nATTaindhanaprabhavavaDhyabhAvasya vybhicaarvirodhitvmupaadhirbhvti| paraM tadabhAvo na vyabhicAravirodhItyanyathA vyaacsstte| __ yasyeti TIkA / yasya sAdhyavyApakatayA [iti] tva(? kR)tvA yo'bhAva'ko'rthaH sAdhanavyApakatvam, tad yasyopAdheH vyabhicAravirodhiH (dhi) sa upAdhiH / nanu tathApyA!ndhanaprabhavavahnaH sAdhanavyApakaM(pakatvaM) vyabhicAriNi vahrivyApakatvamaprasiddham, yatra vahnistatrA!ndhanaprabhavavahniriti nAsti / ayogolake vahrisattve ArTendhanaprabhavavahrimattvAbhAvAt ityata Aha - tadapIti ttiikaa| sAdhanavyApakatvamapItyarthaH / vastugatyA yadyapi ArTendhanaprabhavavahnaH sAdhanavyApakatvamaprasiddha tathApi sAdhanavyApakatvaM prasaJjitaM boddhavyam / tathAhi - sAdhanaM vahniryadyAi~ndhanaprabhavavahivyApya: syAt tarhi dhUmavyApyaH syAt ityApAdanaM kartuM zakyate / anyatheti / yadi sAdhanavyApakatvaM prasaJjitaM nocyate, tadA asambhava(m) eva / asambhavamevAha - upAdheriti TIkA / upAdhiH sAdhanasya vyApaka eva bhavatIti kRtvA kathanam / tasya sAdhyavyApakatvamevaM lakSaNasya paryavasannam / arthamAha - evaM ceti / yadi yenopAdhisambandhinA prasaJjitena sAdhanavyApakatvena hetusAdhyayoravyabhicAra ApAdayituM zakyate sa sAdhanavyApakarUpahetAvupAdhiH / asyaarthH| dhUmavAn vaDheH ityatrAi~ndhanaprabhavavahnau upAdhau idaM lakSaNaM gacchati / katham ? ArdaindhanaprabhavavahnisambadhinA sAdhanavyApakatvena vahnidhUmayoravyabhicAra ApAdayituM shkyte| katham ? vahniryadiArdaindhanaprabhavavaDheApyo bhavati, abhede'pivyApyavyApakabhAvo vartate ityagre vaktavyam / tAdRzazceti TIkA / yadi yena sAdhanavyApakatvena hetusAdhyaso(yo)ra()vyabhicArAbhAva ApAdayituM zakyate / katham ? vahniheturyadi ArdaindhanavyApyaH syAt tarhi dhUmavyApyaH syAt ityApAda[ne] kriyamANe vyApti sti| katham ? yo yaH ArTendhanavyApyaH sasadhUmavyApya iti niyamo naasti| yataH ArTendhanavyApyamArTendhanamevAbhedasambandhena bhavati, taccA!ndhanaM dhUmavyApyaM na bhavati / hUde ArTendhanaM vartate, tatra dhUmo nAstIti vybhicaarH| ArTendhanaprabhavavApyastu dhUmaH, ArTendhanaprabhavavahirvA'vazyaM dhUmavyApya eveti / tasyeti / samavyAptasya sAdhyavyApyatayA samavyApto ya upAdhistadvyApyaM cet sAdhanaM tadA avazyaM sAdhyasyApi] vyApyaM bhavatyeva / hetumAha - vyApyavyApyasyeti / sAdhyasya dhUmasya yo vyApya [7B] ArTendhanaprabhavavahniH tasya yad vyApyaM tad avazyaM sAdhyasyApi vyApyaM bhavatyeva / tathA cAvagataM samavyApta evArTendhanaprabhavavahrimattvamevopAdhiH, natvAi~ndhanAdirviSamavyApta upaadhirbhvti| evaM pakSetaratvamapi viSamavyAptatvAdupAdhina bhvtiitiprghttttkaarthH| atha zaGkate - nanviti / tvadIyaM lakSaNaM viSamavyAptopAdhIti vyApakamiti ruupyti| dhvaMso vinAzI jnytvaat| atra bhAvatvamupAdhirviSamavyApto bhvti| yathA yatra yatrabhAvatvaM tatra tatra vinAzitvaM nAsti, AkAzAdau vyabhicArAt / yatra janyatvAvacchinnaM vinAzitvaM tatrabhAvatvamastyeveti kRtvA'yaM viSamavyAptopAdhiH / atrAtivyAptiH / katham ? Page #36 -------------------------------------------------------------------------- ________________ 18 tattvacintAmaNiTippanikA sukhabodhikA etadeva darzayati - jnytvmiti| janyatvaM sAdhanaM yadi bhAvatvasyopAdheApyaM syAt tadA vinAzitvasya vyApyaM syaat| yo janyo bhAvaH so'vazyaM vinAzyeveyaM vyaaptirvrtte| janyabhAvatvaM nAzyatAvacchedakam / ayaM viSamavyApto bhavati / asya sAdhanavyApakatvena hetusAdhyayoravyabhicAra ApAdayituM zakyate / vastugatyA viSamavyApto bhavatyayam / upAdhistu tanmate na bhavatItyativyAptirityAzaGkArthaH / samAdhatte - yavyApyatvamiti / tathA ca bhAvatvamupAdhina bhavati / tannirAsAya vivakSApUrvaM lakSaNaM karoti / yadvyApyatvaM(tvamiti) yasyopAdheApyatvaM sarvatra sAdhane sarvasmin hetau vyabhicAra(rA)bhAvamApAdayati sa upAdhiH, bhAvatvaM ca nopAdhiH yato bhAvatvavyApyatvaM sarvatra sAdhane vyabhicAravirodhi na bhvti| bhAvatvavyApyatvaM vartate AkAzatve(? ze), tatra vinAzitvavyApyatvaM nAsti iti vyabhicArAt sarvatra sAdhane vyabhicAravirodhi na bhavati / prameyatvAdAviti / prameyatvaM yadi bhAvatvavyApyaM syAt tadA vinAzitvavyApyaM syAt ityApAdanaM na smbhvti| tena prativAdinA vaktavyam - prameyatvaM bhAvatvasya vyApyamapi bhaviSyati vinAzitvavyabhicAryapi bhaviSyati iti kRtvA tatrApAdanaM na sambhavati, tathA ca bhAvatvaM nopAdhiH / yadyapi janyatvAdau bhAvatvavyApyatvaM vyabhicAravirodhi bhavati tena kRtvA''pAdanaM sambhavati tathApi dhvaMso vinAzI prameyatvAt ityAdau ApAdanaM na sambhavati iti na sa upaadhiH| na ca viSameti mUlam / viSamavyAptasya prameyatvasyAbhAvo vyabhicAravirodhI nAsti / hetumAha - tasya viSamavyAptasya abhAve'pIti / ko'rthaH ? sAdhanavyApakatve'pItyarthaH / kathamityata Aha - astIti mUlam / zabdo'nityaH guNatvAt rUpavat / atra prameyatvamupAdhina bhavati, viSamavyAptatvAt / yadyapi yatrAnityatvaM tatra prameyatvamiti vidyate, tathApi yatra prameyatvaM tatrAnityatvamevaM naasti| prameyatvamAkAze, tatra cAnityatvameva nAsti, iti viSamavyAptaH / tasya prameyatvasya sAdhanavyApakatvaM vyabhicAravirodhi na bhavati / guNatvaM yadi prameyatvavyApyaM syAt tadA anityatvavyApyaM syAdityApAdanaM na smbhvti| katham ? prameyatvavyApyatvaM vartate guNatve, tatrAnityatvavyApyatvaM naasti| tathA ca yatra yatra guNatvaM tatra tatrAnityatvamiti caa(naa)sti| guNatve(tvaM) vartate jalaparamANurUpe tatrAnityatvaM naasti| vyabhicArAt guNatvaM nAnityatvasya vyApyamiti kRtvA''pAdanaM tena na sambhavatItyarthaH / athasamavyAptopAdhau lkssnnyti|smvyaaptiksyetimuulm|aarttendhnprbhvvddhyaadestvbhaavo vyabhicAravirodhI bhavatyeva / etadevAha - na hiiti| sAdhyasya dhUmasya [8A] vyApyam atha ca vyApakametAdRzaM yadA ArTendhanaprabhavavayAdikaM yadvyApyaM yat tat sAdhyaM dhUmaM na vyabhicarati / yathA dhUmavAn vahnaH ityatrATTaindhanaprabhavavahnirupAdhiH, tasya upAdheryadvyApyamArTendhanaprabhavavahnireva / abhede'pIti nyAyena sa dhUmasya vyApyaM bhavatyevetyarthaH / nanviti ttiikaa|srvtr vyabhicAriNi samavyAptopAdhirna sambhavati, viSamavyAptasyopAdhirbhavatA nocyte| tathA ca vyabhicAre vA'vazyamupAdhiriti niyamo bhagna ityAzaGkArthaH / vyabhicAra iti mUlam / yatra tvayoktaM samavyAptaH ko'pyupAdhirna saMbhavati viSamavyAptasyopAdhitvaM ye(ca) nocyate tatra vyabhicAre'vazyamupAdhiriti niyamo bhagnaH, tatrocyate yadyapi sAdhyAtiriktaH samavyAptaH ko'pyupAdhirna Page #37 -------------------------------------------------------------------------- ________________ 15 upAdhivAdaH sambhavati tathApi sAdhyameva sAdhyena saha smvyaaptopaadhirbhvti| nanu sAdhyaM kathamupAdhiH ?, sAdhyaM svasya vyApakaM na bhavati yato bhede vyApyavyApakabhAva ityata Aha - abhede'piiti| tathA ca sAdhyamapi sAdhyasya vyApakaM bhavati / yatra sAdhyaM tatra sAdhyam / evaM sAdhyaM sAdhanAvyApakamapi bhavati, sAdhanasya sAdhyena samaM vyabhicaritatvAt, sAdhyAbhAvavatyapi sAdhanasattvAditi / tatra sAdhyasyopAdhitvam / vastuta iti TIkA / sAdhyameva tatra kimarthamupAdhirucyate ? sAdhyasamavyAptaM yadA, naka(nu) sAdhyavattvaprakAra[ka]pramAvizeSatvaM dharmastatropAdhirbhavatyeva / yatra sAdhyaM tatra sAdhyavattvaprakArakapramAvizeSatvaM dharmastatropAdhirbhavatyeva / yatra sAdhyaM tatra sAdhyavattvaprakArakapramAvizeSatvaM vartate / ayaM sAdhanasyAvyApako bhavati, yataH sAdhyavattvaprakArakapramA-vizeSatvAbhAvavattva(ttve')pi sAdhanasya vRtterityarthaH / yadabhAvetyAdinA samavyAptasyaivopAdhitvamuktam / tad duussyti| tanna / tavApi hyavyabhicAre sAdhyavyApyavyApyatvaM tantramAvazyakatvAt lAghavAcca na tusaadhyvyaapkvyaapytvmpi,bhvtaivvybhicaarsydrshittvaat|ncsaadhyvyaapyvyaapytvmevaanaupaadhiktvm, sAdhyavyApyamityatrApi hyanaupAdhikatvaMtadeva vAcyaM tathA cAnavastheti, anaupAdhikatve ca vyAptilakSaNe yAvaditi padaM sAdhyavyApakatve vizeSaNaM dttmev| kiJcayasmin sati anumitirna bhavati tadevatatra dUSaNaMnatu yadvyatireke bhavatyevetyetadga) viruddhatvAderapyadoSatvApatteH / tnneti|puurvkRtemtetvsmvyaaptopaadhiHsaadhyvyaapkH sAdhyavyApyo'pi, tatrocyate - upAdheH sAdhyavyApakatvaM vyrthm| tatra hetumAha - avyabhicAre kiM tntrm| sAdhyavyApakavyApyatvaM sAdhyavyApyavyApyatvaMvA? tatra prathamaM na, tvayaiva vybhicaardrshittvaat| yathArUpamanityaM guNatvAtityatraanityatvasyavyApakaMprameyatvam, tadvyApyaM bhavati guNatvaM yathA yatraguNatvaMtatra prmeytvmiti| tathApyavyabhicAro nAsti jalaparamANA(NvA)dau vyabhicArAt / tasmAt avyabhicAre dvitIyameva tantraM vaktavyaM sAdhyavyApyavyApyatvam / tathA ca sAdhyasya vaqyAdeApya vahnisAmA yAdikam, tasya ca dhUmo vyApyastadA vaherapyavazyaM vyApya eva bhavati, vyApyavyApyasya sutarAM vyApyatvAt / tathA ca sAdhyavyApakatvasya prayojanaM nAsti / sAdhyavyApakatvamavyabhicAre prAgeva dUSitameva / evaM ca sAdhyavyApakatvamavyabhicAre tantraM na bhvti| tathA ca sAdhyavyApya evopAdhiriti sampannam / yadyapyupAdhe rvyApakatvaM gataM tadA samavyApta upAdhiriti bhagnamityarthaH / evaM ca yatropAdhistatra sAdhyamiti sAdhyavyApyamevopAdhirityabhiprAyArthaH khaNDayitu yaH / AvazyakatvAditi mUlam / vyApyavyApyatvasya sutarAM vyApyatvamiti nyAyena(nA)vyabhicAro niyato bhavatItyarthaH / lAghavAditi / sAdhyavyApyaH sAdhyavyApakazca, Page #38 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA tadapekSayA sAdhyavyApyavyApyatvaM lAghu], tatra sAdhyavyApakavyApya etasyAdhikasya pravezAt gauravamityarthaH / na tviti mUlam / sAdhyavyApakavyApyatvamavyabhicAre tantraM na bhavati / rUpamanityaM guNatvAt ityAdau vyabhicArasya darzitatvAt ityarthaH / atheSTApattimAha - yathA vyApakatvaM vyarthaM bhavatu / mayA sAdhyavyApyavyApyatvamevAno (nau)pAdhikatve tantraM vaktavyam / upAdhizca sAdhyA(dhya)vyApyatvaM [8B] sAdhanAvyApakatvamevocyate iSTApattirityarthaH / iSTApattiM dUSayati - sAdhyavyApyamityatrApi hIti / tvayoktaM sAdhyavyApyavyApyatvamevAnauSAdhikatve tantramiti tatra mayocyate atrApi sAdhyavyApyamityatrApi anaupAdhikatvaM pravaSTim, vyApyapadena vyApteH pravezAt, tatrApi anaupAdhikatvaM sAdhyavyApyavyApyatvamidameva vaktavyam, tatrApi vyApyatvaM praviSTamityanavasthA syaadityrthH| tathA ceti|anvsthaamuppaadyti|saadhyvyaapytvnishcyo yaH so'naupAdhikatvajJAnAdhInaH, tatrApyanaupAdhikatvaM sAdhyavyApyavyApyatvamevetyanavasthA / nanu pUrvamevoktam anaupAdhikatvajJAnaM vyAptijJAne kAraNaM na bhavatIti, sAmpratamanaupAdhikatvajJAnaM vyAptijJAne kAraNamiti kathamanavasthetyata Aha - etacceti / etad anavasthArUpadUSaNamityarthaH / etAvatA tava kimabhipretam ? sAdhyavyApakavyApyatvamevAnaupAdhikatvamabhipretam / sAdhyavyApyavyApakavyApyatvaM tvayaiva nirAkRtam, vyApyatvAMzasya vyarthatvAt / tathA ca zabdo'nityo guNatvAt ityatra vyabhicAriNi guNatve'tivyAptiH / katham ? sAdhyamanityatvam, tasya vyApakaM prameyatvam, tasya vyApyaM guNatvaM bhavatyeva, iti guNatve tavAbhipretAnaupAdhikatvalakSaNamativyAptamityAha - tat kimiti / tadanaupAdhikatvaM sAdhyavyApakavyApyatvarUpaM vyAptilakSaNaM na syAt / guNatve vyabhicAriNyapi gttvaadityaahetyrthH| ___ anaupAdhikatve cetIti ttiikaa| tathA cAnaupAdhikatvarUpaM yat vyAptilakSaNaM tatra yAvatpadaM sAdhyavyApake dattameva / tathA cAyamarthaH - na kevalaMsAdhyavyApakavyApyatvamevAnaupAdhikatvaM brUmaH yenoktaguNatve'tivyAptiH syAt kintu yaavtsaadhyvyaapkvyaapytvm| yAvanti sAdhyasya vayAdeApakAni dravyatvaprameyatvAdIni tAvatAM hetu ppyaH, yatrahetustatra tAvatIti, tathA caguNatve naativyaaptiH| yAvanti anityatvasya sAdhyasya vyApakAni anityatvaprakArakapramAvizeSya(?Sa)tvAdIni, tAvatAM guNatvaM vyApyaM na bhavati, jalaparamANurUpe vyabhicArAt / tatra guNatvamasti, anityatvaprakArakapramAvizeSya(?Sa)tvaM nAsti, tasya nityatvAt / kiJceti mUlam / yadabhAvo vyabhicAravirodhItyatra dUSaNAntaramAha - yasminniti / yasmin sati anumitirna bhavati tadeva tatra hetau dUSaNam / yadvyatireke'numitirna bhavatyeveti tatra tadUSaNamiti / etadgarbhA(bha) viruddhatvAderiti mUlam / viruddhatvaM nAma sAdhyAbhAvavyApyatvam, hetostad dUSaNaM na syAt yataH viruddhatva(tvaM) vytireke| a(ta)devetIti ttiikaa| yasmin sati anumitirna bhavati tat tatra dUSaNamiti cet jAtaM tato viSamavyAptasya ArTendhanAderapyupAdhitvamAgatam / 1. sAdhyavyApakavyApyatvam iti zuddhaM pratibhAti / Page #39 -------------------------------------------------------------------------- ________________ upAdhivAdaH tatsadbhAve'numitirna bhavatyevopAdhisadbhAvAdityarthaH / na tviti / samavyAptopAdhivAdimate samavyAptopAdhivyatireke'numitiniyamo naasti|kthmiti tadevAha - jleti|jlhuudo vahnimAn [dhUmAt] ityatra samavyAptopAdhiH ko'pinaastiiti| tadvayatireko'sti paramanumitiniyamo naasti|svruupaasiddhaanumitibndhaat|svruupaasiddhirityuplkssnnm| bAdho draSTavyaH / svarUpAsiddhistu[9A] pakSe hetusvarUpasyAsiddherityAzaGkArthaH / pakSavRttitva iti| tathA ca pakSavRttitve sati bAdhapratirodhAbhAve ca sati yadvyatireke hi liGgasya hetoH samIcInatvaniyamastattu atra dUSaNam / atra paGktidvayaM likhyate / tathA ca jalahUdo vahnimAn] dhUmAdityatra samavyAptopAdhivyatireko yadyapi vartate tathApi dhUmasya hetoH pakSavRttitvameva naasti| pakSavRttitvAbhAvAdeva tatra noktadoSaH / vyabhicArAdiparigraha iti / tathAcavyabhicArasya dUSakatA nsyaat|vybhicaaraabhaave jalahRdo vahnimAn dhUmAt ityAdau vyabhicArAbhAve'pi anumiterabhAvAdityarthaH / etadevAha - anytreti|vybhicaarinni viruddhatvavyatireke liGgasya samIcInatvaniyamo naasti| atha cavyabhicArasya vyatireke atrapakticatuSTayaM vilokyte|shngkte - ydypiiti| yathAzrute yadyatireke iti mUlasyAsyAyamarthaH / yadvayatireke bhavatyeva vyabhicArAbhAvaH tadeva tatra dUSaNam ityucyate cet, tadA pakSavRttitve ityAdivizeSaNatyAgenApyupApa]ttirbhavati / katham ? jalahUdo vahnimAn dhUmAt ityatrAnumAnaniyamo yadyapi nAsti tathApi samavyAptopAdhivyatireke vyabhicArAbhAvaniyamo vartate evetyarthaH / upapAdakAntaramAha - yuktaM ceti| tathA yuktaM yadyatireke vyabhicArAbhAva ityevoktam / kutaH ? yato yadabhAvo vyabhicAravirodhI ityanena yadvyatireke vyabhicArAbhAva ityuktamasti / tathA ca tadeva dUSaNIyam / nanu anumitirna bhavatyeveti noktmsti| na tad dUSaNIyamityAzaGkArthaH / samAdhatte - tathApIti / tatreti kusumAJjaliprakAzo(ze) yadyatireke anumitirna bhavatyeveti sAkSAduktamastIti / tathaivoktam / upAdherlakSaNAntaramanUdya duussyti| nApi pakSadharmAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamupAdhitvaM saadhnaavcchinnsaadhyvyaapkopaadhyvyaapnaat|shbdo'bhidheyH prameyatvAt ityatra azrAvaNatvasyopAdhitvApattezca zabdadharmaguNatvAvacchinnAbhidheyatvaM yatra rUpAdau tatra azrAvaNatvaM vyApakaM pakSe prameyatvasya sAdhanasyAvyApakaM hi tat / ArTendhanavattvAdau upAdhau pkssniyttaadRshdhrmaabhaavaacc| atha sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApaka: upAdhiH tena dhvaMsasya janyatvena dhvaMsapratiyogitve sAdhye sAdhanAvacchinnasAdhyavyApakaM bhAvatvamupAdhiH zyAmatve zAkapAkajatvamupAdhiriti / tanna / pakSadharmAvacchinnasAdhyavyApakopAdhyavyApanAt jalaM prameyaM rasavattvAt ityatra rasavattvAvacchinnasAdhyavyApakapRthivItvasyopAdhitvaprasaGgAt sopAdhitvAdasAdhakamityatra sAdhanAvacchinnasAdhyavyApakavyabhicAritve sAdhanAvacchinnetyasya vyarthatvaprasaGgAt c| Page #40 -------------------------------------------------------------------------- ________________ 22 tattvacintAmaNiTippanikA sukhabodhikA __naapiiti| pakSadharmAvacchinnaM yat sAdhyaM tasya vyApakatve sati sAdhanasyAvyApaka upaadhiH| yathA vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra pakSadharmo vAyudharmo bahirdravyatvam, tadavacchinnaM yat pratyakSatvaM tasya vyApakamudbhUtarUpavattvamiti sa upAdhiH / evaM dhUmavAn vaDheH ityatrApi parvatamahAnasAnyataratvarUpapakSadharmAvacchinnadhUmavyApakArTendhanamupAdhiH / evamanyatrApi pakSadharmaH ko'pi kalpanIya iti bhAvaH / dUSayati - saadhnaavcchinneti| sAdhanAvacchinnaMyatsAdhyaM tasyavyApakamudbhUtarUpavattvam, yatrabahirdravyatvAvacchinnaMpratyakSatvaMtatra udbhUtarUpavattvamiti sAdhanAvacchinnasAdhyavyApakatA'sti param udbhUtarUpavattvasya pakSadharmAvacchinnasAdhyavyApakatA naasti| pakSadharmo bhavatiAtmatvam AtmaghaTAnyataratvaMvA, tadavacchinnaMsAdhyaM pratyakSatvam, tadvyApakatvAbhAvAt tadavacchinnasAdhyasyaAtmanyevasattvAt, tatra udbhatarUpavattvAbhAvAbahirdravyatvasya cApakSadharmatvAt, iti sAdhanAvacchinnasAdhyavyApakopAdhau avyAptirityarthaH / dUSaNAntaramapyAha - zabda iti / atra bhavu(va)danumAne'zrAvaNatvamapyupAdhiH syAt, pkssdhrmaavcchinnsaadhyvyaapktvaat| tathAhi pakSadharmo bhavati guNatvam, tadavacchinnaM yat sAdhyamabhidheyatvaM tadvyApakatvAt rUpAdau azrAvaNatvasya / atha ca sAdhanAvyApakatvAt / sAdhanaM prameyatvam, tadasti zabde azrAvaNatvaM tu nAstIti sAdhanAvyApako bhavatItyativyAptiH / dUSaNAntaramapyAha - aarttendhnvttvaadaaviti| dhUmavAn vaheH ityatra [9B] ArdaindhanAdau upAdhau avyAptiH yathA pakSadharmAvacchinnasAdhyavyApakatvAbhAvAt / tatra tasyopAdheH zuddhasAdhyavyApakAte(? katve) vyaaptiH| .. atha ttiikaa|saadhnaavcchinnetiiti| praagbhaaveti| prAgabhAvo vinAzI janyatvAt ityatra bhAvatvamupAdhirbhavati / tanna vyAptiH, yathA pakSadharmo bhavati prAgabhAvatvaM prAgabhAvaghaTAnyataratvaM vA, [tada]vacchinnaM sAdhyaM vinAzitvam, tadvyApakatvaM bhAvatvasya naasti| yataH prAgabhAvaghaTAnyataratvAvacchinnasAdhyasya prAgabhAve sattvAt tatra cabhAvatvAbhAvAt itibhaavH| anye tuiti| evaMphakkikA yojayanti- idaM yat pakSadharmAvacchinnasAdhyavyApakatve sati ityupAdhilakSaNamuktaM tat upAdhimAtrasya lakSaNanirvacanaM na bhavati, kintu yena rUpeNa jJAta upAdhiH hetoH doSo bhavati tadrUpasya nirvacanamidaM pakSadharmAvacchinnatvAdirUpameva vaktavyam / tatra cAyaM doSaH / tathA ca pakSadharmAvacchinnasAdhyavyApakatvenaiva jJAtasyopAdheH dUSakatA nAsti, yataH pakSadharmAvacchinnasAdhyavyApakatvena jJAtasyApi sAdhanAvacchinnasAdhyavyApakatvena jJAtasya zuddhasAdhyavyApakatve sati sAdhanAvyApakatvena jJAtasyAi~ndhanAderapi hetudoSatvAt iti kRtvA pakSadharmAvacchinnasAdhyavyApakatve sati ityAdikaM yena rUpeNa upAdhiqhataH tadrUpaM na bhavati ityetannirvasa(ca)ne'rthAntarameveti TIkArthaH / zabdo'bhidheya iti TIkA / na tu zabdadharmaguNatvAvacchinnasAdhyavyApakatvam azrAvaNatvasya, guNatvAvacchinnAbhidheyatvasya zabde eva sattvAt tatra cAzrAvaNatvAbhAvAnna sAdhyavyApakatvamityata Aha - etacceti / azrAvaNatvopAdhau ativyAptirUpaM dUSaNaM pakSAtirikte sAdhyavyApakatAmAdAyeti matamAzritya jJeyam / tathA cAzrAvaNatvasyApi zabdAtirikte rUpAdau guNatvAvacchinnAbhidheyatvavyApakatvAt ttraativyaaptiritibhaavH|aarttetittiikaa| yadyapiArTendhanavattvopAdhAvapi Page #41 -------------------------------------------------------------------------- ________________ 23 upAdhivAdaH pakSadharmAvacchinnasAdhyavyApakatvamastyeva / katham ? pakSadharmo bhavati dravyatvam, tadavacchinnaM sAdhyaM dhUmastadvyApakamastyeva / anytheti| yadi dravyatvarUpaM pakSadharmamAdAya tadavacchinnasAdhyavyApakatA nocyate tadA siddhAnte'pyagateH / ayamarthaH paryavasitaH sAdhyavyApakatve sati sAdhanAvyApakatvamupAdheragre siddhAnte lakSaNaM kartavyamasti / tatra paryavasitatvaM nAma pakSadharmatAbalalabhyatvam / pakSadharmastu vAcya eva / sa cArTendhanAdau dravyatvAdireva / tathA ca 'tamAdAya idamapi lakSaNamArTendhanAdAvapi gacchatyeva / tathApIti TIkA / yena rUpeNa upAdhiqhato doSaH tadrUpasya nirvacanamidam, tathA ca pakSadharmAvacchinnasAdhyavyApakatvaM yena rUpeNopAdhirdoSastadrUpaM na bhavati / yataH pakSadharmAvacchinnasAdhyavyApakatvenAjJAtasya zuddhasAdhyavyApakatvenaiva jJAtasyArthaMdha(TraeNndha)nAdeH dhUmavAn vahnaH ityAdau doSatvAdetadrUpasya nirvacane'rthaM virametetyarthaH / yadveti TIkA / yadyapyATTaindhanAdAvapyupAdhau dravyatvAdirUpaH pakSadharmo'vacchedako bhavati tathApyavacchedako yo dharmaH sa sAdhyaniSThA yA vyApyatA 'sAdhyaM vyApyamupAdhirvyApakaH' ityAkArikA tasyA avacchedako'pekSitaH / dhUmavAn vahnaH ityatra tu ArTendhanasya dhUme vyaapytaa'sti| tasyA avacchedakaM dravyatvaM na bhavati gauravAt, kintu vyApyatAvacchedakaM dhUmatvameva laaghvaat| gauravAditi [10A] upalakSaNam / atiprasaktatvAdityapi draSTavyam / dravyatvaM tu sAdhyaniSThAM vyApyatAM vihAya gaganAdAvapi vRtteriti dravyatvaM vyApyatAvacchedakaM na bhavatIti arthaH / keSAJcinmataM dUSayitumupakramyati / sAdhanAvacchinnaM yat sAdhyaM tasya vyApakatve sati sAdhanasyAvyApaka upaadhiriti| yathA dhvaMso vinAzI janyatvAt ityatra bhAvatvamupAdhiH / yataH sAdhanaM janyatvam, tadavacchinnaM yat sAdhyaM vinAzitvaM tasya vyApakaM bhavati [bhAvatvam] / atha ca sAdhanaM bhavati janyatvaM tadvyApakaM na bhvti| janyatvamasti dhvaMse tatra bhAvatvaM naasti| iti bhAvatvamupAdhiH / yathA vA mitrAtanayaH zyAmo mitrAtanayatvAt ityatra sAdhanaM mitrAtanayatvam, tadavacchinnaM yat sAdhyaM zyAmatvaMtasyavyApakaMbhavati shaakpaakjtvm|ath casAdhanaM mitrAtanayatvaMtasyAvyApakaMbhavati gauravarNamitrAtanaye vyabhicArAt / [iti zAkapAkajatvamupAdhiH] / ____ pakSadharmAvacchinneti mUlam / pakSadharmAvacchinnaM yat sAdhyaM tasya vyApako ya upAdhistatrAvyAptiH / katham ? tathAhi - vAyuH pratyakSaH vAyutvAt prameyatvAt vA ityatra vyabhicAriNi udbhUtarUpavattvamupAdhiH bhvti| sa pakSadharmo bahirdravyatvam, tadavacchinnaM yat sAdhyaM pratyakSatvaM tasya vyApako bhvti| yatra yatra bahirdravyatvAvacchinnaM pratyakSatvaM tatra tatrodbhUtarUpavattvaM yathA ghtte|atropaadheH sAdhanAvacchinnasAdhyavyApakatA naasti| sAdhanaM vAyutvam, tadavacchinnaM pratyakSatvamevAsiddhamiti udbhUtarUpavattvopAdhau avyAptirityarthaH / jalamiti mUlam / jalaM prameyaM rasavattvAt ityatra saddhetoH pRthivItvasyApi upAdhitvaMsyAt, yataH sAdhanaMrasavattvaM tadavacchinnaM yat sAdhyaM prameyatvaM tadvyApakatvamasti pRthivItvasya, yathA yatra yatra rasavattvAvacchinnaM prameyatvaM tatra tatra pRthivItvamityasti ityarthaH / nanu kathamasyopAdhe 5. dravyatvAdi / / pratau ttippnnii| .. Page #42 -------------------------------------------------------------------------- ________________ 24 tattvacintAmaNiTippanikA sukhabodhikA rasavattvAvacchinnasAdhyavyApakatA, rasavattvAvacchinnasAdhyasya jala evabhAvAt, ityata Aha - idamapIti ttiikaa| jalaM prameyaM rasavattvAt ityatra pRthivItvasyopAdhitvApAdanarUpaM pakSAtirikte sAdhyavyApakatA'bhiprAyeNa, tathA ca pRthivItvasyopAdherapi jalapakSe rUpapakSe bhinne rasavattvAvacchinnaprameyavyApakatvAt tatrAtivyAptiriti sukhaM (sthaM) duussnnm| nanu tathApikathamatiprasaGgApAdanam ?, pRthivItvasyopAdheH vastugatyA sAdhyavyApakatA naasti| vastugatyA rasavattvAvacchinnaM prameyatvaM jala eva vartate, tatra pRthivItvaM nAstItyata Aha - paramArthatastviti / vastugatyA pakSadharmAvacchinnasAdhyavyApakopAdhau vAyuH pratyakSaH prameyatvAt ityatrodbhUtarUpavattve cArvAko]ktaprakAreNAvyAptireva draSTavyA / tatra sAdhanAvacchinnasAdhyavyApakatvAbhAvAdityarthaH / jalaM prameyaM rasavattvAt idaM dUSaNaM vastugatyA na lagati, sAdhanAvacchinnasAdhyavyApakatvAbhAvAditIha bhAvaH / ____ dUSaNAntaramAha - sopAdhitvAditi mUlam / ayaM heturasAdhakaH sopAdhitvAdityanumAnamupAdhidAyakenaM vAdinA kartavyam / tatra sopAdhikatvAdityasya hetorayamarthaH - saadhnaavcchinnsaadhyvyaapkvybhicaaritvaaditi| tatra ca vyarthavizeSaNatA, yataH sAdhyavyApakavyabhicAritvAdityasyaiva hetuH (toH) sAdhutvaM yato yo hetuH sAdhyavyApakavyabhicArI so'vazyaM sAdhyAsAdhakaH ityetAvanmAtreNaiva caritArthatvam / sAdhanAvacchinneti sAdhyavizeSaNaM vyartham, prayojanAbhAvAt, iti mUlArthaH / nanviti [10B] TIkA / sAdhanAvacchinnasAdhyavyApakavyabhicAritvAdityatra vyarthavizeSaNatA na sambhavati, yato vyabhicAritvaM nAma sAdhyAbhAvavRttitvaM tacca bhAvagarbhatvam / tathA ca sAdhyavyApakavyabhicAritvaM heturbhinnaH sAdhanAvacchinnasAdhyavyApakavyabhicAritvaM cheturbhinnH| tataH sAdhanAvacchinnasAdhyavyApakavyabhicAritvarUpahetuniSThA vyAptiH sAdhanAvacchinneti vizeSaNaM vinA grahItuM na zakyate / ataH sAdhanAvacchinneti vizeSaNamapi saarthkm| anyathA yadi uktaprakAreNa vaiyarthyaM ve(te)nocyate tadA kevalaM sAdhyavyApakavyabhicAritvAditi hetupakSe'pi vyApakapadaM vyarthaM syAt, yataH sAdhyavyabhicAritvAdityasyaiva hetoH sA(sa)myAk]tvAt / yataH yat sAdhyasya vyabhicAri tat sAdhyAsAdhakamiti vyAptisattvAt / tasmAt yena sAdhyavyApakavyabhicAritvamiti hetuH kartavyaH tenApi akhaNDAbhAvatayA vaiyarthyaM nirasanIyam / tathAhi sAdhyavyabhicAritvaM bhinnam, sAdhyavyApakavyabhicAritvaM ca bhinnam / katham ? sAdhyavyabhicAritvena hetunA hradatvAderapi saGgraha AyAti, yathA yatra yatra hUdatvaM tatra dhUmavyabhicAritvaM vartate iti / atha ca sAdhyavyApakavyabhicAritvena hRdatvAdeH saGgraho na bhavati / yatra hUdatvaM tatra sAdhyavyApakadravyatvaprameyatvAdikaM tisstthtyev| tathA dvayaM bhinnm| sAdhyavyabhicAritvaM sAdhyavyApakavyabhicAritvaM ca bhinnam iti kRtvA sAdhyavyApakavyabhicAritvarUpahetuniSThA vyAptirvyApakapadaM vinA grahItuM na zakyate iti vyApakapadaM sArthakaM vAcyam / evaM mayA'pi sAdhyavyApakavyabhicAritvarUpo heturbhinnaH atha ca sAdhanAvacchinnasAdhyavyApakavyabhicAritvarUpo heturbhinnH| tathA ca sAdhanAvacchinnasAdhyavyApakavyabhicAritvarUpahetuniSThA Page #43 -------------------------------------------------------------------------- ________________ upAdhivAdaH vyAptiH sAdhanAvacchinneti vizeSaNaM vinA grahItuM na zakyate iti sAdhanAvacchinneti vizeSaNaM sArthakam / akhaNDAbhAvatayeti TIkA / akhaNDAbhAva'zabdena prakRtasAdhanAvacchinnasAdhyavyApakavyabhicAritvaM sAdhyavyApakavyabhicAritvApekSayA bhinnamityarthaH / akhaNDAbhAve'bhinnAbhAve ityarthaH / tathAcasAdhyavyApakavyabhicAritvamityasya sAdhyavyApakAbhAvavavRttitvamityarthaH / sAdhanAvacchinnasAdhyavyApakavyabhicAritvamityasya saadhnaavcchinnsaadhyvyaapkaabhaavvvRttitvaadi(ttitvmi)tyrthH| tatra ca sAdhyavyApakAbhAvo bhinnaH sAdhanA[vacchinna]sAdhyavyApakAbhAvo bhinna ityakhaNDAbhAvatayetyarthaH / spaSTaM tathA ca na vaiyarthyam ityarthaH spaSTo darzitaH / kiJca pakSadvaye'pi viziSTasAdhyavyabhicAraM viziSTasAdhyavyatirekaM vA prasAdhya pazcAt kevalasAdhyavyabhicAraH kevalasAdhyavyatireko vAsAdhanIyastathA cArthAntaraM kevalasAdhye hi vivAdo na tu vishisstte| atha prakRtasAdhyavyabhicArasiddhayarthaM viziSTasAdhyavyabhicAraH sAdhya iti cet / na / aprAptakAlatvAt / prathamaM sAdhyavyabhicAra evodbhAvyastatrAsiddhAvupAdhiriti cet, tarhi prakRtAnumAne nopAdhirdUSaNaM syaat| kiJca sAdhyavyabhicArahetutvena pakSadharmAvacchinnasAdhyavyApakavyabhicAra evopanyasanIyo nopAdhiH / kiJceti mUlam / pakSadvaye'pi sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamityekaH pakSaH / dvitIyastu pakSadharmetyAdikaH / atra pakSadvaye'pi dUSaNam / yathA prathamaM sAdhanAvacchinnasAdhyavyApakavyabhicAritvena kiM sAdhanIyam ? viziSTasAdhyavyabhicAritvaM sAdhanIyam, yathA sAdhanaM sAdhanAvacchinnasAdhyavyabhicAri / sAdhanAvacchinnasAdhyavyApakopAdhivya(1)bhicArIti pUrvaM sAdhanIyaM pazcAt kevalasAdhyavyabhicAraH sAdhanIyaH, yathA hetuH sAdhyavyabhicArI sAdhanAvacchinnasAdhyavyApakavyabhicAritvAditi zuddhasAdhyavyabhicAra: sAdhanIyaH / viziSTasAdhyavyatireko yathA idaM sAdhanavadadhikaraNaM sAdhanAvacchinnasAdhyAbhAvavat saadhnaavcchinnsaadhyvyaapkopaadhybhaavvttvaat| idaM pUrva sAdhanIyaM pazcAt zuddhasAdhyAbhAvaH pUrvavat saadhniiyH| tathA ca evaM ca sAdhane'rthAntaraM syAt / prakRtAnupayuktamarthamarthAntaraM yataH kevalasAdhye vivAdo'sti / [11A] tatra kevalena hetunA sAdhyaM saadhniiym| prativAdinA copAdhidAtrA sAdhyAbhAvaH sAdhanIyaH iti| viziSTasAdhyAbhAvasAdhanaM tu vyarthameva / yadi viziSTasAdhye vivAdaH syAt tadA viziSTasAdhyAbhAvasAdhanamupayuktaM syAt ityarthAntaraM spaSTamityarthaH / paramparayeti TIkA / pUrvaM viziSTasAdhyavyabhicAraH, tasya siddhayartham / prathamato viziSTasAdhyavyabhicAra: sAdhanIyaH, na cArthAntaramiti vAcyam / zuddhasAdhyavyabhicArasya zuddhasAdhyavyabhicArahetubhUto yo viziSTasAdhyavyabhicAraH tasya siddhayartham / athetIti prakRteti / prakRtaM sAdhyaM zuddhasAdhyam, tadvayabhicAro viziSTasAdhyavyabhicAritvena hetunA bhavatIti nArthAntaramityAzaGkArthaH / tadAnImiti TIkA / prathamato viziSTa Page #44 -------------------------------------------------------------------------- ________________ 26 tattvacintAmaNiTippanikA sukhabodhikA sAdhyavyApakavyabhicAritvena viziSTasAdhyavyabhicArasAdhanakAle viziSTasAdhyavyabhicAra AkAzrito nAsti, kintu zuddhasAdhyavyabhicAra evA''kAGkSitaH / apradhAnakAlatAlakSaNaM vA kAhnitAbhidhAnam / na tena zuddha[sAdhyAvyabhicAra evasAdhya ityarthaH / zaGkate prthmmiti| prathamaMmayA viziSTasAdhyavyabhicArona sAdhanIyaH, kintu zuddhasAdhyavyabhicAraeva viziSTasAdhyavyabhicAreNa sAdhanIyaH, viziSTasAdhyavyabhicArasya pareNAsiddhau udbhAvitAyAM . yathA viziSTasAdhyavyabhicAro'siddhaH pramANAbhAvAt ityasiddhau udbhAvitAyAm upAdhirudbhAvyaH / tathA ca sopAdhikatvena hetunA viziSTasAdhyavyabhicArasya siddhiriti prathamaM sAdhyavyabhicArasyaivodbhAvitatvAt nArthAntaramiti bhaavH| tatreti muulm|shuddhsaadhyvybhicaarsylinggiibhuuto yo viziSTasAdhyavyabhicArastasyAsiddhau pareNodbhAvitAyAmityarthaH / yathA'yaM hetuH sAdhyavyabhicArI pkssdhrmaavcchinnsaadhyvybhicaaritvaat|atrprennoktm - pakSadharmAvacchinnasAdhyavyabhicAro'siddhaH pramANAbhAvAt ityasiddhayudbhAvitAyAM viziSTasAdhyavyabhicArasiddhayartham upAdhivAdinA upAdhirudbhAvyaH tena nArthAntaramityAzaGkArthaH / tahIti muulm| yadi prathamaM zuddhasAdhyavyabhicAra eva sAdhanIya udbhAvanIya iti yaavt| tasya liGgIbhUto yo viziSTasAdhyavyabhicAra: tasyAsiddhau pareNodbhAvitAyAmupAdhirudbhAvanIyaH, tadA prakRtAnumAne upAdhirdUSaNaM na syaat| dhUmavAn vaDherityatropAdhirATraeNndhanaM dUSaNaM na syaat| tadA'trAnumAne'syopAdhitayA dUSaNatA syAt yadi sAkSAdanena svavyabhicAradvArA zuddhasAdhyavyabhicAraH sAdhanIyaH, sa tu na sAdhyate kintu viziSTasAdhyavyabhicAra eva, iti dhUmavAn vahnaH ityAdau upAdherdUSakatA na syAt sAkSAt zuddhasAdhyavyabhicAronnAyakata(?tA)yA abhAvAdityarthaH / nanviti TIkA / tvayoktam - yaH sAkSAt zuddhasAdhyavyabhicAronnAyakopAdhiH sa eva dUSaNam, paraM paramparayA viziSTasAdhyavyabhicAronnAyako ya upAdhiH sa dUSaNaM na bhavati / tatrocyate - sAkSAttvaM tyajatAM gauravAt, kintu yathAkathaJcideva zuddhasAdhyavyabhicAronnAyaka eva duussnnmiti| tathA caparamparayA zuddhasAdhyavyabhicAronnAyakasyApi dUSaka(Na)tvaM syAdityAzaGkArthaH / kiJceti mUlam / tvayoktam - prathamaM sAdhyavyabhicAra evodbhAvanIyaH / tasya liGgIbhUto yo viziSTasAdhyavyabhicArastasyAsiddhau pareNodbhAvitAyAmupAdhiH kimarthamudbhAvyate ? kintu pakSadharmAvacchinnasAdhyavyApakavyabhicAra evopanyasyatAm, [11B] kimarthamupAdhirupanyasyate ? yataH upAdhirupanyasto viziSTasAdhyavyabhicArasiddhayarthenocitaH kathamupAdhiH ? viziSTasAdhyavyabhicAreNa saha vyadhikaraNatvam, vyadhikaraNazca heturna bhavati tathA ca vaDhyAdihetoH pakSadharmAvacchinnasAdhyavyabhicArI pakSadharmAvacchinnasAdhyavyApakArTendhanavyabhicAritvAt / ayaM hetuH samAnAdhikaraNo bhavati, yato hetorvahnitvAdau pakSadharmAvacchinnasAdhyavyabhicAro'pi Page #45 -------------------------------------------------------------------------- ________________ upAdhivAdaH vartate atha ca pakSadharmAvacchinnasAdhyavyApakA.ndhanavyabhicAro'pi vartate iti kRtvA pakSadharmAvacchinnasAdhyavyApakavyabhicArasyaivodbhAvanaM kartavyaM na upAdheH, vyabhicAreNa saha vyadhikaraNatvAt / tadavyApyatayA veti ttiikaa|upaadheH viziSTasAdhyavyabhicAro vyApyatvenetyarthaH / katham ? yatra yatropAdhistatra tatra viziSTasAdhyavyabhicArovyApyatvenetyarthaH / yatra yatropAdhistatra viziSTasAdhyavyabhicAra iti nAsti / katham ? yathA vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra udbhUtarUpavattvam upAdhirbhavati / sa upAdhirvartate ghaTe / tatra bahirdravyatvAvacchinnapratyakSatvavyabhicAro nAstItyupAdhi(dheH) viziSTasAdhyavyabhicArAvyApyatA / tathA ca viziSTasAdhyavyabhicArasya vyApyo yo viziSTasAdhyavyApakavyabhicAraH sa evodbhAvanIyaH, prmupaadhino(dherno)dbhaavnmityrthH| syAdetat paryavasitasAdhyavyApakatve sati sAdhanAvyApaka upAdhiH / paryavasitaM sAdhyaM pakSadharmatAbalalabhyaM yathA zabdaH anityatvAtiriktazabdadharmAtiriktadharmavAn meyatvAt ityatra paryavasitaM yat sAdhyam anityatvaMtasyavyApakaM kRtktvmupaadhiH| yadi catathaivakRtakatvamapizabde sAdhyate tdaaanitytvmupaadhiH| taduktam - "vAdyuktasAdhyaniyamacyuto'pikathakairupAdhirudbhAvyaH paryavasitaM niyamayan dUSakatAbIjasAmrAjyAt' iti| __ paryavasiteti mUlam / paryavasitaM yat sAdhyaM tasya vyApakatve sati sAdhanasyAvyApaka upAdhiH / paryavasitamityasyArthamAha-paryavasite'pIti / pakSAdharmAteti mUlam / tathA ca pakSadharmatAbalalabhyaM yat sAdhya tasya vyApakatve sAdhanAvyApaka upAdhirityarthaH / udAharati - ythetimuulm| zabdaH pkssH|anitytvaatiriktaa ye zabdadharmAHguNAvazabdatvasattAdayaH tadatirikto yo dharmaH tadvAn ittisaadhym|prmeytvaaditi hetuH|atraanitytvaatirikto yodharmaH guNatvAdiH, tadatirikto dharmo bhavati ghaTatvam anityatvaMca, tatraghaTatvaMzabde bAdhAdevana sidhyati / arthAt anityatvameva sidhytiiti|anitytvN pakSadharmatAbalalabhyam, tasya vyApakaM bhavatikRtakatvaM yatrAnityatvaM tatra [kRtakatvam], kRtakatvamupAdhiH / yadi ceti mUlam / yadi kRtakatvamapi zabde tathaiva sAdhanIyam yathA zabdaH kRtakatvAtiriktazabdadharmAtiriktadharmavAn prameyatvAt ityAkAreNa sAdhyate, tadA anityatvamupAdhiH syaat| atra pakSadharmatAbalalabhyaM sAdhyaM kRtakatvam, tasya vyApakaM bhavati anityatvaM yatra kRtakatvaM tatrAnityatvam, atha ca sAdhanaM prameyatvaM tasyAvyApakaM yathA yatra yatra prameyatvaMtatra tatra anityatvamiti nAstiAkAze vyabhicArAdityarthaH / tathA ceti ttiikaa| bAdhAnunnItaH pakSetaraH parvatetaratvAdiH tatra avyAptirna bhvti| paryavasitapadAbhAve yathAzrute tatrAtivyAptiH bhavati, paryavasitapade na bhvtiiti| paryavasitaM sAdhyaM pakSadharmatAbalAt parvatIyo vahniH, tadvyApakaM Page #46 -------------------------------------------------------------------------- ________________ 28 tattvacintAmaNiTippanikA sukhabodhikA parvatetaratvaM na bhavati / parvatIyavahniH parvate tatra vartate [parvatetaratvaM nAstItyarthaH / yadyapIti ttiikaa| yatropAdhistatra vyabhicAraH iti vyabhicAra upAdheApako bhavati / prakRte ca zabdo'nityaH iti / yadi prakRtAnumAne vyabhicAro nAsti kathaM yatra yatra prameyatvaM tatrAnityatvAtiriktazabdadharmAtiriktadharmavattvaM vidyate ?, yathA prameyatvaM ghaTe'sti tatrApi anityatAriktapakSadharmAtiriktadharmo bhavati ghaTatvam, [12A] tadvartata eva vyabhicAra: iti| tathA copAdhi rvyApako bhavati, paryavasitapade na bhvtiiti| paryavasitaMsAdhyaM pakSadharmatAbalAt, vyabhicAra: upAdhivyApakIbhUtaH, vyabhicAranivRttau upAdherapi nivRttiH [vyApyanivRttiH] vyApakanivRttAviti nyAyAt / tathA ca vyabhicArAbhAve kathamatrAnumAne upAdhirityAzaGkArthaH / madhye zaGkate - naceti ttiikaa| prakRte vyabhicAro'pi vrtte| katham ? yadyapi anityatvAtiriktazabdadharmAtiriktadharmavattvena saha vyabhicAro nAsti ghaTatvapaTatvAdikamAdAya sarvatra prameyatvAdhikArANe sAdhyasattvAt tathApiprakRtAnumAne pakSadharmatAbalalabhyaMyat sAdhyaM tadvayabhicAramAdAya sopAdhikatvamupapAdyate tadA dhUmasyApi sopaadhik]tvaapaattiH| pakSadharmatAbalalabhyaM sAdhyaM parvatIyavahniH, tena samaM dhUmasyApi vyabhicAro vartate, yathA yatra yatra dhUmastatra parvatIyavahririti vyAptirnAsti mahAnasAdau parvatIyavahverabhAvAt iti kRtvA dhUmasyApi paryavasitasAdhyena saha vyabhicArasattvAt sopAdhiAkAtvaM syAdityarthaH / tthaapiiti| satpratipakSe virodhamAtraM tatra prayojakam / tathA cAnena kRtakatvarUpopAdhinA vyabhicArAnumAnaM pUrvoktayuktyA kartuM yadyapi na zakyate tathApi svavyatirekadvArA upAdhivyatirekadvArA satpratipakSonnayanaM kartuM zakyate, yathA zabdo nAnityaH akRtakatvAt [ityatra] upAdhirvartate kRtakatvaM tadabhAvena sAdhyAbhAvasAdhanaM kartuM zakyate, eva iti kRtvA kRtakatvasatpratipakSotthApakatayA prakRtAnumAne dUSaNatvaMparaMvyabhicArAbhAvAt vyabhicAronnAyakatayA na dUSaNatvamiti ratnakozakAramatatAtparyam / zaGkate na ceti / kRtakatvasopAdheH svavyatirekadvArA kathaM satpratipakSotthApakatayA dUSakatvam ?, yataH zabdo nAnityaH kRtakatvAbhAvAt ityeva hi satpratipakSotthApanam / tatra ca zabde kRtakatvA[bhAvA]diti hetuH svarUpAsiddhaH zabdasya kRtakatvAdityAzaGkArthaH / shbdeti| satpratipakSotthApanaM tu upAdhidAtrA kartavyam / prakRte copAdhidAtA zabdanityatAvAdI mImAMsakaH eva / tanmate akRtakatvAditi na svarUpAsiddhaH / tanmate zabdasya nityatvenAkRtakatvAt ityarthaH / ata eveti / yata eva mImAMsakamate zabdo'kRtakaH ata eva mImAMsakaM prati zabde'kRtakatvasAdhanaM yadi cetyanena granthena agre nikaTe AzaGgya niSidhyate / anyathA yadi tanmate zabdaH kRtakaH tadA taM prati zabde kRtakatvasAdhanamanavasaraduHsthaM syAdityarthaH / yadicetIti TIkA / yadi ceti sphuTaM vyAkhyAnam / mUlavyAkhyAne prAcAM saMmatimAha - taduktamiti mUlam / vAdyukteti / vAdinoktaM yat sAdhyamanityatvAtiriktazabdadharmAtiriktadharmavattvaMtanniyamacyuto'pi tena niyamacyuto'pi tasyAvyApako'pItyeva / tathAhi - yatrAnityatvAtiriktazabdadharmAtiriktadharmavattvaM tatra kRtakatvamiti nAsti, gagane vyabhicArAt / gagane anityatvAtiriktetyAdidharmaH zabda e(i)vatadvattvaM vartateevaparaMtatra kRtakatvaMnAstIti vAdyuktasAdhyAvyApako'pyu Page #47 -------------------------------------------------------------------------- ________________ 29 upAdhivAdaH pAdhirudbhAvanIyaH yato yadyapi vAdyuktasAdhyAvyApakobhavati tathApi pakSadharmatAbalalabhyaM yat sAdhyamanityatvaM tasya vyApakaH kRtakatvarUpa upAdhirbhavatyeva / tatra hetumAha - dUSAkAteti mUlam / [12B] dUSakatAbIjaM yat stprtipkssotthaapktvaam]| teSAmeva mate yatropAdhistatrAvazyaM vyabhicAra iti upAdheravazyaM vyabhicAravyApyatA / yeSAM ca mate satpratipakSotthApakatayA dUSakatvaM teSAM mate vyabhicAravyApyatA nAsti, yathA yatropAdhistatrAvazyaM vyabhicAra iti niyamo naasti| tathA ca zabdo'nityatvAtiriktazabdadharmAtiriktadharmavAniti anumAne vyabhicArAsattve nopAdhisattvaM viruddhamitibhAvaH / anyathApIti ttiikaa|stprtipkssotthaapktaapksse'piityrthH / ratnakozakAramate zaGkate - nnviti| parvato vahnimAn dhUmAt ityatra sadanumAne'pi pASANavattvamupAdhiH syAt / tasyApi paryavasitaM sAdhyam / parvatIyo vahniH pakSadharmatAbalAt parvatIya eva vahniH sidhyati / yatra dhUmastatra na pASANavattvamityapi sAdhanAvyApakatvaM mahAnase vyabhicArAdastIti / madhye zaGkate - na ceti / tatrAnumAne paassaannvttvmupaadhirbhvtu| nacasadanumAne kathamupAdhiritivAcyam, yathAzabdo'nityatvAtiriktetyata(ktetyAdi) sadanumAne'pikRtakatvamupAdhiH syAdeva / yathA zabdo'nityatvetyAdi sadanumAne prameyatvaM hetuH, tasyAvyabhicaritasyApi yathA kRtakatvalakSaNopAdhimattvam, tathA saddhetorapi dhUmasya pASANavattvamupAdhiH syAdityAzaGkArthaH / pakSavRttitveneti TIkA / prameyatvahetau kRtakatvopAdherasya pASANavattvasya ca mahAn vizeSaH / yathA kRtakatvamupAdhiH pakSe zabde nAsti iti kRtvA kRtakatvamupAdhiH svavyatirekeNa satpratipakSotthApanakSamo bhavati / pASANavattvaM ca parvate'pi vartate iti na tasya vyatirekadvArA satpratipakSotthApakatvaM yataH pASANavattvasya parvate abhAvo nAstIti / tena kathaM na parvato vahnimAn pASANavattvAbhAvAdityevaM satpratipakSotthApanaM kartavyamiti / satpratipakSAnutthApake pASANavattve'tivyAptiriti / ratnakozakAramate doSe satyeva dUSaNAntaramAhetyAbhAsArthaH / evaM hIti ttiikaa| ___ anena pakSadharmasAdhanAvacchinnasAdhyavyApakopAdhiH saMgRhyate tAdRzasAdhyasya paryavasitatvAditi / tnn| evaM hi dvayaNukasya sAvayavatve siddhe dvayaNukamanityadravyAsamavetaM janyamahattvAnadhikaraNadravyatvAt ityatra niHsparzadravyasamavetatvamupAdhiH syAt, bhavati hi nityadravyasamavetatvaM paryavasitaM sAdhyaM tasya vyApakaM sAdhanAvyApakaM ca / kiJca pakSadharmatAbalalabhyasAdhyasiddhau niSphala upAdhiH tadasiddhau ca kasya vyApakaH, na hi sopAdhau pakSadharmatAbalAt sAdhyaM sidhyati yasya vyApaka upAdhiH syaaditi| __ aneneti mUlam / paryavasitasAdhyavyApakatve sati sAdhanAvyApakamityupAdhilakSaNena pakSadharmAvacchinnasAdhyavyApakaH atha ca sAdhanAvacchinnasAdhyavyApakaH anayorapyupAdhau saGgrahaH, tayorapi pakSadharmatAbalalabhyasAdhyavyApakatvAt / tAdRzasAdhyasyeti mUlam / pakSadharmatAvacchinnasAdhyasya sAdhanAvacchinnasAdhyasyetyarthaH / tathA ca Page #48 -------------------------------------------------------------------------- ________________ 30 tattvacintAmaNiTippanikA sukhabodhikA tatrasthale dvaye'pi paryavasitaM sAdhyaM pakSadharmAvacchinnaM sAdhyamatha ca sAdhanAvacchinnaM sAdhyaM tadvyApakatvAt dvayorapi upAdhitvamiti ratnakozakAramate paryavasitaH arthaH / etanmataM dUSayati - tanneti / evaM hIti mUlam / dvayaNukaM sAvayavaM janyamahattvAnadhikaraNadravyatvAt ityanenAnumAnena dvayaNukasya sAvayavatve siddhe tad vyaNukaM pakSa; anityadravyAsamavetaM janyamahattvAnya(na)dhikaraNadravyatvAt aakaashvt| atrAnumAne niHsparzadravyasamavetatvamupAdhiH syAt paryavasitasAdhyavyApakatvAt / tathAhi - paryavasitaM sAdhyaM nityadravyasamavetatvam, tadvyApakatvaM niHsparzadravyasamavetatvasya vartate yatra yatra nityadravyasamavetatvaM tatra tatra niHsparzadravyasamavetatvaM yathA zabde ityevaM sAdhyavyApakatA, sAdhanAvyApakatA yathA sAdhanaM janyamahattvAnya(na)dhikaraNadravyatvaM tadvyApakatA niHsparzadravyasamavetatvasya nAsti, janyamahattvAnadhikaraNadravyatvaM vartate gagane niHsparzadravyasamavetatvaM nAsti iti saadhnaavyaapktaa'pystiityrthH| asamavetatve'pIti ttiikaa| [13AJ vyaNukasya sAvayavatve siddhe iti yadi nocyate tadA nityadravyAsamavetaM cet tadA'samavetamevA''yAsyati [iti] kRtvA asamavetaparyavasAnavAraNAya sAvayavatve iti uktam / tathA ca dvynnkNsaavyvNbhvti| atha cAnityadravyAsamavetaM tadAparyavasitaM nityadravyasamavetameveti tdvyaapktvmstyevopaadherityrthH| janyetIti ttiikaa| janyapadakRtyamAha - atreti| yadihetau janyapadaM na dIyate tadA mahattvAnya(na)dhikaraNadravyatvAdityeva hetuH pryvsitH| tathA ca vyAptigrahasthalameva nAsti yato mahattvAnadhikaraNadravyatvaM nAsti / kutaH ? tadabhAvAt / nanu paramANuSvi(bve)va mahattvA[?nAdhikaraNadravyatvaM vartate ityata Aha - paramANoH ] eva [AsiddhIti TIkA / tathA ca paramANurevAsiddhaH / kutra mahattvA[?na]dhikaraNadravyatvaM pratIyeta yenAnityadravyAsamavetatvarUpasAdhyasya vyAptigrahaH syAdityarthaH / nanu manasi mahattvAnadhikaraNadravyatvaM vartate anityadravyAsamavetatvamapi vartate, tatraiva vyAptigraho bhaviSyati iti kiM janyapadenetyata Aha - manasa iti| tathA camanaso'NutvAsiddhidazAyAM manovaibhavavAdimate manasi mahattvaMgaganavat samAgatameva / tena mano'pina mahattvAnadhikaraNadravyaM yena tatrAnityadravyAsamavetatvasya mahattvAnadhikaraNadravyatvena vyAptigrahaH syAt / tathA ca janyapade datte mahattvAnadhikaraNadravyatvasya gaganAdau prasiddhatvAt tatraiva vyAptigrahaH / yadyapi gaganAdau mahattvaM vartate tathApi tad mahattvaM na janyaM tathA cajanyatvarUpavizeSaNAbhAvakRtajanyatvaviziSTamahattvAbhAvasya sattvAt tatra vyAptigrahaH sukara evetibhaavH| vastuta iti|jnymhttvtvNcjaatirevsaamaanyto mahattvatvavyApyaM yathA paramamahattvatvaM mahattvatvasya vyApyaM tathA ca na janyapadavizeSaNaM yena vaiyarthyaM syAt / paramANusiddhidazAyAmapi manaso'NutvasiddhidazAyAmapi janyamahattvatvasya jAtitvAnaGgIkAre'pi na kSatirityAha - akhaNDAbhAva iti TIkA / vyatirekavyAptau yathA yatrAnityadravyAsamavetatvAbhAvaH tatra janyamahattvAnadhikaraNadravyatvAbhAvo ghaTavat tatra ca janyamahattvAnadhikaraNadravyatvAbhAvo vyApakaH, na hi vyApake vyarthavizeSaNaM dUSaNAvaha na vA vaiyarthyamapi / tathAhi - mahattvAnadhikaraNa Page #49 -------------------------------------------------------------------------- ________________ 31 upAdhivAdaH dravyatvAbhAvAt janyamahattvAnadhikaraNadravyatvAbhAvo'bhinna evAkhaNDaH / na hi tatrAbhAve janyatvaM vizeSaNaM yasya vaiyrthymaashngkyet| ekadharmiNi vyApyatvAvacchedakadharmAkrAnte vyApyatAvacchedakadharmetaraghaTitAtvAmeva vaiyarthyabIjaM yathA nIladhUmatvamekasmin dharmiNi dhUme dhUmatvarUpavyApyatAvacchedakAkrAnte nIladhUmatvarUpavyApyatAvacchedakAkrAntatatsAmAnAdhikaraNyena ghaTitatvaM vaiyarthyabIjam / dhUmaprAgabhAvatvAdau tu dhUmatvAdivyApyatAvacchedakAntaraghaTitatve'pi dhUmatvena saha dhUmaprAgabhAvatvasya sAmAnAdhikaraNyavirahAt dhUmatvaM yadi dhUmaprAgabhAve varteta tadA sAmAnAdhikaraNyaM syAttathA catatra sAmAnAdhikaraNyavirahAtna vaiyrthym|vaiyrthyN hi saamaanaadhikrnnyvyaapytaavcchedkaantrghttittvm| tathAcajanyamahattvAnadhikaraNatvaviziSTadravyatvAbhAvatvasyanasamAnAdhikaraNavyApyatAvacchedakAntaraghaTitatvamiti bhAvaH / yo mahattvAnadhikaraNadravyatvAbhAvaH sa tu bhinna eva / na hi tena ghaTite jnymhttvaanaadhikrnndrvytvaabhaavH| tasya [13B] akhaNDAbhAvatvAditi bhAvaH / nanu vahnimAn nIladhUmAt ityatrApi nIladhUmatvaM vyApyatAkcchedakaM bhavatyeva, tadeva vyApyatAvacchedakaM yaddharmAvacchedena vyAptirgRhyate, tadeva vyApyatAvacchedakaM nIladhUmatvAvacchedena vyAptigrahe na kiJcit bAdhakam / tadvAdhakaM tu vyabhicArAdikaM tatra tatra vartata eva / nIladhUmAditiprayogetupuruSastu adhikena nigRhyate, tadapyanvayavyAptAveva na tu vytirekvyaaptau|niildhuumaabhaavsyaakhnnddaabhaavtyaa na vaiyarthyamiti puruSadoSa eva na tu vastudoSaH / tathA ca prakRte'pi janyamahattvAnAdhikaraNadravyatvaM vyApyatAvacchedakameva / vyabhicArAvArakavizeSaNasyApi vyAptigraho(hau)payikatvAcca sArthakatvamiti bhAvaH / anyathA ayamabhidheyaH prameyatvAt, prameyatvamityatra pramAviSayatvamityatra viSayatvAdityevAstu kiM pabhApadena ityapi vaktuM sukaratvAt tathA ca na abhidheyatvaprameyatvayorapi vyAptigrahaH syAt / anya iti asvarasodbhAvanam, tadbIjaMtu upaadhyudbhaavnpraarthtyaa| vastudoSavirahe'pipuruSadoSasya adhikatvarUpasya tatra vartamAnatvAt tasya tvanuddhAra eveti|apritiasvrsbiijm|ythaajnymhttvtvsy jAtitve janyamAtravRttitvecajanyamAtravRttitvajAterjanyatAvacchedakatvaniyamena janyamahattvatvasya janakatAvacchedakaM mRgym| tattu na smbhvti| na hi bahutvaM janakatAvacchedakam, vyavayavArabdhe mahadghaTe vybhicaaraat| tatrAvayavagatamahattvameva jnymhttvm|n caavayavamahattvameva janakatAvacchedamastu, trasareNau vybhicaaraat|anythaa taddharmAvacchinnaMsya AkasmikatApatteH(ttiH) anveti] / TIkA drvypdmiti|ytr yatra anityadravyAsamavetatvaMtatra tatra niHsparzasamavetatvamityevAstu kiM dravyapadenetyAhasamavyAptIti / yanmate samavyApta eva upAdhiH tanmatamavalambya dravyapadaM dattam / dravyapadA'dAne tu samavyAptatvaM nAsti, yatraniHsparzasamavetatvaM sattAdau tatra nAnityadravya(vyA)samavetatvam anitye ghaTAdau sattAyAH samavAyAditi na samavyAptiH / dravyapade datte tu yatra niHsparzadravyasamavetatvaM tatrA[nityadravyAsamavetatvam, paramANau sparzasya vidyamAnatvAnna tatra niHsparza[dravyatvAm ata eva na vyaNuke niHsparzadravyasamavetatvamiti bhAvaH / tathA ca 1. zabdAdau / iti pratau ttippnnii| Page #50 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA paryavasitasAdhyavyApakatvaM naasti| tathAhi paryavasitaM ca sAdhyaM pakSadharmatAbalalabhyaM sAdhyam, pakSadharmatAbalalabhyaM ca sAdhyaM vyaNukavRtti, yat sAdhyaM na hi tasyAvyApakaM niHsparzadravyasamavetatvaM tatraiva vyabhicArAditi bhAvaH / na ativyAptiriti ttiikaa|aniHsprshdrvyaasmvettve itibhaavH| tathAca dvayaNukaMsAvayavaM niHsparzadravyasamavetatve janyamahattvAnadhikaraNadravyatvAt ghaTavat ityatropanyaste niHsparzadravyasamavetatvarUpopAdhau nAtivyAptiritibhAvaH / tadupAdheH pakSadharmatAbalalabhyadvayaNukavRttisAdhyasyAvyApakatvAdityarthaH / iti pUrvapakSagranthaH / graM. 1350 // |athopaadhivaadsiddhaantH| atrocyate yadvyabhicAritvena sAdhanasya sAdhyavyabhicAritvaM sa upAdhiH, lakSaNaM tu paryavasitasAdhyavyApakatve sati sAdhanAvyApakatvam, yaddharmAvacchedena sAdhyaM prasiddha tadavacchinnaM paryavasitaM sAdhyam, sa ca dharmaH kvacit sAdhanameva, kvacit dravyatvAdi, kvacit mahAnasatvAdi, tathAhi samavyAptasya viSamavyAptasya vA sAdhyavyApakasya vyabhicAreNa sAdhanasya sAdhyavyabhicAraH sphuTa eva vyApakavyabhicAriNaH tadvyApyavyabhicAraniyamAt, sAdhanAvacchinna-pakSadharmAvacchinnasAdhyavyApakayo: vyabhicAritvena sAdhanasya sAdhyavyabhicAritvameva, yathA dhvaMsasyAnityatve sAdhye bhAvasya, vAyoH pratyakSatve sAdhye udbhUtarUpavattvasya ca, vizeSaNAvyabhicAriNi sAdhane viziSTavyabhicArasya vishessyvybhicaaritvniymaat| / atha siddhAntaH / kartavyeti ttiikaa| karaNIyaM yad upaadhilkssnnm| lakSaNaM tu pryvsitetyaadinaa| tasya lakSyatAvaccheda[ka]mAha - [14A] saGgrAhyaM lakSyatAvacchedakam / nanu anumityAdilakSaNe lakSyatAvacchedakAnirUpaNe'pi yathA lakSaNaM kRtaM tathA prakRte'pi upAdhilakSaNaM kriyatAm kiM lakSyatAvacchedakanirUpaNeneti cet tatrAyamAzayaH / lakSaNaM tvidAmityAdinA paryavasitasAdhyavyApakatve sati sAdhanAvyApakatvamiti lakSaNaM nirUpitam, tasya ca lakSaNasya yanmate satpratipakSotthApakatayA upAdherdUSakatvaM tanmate sAdhanAvyApakapadaM vyarthameva, hRdo vahnimAn dhUmAt.ityatra vahrisAmagrIrUpopAdhau satpratipakSonnAyakatayA tanmate lakSyatvenAbhimate avyAptizca syAt, tathA ca lakSaNaM tvityAdigrantho'pina snggcchte| tasmAt vyabhicAronnAyaka eva lakSyatvenAbhimata iti manvAnaH satpratipakSotthApakatayA dUSakopAdhimalakSyatvena pariharan lakSyatAvacchedakaM prakRte nirUpayatIti bhAvaH / yadyabhicAritveneti TIkA / nanu yadyabhicAritveneti mUle tRtIyAyAH ko vA'rthaH ? yadi karaNe tRtIyA tadA dhUmavAn vahnaH ityatra ArTendhanavyabhicAritvaM na dhUmavyabhicAritve kaarnnm| dhUmavyabhicAritvaM hi dhuumaabhaavvdvRttitvm| tatra ca vRttitve Page #51 -------------------------------------------------------------------------- ________________ upAdhivAdaH svarUpasambandhavizeSedhUmAbhAvavatsaMyogitvevAdharme ArdaindhanAbhAvavatsaMyogitvasyaArdradhanavyabhicAritvasya na kaarnntvm|n hi vyApakavyabhicAro vyApyavyabhicAre kAraNaM yena karaNe tRtiiyaasyaat| kintu jJApake eva tRtIyA / jJApakaM tu jnyaanjnktvm| tathA ca yadyabhicAreNa ydvybhicaarjnyaaneneti| yadvayabhicArapadaM yadvayabhicArajJAnaparam / tathA ca yadvayabhicArajJAnaM yadvayabhicArapramApakamiti mUlasya bhAvaMprakAzayan lakSaNe pramIyate iti padaM pUrayan Aha - linggeneti|linggjnyaanvidhyaa jJApakatvam, svaniSThA vyAptiH, pakSadharmAviSayakajJAnena prmaapkenetyrthH| pramIyate itiprmaapdm|vhnimaan dhUmAt ityatrabhrameNa vyaja(a)navattvavyabhicAreNa yatradhUme vahivyabhicAritvasyabhramAnumitirjAtA ttraativyaaptivaarnnaayprmaapdm|ydybhicaaritven liGgenetyatrApiitthaMpramApadaMdeyameva, anyathA dhUmavAn vaheH ityatra vahrisAmagrIvyabhicAritvena liGgena bhrameNa vaDhedhUmavyabhicAritve pramApite vahrisAmagra yAmativyAptiH tadvAraNAya prameti padamiti bhaavH| ___ saadhnsyetisaadhnpdNprkRtsaadhnaarthkm|anythaavhnimaandhuumaat ityatra vahnisAmagrIvyabhicAritvaliGgasya prameyatve dravyatvAdau vA vahivyabhicAronnAyakatvena tatrAtivyAptiH syAt tadanurodhena tadvAraNAya saadhnsyeti| tacca yadyapiprameyatvAdau vahivyabhicAronnAyakaM tathApina liGgasyadhUmAtmano vahivyabhicAronnAyakamitina ttraativyaaptiriti|saadhyetiprkRtsaadhymityrthH |anythaa vahnimAndhUmAt ityatra vyaJjanavattvavyabhicAritvasya vyApyIbhUtavahivyabhicAritvonnAyakatvasya prakRtaliGge dhUme'pi sambhavAt tatrAtivyAptivAraNAya sAdhyapadaM prakRtasAdhyaparam, tathA cayadyapi vyaJjanavattvavyabhicAritvasya svavyApyIbhUtavahnivizeSavyabhicAronnAyakatvaM tathApi na prakRtasAdhyavyabhicAronnAyakAtvAmiti vyaaptiH| ttraakaashetyaadi| ayamAkAzavAn dravyatvAt ityatra ghaTaH upAdhiH syAt, upAdhitvena lakSyaH syAt / tathA calakSaNaM tvityAdinA kRtaM lakSaNaM tatra na [14B] gacchatIti avyAptiH syAditi bhAvaH / lakSyatAvacchedakaM tu tatra .gacchatyeva / yathA dravyatvaM gaganavyabhicAri gaganAtyantAbhAvavRtti ghaTavyabhicAritvAt / yatra yatra ghaTavyabhicAritvaM tatra gaganavyabhicAritvaM paTatvavat vRttimatsu yAvatsveva gaganavyabhicAritvasya vartamAnatvAt ityAzaGkArthaH / nanu ghaTavyabhicAritvasya vyarthavizeSaNatvena gaganavyabhicAritvonnAyakamityAha - ghaTavyabhicAritvaM hIti / ghaTavyabhicAritvapadArthaM vivRNoti- ghttaatyntaabhaaveti|ghttaatyntaabhaavH ghaTAnadhikaraNaghaTatvAvacchinnaghaTAtyantAbhAvavavRttitvaM vaktavyam, anyathA kapAlatve'pi ghaTavizeSAbhAvavavRttitvAt ityatra hetau vRttitvAt ityasyaiva sArthakatve adhikaMvyarthaM gaganavyabhicAritvasya vRttimnmaatrvRttitvaat|vRttitvsyaivghttvybhicaaritvghttkiibhuutsy sArthakatve zeSavaiyarthyAditi bhAvaH / nanu vyabhicAravArakavizeSaNamapi vyAptigraho (hau)payikatayA sArthakameva / yaniSThetyAdinA siddhAntitatvAt saarthktvsy| tathA caghaTavyabhicAritvasya vaiyarthe'pigaganavyabhicAronnAyakatvasya vidyamAnatvAt ativyAptiH syAt / yadvA vyarthavizeSaNatvamanvayavyAptAveva, na vytirekvyaaptaaviti| tathA Page #52 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA cAnvayavidhayA'gamakatve'pighaTavyabhicAritvasyavyatirekavidhayaiva gmktvmstu| tathA catatrAtivyAptiratidRDhavetyata Aha-sAdhyasAmAnAdhikaraNyeti / yadyabhicAritvenetyatra yatpadArthaH sAdhyasA(sa)mAnAdhikaraNatvena vishessnniiyH| tathA caghaTaH nasAdhyasamAnAdhikaraNona gaganasamAnAdhikaraNaitinaghaTe'tivyAptiH ggnsyaadhikrnnvirhaat| na sAdhyasAmAnAdhikaraNyaM sAdhyavyabhicAritvamunnIyate ityatra sAdhyapadaM vA vRttimatpadamityarthaH / tathA ca naghaTe'tivyAptiH ggnsyaavRttimttvaat|nnu vAyuHpratyakSaHpratyakSasparzAzrayatvAtityatra udbhUtarUpopAdhau avyAptiH / na hi udbhUtarUpavattvavyabhicAritvaM zuddhaM pratyakSatvavyabhicAronnAyakam, rUpAdAveva vyabhicArAt / tathAhi rUpe rUpatvasyodbhUtarUpavyabhicAritvAt pratyakSavyabhicAritvazUnyatvAcca na tayoH pratyakSavyabhicAritvodbhUtarUpavyabhicAritvayorvyAptiH yena udbhUtarUpavyabhicAritvaM pratyakSatvavyabhicAronnAyakaM syAt ityata Aha - sAdhanapakSadharmeti / aye(gre) sphuTamiti kiJcidvizeSaNadAnenetyarthaH / yathA pratyakSasparzAzrayatvaM pratyakSatvavyabhicAri bahirdravyavati udbhUtarUpavyabhicAritvAt yathA gaganam / rUpatvaM tu na bahirdravyavat iti na tatra vyabhicAraH / tathA ca itthaM udbhUtarUpavyabhicAritvasyApi pratyakSatvarUpasAdhyavyabhicAronnAyakatvaM sambhavatyeva / evaM sa zyAmo mitrAtanayatvAt ityatra shaakpaakjtvmupaadhiH| tatra yadyapi zAkapAkajavyabhicAritvasya kAkatvAdau zyAmatvavyabhicAritvaM tathApi kiJcidvizeSaNadAnena saadhyvybhicaaronnaayktvNsmbhvtyev| yathA mitrAtanayatvaM zyAmatvavyabhicAri mitrAtanayatvavati zAkapAkajatvavyabhicAritvAt / itthaM vyabhicAronnayanasamarthe sAdhanapakSadharmAvacchinnayoH upAdhyoH nAtivyAptiriti bhAvaH / tathA ca tatra lakSyatAvacchedakasattvAt lakSaNaM tvityAdinA kRtalakSaNasya gamane'pi nAtivyAptiriti bhAvaH / nanu pramIyate ityatra pramA vizeSaNaM vA upalakSaNaM vA ? Adye yatra sAdhyavyabhicArAnumitirna [15A]jAtA ttraavyaaptiH| upalakSaNatve upalakSyatAvacchedakadharmavirahAtnopalakSaNatvaM vaktuM zakyam, na hyupalakSaNatAvacchedakadharma(1)saMbhave upalakSaNaM smbhvti| tathA ca vyAptireva syaat| tathA ca pramAyogyatA vAcyA / sA ca vyApti(ptiH) pakSadharmatA [c]| tathA ca pramApadaM [na] tadvatitatprakAratvaparaM kintvanumitisAmAnyaparam, tadvatitatprakAratvasya vivakSaNe pryojnvirhaat| ta(na) hi bhrameNa tadunnAyake vyaJjanavattvAdau ativyaaptivaarnnaay|tv(tr) bhrameNonnAyakatvasambhave'pivyAptipakSadharmatAvirahAtna tatrayogyatetinAtivyAptiH / yadvayabhicAritvenetyasya cAyamartho vaktavyaH / yadvayabhicAritvaM yatsA(sa)mAnAdhikaraNIbhUtayatkiJcidvayaktyadhikaraNavRttitvaM sAdhyavyabhicAritvavyApyasAdhanavRttitvaM ca tatra sAdhane upAdhiH / yogyatA vyAptiH pakSadharmatA ca / unnAyakatvam unnayanayogyatA / sA ca vyAptiH pakSadharmatA [ca] / sAdhanavRttItyanena pakSadharmatA darzita(tA), sAdhyavyabhicAritvasAdhane sAdhanasyaiva pakSatvAt / yathA dhUmavAn vahnaH ityatra vahidhUmavyabhicArI ArTendhanavyabhicAritvAt ityatra vaDheH pksstvm| yadabhAvAdhikaraNetyAdikaMtu sAdhanAvacchinnapakSadharmatAvacchinnasAdhyamAtravyApakasya zuddhasAdhyAvyApakasyodbhUtarUpasya vyabhicAritvaM yadyapi na sAdhyavyabhicAritvavyApyaM tathApi na Page #53 -------------------------------------------------------------------------- ________________ 35 upAdhivAdaH / tatrAvyApsiH / yathA vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra udbhUtarUpe upAdhau udUtarUpAbhAvAdhikaraNIbhUtayatkiJcidvayaktyadhikaraNe vAyau yavRttitvasAmAnyaM vAyuvRttitvasAmAnyaM sAdhyavyabhicAritvasya pratyakSavyabhicAritvasya vyApyaM bhavatyeveti na tatrAtivyAptiH / sAmAnyapadaM tu vahnimAn dhUmAt ityatra vyaJjanavattve ativyAptivAraNAya / tathAhi vyaJjanavattvAbhAvAdhikaraNIbhUtayatkiJcidadhikaraNaM parvatAdiH tadvRttitvaM sattAdau vartate / tatra ca sAdhyavyabhicAritvasya ca vyApyatve'pi ativyAptisambhavAt / na parvatavRttitvasAmAnyaM sAdhyavyabhicAritvavyApyamiti na tatrAtivyAptiH / parvatavRttitvasAmAnyamadhyapraviSTasya dhUmaniSThavRttitvasya sAdhyavyabhicAritvavyApyavirahAt na tatra unnayanayogyateti bhAvaH / ___ evaM lakSyatAvacchedakamuktvA lakSaNamAha - lakSaNaM tviti mUlam / pryvsiteti| paryavasitapadaM sAdhanAvacchinnapakSadharmAvacchinnodAsInadharmAvacchinnazuddhasAdhyAnAM saGgrahAya / anyathA ekataropAdAne anyatarasmin vyAptiH / lakSaNe paryavasitapadArthaM nirUpayati - yaddharmeti / paryavasitaM ca sAdhyaM yaddharmAvacchedena sAdhyaM prasiddha taddharmAvacchinnasAdhyavyApakatve taddharmAvacchinnasAdhanAvyApakatvam, na tu pakSadharmatAbalalabhyaM pUrvoktadUSaNAt / tacca vyaNukaM sAvayavaM janyamahattvAnadhikaraNadravyatvAt ityatra niHsparzadravyasamavetatvamupAdhiH syAt, tatra ca lakSaNamativyAptaM tadupAdheH pkssdhrmtaabllbhysaadhyvyaapktvaaditi|sceti muulm| sadharmaH paryavasito dharmaH / kvaciditi mUlam / zuklaghaTaM pakSIkRtya ghaTaH zyAmo mitrAtanayatvAt ityatra zAkapAkajatvamupA(tvopA)dhau sAdhanaM mitrAtanayatvameva paryavasito dharmaH / nIlAnyaghaTapakSIkaraNe tu zuklaghaTazyAmamitrAtanayatvAnyataratvadharmamAdAya pakSadharmo'pi sambhavatIti [15B] nIlA?Anya]ghaTapakSIkaraNam / sAdhanameveti atra evakAreNa pakSadharmAvacchinnasya vivacchedaH (vicchedH)| kvciditi| vAyuH pratyakSaH prameyatvAt ityatra mahattvopAdhevyatvAvacchinnasAdhyavyApakatvAt dravyatvameva paryavasito dharmaH / kvaciditi mUlam / parvato mahAnasIyavahnimAn dhUmAt ityatra vyaJjanavattvopAdhau mahAnasatvaM paryavasito dharmaH, mahAnasatvAvacchinnasAdhyavyApakaM vyaJjana[vat]tvam, taddharmAvacchinnaM sAdhanamayogolakIyavahirUpaM tsyaavyaapkmiti| .. nanviti TIkA / sAdhyaprasiddhayavacchedakasya, sAdhyaprasiddhiH sAdhyajJAnam, tasyAvacchedakaM yaddharmitAvacchedakam, yathA mitrAtanaye zyAmatvam ityatra mitrAtanayatvaM dharmitAvacchedakam / tathA ca yaddharmAvacchedeneti atra yAvaddharmAvacchedena sAdhyaM prasiddhaM tAvaddharmAvacchinnasAdhyavyApakatvaM vA yatkiJciddharmAvacchedena sAdhyaM prasiddha taddharmAvacchinnasAdhyavyApakatvaM veti viklpdvym| tatra nAdya iti| AdyaM yAvadgarbhitaM dUSayati - vaayuriti| vAyuH pratyakSaH ityatra pratyakSatvaM sAdhyam, tasyAvacchedakA yAvanto dharmAH dravyatvarUpatvarasatvAdayaH tAvaddharmAvacchinnasya pratyakSatvasya sAdhyasya na vyApakamudbhUtarUpatvam, rUpAdau vybhicaaraat| tathA ca vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatrApi udbhUtarUpatvamupAdhirna syAt, tAvaddharmAvacchinnasAdhyasyAvyApakatvAdudbhUtarUpatvopAdheH / tasyeti ttiikaa| Page #54 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA pratyakSAtmakasAdhyasya yat jJAnaM prameyaM pratyakSamityAkAraM tatra dharmitAvacchedakaM prameyatvam, tadavacchinnasAdhyasya prameyatvAvacchinnapratyakSasya udbhUtarUpopAdheH avyApyatvAt ata evopAdheravyApakatvam, tathA ca paryavasitasAdhyAvyApakatvAt na tatra lakSaNasamanvaya ityavyAptiH / nAntya iti| antyaH yatkiJciddharmagarbhitaH / vahnimAn dhUmAt ityatra dhUme'pi sAdhane saddheto(tau) vyaJjanavattvasya upAdhitApattiH / yatkiJciddharmo mahAnasatvam, mahAnasaM vahnimat ityAkArakajJAne mahAnasatvasya dharmitAvacchedakatayA tadavacchinnasAdhyasya mahAnasatvAvacchinnavahverapi paryavasitasAdhyatvAt tasya ca vyaJjanavattvaM vyApakam, dhUmasya sAdhanasyAvyApakatvAcca tatra lakSaNasamanvaye ativyAptiH / atra ativyAptyuddhArAya kecit yajJapatyupAdhyAyAH yatkiJciddharma eveti, evakArA[t] pUrvakalpaparityAgaH / pUrvakalpasya yAvaddharmAvacchinnasAdhyasya vyApakastu zuddhasAdhyavyApaka upAdhireva / tathA ca [sAdhanAvacchinnApakSadharmAvacchinnodAsInadharmAvacchinnasAdhyavyApakopAdhiSu udbhUtarUpAdiSu avyAptireva / na vA yAvattvavivakSaNe phalamapi kiJcidasti / lAghavAt sAdhyavyApakatve sati sAdhanAvyApakameva lakSaNaM vaktumucitam, avyAptistu ubhayathA'pIti, bhavanmate tu gauravaM paramavaziSyate iti manvAna evakAreNa sarvakalpaM pariharan ayaM yatkiJcidi[tyAdikalpaH sviikroti]| yatkiJciddharmaH kiMviziSTaH ? saadhnvyaapkiibhuutH| tathA ca sAdhanavyApakIbhUto yo dharmaH sAdhyaprasida(siddho')vacchedaka(kaH) sAdhyaprasiddho dharmitAvacchedakaH / evambhUto yaH paryavasito yatkiJciddharmaH tadavacchinnasAdhyavyApakatvesati itistyntaarthH| asminnarthe agrimagranthasvarasamAha - vizeSaNAvyabhicAriNIti TIkA / vizeSaNaM sAdhanavyApakIbhUto [16A] dharmaH / sAdhanavyApakIbhUto'tha bahirdravyatvAdiH tadavacchinnasAdhyasya vyApakam udbhUtarUpamupAdhiH / tadvyabhicAreNa udbhUtarUpavyabhicAreNa sAdhane udbhUtasparze viziSTasya sAdhanavyApakIbhUtabahirdravyatvaviziSTasya pratyakSatvarUpasAdhyasya vyabhicAra: sidhyti| tatra ca vizeSaNasya bahirdravyatvasya na vyabhicAraH, tasya sAdhanavyApakatvAt / kintu vizeSyasya sAdhyasya pratyakSatvasya vyabhicAraH / tathA ca zuddhasAdhyavyabhicAra: sutarAM siddhayatIti agrimagranthopaSTambhaH svamate darzitaH / tathaiva sAdhanavyApakIbhUtadharmAvacchinnasAdhyavyApakatve sati ityAkAreNaiva lAbhAt / anyathA sAdhanAvyApakadharmAvacchinnasAdhyavyabhicArasiddhAvapi na zuddhasAdhyavyabhicAraH siddhayati / kadAcit sAdhanAvyApakIbhUto yo dharmaH tadvyabhicAramAdAyaiva viziSTavyabhicAra: siddhayatu na vizeSyasAdhyavyabhicAramAdAya / itthaM lakSaNakaraNe tu vizeSaNasya paryavasitadharmasya vyabhicAraH, tasya sAdhanavyApakatvAt / pUrvoktAtivyAptimuddharati - vyaJjanavattvamiti TIkA / vyaJjanavattvaM na dhUmasya vyApakIbhUto yo dharmaH ArTendhanAdiH tadavacchinnasya dhUmasya vyApakam, parvatAdAveva vyabhicArAt / parvatAdau tAdRzadharmAvacchinno vahirasti paraM vyaJjanavattvaM nAsti iti vahrimAn dhUmAt ityatra vyaJjanavattve upAdhau nAtivyAptiH / tasya sAdhanavyApakIbhUtadharmAvacchinnasAdhyAvyApakatvAt noktadoSaH nAtivyAptirityarthaH / nanviti / evaM sAdhanavyApakIbhUtadharmAvacchinnasAdhyavyApakatve sati ityAdilakSaNakaraNe / prameyatveneti / prameyatvena hetunA vAyau pratyakSatve sAdhye Page #55 -------------------------------------------------------------------------- ________________ 37 kajatva upAdhivAdaH bahirindriyajanyapratyakSatvasAdhane udbhUtarUpaM nopAdhiH syAditi yojnaa| yathA vAyuH bahirindriyajanyapratyakSaH prameyatvAt ityatra dravyatvAvacchinnasAdhyavyApake udbhUtarUpopAdhau avyAptiH / bahirindriyaM mano'nyadindriyaM tenAtmani vyabhicAro nAnyathA Atmanyapi dravyatvAvacchinnapratyakSasya sattvAt udbhUtarUpavirahAcca na dravyatvAvacchinnasAdhyavyApakamudbhUtarUpamiti ttrlkssnnaagmne'pinksstiH| bahiHpadadAne tudravyatvAvacchinnabahirindriyapratyakSatvasya sAdhyasya vyApakamudbhUtarUpaM bhavatyeveti tatra avyAptiH saGgacchate / atha ca sAdhanaM prameyatvam, tadvyApakIbhUto dharmo'bhidheyatvam, tadavacchinnasAdhyasya bahirindriyajanyapratyakSasya vyApakam to(u)dbhUtarUpaM nAsti, rUpAdau vyabhicArAt / yattu vartate dravyatvaM dharmo tanna sAdhanavyApakam / tathA ca tatrAvyAptiriti dRDhA / kevalAnvayisAdhane dUSaNamuktvA vyatirekisAdhane dUSaNamAha - kokilAdIti / kokilaH zyAmaH mitrApuSTatvAt / atra mitrApuSTatvaM sAdhanam, sAdhyaM ca zyAmatvam, tatra zAkapAkajatvamupAdhiH / tatra avyAptiH / yathA mitrAtanayatvaM yat vartate tat na sAdhanasya vyApakam, mitrApuSTatvaM yatsAdhanasya vyApakaM tadviziSTasAdhyasya zyAmasya na zAkapAkajatvaM vyApakaM mitrApuSTakokilAyAM vybhicaaraat| kokilAsAdhAraNenetyAdinA ayameva bhAvaH prakAzitaH / tathA ca sa kokilaH zyAmaH mitrApuSTatvAt ityatra mitrAtanayatvAvacchinnazyAmatvasya vyApake[16B] zAkapAkajatvarUpopAdhau avyAptiH, mitrAtanayatvasya sAdhanAvyApakatvAta / sAdhanavyApakIbhatadharmAntarAvacchinnasAdhyasya vyApakaM zAkapA mitrApuSTakokilAyAmeva vyabhicAraH upAdhirna syAt / tatrAvyAptirityarthaH / bhrAntaH zaGkate - na ceti / anayoH dravyatvAvacchinnapratyakSatvavyApakodbhUtarUpa-mitrAtanayatvAvacchinnazyAmatvavyApakazAkapAkajatvayoH / shuddhsaadhyetyaadi| tathA ca dravyatvAdiviziSTasAdhyavyabhicArasya prameyatvAdau sAdhane siddhau apina zuddhasAdhyavyabhicAraH siddhayati, kadAcidvizeSaNaM yad dravyatvAdi tadvyabhicAramAdAvyA(dAyA)pi siddhayatu, dravyatvAdeH sAdhanAvyApakatvAt tadvyabhicArasyApi sAdhane sambhavAt / svamate tu na sambhavati, sAdhanavyApakadharmaghaTitatvAt / ityevaM bhramabIjaM dhyeyam / anupAdhitvamizramityanenAlakSyatvaM darzitam / tathA ca tayorlakSaNAgamane'pi na kSatirityAzaGkArthaH / zuddhasAdhyavyabhicAritvenAnayorlakSyatvaM vyavasthApayan pUrvoktAvyAptiM dRDhIkurvannAha - prameyatvaM hIti / prameyatvaM sAdhanam, atra pakSaH bahirindriyajanyapratyakSatvam, yacchuddhasAdhyaM tadvayabhicAritvaM sAdhyam / tathA ca prameyatvaM bahirindriyajanyapratyakSatvAtyantAbhAvavadvRtti / hetumAha - dravye iti / dravye udbhUtarUpavyabhicAritvAt / dravye iti vizeSaNAt na rUpAdau vyabhicAraH / tatra yadyapi udbhUtarUpavyabhicAro vartate tathApi nAsau dravyatvaviziSTaH, dravyatvaviziSTavyabhicArastu vAyvAdau / tatra bahirindriyajanyapratyakSatvavyabhicAro vartate eveti bhAvaH / tathA ca zuddhasAdhyavyabhicAronnAyakatvamudbhUtarUpopAdhAvA?lAkSaNamiti / tasya lakSyatvaM vyavasthApitam / tatra ca lakSaNa(NA)gamane avyAptireveti / dvitIyasya zuddhasAdhyavyabhicAronnAyakatvamAha - mitrApuSTatvamiti / mitrApuSTatvaM sAdhanam, zyAmatvasya zuddhasAdhyasya vyabhicAritvaM sAdhyam / hetumAha - mitrAtanaye iti / mitrAtanaye Page #56 -------------------------------------------------------------------------- ________________ 38 tattvacintAmaNiTippanikA sukhabodhikA nare veti vizeSaNam [Atra kokilAdau vyabhicAravAraNAya / nare iti vizeSaNapadam / Ayurvede zAkapAkajanmA naraH zyAma ityupadezAt dharmapuraskAreNaivAtra likhitaM nara iti| tathA ca naratvAvacchinnazyAmatvena kAryatA zAkapAkatvena kAraNatAiti kAryakAraNabhAvagraha aayurvedaadeveti| tathA cazAkapAkajanye gauramitrAtanaye eva vyabhicArodhyeyaH / itthaM cApi vizeSaNavatItyAdigrantho'pi saGgacchate iti bhAvaH dravye iti vizeSaNAt evaM mitrAtanaye nare veti vizeSaNAt udghATitaH / vizeSaNavati viziSTavyabhicArasiddhau vizeSyavyabhicAramAdAyaiva siddhayatIti bhAvaH / tacca vizaSaNaM sAdhanasya bhavatu mA vA itynydett| tathA cAvyAptiH dRddhaiv|ath ghaTatvavat sAmAnyazabdo vishessprH| tathA cAghaTo ghaTabhinno gauramitrAtanaya iti prAJcaH / navyAstu aghaTatvaM ghaTabhinnatvaM zyAmatvavyabhicAri mitrAtanaye nare vA shaakpaakjtvvybhicaaritvaat| itthamapiaghaTatve sAdhyasAdhanayoH sattvAt dutAMta(dRSTAnta)tvaM sambhavatyeva, kimarthaM sAmAnyazabdo vizeSaparatayeti / tayorlakSyatvAnaGgIkAreNAtivyAptiM pariharati - neti / uktarItyA pUrvoktarItyA sAdhanavyApakadharmAvacchinnasAdhyavyApakavyabhicAritvAditi pUrvoktarItyA / tathA cetthaM tayorvyabhicAronnAyakatvaM na sambhavatyeveti na tayorlakSyatvam / tatra lakSaNAgamane'pi na kSatiriti bhaavH| tathA ca [17A] avyAptiAstu iSTaiva, tayoralakSyatvAt / avizeSiteneti / avizeSitena vizeSaNAntarAvacchinnena yadvayabhicAritvena zuddhasAdhyavyabhicAronnI(cAra unnI)yate sa evopAdhiH / tathA ca prakRte dravyetare iti vizeSaNAbhyAM viziSTopAdhivyabhicArAbhyAmeva sAdhyavyabhicAronnayanAt tayoralakSyatvam / vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra tu avizeSitasyaiva sAdhanavyApakadharmAvacchinnavyApakavyabhicAreNAvizeSitenaiva sAdhyavyabhicAronnayanasambhavAt tasya lakSyatvamiSTameveti bhAvaH / pakSadharmatAbalAditi vizeSaNavati viziSTavyabhicArasiddhau vizeSyavyabhicAramAdAyaiva siddhayati vizeSaNAbhAvavizeSyAbhAvayoreva viziSTadhIniyAmakatvAditi prAcAM matamavalambyeti / yadvA itarabAdhasahakRtA yA sAdhyasiddhiH saiva pakSadharmatAbalalabhyA, yathA mahAnasIyAdibAdhadhIsahakRtA parvatIyavahrisiddhiH pakSadharmatAbalalabhyeti gIyate, tatra ca parvatIyavahnitvasya vyApakatAnavacchedakatve'pi pakSadharmatAbalAdeva parvatIyavahnitvaprakAreNaiva siddhiriti prAJcaH / navyAstu vahnitvaprakAreNaiva parvatIyavahrisiddhiriti / prAcAM mate tu parvatIyavahnitvaprakAreNa parAmarzavirahAta] kAraNabAdha evAsvarasa unneyaH / tathA ca prakRte sAdhanavyApakadharmAvacchinnasAdhyavyApakopAdhivyabhicAreNa sAdhanavati sAdhanavyApakadharmAvacchinnasAdhyavyabhicArasiddhau vizeSaNaM yatsAdhanavyApako dharmaH tadvyabhicArasya bAdhajJAnasahakAreNa zuddhasAdhyavyabhicAra eva siddhayati pkssdhrmtaablaat| bhavanmate tu tannasambhavati, dravyatvAdeH sAdhanAvyApakatvAt tadvyabhicArasya sAdhane prameyatvAdau vidyamAnatvena bAdhavirahAt na tatsahakAreNa vizeSyavyabhicArasiddhiritibhAvaH / na caivamiti ttiikaa| evamavizeSitena yadvayabhicAritvenetyAdivivakSayA udbhUtarUpAderalakSyatvetatra vAyuH pratyakSa(kSaH) bahirindriyajanyapratyakSaH prameyatvAt' 'kokilaH zyAmomitrApuSTatvAt' ityanumAnadvaye vyabhicAro'piiti upAdhivirahAtvyabhicAro'pinasyAdityanvayaH, Page #57 -------------------------------------------------------------------------- ________________ . 39 upAdhivAdaH vyabhicAre cAvazyamupAdhiriti niyamAt / tasya vyabhicArasya upaadhivyaapytvaat| tathA ca vyApakasyopAdhevirahAt vyApyasya vybhicaarsyaapivirho'stvityaashngkaarthH|nhiiti| tatrAnumAnadvaye upAdhireva naasti|upaadhisaamaanyaabhaavN brUmaH / tataH sAdhyasya sAdhyavattvaprakArakapramAvizeSyatvasya vopAdhitvasambhavAt / etayoriti / etayoH udbhUtarUpazAkapAkajatvayoH sAdhanAvyApakadharmAvacchinnasAdhyavyApakayoritaravizeSaNAsahakRtasAdhyavyabhicAronAyakavyabhicArApratiyoginoH anupAdhitvam upAdhilakSyatAvacchedakazUnyatvaM brUma iti yojnaa| tathA ca tayoralakSyatve tatra lakSaNAgamane'pi na kSatiriti bhAvaH / anumAnadvaye sAdhanAvyApakadharmAvacchinnasAdhyavyApakopAdhiM [17B] darzayati - pratyakSasAmaNyAderiti / atra pratyakSasAmagrI upAdhiH, AdipadAt bahirindriyajanyapratyakSam, tasya vyApikA pratyakSasAmagrI evaM sAdhanasyAvyApikA, tasyAH zuddhasAdhyavyApakatvAt avacchinnasAdhyavyApakatvaM sutarAmeva / idaM punarihAvadheyam / yat sAdhanAvyApakabahirindriyajanyapratyakSatvaM na vyApyatAvacchedakam / stava(tva)dupadarzitapratyakSasAmA yAH lAghavAt bahirindriyajanyapratyakSatvasyaiva vyaapktaavcchedktvaat| abhidheyatvAdervyarthavizeSaNatvAt niildhuumtvaadivditi| tatrApi anumAnadvaye'pi tayoreva pratyakSasAmAyoH upAdhitvasambhavAt / avizeSitasvavyabhicAreNa sAdhyavyabhicAronnAyakatvAditi zeSaH / tanmataM dUSayati-tanneti / zuddhasAdhyeti zuddhasAdhyavyabhicArasya bahirindriyajanyapratyakSatvazyAmatvavyabhicArasya yadunnayanamanumAnaM tatkSamaM talliGgam, yatsvavyabhicAraH tatpratiyogitvasya upAdherdUSakatAbIjasya sattvena tayorlakSyatvam / ata evAnupAdhitvamalakSyatvaM vaktumazakyamiti / nirukteti / niruktaM yallakSyatAvacchedakaM yadyabhicAritvenAditena dharmeNa tayorupadarzitopAdhyoH lakSyatvena svIkAra iti| na hi lakSyatAvacchedake yadvayabhicAreNetyAdau avizeSitena, yadvayabhicAreNeti vizeSitaM yena tayoralakSyatvaM syAt / kecit tu ityAdivAdinaM parihasati svayamityAdi / svayaM svasya lakSaNakaraNAsAmarthyena upAdhilakSaNanirvacanAsAmarthyena jADyAdinA / etaditi / upadarzitopAdhidvayavyAvartanAya tatra lakSyatAvacchedakaniruktau vizeSaNAntaraprakSepaH / vizeSaNAntaramitarAvizeSitena yadvayabhicAritvenetyAdi / anucitatvAt ayuktatvAt / tadvizeSaNaprakSepasya svAsAmarthyaprakAzatvAditi bhAvaH / anyatheti / yadi vizeSaNaprakSepeNAnayoralakSyatvamityucyate tadA ito'pi laghuprakAraH smbhvti| zuddhasAdhyeti / avacchinnasAdhyavyApakopAdhyasaGgrAhakazuddhasAdhyavyApakopAdhisaGgrAhakalakSyatAvacchedakanirvacanena upadarzitopAdhidvayavat sarveSAmevopAdhInAmalakSyatvamastu, kimetAvatA prayAsenetyarthaH / zuddhasAdhyetyAdi / tathA ca paryavasitetyAdipadaM na deyamityeva saukrym| yadiceti tdsphurnne'piiti| tadasphuraNe shuddhsaadhyvyaapkopaadhysphurnne| pakSadharmeti / bahirdravyatvAvacchinnodbhUtapratyakSatvavyApakodbhUtarUpopAdhisphuraNe pakSadharmAdItyAdipadAt sAdhanAvacchinnodAsInadharmAvacchinnAdiparigrahaH / vyabhicAreti / svavyApakopAdhinA svavyabhicAreNa liGgena sAdhyavyabhicAronnayanena anumitipratibandhAt anumitikAraNIbhUtavyAptijJAnapratibandhAdityarthaH / tasyaiva avacchinnasAdhyavyApakasya udbhUtarUpAdeH Page #58 -------------------------------------------------------------------------- ________________ 40 tattvacintAmaNiTippanikA sukhabodhikA evakAro vyrthH| tasyApi upAdhitvena upAdhilakSyatvasvIkAreNa tatra paryavasitetyAdipadAdAne avyAptiriti mnyse| [18A] yadivetyAdi manyase ityntyojnaa| tdeti| vAyuH bahirindriyajanyapratyakSaH prameyatvAt ityatrabhavadupadarzitopAdheH pratyakSasAmag yAdeH asphuraNe asphUrtidazAyAmuktarItyA vizeSaNadAnena vyabhicAraH / vyabhicAronnAyakayoH zuddhasAdhyavyabhicAronnAyakayoH tayoH udbhUtarUpa-zAkapAkajatvayoH sphuraNe sphUrtidazAyAM svavyabhicAreNonnItazuddhasAdhyavyabhicArAnumAnenAnumitipratibandhAt anumitikAraNIbhUtAvyabhicaritajJAnapratibandhAt tayorapi udbhUtarUpa-zAkapAkAjAtvayoH upAdhitve dUSakatAbIjasattvena upAdhitvenAGgIkAre tasya lakSyatvenAbhimate etallakSaNasya sAdhanAvyApakadharmAvacchinnasAdhyavyApakatve satItyAdilakSaNasyAvyApteH dravyatvAdeH sAdhanAvyApakatvenetyAdi / svamate'pi vizeSaNAvyabhicAriNi ityAdigranthaM saGgamayati / prakRtAbhiprAyakam avacchinnasAdhyavyApakopAdhyabhiprAyakam, na tusarvatra, zuddhasAdhyavyApakopAdhisthale vizISaNAvyabhicAriNItyAdivizeSaNaprakSepasyAnaucityAditi bhAvaH / anyatra zuddhasAdhyavyApakopAdhisthale prakArAntareNApi vizeSaNAvyabhicAriNItyAdivizeSaNaprakSepeNApi zuddhasAdhyasya dhUmAdervyabhicAronnayanaM vyabhicArAnumAnam / tathA ca dhUmavAn vahnaH ityatra ArTendhanarUpopAdhisthale vahidhUmavyabhicArI ArTendhanavyabhicArAt ityeva vyabhicArAnumAnaM krtvym| nanu atrApi vizeSaNAvyabhicAriNItyAdivizeSaNaprakSepe vaiyrthymev| na tu pryojnmpi| tathA ca sa granthaH avcchinnsaadhyvyaapkopaadhybhipraayennaiveti| yattvityAdi yaddhavicchedeneti paryavasitetyAdi yaduktaM tattucchamiti pryojnaa| yaddharmAvacchedeneti mUlaM sAdhanavatIti vizeSaNena pUri(pUrayi)tvA yat vyAkhyAtaM tat tuccham / vAyuriti / vAyuH pratyakSaH vAyutvAt ityatra udbhUtarUpopAdhau avyApteH / sAdhanavatItyAdivizeSaNAbhAvAt / sAdhanavati vAyau prtyksstvsyaaprsiddheH| na ca tasyAlakSyatvamityata Aha - ukteti| uktaM yallakSyatAvacchedakaM yadvayabhicAritvenetyAdhuktalakSyatAvacchedakaM tatsaGgRhItatvena tadAkrAntatvena dUSakatAbIjamapyAnayati-vyabhicAreti / vyabhicAronnayanaM pratyakSatvasya zuddhasAdhyasya vyabhicAronnayanam / tatra samarthasya tadyogyatAvyAptipakSadharmatAvadvyabhicArapratiyogina ananu(anu)pAdhitvenaalakSyatvena vktumshkytvaat|nnviti|uktriityaavishessnnaavybhicaarinniityaadyuktriityaa vyabhicAronnayanasamarthasyaiva lakSyatvaM tathApi na no hani(hAniH) / saGgrAhakaM lakSaNam / tathA ca paryavasitetyAdi mUlam / paryavasitaM yaddhavicchedena sAdhyaM prasiddhaM taddharmAvacchinnasAdhyavyApakatvesati taddharmAvacchinnasAdhanAvyApakatvamityuktau tatraca yatkiJcidvizeSaNaprakSepe vyaJjanavattve ativyaaptirupnystaa| tAmuddharannAha - tddhrmaavcchinneti| tathA ca vyaJjanavattve nAtivyAptiH / vyaJjanavattvasya mahAnasatvAvacchinnasAdhyavyApakatve'pi mahAnasatvAvacchinnasAdhanavyApakatvena taddharmAvacchinnasAdhanAvyApakatvavirahAt na lakSaNasamanvaya iti nAtivyAptiH / prakArAntareNAvyAptimuddharati - yatreti / yatrAdhikaraNe sAdhanAvyApakatvamupAdheH tadvRttiH yatkiJcit dharma eva paryavasitapadena vivakSitaH / tathA ca pUrvalakSaNe lAghavam, pUrvalakSaNe paryavasitapadasyobhayatra dAnena / atra [18B] punareke tviti lAghavam / tathA ca itthaM Page #59 -------------------------------------------------------------------------- ________________ upAdhivAdaH vivkssaayaampivynyjnvttvenaativyaaptiH| yatraparvate vyaJjanavattvasyasAdhanAvyApakatvaMtattiryo dharmaH parvatatvAdiH tadavacchinnasAdhyasya tadviziSTasAdhyasya vahnaH vyaJjanavattvasya avyApakatvAt nAtivyAptiH giriparvate vyaJjane / evaM vAyuH pratyakSaH prameyatvAtityAdau yatraadhikaraNevAyau sAdhanAvyApakatvamudbhUtarUpasya tadvRttiryodharmaH yatkiJcidravyatvAdeH tadavacchinnabahirindriyajanyapratyakSasya sAdhyasya vyApakamudbhUtarUpamiti, na tatrAtivyAptiH / evaM kokilaH zyAmaH mitrApuSTatvAt ityatra zAkapAkajatvasya sAdhanAvyApakaM yatrApi gauramitrAtanaye tadvRttiryo dharmaH mitrAtanayatvaM naratvaM vA tadavacchinnasAdhyasya zyAmatvasya vyApakameva zAkapAkajatvamiti nAvyAptiriti pUrvalakSaNe'pi dhyeyam / sAdhanAvyApakatvApekSayA svAnadhikaraNatvasya laghutvena tadghaTitaM lakSaNAntaramAha - svAnadhikaraNeti / svaM lakSyatvenAbhimatamupAdhiriti yAvat, tasyAnadhikaraNaM yatsAdhanAdhikaraNam, tadvRttiyoM dharmaH sa eva paryavasitapadena vivkssitH| tathA ca tadavacchinnasAdhyavyApakatve satisAdhanAvyApakatvam ityeva lakSaNaM jaatm| tathA ca vyaJjanavattve naativyaaptiH|ythaavynyjnvttvNlkssytven bhavadabhimatam, tasyAnadhikaraNaM parvatAdiH yatsAdhanAdhikaraNam, tadvRttiH yo dharmaH parvatatvaM tadavacchinnasAdhyasya vahnaH avyApakameva vyaJjanavattvamiti naativyaaptiH| evaM vAyuH pratyakSaH prameyatvAt ityatra udbhUtarUpasyAnadhikaraNaM yatsAdhanAdhikaraNaM vAyuH, tadvRttidharmo dravyatvam, tadavacchinnasAdhyasya bahirindriyajanyapratyakSatvasya vyApakamevodbhUtarUpamiti nAvyAptiH / evaM kokilaH zyAmaH mitrApuSTatvAt ityatra zAkapAkajatvasyAnadhikaraNaM yatsAdhanAdhikaraNaM gauramitrAtanayaH, tadvRttiyoM dharmaH mitrAtanayatvaM naratvaM vA tadavacchinnasAdhyasya vyApakaM zAkapAkajatvamiti nAvyAptiriti bhAvaH / kRtalakSaNatritaye avyAptimAzaGkate - atheti |evN paryavasitapadArthanirvacanena lkssnntritye'pikRte| gndhpraagbhaavaavcchinneti|gndhpraagbhaavaavcchinno gandhaprAgabhAvakAlIno yo gandhaH tadvAnityarthaH / yo ghaTaH pakSIkRtaH tadRttirya AdyagandhaH tadIyo yaH prAgabhAvaH tadavacchinna ityarthaH / anyathA anyadIyagandhaprAgAbhAva]kAlInagandhavattvamAdAya bAdhitamapi na syAt / evaM tadghaTasyaiva pAkadazAyAM jAyamAno yo gandhastadgandhaprAkkAlInA(na)dazAvartigandhamAdAyApi abAdhitameva syAditi dhyeyam / avacchinnatvaM tu na sAdhyatAvacchedakam, tathA sati pRthivItvahetorvyabhicAritvameva syAt / tathA ca sati tasya vyabhicAritve tatropAdheravazyaMbhAvasvIkAre kuto'tivyAptirityucyate / tasyApi lakSyatvAt na hi lakSye lkssnngmnmtivyaaptiriti|kintu yathA ghaTaH pRthivIkambUgrIvAdimattvAt ityatra ghaTatvarUpoyaH pakSadharmaH pakSatA tadavacchedena saadhysiddhiriti| tathA prakRte'pi tadIyAdyagandhaprAgabhAvaH pakSatAvacchedakaH tadavacchedena gandhaH sAdhyaH, avacchinnatvaM tu prakRte svarUpasambandhavizeSaH tadgandhaprAgabhAvakAlInatvameva paryavasitaH iti bhAvaH / ata eva [19AJ tatra bAdhaH / anyathA sAdhyasya vidyamAnatvAdabAdhitatvameva syAt / etaditi / etaduktagandhaprAgabhAvaH tatkAlInaM yadrUpavattvaM tasya tasmin ghaTe tRtIyakSaNe ghaTAntare vaa| tatra ca tatprAgabhAvakAlInagandhasya vidyamAnatvAt rUpavattvasya vyApakatvam / sAdhanAvyApakatvaM ca pRthivItvavati pakSe eva / tAdRzagandhaprAgabhAvAvacchinnatvaM sAdhyatAvacchedakatvaM Page #60 -------------------------------------------------------------------------- ________________ 42 tattvacintAmaNiTippanikA sukhabodhikA manvAna AzaGkate - na ceti / tathA ca tasya lakSyatvameva, kuto lakSaNamativyApakamiti / tatprAgbhA(gabhA)vAvacchinnasAdhyatAvacchedakatvabhramaM nirAkurvan avyabhicaritatvaM pRthivItvasya vyavasthApayannAha - apasiddhAntAditi / na hi vyabhicArazUnye upaadhirnaam| na hi kadApipRthivItvaM gandhasya vyabhicAri yenAtra tAdRzarUpavattvamupAdhiH syAt / na ca tAdRzagandhaprAgabhAvAvacchinnatvaM sAdhyatAvacchedakaM yena vyabhicAraH syAt, kintu zuddhagandhatvameva sAdhyatAvacchedakam / prAgabhAvAvacchinnatvaM tu pakSatAvacchedakAvacchedena saadhysiddheruddeshytvaadityaavisskaaraarthmupnystmiti|ntutsy saadhytaavcchedktvmiti| ataevapakSe tasya sAdhyAvyApakAtvaM vkssyte| yddhrmvtiiti| yaddharmavati yaddharmAvacchinnasAdhyasya vyApakatvam / yaddharmaH dharmitAvacchedakaM vidhAya sAdhyasya vyApakatvamupAdhehyate tadeva dharmaM dharmitAvacchedakaM vidhAya sAdhanAvyApakatvaM vaktavyamityarthaH / uktopAdhiH tatprAgabhAvakAlInarUpavattvasvarUpa upAdhiH na tathA, taddharmamAdAya na sAdhanAvyApakaH / tathAhiyo ghaTa: pakSIkRtaH tadbhinneeva vartamAne ghaTe pakSIyagandhaprAgabhAvakAlInagandhasya vartamAnatvAt / tatraiva sAdhyavyApakatvaM tAdRzarUpavattvasya / na ca taddharmAvacchedena sAdhanAvyApakatvaM tAdRzarUpavattvasyopAdheH, taddharmAvacchedenopAdherapi vartamAnatvAt / na sAdhanAvyApakatvam avacchedakatvam, vyApakAtiriktamavacchedakatvaM pakSatAvacchedakasya naastiiti| vyApakatve tu prAgabhAvapratiyoginaH astyev|ncpraagbhaavkaaliintvmvcchedkmitimnvaano dUSaNAntaramAha - tddhrmvtiiti| taddharmavatitatprAgabhAvaviziSTe ghaTe utpatsyamAnagandhasya sAdhyasyAvyApakatvAdupAdheriti bhAvaH / na caivamiti / evaM yaddharmAvacchinnasAdhyavyApakatvaM taddharmAvacchinnasAdhanAvyApakamiti vivakSAyAM sa zyAmo mitrApuSTatvAt ityatra naratvAvacchinnasAdhyavyApakasya zAkapAkajatvasya haMsAdau mitrApuSTe sAdhanAvyApake avyAptiH, na hi naratvaM haMse'pi vartate yena taddharmaviziSTasAdhanAvyApakatvaMzAkapAkajatvopAdhiH syAt / tathA ca tallakSaNaM naavyaapkmitibhaavH| tadeva vivRNoti - nrtvvtiiti| naratvavati naratvaM dharmitAvacchedakaM vidhAya tAdRzarUpasya zyAmatvasya sAdhyasya zAkapAkajatvamiti grahItuM zakyate] / na hi tadeva naratvaM dharmitAvacchedakaM vidhAya sAdhanAvyApakatvamapi grahItuM shkyte| aMze eva tasya sAdhanAvyApakatvAt / nanu mitrApuSTaH kazcana gauro narAntaro bhaviSyati / tatraiva sAdhanAvyApakatvaM zAkapAkajatvasya bhaviSyati naratvarUpamekameva dharmitAvacchedakaM vidhaayeti| tathA ca nAvyAptirityata Aha - mitrApuSTasyeti / [19B] tathAcamitrayA yoyaH puSTaH sanaraH zyAmaeva / tathAcatatrazAkapAkajaMvinA'vazyaM bhvitvym|tthaacnrtvaavccheden zAkapAkajatvasya mitrApuSTatvarUpasAdhanAvyApakatvaM zAkapAkajatvasyeti / tatrAvyAptamevetyAzaGkArthaH / nrhNsaanytrtveti|nrtvsy sAdhanAvyApakatAyAmanavacchedakatve'pinarahaMsAnyataratvarUpo yodharmo bhedaH tadAdAyaiva lkssnnsmnvyH| tathA cnaavyaaptiH| tathAhi narahaMsAnyataratvAvacchinnazyAmarUpasya vyApakaMzAkapAkajatvaM narahaMsAnyataratvAvacchinnamitrApuSTasyAvyApakamapi zAkapAkajatvamiti yaddharmAvacchedena sAdhyana(sAdhanA)vyApakatvamupAdhestaddharmAvacchedena sAdhyavyApakatvamupAdheriti na lakSaNamavyApakamiti bhAvaH / pUrvoktAvyAptidvayamuddharati - atra Page #61 -------------------------------------------------------------------------- ________________ upAdhivAdaH ceti / atra lakSaNe nAtivyAptiriti yojanA / vAyuH pratyakSaH prameyatvAt ityatra udbhUtarUpatvamupAdhiH udAsInadharmAvacchinnamudbhUtatvamupAdhiH / rUpatvAvacchinneti / rUpatvAvacchinnaM yatra yatra pratyakSatvaM tatra udbhUtatvaM ghaTIyarUpavat iti rUpatvaM dharmitAvacchedakaM vidhAya sAdhyavyApakatvagrahaH, evaM tadeva rUpatvaM dharmitAvacchedakaM vidhAya tA(vA)yana(va)rUpe anubhRte rUpatvAvacchinnaprameyatvasAdhanavati sAdhanAvyApakatvamudbhUtatvAbhAvAt iti bhAvaH / zuddhasAdhyavyabhicAronnayanaprakAramAha - prameyatvamiti / prameyatve pratyakSatvaM vyabhicAri / pratyakSatvarUpaM yat sAdhyaM tasya vyabhicArirUperUpatvaviziSTodbhUtatvavyabhicAritvaMtattvAdityarthaH / rUpatveti vyabhicAravizeSaNAt udbhUtatvazUnye pratyakSatvavati ghaTo na vybhicaargunntvvditi| guNatvaM rUpatvavati anudbhUtena yena rUpANa] udbhUtatvavyabhicAri pratyakSatvasyavyabhicArIti dRSTAntIkRtaM tasyApi udbhUtatvasyApisvavyabhicAreNazuddhasAdhyavyabhicAronnayanasambhavAt etasyApi lakSyatvameveti bhAvaH / tasyodbhUtatvarUpopAdheH udAsInadharmAvacchinnasAdhyavyApakatayA / sviikRteti| svIkRto yastrividhopAMdhiH zuddhasAdhyavyApakaH pakSadharmAvacchinnasAdhyavyApakaH sAdhanAvacchinnasAdhyavyApakaH, etattritayAtmakopAdhibahirbhUtatvopAdhisvIkAre'pasiddhAnta iti sarvatAntrikA (ka)sammatatvAditi bhAvaH / samAdhatte - tsveti| tasya trividhopAdhe: nopAdhitvavyApakatvaM kintu vyApakatvameva ita anyatrApi tatsambhavAt / yathA ghaTIyarUpaM pratyakSa prameyatvAt ityatra bahirdravyatvAvacchinnasAdhyavyApakamudbhUtarUpatvam, tathA cAtra bahirdravyatvaM na pakSadharmaH na vA sAdhanadharmaH na vA tadupAdheH zuddhasAdhyavyApakatvam, tathA catasya yathA tritayabahirbhUtAmApyupAdhitvaM tathA prakRte'pIti bhAvaH / nanu tarhi apasiddhAntagranthasya nyUnatA vA pakSadharmAvacchinna-sAdhanAvacchinnazuddhasAdhyavyApakopAdhInAmevagamanAt |udaasiindhrmaavcchinnsaadhyvyaapkopaadheri(r)nirdeshaat granthasya nyUnatetyata Aha - pakSadharmeti / pakSadharmAvacchinnasAdhyavyApakatvenaiva tasya nirdezAt na granthasya nyUnatA na vA'pasiddhAnta iti| nanu vAyuH pratyakSaH prameyatvAt ityatra [20A] rUpatvaM na pakSadharmaH, tatkathaM pakSadharmAvacchinnasAdhyavyApakopAdhau praveza ityata Aha - pakSadharmapadeneti / pakSadharmapadena sAdhanasamAnAdhikaraNo yo dharmastasyaiva vivakSaNAt / tathA ca rUpatvaM sAdhanaM yat prameyatvaM tatsamAnAdhikaraNaM bhavatyeva / tadavacchinnapratyakSatvavyApakasyodbhUtatvasya pakSadharmAvacchinnasAdhyavyApakamadhyapravezAt pakSadharmAvacchinnetyAdigranthena siddhAntiAtAtvAt na tasyopAdhitvasya svIkAre'pasiddhAntaH na vA granthasya nyUnatA / tathA ca yaddharmAvacchinnasAdhyavyApakatve sati taddharmAvacchinnasAdhanAvyApakatvamiti pryvsitetyaadigrnthniruktrrthH| tathA ca lakSaNe nAvyApti tivyAptiriti yajJapatimataM puraskRtya dUSayati - atra vadanti [iti] / ghaTaH pRthivI dravyatvAt ityatra ghaTajalAnyataratvamAdAyApi na lakSaNasamanvayaH iti / ghaTa: pakSIkRtaH, ghaTe'pi sAdhyasya vidyamAnatvAt / sAdhyazUnyasvarNaghaTapakSIkaraNe tu tadghaTAnyataratvAvacchinnasAdhyasya vyApakaM [ghaTAvartiguNavattvam], ghaTAvartiguNavattvAdervyApakatvAnna lakSaNAvyAptiH iti / pRthivyAtmakamRdghaTa eva pakSIkRta iti / ghaTAnyatvaM yo dharmo ghaTabhedaH tadavacchinnasAdhyasya vyApakaM Page #62 -------------------------------------------------------------------------- ________________ 44 tattvacintAmaNiTippanikA sukhabodhikA ghaTAvartiguNavattvam, taddharmAvacchinnaM yat sAdhanaM dravyatvaM tasyApi vyApakam, yathA yatra ghaTAnyatvAvacchinnadravyatvaM tatra ghaTAvartiguNavattvaM jalavat iti kutrApi vyabhicAraH / tathA ca taddharmAvacchinnasAdhanAvyApakatvavirahAdavyAptireva / na ca sAdhana(nA)vyApakatvavirahAt tanna lakSyamiti vAcyamityata Aha - pakSe iti / tatra ghttaavrtigunnvttvopaadhau| uktAnIti / uktAni yatra sAdhanAvyApakatvetyAdipUrvoktAni / tadeva vivRNoti - ghaTAnyatveti / ghaTAnyatvAvacchinnapRthivItvasya vyApakaM yad ghaTAvRttiguNavattvaM tasya yatra ghaTe sAdhanAvyApakatvaM tadvRttidharmAvacchinnasya pRthivItvasya na vyApakaM ghaTAvartiguNavattvam, ghaTe eva vyabhicArAt / atra(ta) eva yatra sAdhanAvyApakatvamupAdhistadRttidharmAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamityuktanirukte avyAptiH ityeka lakSaNamavyAptam / dvitIyalakSaNe'vyAptiM dadAti - svAnadhikaraNabhUteti / svazabdenopAdhitvenAbhimataM yallakSyaM yad ghaTAvartiguNavattvaM tasyopAdheranadhikaraNIbhUto yadghaTaH tadvRttiyoM dharmaH ghaTatvAdiH tadavacchinnasAdhyasya pRthivItvasya na vyApakaM ghaTAvRttiguNavattvamiti svAnadhikaraNIbhUtadharmAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamiti lakSaNamavyAptam / alakSyatvenAvyAptimuddharati - na ceti| alakSyatvameva kutaH ? tadAha - zuddhasAdhyavyabhicAreti / zuddhasAdhyavyabhicArAnunnAyakatvenAyamupAdhireva na bhavati / tasya lakSyatvanirNAyaka zuddhasAdhyavyabhicAronnayanamAha - dravyatvamiti / dravyatvaM pRthiviitvvybhicaari| dravyatvapaTatvaprameyatveti hetuH / hetusthavizeSaNAnAM vyAvRttimAha - atreti / svarUpAsiddhIti / dravyatvaM vyabhicArasAdhane pakSaH / tatra yadi ghaTatvaprameyatvA(dI)nIti pratItivizeSye satItyucyate tadA [20 B] dravyatve tAdRzapratItivizeSyatvAbhAvAt vyabhicArasAdhanasya tAdRza(ze) sati etadviziSTasya upAdhivyabhicAritvasya ghaTAvRttiguNavattvavyabhicArasya vizeSaNAbhAva(ve) sata(ti) viziSTAbhAvasya sattvAt pakSe dravyatve niruktasAdhanasyAza(sa)tvAt svarUpAsiddhiriti bhAvaH / dravyatvapadadAne tu na svarUpAsiddhiH, tadvizeSyatvasya dravyatve'pi sttvaat| dravyatvasya vaidyarthyamAzajhyate - na ceti / vyabhicAravArakasya vizeSaNasyaiva sArthakatvamiti manvAnaH tAdRzapratItivizeSyatvasyAkhaNDatvena na vaiyarthyamiti samAdhatte - tritayetyAdi / tathA ca tAdRzapratItivizeSyatvasya paricAyakameva dravyatvAdi, na tu tasya vizeSaNam yena bhavadbhiH vaiyarthyamAzayeta / vyAvRttistu [iti] / nanu yadi vizeSaNaM tadA vyAvRtta(varta)kam / asiddha(ddhi)vAraNAyetyAdikaM kathamuktam vizeSaNasyaiva vyAvartakatvAditi cet, na, paTatvaprameyatve iti samUhAlambanAtmikA yA dhIH tadvizeSyatvaM vihAya dravyatvapaTatvaprameyatvaviSayakasamUhAlambanavizeSyatvaparigrahe granthA(ntha)bhAvAviSkArAya ityrthH| tathA capaTatvaprameyatve ityAkArikA yAdhIH tadvizeSyatvAt dravyatvapaTatvaprameyatvavizeSyakA yAdhIH sA bhinnaiva na tu etasyA ghaTakaM pUrvavizeSyatvaM yena nIladhUmadhUmavat vaiyarthyaM syAdityapi dhyeyam / tathA capaTatvaprameyatvamAtravizeSyakA yAdhI: tadvizeSyatvaparigrahe tadvizeSyatvasya dravyatve'bhAvAt na tadghaTitavyabhicArasAdhakaheturdravyatve iti svarUpAsiddhiH / tritayavartivizeSyatvaparigrahe tu na svarUpAsiddhiH, tadvizeSyatvasya Page #63 -------------------------------------------------------------------------- ________________ upAdhivAdaH dravyatve'pi pakSe'pi sattvAtna vizeSaNAbhAvakRto viziSTAbhAvaH vyabhicArasAdhakahetordravyatve pakSe iti paTatvavRttivizeSyatvaparigrahe bhAvAviSkAraM kurvannAha - vyarthavizeSyatve iti / ayamatra bhAvaH / dravyatvaprameyatvamAtravRttivizeSyatvaparigrahe dravyatvaM pRthivItvavyabhicAri dravyatvaprameyatvamAtravRttidhIvizeSyatvAt prameyatvavat ityasyaiva gamakatve ghaTAvRttiguNavattvavyabhicAritvasya vizeSyasya vaiyarthyam / dravyatvapaTatvaprameyatvamAtravizeSyakasamUhAlambanadhIvizeSyatvaparigrahe tu tAdRzavizeSyatvasya paTatve'pi sattvAt tatra pRthivItvavyabhicAritvarUpasAdhyasyAbhAvAt vyabhicAraH, atastadvAraNAya ghaTAvRttiguNavattvavyabhicAritvasya hetumadhye pravezaH / tathA ca paTatve ghaTAvRttiguNavattvasya vyabhicAritvAbhAvAt vizeSyAbhAvakRtavyabhicArasAdhakahetorapi viziSTAbhAvasattvAt na tatra vyabhicAraH / sAdhyAbhAvavati sAdhanasattve eva vyabhicArAt na tu hetvabhAve'pIti bhAvaH / vyAptigraheti / vyAptigrahajJAnArthaM dRSTAntA(ntI)karaNArtham / yathA dravyatvaM pRthivItvavyabhicAri ityatra sAdhye hetau yadi dravyatvapaTatvamAtravizeSyakA yA dhIH tadvizeSyatve sati ghaTAvRttiguNavattvavyabhicAritvAditi hetuH kriyate tadA tAdRzahetoH dravyatve eva sattvAt dravyatvasya ca pakSatvAt tasya dRSTAntatvasya virahAt pakSe sAdhyaprasiddhivirahAdeva na dRssttaanttvm| [21A] yathA ca sAdhyaM sAdhanaM prasiddhaM tatraiva sahacAragraho bhavatIti sAmAnAdhikaraNyagrahArtham anvaye dRSTAntatvam / yatra ca sAdhyAbhAvasAdhanAbhAvayoH sahacAragrahaH tasya vyatireke dRssttaanttvm| tathA ca prakRte dRSTAntArthaM prameyatvaniSThavizeSyatvaparigrahaH, tAdRzatritayaniSThavizeSyatvaparigrahe ca hetoH prameyatve'pi sattvAt tatraiva sAdhyasAdhanayoH sAmAnAdhikaraNyagraha iti dRSTAntatvamityarthaH / nanu yadyabhicAritvenetyAdilakSyatAvacchedake yadyabhicAritvenAvizeSitena sAdhane sAdhyavyabhicAra unnIyate tadeva lakSyatAvacchedakam / tathA ca prakRtopAdhivyabhicAreNa vizeSitenaiva sAdhane sAdhyavyabhicAritvamunnIyate iti na tasya lkssytvm| tathA ca tatropAdhilakSaNAgamane'pi na kSatiH / lakSyatAvacchedakazUnyAtna lakSyatvamitinAvyAptiriti AzaGkate -nceti|smaadhtte - evaM hiiti|lkssytaavcchedke yavyabhicAritvenetyatrAvizeSitena yadvayabhicAritveneti vizeSaNaprakSepo na kartavyaH yena uktopAdhyasaGgrahe uktopAdherlakSyatvena tatsAdhAraNalakSaNakaraNAsamarthAnAM bhavatAM nAyAso bhavatIti parihAsena samAdhatte - evaM hIti / evaM yadyabhicAritvenetyatrAvizeSiteneti vizeSaNaprakSepeNa tasyAlakSyatvavyavasthApane evamityasyArthaH pratyakSatvetyAdiH / vAyuH pratyakSaH prameyatvAt ityatra udbhUtarUpavattvamupAdhirna syAt / avizeSitenAsvavyabhicAritve sAdhane sAdhyavyabhicArasAdhakatvAbhAvAt niruktalakSyatAvacchedakaviraheNopAdhirna syAt ityarthaH / tatsaGgrAhyamuktalakSaNeti / tat udbhUtarUpavattvaM tasya saGgrAhyam / yallakSaNaM yaddharmAvacchinnasAdhyavyApakatvaM taddharmAvacchinnasAdhanAvyApakatvamiti yallakSaNaM kRtaM tadativyAptamiti bhAvaH / tathA ca lakSyatAvacchedake vizeSaNaprakSepe vAyuH pratyakSaH prameyatvAt ityatra udbhUtarUpavattvalakSyatAvacchedakaviraheNa yaddharmAvacchinnetyAdyuktalakSaNe ativyAptiH, vizaSaNAprakSepe tu lakSyatAvacchedake ghaTaH pRthivI dravyatvAt ityatra ghaTAvRttiguNavattvasyoktaprakAreNa zuddhasAdhya Page #64 -------------------------------------------------------------------------- ________________ 46 tattvacintAmaNiTippanikA sukhabodhikA vyabhicAronnAyakasyAsaGgraheNa avyAptiH iti upAdhyAyakRtalakSaNAni dUSayitvA svAyAmAha - brUma iti / yadi uktaprakAreNa vizeSaNaprakSepeNa dravyatvapaTatvaprameyatvAnIti vizeSyatve satIti vizeSaNaprakSepeNopAdhivyabhicAritvasya ghaTAvartiguNavattvavyabhicAritvasya zuddhasAdhyavyabhicAronnAyakatvenopAdhitvena ghaTAvartiguNavattvAderapi saGgrAhyatvaM tadA tatsAdhAraNalakSaNakaraNe'pi nAsmAdRzAmasAmarthyam yena lakSyatAvacchedake vizeSaNaprakSepeNAlakSyatvena sana grAhya ityeva vaktavyamitizauTIryaM prktti(y)ti|ghttaavrtigunnvttvaadisnggraahkN lakSaNamAha- . pryvsitetyaadi| paryavasitasAdhyavyApakatve sati tasya sAdhyasA(sa)mAnAdhikaraNatve sati ityartho boddhavyaH / tathA casAdhyasA(sa)mAnAdhikaraNatvesati sAdhyavyabhicArisAdhanAvyApakatvamiti lakSaNaM jaatNpryvsitetyaadinaa| tathA caghaTaH pRthivI dravyatvAt ityatraghaTAvartiguNavattvasya pRthivItvarUpasAdhyasA(sa)mAnAdhikaraNatvAtpRthivItvarUpasAdhyavyabhicAridravyatvarUpasAdhanAvyApakatvAt ca tasya saGgrahaH / evaM dhUmavAn vaDheH ityatra ArTendhanasya dhUmasamA-. . nAdhikaraNatvAt dhUmarUpasAdhyavyabhicArivahirUpasAdhanAvyApakatvAcca tasyApi saGgrAhyatvam / lakSaNe vyAvRttim [21 B] Aha - atra ceti / niru(ra)dhikaraNe AkAzAdau / avizeSitenApi kutracidvyabhicAreNe(Na) AkAzAdau / AkAzavyabhicAreNApi kiJcidvizeSitena sAdhyavyabhicAronnayanasambhavAt / [yadvayabhicAritvenetyatra yatpadaM vRttimattvaparatayA vyAkhyAtam / ata eva tasyAlakSyatvam, tadvAraNAya sAdhyasA(sa)mAnAdhikaraNeti vizeSaNaM dattaM lakSaNe / nanu vRttimattve sati sAdhyavyabhicArisAdhanAvyApakatvamityevAstu, kiM sAdhyAsamAnAdhikaraNaghaTitatvena ityata Aha - sAdhyaviruddheti / tathA ca dhUmavAn vahnaH ityatra hradatve sAdhyavyabhicArisAdhanAvyApake vRttimattve'tivyAptivAraNAya sAdhyasA(sa)mAnAdhikaraNeti / sarvatheti / sarvatAntrikANAM yatropAdhiriti vyavahAro nAstitatragaganAdauativyAptivAraNAya saadhysmaanaadhikrnneti|nnuprvtovhnimaandhuumaat ityatravyaJjanavattvevahnisamAnAdhikaraNe dhUmarUpasAdhanAvyApake ativyAptivAraNAya sAdhyavyabhicArIti / dhUmasya sAdhyavyabhicAritvAbhAvAdeva nAtivyAptiriti bhAvaH / nanu upAdhinA svavyabhicAreNa sAdhyavyacibhAro'numeyaH / tathA copAdhijJAnadazAyAme(mi)vopAdhijJAnAt pUrvamapi sAdhane sAdhyavyabhicArajJAnAt kimupAdhijJAnena ? kathaM copAdhijJAnAt pUrva sAdhyavyabhicArijJAnaM sAdhane bhavatu yena tadghaTita upAdhiH jJAyeta ityAzaGkate - nanviti / evaM sAdhananiSThasAdhyavyabhicAra upAdhilakSaNakaraNe upAdhijJAnakAle evetyakiJcitkaraNam, upAdhijJAnAt pUrvamapi tasyopAdhighaTakatvAt / tathA ca viziSTabuddhau vizeSaNajJAnasya kAraNatvena evaM viziSTavaiziSTayabuddhau vizeSaNAvacchedakaprakArakajJAnasya kAraNatvena vobhayathApi bhavaduktaprakAreNa upAdhijJAnArthaM sAdhane sAdhyavyabhicArajJAnaM kAraNamiti / tathA copAdhijJAnAt pUrvamapi sAdhyavyabhicArajJAnApekSaNAt iti bhAvaH / iti cet, bhrAnto'si / nanviti / bhrAntAnAmAzaGkA / tAM dUSayati - na hiiti| anena rUpeNa yathA lakSaNaM kRtaM tenaiva rUpeNa na vyabhicAronnAyakatvaM yenopAdhijJAnAt pUrvamupAdhijJAnakAle vA sAdhane sAdhyavyabhicArajJAne sAdhane sAdhya Page #65 -------------------------------------------------------------------------- ________________ 47 upAdhivAdaH vyabhicArAnumAnaM niSphalaM syAt iti bhAvaH / upAdhijJAnasya vyabhicArajJAnaprakAramAha - kintvityAdi zaddheti / AdinA sAdhanAvacchinnodAsInadharmAvacchinnasAdhyavyApakopAdhyoH parigrahaH / idaM yat prakRte sAdhyasamAnAdhikaraNe sati sAdhyavyabhicArisAdhanAvyApakatvamiti lakSaNam / sakaleti / sakalasaGgrAhakam, sAdhanAvacchinnapakSadharmAvacchinnodAsInadharmAvacchinnazuddhasAdhyavyApakopAdhInAM saGgrahArthamiti / idameva dRSTAntena draDhayati - yathA savyabhicArasya sAdhAraNAsAdhAraNAnupasaMhAryAtmanaH lakSaNaM mUlenobhayakoTyupasthApakatAvacchedakaM kRtam / tatra ca sAdhAraNamanvayena, asAdhAraNa vyatirekiNA, anupasaMhArI pakSe eva / sAdhyatadabhAvakoTyorupasthApakaH iti savyabhicAralakSaNe vyaakhyaatumupekssitm| na hi sAdhAraNAdeH ubhayakoTyupasthApakatAvacchedakaprakArakaM dUSaNAvaham, [22 A] kintu sAdhyAbhAvavadvRttitvaM sAdhyavadavRttitvam atyantAbhAvApratiyogisAdhyavattvam ityAdirUpeNopasthitasya duussktvm| na tu yena rUpeNa lakSaNaM kRtaM tena rUpeNa dUSakatvam / yathA prkRte'pi| evmiti| evaM yena rUpeNa dUSakatvaM tena rUpeNa na lakSaNaM kRtam, yena rUpeNa ca lakSaNaM kRtaM tena rUpeNa na dUSakatvamiti bhavadbhirabhyupagantavyam / anyatheti / yadi yena rUpeNa lakSaNaM kRtaM tenaiva rUpeNa jJAna(ta)sya dUSakatvaM tadeti zeSaH / paryavasitetyAdi / yaddharmAvacchinnasAdhyavyApakatvaM taddharmAvacchinnasAdhanAvyApakatvamityAdyasphuraNe zuddhasAdhyavyApakatvasphuraNe dhUmavyApakaM vahravyApakam ArTendhanamiti sphuraNe dhUmavyApakArTendhanavyabhicArivahrirityAdyasphuraNe vyabhicAronnAyakatvaM sAdhyavyabhicAronnAyakatvaM na syAt / zaGkate - na ceti / anumitipratibandhakamanumitikAraNIbhUtavyAptijJAnapratibandhakaM yad jJAnaM tadviSayatAvacchedakamupAdhitvam / yadviSayatvena jJAnasya vyAptigrahapratibandhakatvaM tathopAdhirniva(va)ktavyaH iti agrimagranthaH / sa bhavanmate na syAt yena rUpeNa lakSaNaM kRtaM tasyAnumitipratibandhakatAvacchedakatvavirahAt / tasyeti / tasya agrimagranthasya yathAzrutAbhiprAyeNa / na hi tatra granthakArasya nirbharAbhiprAyaH / sAdhanAvyApakatvamiti / sAdhanAvyApakatve ukte savyabhicArisAdhane upAdhivyabhicAritvarUpahetoH pUrva(4) sAdhanarUpapakSavRttitvamuktam / tadevAnumitikAraNIbhUtavyabhicArajJAnopayogi / na tvevamiti / evam ekarUpeNa lakSaNakaraNe itarathA'pi vyabhicAronnayanasambhavaH / parvato vahnimAn dhUmAt ityatra pASANavattvamupAdhiH syAt / parvatatvarUpaM yaH pakSadharmaH tadavacchinnasAdhyavyApakatve sati / dhUmeti / dhUmAvyApakatvena jJAtasya pASANavattvAdeH / vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra udbhUtarUpAvAtvasya bahirdravyatvAvacchinnasAdhyavyApakatvasAdhanAvyApakatvasya ca jJAnAt yathA vyabhicArAnumAnaM tathA prakRte'pi syAt iti bhAvaH / anyatheti / yadi pakSadharmAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamiti jJAta(na)syApi na dUSakatvaM tadetyarthaH / udbhUtarUpavattvAderapi udbhUtarUpasya bahirdravyatvAvacchinnasAdhyapratyakSatvavyApakasya pratyakSasparzAzrayatvAvyApakasya ca tadrUSakatvaM na syAt / upAdhivyabhicAritvena sAdhyavyabhicAritvaM na syAt / vyabhicArAnumAne bAdhamupanyasyati - vahnIti / na hi vahivyabhicAro dhUme Page #66 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA vartate yena pASANavattvavyabhicAreNa so'numeyaH / tata eva bAdhAdeva anumityabhAvAt vyabhicAronayanAnumityabhAvAdityarthaH / nanu yadA bAdhasya jJAnaM na jAtaM tadA tathAnumAnaM syAt, na hi bAdhaH svarUpasat eva pratibandhakaH / iSTApattyA samAdhatte - iSTApattiriti / taddhamAnumiteH vahnivyabhicAribhramAnumiteH sAdhyasya vahnivyabhicAritvasya [22B] dhUme bAdhAdeva bhrmH| nceti| lakSyatAvacchedakenaiva sarvasaGgrahe pakSadharmAvacchinnAdhupAdhInAM saGgrahe kimiti anena sAdhyasamAnAdhikaraNatve sati sAdhyavyabhicArisAdhanAvyApakatvamiti lakSaNena / tasya yadvayabhicAritvenetyAdeH lakSyatAvacchedake evopayogAt / asya ceti / asya sAdhyasamAnAdhikaraNeti lakSaNe lakSyatAvacchedakasya lakSaNakaraNe granthakRtastAtparya varNayati - ata eveti / yata eva sarvatAntrikANAM yatra yatra upAdhitvena vyavahAraH sa evopAdhitvena mayA lakSaNIyaH / sarvatAntrikANAM kutropAdhitvena pratyakSatvavyavahAraH ? yadvayabhicAritvenetyatra / ata eva granthakRtA laukikapratyakSasya yallakSaNaM kRtaM tallakSyatAvacchedakamabhidhAyaiva / tathA prakRte'pi upAdhilakSaNaM yadyabhicAritvena lakSyatAvacchedakaM vidhAya paryavasitasAdhyavyApaketi lakSaNaM kRtam / itarabhedeti / upAdhiH itarabhedAnumAne / upAdhiH itarebhyo bhidyate sAdhyasamAnAdhikaraNe sati saadhyvybhicaarisaadhnaavyaapktvaat| eksyeti| evaM lakSyatAvacchedakatvena yaduktaM ttpksstaavcchedkm| yathA sAdhyavyabhicArAnumApakasvavyabhicArakaH itarebhyo bhidyate sAdhyasamAnAdhikaraNatve sati sAdhanAvyApakatvAditi / ittham itarabhedAnumAne lakSyatAvacchedakasya pakSatAvacchedakatvaMlakSaNasya hetutvamiti bhAvaH / saMkSepaH lakSaNavyAkhyAyAiti shessH| dhvaMsa iti| dhvaMso vinAzI janyatvAt ityatra bhAvatvamupAdhiH / atra paryavasito dharmaH janyatvam / tathA ca yatra yatra janyatvAvacchinnavinAzitvaMtatra ttrbhaavtvm|praagbhaave vyabhicAravAraNAyajanyatveti sAdhanAvyApakatvaM pakSe eva / etanmate kvacit sAdhanamevetyatra evakAraH apyarthaH / janyatvasya pakSadharmasyApi sAdhanatvAt vA / sAdhanameveti apare / vastutastu dhvaMsajanyabhAvAnyataratvAvacchinnavinAzitvarUpasAdhyasya vyApakaM tadanyataratvAvacchinnajanyatvarUpasAdhanAvyApakaM bhAvatvamupAdhiH sambhavatyeva / tathA ca kathaM paryavasito dharmaH sAdhanameveti / vAyuH bahirindriyajanyapratyakSaH prameyatvAt ityatra udbhUtarUpavattvamupAdhiH / atra paryavasito dharmaH dravyatvameva / tathA ca yatra dravyatvAvacchinnabahirindriyajanyapratyakSatvaM tatrodbhUtarUpavattvaM rUpavattvaM vA / yatra dravyatvAvacchinnaprameyatvaM tatrodbhUtarUpavattvaMrUpavattvaMvA naasti| yathAghaTo vaayurveti|saadhyvyaapktvNsaadhnaavyaapktvNcaa'vgntvym / ayaM dhUmavAn vaH ityatra vyaJjanavattvamupAdhiH / tatra paryavasito dharmaH mahAnasatvam / tathA ca mahAnasatvAvacchinnasAdhyavyApakaM sAdhanAvyApakaM ca / mahAnasatvamiti paryavasito dharmaH svamatAma(va)STambhe eva / anyathA mahAnasatvAvacchinnasAdhyasya vyApakaM vyaJjanavattvaM na mahAnasatvAvacchinnasAdhanAvyApakamiti na yajJapatyupAdhyAyamate smbhvti| tanmate yaddharmAvacchinnasAdhyavyApakaMtaddharmAvacchedenaiva sAdhanAvyApakatvamityeva [23A] lakSaNakaraNAya / na ca itthaM vizeSaNAvyabhicAriNIti grantho na saGgacchate tathA mahAnasatvasya vahivyabhicAritvAt vizeSaNA Page #67 -------------------------------------------------------------------------- ________________ 49 upAdhivAdaH vyabhicAritvasya tatrAsambhavAt iti vAcyam / mahAnasatvavyabhicAritvasya tatra sattve'pi vizeSaNAntarasyAvyabhicArasya ttrsttvaat|tthaahivhnidhuumvybhicaarii|mhaansiiyH vahniH, vahnidravyaM tvaa(tv)yogolke| etaddhi vizeSyatve sati vyaJjanavattvopAdhivyabhicAritvAt / atra ca vizeSaNaM tadvA vizeSa(Sya)tvaM tadvyabhicArasya vahnau sattvAt / tathA ca so'pi granthaH snggcchte| na ca tadvizeSaNaM na sAdhyavizeSaNaM granthasya sAdhyavizeSaNe eva tAtparyAt / anyathA zuddhasAdhyavyabhicArasiddhau tasyAnupayogAditi vAcyam / mahAnasIyadhUmavAn mahAnasIyavahnaH ityatra mahAnasIyadhUmatvAvacchinnasya vyApakaM vyaJjanavattvaM yatra atha ca mahAnasIyA!ndhanAprabhavavaDheravyApakaM vyaJjanavattvam etadabhiprAyeNaiva kvacinmahAnasatvamityuktam / vastutastu zuddhasAdhyavyApakopAdhisthala iva prakRte'pi vizeSaNAvyabhicArIti granthasya na tAtparyamiti dhyeyam / vyabhicAronnayanaprakArastu uktadizA'vaseyaH / sarvavidhasyeti / sAdhanAvacchinnapakSadharmAvacchinnodAsInadharmAvacchinnazuddhasAdhyavyApakopAdhisamUhasya uktsvruupmiti|| . vyabhicAronnayanasvarUpamupapAdayati - samavyAptasyeti mUlam / yanmate samavyApta evopAdhistanmata(te) sAdhAraNyena viSamavyAptasyopadUSakatAyAmupayogaM darzayati - viSamavyAptasyeti mUlam / vAkAro'nAsthAyAm / tathA ca samavyApto viSamavyApto vopAdhiH svavyabhicAreNa sAdhyavyabhicAronAyako bhavatyeveti viSamavyAptena kimaparAddhaM yena tasyopAdhitA na svIkriyate iti bhAvaH / samavyApto yathA dhUmavAnA vahnaH ityatra Ardaindhanaprabhavo vhniH|vissmvyaapto yathAdhUmavAn vaDheH ityatraArTendhanamupAdhiH / tyoH|saadhyvyaapksyeti|saadhysydhuumsy zuddhasAdhyasya dhUmatvAvacchinnasya sAdhyatAvacchedakAvacchinnasyeti yAvat / anyathA tadvat sAdhyavyApakasya pASANavattvAdeH vybhicaarennvhnitvaavcchinnvybhicaaraavyaapktvaaditishuddhetybhihitm| pASANavattvAdervahnitvAvacchinnasyasAdhyatAvacchedakAvacchinnasyAvyApakatvAditibhAvaH |saadhyvyaapksyaarttendhnprbhvvddheraaiNndhnsy * vA vyabhicAreNa sAdhanavartinA sAdhyavyabhicAro dhUmasya vyabhicAra: dhUmAbhAvavavRttitvaM vyabhicAraH / yathA vahniH dhUmavyabhicArIArTendhanaprabhavavahivyabhicAritvAt ArTendhanavyabhicAritvAtvA, yatra yatraArTendhanaprabhavavahivyabhicAritvaM tatra tatra dhUmavadvayabhicAritvaM yathA drvytvaadi| anudbhavaM tarkamAha - vyApakavyabhicAriNa iti| yadi vyApakavyabhicAre satyapi na vyApyasya vyabhicAraH kintu vyApakavyabhicAra(re) satyapi [AdhikaraNe'pi vyApyasya vRttitvaM tadA vyApakataiva na syaat| na vA tasya vyApyatvamiti tadabhAvavadvRttitvena tasya vyApakavirahAt vyApyavirahAt ca / [23 B] sphuTa eveti / itarAvizeSitenaiva svavyabhicAreNa sAdhyavyabhicAronnAyakatvAt sphuTatvam / sAdhanAvacchinnetyAdi / sAdhanAvacchinnasya mitrAtanayatvAvacchinnazyAmatvasya vyApakaM yat zAkapAkajatvaMtavyabhicAreNa mitrAtanayatvavizeSitenazyAmatvavyabhicArasyasAdhanAt itaravizeSitenetyasphuTasyeti dhyeyam / evaM pakSadharmAvacchinneti / vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra pakSadharmo yo bahirindriyatvaM Page #68 -------------------------------------------------------------------------- ________________ 50 tattvacintAmaNiTippanikA sukhabodhikA tadavacchinnalaukikapratyakSAtmakasAdhyasya vyApakaM yadudbhUtarUpavattvaM tadvayabhicAreNa sAdhanAvacchinnapakSadharmAvacchinnasAdhyavyabhicAritvasya tadabhAvavadvRttitvam unneymiti| vybhicaaritvmeveti| evakAreNa tadvyabhicAreNa sAdhanAvacchinnapakSadharmAvacchinnasAdhyavyApakopAdhivyabhicAravati tAdRzapakSadharmasAdhanarUpavizeSaNaviziSTe zuddhasAdhyAvyabhicArAyogo vyavacchidyate evkaarennetyrthH| tathA cazuddhasAdhyavyabhicArasya vyApakatvaM tttdvishessnnvishissttaavcchinnsaadhyvyaapkvybhicaaropaadhivyaapytvmitibhaavH| vishessnnaavybhicaarinniitimuulm| vizeSaNAvyabhicAriNodhvaMso vinAzIjanyatvAt ityatra vizeSaNaM janyatvaMsAdhyasya vizeSaNam tasyAvyabhicAriNi janyatve sAdhane viziSTasAdhyasya janyatvaM viziSTavinAzitvasya sAdhyasya vyApakaM yadbhAvatvamupAdhiH / tadvyabhicAreNa tadabhAvadhvaMsavRttitvena janyatvasya janyatvAvacchinnavinAzitvAbhAvavadvRttitvasiddhidazAyAM vizeSaNavyabhicAritvabAdhasahakAreNa vinAzitvavyabhicAraH siddhyti| ata evanArthAntaraM vizeSaNAvyabhicAritvena jJAte sAdhane viziSTavyabhicAraH siddhayan vizeSyasAdhyAvyabhicAram AdAyaiva siddhayati pakSadharmatAbalAt anyathA pratIteraparyavasAnAt / na ca pakSadharmatAbalAt prakRtasiddhau arthAntaram / yadvA pratyakSasparzAzrayatvaM pratyakSatvavyabhicAri dravyatvAvyabhicAritvesati dravyapratyakSatvavyApakavyabhicAritvAt mahattvavat, tathA mitrAtanayatvaM zyAmatvavyabhicAri mitrAtanayanatvAvyabhicAritve sati zyAmamitrAtanayatvavyApakavyabhicAritvAt aghaTatvavat, avyabhicArazca tatsamAnAdhikaraNAtyantAbhAvApratiyogitvaM tccaabhede'pi| ata eva nArthAntaram / anyathA zuddhasAdhyavyabhicArasya prazne viziSTasAdhyavyabhicAreNottare'rthAntarameva prkRtaasmbddhtvaat|ncshuddhsaadhyvybhicaaronnynaarthmaadau viziSTavyabhicAraH saadhyH| tathAcaprakRtopayogitvAt nArthAntaratvamiti vAcyam / tathApi aprAptakAlatvAt nirAkAGkSatvAt tadabhidhAnaM dUSaNAvahameveti Adau zuddhasAdhyavyabhicAra evodbhaavniiyH| tat kathamityAkAGkSAyAmeva vizeSaNavati vyApakasAdhyavyabhicArasya upanyAsAt aprAptakAlatvamarthAntaratvameveti bhaavH| tadeva vivRNoti - na hIti TIkA / viziSTavyabhicArasAdhanAnantaraM janyatvaviziSTavinAzitvavyabhicArasiddhayanantaraM vizeSyavyabhicAraH vinaashitvvybhicaarH| tasya saadhnmnumaanm|yeneti|prkRtaasmbddhtvaat iti / arthAntaratvaM ythaakthnycitprkRtsmbddhtve'piapraaptkaaltvmitishessH| kintviti| tatsiddhireva viziSTasAdhyavyabhicArasiddhireva / vizeSyavyabhicArasiddhiriti / pakSadharmatAbalAt vizeSaNAbhAvabAdhasahakAreNa vizeSya Page #69 -------------------------------------------------------------------------- ________________ upAdhivAdaH vyabhicAramAdAya viziSTavyabhicAraH siddhayatIti zeSaH / pakSadharmateti padArthaM vivRnnoti| yadA''liGgAneneti / yasya vizeSyAbhAvasya AliGganaM viSayIkaraNaM tadvinA [24 A] pakSe janyatvAdau dhvaMsarUpAdhikaraNavartini sAdhyasiddhireva na bhavati / sAdhyasampratIte(teH) sAdhyAnumiteH aparyavasAnAm] asambhavaH / tadeva sAdhyaM yadA''liGgAnenaiva yadviSayA(yI)kRtvaiva pakSe'numitiH / parvatIyavahniviSayatvaM bhavati tadeva sAdhyam, pakSadharmatAbalAt siddhayatIti / yathA parvate mahAnasIyAdivahverbAdhAt na mahAnasIyAdivahrisiddhiH / parvato vahnimAn ityanumiteH prvtiiyvhrivissytvm|apryvkssaansmbhvH (? apryvsaanmsmbhvH)|prvtiiyvhiNvissyiikRtvaiv parvato vahnimAn ityanumAnamiti parvatIyavahniH pakSadharmatAbalAt siddhayati / tathA prakRte'pi iti bhAvaH / ___ anyatheti mUlam / yadi bAdhavazAt mahAnasIyAdivaDhyaviSayatve sati parvatIyavahnimapi na viSayIkRryAt tadA kiMviSayakaM vahnayanumAnaM syAt ityeva pratIteraparyavasAnam / tathA prakRte'pi vizeSaNavyabhicArasya bAdhAt tadaviSayIkaraNe sati yadi vizeSyavyabhiAcAra]mapi na viSayIkuryAt tadA vyabhicArAnumAnaM kiMviSayakaM syAditi bhAvaH / na hi nirviSayakam anyaviSayakaM vA salliGgaparAmarzajanyAnumAnam / etacca vizeSaNAvyabhicArItyAdi prakRtAbhiprAyeNa / avacchinnasAdhyavyApakopAdhivyabhicAreNa zuddhasAdhyavyabhicArAnumAnAbhiprAyeNa / anyatra dhUmavAn vaDheH ityAdauArTendhanaprabhavavahivyabhicAreNArdaindhanavyabhicAreNa zuddhasAdhyasyadhUmasya vyabhicArAnumAne / ukteti| uktaprakAreNa shuddhsaadhyvybhicaaraanumaanprkaarenn| vyabhicAronnayane vybhicaaraanumaane|naarthaantrm, prakRtasambaddhatvAt / zuddhasAdhyavyabhicArAnumAnasyaiva prakRtottaratvAditi bhAvaH / nanu vizeSaNAbhAvavizeSyAbhAvatatsambandhAbhAvebhyo atirikta eva viziSTAbhAvaH zaktivAde vyavasthApitaH, tat kathaM vizeSaNAbhAvabAdhe vizeSyAbhAvaM viSayIkRtvaiva viziSTAbhAvasiddhirityuktam / tuSyatu durjana iti nyAyena bhavatu vA viziSTAbhAvo nAtirikta: kintu vizeSaNAbhAvo vizeSyAbhAvastatsambandhabhAvo vA'stu / tathApi viziSTAbhAvatvenaiva siddhirbhavatu, na tu vizeSyAbhAvatvAdinA prakAreNa / na hi daNDavati puruSAbhAvadazAyAM daNDI nAstItyatra puruSAbhAvatvaprakAreNa na viziSTAbhAvasiddhiH kintu viziSTatvAbhAvatvaprakAraNaiva / tathA ca janyatvaviziSTavinAzitvavyApakabhAvatvavyabhicAreNa janyatvaviziSTavyabhicArasiddhau kathaM vinAzitvavyabhicAraM viSayIkRtvaiva siddhayati / tasya vinAzitvavyabhicArasya janyatvaviziSTavinAzitva(tvaM) vyabhicArI(ri) [ta]datiriktatvAt / anatiriktatve'pi janyatvaviziSTavinAzitvaprakAreNaiva siddhayatu, na vinAzitvavyabhicAraprakAreNaiva / tathA ca zuddhasAdhyavyabhicArasyAkAkSitatvAt / tattvenaivottarasyANu(syAnvi)tatvAt / nanu viziSTavyabhicAritvaprakAreNaiva viziSTa uttare arthAntaram ityAzaGkate - nanviti / viziSTAbhAvavizeSyAbhAvayoH janyatvaviziSTavinAzitvAbhAvayorbhedenAtiriktatvena ghaTitayoH viziSTavyabhicArazuddhasAdhyavyabhicArayorapyatiriktatvena Page #70 -------------------------------------------------------------------------- ________________ .. tattvacintAmaNiTippanikA sukhabodhikA pakSadharmatAbalAdapi viziSTavyabhicAraH janyatvaviziSTavinAzitvavyabhicAraH siddhayati / anumiteH vyabhicArAnumiteH vyApakatAvacchedakaprakAreNa viziSTasAdhyavyApakavyabhicAraniSThA yA[24B] vyApyatAtannirUpitA yA vyApakatA tadavacchedakaM viziSTavyabhicAritvaM tatprakAreNaiva sAdhyAnumitiriti niyamAt / tathA ca kathaM vinAzitvavyabhicAritvaprakAreNAnumitiH vinAzitvavyabhicArasya bhAvatvavyabhicAravyApakatAvacchedakatvAditi / na hi yatra yatra bhAvatvavyabhicAraH tatra tatra vinAzitvavyabhicAraH prAgabhAvatve vyabhicArAt / kathaM vyApakatAnavacchedakavinAzitvavyabhicAritvaprakAreNa sAdhyasiddhiH iti / na hi pakSadharmatAbalAt parvatIyavahnitvaprakAreNa vahnisiddhiH kintuvahnitvaprakAreNa vahnisiddhiriti, parvatIyavahnitvasya vyApakatAnavacchedakatvAt / tathA ca prakRte viziSTavyabhicAritvaprakAreNa siddhau arthAntaraM vizeSyavyabhicAritvaprakAreNa siddhau vizeSyavyabhicAritvasya vyApakatAvacchedakatvAt tatprakArakaparAmarzavirahAt kAraNabAdhaH iti / aparitoSAdAha - yadveti mUlam / vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra udbhUtarUpavattvamupAdhiH / tasya yathA zuddhasAdhyavyabhicAronnAyakatvaM tadAha - pratyakSasparzAzrayatvamiti mUlam / sAdhane sAdhyavyabhicAra unneya iti sAdhanameva pakSIkRtam / tacca sAdhanaM pratyakSasparzAzrayatvam, pratyakSatvaM yat sAdhyaM tadvyabhicAri tadatyantAbhAvavarti / sAdhyaM pratyakSatvaM bahirindriyaparatayA vyAkhyeyam / tena nAtmani vyabhicAraH, Atmani dravyatvAvyabhicAritve sati udbhUtarUpavyabhicArasya sattvAt pratyakSatvavyabhicArasyAbhAvAt / vyabhicArasAdhane vyabhicAraH itthaM tu na bhavati / bahirindriyajanyapratyakSatvasya vyabhicArasya sAdhyasya Atmanyapi sattvAt na vybhicaaritibhaavH|hetumaah - drvytvaavybhicaariiti| dravyatvAvyabhicAritvesati dravyatvAtyantAbhAvavadavRttitve satItyarthaH / drvyeti| dravyapratyakSaM dravyabahirindriyajanyapratyakSam, tadvyApakaM yadudbhUtarUpavattvaM tadvayabhicAritvAt tdtyntaabhaavvdvRttitvaatitihetvrthH|mhttvvditimuulm|mhttvN yathAdravyatvAvyabhicAri udbhUtarUpavyabhicAri bahirindriyajanyadravyapratyakSavyabhicAri ca tathA pratyakSasparzAzrayatvaM dravyatvAvyabhicAri udbhUtarUpavyabhicAri bahirindriyajanyadravyapratyakSavyabhicAri ityarthaH / padakRtimAha - sAdhye hetAviti / pratyakSatvavyabhicArIti yat sAdhyaM tanniviSTaM yat pratyakSapadaM tad bahirindriyajanyapratyakSaparatayA vyAkhyeyam, tacca pratyakSaM laukikamapi dhyeym| anyathA Atmani apyupa(pA)yavazA[sa] bahirindriyajanyapratyakSatvasattvAt sa doSaH tadavastha eveti dhyeyam / hetAvapi pratyakSapadaM bahirindriyajanyapratyakSatvaparam / anyathA udbhUtarUpavattvasya pratyakSatvavyApakatvavirahAt hetvasiddhirhetuvizeSaNAsiddhiH / etadapi pratyakSaM laukikapratyakSaparam / anyathA dravyabahirindriyajanyapratyakSatvasyApi na vyApakam udbhUtarUpamiti tathaiva hetvarthe'siddhiriti dhyeyam / tadrUpatvAdAviti / tadrUpatve prtykssaatmkghttaadiruuptve| tatpadaM tu rUpatve atIndriya Page #71 -------------------------------------------------------------------------- ________________ upAdhivAdaH rUpAdhikaraNe pratyakSatve vyabhicArasyApi sattvAt na vyAvRttiM kartuM zakyate [teneti tatpadam, itthaM ca ghaTIyarUpatve udbhuutruupvybhicaarsysttvaat|25 A]tatraca pratyakSatvavyabhicArasyasAdhyasyAsattvAtnAvyabhicAra iti| dravyatvamiti / dravyatvamavyabhicAri vyApakaM yasya udbhUtarUpasyeti anvyH| na tviti SaSThItatpuruSa iti| dravyatvasyAvyabhicAridravyatvasya vyaapkm| tthaastiiti|ydisssstthiittpurussH dravyatvasya vyApakatvesatItyarthaH / itthaM cakiMbhavati tadAha - tAvanmAtreti / tAvanmAnaM dravyatvavyApakam, tanmAtrasya vyApyatve pratyakSatvavyabhicAritvarUpasAdhyasya ca vyApyatve zeSavaiyarthyam iti zeSaH / udbhUtarUpavyabhicAritvarUpaH tasya vaiyrthym| nirrthkteti| yathA yad dravyatvasya vyApakaM sattAparimANAdi tadavazyaM gaganAdivRttitvena pratyakSatvavyabhicAri bhavatyeveti kimarthamudbhUtarUpavattve satIti vizeSaNaM deyam / yanmate vyarthavizeSaNatvaM na dUSaNAvahaM tanmate dUSaNAntaramAha - dRSTAntAsiddhiriti TIkA / dRSTAntaM tAvad mahattvam / tatra ca sAdhyasya pratyakSatvavyabhicArasya vidyAmAnatvAt / sAdhanasya dravyatvavyApakatve sati udbhUtarUpavyabhicAritvasyAsattvAt / mahattve dravyatvavyApakatvavirahAt paramANvAdAveva vyabhicArAt / vizeSaNAbhAvasahakRtahetuviziSTAbhAvasya sattvAt / sAdhyavAn sAdhanavikalo dRSTAnta iti dRSTAntAsiddhiH iti / svarUpAsiddhAvapi dhyeyam / pratyakSasparzAzrayatve vyabhicArasAdhanapakSe dravyatvavyApakatvavirahAdeva vizeSaNAbhAvasahakRtaviziSTAbhAvasya sattvAt svruupaasiddhiriti| tdghtttveti| tadghaTatve dravyatvAvyabhicArasya sattvAt / pratyakSatvavyabhicAritvarUpasAdhyasya virahAt vyabhicAraH, tadvAraNAya drvyprtyksstvvyaapketi| dravyapratyakSasyayad vyApakam udbhUtarUpaM tadvyabhicAritvasya asattvena tadghaTatve vizeSyAbhAvasahakRtahetoH viziSTAbhAvasya sattvAt na vyabhicAraH / yathA sAdhyaM nAsti tathA tadghaTatve heturapi nAstItyarthaH / yathA vizeSaNavizeSyayorasannivezena vaiyrthymaashngkte| sanniveze tu na vaiyrthymiti| samAdhatte - ydypiityaadinaa| yadyapi pratyakSatvavyApakavyabhicAritvAt ityasyaiva sArthakatve satyantasya vaiyarthyam / tathA ca pratyakSapadamapi bahirindriyajanyalaukikapratyakSaparaM na kAryam, yathAzrutamevaM samyak / tathA ca pratyakSasparzAzrayatvaM pratyakSatvavyabhicAri pratyakSatvavyApakAtyantAbhAvavadvRttitvAt ityasyaiva gamakatvamastu iti yadyapItyAderAzaGkArthaH / samAdhatte - tathApIti / vyabhicArasya pratyakSatvavyApakavyabhicArasya abhAvagarbhatayA abhAvaghaTitatayA / dravyatveti / pUrvaM dravyabahirindriyajanyapratyakSatvasya yavyApakam udbhUtarUpAdi tadatyantAbhAvavadvRttitvasya hetoH kRtakatvAt / bhavadbhistu pratyakSatvavyApakAtyantAbhAvavadvRttitvam evAstu kRtakatvam / tena vaiyarthyam / dravyabahirindriyajanyapratyakSatvavyApakatvAtyantAbhAvAt [25 B] zuddhapratyakSavyApakAtyantAbhAvo bhinna eveti na hi tadghaTito hetuH kRtaH yena vaiyarthyamAzaGkyeta / na hi pratyakSatvavyApakAtyantAbhAve dravyaM vizeSaNaM yena tasya vaiyarthyamAzaGkyeta / paramArthaM varNayati - vastuta iti / tathA ca dravyatvAvyabhicAritve sati udbhUtarUpavyabhicAritvAdityeva hetuH kRtaH / tatra ca na vaiyarthyagandho'pIti bhaavH| nacaivamiti ttiikaa| asya udbhUtarUpatvasya upAdhitvena pakSadharmAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvena Page #72 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA vyabhicArAnumApakatvaM zuddhasAdhyavyabhicArAnumApakatvaM na nirvahet / kevalatadvayabhicAreNa hetunA na nirvahedityarthaH / itarAvizeSitena tadeva nirva(rvA)hayati / yadIti / tasya udbhUtarUpasya paryavasitaM yat sAdhyaM zuddhasAdhyaM tasya vyApakatvajJAnaM sAdhyavyabhicArAnumAne prayojakaM bhavati / bhavadbhiH avacchinnasAdhyasyaiva vyApakatvAt avacchinnasAdhyavyabhicAravyApya eva etadvyabhicAra iti yaddharmAvacchinnaM yasya vyApyaM taddharmAvacchinnavyabhicArasyaiva tdvybhicaarvyaapktvaat| tathA ca bahirdravyatvAvacchinnapratyakSasya vyApakam udbhUtarUpavattvaM bahirdravyatvAvacchinnapratyakSatvavyabhicArameva svavyabhicAreNAnumAtuM zaknoti / kathaM svavyabhicAreNa bahirindriyajanyapratyakSatvavyabhicAramanumApayati svavyabhicArasya tadapyavyabhicArAvyApyatvAt ityAzaGkArthaH / vipakSeti TIkA / vipakSabAdhakatvena vipakSe aprayojakatvazaGkA / tadvAdhakatvena tadutsArakatvena vyAptigrahopayikatayA zuddhasAdhyavyabhicAreNa saha upanyastahetoH dravyatvAvyabhicAritve sati udbhUtarUpavyabhicAritvahetoH vyAptigrahopayikatayA, aprayojakatvazaGkAnivRttidvArA vyAptigrahaupayikatayA tatprayojakAtva]sambhabhAt / avacchinnasAdhyavyApakatvasya prayojakatvasambhavAt / tathAhi pratyakSasparzAzrayatvaM pratyakSatvavyabhicAri bahirdravyatvAvyabhicAritve sati udbhUtarUpavyabhicAritvAt ityatra dravyatvAvyabhicAritve sati udbhUtarUpavyabhicAritvasya bahirindriyajanyapratyakSatvena vyAptigrahe kiM prayojakam ? na hi sahacAradarzanamAtreNaiva vyAptigrahaH, pASANavattvalohalekhyatvayorapi vyAptigrahaprasaGgAt / tasmAdaprayojakatvAzaGkA avazyamapekSaNIyA / sA ca zaGkA hetvabhimataM vastu syAt sAdhyAbhimataM na syAt ityAkArA / tannivRttistu vipakSabAdhakatarkAdeva bhavati / tacca prakRte yathA dravyatvaviziSTabahirindriyajanyapratyakSatvasya vyApakamudbhUtarUpavattvam / tadvyabhicArazca dravyatvaviziSTabahirindriyajanyapratyakSatvavyabhicArasya vyApyam / vyApakavyabhicAro(re) vyApyavyabhicArasyAvazyaMsA(bhA)vaniyamAt vyApakatvameva na syAditi / tathA codbhUtarUpavyabhicAre sati vAyau dravyatvaviziSTapratyakSatvavyabhicAreNa [26 A] avazyaM bhavitavyam / tatra ca vizeSaNasya dravyatvasyAvyabhicAro hetau eva niviSTaH vizeSaNAvyabhicAre viziSTavyabhicAre sati vizeSyavyabhicArasyaiva bhAvAt iti vipakSabAdhakatarkasphoraNAya avacchinnasAdhyavyApakatvamupAdherupayujyate iti bhAvaH / nanu vAyuH bahirindriyajanyapratyakSaH prameyatvAt ityatra uktaprakAreNa vyabhicArAnumAna na sambhavati / prameyatvasya dravyatvAvyabhicAritvavirahAt hetoH svarUpAsiddhiH syAt ityAzaGkate - yadyapIti TIkA / prameyatvAdiA ti] hetau / vAyurbahirindriyajanyapratyakSaH prameyatvAditi anumAne prameyatvAditi hetau| prtyksseti| prameyatvaM pratyakSatvavyabhicAri iti vybhicaarsaadhkaanumaane| niruktmiti| niruktaM yat sAdhanaM dravyatvAvyabhicAritve sati udbhUtarUpavyabhicAritvAt ityAkArake / svarUpAsiddhiriti / prameyatve dravyatvAvyabhicAritvarUpavizeSaNavirahAtsvasvahetorviziSTAbhAvasya sattvAt svruupaasiddhiH|smaadhtte-tthaapiiti TIkA / tathA ca dravyatvAvyabhicAritve sati iti vizeSaNaM na hetau deyam / tathA cetthamanumAnaM pratyakSaM meyatvaM Page #73 -------------------------------------------------------------------------- ________________ upAdhivAdaH bahirindriyajanyapratyakSatvavyabhicAri dravye udbhUtarUpavyabhicAritvAt ityeva hetuH kartavyaH / tathA ca na svarUpAsiddhiriti dravye vAyau udbhUtarUpavyabhicArasya prameyatve'pi sttvaat| tntrmiti| zuddhasAdhyavyabhicArAnumAne itthmevaanumaanNtntrmitibhaavH| nanu viziSTasAdhyavyApakopAdhisthale muulopdrshitprkaaraari(di)tyaashngkte|nhiiti ttiikaa| nahiekenarUpeNamUlopadarzitarUpeNaivasarvatrasarvasAdhanasAdhAraNAvyabhicArAnumitiH yena muulsyaasnggtimaashngkyet|uktprkaarmiti ttiikaa| uktaprakAraM zuddhasAdhyavyabhicAronnayanaprakAraM sAdhanAvacchinnasAdhyavyApakopAdhisthale drshyti| tathA mitreti|kokilH zyAmaH mitrAtanayatvAt ityatrazAkapAkajatvopAdhau mitrAtanayatvaM pakSaH pUrvoktAnumAne yat sAdhanaM shyaamtvvybhicaari| zyAmatvAtyantAbhAvavadvRttihetumAha - mitraatnytveti| mitrAtanayatvasya abhedena svAvyabhicAritvaM siddhmev| na svavyabhicAritve vyApyatve svato'pyapekSite apryojktvaat| parArthAnumAne dRSTAntavirahAnna tathA prayujyate ityevamAtram, kadAcit prayujyate'pi tathA smyb(baa)dhaat| zyAmamitrAtanayatvasya vyApakaM yat zAkapAkajatvaM tadvayabhicAritvAt tadatyantAbhAvavadvRttitvAt / aghaTatvavaditi / ghttbhedtdvt(tkvt)| sAmAnyazabdo vizeSyapara: gaurmitraatnytvvdityrthH|anythaa aghaTatvasya ghaTabhedasya mitrAtanayatvAvyabhicAritvavirahAt ghaTAdau mitrAtanayatvavyabhicArasattvAt sAdhanavikalo dRSTAntaH iti dRSTAntAsiddhiH / sAmAnyazabdasya aghaTatvasya vizeSaparatve gauramitrAtanayatvaparatve na dRSTAntAsiddhiH / gauramitrAtanayatvasya mitrAtanayatvAvyabhicArAdityarthaH / avyabhicArazceti / tatsamAnAdhikaraNAtyantAbhAvApratiyogitvam / taccAbhede'pyastIti / tathA ca mitrAtanayatvAtyantAbhAvApratiyogitvavartamAnatvAt mitrAtanayatvAvyabhicAritvaM mitrAtanaye vartate eveti na svarUpAsiddhiriti bhaavH| .. na ceti TIkA / aghaTatve ghaTabhede mitrAtanayatvAvyabhicAritvasya virahAt sAdhanavikalaH sAdhyavAn dRSTAntaH ityaashngkaarthH|smaadhtte[26B] - yatreti ttiikaa| mitrAtanaye gauramitrAtanaye aghaTaiti naamni|aaptvaakyaadineti / AptavAkyAdinAtasmin gauramitrAtanaye shaakpaakjtvaabhaavo'vgtH| tatrazAkapAkajatvavyabhicArasta(sa)ttvAt mitrAtanayatvAvyabhicArasya sattvAt na dRSTAntAsiddhiH iti / tathA ca aghaTatvaM caitratvAdivat gauramitrAtanayavRttijAtivizeSa eva, na tvasya ghaTabhedaH, na ca dRSTAntasya saadhnvaiklym| tatreti ttiikaa| tatra gauramitrAtanaye upAdhyabhAvasyAnavagatau sndigdhtvaapttiH| sa mitrAtanayo gauro na veti / yathA Dittha iti saMjJAbhedaH tathA aghaTa ityapi nAma / tadvRttIti aghaTavartidharmo'ghaTatvamiti / na tvavyabhicAritvaM tadavacchinnasamAnAdhikaraNAtyantAbhAvApratiyogitvaM yena aghaTatve ghaTabhede mitra(bhinna)ghaTabhedasamAnAdhikaraNapaTAdivRttyatyantAbhAvasya pratiyogitvA'vyabhicAritvaM na syaat| kintu prakRtAvyabhicAripadena tvasya yatkiJcidadhikaraNavRttyatyantAbhAvApratiyogitvameva Page #74 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA vaktavyam / tathA ca ghaTabhedasya yatkiJcidadhikaraNaM gauramitrAtanayaH tanniSTho yo'tyantAbhAvaH tadapratiyogitvasya mitrAtanayatve sattvAt mitrAtanayatvAvyabhicAritvasya itthaMbhUtasyAghaTatve'pi sattvAt na dRSTAntAsiddhiH / tacyAvyabhicaritatvaM ttsaamaanaadhikrnnymaatrpryvsnnm| tathA ca mitrAtanayatvAvyabhicAritve sati ityasyArthaH / mitrAtanayatvasamAnAdhikaraNeti / tathA ca kiM yatkiJcidityAdivivakSayA ityAzaGkArthaH / yadyapItyasya vyabhicArisAdhAraNamitrAtanayatvasya yadyabhicAri sattAdravyatvAdi tatsAdhAraNasattAdravyata(tva)yoH ytkinycinmitraatnyruupaadhikrnnvRttytyntaabhaavprtiyogitvaat|tthaa casattAdravyatvavatzyAmamitrAtanayakokilAnyataratve'pi mitrAtanayatvAvyabhicAritvasya sattvAt zAkapAkajatvavyabhicAritvasya sattvAt uktahetorvyabhicArAt vyabhicAra iti bhAvaH / samAdhatte - tathApIti ttiikaa|stiiti| mitrAtanayatvAvyabhicAritve satItisUtrasthasaptamImahimnA vishissttvaishissttylaabhH| viziSTavaiziSTayameva drshyti-yddhikrnnaavcchedeneti|ayNbhaavH- satisaptamyA samabhivyAhatapadArthaH, samakAlatvaM samabhivyAhatapadArthatAvacchedakAvacchinnatvaM cArthaH / yathA goSu duhyamAnAsu AgataH ityatragodohanasamakAlInatvaMgodohanasya pratIyate evaM guNakarmAnyatvesatisattvAt ityatraguNakarmAnyatvAvacchinnasattvaM pratIyate / tatra ca yathA yadadhikaraNaguNakarmAnyatvaM tatraiva sattvAdhikaraNamityeva viziSTavaiziSTyaM guNakarmAnyatvAdhikaraNatAvacchinnasattAdhikaraNatAkatvamiti yAvat / tena guNakarmAnyatvasya sattayA saha dravye sAmAnAdhikaraNyasatve'pinaguNe karmaNivA gunnkrmaanytvvishissttsttaaprtiitiH| tathA mitrAnatayatvAvyabhicAritve satizAkapAkajatvavyabhicAritvAt ityatrayadadhikaraNAntarbhAvena mitrAtanayatvasyAvyabhicAritvaM tadadhikaraNAntarbhAvena zAkapAkajatvavyabhicAritvaM hetuH, tathA ca kokilazyAmamitrAtanayatvAnyataratvasya zAkapAkajatvavyabhicAritvaniruktamitrAtanayavyabhicAritvasattve'pi naikAdhikaraNAntarbhAvena tayoH sattvam, zyAmamitrAtanayarUpAdhikaraNAntarbhAvena [27 A] niruktamitrAtanayAvyabhicAritvaM kokilAdhikaraNatvena ca zAkapAkajatvavyabhicAritvamitinaikAdhikaraNAntarbhAvena tayoH sattvamiti na mitrAtanayatvAvyabhicAritvaviziSTazAkapAkaMjatvavyabhicAritvaM zyAmamitrAtanayakokilAnyataratve vartate yena zyAmatvavyabhicAritvasya sAdhyasya tatra viraheNa vyabhicAraH syAditi tthaapiityaaderaakhnnddlaarthH| tenana vybhicaariiti|vybhicaaro'trshyaamtvruupvybhicaaritvruupsaadhysy vyabhicAro bodhyaH / vyabhicArisAdhAraNyamupAttamitrAtanayakokilAnyataratvAdirUpavyabhicArisAdhAraNyam / tattUktameva / idaM ceti / idaM ca rUpaM mitrAtanayatvAvyabhicAritvam, azyAmo mitrAtanayaH gauramitrAtanayaH, aghaTatvasya yatkiJcidadhikaraNaM gauramitrAtanayaH, tadvRttio'tyantAbhAvaH tadapratiyogitvasya mitrAtanayatve sttvaat| mitrAtanayatvamaghaTatvasya niruktAvyabhicAryeva tadeva gauramitrAtanayarUpAdhikaraNAntarbhAvena zAkapAkajatvavyabhicAritvasattvAt na sAdhanavikalo dRSTAntaH ityarthaH / ityAhuriti upAdhyAyA Ahuriti / asvarasodbhAvanam, tadbIjaM mitrAtanayatvAvyabhicAritvasya yatkiJcidadhikaraNavRttyatyantAbhAvapratiyogitva Page #75 -------------------------------------------------------------------------- ________________ upAdhivAdaH . 57 rUpasyApekSayA samAnAdhikaraNevya(tya)syaiva lAghavena sarvasAmaJjasye kimetAvatA prayAsena / tvayai(ye)va mayA'pi aikAdhikaraNyameva vaiziSTyaM vaktavyam / tathA ca mitrAtanayatvazyAmatvasAmAnAdhikaraNyaviziSTazAkapAkajatvavyabhicAritvameva hetuH / tathA ca aghaTatve gauramitrAtanayarUpAdhikaraNAntarbhAvena aghaTatvasya zAkapAkajavyabhicAritvamitrAtanayatvasAmAnAdhikaraNyayoH sattvAt na sAdhanavaikalyaM dRssttaantsy| zyAmamitrAtanayakokilAnyataratvasya ca na ekAdhikaraNAntarbhAvena mitrAtanayatvasAmAnyAdhikaraNyazAkapAkajatvavyabhicArau staH iti na tatsAdhAraNyamiti laghuprakAreNaiva sambhave gurutaraprakArAmbha evAsvaraso boddhavyaH / pUrvamiti / pUrvaM zuddhasAdhyavyabhicAronnayanaprakArakathitagranthe / sAkSAditi / sAkSAt zuddhasAdhyavyabhicAronnAyaka evopAdhiH / sAkSAt prathamata evshuddhsaadhyvybhicaaronnaaykevopaadhiritipuurvmuktm|tthaa cazuddhasAdhyavyApakopAdhivat avacchinnasAdhyavyApakopAdherapi uktaprakAreNa zuddhasAdhyavyabhicAronnAyakatayA samavyAptaviSamavyAptopAdhivat anayorapi lakSyatvaM vyavasthApayatA samavyApta evopAdhiriti zuddhasAdhyavyApaka evopAdhiriti vAdidvayasya nigarvaM khaNDayatA yadvA ityAdyagrimo grantha uktaH, adhunA prakArAntareNa tadeva nigarvaM khnnddyti| yadvA yaH sAdhanavyabhicArI sAdhyavyabhicAronnAyakaH sa upAdhiH tattvaM ca sAkSAt paramparayA veti nArthAntaram / kiJca arthAntarasya puruSadoSatvAt AbhAsAntarasya ttraabhaavaadupaadhirevbhaavtvaadikNdossH|ncaivNshbdo'bhidheyH prameyatvAt ityatra azrAvaNatvaM jalaMprameyaM rasavattvAt ityatrapRthivItvam upAdhiH syAt, kevalAnvayitvasAdhakapramANena tatra saadhysiddherupaadhervishissttaavyaapktvaat| tathAtvaM zuddhasAdhyavyabhicAronnAyakatvam / sampratIti / yadvetyAdyagrimagranthena / sAkSAt viziSTasAdhyavyabhicArAnumAnadvArA vA [27B] / veti vAkAro'nAsthAyAm / tathA ca svavyabhicAreNa vyabhicAronnAyaka evopAdhiriti lAghavAt na tu tatra sAkSAttvagarbhagauravAt iti teSAM vAdinAM nigarvaM khaNDayati- ydveti| tattvaM ceti mUlam / tattvaM sAkSAt paramparayA vA sAdhyavyabhicAronnAyakatvam / nArthAntaramiti mUlam / viziSTasAdhyavyabhicArAnumAne nArthAntaramiti bhaavH| . sAdhanamiti ttiikaa|saadhnNprkRtaanumaansaadhnN vybhicaari|atyntaabhaavvdvRttiH yasyasatathA sAdhanAvyApakaH sAdhanasamAnAdhikaraNAtyantAbhAvapratiyogIti yAvat / sAdhyavyabhicAronnAyakaH svavyabhicAritveneti zeSaH pUraNIyaH / teneti| tena svavyabhicAreNetipUraNena aprayojakatvAdau nAtiprasaGgaH naativyaaptiH| yathA ahaM(yaM) hetuH vyabhicArI aprayojakatvAt iti vyabhicArAnumApake prayojakatvena avyAptiriti svavyabhicAreNa sAdhyavyabhi Page #76 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA caaronnaayktvvirhaat|n hiaprayojakatvaMsvavyabhicAreNasAdhyavyabhicAronnAyakaMkintusvayamevetinAtiprasaGgaH / aprayojakatvAdau[Adi]padA[] aarttendhnaadivybhicaarprigrhH| tasya vyabhicAronnAyakatvaM yathA vahniH dhUmavyabhicArI ArdaindhanavyabhicAritvAt / ityA!ndhanavyabhicAritvasya vyabhicAronAyakatve'pi na svavyabhicAradvAreti na dhUmasAdhyakavahihetau upAdhiH tasya svavyabhicAreNa vyabhicAronnAyakatvavirahAt iti bhAvaH / abhyupetya abhigamavAdapurassaraM samAdhatte - arthaantrsyeti| mitrAtanayatvaM mitrAtanayatvaviziSTazyAmatvavyabhicAri mitrAtanayatvaviziSTazyAmatvavyApakazAkapAkajatvavyabhicAritvAt ityatra zuddhasAdhyavyabhicArasya prakRtatvAt viziSTasAdhyavyabhicArasya nAkAkSitatvAt arthaantrtvNprkRtaasmbddhtvaat|prkRtaasmbddhmuttrmrthaantrmiti paribhASitatvAt / tasyAzca(tasya ca) prakRtAnAkAGkSitamuttaratvamarthaH / nanu tasyApi viziSTasAdhyavyabhicArasyApi zuddhasAdhyavyabhicAronnayanopayogitvAtprakRtasambaddhatvAt nArthAntaratvaMmiti cet tatrAha - apraapteti|apraaptkaaltvm yadyadAkAkSitaM bhavati tttdopnysniiym| na hi yadAkadAcidAkAkSitameva prathamata upanyasanIyam / tathA sati pratijJApUrvamapi hetorupanyAsApattiriti / tathA ca prakRte'pi zuddhasAdhyavyabhicAra eva prathamata upanyasanIyaH / tatra hetvAkAGkSAyAM vizeSaNavati viziSTasAdhyavyabhicAra upanyasanIyaH / tathA ca prathamato viziSTasAdhyavyabhicAropanyAse pratijJApUrvaM hetUpanyAsavat aprAptakAlatvamiti doSAntaramiti drssttvym| kiJceti mUlam / tatra dhvaMso vinAzI janyatvAt ityatra bhAvatvamupAdhiH doSaH arthaantrsy| dhvaMso vinAzI janyatvAt ityatra janyatvaM bhAvatvAvacchinnavinAzitvavyabhicAri bhAvatvavyabhicAritvAt ityatra vinAzitvavyabhicAritvasya prakRtopayogitvAt viziSTavyabhicAritvasyArthAntaratvamaprAptakAlatvaM vovarthaH (vA'rthaH) / nanu arthAntaratvAdikaM vAdakathAyAM nopayogi tatra vstudosssyaivopyogaat| tathA ca kimatra vastudoSa itiprazne upAdhirevodbhAvanIya ityAha - aabhaasaantrsy| hetvAbhAsAntarasya abhAvAt upasthitiviSayatvena abhAvAt anupasthitatvAt iti bhAvaH / yathAzrute tu vyabhicArasyaiva sattvAt kathaM hetvAbhAsAntarasyAbhAvaH ? tatra anumAne bhAvatvAdikamupAdhirdoSa udbhAvanIya iti zeSaH / [28 A] yadyapyupAdherapi no sAkSAt dUSakatvaM kintu vyabhicArajJAnadvAraiva tathApi siddhasAdhanavat upanyasanIya ev| na hi siddhasAdhanaM svato dUSakaM kintu pksstaavighttndvaaraiv| tasya yathA svato dUSakatvAbhAve'pi vAdakathAyAmupayogaH upanyAsArhatvaM tathA upAdherapIti bhAvaH / na caivamiti muulm|evmvcchinnsaadhyvyaapksyaapi upAdhilakSyatvezabdo'bhidheyaH prameyatvAt ityatraazrAvaNatvamupAMdhiH / azrAvaNatvaM zravaNendriyajanyalaukikapratyakSAviSayatvamupAdhiH / tatrapakSe sAdhyasandehAtpakSAtirikte pRthivItvapakSe casAdhanAvyApakamitipRthivItvamupAdhiH syAt ityaashngkaarthH|saadhnaavcchinnsaadhyvyaapktvNpRthiviitvmupaadhiH, pakSeeva gRhItasAdhanAvyApakatvaMca, pakSeevetiavacchinnasAdhyavyApakatvasyopAdhitveidamapi upAdhidvayaM syAt / pUrvaM pakSadhAAnvayitvasAdhakaM yat pramANaM tena prameyatvasya kevalAnvayitve siddhe zabde'pi prameyatvaM siddhameva / Page #77 -------------------------------------------------------------------------- ________________ 59 upAdhivAdaH anyathA tasya prameyatvasya kevalAnvayitvaM na syAt zabdavRttyAtyAntAbhAvapratiyogitvAditi bhAvaH / pakSadharmAvacchinneti TIkA / zabdo'bhidheyaH prameyatvAt ityatra zabdaH pakSaH, tadvRtti guNatvaM pakSadharmaH, tadavacchinnasAdhyasyAbhidheyatvasya vyApakamazrAvaNatvaMnabhavati, zabde evAbhidheyatvasya kevalAnvayitvasAdhakapramANenAbhidheyatvasya siddheH tatraiva guNatvAvacchinnAbhidheyatvasya sattvAt zabdasya ca zravaNendriyajanyalaukikapratyakSaviSayatvenAzrAvaNatvAbhAvAt / na guNatvAvacchinnAbhidheyatvasya vyApakamazrAvaNatvamiti / saadhnaavcchinneti| jalaM prameyaM rasavattvAt ityatra rasavattvAvacchinnaprameyatvasya kevalAnvayitvasAdhakapramANena jale'pi prameyatvasiddhau tatra ca rasavattvasya sAdhanasya vidyamAnatvAt rasavattvAvacchinnaprameyatvasya jale'pi sattvAt / tatra ca pRthivItvaviraheNa rasavattvAvacchinnaprameyatvasya sAdhyasya na pRthivItvaM vyApakamiti na sa upAdhiriti bhaavH| na ca pakSetare svavyAghAtakatvenAnupAdhau ativyAptiH tatrAnukUlatarkAbhAvena sAdhyavyApakatvAnizcayAt sahacAradarzanAdestena vinA saMzAyakatvAdityuktam / bAdhonIte cAnukUlatarko'styeveti, evaM parvatAvayavavRttyanyatvAderapi nopAdhitvaM pkssmaatrvyaavrtkvishessnnvttvaat| na ca pakSetara iti / parvato vahnimAn dhUmAt ityatra parvatetaratvasya / svavyAghAtakatveneti mUlam / svavyAghAtakatvena svavyabhicAreNasAdhanasya sAdhyavyabhicAritvaviraheNasvavyAghAtakatvena, tadyathAsAdhanaM sAdhyavyabhicAri sAdhyavyApakapakSetaravyabhicAritvAt ityatrApi pakSetaratvasyopAdhitApattiH, tasmAt pakSetaratvarUpopAdheH na vyabhicAronnAyakatvam, ata eva na lakSyatvaM tasya, ata eva tatra lakSaNagamane ativyAptiriti AzaGkArthaH / samAdhatte - tatreti / tatra pakSetaratvopAdhau anukUlatarkaviraheNa sAdhyavyApakatAgrAhakAnukUlatarkaviraheNetyarthaH / yadyapIti TIkA / granthakRnmata iti maNikAramate vyabhicArAdarzanasyaiva vyAptigrAhakatvena, tarkasya vyAptimUlakatvena tatrApi tarkAntarApekSAyAmAnavasthAduHsthitayA na tarkasya vyAptigrAhakatvam / tathA ca kathamanukUlatarkaviraheNa na pakSetaratvasya vyAptigraha ityuktam / vyAptigrahe anukUlatarkasyAkAraNAtvAt kathaM tadabhAve(va)sya vyAptigrahAbhAvaprayojakatvam / na hi akAraNAbhAvasya kAryAbhAve prayojakatvam, kAraNAbhAvasya kAryAbhAve prayojakatvAditi / yadyapItyAzaGkArthaH / samAdhatte - tathApIti / tadabhAve anukUlatarkAbhAve, nivartakAbhAvena aprayojakatvazaGkAyA nivartakAbhAvena, aprayojakatvazaGkAnivRttau anukUlatarkasya prayojakatvena granthakRtA'pi [28 B] yAvadAzaGka tarkAnusaraNAdityuktatvAt / tathA cAprayojakatvazaGkAyAM satyAM tajanitavyabhicArasaMzayasyApyanumAnatvAt / vyabhicArajJAnAviraheNa na vyAptigraha iti granthakRta AzayamudghATayati / tathApItyAdi bhAva ityantena yojnaa| Page #78 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA sahacAradarzanAderiti muulm| tena vinA anukUlatarkeNa vinaa| tathA cAprayojakatvazaGkayA janitavyabhicArasaMzayena vyAptigrAhakaM vyabhicArAdarzanamitina pakSetaratvasya sAdhyavyAptigraha iti nopAdhitvaM tasyetibhAvaH ityuktaM pUrvapakSagranthe iti zeSaH / nanu parvato vahnimAn dhUmAt ityatra parvatetaratvavat vahniranuSNaH kRtakatvAt ityatra vahItaratvamapi upAdhinasyAt tasya svavyAghA]takatvenapakSetaratvasyopAdhitvavirahAt ityataAha - bAdhonIteti mUlam / bAdhonIto vahiranuSNaH kRtakatvAt ityAdau vahItaratvopAdhau anukUlatarko'styeva / anukUlatarkastu vahnitvena uSNatvena kAryakAraNabhAvaH / yadyapyuSNatvaM saurakiraNAdAvapi tathApyuSNatvavyApyavahrisparzavRttijAtivizeSapuraskAreNa kAryakAraNabhAvo boddhavyaH / evamiti / evaM vahnimAn dhUmAt ityatra parvatetaratve anukUlatarkaviraheNa sAdhyavyApakAnirNaye yathA nopAdhitvaM tathA parvatAvayavavRttyanyatvAderapi nopAdhitvam anukUlatarkaviraheNa tAdRzasAdhyavyApakatvAnirNayAditi bhaavH| vipakSAvyAvartaketyAdigranthasyAkiJcitkareNAnukUlatarkAbhAve eva tAtparya vivRNoti yadyapItyAdinA / etadupAdhau parvato vahrimAn dhUmAt ityAtra] parvatAvayavavRttyanyatvopAdhau parvatasya yadavayavaM yadvRttiryathA parvatastathA rUpAdirapi tathA ca parvatAvayavavRttirUpaM vahnisAdhye vipakSaM bhvtyev| tathA ca tavyAvartakaM parvatAvayavavRttyanyatvaM bhvtyev|tthaa cavipakSAvyAvartakavizeSaNazUnyatvamastyevaprakRtopAdhau kathaM sanopAdhiriti yadyapItyAzaGkArthaH / samAdhatte - tthaapiiti| tathAcavipakSAvyAvartaketyAdigranthasyApianukUlatarkaviraheNAprayokatvazaGkayA janitavyabhicArazaGkAyA anuvartamAnatvAt na vyabhicArAdarzanasahakRtasahacAradarzanasya vyAptigrAhakasya sattvam iti| na vahnirUpasAdhyasya parvatAvayavavRttyanyatvopAdheApakatvanizcayaiti tnnishcaaykvirhaaditibhaavH| tadeva vivRNoti -ydypiityaadinaa| prvtpdmiti| vahnimAndhUmAt ityatraparvatAvayavavRttyanyatvamupAdhiH / tatropAdhau parvatAvayavavRttipadaM vipakSasya nizcitavanyabhAvavato rUpAdeH / yadyapIti yojanA / tathA ca vipakSAvyAvartakavizeSaNazUnyatvamupAdhau vartata eveti kathaM na tasyopAdhitvamiti ydypiityaashngkaarthH| samAdhatte - tathApIti / uktasya parvatAvayavavRttyanyatvAdirUpasyopAdheH tattvaM vipakSaM yadrUpaM [29 A] tadrUpavyAvartakatvaM hRdaparvatAnyataretaratvavat upAdhitAyAMsAdhyavyApakatve sAdhanAvyApakatvecana prayojakam, tena vinA'pi parvatetaratvasya saadhyvyaapktvsaadhnaavyaapktvaadismbhvaat| kintviti| tasya parvatAvayavavRttipadasyaparvatetaratvavatpakSamAtravyAvartakatvamupAdhitAyAmupayujyate pakSe sAdhanAvyApakatvopayogitvAdupayujyate / na tu rUpavyAvartanamapi tatprayojakaM tatra sAdhanadhUmavirahAt / tathA ca pakSamAtravyAvartakatvamevopAdhitAyAM bhavanmate upayujyate iti / tat tu na sambhavati vipkssaavyaavtiikaavishessnnshuunytvsyaivopaadhitaayaaNpryojktvaat| tattuprakRtenAstItina parvatAvayavavRttyanya Page #79 -------------------------------------------------------------------------- ________________ upAdhivAdaH tvmupaadhiritibhaavH| tenaiveti|pkssmaatrvyaavrtnenaivoktopaadheH parvatAvayavavRttyanyatvopAdheH sAdhanAvyApakatvanirvAhAt dhUmAvyApakatvanirvAhAt iti abhipretya tathoktaM parvatAvayavAvRttyanyatvaM nopAdhiH pakSamAtravyAvartaka[vizeSaNavAtvAt ityuktaM muulkaarnn| tathA ca pakSamAtravyAvRttireva sAdhanAvyApakatvopayogitayA upayujyate na tu rUpAdivyAvRttirapIti bhAvaH / upasaMharati - evaM ceti ttiikaa| parvato vahnimAn dhUmAt ityatra parvatAvayavavRttyanyatvaM nopAdhiH sAdhyam / tatra hetumAha - upAdhiteti ttiikaa| upAdhitA sAdhyavyApakatve sati sAdhanAvyApakatA, tasyAH upAdhighaTakIbhUtasAdhanAvyApakatAyAH prayojakIbhUtaM yat parvatAvayavavRttirUpaM vizeSaNaM tadvattvAt ityarthaH / AhuritiasvarasodbhAvanam, tadbIjaMtuparvatAvayavavRttyanyAtva]syaparvataeva sAdhyAvyApakatvAdevanatavyabhicAreNa sAdhanasya sAdhyavyabhicAronnayanayogyatA yena tasyopAdhitA syaat| na ca sAdhane saadhyvybhicaaro'piiti| na vA tatra lkssnnmpigcchtisaadhyaavyaapktvaat|nvaasaadhysmaanaadhikrnntvesti sAdhyavyabhicArisAdhanAvyApakatvarUpaM tatra lakSaNaM gacchati, sAdhanasya dhUmasya sAdhyavyabhicAritvavirahAditi / tathA itthamevAnupAdhitve kimetAvatA prayAseneti bhaavH| ata eva dhUme ArTendhanaprabhavavahnimattvaM, dravyabahirindriyapratyakSatve udbhUtarUpavattvaM, mitrAtanayazyAmatvezAkapAkajatvaM, janyAnityatvebhAvatvam upAdhiH, tadutkarSeNa sAdhyotkarSAt, ananyathAsiddhAnvayavyatirekato vaidyakAt kAraNatAvagamena ghaTonmajanaprasaGgena sAdhyavyApakatAnizcayAt, tat kiM kAryakAraNayoreva vyAptiH, tathA ca bahu vyAkulI syAditi cet| - ata eveti mUlam / yata eva sAdhyavyApakatAgrAhako'nukUlatarko vartate ata eva eteSAmupAdhitvamiti anvayaH |dhuumitimuulm|dhuumvaanvH ityatraArTendhanaprabhavavahnimattvamupAdhiH ArTendhanaprabhavavaDhedhUmavyApakatve kAryakAraNabhAva evAnukUlatarko draSTavyaH, yathA dhUmatvena kAryatA ArTendhanaprabhavavahnitvena kAraNatA / tatra kAraNatAgrAhakaM tdutkrssennetyaadinaa| vAyuH bahirindriyajanyapratyakSasparzAzrayatvAt ityatra udbhUtarUpavattvopAdheH dravyatvAvacchinnabahirindriyajapratyakSavyApakatAyAM kAryakAraNabhAvaevAnukUlatarko draSTavyaH, yathA bahirindriyajanyadravyapratyakSatvena kAryatA udbhUtarUpavattvena kAraNatA / tatra kAraNatAgrAhakamanvayavyatirekaM svayameva vakSyate / mitraatnyeti| sazyAmaH mitrAtanayatvAt ityatra zAkapAkajatvaM mitrAtanayatvAvacchinnazyAmatvavyApakam / tathA canaratvAvacchinnazyAmatvena kAryatA zAkapAkajatvena kAraNateti AyurvedAdeva kAryakAraNabhAvagrahaM vaidyakAditi vakSyate / anityatva iti mUlam / dhvaMso vinAzI janyatvAt ityatra bhAvatvopAdheH janyabhAvatvena kAraNatA Page #80 -------------------------------------------------------------------------- ________________ 62 tattvacintAmaNiTippanikA sukhabodhikA vinAzitvena kAryatA / tathA ca janyabhAvatvasya nAzavyApakatve bhAvatvaM sutarAM vyApakameva bhAvatvasya [29 B] tadghaTakatvAt / nanu janyabhAvatvaM na kAraNatAvacchedakaM janyabhAvatvasya dhvaMse virahAt / lAghavAt janyatvena dhvaMsatvena kAryakAraNabhAvo'stu / na hi tatra bhAvatvamapi nivezanIyam, gauravAt / yena dhvaMsasya vinAzitvaM na syaditi cet / tatra gauravasya prAmANikatvaM darzayati - ghttonmjnetyaadi| triSviti / prathamatriSu yathAsaGkhyaM triSu trayaM hetuAtrayaM] pratyekamevAnvetIti bhAvaH / caturthe ghaTo vinAzI janyatvAt itytr| nanughaTonmajjanasya ko'rthaH ? ghaTotpattiriti cet ghaTadhvaMsanAzAbhyupagame'pighaTasAmagrIvirahAdeva sa ghaTaH notpatsyate iti / ghaTapratyakSatvaM cet tadA tatrApi tathA tatsAmagrIvirahAdeva na pratyakSaH / AvirbhAvazcet tsyaapyutpttiprtykssyorevaantrbhaavaat|n hidhvaMsavAdinAM mate AvirbhAvatirobhAvau staH ityata unmajjanapadArthamAha - prtiyogiiti|ayN bhAvaH |ydi ghaTadhvaMsasya dhvaMsaH aGgIkriyate tadA ghaTadhvaMsadhvaMsasamayaM pakSIkRtya dhvastaghaTasamayatvaMsAdhanIyaM yathA - ayaMkAlaH tadghaTavAntaddhvaMsatatprAgabhAvAnadhikaraNasamayatvAtyathA tadghaTasthitikAlaH ityanumAnameva ghaTadhvaMsadhvaMse bAdhakaM vipakSabAdhakaM ca / janyabhAvatvena nAzatvena kAryakAraNabhAve idamanumAnaM vipakSabAdhakam / tadevAha - prtiyogiityaadinaa| tathA ca yadi ghaTadhvaMsaghaTaprAgabhAvAnavacchinnasamaye'pi ghaTo na syAt tadA kAlavRttireva na syAt pratiyoginaH kAlavRttitAyAM taddhvaMsaprAgabhAvayoreva bAdhakatvAt iti| nanvevaM : prAgabhAvonmajanaM syaat| prAgabhAvadhvaMsarUpaghaTasya nAzadazAyAM prAgabhAvakAlatvaM syAt / yathA ayaM kAlaH ghaTadhvaMsakAlaH tatprAgabhAvavAn svapratiyogiprAgabhAvadhvaMsAnadhikaraNasamayatvAt / yadvA prAgabhAvApratiyogidhvaMsAnAdhikaraNasamayatvAdvA ghaTapUrvakAlavat / tathA ca prAgabhAvonmajanamapItthaM syAt / ghaTadhvaMsasya ghaTapratiyogikAtvAvat praagbhaavprtiyogiaak]tvmiti| tathA caghaTaprAgabhAvadhvaMsasyAnadhikaraNameva sa samayo na bhavati / tathA ca hetvasiddhereva na tathAnumAnaM bhaviSyati iti cet ghaTadhvaMsadhvaMse'pi ghaTapratiyogikatvamaMGgIkriyatAm / tathA ca tatrApighaTadhvaMsAnadhikaraNatvena hetvasiddhitayAna ghaTaprA?AgabhAvAsamayatvarUpaghaTonmajjanaprasaGgo bhaviSyati iti cet, na, anantadhvaMsadhArAkalpanaM tatra dhvaMsadhArAsu ghaTapratiyogikatvakalpanaprasaGgAditi tadgauravApekSayA lAghavAt janyabhAvatvena nAzatvenaiva kaarykaarnnbhaavo'stu| nanu itthamapi kAryakAraNabhAvo na sambhavati prAgabhAve vyabhicArAt iti cet, na, nAzapadena saptamapadArtha evoktaH, tathA ca ghaTaprAgabhAvasya AdyanAzastu ghaTarUpa eva bhavati, tatra na saptamapadArthaH vRttinAzatvaM tathA ca na vyabhicAraH, antyanAzastu ghaTAdeva janyabhAvAdeva bhaviSyatIti na vyabhicAraH / atra kecit yathA sukhatvena zarIratvena kAryakAraNabhAvakalpanAyAM svargIyasahasrazarIrakalpanA na duussnnaavhaaphlmukhgaurvtvenaaduussnntvaat|anythaa laukikasukhatvena zarIratvena kAryakAraNabhAvo'stu kiM svrgiiyshsrshriirklpnyaa| atha prathamataH lAghavAt sukhatvena kAryatA zarIratvena kAraNatA ityeva kAryakAraNabhAvagrahaH, Page #81 -------------------------------------------------------------------------- ________________ upAdhivAdaH [30A] ntulaukiksukhtvengaurvaat|tthaa cetthaM kAryakAraNabhAve klRpte tanmUlapravRttazarIrasahasrakalpanAyA gauravaM phalamukhatayA na duussnnaavhNphlmukhgaurvsyaaduussnntvaat| tathAprakRte'pijanyatvena nAzatvenaiva kAryakAraNabhAvo'stu lAghavAt, na tu janyabhAvatvena gauravAt / na ca dhvaMsadhArAkalpanarUpagauravaM dUSaNAvaham, tasyApi phalamukhatvAt, svargIyasahasrazarIrakalpanAvat itipraahuH| tanna, bhaavaanvbodhaat| phalamukhagauravajJAnaM napramANavirodhIti satyam, tadarthazca yatpramANaviSayIbhUtArthaH(rtha)nibandhanagauravajJAnaM tatpramANaM na viruNaddhi / yathA zarIratvena sukhatvena kAryakAraNabhAvaviSayakapramANenaviSayIkRtasvargIyazarIrasahasranibandhanagauravajJAnaMnatatkAryakAraNabhAvagrAhakapramANaM viruNaddhi, prakRte tu na tthaa| tathA hi janyabhAvatvena nAzatvena klRptakAryakAraNabhAvagrAhakapramANena na dhvaMsadhArA viSayIkriyate na vA dhvaMsadhArAsu ghaTapratiyogikatvaM viSayIkriyate yena tAdAgauravajJAnaM janyabhAvatvena nAzatvena kAryakAraNabhAvaM na virudhyaat| tathA cadhvaMsadhArAkalpanaM tatradhvaMsadhArAsughaTapratiyogitvakalpanaM na phalamukhamiti yuktamutpazyAmaH / ata eva phalamukhagauravajJAnaM pramANAt pUrvaM na vRttameva, vRtte ca pramANe kasya pratibandhakaM tadgauravajJAnamiti phalamukhagauravajJAnasya na pratibandhakatvamiti nirastam, pramANAt pUrvamapi phalamukhagauravajJAnasya tarkitopasthitisambhavAt / yathA IzvarajJAnAsiddhidazAyAmapi tatrAnityatvakalpane taddhvaMsatatprAgabhAvatatkAraNasahasrANAM tarkitopasthitisambhavena tadupasthitinibandhanagauravajJAnam IzvarajJAnaniSThAnityatvAnekatvAdijJAnapratibandhakam, lAghavAt nityamekamevajJAnaM siddhayati; tathA prakRte'pisvargIyazarIrasahasrakalpanam, tarkitopasthitisambhavAt tannibandhanagauravajJAnamapi pratibandhakaM syAt iti pUrvoktayuktireva zaraNIkaraNIyeti niSkarSaH / __nanUdAharaNacatuSTayeSudhUmavAn vaDheH ityAdiSu ArTendhanaprabhavavaDhyAdhupAdhiSu tadutkarSeNetyAdinA tarkacatuSTayaM darzitam / tatra ca AdyatrayaM kAryakAraNabhAvamUlakam / antyastu aniSTApattimUlakaH / tathA ca "tat kiM kAryakAraNayoreva" itievakAromUlasthonasaGgacchate, tavyAvartanIyasya kAryakAraNabhAvAmUlakaghaTonmajanApattirUpe'niSTApattimUlakatarkasya darzitatvAt / ityanyathA vyAcaSTe - tamadRSTvaiveti / tathA ca bhrAntaH zaGkate - tat limitIti TIkA / bhramabIjaM tu ghaTonmajjanApatteradarzanameveti bhAvaH / rasAderapIti mUlam / AdipadAt sparzaparigrahaH / tathA ca rUpaM trayANAM vyApakaM na syaat| na hirUpatvena rasatvena kAryakAraNabhAvaH yena tanmUlakastarko'prayojakatvazaGkAnivartako bhavet iti bhAvaH / samAdhatte - neti TIkA / sarvatra vyAptigrahe aprayojakatvazaGkAnivartanAyetyAdi zeSaH / kvacit sAkSAditi / dhUmavAn vaH ityatra ArTendhanaprabhavavahnitvamiti sAkSAt kAryakAraNabhAvamUlakAnukUlatarka evAprayojakatvazaGkAnivartakaH / prmpryeti| idaM dravyaM [30 B] pRthivItvAt ityatra pRthivyAM kimapi avazyaM kAryaM bhaviSyatyeva / tatra dravyarUpasamavAya(yi)kAraNaM vinA'siddham / tathA ca kAryakAraNabhAva evavyAptigrAhakamUlako bhvti| evaM ruuprsyorpi|rsaadhikrnne nitye paramANau yadi rUpaMna syAt Page #82 -------------------------------------------------------------------------- ________________ 64 tattvacintAmaNiTippanikA sukhabodhikA tadArasAdhikaraNe dvacaNuke'pi rUpaM nasyAt / evaM dvayaNuke yadi rUpaM nasyAt tadA trasareNAvapi rUpaM na syaat| tathA ca trasareNoH pratyakSaM na syAt tathA cAtrApi kAryakAraNabhAvamUlaka evaanukuultrko'nusndheyH| na, tadupajIvyAnyeSAmapyanukUlatarkeNa vyAptigrahAt, yatra ca sAdhyopAdhyoH hetasAdhyayoH vA vyAptigrAhakasAmyAt naikatra vyAptinizcayastatra sandigdhopAdhitvaM vyabhicArasaMzayopadhAyakatvAt / yadA ca tAdRzyekatrAnukUlatarkAvatArastadA hetutvamupAdhitvaM vA nizcitaM pakSetarasya svavyAghAtakatvena na hetuvyabhicArasaMzAyakatvamato na sandigdhopAdhirapi sH| __tdupjiivyeti| tat kAryakAraNabhAvasvarUpam upajIvyaM yessaamnukuultrkaannaamiti| svvyaaghaatktveti| parvato vahnimAn dhUmAt ityatra parvatetaratvarUpopAdhau sAdhyaH vyApakatvavyatirekanizcaya ev|taadRshvytireknishcye svavyAghAtakatvarUpapratikUlatarko'dhyavaseyaH / yadA tu tarko na sphurati tadA tasya sandigdhopAdhitvaM brahmaNA'pi nivArayituM na zakyate iti bhaavH| ydypiiti| vizeSAdarzanadazAyAM sAdhyavyApakatvAbhAvanirNAyakAbhAvadazAyAM svavyabhicAreNa pakSetAratva]rUpopAdhivyabhicAreNa sAdhanasya dhUmasya vahivyabhicAritvasaMzayAdhAyakatvaM saMzayajanakatvaM sambhavatyeva / vyApyasaMzaye vyApakasaMzayasyAvazyakatvAt iti| yadyapItyAzaGkArthaH / samAdhatte - tthaapiiti| vastutaH upAdhitvAbhAvena sAdhyavyApakatve satisAdhanAvyApakatvAbhAvena sAdhyasamAnAdhikaraNatvesatisAdhyavyabhicArisAdhanAvyApakatvavirahAtvAna tsypkssetrsyopaadhitvm|atevn sndigdhopaadhitvmpi|yev vastugatyopAdhirbhavati tasyaiva sandehadazAyAM sandigdhopAdhitvam anyatra tu upAdhitvaprakArasandehAdeva vyabhicArasandeho bhavati / yathA upAdhibhramAt vyabhicArabhramaH, na hi tatrasvavyabhicAreNa vyabhicArAnumAnasammabhave'pitasyopAdhitvamitibhAvaH / satpratipakSotthApakatayopAdherdUSakatvamAzaGgya nissedhti| yattu pakSetarasya yathA sAdhyavyApakatvaM tathA sAdhyAbhAvavyApakatvamapi grAhakasAmyAt, tathA cobhayavyApakanivRttyA sAdhyatadabhAvAbhyAM pakSe nivartitavyam, na caivam, tathA ca pakSetaraH sAdhyavyApakatAsaMzayena sandigdhaH kathaM paraM dUSayediti, tanna, tathApi sAdhyavyApakatApakSamAlambya hetuvyabhicArasaMzayAdhAyakatvena dUSakaM syaadev| yattviti mUlam / pakSetaratvasya parvatetaratvasya tathA sAdhyavyApakatvaM vahrivyApakatvaM tathA vanyabhAvavyApakatvamitimahAnasAdau pakSAtirikte hradAdau tugrhmiti|tnnivRttyaa pakSetaratvanivRttyApakSe sAdhyatadabhAvAbhyAmapi nivartayitavyam / tathA ca sAdhyatadabhAvayorapi na jJAnaM pakSe satpratipakSasthala iv| vastugato(ti)manuruddhayAha-na Page #83 -------------------------------------------------------------------------- ________________ upAdhivAdaH 65 caivamiti / sAdhyamapi nAsti sAdhyAbhAvo'pi nAstIti [tA]dRzaM sthalamapi nAsti, pratiyogitadabhAvAnyataratvAvacchinnasya kevlaanvyitvaat| tthaacetimuulm|tthaa capakSetaratve sAdhyavyApakatadabhAvavyApakatvasandeha eva / tathA ca svayaM sandigdhaH kathaM parAn dUSayediti / itthameva pakSetaratvasya nopAdhitvamiti yattu vAdino mataM niSkarSaH / paraM svayaM sAdhyaM svavyabhicAreNa vyabhicArotthApanadvArA kathaM dUSayedityarthaH / itthamAkAreNa pakSetaratvasya upAdhitvadUSakaM duussyti| tnnetimuulm| tthaapiitimuulm| tathApipakSetaratvasya sAdhyavyApakatvanirNayAbhAve'pi / sAdhyeti / sAdhyavyApakatvaprakAreNa saMzayamAlambya tathA ca svavyabhicAreNa vyApyena sandigdhena sAdhanAna] sAdhyavyabhicArasaMzayAdhAyakatvAt sandigdhopAdhitvaM syAdiAtyeva / tathA ca kathamuktaM svayaM sandigdhaH kathaM paraM dUSayediti / svasya sandehe'pi [31 A] vyabhicArasaMzayAdhAyakatvena dUSAka]tvamiti bhaavH| .. sAdhyavyApakatAkoTiriti ttiikaa|saadhyvyaapktaakottikH saMzaya ityrthH| uktarItyA svavyAghAtakatvena vastutaH sAdhyavyApakatvaviraheNa vAsAdhyasamAnAdhikaraNatvesati sAdhyavyabhicArisAdhyavyApakatvaviraheNa vAna pakSetaratvamupAdhiriti asmaduktaM matamevAGgIkaraNIyam, bhavaduktamataM tu asamIcInaM matvA iti bhaavH| teneti TIkA / tena svavyAghAtakatvena upAdhitvavyatirekanirNayena sandigdhopAdhitvamiti bhAvaH / na tatsaMzayAdhAyakatvaM sAdhyavyabhicArasaMzayAdhAyakatvaM svasya sAdhyavyApakatvAbhAvanirNayAt iti bhAvaH / anukUlatarkAbhAvena upAdherdUSakatvam anythaasiddhyti| nanu yatropAdhistatrAnukUlatoM yadi nAsti tadA tadabhAvenaiva vyApteragrahaH,athAsti tadA sAdhyavyApyAvyApakatvenopAdhiH sAdhyAvyApakatvanizcayAt nopAdhirityubhayathApi nopaadhirduussnnm|nc vyAptyabhAvavyApyamubhayamata upAdhirapi tadabhAvonnayanena doSa iti vaacym| nanviti mUlam / parvato'yaM dhUmavAn vahnaH ityatra yadi dhUmavaDhyorvyAptigrAhakaH anukUlatarko nAsti tarhi tadabhAvAdeva na dhUmasAdhyakavahrisAdhanakavyAptigrahaH kimupAdhinA / athAsti tadA vyApyasya vaDheravyApakatvA-- devATTaindhanasyanadhUmavyApakatvaMtathA csaadhyvyaapktvvirhaatkthmupaadhitvNtsy|ityubhythaa'pi upAdherdUSakatvaM na syAdityAzaGkArthaH / vinigamanAviraheNAnukUlatarkAbhAve evopAdherapi dUSakatvaM zaGkate / na ceti mUlam / vyAptyabhAvavyApyaM dhUmavAn vaH ityatra dhUmanirUpitA yA vyApakatA tannirUpitA yA vyAptiH tdbhaavvyaapym| ubhayam anukUlatarkAbhAva upAdhizca / tathA ca yathA dhUmena nAlokAnyathAsiddhiH vinigamanAvirahAt ubhayorapi vyApyatvAt vanyunnAyakatvamubhayorapi, tathA anukUlataLabhAvasya upAdhezca vyAptyabhAvavyApyatvAt ubhayorapi Page #84 -------------------------------------------------------------------------- ________________ 66 tattvacintAmaNiTippanikA sukhabodhikA sAdhyavyabhicAronnAyakatvam, na hi ekenAparasya anyathAsiddhiH ityAzaGkArthaH / vinigamanAdarzanena vinigamanAviraharUpaM tarkaM dUSayitvA anukUlatarkAbhAvena upAdheranyathAsiddhiM darzayati / upAdherAtmalAbhArthamanukUlatarkAbhAvopajIvakatvena tasyaiva doSatvAditi cet / n| sopAdhAvekatra sAdhyatadabhAvasambandhasya viruddhatvAt avacchedabhedena tadubhayasambandho vAcyaH, tathAcasAdhanesAdhyasambandhitAvacchedakaM rUpam upAdhirAvazyakaH tathAnukUlatarkAbhAvo'pyAvazyaka iti ubhayorapi vinigamakAbhAvAt duussktvaat| upAdheriti mUlam / anukUlatarkAbhAve upajIvyatvarUpavinigamanAM darzayati - upAdheriti / upAdheH AtmalAbhArthaM sAdhyavyApakatvasiddhayai anukUlatarkAbhAvasyAvazyamapekSaNIyatvAt / tasyaiva dUSakatvamastu kimupAdhineti zeSaH / tasyaiva anukUlatarkAbhAvasyaiva doSatvAditi cet kathamupajIvakatvam ? etadeva vivRNoti - anukUlatarkasattve hIti TIkA / punarapi upAdhau vinigamanAM darzayitvA ubhayatra tulyavinigamakatvena vinigamanAvirahadarzanena siddhaantyti|sopaadhaavitimuulm|sopaadhaudhuumvaan vaDherityAdau vyabhicAriNi sAdhane, ekatra vahnayo(? vahnau) vybhicaarisaadhne|saadhyeti|saadhyo dhUmaH, tadabhAvaH dhUmAbhAvaH, tayoH sambandha: [31 B] sAmAnAdhikaraNyam avacchedakabhedaM vinaadHsthm| tayoH sAdhyasAmAnAdhikaraNyasAdhyAbhAvasAmAnAdhikaraNyayoH viruddhatvAt prspraabhaavvyaapytvaat| tthaaceti|avcchedkbhedo'vshympekssnniiyH| yaeva saadhysaamaanaadhirnnyaavcchedkHsevopaadhiH| tathAcasAmAnAdhikaraNyAvacchedakatayAanukUlatarkAbhAvamantareNApi upAdheravazyamapekSitatvam, nAnukUlatarkAbhAvenopAdheranyathAsiddhatvamna vopAdhinA'nukUlatarkAbhAvasyAnyathAsiddhirityuktameva / ubhayoranukUlatarkAbhAvopAdhyoH vinigamanAvirahAt dUSakatvam, naikena aparasyAnyathAsiddhiriti bhAvaH / sAdhAraNe iti ttiikaa|vybhicaarinniiti shessH| viruddhasAdhye iti ttiikaa|ayNgoH azvatvAt ityAdau sAdhyena samaM sAdhanasya sAmAnAdhikaraNyAbhAve'pi sAsnAdimattvasya upAdhitvena svIkArAt / vinigamakAbhAvaM vivRNoti - upAdhyabhAva iti TIkA / yathopAdherAtmalAbhArtham anukUlatarkaviraha upajIvyaH tathA anukUlatarkAbhAve'pi upAdheH sattvamupajIvyam / anukUlatarkAbhAve kathamupAdherupajIvyatvaM tadAha - upAdhyabhAva iti ttiikaa| upAdhyabhAve sati yatropAdhirasAmAnyapara(rA)nyatvaM tatra nirupAdhisahacAradarzanamevAnukUlatarkaH, tathA copAdhivirahe sati anukUlatarkAbhAva eva nAsti / anukUlatarkAbhAvasyApi AtmalAbhArthamupAdhiravazyamapekSaNIya iti bhAvaH / ubhayoH anukuultrkaabhaavopaadhyoH| tathA cAnukUlatarkAbhAve upAdhirupajIvyaH upAdhau vA'nukUlatarkAbhAva upajIvyaH ityuktmev|tthaa camithaH upjiivytvaavishessH| dvayorapi upajIvyatvarUpavinigamanAsAmye ekatrAdhiAkAbalavirahAt vinigmnaavirhodrssttvyH| tathA cvinigmnaavirhaadevopaadherduussktvm|nnu sAdhyasAmAnAdhikaraNya Page #85 -------------------------------------------------------------------------- ________________ upAdhivAdaH 67 sAdhyAbhAvasAmAnAdhikaraNyayoH viruddhatayA sAdhyasAmAnAdhikaraNyAvacchedakatayopAdheH siddhiriti mUloktaM yathAzrutameva na tatra nipUraH kAryaH / ayaM gauH azvatvAt ityatra gotvasya azvatvena saha sAmAnAdhikaraNyavirahAt kutsttrsaasnaavttvsyopaadhitvmiti|vaayuH pratyakSaH prameyatvAt ityatra udbhUtarUpavattvasya sAdhyasAmAnAdhikaraNyanyUnavRttitayA na sAdhyasAmAnAdhikaraNyAvacchedakatvamiti dhyeyam / tathA ca pUrvam] asmaduktavinigamanAviraharUpayuktirevopAdherdUSakatve anusandheyA / nanu mUloktaM sAdhyasAmAnAdhikaraNyamiti kvAcitkAbhiprAyeNa, kvaciditi ttiikaa| __anye tu yadvayAvRttyA yasya sAdhanasya sAdhyaM nivartate sa dharmastatra hetau upaadhiH| saca dharmo yasyAbhAvAn pakSe sAdhyasAdhanasambandhAbhAvaH yathA ArTendhanavattvaM, vyAvartate hi tadvayAvRttyA dhUmavattvamayogolake / ata eva tatra sAdhyasAdhanasambandhAbhAva: pakSe evaM bhAvatvavyAvRttyA dhvaMse janyatvAnityatvayoH sambandho nivartamAna: pakSadharmatAbalAt anityatvAbhAvamAdAya siddhayati, tathA vAyau udbhUtarUpavattvaM nivartamAnaM bahirdravyatve sati pratyakSatvaM nivartayat pratyakSatvAbhAvamAdAya siddhayati, tathA cobhayatrApi pakSe . sAdhyAbhAvasiddhyA sAdhyasAdhanasambandhAbhAvo'stIti / ata eva bAdhAnunnItapakSetarasyAnupAdhitvaM svavyAghAtakatvena tadvayatirekasya saadhyaavyaavrtktvaaditi| anye iti sAdhanavatisAdhyAbhAvAdhikaraNIbhUtasAdhanAdhikaraNe ayogolokeyadvayAvRttyAArTendhanavyAvRttyA liGgena ArTendhanAbhAvarUpavyApyenetyarthaH / sAdhanasya vaDheH / sAdhyavyAvRttiH sAdhyasya dhUmasya vyAvRttirabhAvavavRttitvam / anumAtuM zakyate iti yogyatA vivkssitaa| sA ca[vyApti-]pakSadharmatAbhyAm / sA tUktaiva / tasmin sAdhane vahrirUpe sa aarttendhnmupaadhiriti| scetimuulm|dhrm upAdhirUpaH ArTendhanaprabhavavaDhyAdirUpaH yasyAbhAvAdArTendhanaprabhavavaDherabhAvAtpakSe saadhyshuunysaadhnvti|saadhyeti|saadhysydhuumsy|saadhnsyvhH|smbndhaabhaavH tatsAmAnAdhikaraNyAbhAvaH / [32 A)tdevvivRnnoti-aardaindhnvttvmiti|atevetimuulm|ytevsaadhysaadhnsaamaanaadhikrnnyaabhaavmupaadheH / pakSe iti padaM yathAzrutAbhiprAyeNa dUSayati - etacceti ttiikaa| etaduktaprakAraH pakSAvRttiH upAdhiH pakSe anyathA parvate dhUmavAn vaDherityatra na sambhavati, pakSe parvate ArTendhanavyAvRttyabhAvAt, na tadvyAvRttyA dhUmavyAvRttiriti bhAvaH / hRdo vahnimAn hradatvAt ityatra vahrisAmagrIrUpopAdhau tathA bodhyam / tathA ca vahnisAmagrIvyAvRttyA hRde vahivyAvRttisambhavAditi bhAva / tadanyeti TIkA / yatra pakSAvRttirupAdhistadanyasthale anyatraiva pakSAdanyatra Page #86 -------------------------------------------------------------------------- ________________ 68 tattvacintAmaNiTippanikA sukhabodhikA vyabhicAranirUpakAdhikaraNaiti yaavt|saadhnvtisaadhyaabhaavaadhikrnnesaadhnvtisaadhyaabhaavsaadhnesvsyopaadheH sAdhyavyApakasyAbhAvena liGgena sAdhyAbhAvasAdhane ityarthaH / vyabhicArajJAnadvArA sAdhanasya sAdhyavadvRttitvadvArA tasyopAdherdUSakatvaM vyAptigrahapratibandhakatvam, na tu satpratipakSotthApakatayetyarthaH / nanvevaM tannivRttyA ca nivartate sAdhyasAdhanasambandhAbhAva iti na [sa]gacchate, bhavatA sAdhyAbhAvasyaiva sAdhanAt / ityata Aha - sAdhyasAdhaneti TIkA / yatreti / yatra sAdhanavati sAdhyAbhAvaH sAdhyate tatra sAdhyasAdhanasambandhAbhAvo'pyastIti abhiprAyeNaiva mUlenoktam-sAdhyasAdhanasambandhAbhAva iti| na hi sAdhyasAdhanasambandhAbhAvaH sAdhyate, api tu sAdhyAbhAva iti / ata eveti ttiikaa| yata eva sAdhyAbhAvasAdhane eva tAtparyam ata eva yavyAvRttyA sAdhyaM nivartate ityuktam, na tu sAdhyasAdhanasambandho nivartate ityuktam / ata eveti| yata eva sAdhyAbhAve eva mUlasya tAtparyam ata eveti tadvyAvRttyA ArTendhanavyAvRttyA sAdhanavati vahnimiti dhUmavattvarUpaM sAdhyaM vyAvartate tathA ca vyabhicArajJAnadvArA upAdherdUSakatvamiti bhaavH| ayogolaketi / ayogolakaM dhUmavadvahneH ityatrAyogolaka eva pakSIkRtaH / tatreti / yata eva sAdhyaM dhUmo vyAvartate ata eva sAdhyasAdhanasambandhAbhAvo'pItyarthaH / anye tvityAdi granthaM sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamityupAdhilakSaNaparatayA ye varNayanti tanmataM dUSayati- atreti ttiikaa| tatreti ttiikaa| tasya sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamiti lakSaNasya pUrvapakSe pUrvapakSagranthe dUSitatvAt avyAptyAdidUSaNairdUSitatvAt / dUSaNAntaramAha - viruddho'pIti ttiikaa| viruddhasthale ya upAdhiH yathA ayaM gauH azvatvAt ityatra yathA sAsnAvattvaM tasya sAdhanAvacchinnasAdhyasyaivAprasiddhatayA na sAdhanAvacchinnasAdhyavyApakatvamitiasminmate yadvayAvRttyAsAsnAvattvavyAvRttyAsAdhanavatyazvatvavatigotvasAdhyaM nivartate ityAdhuktaprakAreNatatrApi lakSaNasamanvayaH itibhavanmate tu ttraavyaaptiH| etenetizritena viruddhasthalIyopAdhAvavyAptikathanena sAdhyasAdhanasambandhavyApakatve sati [32 B] saadhnaavyaapktvmityupaadhiprmev| anye tvityAdigranthaH ityapi dUSitam / tadeva vivRNoti - viruddha iti / viruddhe sAdhyAbhAvavyApyasAdhanasthale ayaM gauH azvatvAt ityaadau| sAdhyeti / sAdhyasAdhanayoH sambandhAbhAvaH gotvAzvatvayoH sambandhavirahAdityarthaH / tadupAdhyasaGgrahAt viruddhasthalIyopAdheH sAsnAvattvAdeH asnggrhH| evamiti mUlam / dhvaMsaH anityaH dhvaMsapratiyogIti sAdhyam, anyathA dhvaMsaprAgabhAvapratiyogitvarUpasyAnityatvasya sattvAt janyatvAdityatrabhAvatvamupAdhiH, yataH bhAvatvavyAvRttyA sAdhanAdhikaraNe janyatvAdhikaraNe dhvaMse sAdhyasAdhanayoH janyatvAnityatvayoH sambandhaH janyatvadhvaMsapratiyogitvayoH sambandhaH ghaTAdau prasiddhaH saamaanaadhikrnnymitiyaavt|pkssdhrmtaablaat vizeSaNavativiziSTAbhAvasiddho(ddhiH) vizeSya(SyA)bhAvamAdAya Page #87 -------------------------------------------------------------------------- ________________ upAdhivAdaH siddhayatIti pakSadharmatAbalAt vizeSyAbhAvasiddhistathA cAnityatvAbhAvamAdAya siddhayatIti / dRSTAntena tadeva dRddhyti-ttheti| ubhytraapipkssevaayaudhvNsec|saadhyaabhaaveti|vinaashitvaabhaavsiddhyaa pratyakSatvAbhAvasiddhayA c|saadhysaadhnsmbndhaabhaavH vinAzitvajanyatvAbhAvaH pratyakSatvapratyakSasparzAzrayatvAbhAvazca vrtte| ata eveti muulm| yata eva sAdhyavyApakatvamupAdheruktaM svanivRttyA pakSe sAdhyAbhAvasAdhakatvaM vAataeva ityarthaH / bAdhAnunIteti / parvato vahnimAn dhUmAt ityatra parvatetaratvasyAnupAdhitvam upAdhitvavirahaH / tadabhAvasya pakSe sAdhyAbhAvAsAdhakatvAt, sAdhyasyaiva vahnaH pakSe vartamAnatvAt / tadeva vivRNoti - svaghAtakatveneti ttiikaa| upAdheH svavyAghAtakatvaM kutastadeva vivRNoti / tenApi yathA parvato na vahnimAn parvatetaratvavirahAt ityatrApi parvatetaratvamupAdhiH syAdityarthaH / svavyatireketi TIkA / svavyatirekadvArA svasya pakSetaratvasya vyatirekadvArA abhAvAtmakaliGgajJAnadvArA sAdhyAbhAvasAdhaka ityarthaH / pakSe parvatAdau sAdhyAbhAvasAdhane tatrApi pakSetaratvaM parvatetaratvamupAdhiH syAt ityeva svavyAghAtakatvaprasaGgenetyasyArthaH / - yattUpAdhimAtrasya lakSaNaM vyatirekidharmatvaM pakSetaro'pi kvacidupAdhiH, tattadupA'stu tattatsAdhyavyApakatve sati tattatsAdhanAvyApakatvam / na ca dhUmavahnisambandhopAdhiH pakSetaratvaM syAditi vAcyam / ApAdhAprasiddheriti / tanna / anumitipratibandhakajJAnaviSayatAvacchedakamupAdhitvamiha nirUpyaM taccana vyatirekitvamatiprasaGgAt vizeSalakSaNe vahnidhUmasambandhe pakSetarasyopAdhitvaprasaGgAt c| yattviti mUlam / upAdhimAtrasya upAdhisAmAnyasya / vyatirekAkidharmatvaM vRttimattve sati atyantA. bhAvA(va)pratiyogitvam / gagane ativyAptivAraNAya vRttimattve satIti / na hi gaganaM kutrApi upAdhirbhavati / tadvyatirekeNa kutrApi sAdhanavati saadhyaabhaavaasaadhnaat| gaganasya kevlaanvyitvaat| atyantAbhAvapratiyogitvaM vizeSaNaM kevalAnvayinyativyAptivAraNAya na hi kevalAnvayI kutrApi sAdhye upaadhirbhvti| tadvyatirekasyaivAprasiddheH / nanvevaM parvatetaratvamapi upAdhiH syAt tasyApi vyatirekidharmatvAt / kvaciditi mUlam / parvato jalaM pASANavattvAt ityatra prvtetrtvmupaadhiH| nanu kutra kaupAdhiriti vishissynirvktvymiti|at Aha- tattaditi mUlam / tattadupAdheH dhUmavAn vahneH ityatra ArTendhanatvAdeH / nanu vahnimAn dhUmAt ityatra pakSetaratvamupAdhiH syAt tasyApi vyatirekidharmatvAt / vyatirekidharmatvena sAdhanena pakSetarasya [33 A] dhUmavahnisambandhopAdhitvamApAdanIyamiti zaGkArthaH / .. aapaadyetittiikaa|dhuumvhnismbndhopaadhitvvirhaatdhuumsyvhivyaapytvenaaruu(?tven niru)pAdhikatvAt / Page #88 -------------------------------------------------------------------------- ________________ 70 tattvacintAmaNiTippanikA sukhabodhikA sAdhanavyApakatveneti TIkA / tatra sAdhanavyApakatvamityakiJcitkaraM svavyatirekAprasiddharityapi draSTavyam / vahIti ttiikaa| vahnidhUmasambandhasya nirup(paa)dhitvaat| na hIti ttiikaa|n hi vahnidhUmasambandhopAdhitvamApAdyaM yenApAdyAprasiddhiH syAt / kintu vahnidhUmasambandhe prvtetrtvsyopaadhitvmaapaadyte| tattu prasiddhameva / etacceti TIkA / etat pakSetaratvasyopAdhitvaM parvatetaratvasyopAdhitvaM parvate bAdhitasAdhyake parvate bAdhitaM sAdhyaM yasya sAdhanasya parvatAvRttisAdhyakaparvatavRttihetau parvatetaratvasyopAdhitvaM prasiddham / tathA ca nApAdyAprasiddhiH / na cetyAdigranthasyAnyathA vivaraNaM kecit kurvnti| dhuumaavyaapktveneti| parvato vahnimAn dhUmAt ityatra dhUmAvyApakatvena dhUmasamAnAdhikaraNAtyantAbhAvapratiyogitvena nizcite sAdhanAvyApakatvena nizcite sAdhyavyApakatvam ApAdyaM tathA cAprasiddhiH, vahrivyApakatvasya vahrisAma yA'prasiddhatvAt / vyatirekidharmatvamupAdhilakSaNaM duussyti-tnnetimuulm|anumitiprtibndhkjnyaanvissytaavcchedkm anumitikAraNIbhUtavyAptijJAnapratibandhakavyabhicArajJAnaM tadviSayatAvacchedakaM yad rUpaM sAdhyavyabhicAritvaMtannirUpitavyApyatAzAlivyabhicAripratiyogitvamupAdhitvaM vAcyam / tAdRzaM copAdhitvaM na vyatireka(ki)dharmavattvam atiprasaGgAt / vahnimAn dhUmAt ityatra vyatirekidharmajJAne'pi anumitikAraNIbhUtavyAptijJAnApratibandhAditi arthaH / vizeSalakSaNe sAdhyavyApakatve sati sAdhanAvyApakatvalakSaNe vahridhUmasambandhe parvato vahnimAn dhUmAt ityatrApi parvatetaratvasyopAdhitvaprasaGgAdityarthaH / yathA satpratipakSotthApakatayA'pi dUSakatvaM sambhavatyeva tathA bAdhotthApakatayA'pi dUSakatvam / upAdhistu nasvato dUSakaH kintu hetvaabhaasotthaapndvaaraa| taccahetvAbhAsatvaM sAdhAraNAdipaJcahetvAbhAsasAdhAraNameveti bhAvaH / tathA ca satpratipakSotthApane bAdhotthApane ca yat prayojakaM tadevAha - sAdhyeti ttiikaa| sAdhyavyApakatvaM tu sAdhyAbhAvasAdhakatayopayujyate vyApakAbhAvasya vyApyAbhAvavyApyatvAt / pakSAvRttitvaM pakSe sAdhyAbhAvasAdhane sAdhyavyApakAbhAvarUpavyApyasya pakSadharmatAlAbhAya / yathA hrado vahnimAn dhUmAt ityatra vahrisAmagra yAH sAdhanavyApakatve'pi dhUmavyApakatve'pi sAdhyavyApakatayA tadabhAvasya sAdhyAbhAvavyApyatayA hradarUpapakSe vRttitayA ca sAdhyAbhAvasAdhakatvaM vartate eva vahnayabhAvanirUpitavyAptipakSadharmatAsattvAt / yathA hrado na vahnimAn vahrisAmagrIvirahAt ityatra vahrisAmagrIvirahasya vyAptipakSadharmatAvattvamiti bhaavH| kecittu sAdhanavyApako'pyupAdhiH kvacid yatra pakSAvRttirhetuH yathA karakA pRthivI kaThinasaMyogAt itytraanussnnaashiitsprshvttvm|ncttrsvruupaasiddhirevdossH, srvtropaadherduussnnaantrsngkraadityaahuH|saadhyN ca nopAdhi: vyabhicArasAdhane sAdhyAviziSTatvAt anumitimaatrocchedprsnggaacc| kvaciditi mUlam / kvacid hrado vahnimAn dhUmAt ityAdau / tatra pakSAvRttiH hetuH, pakSo hRdaH, tatra hetuDUMmo Page #89 -------------------------------------------------------------------------- ________________ upAdhivAdaH naasti| pkssaavRttiiti| sAdhanavyApakatAnirvAhAya / anyathA pakSe hetusattve sAdhyavyApakatve sati pakSAvRttitvarUpopAdheH nasAdhanavyApakatvasambhavaH pakSeeva[33B]sAdhanAvyApakatvAdititannirvAhAya pakSAvRttirheturityuktam / dRSTAntena draDhayati - yatheti mUlam / karakA pRthivI kaThinasaMyogavattvAt ityatrAnuSNAzItasparzavattvamupAdhiH anuSNAzItasparzasya pRthivItvavyApakatvAt / tadabhAvasya pRthivItvAbhAvavyApyatvAt / anuSNAzItasparzasya pakSAvRttitvAt / tadabhAvasya pakSavRttitvAt / kaThinasaMyogAbhAve vyAptipakSadharmatAvattvAt / pRthivItvAbhAvasAdhakatvena karakAyAM bAdhonnAyakatvaM draSTavyam / sAdhyAbhAvasAdhakatvenaiva bAdhakatvAt / anuSNAzItasparzasya pRthivItvavyApakatvena tadabhAvasya pRthivItvAbhAvavyApyatayA karakAvRttitayAcavyAptipakSadharmatAvattvam, karakAyAM tuna kaThinasaMyogo vartate ata eva sAdhanavyApakatvamapi kaThinasaMyogasya pRthivImAtravRttitvAditi bhAvaH / nanu tatra kimupAdhinA kiMvA tadunItabAdhajJAnena?, anumitipratibandhastu svarUpAsiddhereva sambhavAdityata Aha - naceti mUlam / samAdhatte - sarvatreti muulm| sarvatra vyabhicAriNi upaadherduussnnaantrsttvaat| antataH vyabhicArasyAprayojakatvasya sattvAt / tathA ca tattadUSaNAntarAsphUrtidazAyAM tattadupayujyate iti cet tadA prakRte'pi dIyatAM dRSTiH, tadasphUrtidazAyAM svarUpAsiddhayasphUrtidazAyAM bAdhonAyakatayopAdhirupayujyate iti bhAvaH / Ahuriti asvarasodbhAvanaM tadbIjaMtu srvtaantriksmmttvm|anythaa siddhasAdhanasyApiAzrayAsiddhayunnAyakatayA tasyApyupAdhitApatteH / na hi hetvAbhAsamAtronAyakatayaivopAdhitvam atiprasaGgAditi bhAvaH / kecittvityAderanabhimatabIjamasvarasabIjaM vrnnyti| ____ atredamiti ttiikaa| atra bAdhonAyakopAdhau asvarasabIjaM sopAdhau vyabhicArasAdhane avazyaM vyabhicAra iti sarvatAntrikasammatatvAt / prakRte ca vyabhicAravirahAt pRthivItvasya kaThinasaMyogAbhAvavyApakatvAt / na hi kaThinasaMyogaH pRthivItvavyabhicArI yena tatropAdhiH syAt / tathA ca vyabhicArasyopAdhivyApakasya virahAt kthmupaadhisttvmiti|atraavybhicaaritve upAdhivyApakasya vyabhicArasyAbhAvasattvetadasambhava upAdherasambhavaH / upAdheLabhicAravyApyatvameva nAstItyata Aha - na ceti ttiikaa| tatra dhUmavadvahaH ityatra vyabhicAronnAyakasya yathA dUSakatvaM tathA vahiranuSNaH kRtakatvAt ityatra bAdhonAyakasyApi dUSakatvaM tathA prakRte'pyastu / tathA ca baadhonnaayktyaa'piupaadherduussktvm|ncopaadhervybhicaarvyaapytvm apryojktvaaditi|evN hetvAbhAsonnAyakatayaivopAdhitve / anumitiriti TIkA / anumitevirodhI pratibandhakatAvacchedakaH / tadupasthApakamAtrasyaiva mAtrapadaM kaaaarthm| upAdhitve upaadhitvaanggiikaare|apryojktvaaderitittiikaa|apryojktvaadersiddhyunnaayktvaaderpi / [34 A] tdntrbhaaveti| upAdhyanta vApatteH / ttreti| apryojktvaadau|vRddhvyvhaaraabhaavaat vRddhasya tAntrikasyopAdhitvena vyvhaaraabhaavaat|n tathAtvaM na tasyopAdhitvam iti yadi tadA vybhicaarinniiti|saadhnaavyaapksyaiv upAdhitvena vRddhavyavahArAt asyApi vyabhicArazUnyasya kaThinasaMyogasya tadvyApakasyAnuSNAzIta Page #90 -------------------------------------------------------------------------- ________________ 72 tattvacintAmaNiTippanikA sukhabodhikA sparzasya nopAdhitvena tAntrikavyavahAra iti| __ sAdhyaM ceti muulm|saadhyN nopAdhiH vAdakathAyAMnopAdhitvena udbhAvanIya itibhAvaH / anyathA dhUmavAn vahnaH ityatra dhUmasya sAdhyavyApakatayA sAdhanAvyApakatayA ca upAdhitvaM kena vAraNIyam ? parantu vAdakathAyAM nodbhAvanIyaH tadvyabhicAreNa sAdhyavyabhicArasAdhane sAdhyAvizeSAditi / ata evoktam - vyabhicAre vA'ntataH sAdhyaM sa evopAdhiH, anyathA sAdhyasyAnupAdhitve sa grantho'pi na snggcchet| vAdakathAyAmupanyasanIye bIjamAha - vyabhicArasAdhaneti muulm| yathA dhUmavAn vahnaH ityatradhUmasyaivopAdhitvedhUmavyabhicAreNadhUmavyabhicArasAdhane sAdhyAvizeSaH saadhyaavishisstttvaaditi| tathA capakSe vahnirUpahetauvRttitvasandehAt kathaMsAdhyavyabhicAraM sAdhayet / tathA capakSadharmatAnirNayasyaivasAdhyasAdhakatvAtprakRte ctdvirhH| evaM vyAptigrahakAle evapakSe sAdhyasiddhisattvAt pakSatAviraho'pi draSTavyaH / nanu sandigdhopAdhirevAstu sAdhyam, nahisandigdhopAdhisthale pakSadharmatAnirNayo'pekSyate yena sAdhyaM nopAdhiH syAt ityAzakya dUSaNAntaramAha - anumitIti / anumitimAtram anumitikAraNIbhUtavyAptijJAnamAtram / sarvatra sAdhyasandehena pakSe sAdhyako(?syo)pAdhitvAt / upAdhisandehAdhInasAdhyapakSIyasAdhyasandehasya pratibandhakatvAt / iti anumitimAtramucchidyetetyarthaH / yatra pakSAvRttirheturityatra pakSAvRttipadasya kRtyamAha - hetoriti ttiikaa|hetoH pakSavRttitve hetuvyApakIbhUtopAdherapi pakSavRttitvamavazyaM vAcyam / tathA ca upAdhyabhAvena pakSe sAdhyAbhAvasAdhane upAdhyabhAvaH pakSe na vrtet| tathA ca hetoH svarUpAsiddhatayA kathaM sAdhyAbhAvasAdhakatvam ? bAdhAdIti ttiikaa| bAdhAdyanupasthApakatvAt pakSe sAdhyAbhAvAsAdhakatvAdityarthaH / nanu bhedenaiva vyApyavyApakabhAve na tvabhedenaiveti matamavalambyAha - nanviti muulm|saadhyruupe upAdhau uktalakSaNaM sAdhyavyApakatve satisAdhanAvyApakatvarUpam avyApakam, bhedenaiva vyaapyvyaapkbhaavaat|nhisvNsaadhyNsvsyvyaapkm, svasmin svbhedvirhaat| tasya vyApakatvasyasvAvyAvartakatvAt, svasmin vartamAnatvAt, vyApakatvasya bhedaghaTitatvAt iti bhAvaH / yathA lakSyatAvacchedake na saGgrAhyatvaM tathA lakSaNe'pi na saGgrAhyatvam / lakSyatAvacchedake asaGgrAhyatvasya bIjamAha - sAdhyAvizeSAditi TIkA / tathA ca sAdhyAvizeSAt tadvyabhicAreNa na svaavyaabhicaaronnaayktvmiti| na yadvayabhicAreNetyAdi lakSyatAvacchedake na tasya sAdhyasya saGgrahaH / tathA ca lakSyatvavirahAt tatra lakSaNAgamane'pi nAvyAptiriti bhAvaH / atrApi lakSaNe'pi sAdhyAvaiziSTyasya prakArAntareNa sAdhyatAvacchedakabhinnaprakAreNa upanyAsena dUSaNatvamityAzaGkate - yadyapIti TIkA / [34 B] ayaM vahniH sAdhyavyabhicArI dhUmavyabhicArI dhUmavyApakavyabhicAritvAt / upAdhibhedAt sAdhyatAvacchedakApekSayA upAdhivyabhicArasya bhedAt na sAdhyAve(vai)ziSTayam, tathA cetthaM sAdhyavyabhicArasya sAdhyavyabhicArasAdhane lakSyatAvacchedakAkrAntatayA tatra lakSaNamavyAptamityAzaGkArthaH / samAdhatte - tathApIti Page #91 -------------------------------------------------------------------------- ________________ upAdhivAdaH 73 TIkA / sAdhyAvaiziSTyapadam anyathA vyAcaSTe / sAdhyavaditi TIkA / avaiziSTayam avizeSaH / avizeSo'pi pakSavRttitvaM sNshyvissytyaa| tathA ca vahidhUmavyabhicArI dhUmavyApakopAdhivyabhicAritvAt ityatra hetoH vahnau dhUmavyabhicAritvavatdhUmavyApakavyabhicAritvamapi sandigdhameva ityevsaadhyaavaishissttym|tthaa casAdhyavyabhicArasya na kadAcidapi sAdhyavyabhicAronnAyakatvamiti sAdhyavyApakavyabhicAritvasya na sAdhyavyabhicAravyApakatAvacchedakatvamiti / tathA ca sAdhyavyApakavyabhicAritvajJAnamaprayojakatvazaGkAnirAkaraNadvAropayujyate ityAha - upaadhivybhicaaritvmeveti| upAdhivyabhicAritvamArTendhanaprabhavavahivyabhicAritvam, tatra cAprayojakazaGkAyAmArdaindhane saadhyvyaapktopnyaasaat| tathAcavyApakavyabhicAre vyApyavyabhicArasyAvazyaMbhAvaniyamAditi bhAvaH / tathA caprakRte dhUmavyabhicArasAdhane dhUmavyabhicAra evArdaindhanavyabhicAravat upnysniiyH| na tudhUmavyApakavyabhicAritvaprakAreNa upnysniiyH|dhuumvyaapktvsy dhUmArTendhanasAdhAraNasyaikasyAbhAvAt viziSya viziSya vaktavyaM dhUmatvaprakAreNa ArTendhanatvaprakAreNa / tathA ca dhUmavyabhicAritvenaivopanyasanIyaH / itthameva ca sAdhyAvizeSa iti bhAvaH / atredamiti ttiikaa|sddhetau vahnimAn dhUmAt ityAdau sAdhyasya vahnaH dhUmAvyApakatvavirahAdevAnupAdhitvam upAdhitvavirahaH kathamanumitimAtrocchedaprasaGga iti pUrvapakSaH / anantareti TIkA / sAdhanavyApako'pyupAdhiriti vAdimate idaM dUSaNam anumitimAtrocchedarUpaM duussnnm| yatra pakSAvRttirhetuH tatraiva tasyAvakAzaH, prakRte tupakSe parvate dhUmasya vRttitvAt na prakRte sambhavatIti bhaavH| tathA ca kathaM mUle anumitimAtrocchedaprasaGga iti cintyam / tadbIjaM tu sAdhyasyAnupAdhitve'pi upAdhitvaprakAreNa sandehAt tatsaMzayAhitasAdhyasaMzayasyAnumitipratibandhakatvAt anumitimAtroccheda iti| na ca sAdhyanirNayasthale sisAdhayiSayA'numiteranuccheda iti vaacym| tatrApi prAcAM mate pakSatAghaTitatayA saMzayasyAvazyaM svIkArAt / anyAnAhitapakSIyasAdhyasandehasyaivApratibandhakatvAt / yanmate sAdhyamapyupAdhiH tanmate sarvasyaiva sAdhyasaMzayasyAnyAhitatvAt saMzayasthalIyAnumitimAtrocchedaH iti| |athopaadhivibhaagH| - sa cAyaM dvividhaH nizcita: sandigdhazca / sAdhyavyApakatvena sAdhanAvyApakatvena ca nizcito vyabhicAranizcayAdhAyakatvena nizcitopAdhiH yathA vahnimattvena dhUmavattve sAdhye ArTendhanaprabhavavahnimattvam / yatra sAdhanAvyApakatvasandehaH sAdhyavyApakatvasaMzayo vA tadubhayasandeho vA tatra hetuvyabhicArasaMzAyakatvena sandigdhopAdhiH yathA mitrAtanayatvena zyAmatve sAdhye zAkAdyAhArapariNatijatvam / na ca tenaiva hetunA zAkapAkajatvamapi sAdhyam, tatra zyAmatvasyopAdhitvAdubhayasyApi sAdhane arthAntaraM zyAmatvamAtre hi Page #92 -------------------------------------------------------------------------- ________________ 74 tattvacintAmaNiTippanikA sukhabodhikA vivAdo na tUbhayatra / na caivaM dhUmAt vahnayanumAne'pi vahnisAmagra yupAdhiH syAt, tatra vahninevatatsAmara yApisamaMdhUmasyAnaupAdhikatvanizcayAt, atratu mitrAtanayatvavyApyazyAmasAmagra yA sthAtavyam ityatra kAryakAraNabhAvAdInAM vyaaptigraahkaannaambhaavaat| / atha upAdhivibhAganirUpaNam / upAdhivibhAgasaGgatimAha - prsnggaaditittiikaa|smRtsyaapekssaanrhtvaat iti| tathA ca sarvatropAdhivyabhicArasya sAdhyAvyabhicArAnanumApakatve'pi vyabhicArasaMzAyaka(ko)tthApanadvArA sandigdhopAdherapi dUSakatvaM manvAna Aha - scetimuulm|scaayN niruktopAdhiH dvividhaH - nizcitaH sndigdhshc| nizcitaH [35A]sAdhyasamAnAdhikaraNatve sati sAdhyavyabhicArisAdhanAvyApakatvena nizcitaH / sandigdho'pyupAdhistatprakAreNaiva / itthaM ca saddhetau kadAcidupAdhibhrameNaiva tathA sandehe'pi na sandigdhopAdhitvaM sAdhanasya sAdhyavyabhicAravirahAditi bhAvaH / nizcitopAdhimAha -saadhyvyaapktvenetimuulm|saadhyvyaapktven sAdhyasamAnAdhikaraNatvenasAdhyavyabhicArisAdhanAvyApakatvena nizcitaH / tena avacchinnasAdhyavyApakasthale nAvyAptiH / vyApakatvAbhidhAnaM yanmUle tad duussytybhipraayenn|vyaapkvybhicaare vyApyavyabhicArasyAvazyaMbhAvAt itibhaavH| tadevodAharati- vahnimattveneti / vahnimattvena vahninA dhUmatvasAdhane matupo vyarthatvAt / tathA ca dhUmavAn vaDherityatra ArTendhanaprabhavavahrimattvam aarttendhnprbhvvhniH| nanu uktopAdheH sandehadazAyAmeva sandigdhopAdhitvena kiM yatretyAdi vizeSyakathaneneti cet, na, upAdheH sandehamAtrasya na pratibandhakatvaM na vA vyabhicAronnAyakatvaM na vA tadunnItavyabhicArajJAnasya pakSIyasvArasikavyabhicArasaMzayavat prtibndhktvm| tathA sati jitaM cArvAkaiH, sarvatra sAdhyasAdhane aindriyakopAdhisAmAnyazUnyatvagrahe'pi atIndriyopAdhervyatirekaM nirnnetumshkytvaat| tasyaiva sandehAt tadunnItavyabhicArasandehe na kutrApi vyAptinirNayaH syaat| tathA ca tAdRzavyAptinirNayavirahAdevAnumiteraprAmANyamiti vAdibhiH cArvAkaireva jitsyaat| tathA cobhayavAdisamAdheyatayA tAdRzasaMzayasyApratibandhakatvaM vaacym| tathA ca upAdhisAmAnyasaMzayasya na pratibandhakatvam, kintu viziSyAkAreNaiva / tatra yo vizeSastadAha - yatreti mUlam / dhUmavAn vahnaH ityatrApi sAdhyavyApakatvena nirNItasyAi~ndhanavahnayavyApakatvasya saMzayadazAyAM sandigdhopAdhitvam, tatraiva sAdhanAvyApakatvena nirNayadazAyAM sAdhyavyApakatvena saMzayadazAyAmapi sandigdhopAdhitvam / evaM tatraiva sAdhyavyApakatvAMze'pi yadA sandehastadobhayasandehadazAyAmapi sandigdhopAdhitvam / yatraiva vastuta upAdhitvaM tatraiva sandehadazAyAM sandigdhopAdhitvam / na tu vahrimAn dhUmAt ityatra vyaJjanavattvAdeH sAdhyavyApakatvadazAyAM sandigdhopAdhitvam, vastutastatra upaadhivirihaat| na hi bhramAt vstusiddhiH| vyAptigrahapratibandhastu bAdhabhramAt / Page #93 -------------------------------------------------------------------------- ________________ upAdhivAdaH anumitipratibandhavat vybhicaarbhrmaatvyaaptigrhprtibndhe'pinksstiriti|nhittrbhrmaat vastuto bAdhasiddhiriti bhAvaH / garbhasthamitrAtanaye mitrAtanayatvAvacchinnazyAmatvavyApakatvena gRhItazAkapAkajatvasya sandehe saukaryAt tadevodAharati - mitrAtanayatvenetyAdi mUlam / mitrAtanayatvena sAgarbhasthA vyaktiH zyAmA mitrAtanayatvAt ityatra zAkAdyAhArapariNatijatvaM zAkapAkajatvamiti yAvat / zAkAhArapariNAmena jAyate yo rasastena Arabhyate yadvapustat zyAmaM bhavatItivaidyakAd gRhItaM tAdRzarasArabhyatvaM garbhasthazarIre[35B] vartate na veti sandehAt sAdhanAvyApakatvasandehena sndigdhopaadhitvm|ttreti muulm| tatramitrAtanayatvahetoH zyAmatvavyabhicArasaMzayAdhAyakatvena sandigdhopAdhitvam / na tu prakRte zyAmatvarUpasAdhyavyApakatvena gRhItasya sAdhanAvyApakatvasandehAdevopAdhe sandeho vAcyaH / tatra bahiHstheSu mitrAtanayeSu kAryatvena zyAmatvenaiva kAraNasya zAkapAkajatvasyAnumAnAnna tatra saadhnaavyaapktvm|grbhsthvyktau tu kAryasyazyAmatvasya sandehAtnazAkapAkajatvasya nirNayaH tannirNAyakatvavirahAt / tatraiva sAdhanAvyApakatvasandehAt tadeva sandigdhopAdherudAharaNam / tatra ca zAkapAkajatvasya nirNAyaka hetumupanyasya sandigdhopAdherudAharaNaM dUSayitumAzaGkate-naceti muulm| tenaiva hetunA [mitrAtanayatvenaiva hetunA] / shyaamtvsyetimuulm| zyAmatvamupAdhiH, zyAmatvasya mitraatnytvaavcchinnshaakpaakjtvruupsaadhyvyaapktvaat| garbhasthamitrAtanaye sAdhanAvyApakatvasandehAt sa eva sandigdhopAdherudAharaNaM bhaviSyatIti bhAvaH / tathA ca sandigdhopAdheridamevodAharaNaM bhaviSyatIti / tathA codAharaNavirahAt na sandigdhopAdherasiddhiriti bhAvaH / nanu na tadapi udAharaNaM bhaviSyati, mitrAtanayatvena hetunA garbhasthe mitrAtanaye zAkapAkajatvavat zyAmatvasyApi sAdhanAt tathA ca sAdhanAvyApakasandehavirahAt na sandigdhopAdhitvamiti kathaM sandigdhopAdhitvena tdudaahtmityaashngkaarthH| samAdhatte - arthaantrmiti| anabhimatasAdhyasAdhane evaarthaantrtvm| tathA cAtra zyAmatve eva vivAdAt tasyaiva sAdhanaucityAt zAkapAkajatvasAdhanasya arthAntaratvamiti / yadi cobhayatrApi vivAdaH iti svIkriyate tadobhayoH sAdhyayostatra sandehAt mithaH sandigdhopAdhitvamakSatamiti / na codAharaNavirahAt sandigdhopAdhitvaM netyapi nirNItam / ApAtata iti TIkA / yatra vivAdastadasiddhAvetanpamA(tanmA)trasAdhane evArthAntaramityabhiprAyeNAha - ApAtata iti| ubhayasAdhane zyAmatvazAkapAkajatvayoH saadhne| prtyekmiti| sazyAmo mitrAtanayatvAdityatra zAkapAkajatvamupAdhiH, sa zAkapAkajaH mitrAtanayatvAdityatra zyAmatvamupAdhiriti dUSaNaM drssttvym| bhrAntaH zaGkate - na caivamiti mUlam / evaM sAdhyavyApakatvAdisandehAt sandigdhopAdhitve / dhUmAditi / vahnimAn dhUmAt ityatra vahrisAmagrI upAdhiH syAt / vahnisAmagrIti / sAmagra yA atIndrayatvAt tasyA eva sndigdhopaadhitvmupnystm|vhninevetimuulm|ythaa vahnaH dhUmavyApakatvaM tathA vahnisAmA yAapidhUmavyApakatvaM Page #94 -------------------------------------------------------------------------- ________________ 76 tattvacintAmaNiTippanikA sukhabodhikA vyApakavyApakasya sutarAM vyaapktvaat| tathA ca na dhUmAvyApakatvaM vahrisAmagra yAH iti sAdhanAvyApakatvavirahAt na tasyA upAdhitvam, upAdhitvavirahAdeva na sandigdhopAdhitvaM sandigdhopAdhitvasyopAdhitvavyApyatvAt / vahrimAn dhUmAt ityatra vahrisAmagrIto vailakSaNyaM zyAmasAmagra yA Aha - atreti mUlam / atra sa zyAmo mitrAtanayatvAt ityatra zyAmasAmara yAH sandigdhopAdhitvaM syaadeveti| na tu vahrisAmagra yA yathA dhUme anupAdhitvaM .. tathA zyAmasAmA yA api mitrAtanaye anupAdhitvaM syAt ityata[36 A]Aha - mitraatnytveti| mitrAtanayatvazyAmatvavyApyazyAmasAmagra yAsthAtavyamityatravyAptigrAhakAbhAvAditi yojnaa| tathA cazyAmatvaMnazyAmasAmagra yA vyApyaM tAdRzavyAptigrAhakavirahAditizyAmasAmA yAH sndigdhopaadhitvm|n himitrAtanayatvenazyAmasAmagrItvena kAryakAraNabhAvaH yena zyAmasAmara yA vyApyaM mitraatnytvNsyaaditibhaavH|vhrisaam yAstudhUmavyApakatvamanAyatyA svIkartavyam / vahrisAmagrItvena vahnitvena kAryakAraNabhAvaH / vahrivyApakatvaM vahrisAmagra yAH / vahnitvena dhUmatvena kAryakAraNabhAvAt dhUmavyApakatvaM vahneH / tathA ca vyApakavyApakasya sutarAM vyApakatvAt vahnisAmagra yAH dhUmavyApakatvaM na sandigdhameveti na sandigdhopAdhitvam / ata eva sAdhyasAmara yA saha hetorapi yatra vyAptigrAhakamasti tatra sAmagrI nopAdhiH, yatra tu tannAsti tatra sApyupAdhirityabhisandhAya sAmagrI ca kvacinnopAdhina tu sarvatra ityuktam, yathA tulyayogakSemayorupAdheApakatAsandehe IzvarAnumAne zarIrajanyatvANutvAdiH, yathA cazAkapAkajatvasya sAdhyavyApakatAsandehe mitraatnytveN| yattu upAdhisandeho nopAdhirna vA hetvAbhAsAntaramiti tadudbhAvane niranuyojyAnuyoga iti / tanna / sandigdhAnaikAntikavat vyabhicArasaMzayAdhAyakatvena dUSakatvAdupAdheriva vybhicaarnishcyaadhaayktyaa| ata eveti mUlam / yata eva sAdhyavyApakatvasAdhanAvyApakatvaghaTitaM sandigdhopAdhitvamuktamata eva sAmagrI cakutracinnopAdhirna tu sarvatretyuktamiti yojnaa| yatra sAmara yA nopAdhitvaM tadeva vivRNoti - saadhyeti| sAdhyasAmagra yA vahnimAn dhUmAt ityatra vahrisAmA yA / vyAptigrAhakam dhUmena saha vyAptigrAhakam / vyAptigrAhakaH dhUmavaDhyoH vyAptigrAhakaH kaarykaarnnbhaavH| sa eva kAryakAraNabhAvaH dhUmavahrisAma yorapi paramparayA vyAptigrAhakaH / tatra ca vahnimAn dhUmAt ityatra sAmagrI vahnisAmagrI nopAdhiH / yatra sa zyAmo mitrAtanayatvAt ityatra / tat zyAmasAmagrImitratanayatvayorvyAptigrAhakaM nAsti / tatra zyAmo mitrAtanayatvAt ityatra zyAmasAmagrI upAdhiH / granthAntaraM saMvAdayati - uktmiti| uktaM kvciditynen| tathA ca kvacinnopAdhirityuktau na sarvatreti lbhyte| tathA Page #95 -------------------------------------------------------------------------- ________________ upAdhivAdaH 77 ca sAmagrI kutracidupAdhiH bhavatyeveti granthAntarasyApi bhAvArtho'pi saGgacchate iti| sAdhanAvyApakatvasandehAt upAdhisandehena sandigdhopAdhiM darzayitvA sAdhyavyApakatvasandehena upAdhisandehAt sandigdhopAdhiM darzayati - yatheti mUlam / IzvarAnumAne iti paramatAva(tamava)lambya, svamate nu(na) / kSitiH sakartRkA kAryatvAt ityatra kAryatvasya sakartRkatvasya tvaupAdhikatvAt vahnimAn dhUmAt ityatra vyaJjanavattvavat / anaNutvaM zarIrajanyatvaM ca nopAdhiH ata eva na tasya sandigdhopAdhitvamiti paramatamavalambyaiva taduktam / kSitiH sakartRkA kAryatvAt ityatra yathA kAryatvasakartRkatvayorvyAptigrahaH tathA sakartRkatvAnaNutvayorevaM sakartRkatvazarIrajanyatvayoH vyAptigrAhakasAmyA(t) kAryatvasakartRkatvayorvyAptigrAhakatarkAsphuraNadazAyAm upAdheH anaNutvasya zarIrajanyatvasya ca 'sAdhyavyApakatAsandehadazAyAM sAdhyavyApakasandehena sndigdhopaadhitvmiti| vastutastu sakartRkatvakAryatvayo ptigrAhakatarkasphuraNesakartRkatvavyApyakAryatvAvyApakatvena upAdheranaNutvAdeH nasakartRkatvarUpasAdhyavyApakatvamiti dhyeyam / svamatenAha - yatheti mUlam / eteSAM mate tRtIyam / sAdhyavyApakatvasAdhanAvyApakatvasandehAt yatra sandigdhopAdhisandehastadAha - yatheti mUlam / sa zyAmo mitrAtanayatvAt ityatra zAkapAkajatvasya sAdhyavyApakatvasandehe sAdhanAvyApakatvasandehastu [36 B] garbhasthe mitrAtanaye vartate eveti ubhayasaMzayasthale sandigdhopAdhitvamudAhRtam / nanu yeSAM mate'naupAdhikatvaM vyAptiH tanmate upAdheApyatvAsiddhatayA svatantre eva hetvAbhAsatayA tadudbhAvane vAdino nirAsAt / yeSAM mate tu anaupAdhikatvaM na vyAptiH tanmate upAdherna vyApyatvAsiddhatvam / tathA ca tadudbhAvane vAdino nigrahaH syAditi anu(nau)pAdhikatvavyAptibhinnatvavAdinaM pratyAzaGkate - yattviti / upAdhisandehaH sa zyAmo mitrAtanayatvAt ityatra zAkapAkajatvasaMdehaH garbhasthamitrAtanaya iti zeSaH / nopAdhiH na zyAmatvarUpasAdhyavyabhicAronnAyaka iti| tatronnAyakatvasya vyAptipakSadharmatvena nirNayasya svruupyogytvsyokttvaat| tacca na prakRte pkssdhrmtaasndehaat| na vA asmaduktAnupAdhitvavat bhavanmate'pyanu(nau)pAdhikatvaM vyAptiH yena vyApyatvAsiddhatayA hetvAbhAsAntaraM syAdityAzaGkate - naveti muulm| tadudbhAvane sandigdhopAdherudrAvane prativAdino nigrahaH syaat| tatra nigrahasthAnamAha - niranuyojyAnuyoga iti mUlam / niranuyojyasya nirdoSasyAnuyogaH doSodbhAvanaM niranuyojyAnuyoga iti yad dUSaNaM sandigdhopAdhimupanyastaM tasya dUSaNatvavirahAt vAdino niranuyojyatvam, tatra sandigdhopAdhimupanyasya "nigRhIto'si" iti anuyogakaraNe yenAnuyogaH kriyate tasyaiva nigraho bhavati iti sandigdhopAdhyudbhAvane niranuyojyAnuyoga ityaashngkaarthH|| __dUSaNamAtra iti ttiikaa| tatkAraNasya vA sAkSAtpratibandhakatvasyaiva hetvaabhaastvaat| upAdhestu vybhicaarosthaapndvaaraivvyaaptigrhprtibndhktvm|at eva vakSyate paramukhanirIkSakatayA siddhasAdhanavat na pRthak iti| tathA ca na niranuyojyAnuyoga iti bhAvaH / prathame sa zyAmo mitrAtanayatvAt ityatra sandigdhopAdhinA sAdhyAbhAvavati 1. sAdhya = sakartRkatva iti pratau ttippnnii| Page #96 -------------------------------------------------------------------------- ________________ 78 tattvacintAmaNiTippanikA sukhabodhikA nizcitasAdhyAbhAvavati zuklaghaTAdau na sAdhanasandehaH na mitrAtanayatvasya sandeha AdhIyate yena niruktasaMzayAdhAyakatvenopAdherdUSakatvaM syAt / niruktazca dUSaNAvahavyabhicArasaMzayaH sAdhyAbhAvAMze nizcayahetoH vRttitve saMzayarUpaH, sa ca prakRte na sambhavati sAdhyAbhAvAMze eva sandehAt mitrAtanayatvasya sAdhanasya garbhasthavyaktau vRttitvAMze nishcyaacc| kintu sAdhyAbhAvasaMzayAdhAyakatvenaivopAdherdUSakatvaM vAcyam, sacasandeho na dUSaNAvahaH, sutarAM tadudbhAvakasyopAdhisandehasya na dUSakatvam, tathA ca tadudbhAvane niranuyojyAnuyoga iti bhAvaH / tadeva vivRNoti - kinyciaadityaadinaa| sAdhanavati pakSe garbhasthamitrAtanaye pakSasame veti| na hi pakSe pakSasame vyabhicAro doSAyetisphoraNAya svetisvasyazAkapAkajatvasya vyAvRttisandehena abhAvasandehena sAdhyAbhAvasandehaH zyAmatvAbhAvasandehaH, sa ca zyAmatvarUpasya sAdhyasyAbhAvAMze sandehAtmakaH mitrAtanayatvarUpasya hetoH vRttitvAMze nizcayAtatmakaH sandeho na [37 A] vyabhicArasaMzayatayA pratibandhaka ityarthaH / anumAnamAtreti / mAtrapadaM kAtArthakaM tathA ca anumAnasAmAnyocchedApattiH / kutaH ? sarvatra pakSe sAdhyasya saMzayAt hetozca pkssvRttitvnishcyaat| tathA cetthaM vyabhicArasaMzayasya sarvatra vidyamAnatvAt anumAnamAtrocchedApatterityarthaH / idamapi prAcAM matamavalambya / prAcAM mate sandigdhasAdhyadharmA dharmI pakSaH iti pakSatAGgIkArAt / pakSatAnurodhena sarvatra sAdhyasandehasya svIkArAt / tatra ca sAdhyanirNayA(yo) narva(vartate / sisAdhayiSayA'numitistatrApi tanmate AhAryasaMzayasvIkArAt / vastutastu sandigdhasthale evAnumitiH pravartate / sandigdhe hi nyAyaH pravartate iti nyAyAt / tatra siddhe sandigdhe padArUDhe anumAne nizcitasthale'pi tatkalpate, anubhvaanurodhaat| yadi ca sandigdhe anumAnaM na siddhayeta upadarzitavyabhicArasaMzayasya sarvatra sattvAt tatra cAnumAnasyAsiddhau tadadhInavyavahArAdikaM na siddhayeta iti bhuvyaakuliisyaaditi| evaM nizcitasthale'pi kathamanumAnaM bhaviSyati, vyavahArAdeH pratyakSAdinaiva sambhavAt / itynumaanmaatrocchedaaptteritysyaarthH| tasmAt sandigdhopAdhinA kRtavyabhicArasaMzayasyAnumAnamAtrocchedAdevApratibandhakatvAt tasyAdUSaNatvena tadunnAyakasya sandigdhopAdheH sutraamduussktvm| tathA cazyAmo mitrAtanayatvAt ityatra zAkapAkajatvasyopAdhitvenAdUSaNatayodbhAvane niranuyojyAnuyogaprasaGgatayA upAdhyudbhAvanakartudina eva nigrahaH syAt iti| yadyapItyAzaGkArthaH / samAdhatte - tathApIti ttiikaa| taducchedabhiyA anumAnamAtrocchedabhiyA svarasavAhinaH svArasye kasyAnyAnya(nA)hitasyeti yAvat / sAdhyAbhAvAMze sayA(saMzayA)tmakahetorvRttitvAMze nishcyaatmksNshysyaanyaanaahitsyaaprtibndhktve'pi| anyaahitsyeti|anystu upAdhisandeho aprayojakatvAditi], tenAnA]hitaH tjniaatH]| tatsaMzayasya pratibandhakatvaM vaacymeveti| phalabalAt tthaanubhvaat| phalaMtAvatprakRte vyAptigrahapratibandhaH, sandigdhopAdhisthale vyAptigrahasya sazyAmo mitrAtanayatvAt ityAdauzAkapAkajatvasya upAdhitvenasandehadazAyAm anumitikAraNIbhUtavyAptigrahapratibandhadarzanarUpaphalabalena upAdhisaMzayAhitAtAthAvidhavyabhicArasaMzayo'pi pratibandhakaH / tathA ca tatsaMzayasya dUSakatve tadudbhAvanakSamasya Page #97 -------------------------------------------------------------------------- ________________ upAdhivAMdaH 79 sandigdhopAdherapi dUSaNatvena na nirnuyojyaanuyogprsnggH| na vA tadudbhAvayini(vane ni)grahApattiritinavA tvaduktabAdhakasyAnumAnamAtrasyocchedasya prasaGgaH / anyAnAhitavyabhicArasaMzayasyApratibandhakatvAt anyAnAhitasAdhyasaMzayasthale evAnumAnapravRtterapratyUhatayA tatraivAnumAnapravRttena( )numAnamAtrocchedaprasaGga iti bhAvaH dRSTaH / anyAhitavyabhicArasaMzayasya pratibandhakatvaM dRSTAntena draDhayati - ata eveti / yata evAhitavyabhicArasaMzayasya pratibandhakatvamata eva kSityAdikaM dvikartRkaM kAryatvAt ghaTavat [37 B] ityatra yathA ghaTe kulAlarUpam IzvararUpaM cAdAya dvikartRkatvaMtathA vyaNukAdAvapisyAt, ityatrAprayojakatvamudbhAvyam, kAryatvena kartRtvena eva kAryakAraNabhAvAt na tu dvikartRkatvena / tatra cAprayojakatvena janitavyabhicArasaMzayasya dvikartRkatvarUpasAdhyAbhAvAMze saMzayAtmakAsya] kAryatvarUpavRttitvAMze nizcayAtmakasya vyabhicArasaMzayasya yathA pratibandhakatvaM tathA prakRte'pItyarthaH / itthaM ca sAdhyAbhAvAMze saMzayAtmakAsyA vRttitvAMze nizcayAtmakAsya] vyAptigrahatvena pratibadhyatvaM svArasikatvaM vA'nyAnAhitatvamityuktameva / anyAhito yo yaH saMzayaH tdbhedkuuttsyaivaavcchedktvaat| tathA ca yAdRzayAdRzavyabhicArasaMzayasattvena vyAptigrahaH tadbhinnameva svArasikatvaM vaktavyam, tathA ca bhedakUTaghaTitatvAt durjeyatvamityasvarasamAdAya / yadveti TIkA / upAdhyAdisandehena / AdipadAt aprayojakatvAdisaMzayaparigrahaH / tathA copAdhyAdisandehAtsAdhyasya utkaTakoTikaH saMzayaHAdhIyate utpaadyteiti| phalabalAt anumitikAraNIbhUtavyAptigrahapratibandhadarzanabalena tasyasAdhyAbhAvAMze utkaTakoTikAsaMzayAtmakasyAvRttitvAMze nizcayAtmakasya pratibandhadarzanAt svArasikatvam utkaTakoTikasaMzayAtiriktasaMzayatvam / tathA ca pakSatAghaTakIbhUtaH saMzayastu notkaTakoTikaiti nAnumAnamAtrocchedaH nvaaupaadhyudbhaavnenirnuyojyaanuyogitisrvsmnyjsm|kessaanycinmtaam] upanyasyati / yadyapIti TIkA / upAdhisandehaH svarUpasat jJAnAviSaya eva pratibandhakaH / nanu saMzayasyApi jJAnaM pratibandhakam, tathA cana tasya hetvAbhAsatvam, jnyaanvissytyaaprtibndhksyaivhetvaabhaastvaat| hetvAbhAsabhinnatayA tadudbhAvane niranuyojyAnuyogaH syAditi bhAvaH / paraM prati prativAdinaM prati / tadudbhAvane sndigdhopaadherudbhaavne| tadudbhAvanaM tajjJApakaM tdvybhicaarH| tasya jJApakaM tatsaMzayarUpajJAnajanakam, na tu tdutpaadkH| tasya vyabhicArasya sAdhyAbhAvavadvRttitvasya na utpAdakaM na janakam iti yaduktaM tadakiJcitkaramiti / na hi hetvAbhAsavyApyAnAmapi pratibandhakatvam / tathA sati satpratipakSasthale sAdhyAbhAvavyApyavyApyAnAmapi pratibandhakatvaM syAt / tathA copAdhijJAnaM na pratibandhakam / tadudbhAvanamakiJcitkaraM prativAdino na kiJcit karoti ityarthaH / tathA ca niranuyojyAnuyoga ityAdyuktadoSastadavastha eveti / yadyapIti AzaGkArthaH / samAdhatte - tathApIti TIkA / sandehajJApanamukhena vyabhicArasaMzayajJApakamukhena tadvArA parAbhimatavyAptiH mitrAtanayatvazyAmatvayoH sambandharUpA, vastutastasya vyaaptitvvirhaat| parAbhimatetipareSAmabhimAnamAtram, na tu tatra vastuto vyaaptirityrthH| gauramitrAtanaye eva vyabhicArasya sphutttvaat| sAdhakamAnaM [38] vyAptigrAhakaM tadabhAvaH, tasya pradarzanaparaM tjjnyaapkprm| tathA ca vyAptigrAhakaM vyabhicArAdarzanasahakRtasahacAradarzanaM vyAptigrAhakaM tadaiva vyApteH sAdhakamAnaM tasyAbhAvo Page #98 -------------------------------------------------------------------------- ________________ 80 tattvacintAmaNiTippanikA sukhabodhikA vyabhicAradarzanaM tasya janakamupAdhisandehaH / tathA copAdhisandehasya svato'dUSakatve'pi vyabhicArasaMzayadvArA dUSakatAyAmupayujyate / ythaasiddh(ddhti)| svato'dUSakatve'pi AzrayAsiddhirUpapakSavighaTanadvArA siddhasAdhanaM dUSakatAyAmupayujyate, tathAvyabhicArasaMzayadvArA upAdhijJAnamupayujyate itibhAvaH / prsyptivaadinH| tatra vyAptau sAdhakAbhAvaM vyabhicArAdarzanasya sAdhakasyAbhAvaM vyabhicAradarzanamApAdayan janayan tatsaMzayaM vyAptisaMzayamApAdayatIti saprayojanaM sandigdhopAdherudbhAvanaM saprayojanaM tathA ca nigrahasthAnamiti bhAvaH / Ahuriti asvarasodbhAvanam / tadbIjaMtu upAdhisandehAt upAdhyabhAvasya sAdhyAbhAvavyApyatayA vyApyasandehasya vyApakasandehajanakatvAt vyabhicArasaMzayasyaiva vyabhicAranizcaya ev|vyaaptigrhaaprtibndhktven Rjuvama'naiva sandigdhopAdherdUSakatvena kiM vyAptigrahe sAdhakamAnAbhAvapradarzanamukhena vyAptisandehadvArA pratibandhakatvena ?, vyAptisandehasyApratibandhakatvAt / vyAptinizcayasya kAraNatvAt vyAptisandehadazAyAM vyAptinizcayasya kAraNasyAbhAvAdevAnumiteranutpAdo'stu, kiM vyAptisandehasya pratibandhakatvena ? tadeva pratibandhakaM svAbhAvAtiriktasakalasAmagrIsattve yatsattve kAryAnutpAdaH / na hi prakRte tathAtvaM vyAptisandehadazAyAM vyAptinizciyasyaivAbhAvAt / na vA vyAptinizcaye vyAptisaMzayaH pratibandhakaH grAhyasaMzayasyaiva prtibndhktvaaditibhaavH|atrnvyaaH pakSIyavyabhicArasaMzayo'pi pratibandhakaH, na cAnumAnamAtramucchidyeta / vyAptinizcayadazAyAM vyabhicArasaMzayena kiM kartavyam ?, tatkartavyasya vyAptigrahapratibandhasyAzakyatvAt vyAptigrahasyotpannatvAt / ata evoktaM hetvAbhAse karaNe pUraNe . kimasiddhayA karaNe vyAptinizcaye pUraNe utpanne sati kimasidvyA kiM vyabhicArajJAnena pratibandhakatvena / pratibandhakaM tAvat kAryasyotpattiM viruNaddhi, na tu sthitiM viruNaddhi / tathA ca sAmAnyataH vyabhicArajJAnatvena pratibandhakatvaM na tu svArasikasaMzayAtiriktavyabhicArajJAnatvena gauravAt iti bhAvaH / ityupAdhiTippaNam / athopaadherduussktaabiijm| . idAnImupAdherdUSakatAbIjaM cintyate / nApyasya svavyatirekadvArA satpratipakSatvena dUSakatvam, tadA hi satpratipakSe satpratipakSAntaravat upAdherudbhAvanaM na syAt / na ca pratipakSabAhulyenAdhikabalArthamudbhAvanam, zatamapyandhAnAMna pazyatIti nyAyAt ekenApi bahUnAMpratibandhAcca, vyAptipakSadharmate hi balaMtacca tulyameva, natubhUyastvamapi, ekasmAdapyanumiteH sandigdhopAdheradUSakatApAtAcca tadvyatirekasya sndigdhtvaat| |athopaadherduussktaabiijN niruupyte| prasaGgAdupAdherdUSakatAbIjaM nirUpayati / prasaGgazca smRtasyopekSAnahatvam / upekSAnarhatvaM hi tadA syAt yadi Page #99 -------------------------------------------------------------------------- ________________ upAdhivAdaH 81. tannirUpaNasyeSTasAdhanatvaM syAt / iSTasAdhanatvaM ca prakRte vartata eva tattvanirNayavijayaprayojanadvArA / yadvA svavyabhicAreNetyAdilakSyatAvacchedakalakSaNopodghAtasaGgatyA upAdherdUSakatAbIjaMvyabhicAronnAyakatvaMsthApayati (38 B] | idAnImiti mUlam / idAnImupAdhilakSaNaparIkSAnirUpaNAnantaraM dUSakatAbIjaM hetvAbhAsotthApanaM tasya svato duussktvaat| nApyasyeti muulm| asyopAdheH nasvavyatirekadvArA prtibndhktvm|svsyopaadheH vyatirekaH sAdhyavyApakAbhAvatayA sAdhyAbhAvavyApyo bhaviSyati / upAdhezca pakSAvRttitvAt pakSadharmo'pi tathA ca sAdhyAbhAvasAdhako bhvissyti| yathA sthApanAhetunA sAdhyaM sAdhyate tathA sAdhyAbhAvahetunA'pi sAdhyAbhAvaH sAdhyate iti stprtipkssotthaapktvm| etadvAdimate.casAdhyavyApakatve sati pakSAvRttitvamevopAdherlakSaNaM bhvissyti|saadhyvyaapktven tadabhAvasya upAdhyabhAvasya sAdhyAbhAvavyApyatvaM stprtipksstaayaamupyujyte| pakSAvRttitvenopAdhyabhAvasya pakSadharmatAlAbhaH tathA casAdhyAbhAvanirUpitavyAptipakSatAvattvAdupAdhyabhAvasya sAdhyAbhAvasAdhakatvamiti bhAvaH / iti satpratipakSotthApakatvaM vyavasthApya sampradAyavirodhitayA'pasiddhAntatayA dUSayati / tadA hIti muulm| tadopAdheH satpratipakSotthApakatayA dUSakatvesatpratipakSe yathA satpratipakSAntaraM nodbhAvyate tathA satpratipakSe upAdhyudbhAvane nigrahaH syAt itisatpratipakSe'pyupAdherudbhAvanaM vyvsthaapyti|nceti muulm| pratipakSabalArthamupAdherudbhAvanaM kriyate / ayaM bhAvaH satpratipakSe satpratipakSotthApane ekenaiva hetunA sAdhyasiddhau puruSo'dhikena nigRhyate / yathA parvato vahnimAn dhUmAt AlokAt ityAdau dhUmarUpahetunaiva sAdhyasiddhau satyAmAlokAt ityasya nirarthakatvaMtathA satpratipakSe upAdherudbhAvane'piprathamoktasAdhyAbhAvasAdhakahetunaiva sAdhyAbhAvasiddhau upAdhyabhAvarUpahetoH sAdhyAbhAvasAdhakasya nirarthakatvam / na cetyAdi tasya sArthakatvaM vyavasthApayati / pratipakSabalArthaM pratihetorbalArthaM tathA ca sthApanAhetoH durbalatayA na satpratipakSitatvaM samAnabalopasthityA pratiruddhakAryatvasyaiva tadarthatvAt / itthaM ca satpratipakSe upAdherudbhAvanaM na nirarthakaM pratihetorbalavattvavyavasthApanena sArthakatvAt iti vAcyam / na ca bahubhirhetubhirbalAdhikyaM kriyate, zatamapi andhAnAM na pazyatIti nyAyAt / tathA ca ekatra bahavo vyabhicAriNo'siddhA vA hetavaH upanyastAH teSu hetvAbhAsodbhAvane sAdhyAbhAvasAdhakatayA kAryAkSamatvaM nAtha tulyatvam ekena saddhetunA vyAptipakSadharmatAvatA bahUnAmasiddhahetUnAM pratibandhAt tatsAdhyAnumiteH pratibandhAt iti . bhaavH| tathA ca sAhityaM na balaM kintu vyAptipakSadharmate, taccaikasyApyasti dvayorapi cAstIti tulym| sahityasya balatve zatavyabhicArihetUnAmupanyAse prativAdino jayaH syAt, na caivam,zatamapyandhAnAM na pazyatIti nyAyAt [39AJItulymeveti| atra jJAnameveti shessH| vastutaH sAdhyAbhAvasya sAdhyasya ca yadvayApyadvayaM tadekatrAdhikaraNe na vartate eveti jJAnamityuktam / yathA parvato vahivyApyadhUmavAn vanyabhAvavyApyapASANamayatvavAn iti satpratipakSadazAyAmubhayorvyAptipakSadharmatAvattve na nirNayo vartate, sa ca pASANamayatve vahnayabhAvavyApyatvasya virhaat| na tvalpatvaM kintu tulyatayA jnyaanmev| tacca jnyaanNbhrmH| tathA casatpratipakSe satpratipakSotthApane ekenaiva Page #100 -------------------------------------------------------------------------- ________________ 82 tattvacintAmaNiTippanikA sukhabodhikA tatsiddhau adhikasyodbhAvane yathA nigrahaH tathA upAdheH satpratipakSatayA dUSakatve nigrahaH syAditi bhAvaH / na tu bhUyastvaM hetUnAM bAhulyaM balamiti naM sAdhyasAdhakam / ekasmAditi bAhulyavyatirekeNApi ekasmAt saddhetoH sAdhyasyAnumitidarzanAt / bAhulyasya vyatirekavyabhicAradarzanena na tasyAnumitau kaarnntvm| na hi yena vinA'pi yat bhavati tat tasya kaarnnmiti| iSTApattimiti ttiikaa|stprtipksse upAdhyudbhAvane issttaapttimaashngkyaah-sndigdhopaadheriti| upAdhyabhAvasya sAdhyAbhAvavyApyasya vyAptipakSadharmatAnizcayasyaiva sAdhyAbhAvasAdhakatvAt / tacca prakRte na sambhavati / upAdheH sandehena tadabhAvasyApi sandehAt / na hi vyAptipakSadharmatAsandehadazAyAmapi satpratipakSaH / tathA ca upAdheH satpratipakSotthApakatayA dUSakatvesandigdhopAdhisthale upAdhyabhAvasya sAdhyAbhAvasAdhakasya sandehAtna satpratipakSatvamiti bhAvaH / svamate tu vyabhicAronnayanadvArA dUSakatve upAdhisandehasya vyabhicArasaMzayAdhAyakatvaM darzitameva vyApyasandehasya vyApakasaMzayaM prati kAraNatvAt / tadvyatirekasyeti mUlam / tadvayatirekasya sAdhyAbhAvasAdhakasya sandigdhatvAt tathA ca vyAptipakSadhamatAnizcayavirahAt na satpratipakSatvamiti bhAvaH / nanu yathA bhavanmate vyabhicArasaMzayadvArA sandigdhopAdherdUSakatvaM tathA'smanmate'pi sAdhyAbhAvavyApyavattAjJAnadvAropAdherdUSakatvaM vaktavyam / tacca sAdhyAbhAvavyApyavattAjJAnaM kvacinnizcayaH kvacit sndehshc| tathA casandigdhopAdhisthale sAdhyAbhAvavyApyavattAsandehAdeva sAdhyAbhAvasandehAt tatsaMzayasya svArasikabhinnatvena pratibandhakatvAt sAdhyAbhAvavyApyavattAjJAnatvenaiva lAghavAt / pratibandhakatvena sandigdhopAdhisthale anumitirna bhaviSyati sAdhyAbhAvavyApyavattAjJAnasya saMzayAtmano vidyamAnatvAt / na ca sAdhyAbhAvavyApyavattAnizcayatvena pratibandhakatvaM vaktavyam / nizcayatvaM ca saMzayAnyatvaM tadabhAvA(va)prakArakatvaM vA / tathA ca tadapekSayA tadabhAvavyApyavattAjJAnatvasyaiva pratibandhakatAvacchedakatvAt lAMghavAt / nanu nizcaye tvasyauva] gaurvaat| api caivaM bAdhonItapakSetarasyopAdhitvaM na syAt vyatireke'sAdhAraNyAt pakSavRttizca upAdhirna syAt yathA ghaTo'nityodravyatvAt ityatra kAryatvam andhakAro dravyaM svAtantryeNa pratIyamAnatvAt ityatra azrAvaNatvaM tadvyatirekasya pakSAvRttitvAt, na ca nAyamupAdhiH, tallakSaNasattvAt anyathA dUSakatvasambhavAcca / kiJca sAdhyavyApyAvyApakatvenopAdheH sAdhyAvyApakatvetadvayatirekeNa kathaM satpratipakSaH, na hi avyaapkvytirekaadvyaapyvytirekH| Page #101 -------------------------------------------------------------------------- ________________ 83 upAdhivAdaH ityasvarasAdAha - apicetimuulm| evaM satpratipakSotthApakatayA duussktve| baadhoniiteti| bAdhAnunnItapakSetaratvasyopAdhitvenAsaGgraheNa bAdhonIteti / yathA vahiranuSNaH kRtakatvAt ityatra vahItaratvamupAdhiH sa eva bAdhonIta iti / [39 B] vyatireke iti mUlam / vyatireke sAdhyAbhAvasAdhane yathA vahniruSNaH vahItaratvavirahAt ityatravahItaratve upAdhitvaMna syaat| tasyAbhAvevahItaratvavirahe asAdhAraNyasyapakSamAtravRttitvasya sapakSavipakSavyAvRttasya sattvena na sAdhyAbhAvasAdhanatvaM tathA ca na satpratipakSotthApakatayA dUSakatvamiti bhaavH| etat tviti TIkA / etat sandigdhopAdhe(dheH) vyatirekasya pakSe sandigdhatvam / pakSe garbhasthamitrAtanaye sAdhanAvyApakasandehena sAdhyavyApakatvena gRhItasyazAkapAkajatvasya pakSegarbhasthamitrAtanaye avyApakatvasandehAt pakSavRttitvasandehaH tathA ca zAkapAkajatvAbhAvasya naratvAvacchinnazyAmatvAbhAvavyApyatve'pi na pakSavRttitvanirNayaH / tathA ca na zyAmatvAbhAvasAdhakatvamiti bhAvaH / tadvayatireke iti ttiikaa| tadvayatireke bAdhonItapakSetaravyatirekenaasAdhAraNyaM na sapakSavipakSavyAvRttatvaM bAdhagrahadazAyAM pakSasyaiva sapakSatvAt tatraiva sAdhyAbhAvarUpasAdhyasya nirnnyaat| spkssiibhuuteti| sAdhyavattvena nirNItasya tasya vahnaH pakSasya vahiranuSNaH kRtakatvAt ityAdau bAdhAsphUrtidazAyAmAptavAkyAdinA vahItastvasyopAdhitvena grahadazAyAmasAdhAraNyaM syAt ityabhiprAyeNedamityasyArthaH iti vaacym|ncttraapiiti ttiikaa|ytr bAdho na gRhItastatrApivyatirekiNopAdhivyatirekeNa vahItaratvaviraheNa satpratipakSasambhavAt / yathA vahniH anuSNatvavyApyakRtakatvavAnayam anussnntvaabhaavvyaapyvhiitrtvaabhaavvaaNshcetistprtipksssmbhvaat|ncaasaadhaarnnymitittiikaaN|atraapysaadhaarnnyN pakSasapakSavipakSavyAvRttatvAt / pakSe bAdhAsphUrtitaH pakSasya na sapakSatvam / tasyApi asAdhAraNyasyApi satpratipakSotthApakatayA dUSakatvam / yathA sapakSavyAvRttatvenasAdhyavadavRttitayA sAdhyAbhAvavyApyatvamAgataMsAdhyAbhAvavadvyAvarta(vRtta)tvena sAdhyAbhAvavadavRttitayA sAdhyavyApyatvamAgataM tathA cetthaMbhUtasAdhanasya pakSavRttitvagrahadazAyAM sAdhyAbhAvavyApyavattAgrahatvena vahItaratvavirahagrahasya sAdhyAnumitipratibandhakatvam / evaM sAdhyavyApyavattAgrahatvena tasyaiva vahItaratvavirahagrahasya sAdhyAbhAvAnumitipratibandhakatvam / itthaM vAsAdhAraNye'pi satpratipakSotthApakatayA dUSakatve na kiJcidanupapannamiti bhaavH| ityaparitoSAd dUSaNAntaramAha - pakSavRttizceti mUlam / tathA ca pakSe upAdhyabhAvasyAvartamAnatvena na tasya satpratipakSotthApakatayA(katA) sambhavati / pakSe sAdhyAbhAvavyApyavattAjJAnasyaiva sAdhyAnumitipratibandhAt(bandhakatvAt) / tacca prakRte na sambhavati, sAdhyAbhAvavyApyasyopAdhyabhAvasya pakSe'pi vRttitvAt / tathA ca prasiddhopAdhau pakSavRttau avyAptiH, tadeva dRSTAntena draDhayati - yatheti / ghaTo'nityaH dravyatvAt ityatra kAryatvasya [40A] pakSavRttitvAt na tadabhAvasya sAdhyAbhAvavyApyatve'pi pakSavRttitvaM navApakSe sAdhyAbhAvaH iti na satprati Page #102 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA pakSotthApakatayA dUSakatvamiti / andhakAro dravyaM svAtantryeNa pratIyamAnatvAt ityatra azrAvaNatvamupAdhiH azrAvaNatvasya pakSe'pivartamAnatvAt na tadabhAvasya pakSavRttitvam iti na stprtipkssonnaayktvm| tadvyatirekasya kAryatvavyatirekasya evamazrAvaNatvavyatirekasya pakSAvRttitvAdityanena sAdhyAbhAvavyApyavattAgrahasyaiva pakSe sAdhyAnumitipratibandhAt(bandhakatvAt) iti / nAyam [iti]| ayaM pakSavRttiH nopAdhiH nopAdhitvena saGgrAhyaH iti na c| tllkssnnsttvaat| lakSaNaM tu sAdhyasamAnAdhikaraNatve sati sAdhyavyabhicArisAdhanAvyApakatvarUpasya tallakSaNasya sattvAt / tathA ca tasyopAdhitvenAsaGgraho na vaktuM zakyaH iti / na coktruupstprtipkssonnaayktvruupduussktaabiijvirhruupaadhiktvNvaacym| itytaah-anytheti|anythaastprtipkssonnynbhinnprkaarenn svavyabhicAreNa vyabhicAronnayanadvArA sambhavAt / pakSavRttitvajJAnadazAyAmiti ttiikaa| tathA copAdheH pakSavRttitvanizcayenopAdhyabhAvasya pakSa(kSA)vRttitvanirNayo bhavitumarhati, pratiyogijJAnasyaiva virodhino vrtmaantvaat| nanu hrado vahnimAn dhUmAt ityatra vahrisAmagrIrUpopAdhau bhavanmate upAdhitvaM na syAt, vahnisAmA yA dhuumaavyaapktvvirhaat| tathA cAsmanmate tu tasya satpratipakSonnAyakatayA dUSakatvaM smbhvtyev| tathA ca bhavatA tasyopAdhitvenAGgIkAre bhavatoktopAdhidvayasyApi pakSavRtteH mayA na svIkaraNIyamityata Aha - kiJceti mUlam / sAdhyavyApyAvyApakatvenAyogolakaM dhUmavat vaheH ityatra bhavatAayogolake ArTendhanavyatirekeNadhUmAbhAvaH sAdhanIyaH, tnnsmbhvti|dhuumvyaapyvhervyaapktvenaaiNndhnsy dhUmAvyApakatvaM sAdhanIyam / tathA cArTendhanAbhAvo na dhUmAvyApyaH, vyApakAbhrAvasya vyApyatvAt / dhUmAvyApyAvyApakatvenAi~ndhanasya dhUmAvyApakatvAt / etacca jJAnagatimanurudhya, na tu vastugatimanurudhyeti / vastutaH vaDhedhUmavyApyatvAt iti bhAvaH / avyApakavyatirekAt avyApyavyatireko na sAdhanIyaH / etadapi vyApyavRttipratiyogikAbhAvamanurudhya vaktavyam, anyathA AkAzasyAvyApyatve'pighaTAbhAvena tadabhAvasAdhanAt / nahi AkAzaMghaTasya vyaapym| evaM ghaTAbhAvena sNyogaabhaavsaadhnaat|nhi tatraghaTasaMyogayoH vyApyavyApakabhAvaH / idaM punarihAbhidheyam itthaM jJAnagatimanurudhya / tathA ca sAdhyavyApyAvyApakatvenopAdhirapi sAdhyAvyApakatve satpratipakSonnayanavat vyabhicAronnAyakatayApi dUSakatvaM na syAt, vyApakavyabhicAreNaiva vyaapyvybhicaaraavshyNbhaavaat| na hi avyApakavyabhicAreNAvyApyavyabhicAra unneya iti [40B] tvaduktarItyA vyabhicAronnayanamapi nsyaat|vstugtyaavhvedhuumsyaavyaapytven na tadavyApakatvenAi~ndhanasya dhUmAvyApakatvamiti cet tarhi prakRte'pi dIyatAM dRSTiriti dhyeyam / prakArAntareNopAdherdUSakatvamupanyasya duussyti| nApivyAptiviraharUpatayA, asiddhtvenaanaupaadhiktvsyvyaaptitvniraasaat| nApyanaupAdhikatvajJAnasyavyAptidhIhetutvasyatattvenavyAptijJAnakAraNavighaTakatayAvyApyatvAsiddherantarbhAvaH, nAnyasya sAdhyavyApakatva-sAdhanAvyApakatvajJAnaM anyasya vyAptijJAne Page #103 -------------------------------------------------------------------------- ________________ upAdhivAdaH 85 svataH pratibandhakamityuktam / na ca sAdhyavyApakAvyApyatvajJAne vidyamAne sAdhanasya sAdhyavyApyatvajJAnaM notpattumarhatIti vaacym| nApIti mUlam / vyAptiviraharUpatayA vyApyatvAsiddhirUpatayA / yathA dhUmavAn vahnaH ityAdau vahnidhUmAvyApyaH saupAdhiekAtvAt iti prakAreNa vahnaH dhUmAvyApyatvaM sAdhanIyam / nApItyAzaGkArthaH / samAdhatte - anaupAdhikatveti / anaupAdhikatvaM yadi vyAptiH syAt tadA tadabhAvaH upAdhiH vyApyatvAsiddhiH syAt / na caivam, tasya vahnimAn dhUmAt ityatra siddhayasiddhiparAhatatvAt / prakRte sthale dhUmaliGgakavahnisAdhyakAnumAne upAdhiH yadi prasiddho'sti tarhi tadabhAvaH kathaM sAdhanIyaH ?, tasya prasiddhatvena bAdhitatvAt / aprasiddhazcet tarhi pratiyogyaprasiddhayA'bhAvasyApi aprasiddheH / sAdhyavyApakatvena siddhAnAM sAdhanAvyApakatvavirahaH evaM sAdhanAvyApakatvena siddhAnAM sAdhyavyApakatvavirahaH [AnaupAdhikatvamiti cet, tasya niruktAbhAvadvayasya sAdhyavyApakasAdhanAvyApakaMyoreva vartamAnatvAt sAdhanAvRttitvena na vyAptitvaM sambhavati / iti vyAptivAde prapaJcitam / tathA ca vyApyatvAsiddhatayA nopAdherdUSakatvam / ajJAnarUpAsiddhidvArA upAdherdUSakatvamAzaGkate - naapiiti| anaupAdhikatvajJAnasya vyAptigrAhakatvena aupAdhiAkatvAjJAne sati pratiyogijJAnasya vrtmaantvaat|n AnaupAdhikatvajJAnaM bhavitumarhati / tathA ca kAraNasya vyAptigrahakAraNasya anaupAdhikatvajJAnasya viraheNa na vyAptigraho bhavitumarhati, kAraNAbhAve kaaryaabhaavsyaavshyNbhaavaat| anyathA kAraNataiva na syaat| na hi yadvirahe'pi yat sambhavati tat tasya kAraNam, kAraNatAghaTakIbhUtaniyamAMzasya vyabhicAre sati virahAdityanyatra vistaraH / vyApyatvAsiddherantarbhAva: [iti] / vyApyatvAjJAnarUpA yA asiddhiH / tattvenetyarthaH / tathA cAnumitikAraNIbhUtavyAptigrahasya kAraNAbhAvamukhena vyApterajJAnarUpAsiddhau upAdhijJAnamupayujyata iti bhAvaH iti / nApItyAzaGkArthaH / dUSayati - na hIti / vyAptigrahe anaupAdhiekatvAjJAnasya kAraNatvaM na sambhavati siddhayasiddhiparAhatatvAt / bhAva(ve) vA na hi anyasya sAdhyeti / ayaM bhAva: - vahnimAn dhUmAt ityatra vahisAdhyakadhUmaliGgakopAdhiviraheNanavahnisAdhyakadhUmaliGgakAnaupAdhikatvajJAnaM sambhavati tdghttkiibhuutopaadherprsiddheH| dhUmavAn vaH ityAdi dhUmasAdhyakavahniliGgaka(ka) yat ArTendhanarUpopAdhijJAnaM [na] tada(d) vahnimAn dhUmAt ityatra pratibandhakaM yena tadabhAvajJAnasya vahnimAn dhUmAt ityatra kAraNatvaM syAt / AkAGkSAdijJAnavat kAraNIbhUtajJAnavighaTAkAtAyA] eva jJAnasya prtibndhktvaat| tathA ca anaupAdhikatvajJAnasya kAraNatvavirahAt anaupAdhikatvajJAnasya kAraNIbhUtajJAnavighaTakatvena prtibndhktvaam|anaupaadhiktvjnyaansy kAraNatvavirahastu siddhayasiddhiparAhatatvAdityukta ev| na svata iti mUlam [41 A] | na svataH na saakssaat| tathA ca svAbhAvagrahasya [vA] svAbhAvavyApyavattAgrahasya vA svAbhAvAvacchedakavattAgrahasya vA svagrahe sAkSAt pratibandhakatvam / vyApterabhAvasya [vA] vyAptyabhAvavyApyatvasya vA vyAptyabhAvAvacchedakasya vA aviSAyAkatvena upAdhi Page #104 -------------------------------------------------------------------------- ________________ 86 tattvacintAmaNiTippanikA sukhabodhikA jJAnasyAnyasAdhyasAdhanIyasya na sAkSAt pratibandhakatvaM na vA paramparayA / sAkSAd virodhino jJAnasya kAraNIbhUtajJAnavighaTanadvAraiva pratibandhakatvaniyamAt / ata evoktaM kAraNIbhUtajJAnavighaTakAtayaiva jJAnasya prtibndhktvm|tccnsmbhvti, anaupaadhiktvjnyaansyvyaaptigrhe'kaarnntvaat|vyaaptigrhopaayeprpnycitmitylmtivistrenn| yadyapIti ttiikaa|svtH pratibandhakatvaM sAkSAt prtibndhktvm| kintu anaupAdhikatvajJAnavighATAnadvArA / tathA ca anaupAdhikatvajJAnaM cet vyAptigrahe kAraNaM bhavati tadA tasya vighaTanadvArA vyAptigrahAbhAve'jJAnarUpAsiddhau upAdhijJAnaM ythaakthnycidupyujyet| taccana sambhavati, siddhayasiddhiparAhatatvAditi bhAvaH / vastutastu svataiti mUlam / sAkSAd virodhino jJAnasya kAraNIbhUtajJAnavighaTanadvAraiva pratibandhakatvamiti vyAptisphoraNAya / tathA copAdhijJAnasya sAkSAt pratibandhakatvaM nAstIti sAkSAd virodhitvaM vartate eveti sphoraNAya svata iti / anyathApi vyApyatvAsiddhigrahadvAropAdhijJAnasya prtibndhktvmaashngkte| naceti muulm|saadhysy dhUmasya vyApako ya upAdhirAndhanaM tasya vaDheravyApyatvena dhUmavyApyatvaM vahrau grahItuM na shkyte|saadhyvyaapkaavyaapytvgrhsyaiv prtibndhktvaat| tathA ca vyApyatvasya vyApterajJAnarUpAsiddhidvAraiva sAdhyavyApakAvyApyatvarUpaprakArakopAdhijJAnaM vyAptigrahapratibandhakamiti bhAvaH / ityaashngkaarthH| na hi sAdhyavyApakavyApyatvajJAnaM vyAptijJAnakAraNaM yena tatpratibandhakaM syAt, kintu saadhyvyaapkvybhicaaritvensaadhyvybhicaaritvjnyaandvaaraa|naapivybhicaaronaayktven. yathA hi sAdhyavyApakavyabhicAritayA sAdhanasya sAdhyavyabhicAritvamanumeyaM tathA sAdhyavyApyavyabhicAritvena sAdhyavyabhicAritvamupAdherapyanumeyaM vyaaptigraahksaamyaat| nApi sAdhyavyApakAvyApyatvena vyAptivirahonAyakatayA, sAdhyavyApyAvyApakatvenopAdhereva sAdhyAvyApakatvasAdhanAt, tasmAt upAdhiH hetvaabhaasaantrmiti| samAdhatte - na hIti / sAdhyavyApakAvyApyatvajJAnaM na sAkSAt pratibandhakaM svAbhAvAdyaviSayakatvAt iti pUrvoktayukteH / tathA ca sAdhyavyApakAvyApyAtvajJAna] ca vyAptigrahasya sAkSAd virodhIti kAraNIbhUtajJAnavighaTanadvAraiva tasya pratibandhakatvaM vAcyam, sAkSAd virodhe(dhi)no jJAnasyetyAdi uktavyApteH / tathA ca yadi sAdhyavyApakavyApyatvajJAnaM vyAptigrahakAraNaM bhavati tadA tadvighaTanadvArA sAdhyavyApakAvyApyatvajJAnaM pratibandhakaM bhaviSyati / na caivam, sAdhyavyApakavyApyatvajJAnasya kAraNatvasyaivAbhAvAt / vyAptigraha1. vyAptigrAhakataulyAt iti pAThAntaram / Page #105 -------------------------------------------------------------------------- ________________ 87 upAdhivAdaH (? grAhaka)taulyAditi jJAnagatimanurudhya, vastutastu saupAdhiAkAsAdhanasya sAdhyavyApyatvameva nAstIti bhAvaH / tasmAditi mUlam / tasmAt upAdhijJAnasya hetvAbhAsasamutthApanadvArA aprtibndhktvvyvsthaapnaat| jJAyamAnaM sat vyAptigrahapratibandhakatvAcca hetvAbhAsAntaraM savyabhicArAdipaJcavidhAtiriktaM hetvAbhAsAntaraM na syAt tathA ca paJcaiva hetvAbhAsA iti vibhAgavyAghAtaH / yadyapIti TIkA / jJAyamAnena veti / jJAyamAnaM sat yat anumitipratibandhakaM tasyaiva hetvAbhAsatvam / tathA copAdhijJAne sati api vyabhicArAdyasphUrtidazAyAM vyAptijJAnadarzanAt na tasya sAkSAt pratibandhakatvamiti tathA ca kathaM [41B] hetvaabhaasaantrmiti| yadyapIti aashngkaarthH| samAdhatte - tthaapiiti| upAdhivAdinA sAkSAdeva upAdhijJAnasya pratibandhakatvavAdinA parizeSAnumAnena upAdhijJAnasya sAkSAt pratibandhakatvaM vaktavyam / parizeSAnumAnaM yathA - upAdhijJAnaM sAkSAt vyAptigrahapratibandhakaM kAraNabhUtajJAnAvighaTakatve sati savyabhicArAdhanutthApAnAdvArA pratibandhakatvAt iti / teSAmayamAzayaH / anumitipratibandhakatAvacchedakarUpavattvameva prakRte hetvAbhAsatvamiti bhAvaH / vastutastu na kiJcidetat / yenopAdhijJAnasya satpratipakSotthApakatayA dUSakatvaM na vaktavyam / tataH sAkSAdeva pratibandhakAtvaM] vaktavyam / tathA ca jJAyamAnaM sat bAdhAdijJAnavat sAkSAt pratibandhakatvAt hetvAbhAsatvam akSatam / anyathA tadudbhAvane vAdino nigraho na syAt, kintu udbhAvayitureva niranuyojyAnuyogatayA nigrahaH syAt itibhaavH|vybhicaaronnaayktven dUSakatAmupAdhervyavasthApayati - vybhicaaronnaayktveneti| ata eva mUle lakSyatAvacchedakamapi ydvybhicaaritvenetyaadinoktm| pUrvoktadoSamiti / sAdhyavyApyasAdhanAvyApakatvenopAdheH sAdhyAvyApakatvasAdhanena nopAdhivyabhicArasya sAdhyavyabhicAronAyakatvamiti pUrvoktadoSamuddharati - tarkAdineti / dhUmavAn vaDheH ityatra ArTendhanotkarSeNa dhUmotkarSadarzanAt Ardaindhanatvena kAraNatAdhUmatvena kAryatAvaktavyA, sAcadhUmavyApakatvenaivasambhavatiananyathAsiddhaniyatapUrvavartina eva kaarnntvaat| tathAcaitthameva kAryakAraNabhAvenAnukUlatarkeNArTendhanasyadhUmavyApakatvena nizcite dUSakatAbIjacintanaM vybhicaaronnyncintnm| itthaM cadhUmArTendhanayoH kAryakAraNabhAvamUlakatarkeNadhUmavyApakatvenAi~ndhanasya nirNayaye (rNaye) na vahnayavyApakatvenAi~ndhanasya dhUmAvyApakatvaM sambhavati, virodhinaH pratiyogitAvacchedakAvacchinnanirNayasya vidyamAnatvAt / tadA vahnau dhUmavyApyatvagrahaH dhUmanirUpitavyApyatAgrAhakAnukUlatarkavirahAt iti pUrvoktadUSaNoddhAra iti bhAvaH / tathA ca vyabhicAronnAyakatayopAdherdUSakatvaM sambhavatyeva vyApakavyabhicAre vyApyavyabhicAritvaniyamAt iti bhAvaH / nizcitopAdhIti / sandigdhopAdhau sAdhyavyApakatvasAdhanAvyApakatvanizciyavirahAt / nizcitopAdhau yadi vyabhicAronnAyakatvena dUSakatvamAgataM tarhi sandigdhopAdhisthale vyabhicArasaMzayadvArA dUSakatvaM bhaviSyatItyAkarabhAvArthaH / Page #106 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA __ ucyate ArTendhanavattvAdestarkAdinA sAdhyavyApakatvasAdhanAvyApakatve nizcite duussktaabiijcintnm|ydicsaadhysaadhnshcaardrshnenopaadhau sAdhyavyApakatAnizcaya eva nAsti tadopAdhitvanizcayAbhAvAt dUSakataiva nAstIti va bhirbhaavaantrbhaavcintaa| kiJca satpratipakSatayA vyApyatvAsiddhatayA svAtantryeNa vA yadi doSatvaM sarvathA sAdhyavyApakatAnizcayo vaktavyaH tena vinA tessaambhaavaat| yadIti mUlam / yadi ca bhavaduktarItyA sAdhyavyApyAvyApakatvena nopAdhiH (dheH) sAdhyavyApakatvagrahastadopAdhitvaprakAreNa(raka)nirNaya eva nAsti tadA kva kasya bahirbhAvAntarbhAvacintA va kasmin hetvAbhAse bahirbhAvaH upAdheH antarbhAvaH hetvAbhAsotthApake'ntarbhAvaH cintA kasya upAdhitvaprakArakanirNayavirahAt / [42 A] tatprakArakanirNaye vyabhicArotthApanadvAraiva dUSakatvasambhavAt iti bhAvaH / etattu mayA upAdhiAtva]prakArAkAnirNaya eva bhavatItyucyate / sAdhyavyApyAvyApakatvena nopAdheH sAdhyAvyApakatvanirNayAt / tatra ca kAryakAraNabhAvamUlakAnukUlatarkAsphUrtidazAyAmupAdhitvaprakArakanirNaya eva na syAt iti / ata Aha - kiJceti / ayamAzayaH / upAdheH sAdhyavyApakatvAnirNayadazAyAmupAdhijJAne sati kenApi anumitipratibandho nAGgIkartavyaH iti / sAdhyavyApakatAnizcayastUpAdheravazyamaGgIkartavyaH / yena kenApi prakAreNopAdherdUSakatve sAdhyavyApakatAgrahastu avazyamapekSaNIya eveti / tadeva viziSya vizadayati / stprtipksseti| satpratipakSatayA dUSakatve upAdheH sAdhyavyApakatvAvazyakatvanirNaye tadabhAvasya sAdhyAbhAvavyApyatayA upAdhyabhAvasya saadhyaabhaavvyaapktvm|at eva tasya saadhyaabhaavsaadhktvm| ata eva satpratipakSotthApakatayopAdherdUSakatAvAdinaH saadhyvyaapktvestipkssaavRttitvmupaadhilkssnnmaahuriti| satpratipakSotthApakatayA dUSakatAyAMsAdhyavyApakatvanirNayo'vazyamapekSaNIya eveti vyApakAbhAvasyaiva vyApyAbhAvavyApyatvAt iti bhAvaH / vyApyatvAsiddhatayeti mUlam / vyApyatvAsiddhatayA dUSakatvavAdinAmayaM bhAvaH - sAdhyA(dhya)vyApakasyopAdheravyApyatvena sAdhanasya sAdhyAvyApyatvaM sAdhanIyam, svavyApakavyApyasya svAvyApyatvaniyamAt / yathA vahidhUmAvyApyaH dhuumvyaapkaattreNndhnvyaapytvaat| etanmate tu sAdhyavyApakatve sAdhanAvyApakatvamityeva lkssnnm| avyApakatvaM tu vyApyatvavirahaH / sa ca vyApyatvavirahaH sAdhanavyabhicAritayA sAdhanAsamAnAdhikaraNatayA cetyubhayathApi smbhvti| ata evadhUmavAn AkAzAt ityAdauAkAzedhUmavyabhicAritvavirahe'pidhUmavyApakAi~ndhanAvyApyatvena AkAzasya dhUmAvyApyatvaM sAdhanIyam / vyabhicAronnAyakatvenopAdherdUSakatvavAdinAM nayAdityeva (?) vailakSaNyamavadheyam / svAtantryeNa veti muulm| na satpratipakSotthApakatayA, nApivyabhicAronnAyakatayA, na vA'siddhayunnAyakatayA, na vA bAdhAdhunnAyakatayA upAdherdUSakatvaM kintu maNimantranyAyenopAdhijJAne sati anumitirna bhavatIti phaladarzanena Page #107 -------------------------------------------------------------------------- ________________ upAdhivAdaH svAtantryeNa tasya kalpanAt / itthaM svAtantryeNaiva pratibandhakatvaM vAcyam / sAkSAdevopAdhijJAnasya virodhitayA ca nopAdhijJAnasya kAraNIbhUtetyAdi vyAptivirodhaH sAkSAd virodhasthale eva tasyAH kalpanAt / itthaM svAtantryeNa pratibandhakatvavAdinAmapi sAdhyavyApakatvanirNayo'vazyamapekSaNIya ev|ttkthN sAdhyavyApyAvyApakatvenopAdheH sAdhyavyApakatvamuktamiti bhAvaH / tathA ca sAdhyavyApakatvAnirNayadazAyAmupAdheH dUSakatvaM kenApi prakAreNa kenApi nAGgIkaraNIyam / tena vinA sAdhyavyApakatvanizcayena [42 B] vinA teSAM satpratipakSotthApanAdInAmasambhavAditi bhaavH| tasmAdupAdhinizcayAt vyabhicAranizcayaH tatsaMzayAttatsaMzayaitivyabhicArajJAnadvArA sAdhyavyApakAvyApyatvena vyAptivirahonnAyakatayA vA upAdherdUSakatvam / yadvA sAdhyavyApakAbhAvavadvRttitayA saadhyvybhicaaritvmunneym| na ca sAdhanAbhAvavadvRttitvamupAdhiriti vAcyam / upAdhimAtrocchedaprasaGgAt satpratipakSe pUrvasAdhanavyatirekavat avRttigaganAdau sAdhyAvyApakatvAt saMyogAdau hetau saadhnvyaapktvaacc| __tasmAditi mUlam / tasmAt vyabhicAronnAyakatayA dUSakatAyAM sAdhyavyApyasAdhanAvyApakatvenopAdheH sAdhyAvyApakatvamityupanyastadUSaNoddhArAt / upAdhinizcayAt tadvayabhicAranizcayaH iti vyApakavyabhicArasya vyApyavyabhicAritvaniyamAt / tadunnayanaprakArastu bahudhA darzita eva / tatsaMzayAt upAdhipratiyogikavyabhicArasaMzayAt vA tatsaMzayaH sAdhyasAdhanavyabhicArasaMzayaH / upAdhisaMjJAnA''hitavyabhicArasaMzayasya yathA dUSakatvaM tthoktmev| tthaacvybhicaardvaaropaadherduussktvm| tasmAdityasyArthamAha- upaadhiritittiikaa|aucityaavrjit iti / sAdhyavyApakatayopAdheH sAdhanavati ca upAdhyabhAve yatrA(tra) sAdhanAdhikaraNe upAdhyabhAvastavAvazyaM sAdhyAbhAvo vAcyaH vyApakAbhAvavati vyaapy(pyaa)bhaavsyaavshyNbhaavniymaat| sAdhanavati casAdhyAbhAvasiddhau sAdhyavyabhicAritvaM sphuTameva / mAnasa iti TIkA / sarvatrAnumityAdisAmagrI na sambhavati iti samAdhisaukaryAt mAnasa ityuktm| sAdhyavyApakAvyApyatveneti mUlam / sAdhyavyApakasyopAdheravyApyatvena sAdhanasya sAdhanatvAbhimatasya vyAptivirahonAyakatvam / vyAptiviraheti / gaganAdihetusAdhAraNyaM darzitam / vyAptivirahastu vyabhicAritayA sAdhyasAmAnAdhikaraNyatayA vetyuktam / nanu lakSyatAvacchedakaM yadvayabhicAritvenetyAdikaM yatra tadevopAdhitvena lkssym| tasyaiva duussktaabiijNcintyte|vyaaptivirhonnaayktyaacduussktve'tiprsnggH| lakSyatAvacchedakazUnye'pi dUSakatAbIjasya sambhavAt ityAzaGkate - yadyapItyAdi TIkA / idaM vyApyatvavirahonnAyakatayA dUSakatvam / idaM Page #108 -------------------------------------------------------------------------- ________________ 90 tattvacintAmaNiTippanikA sukhabodhikA dravyam AkAzAt ityAdau guNavattvopAdhau atiprasaGgaH / tadeva vivRNoti - aakaashmiti| AkAzaM dravyatvAvyApyam / taditi / dravyatvAvyApakaguNavattvAvyApyatvAditi / guNavattvAdau api dUSakatAbIjamasti, etasya tu upAdhitvaM nAstyeva lkssytaavcchedkvirhaat| gaganasya sAdhyAvyabhicAritvAt upAdhivyabhicAritvavirahAcca na guNavattvopAdheH svavyabhicAreNa sAdhane AkAze saadhyvybhicaaronnaayktvm| AkAzavaditi ttiikaa| lakSaNA- .. vyabhicAritvaM ca darzayati / sAdhanAvyApakatvaM sAdhanasamAnAdhikaraNAtyantAbhAvapratiyogitvam, tacca prakRte na sambhavati gaganasya sAdhanatvenAvRttitayA tadadhikaraNAprasiddhiH iti na lakSaNamapi tatra gacchati / dUSakatAbIjaM tu tatrAstyeveti bhAvaH / iSTApattyA samAdhatte - tathApIti TIkA / dUSakatAbIje yo'tiprasaGgaH sa dUSaNAvaho na bhavati / tadeva dRSTAntena drddhyti| ata eveti ttiikaa| yata eva dUSakatAbIjasyAtiriktavRttitvaM na dUSaNAvaham ata eva aprayojakatvAderityAdipadAt ayogolakavRttitvAdiparigrahaH / tathA ca vyabhicAronnAyakatayA [43 *A] dUSakatvavAdinApibhavatA upAdhitvazUnye aprayojakatve ayogolakatvAdau cadUSakatAbIjasya vyabhicAronnayanasya svIkaraNIyatvAt / tathA bhavatA'pi dUSakatAbIjasyAtiprasaGgo'pi na dUSaNAvahaH iti vaktavyameveti bhAvaH / abhyupagamavAdenAha - doSatveneti ttiikaa| dUSakatAbIjasya vyAptivirahonnAyakasyAtiriktavRttitvena dUSakatvAGgIkAre'pi / svavyabhicAreti TIkA / ayaM bhAvaH - na hi vayaM vyAptivirahonnAyakatvamAtrameva vakSyAmaH kintu svavyabhicAreNavyAptivirahonnAyakatvam, tacca guNavattve nAstiguNavattvAtyantAbhAvasya gagane sAdhane avRttitvAt, tathA cetthaM duussktaabiijmntiprsktmeveti|ncsvvybhicaarennetydhikmitivaacym, bhavatA'pi atiprasaGgabhaGgAya svavyabhicAreNa sAdhyavyabhicAronnAyakatvasya dUSakatAbIjasya vaktavyatvAt, anyathA prayojakatvAdau atiprasaGgAsya] tdvsthtvaat| nanu sAdhyavyApakatve sati sAdhanAvyApakatvamiti lkssnnmuktm| tatra ca sAdhanAvyApakatvaM sAdhanasamAnAdhikaraNAtyantAbhAvapratiyogitvam / tacca vyabhicAronnayane evopayujyate / ata eva mitrairapi lakSaNaM tu ityAdigrantho dUSakatAbIjamityAdiAnA] vyAkhyAtaM(taH) / itthaM ca dUSakatAbIjAzraya eva upAdhipadavAcya iti lAghavAt, na tu sAdhananiSThopAdhivyApyatvavirahaH sAdhanAvyApaka iti padArthaH, tathA sati vyApyatvasya sAmAnAdhikaraNyAdighaTitatvena gauravAt iti / ata Aha - yadveti mUlam / unneyamanumeyamityarthaH / tacca yogyatA vAcyA / sA ca vyAptipakSadharmatA sAdhyavyApakatvenopAdhestadabhAvasyopAdhyabhAvasya sAdhyAbhAvavyApyatvadarzanAt / sAdhyavyabhicAritvasya vA vyApyatvadarzanAt / vyApakavyabhicAritvasya vyApyAvyabhicAritvaniyamAt / sAdhanAvyApakatvena pakSadharmatA upadarzitA / pakSe sAdhyavyabhicAritvasAdhane upAdhivyabhicAritvasya sAdhyavyabhicAritvasya sAdhyavyabhicAritvasyo (sA)dhanasya sAdhanavRttitvena pakSadharmatA drshitaa| itthaM ca kadAcit sAdhyavyabhicArAnumitivirahe'pi na kSatiH / sAdhyavyabhicAronnayanarUpaphalopa Page #109 -------------------------------------------------------------------------- ________________ upAdhivAdaH dhAnamabhipretyAha - etacceti TIkA / yatra sAdhanAdhikaraNe sAdhyavyabhicAraH / adhikaraNeti tatra vyabhicAranirUpakAdhikaraNe / sannikarSAdyabhAvAt iti anenAnumitivirodhipratyakSasAmagrIvirahaH sUcitaH / ayogya ityanenAnumitivirodhipratyakSAtmakasiddhivirodho'pi darzitaH / itthaM ca vyabhicAronnayane pakSatopapAditA / vyAptipakSadharmatopapAdite ca vyabhicAronnayanarUpaphalopadhAnaM sambhavatIti bhAvaH / anyatheti TIkA / sAdhane sAdhyavyabhicArasya pratyakSasAmagrIsattve tatra pratyakSasAmA yAH balavattvena anumityanutpAde vyabhicAronnayanarUpaphalopadhAnaM na sambhavatIti bhAvaH / yatra ca vyabhicArapratyakSasAmagrI [43 B] adhikaraNAdisannikarSo vartate tatrApi upAdhivyabhicAro vizeSadarzanatayA bhramasaMzayottarapratyakSe upayujyate tathA ca vyabhicAronnayanamiti / atronnayanapadamupAdhivyabhicAraniSThavyApyadarzanajanyajJAnaparatayA vyaakhyeym| taccobhayathApi sambhavati pratyakSadvArA anumitidvArA veti| anyadetat dRSTAntamAha - karAdIti ttiikaa| ayaMsthANurvA puruSo vetisaMzayAnantaraM puruSatvaprakArakanirNaye karAdidarzanaM avacchedakadharmadarzanatayA [vA] bhramavirodhidarzanatayA vA vyApyadarzanatayA vA puruSatvaprakArake nirNaye upayujyate iti, tathA upAdhivyabhicAradarzanamapi sAdhyavyabhicAranirNaye upayujyate / tathA ca sAdhyavyabhicAronnayanamityunnayanapadena upAdhivyabhicAradarzanajanyasAdhyavyabhicArajJAnaM vivakSitaM tacca kvacit saMzayottarapratyakSaM kvacit sandehaH kvcidnumaanmityett|| nanu vahnidhUmavyabhicArI na veti saMzayadazAyAH satyapi vyabhicAranirUpakAdhikaraNasannikarSAdau sAdhyavyabhicArAnumitirevabhaviSyati, upAdhivyabhicArajJAnasyavyApyasya parAmarzasvarUpasyapakSatAyAzca vidyamAnatvAt, tatkathamunnayanapadamupAdhivyabhicAradarzanajanyajJAnaparatayA vyAkhyAtamityata Aha - samAne iti ttiikaa| tathA ca siddhasAdhanavat samAnaviSaye pratyakSasAmagrI apianumitipratibandhikA tathA casatyAM samAnaviSayapratyakSasAmA yAm anumiteranudayAt unnayanapadArthasyAnumAnasya tatrabAdhAt anyathA vyaakhyaatmitibhaavH| samAnaviSayapratyakSasAmA yAH pratibandhakatvaM yathA parvato vahnimAn ityAkArAnumititvena pratibadhyatA parvato vahnimAn ityuktaviziSTaviSayatAnyUnaviSayatAzAlipratyakSasAmagrItvena pratibandhakateti yaavt| etacca saMzayottarapratyakSasthale puruSatvavyApyakarAdimAn ayam ityAkArakaparAmarzottarajAyamAnajJAnasya pratyakSatvenAnuvyAvAsAyaH nAnumititveneti tathA klRptatvamiti bhAvaH / nanu evaM virodhiparAmarzasya pratibandhakatve upAdhivyApyatvajJAnasyaiva pratibandhakatvamastu kiM vyabhicArAnumiteH pratibandhakatvenetyata Aha - na ceti ttiikaa| yatra vyabhicAranirUpakAdhikaraNe sannikarSavirahAt [? na] pratyakSAdisAmagrI tatrAnumitisAmagra yA eva vidyamAnatvAt sAdhyavyabhicAravyApyasya upAdhivyabhicArasya parAmarzasya vidyamAnatvAt na sAdhyAvyabhicaritasAmAnAdhikaraNyAtmakavyabhicArajJAnaM bhaviSyati Page #110 -------------------------------------------------------------------------- ________________ 92 tattvacintAmaNiTippanikA sukhabodhikA tadabhAvavyApyavattAjJAnasya bAdhAdijJAnavatsvAtantryeNaivapratibandhakatvAt kiM tatpratibandhArthaM vyabhicArAnumityA ityAzaGkArthaH / samAdhatte - pratyakSeNeti TIkA / pratyakSeNa laukikapratyakSeNa vyAptigrahe vyAptinirNaye virodhivyApyabuddhestadabhAvavyApyavattAjJAnasya ApratibandhakatvAt itibhaavH|ayNbhaavH - tadabhAvavyApyavattAnirNayatve napratibandhakatvaMtadgocaralaukikapratyakSanizcayAtiriktatvarUpasAdhyavyabhicAronnayane [44]vahnayabhAvavadvRttitvavyabhicAritvarUpasAdhanatadabhAvavadavRttitvasyApi upaadhitvsmbhvaat|ttrttraapiitthmunneymiti| upAdhimAtroccheda iti| ityevAniSTApattirUpaH pratikUlastarkaH ten| tasya vhnybhaavvdvRttitvruupopaadheH|saadhyeti ttiikaa|saadhysy dhUmavyabhicAritvasyAvyApakatvanirNayAditi / tathA ca na tasyopAdhitvam / satpratipakSe iti mUlam / parvato vahrivyApyadhUmavAnayaM vahnayabhAvavyApyapASANamayatvavAnayam ityatra pUrvasAdhanasya sthApanAsAdhanasya dhUmasya vyatireko'bhAvaH upAdhiH syaat| yatra yatra vahnayabhAvaH tatra tatradhUmAbhAva iti saadhyvyaapktaa| yatra yatra pASANamayatvaM tatra tatra na dhUmAbhAvaH parvate eva vyabhicArAt iti sAdhanAvyApakatvam / yadyapi etasya sAdhyavyApakatve sati sAdhanAvyApakatvaM vartate eva tathApi asau nopAdhitvenodbhAvanIyaH satpratipakSamAtrocchedApatteriti bhaavH| natviti ttiikaa|vhnimaanprmeytvaat ityatrapUrvasAdhanasya meyatvasya kevalAnvayitvAt tadabhAvasyAprasiddhayA tadabhAvavadvRttitvamapyaprasiddhamiti nopaadhimaatrocchedprsnggH| vahnimAn prameyatvAt vAyuH bahirindriyajanyapratyakSaH prameyatvAt ityAdau vahrisAmagrI-pratyakSasAmAyoH upAdhitvasambhavAt nopAdhimAtroccheda iti dUSaNam, sAdhanAbhAvAprasiddheH sAdhanasya kevalAnvayitvAditi zeSaH / avRttIti mUlam / avRttigaganAdau sAdhye ayaM gaganavAn pRthivItvAt ityAdau pRthivItvAbhAvavadvRttitvasya ggnaavyaapktvaat|ggnsyaavRttitvaaditi|atr yatra yatra gaganAbhAvavadvRttitvaMtatratatrapRthivItvAbhAvavadvRttitvam ityatra gandhAdau vyabhicAraH gandhAdau gaganAbhAvavadvRttitvasya sAdhyasya sattvAt pRthiviitvaabhaavvdvRttitvsyopaadhersttvaat| sAdhyAvyApakatvaM yadyapi tathApi tadvyabhicArAsphUrtidazAyAM jJAnagatyA sAdhyasya gaganavyabhicAritvasya vyApakaM pRthivItvAbhAvavadvRttitvasya sugrahameveti bhaavH| etacceti ttiikaa| etat gaganAdau sAdhane pUrvasAdhanAbhAvavattitvaM sAdhyasya vyaaptivirhonnyntaatprykm| tathAhi idaM dravyaM gaganAt ityatra dravyatvAbhAvavadvRttitvaM yadyapi gagane'pyaprasiddha gaganAvRttitvAt / tathA ca tatropAdhireva nAsti sAdhane sAdhyavyabhicAritvavirahAt / kasmin sAdhye pUrvasAdhanavyatirekavadvRttitvamupAdhiH syAt ityanuzayenAha - etacceti TIkA / etat gaganAbhAvavadvRttitvamupAdhiH sAdhyavyApyatvavirahAnumAne / vyAptiviraheti / vyAptivirahaH dravyatvagaganayoH / vyAptivirahAnumAnAbhiprAyeNa yanmate vyAptivirahonnAyaka upAdhiH Page #111 -------------------------------------------------------------------------- ________________ upAdhivAdaH tadabhiprAyeNa / vRttitveti TIkA / sAdhyAbhAvavadvRttitvarUpasya vyabhicArasya vRttitvaghaTitatvAt avRttau gaganarUpasAdhane avRttitvena tatsAdhyake gaganapakSakadravyatvAbhAvavadvRttitvarUpasAdhyakAnumAne bAdhitaM syAt / [44 B] tadanurodhena dravyatvarUpasAdhyavyAptiviraha eva sAdhanIyaH / tatsAdhake dravyatvarUpasAdhyavyAptivirahasAdhyakAnumAne tasya ggnaabhaavvdvRttitvsysaadhyaavyaapktvsmbhvaat|avRttissuggnaadissudrvytvruupsaadhyvyaaptivirhsaadhysy sattvena tatra ca gaganAbhAvavadvRttitvarUpopAdherasattvAnna sAdhyavyApakatvamupAdheriti mUle uktam gaganAdau sAdhyAvyApakatvAditi TIkAkArAbhiprAyaH / upAdhyAyamatamupanyasya dUSayati - yattviti TIkA / ubhayakoTIti TIkA / dravyaM gaganAt ityAdau / gaganAdau sAdhane yadyapi sAdhyAbhAvavadvRttitvarUpavyabhicAro na sambhavati tathApi ubhayakoTyupasthApakatAvacchedakatArUpasAdhyavyabhicArasya tatrApi sattvAt tatra sAdhanAbhAvavadvRttitvasyAsattvAt na sAdhyavyApakatvaM sambhavatIti / ityabhiprAyeNa vyAkhyAtaM muulmiti| saceti TIkA / sa ca vyabhicAra: gaganAdau sambhavati / sapakSavipakSavyAvRttatvAt gaganasyobhayopasthApakatvam, sapakSasya sAdhyavataH vyAvRttatvAt sAdhyAbhAvopasthApakatvam, vipakSasya sAdhyAbhAvavato vyAvRttatvAt sAdhyopasthApakatvam / tad dUSayati - tanneti ttiikaa| anumitipratibandhArthamanumitikAraNIbhUtavyAptijJAnapratibandhArtham / vyabhicArAnumAnamupAdhivyabhicAreNa sAdhyavyabhicArAnumAnam / na ceti TIkA / tasya ubhayakoTyupasthApakatAvacchedakarUpavattvasavyabhicArasya jJAnaM navirodhiviSayakaMna vyaaptighttkiibhuutaavybhicaaraabhaavvissykm|avirodhiitiavirodhivissytvaat vyAptigrahasya virodhI yo vyabhicArAdiH tadaviSayatvAdityarthaH / kintviti| vipakSagAmitvaM sAdhyAbhAvavadvRttitvameva / tathA vyAptigrahapratibandhakatvaM vastutastu dhUmavAn vahnaH ityAdau sarvatra sopAdhau, kutrApi pUrvasAdhanAbhAvavadvRttitvaM nopAdhiH smbhvti| tathAhi vahidhUmAvyApyaH dhUmavyApakArTendhanAvyApyatvAt ityatra pUrvasAdhanasya vahaH abhAvabadvRttitvaM nopAdhiH / gaganAdau sAdhyAvyApakatvAt / gaganAdau dhUmAsAmAnAdhikaraNyAdeva dhUmAvyApyatvaM sAdhyaM ca vartate / tatra ca vahnayabhAvavadvRttitvarUpopAdherasambhavAt sAdhyAvyApakatvam / itthaM ca na kutrApi pUrvasAdhanAbhAvavadvRttitvamupAdhiH / sarvatra pUrvasAdhanAbhAvavadvRttitvasya gaganAdau sAdhyavyabhicAritvena na sa upAdhirityeva mUlAbhiprAyaH / yadyapi atrApi sAdhyAbhAvavadvattitvaM nopAdhiH tathApi sAdhanAvyApyatvamupAdhiH smbhvtyeveti| tasya ca gagane'pi sattvAt na sAdhyAvyApakatvamiti / tathApi upAdhimAtrocchedabhiyA pUrvasAdhanAvyApyatvasya nopAdhitvam / na ca vAyuH bahirindriyanyipratyakSaH prameyatvAt ityAdau pUrvavat tatraivopAdhitvasambhavAt nopAdhimAtrocchedaH iti vAcyam / prameyatvAvyApyatvasya gagane evAsiddhatvAt vyabhicArAsphUrtidazAyAM sAdhyavyApakatvasugrahAt / vyabhicArasphUrtidazAyAM tu dhUmavAn [45 A]' ... 1. 45-46-47 patrANi noplbhynte| Page #112 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA / athopAdhyAbhAsanirUpaNam / athopaadhyaabhaasaaH|asaadhaarnnvipryyH, yathAanvayavyatirekiNisAdhye baadhoniitaanypkssetrtvm|aprsiddhsaadhyvipryyH, yathA kevalAnvayinisAdhye pakSetaratvAdiH / bAdhitasAdhyaviparyayaH, yathAvahniruSNa: tejastvAt ityatra akRtktvm| pakSAvyApakaviparyayaH, yathA kSityAdikaM sakartRkaM kAryatvAt ityatra aNuvyatiriktatvam / atraannuvytirikttvvytireksykssityaaderekdeshvRttyaabhaagaasiddheH|puurvsaadhnvytirekH, yathAzarkarArasa: anityaH anityvRttigunntvaat| sa nityaH rasanendriyajanyanirvikalpa-.. kaviSayatvAt rasatvavadityAdau / pUrvasAdhanatAyAH prayogAnurodhitvenAvyavasthitatvAt kadAcinnityatvasAdhanavyatirekasyopAdhitvaMkadAcidanityatvasAdhanavyatirekitvasyeti vastuvyavasthA na syAt upAdhernityadoSatvAt / na hi yat yena sopAdhisambaddhaM tat tena anupAdhitvasambaddhaMsambhavati, natusatpratipakSocchedaH pUrvasAdhanavyatirekasyAnupAdhitve bIjam, sthApanAyA yatrAbhAsatvaM tatra pUrvasAdhanavyatirekasya sAdhyAvyApakatvenAnupAdhitvAt / na ca pUrvahetostata evAsAdhakatvAt satpratipakSavaiyarthyaM tatreti vAcyam / agRhyamANavizeSadazAyAM satpratipakSasambhavAt / pUrvasAdhanavyApyavyatirekaH, yathA akartRkatvAnumAne nityatvAdiH / pakSavipakSAnyatarAnyaH, yathA prasiddhAnumAne parvatajalahadAnyatarAnyatvam / pakSetarasAdhyAbhAvaH', yathAtraiva parvatetarAgnimattvam / na cAtra 'vyarthavizeSaNatvaMdUSaNam, tttve'pyupaadheraabhaastvaat| tattulyazca, yathAtraivaparvatetarendhanavattvam / evaM vahnisAmA yaadikmuuhym| [upaadhyaabhaasniruupnnm| [48A] sAdhanavyatirekasya upAdhitve niyamo nAstIti mUlasya bhaavaarthmudghaattyti| atreti ttiikaa| niyamabhaGgasya sthalaM darzayati - sAdhyavyApakatve satIti / yathA kSitiH sakartRkA kAryatvAt iti sthApanAdUSaNaM c| 1. pakSetarasAdhyAdhAraH iti pAThAntaraM guNaratnasvIkRtam / 2. vyarthavizeSyatvamiti pAThAntaraM guNaratnena svIkRtam / Page #113 -------------------------------------------------------------------------- ________________ upAdhivAdaH kSitirakartRkA zarIrAjanyatvAt ityatra pUrvasAdhanasya vyatirekaH ajnytvm| tasya vyatireko' jnytvmupaadhirbhvtyev| yatrAkartRkatvaMtatra tatrAjanyatvamitipUrvasAdhanavyatirekasya sAdhyavyApakatvaM vyaNukAdau sAdhanAvyApakatvaM ceti tasyopAdhitvena sarvatAntrikairupanyAsAt / na tasya upAdhitve niyama ityeva granthasya tAtparyamiti bhAvaH / samIcIna iti TIkA / samIcIno yaH pratipakSaH pratyanumAnaM zarkarArasaH anityaH anityavRttiguNatvAt ityatra anityavRttiguNatve samIcInatvaM na syAt sopAdhitvAdityAzaGkArthaH / dvitIyasya samIcInAsamIcInasya vA sopAdhitvaniyamAt pUrvasAdhanavyatirekasya srvtropaadhitvaaditishessH| tasyocchedaH sopAdhitvenocchedaH ityarthaH / sthApanAyA iti muulm|sthaapnaayaaH pUrvaH(4) prayoganibaddhahetoH yatra nAsattvaM vyabhicAritvaMtatra tatsAdhanAbhAvasya na sAdhyAbhAvavyApakatvamiti vyApyAbhAvasyaiva vyApakatvAditi bhAvaH / tathA ca rasanendriyagrAhyanirvikalpakaviSayatvAbhAvo nAnityatvavyApaka ityarthaH / tathA ca na tasyopAdhitvaM sAdhyavyApakatvavirahAt iti / na tasyopAdhitvam ataeva sataH pratipakSasya pratyanumAnasyAnityatvasAdhakasyAnityavRttiguNatvasya sattvaMsamIcInatvaM nocchidyate / pUrvasAdhanavyatirekasya sAdhyAvyApakatvenopAdhitvavirahAt na tasyopAdhitvam / ata eva tasya samIcInatvAt na satpratipakSoccheda iti bhAvaH / pUrvahetoH zarkarArase nityatvasAdhakahetoH rasanendiyagrAhyanirvikalpakaviSayatvasya tata eva pUrvopadarzitavyabhicAritvarUpAbhAsatvAdeva asAdhakatvAt nityatvAsAdhakatvAt / yathA ayaM hetuH na nityatvasAdhakaH savyabhicAritvAt ityatra / ityanenaiva vyabhicAropanyAsena zarkarArase nityatvAnumitipratibandhAt kiM nityatvAbhAvasAdhakasamIcInapratipakSAsya]anityavRttiguNatvasya upnyaaseneti| _ natviti ttiikaa|stprtipksssy samAnabalopasthityA pratiruddhaliGgakAryatvasya ucchedo netyarthaH / satyapIti TIkA / tasya AbhAsIbhUtapUrvasAdhanavyatirekasya upAdhitve satyapi upAdhitvAGgIkAre'pi tatpratisandhAnadazAyAmupAdhitvenA(na) pratisandhAnadazAyAm / dazAyAmiti dazAvizeSe / tasya tadabhAvavyApyavattAparAmarzasya doSakatvasambhavAt anumitipratibandhAt / yenocyate satpratipakSoccheda iti yadasamAnApalA(balo)pasthityA pratiruddhaliGgakAryatvaMtaMpratigranthAsvarasamAdAya duussyti-kinyceti| yathAzrute satpratipakSapadasya prasiddhA(ddhabA)dhakatve yatraivopAdhiH pUrvasAdhanavyatirekasya sAdhyasya pratipakSasAdhyasya janyatvAdereti yAvat / sAdhyAvyApakatvaM [48B] puurvsaadhnvytireksyaivetiyaavt| tathA capUrvakalpasya sthApanAnumAnasya savyabhicAritvena nirNayadazAyAM na satpratipakSitatvaM sambhavati samAnabalatvavirahAt / tatraiva sthApanAnumAne nityatvasAdhakAnumAne vyabhicAre vyabhicArasphUrtidazAyAM sAdhyavyApakatvAgrahe pratipakSasAdhyasyAvyApakatvagrahe vyabhicArihetorabhAvasya sAdhyAbhAvavyApakatvAt / iti upAdhinA anityavRttiguNavattvAbhAvena tadgrahe uttarakalpasAdhyasya vyabhicAragrahe vyabhicAreNa vyabhicArarUpavizeSadarzanena utayathApUrvakalpe uttarakalpe vA vizeSAdarzanAsambhave satpratipakSatvasyAsambhavAt samAnabalopasthityAderasambhavAt smaanbltvaabhaavaat| anyataratrobhayathApivyabhicAradarzanAnna vyApya Page #114 -------------------------------------------------------------------------- ________________ 96 tattvacintAmaNiTippanikA sukhabodhikA vattvena grhH| vizeSAdarzanadazAyAmiti agrimagranthavirodhaHanyataratra vizeSadarzanasyavyabhicAragrahasyaiva sattvAt / nahianyataratra vybhicaargrhdshaayaaNstprtipkssH| yathoktameva satpratipakSaityAdyuktameva mnohrm|svruupaasiddhtyaa satpratipakSatayA vA sAdhanasyAbhAsatve'pi tadabhAvasya sAdhyAbhAvavyApakatvasambhavAt yathA hrado vahnimAn dhUmAt ityatra dhUmasya / 'svarUpAsiddhatayA'padasya vyabhicAraparatayA vyAkhyAnamiti vyAkhyAbIjam / ttevetimuulm|ttHaabhaastaapryojkvybhicaaraadevetyrthH| ttretittiikaa|kssitirkrtRkaa zarIrAjanyatvAt ityatra nityatvaMsadupAdhiH, nityatvasyAkartRkatvarUpasAdhyavyApakatvAt shriiraajnytvruupsaadhnaavyaapktvaacc| zarIrAjanye'GkurAdau nityatvaviraheNaM sAdhanAvyApakatvAt / itthaM ca mUlAsaGgatiH / tadevoddharati - na ceti ttiikaa| prAgabhAve akartRkatvasya sAdhyasya sattvAt nityatvavirahAt sAdhyAvyApakatvam ata evopAdhyAbhAsatvamiti na mUlAsaGgatiH ityAzaGkArthaH / samAdhatte - tathAbhAveti TIkA / tathAbhAve'pi prAgabhAve zuddhasAdhyAvyApakatve'pi / bhAveti bhAvasvarUpo yaH pakSaH kSitiH tadvRttiyoM dharmaH bhAvatvaM tadavacchinnasya bhAvatvAvacchinnAkartRkatvasya nityatvavyApyatvAdakartRkabhAvamAtrasyaiva nitytvaat| tathA ca tatra sadupAdhitvAdeva nopAdhyAbhAsatvamiti mUlAsaGgatiriti mUlasya bhAvamanyathA vyAcaSTe / tathApIti ttiikaa| tattvaM sAdhanavyApyatvaM nopAdhitAyAM prayojakam / yathA pUrvasAdhanavyatirekaH nopAdhitAyAM prayojakaH tathA pUrvasAdhanavyApyatvamapi nopAdhitAyAMprayojakaH (kam) / tatrahetumAha - vstuvyvsthaanupptterevetittiikaa|atraapi vastuvyavasthAnupapattiH prayogasya pUrvAparaniyamaviraheNa / yatra pUrvamevAGkurAdau akartRkatvasAdhakAnumAnamupanyastaM tatra nityatvasyopAdhitvenAGkurAdau saMkartRkatvasAdhakAnumAnasya sopAdhitve upadarzitadazApUrvasyApi sopAdhitve'Gkure sakartRkatvaM ca vastudvayavyavasthA na syAt, [49 A] dvayorapisopAdhitvAt upAdhezca nitydosstvaat|atev tdgrhdshaayaampinvstusiddhiritibhaavH| upAdhitAyAM yat prayojakaM tadAha - kiJciditi ttiikaa| sAdhyavyApakatAyAmupAdheH sAdhyavyApakatAyAM yo'nukUlastarkaH tadabhAvasya sAdhyAbhAvasya sAdhyAbhAvasAdhane sAdhyAbhAvavyApyatayopayujyate itibhaavH| tadasattve anukUlatarkAsattve upAdheH sAdhyAvyApakatayA nopAdhyA(dhya)bhAvasya sAdhyAbhAvasAdhakatvam, sAdhyavyApakAbhAvasyaiva sAdhyAbhAvasAdhakatvam, sAdhyavyApakAbhAvasyaiva sAdhyAbhAvasAdhakatvAditi bhAvaH / ityatra tAtparya granthasya, na tu pUrvasAdhanavyatirekasyAnupAdhitve sAdhanavyApyasya vAnupAdhitve iti bhaavH| pakSavipakSAnyatarAnya iti mUlam / pakSasya sAdhyasAdhakatvenAbhimatasya vipakSasya sAdhyAbhAvavataH etadanyataratvAvacchinnasyabhedavataH nopaadhitvm|prsiddhaanumaane parvatovahnimAn dhUmAt ityatra parvataH pakSaH vipakSo jalahradaH tadanyatarAnyatvam / etadanyataratvametAveva tadanyametadanyadvizvaM tathA ca tasyAbhAvaH pakSe parvate hrade ca vartate itina tasyasAdhyavyApakatvamiti tasyopAdhyAbhAsatvaM vipakSAvyAvartakavizeSaNazUnye'pi tasyopAdhyAbhAsatvamiti Page #115 -------------------------------------------------------------------------- ________________ upAdhivAdaH 97 yAvat / pakSe eva sAdhyAvyApakatvAt evam / pakSetarasAdhyAdhAra iti mUlam / sAdhyasyAdhAraH sAdhyAdhAraH saadhyaadhikrnnm|pkssetrsaadhyaadhikrnnaanytrtvaavcchinn upaadhyaabhaasH| atraivaparvato vahnimAn dhUmAt ityAdau parvatetarAgnimattvaM parvatetaratvaviziSTAgnimattvaM nopAdhiH, pakSe eva sAdhyAvyApakatvAt / zaGkate-na ceti mUlam / parvate sAdhyAbhAvasAdhane vyrthvishessytvm| parvatetaratvaviziSTavalyAdhAravyatirekeNa sAdhyAbhAvaH parvate sAdhanIyaH yatraca vizeSaNasyaparvatetaratvasyavyatirekeNaiva sAdhyAbhAvasyAvagame vizeSyatvasya vahnayAdhAratvasya vaiyarthyamiti vyarthavizeSyatvAdevana tsyopaadhitvmityaashngkaarthH| tattve'pivyarthavizeSyatve'pi upAdherAbhAsatvamakSuNNameveti bhaavH| vastutastu akhnnddaabhaavtyaanvyrthvishessytvmitidhyeym|tttulyshceti| tattulyaH puurvopdrshitvnyaadhaarprvtetrtulyH|atraivprvtovhnimaandhuumaat ityatraivAnumAne parvatetare indhanavattvaM parvatAnyatvaviziSTendhanavattvaM nopAdhiH parvate eva sAdhyAvyApakatvAditi bhaavH| eteSu upAdhyAbhAseSu sarvatra sAdhyavyApakatvavirahAt AbhAsatvamuktamupAdheH / sAdhanAvyApakatvavirahAt yatrAbhAsatvaM tadAha - evamiti mUlam / evaM prasiddhAnumAne parvato vahimAn dhUmAt ityanumAne vahnisAmA yAH sAdhyavyApakatve'pisAdhanAvyApakatvavirahAt AbhAsatvamiti bhaavH| vahnisAmA yAH vahvervyApakatvena sutraaNdhuumvyaapktvNvyaapyvyaapksysutraaNvyaapktvaat| Adi'padAt dravyatvAdiparigrahaH ityupAdhyAbhAsAH sampUrNAH / |upaadhivaadH smpuurnnH| Page #116 -------------------------------------------------------------------------- ________________ / atha pksstaaniruupnnm| vyAptyanantaraM pakSadharmatA nirUpyate / tatra na tAvat sandigdhasAdhyadharmatvaM pakSatvam, sandehohina vizeSaNaMparAmarzapUrva linggdrshnvyaaptismrnnaadinaatsynaashaat|noplkssnnm avyaavrtktaaptteH|naapi sAdhaka-bAdhakapramANAbhAvaH, ubhayAbhAvasya pratyekasattve'pi sattvAt / nApyabhAvadvayaM tathA, bAdhakapramANAbhAvasya vyarthatvAt hradAdeH pakSatve'pi bAdha-hetvasiddhayAderAvazyakatvenAnumityanutpAdAt / nApi sAdhakapramANAbhAvaH, "zrotavyo mantavyaH' iti zrutyA samAnaviSayakazravaNAnantaraMmananabodhanAtpratyakSadRSTe'pyanumAnadarzanAt ekaliGgAvagate'piliGgAntareNa tadanumAnAcca mantavyazcopapattibhiriti smrnnaat| atha siSAdhayiSatasAdhyadharmAdharmI pakSaH tathAhi mumukSoH zabdAdAtmAvagame'pi mananasya mokSopAyatvena siddhivizeSAnumitIcchayA AtmAnumAnam, ata eva pratyakSaparikalitamapyarthamanumAnena bubhutsante tarkarasikAH, na hi kariNi dRSTe cItkAreNa tamanumimate'numAtAra iti vAcaspativacanayoravirodhaH anumitsA-tadvirahAbhyAM tadupapatteriti cet / na / sandehavatparAmarzapUrvaM siSAdhayiSAyA apyabhAvAt yogyatAyAzcAnirUpaNAt siSAdhayiSAvirahe'pi ghanagarjitena meghAnumAnAt svkaarnnaadhiintRtiiylinggpraamrshblenaanpekssitaanumaandrshnaacc| ucyate / siSAdhayiSAvirahasahakatasAdhakapramANAbhAvo yatrAsti sa pakSaH, tena siSAdhayiSAvirahasahakRtaMsAdhakapramANaMyatrAstisanapakSaH, yatrasAdhakapramANe satyasati vA siSAdhayiSA yatra vobhayAbhAvaH tatra viziSTAbhAvAt pakSatvam / yadyapi pakSatvasya kevalAnvayitvAt nAsya bhedakatvam, tathApi pksspdprvRttinimittmuktm| . atha pksstaaniruupnnm| __ [49 B] siddhAntamAha - siSAdhayiSeti mUlam / siSAdhayiSAvirahasahakRtaM yat sAdhakapramANaM tasyAbhAvaH pakSatA / atra 'sAdhakapramANa'zabdena siddhiH grAhyA / yathAzrute cakSurAdeH sAdhakapramANasattve'pi pakSatAsattvenAnumitirbhavatyevetyasambhavaH / tathA ca siSAdhayiSAvirahasahAkRtA] dvi(dhI)ranumitau kSa(pra)tibandhiketi tasyA Page #117 -------------------------------------------------------------------------- ________________ pakSatAnirUpaNam abhAvaH pakSatA / yadi siddhayabhAvamAtraM pakSateti yatra pratyakSarUpA siddhirvartate siSAdhayiSA ca vartate iti tatra siddhayabhAvAbhAvAtpakSatAnasyAdityata Aha - siSAdhayiSAvirahasahakRteti vishessnnm| viziSTAbhAvo'yam, saca kutrcidvishessyaabhaavaadityaadi| atra siSAdhayiSAviraho vizeSaNam, siddhirvishessyaa| atha vizeSyAbhAvAd viziSTAbhAvamAha - teneti / tathA ca siSAdhayiSAvirahasahakRtaM sAdhakapramANaM yatrAsti tatra vizeSyaM nAstIti vizeSyAbhAvAbhAvAtna viziSTAbhAva iti tatrana pksstaa|shythaa mahAnasaH na pakSaH sisA(SA)dhayiSAvirahakAlIna: na pakSaH / athobhayAbhAvAd viziSTAbhAvamAha - sAdhaketi / yadi sAdhakapramANaM vartate siSAdhayiSApyasti atra vizeSaNAbhAvAd viziSTAbhAvaH / yathA mahAnase siSAdhayiSAkAlIne nizcitasAdhyavati pakSatA / 2 / asati sAdhakapramANe yatra casAdhakapramANaM nAsti siSAdhayiSA ca vartate tatrobhayAbhAvAd viziSTAbhAvaH pakSatA yathA parvate |3|shngkte pakSatvaM kevlaanvyiiti|pkssetrtvN netarabhedasAdhakatvaM yathA pakSatvamitarenA(tarAnna) bhidyate viziSTAbhAvatvAt / sarvasyaiva pakSatvAt itarasya pakSatvabhinnasyAprasiddheriti zaGkArthaH / samAdhatte - tathApIti sipAdhayiSetyAdi / pakSapadapravRttinimittamuktaM na tu lakSaNamityarthaH / atha ttiikaa|ncaivmiti| evamiti saMzayottarapratyakSasthale'pi siSAdhayiSApi vrtte| yathA idaM sAdhayAmIti icchaasti| tathA ca saMzayottarapratyakSapUrvakSaNe vizeSyAbhAvAt siddhayabhAvAt pakSatAsattve'numitiH syAdityAzaGkArthaH / samAdhatte - sa neti / samAnaviSayatvaM cAnyUnaviSayatvam / pratyakSasAmara yA valavattvAt pratyakSameva, nAnumitiH / atra vadantIti TIkA / parAmarzo yathA vahrivyApyadhUmavAnayamiti pratyakSarUpaH parAmarzaH / svakAraNAdiSTasAdhanAjJAnAdanumitsA / taduttarakSaNe smaraNalakSaNa: parAmarzaH utpannaH / anubhavarUpaparAmarzasya caturthakSaNatvAt nAzaH iti smaraNalakSaNaH parAmarzaH uktaH / taduttarakSaNe tato'numitiH / ttreti| anumitipUrvakAle tadanI(tadAnIM) pakSatAkAle'numitipUrvakAle ityarthaH / nanu yatra etAdRzaparamparayA sAmagrI na saMvRttA tatra bhinnA sAmagrIti kathaM taMtra gatirityata Aha - ydveti|anumitiissttsaadhntaayaaH prakRtavyAptyAdeH samUhAlambanarUpaM smaraNaM jAtam / yathA anumiteryadiSTasAdhanaM dhUmo vahnivyApyaH parvatavRttizceti smaraNaM samUhAlambanamiti / taduttarakSaNe samUhAlambanottarakSaNe evAnumitsA jAtA [50 A] / taduttarakSaNe eva pUrvaM yat vyAptyAdismaraNaM jAtamasti tacca vinazyadavasthA(stha)mAdAya tatsAcivyAt tatsahakArAt mAnasaH praamrshH| taduttarakAle ityato'pyanumitikAle anumitsA astIti tadghaTitA pakSatA sulabheti / atra vivakSAntaraM karoti - yadeti / kathaJciditi / yadA tu pUrvoktarItyA ekAnumitirjAtA tadanantaraM smaraNalakSaNaH parAmarzo vartate anumitsA ca vartate iti anumitisaamgriisttvaatpunrpynumityaapttirityaashkyprihrti-svvissyeti| atrasiSAdhayiSAkIdRzI vivakSitetyAha - sveti|svshbden siSAdhayiSA, tasyAH viSayaH siddhiH, tadanupahitA grAhyA tadakAlInA tadanuparaktA ityarthaH / Page #118 -------------------------------------------------------------------------- ________________ 100 tattvacintAmaNiTippanikA sukhabodhikA tathA ca dvitIyAnumitirna bhavati ityarthaH / pakSakalpAntaramAha - ydveti| prathamamiti parAmarzAt puurvmnumitiH| sA anumitirmameSTasAdhanamiti jJAnaM sadhUmo vahvivyApyazceti jJAnaM yugapajjAtam / tadanantarakSaNe evaanumitsaa| tadanantaraM mAnasaH parAmarzaH / tduttreti| pUrvoktasamUhAlambanottarakSaNe jAtaH taduttarakSaNe jAtaH / taduttarakSaNe evaanumitsaa| uttarakSaNe eva vinazyadava(stha)vyAptyAdismaraNasahAyAt parAmarzaH / uttare evAnumitirityato'pi sAnumitsA tadAnumitikAle sulabhA vinazyadavasthA ityarthaH / yadA tviti / yadA tvanumityupAde evaM kramastadApi / yadA'nubhivArUpaparAmarzAt anantaraM smaraNarUpaH parAmarzo jAtaH tadanantaramanumitsA jAtAtataH smaraNarUpaparAmarzAt vinazyadavasthAnumitiH tadA anavazya(avinazya)davasthAnumitsA vartata iti tatra tAdRzAnumityAtmakaparAmarzAt yo vahrivyApyadhUmavAn parvato vahnimAn itayevaMrUpAt punaranumitiH kathaM na jAyate ? siSAdhayiSApi vinazyadavasthA vartate parAmarzo vartate iti kRtvA punarapyanumitiH syAt / tadarthaM svaviSayAnupahitA siSAdhayiSA vivkssitaa| tathA cadvitIyAnumitau svvissyaanuphitaasissaadhyissaanaasti|svshbden siSAdhayiSA, tadviSayA siddhiH tadupahitaiveti / pUrvaM siSAdhayiSA, tadanantaraM vyAptismaraNam, tadanantaraMparAmarzaH, tadanantaramanumitiH, tatrApipakSatAmAnA(na)yati / anye tviti| dvitrikssnneti|ydaaprthmkssnne vyAptismaraNapakSadharmatAdijJAnaM samUhAlambanam, tadanantaraMsmaraNAtmakaH parAmarzaH, tadanantaramanumitsA, tadanantaramanumityAtmakaH parAmarzaH, tadanantaraM punaranumiteranubhUyamAnatvAt / yathA parvato'yaM vahnimAn ityanumitiH, tatrAnumitsA nA(ne)ti yato'numitsA parAmarzAt pUrvaM jAtA naSTA ca / tadarthaM siSAdhayiSApadena / svotpattyuttarakAlIneti / svazabdena siSAdhayiSA, tadutpattyuttarakAlIno yaH svaviSayasiddhayanutpAdakAlo gRhiitH|aymrthH - siSAdhayiSotpattyanantaraM yaH svvissysiddhynutpaadkaalH| ko'rthaH ? yadyapi ekA siddhiH jAtA asti tathApi dvitIyApi siddhiH svaviSayA bhavatyeva tadanutpAdakAlasya vidyamAnakAlaghaTitApakSatA'stieva, etnmte[50B]atiindriyaa'sti| tathA casiSAdhayiSotpAdAnantaraMkSaNatrayAntare'pi pakSatAsattvAt na doSaH / zaGkate na ceti / yadA kutracit kAle siSAdhayiSA tadanantaraM kAminIdarzanA(na)vyAsaGge jAte anumitirutpannA naasti| tatra mAsAnantaramanumitiviSayaH (yA) siSAdhayiSA bhU(dhU)mapratyakSo jAtaH / tatrApi bhavadabhimatA pakSanA(tA)sti, kathaM naanumitirityaashngkaarthH|smaadhaanmaah - siddhynnugunneti| siddheranumiterananuguNo yojanAnukUlo yaH kSaNaH tadanantarAitAtvamapi vizeSaNaM deyamityarthaH / tatra ca siddhayananuguNAntaritatvAt nAtiprasaGga iti jnyeym| linggdrshneti| yatra liGgadarzanavyAptismaraNAdibhirvyavadhAnaM tatrApyevaM vivkssitmsti| dvitrikSaNAntaritatvaM vrtte|puurvsissaadhyissaa, tadanantaraM dvitIyekSaNe liGgadarzanam, tadanantaraM tRtIye kSaNe vyAptismaraNam, tataH parAmarzAt caturthakSaNavartinaH paJcamakSaNe anumitiH, tatrApi siSAdhayiSAghaTitA pakSatA vartate eva yataH tAdRzaH kAlo vartate eva / ttreti| yatra vyAsaGgAdinA siddhirnotpannA tatra bahubhirudAsInaiH kSaNairantaritatvamiti nAnumitiH / evamiti / Page #119 -------------------------------------------------------------------------- ________________ pakSatAnirUpaNam 101 yatra siSAdhayiSAyAMjAtAyAmapi siddhayananuguNaviSayAntarasaJcAro'sti tadanantaraM smaraNalakSaNaH parAmarzaH tatrApyanumityutpAde pramANaM naasti| tathA ca siSAdhayiSotpAdAnantaraM viSayAntarasaJcAro yatrAsti tatrAnumityutpAdaprasaGga eva naasti| anubhavAbhAva eva pramANaM tatra / dvitrikSaNAntaritAyAmanumitirbhavati liGgadarzanAdinA / tathA ca liGgasya prghttttkaarthH| yatrAnumitsA jAtA tadanantaraMsiddhayananuguNaviSayAntarasaJcArojAtaH tadavyavahitottarakSaNe eva smaraNalakSaNa eva parAmarzaH tatrAnumitirna syAt siddhynnugunnaantrittvaabhaavaat| na cessttaapttisttr| anumitirna bhvtyevetiissttaapttirityrthH| parAmarzAvyavahitasamaye vinazyadavasthAnumitsAsattvenaekakSaNAntaritAyAM siSAdhayiSAyAmanumitirna bhavati liGgadarzanAdinAdvitrikSaNAntaritAyAM tasyAmanumitirbhavatItyatrapramANAbhAva ityarthaH / atra yuktimAha - svaavyaapaariiti| 'sv'shbdenaanumitsaa| tasyA avyApArIbhUtena vyAsaGgena liGgadarzanenAntaritasya tulyatvAt liGgadarzane anumitsA'janyatvenAvyApAra eveti bhAvaH / tasmAditi / yatra siSAdhayiSA dvitrikSaNairvyavahitA tatrAnumityutpAdo yadyaGgIkriyate tadA'numitsotpAdAnantaraM yAvatkSaNAnantaramanumityabhAva ubhayasiddhaH tAvatkSaNAnantaritatvamevAnutpAdakAle vizeSaNaM dIyatAmiti yuktamityarthaH / na caivmiti| prathamamanumitsA jAtA, tadanantaraM viSayo vaDhyAdiH prtykssiikRtH| tdgrimeti|prtykssaagrimkssnne parAmarza utpannaH yathA vahivyApyadhUmavAnayamiti / tatrApi anumityutpattiH syAt / katham ? siSAdhayiSAviSayo(ye)'numitistadanutpAdakAlasya vidyamAnatvAt pakSatAsattvenAnumityApattirityAzaGkArthaH / tanmateti [51 A] pkssdhrmte| iSTApatteH pratyakSagRhIte'pi sAdhye'numitsAsattvAdanumitiH syAdevetISTApatterityarthaH / iSTApattau yuktimAha - prtyksseti| yathA pUrva sAdhyaviSayakaM pratyakSaM jAtaM tadanantaraM dvitrikSaNavyavadhAnena siSAdhayiSAjAtA tAdRzasthale'numityA bhAvyamityaGgIkriyate paraH pratyakSAt pUrvakSaNe utpannAyAM siSAdhayiSAyAM dvitrikSaNavyavadhAnamapi jAtaM vyAsaGgAdinA tatrAnumitirna bhavatItyatra kiJcit pramANaM nAsti yena tatrAnumitirnAGgIkriyate / siddhyananuguNaM yatpratyakSaM tadantaritatvamevAstIti nAnumitistatra niyAmakAbhAvAt / siSAdhayiSA ceti / siddhitvaM prakAro yatra etAdRzI yA siddhIcchA siSAdhayiSA yathA me siddhirjAyatAm ityAdirUpA / atra siddhitvaM prakArIbhUyate / dUSayati - mananasthaleti / yatra mananaM bhavati yathA'tmAnumitirmananaM tatrAtmAnumitirjAyatAm ityatra siSAdhayiSAyAM siddhitvaM prakAro nAsti, siddhervedenaiva jJAtatvAt, kintvanumititvaM prakAraH / siddhiviSayeti / vastugatyA yA siddhirvartate tadviSayiNIcchA / tathA ca yasyAmicchAyAM siddhirviSayo bhavati etAdRzI siSAdhayiSetyapi netyAha - prtykssenneti| yadyapratyakSeNa jAnIyAmitIcchA jAtA sApi siddhiviSayiNIcchA bhavati tatrApi siSAdhayiSAdhInA pakSatA vartate'numitiH syAt / na caivamiti / duSTaM lakSaNam / anumititveti / anumitipratyakSarUpA siddhirme jAyatAm itIcchAyAmanumititvaM prakAraH, etAdRzIcchA siSAdhayiSAM duussyti| eketi| yatraikena liGgena siddhirjAtA liGgAntareNa punaranumitirjAtA yathA dhUmena vahiranumitaH punarAlokena vahnayanumitirjAyatAmityanumitsAyAmanumitirna syAt vastugatyA bhvti| Page #120 -------------------------------------------------------------------------- ________________ 102 tattvacintAmaNiTippanikA sukhabodhiMkA anumititvaprakAra(ri)kecchA nAsti dvitIyAnumititvaprakArikecchA asti yataH prathamAnumititvaprakArikecchAbhAvaviziSTasiddheH pratibandhakasya vidyamAnatvAt / nApIti / anumitimAtraviSayiNIcchA saa.| tathA ca pUrvadUSaNaM nivRttam / dvitIyAnumitimAtraviSayiNI vartate iti kRtvA dUSaNaM na bhavati / dUSayati / siddhayanantaraM prathamato yatrAnumitirjAtA punarjAnIyAmitIcchA jAtA tadanantaraM parAmarzo jAtaH tAdRzasthale'numitirna syAt yatastatrecchA jAnIyAmiti jJAnamAtraviSayiNI na tvanumitimAtraviSayiNIti / siddhAntayati kintviti / siSAdhayiSedRzI vivkssitaa| anumitigocarechAmAtram anumitiviSayiNIcchAmAtram / sA cAnumititvaprakArikA vA bhavatu / yathA anumitirme jAyatAmiti rUpA, atra siddhirme jAyatAmiti rUpA vetyatra nAstItyarthaH / ekaliGgetyAdhuktau api anumitiviSayiNIcchA vartate eveti zeSaH / na doSaH / na ceti| pUrvaM dhUmena vahnayanumitsA jAtA tatrAlokAdinA vaDhyanumitiH syAt anumitsAyAH sattvAdityAzaGkArthaH / uttaramAha - yA anumitiH [51B] yena liGgena yatrotpadyate tadviSayiNIcchA vivakSiteti pUrvokto na doSaH / na caivamiti / pUrvaM puruSaM jAnIyAmitIcchA jAtA tadanantaraM yatra puruSaviSayakaH saMzayaH jAyate tatra pratyakSasAmA yAM vizeSadarzanarUpAyAM saMzayottarapratyakSasthale'pyanumitiH syAt / atrecchA puruSaM jAnIyAmiti rUpA vartate, anumitisAmagrI anumitsAparAmarzarUpA vidyate sAmara yAM satyAmapi pratyakSameva jAyate na tvanumitiriti kathaM syAt / na ca tatra pratyakSasAmagra yA anumitipratibandhAnAnumitiriti vAcyam / anumitseti| yadyanumitsA tadA pratibandha eva kartuM na shkyte| duussyti| pratyakSasAmagra yAm uttejikA kIdRzIcchA ? yA pratyakSAtiriktasiddhimAtraviSayiNIcchA / sA ca saMzayottarapratyakSasthale naasti| kutaH ? puruSaM jAnIyAmitIcchAyAH pratyakSAtiriktasiddhimAtragocaratvAbhAvAt / pratyakSeNApi puruSajJAnecchA'styeva / taditi ubhayaM neti|prtyksssaamgriiprtibndhikaa atha capakSatAghaTitAekaivecchA vivkssitaa| tathA ca saMzayottarapratyakSasthale nAnumitiH syAt / tatsAdhyIyA'pi vivakSaNIyA / anyasya siSAdhayiSayA anyasyAnumitiH syAt / anyasAdhyaviSayakasiSAdhayiSayA anyasAdhyaviSayA'numitiH syAt / tatkAlInApi vivakSaNIyA / anyathA bhinnakAlInAM siSAdhayiSAmAdAyAnumitiH syAt / evaM ceti / pUrvoktA tatpuruSIyetyAdikA siSAdhayiSA ghanagarjitasthale aprsiddhaa| yadA ghanagarjitamavagatya meghAnumAnaM jAyate tatra siSAdhayiSAghaTitA pakSatA nAsti iti kathamanumitiriti pUrvapakSArthaH / samAdhatte - svIyeti / sAdhye svIyasiSAdhayiSAviSayatvAbhAvasamAnAdhikaraNasiddhiviSayatvAbhAvaH pakSatA / ayamarthaH - svIyA yA siSAdhayiSA tatpuruSIyA tadviSayatvAbhAvasamAnAdhikaraNA yA siddhiH tadviSayatvAbhAvaH sAdhye pekssi(pkss)taa| evaM ca parvato vahnimAn ityatra sAdhye vahnau samAnAdhikaraNA yA siddhiH siddhayantare varyadbhaviSyati tayA saha samAnAdhikaraNA''tmAdyadhikaraNA yA siddhistadviSayatvAbhAvaH sAdhye vartate / tathA ca vahrisiddhayantaraviSayatvAbhAvaH parvatavahnau vartate iti kRtvA tAdRzaM sAdhyaM vartate iti pakSatA pakSaniSThA / zaGkate - nanviti / atra lakSaNe siSAdhayiSAyAM tatkAlInatvaM vivakSitaM na vA ? Page #121 -------------------------------------------------------------------------- ________________ pakSatAnirUpaNam 103 Adye ghanagarjitena yatrAnumAnaM tAdRzI siSAdhayiSA aprasiddhA siSAdhayiSAyA evAbhAvAt / antye iti spaSTam / siSAdhayiSeti / tatkAlInI yA siSAdhayiSA tadviSayatvAbhAvaH sAdhye iti labhyate vizeSaNasya sambaddhatvAt / na ceti / tatkAlInatvamapi vivakSAyAM pravezanIyam / evaM ceti / pakSadharamate dvitrikSaNAntaritasiSAdhayiSAyAM yatrAnumitistatra tatkAlInA siSAdhayiSA nAstyeveti kRtvA anumitiH kathaM syaaditicintym| pkssaanaatreti| yatra mahAnase vahnaH [52 A] siSAdhayiSA pakSe parvate siddhisAdhanaM tatrApi pakSatA syaat| siSAdhayiSAviSayatvA(tvaM) sAdhye'sti / ata eveti / yataH pUrvoktaM siSAdhayiSAviSayatvameva sAdhye vartate / ataH kathamanumitiH syAt svIyeti, anumitikAle siSAdhayiSAyA nsstttvaat| tadviSayatvAbhAva eva saadhye'sti| yasya puruSasya pakSe vartate kadAcidapi siSAdhayiSAbhUtatatpakSakAnumitisthale siSAdhayiSA aprasiddhA ityapi cintym| vastuta iti| tvayA anyapuruSIyAnyakAlIyasiSAdhayiSAmAdAya atiprasaGgo lakSaNasya dattaH samA(ma)sti kathaM tatpuruSe ? anyakAlInA'nyadIyA ca siSAdhayiSA tatra(tat)puruSe nAstyeva yatastalliGgakatvaM tatpakSakatvaM vivakSitaM vrtte| matAntaramAha - yattviti / siddhayanantaraM yA anumitirbhaviSyati tatra siSAdhayiSA- vizeSasAmagrI parAmarzamAtraM sAmAnyasAmagrIti viziSTAbhAvaH - kAraNameva na bhavati / tathA ca siSAdhayiSA anumitivizeSe kAraNam, yatra siddhayuttaramanumitistatraiva kAraNam / viziSTAbhAvena sarvatrAnumitau siSAdhayiSA kaarnnmityaayaati| kAraNatvaM tu sarvatra nyA(nA)styeveti bhAvaH / evamiti / dAhe uttejakAbhAvaviziSTaH maNyabhAvaH kAraNam, so'pi na syAt / kutaH ? maNisamavadhAnaM dAhe uttejakam / vishesssaamgriiti| dAhe'pi viziSTAbhAvo heturna syAt / na ceSTApattiH nirAkariSyamANatvAt / zaGkate - nanviti / siSAdhayiSAvirahaviziSTasiddhiranumitau pratibandhikA bhavatIti tadabhAvaH pratibandhakAbhAvatvena kAraNaM vktvym| tacca na smbhvti| kutaH ? pratibandhakAbhAvasya kAryakAle eva hetutvamavadhAritam / tathA ca siSAdhayiSAvirahaviziSTasiddhayabhAvasya kathaM pakSatA ? kAryam anumitiH, tatkAle siSAdhayiSAvirahaviziSTasiddhayabhAvo nAsti siddheH sattvAdityAzaGkArthaH / dUSayati / maNyAdi(dI)ti / pratibandhakAbhAvasya kAryasahabhUtatvena kAraNatAyAM maNyAdevidyamAne'pi dAhaH syAt yato maNe: pUrvamabhAvaH sthitaH iti kRtvA dAhaH syAditi bAdhakenAnyatra pratibandhakAbhAvasya kAryasahabhUtatvena kAraNatve prakRte'numitisthale kAryasahabhUtatvena kAraNatvaM na kalpanIyam, gauravAt / athavA iyaM vivakSA kartavyA - kAryasahabhUtasya pratibandhakAbhAvasya kAraNatA kAryAtiriktaM pratibandhakaM yatra nAsti tatra kalpanIyaM(yA), yatra tu kAryAtiriktameva pratibandhakaM tatra kAryasahabhUtatvena kAraNatvaM na kalpanIyam / pUrvaM vyAptirnirUpitA tadanantaraM pakSatA AzrayadharmidharmitA pakSatA'pi nirUpitA / atha vyAptiviziSTapakSadharmatAjJAnasya kAraNatvaM vicArayati ityupodghaatsnggtijnyeyaa| / pakSatAnirUpaNaM smpuurnnm| Page #122 -------------------------------------------------------------------------- ________________ |praamrshniruupnnm| pakSadharmasya vyAptiviziSTajJAnamanumitihetuH / nanu vyApyatvAvacchedakaprakAreNa vyAptismaraNaM pakSadharmatAjJAnaM tathA lAghavAt parAmarzahetutvenAvazyakatvAcca evaM ca dhUmo vahnivyApyo dhUmavAMzcAyamiti jJAnadvayAdevAnumitirastu / na cAnumitiM prati vyApyatvajJAnameva heturlAghavAt upajIvyatvAcceti vAcyam / tasyAnumiteH pUrvamasiddhau yugpdupsthitybhaavaat| parAmarzanirUpaNam] [52B] pakSadharmasyeti muulm| naiyAyikAnAM matepakSadharmasyadhUmasya vyAptiviziSTajJAnamanumitikAraNaM vahnivyApyadhUmavAnayamityakArakam / tathA ca nyAyamate anumiteH kAraNaM viziSTajJAnamekaM kAraNam / vyAptiprakArakapakSadharmatAjJAnaM vishissttjnyaanm| mImAMsakamate tu anumitau jJAnadvayaM kaarnnm| yathA dhUmo vahivyApyaH, dhamavAMzcAyamiti dvitIyam / atra mImAMsakaH zaGkate - nnviti| vyApyatAvacchedakaM dhUme dhUmatvam, tena dhUmatvaM prakAro yatra etAdRzaM yadvyAptismaraNaM pakSadharmatAjJAnaM dhUmavAMzcAyamiti ruupm| ttheti| kAraNam etaavtoktm| anumitau jJAnadvayameva kAraNaM lAghavAt iti / viziSTavaiziSTyAvagAhi yat jJAnaM vahivyApyadhUmavAn parvata ityevaMrUpaM tajjJAnApekSayA lAghavam, jJAnadvayasyAnumitikAraNatvena lAghavam, viziSTavaiziSTyAvagAhijJAnApekSayA viziSTajJAne lAghavam / yathA dhUmo vahrivyApya iti vyAptirvizeSaNaM dhUmo vizeSya ityeva viziSTajJAnam / dvitIyaM jJAnaM dhuumvaaNshcaaymiti| tatrApidhUmatvaviziSTadhUmajJAnaM vishissttjnyaanm| tathA ca viziSTajJAnaM viziSTavaiziSTayajJAnApekSayA laghu / tadevAnumitau kAraNamastu, kiM parAmarzarUpaviziSTavaiziSTyajJAnena iti mUlArthaH / parAmarzeti / yenApi parAmarzo heturvaktavyastenApi parAmarzahetutvena jJAnadvayaM vktvymev| yadi dhUmo vahrivyApyaH 1 dhUmavAMzcAyam 2 iti jJAnadvayaM jAtaM bhavati tadaivavahivyApyadhUmavAnayamiti parAmarza utpadyate tatkAraNatvAt tasya ityarthaH / taddhetorevAstu kiM teneti nyAyAdanumitAveva jJAnadvayasya kAraNatA'stu iti mUlAzaGkArthaH / vyAptinizcaya iti TIkA / yathAzrute'saGgatiH, yato vyAptipratyakSAdapi anumitirjAyate, tatra vyAptismaraNaM nAsti, ityato'nyathA vyAcaSTe / nizcayastu smaraNapratyakSasAdhAraNa ityarthaH / atirikteti| jJAnadvayAdatiriktamekaM viziSTavaiziSTyAvagAhijJAnaM kimarthaMkalpanIyamityarthaH / dvytvmitiubhyeti| ubhayaMvyAptipakSadharmatetada(da)gocaraM yat samUhAlambanam / yathA dhUmo vahnivyApyo dhUmavAMzcAyamiti bhinnaviSayakamekaM jJAnaM samUhAlambanam / tsmaadeksmaadpynumitirjaayte| ato jJAne dvitvamavivakSitam dvitvaniyamo'vivakSita ityarthaH / Page #123 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 105 na ceti mUlam / vyAptijJAnasya vyApyatAvacchedakaprakArakajJAnatvena vA kAraNatA vivakSitA kiM vA vyAptiprakArakajJAnatvena ? dhUmo vahrivyApyaH dhUmavAMzcAyamiti jJAnadvayam / atra dhUmatvaM vyApyatAvacchedakaM vyAptiprakArakajJAnaM ca vahivyApyadhUmavAniti rUpam / tanmadhye anumitiM prati vyApyatvajJAnaM dhUmo vahivyApya iti vyAptitvaprakArakaMjJAnaM kaarnnmstu|laaghvaaditimuulm|jnyaandvye avacchedakapadasyAdhikasyapraviSTatvAdityarthaH / upajIvyatvAditi TIkA / vyApyatvAvacchedakaM jJAnaM [53 A] vyApyatvajJAnajanyamiti tadevAstu / tasyeti mUlam / vyAptiprakArakajJAnasyAnumiteH pUrvaM siddhirnAsti pramANena tatra pUrvaM sAdhitaM nAsti / yugapaditi / vyApyatvAvacchedakaprakArakajJAnavyAptiprakArakajJAnayoyugapadupasthiti stIti kathaM lAghavagauravAvatAraH iti mUlArthaH / saamgriiti| sannikarSAdisAmagrIbalena vyAptiprakArakaM yajjJAnaM tat siddhmev| tadanantaraM yugapadupasthitI satyAM lAghavagauravAvatAro bhaviSyatItyAzaGkate - nnviti| atha yathA tattAviziSTasmaraNe satIndriyasanikRSTe sa evAyamiti abhedapratyayo bhavati tathendriyasannikRSTe dhUme vahnivyApyadhUmasmaraNe dhUmatvAsAdhAraNadharmadarzanAd vyApyo'yamityabhedapratyaya: syAt sAmAyAvRttatvAditi sa evAnumitiheturiti cet|n|prtyksssaamgriito'numitisaamaa yA balavattvAt anumitirevotpadyate, na tu vyApyAbhedapratyayaH / anyathA tavApi parAmarzAnantaraM parAmarzAntaraM tadanuvyavasAyo vA bhavet, na tvnumitiH| __naiyAyikaH zaGkate- athetimuulm|puurvN tttaavishissttsmrnnNythaasiti|indriysnnikRsstte tasminnevasaevAyamiti abhedapratyayo jaayte| tathA prkRte'pi| indriyasannikRSTo yodhUmaH tatra vahivyApyadhUmasmaraNe sa evAyaM dhUmo vahrivyApya iti abhedapratyabhijJAnaM tathA ca yugpdupsthitivrtte| lAghavagauravAvatAro bhvissytiiti| sAmara yAH saMskArasannikarSarUpasAmara yAH sattvAt / sa evAnumitiheturiti / vyAptiprakArakaparAmarzo'numitiheturastu iti muulaarthH| samAne viSaye iti TIkA / yathA sthANurvA puruSo veti saMzayo jAtaH, tataH puruSatvavyApyakarAdimAniti vizeSadarzanam, tataH purussprtykssjnyaanm| tatrAnumitiH kuto na bhavati yathA ayaM puruSaH karAdimattvAt ? ttrocyte| anumitistatra na bhvti| samAne viSaye pratyakSasAmA yA blvttvm| samAnaviSayatvaM tu - vizeSadarzanamapi puruSatvasya, anumitirapi puruSatvasya iti|smaanvissye pratyakSasAmagrI balavatIti pratyakSameva bhvtiiti| anubhava eva tatra prmaannm| yadi pratyakSasAmagrI balavatI tarhi parAmarzottaraM vahripratyakSaM jJAnaM kuto na bhavatIti ? atra ucyate / bhinnaviSaye iti / parAmarzo dhUmasya, pratyakSaM tu vahaH, iti parAmarzapratyakSayobhinnaviSayatvAt anumitireva / pratyakSe tu vizeSadarzanaM puruSatvasya, anumitirapi puraSatvasya, iti samAnaviSayatvameva / Page #124 -------------------------------------------------------------------------- ________________ 106 tattvacintAmaNiTippanikA sukhabodhikA vypyaabhedeti| tathA ca tatrAbhedapratyakSo(kSaM) na bhavati, kintvanumitireva tatrabhavatIti muulaarthH| anyatheti / yadi bhinne viSaye anumitisAmagrI balavatIti nocyate tadI(dA) parAmarzo jAtaH punarapi parAmarzaH kuto na bhavati, parAmarzadhArA kuto na bhavati ? tadanuvyavasAyeti / vahivyApyadhUmavantaM jAnAmi ityanuvyavasAya eva kuto na bhavati ? atha dhUmo vahnivyApya iti smarataH parvatIyadhUmendriyasannikarSe prathamata eva vyAptidhUmatvayorvaiziSTayaM yatra bhAsate vizeSaNajJAnasya pUrvaM vRttatvAt tatra, yatra cAptavAkyAd vahnivyApyavAn ayamiti jJAnaM tatrobhayatrApi lAghavAt pakSadharmavyApyatvajJAnasya hetutvakalpanAdanyatrApi tatheti cet / na / indriyAsanikRSTe'tIndriye ca liGge pratyakSaviziSTajJAnasAmagrIvirahAt tena vinAnumityanutpAdApatteH asmaduktasAmagra yAzca tatrApi sattvAt / na cAnumAnAt tatra parAmarzaH, anvsthaanaat| punarnaiyAyikaH zaGkate - atheti|svhivyaapyodhuum iti smaraNaM jAtaM parvatIyadhUme yadendriyasannikarSo jAtaH / prathamata eveti / indriyasannikarSAnantaramevetyarthaH / vyAptIti / yathA vahnivyApyo dhUma ityatra vyAptirvizeSaNaM dhUmo vizeSyastena tayorvaiziSTayabhAnaM vizeSaNajJAnasya vyAptijJAnasya pUrvaM viziSTajJAnAt pUrvaM vRttatvAt jAtatvAditi hetuH / yatra ceti / AptavAkyAt parAmarzajJAnaM vyAptiprakArakaM jAtam / kAraNatvamubhayatrApi pUrvoktasthaladvaye vyAptijJAnasya kAraNatA dRsstteti|srvtr tadeva kAraNamastu ityaashngkaarthH| mImAMsakaH samAdhatte - indriyeti| pUrvoktaM vyAptiprakArakapakSadharmatAjJAnameva kAraNam / nanu vyApyatvAvacchedakaprakArakajJAnaM na kaarnnmiti| tatra duussnnmaahindriyeti| yatra dhUma indriyaasnnikRsstto'sti| atIndriye liGge yathA [53 B] AkAzaM nityasaGkhyAvat nityaparimANavattvAt iti rUpe pratyakSaviziSTasAmagrI nAsti, tato vyAptipratyakSAbhAvAt anumitirna syAt / tato vyabhicArAditi ttiikaa| indriyAsannikRSTasthale vybhicaaraat|ytsttr vyAptipratyakSasAmagrI nAsti tato vyAptiprakArakapakSadharmatAjJAnaM kAraNaM [na] bhavati / asmAkaM mImAMsakAnAM mate vyApyatvAvacchedakaprakArakajJAnaM cAtIndriyasthale'pi vartate iti kRtvA tatrAnumitirmama mate bhavati, vyApyatvAvacchedakaprakArakaM yatpakSadharmatAjJAnaM yanmaduktA sAmagrI sA ca jJAnamAtraM (sA cAtra) vartata eva / tava mate vyAptipratyakSasAmara yabhAvAdanumitirna syAt ityrthH| na ceti / tatrendriyAsannikRSTasthale vyAptipratyakSaM yadyapi nAsti tathApyanumAnAt parAmarzo vAcyaH / yathAnumAne parvatavRttidhUmatvaM vahrivyAptivyApyaM dhUmatvAt ityanumAnarUpaparAmarze'navasthAdUSaNamAha - anavasthAnAditi / atra Page #125 -------------------------------------------------------------------------- ________________ 107 parAmarzanirUpaNam parAmarzaH kAraNaM bhavati, so'pyanumAnarUpo vAcyaH, tatrApyanumAne parAmarzaH kAraNam, so'pyanumAnarUpo vAcyaH, ityanavasthA syAt / tasmAdindriyAsinnikRSTasthale vyAptipratyakSasya vyabhicArAnna vyAptipratyakSa kaarnnmityuktm| athayathAsadevadattogauronavAparamANUrUpAdhikaraNaMnavetisaMzayo bahirasvatantreNApi manasA koTismaraNa-vizeSAdarzanAdisahakArivazAjanyate, yathA vA nidrAsahakAreNa bAhyasvapnAnubhavaH tathehApijJAnAntaropanItavizeSye vyAptismaraNasahakRtena manasAparAmarzo janyate tadanantaramanumitidarzanAditi cet|n|vyaaptismrnnaadeH pramANAntaratApatteH, tadeva hipramANAntaraMyadasAdhAraNaMsahakArisamAsAdyamanobahirgocarAMpramAMjanayati yathendriyAdi, saMzaya-svapnau tu na prame iti na nidrAdeH pramANAntaratvam / na ca tavApi kathaM sa dhUmo vahnivyApya iti vyavahAraH tadAnIM tadvayApyatvAnubhAvakAbhAvAditi vAcyam / tatra smRtadhUme dhUmatvena vhnivyaapytvaanumaanaat| atha naiyAyikaH parAmarzasya kAraNatAmAnayituM zakate - atheti mUlam / ayaM paramANurUpaviSayaH saMzayo manasA janyate / yadyapi tajanane manaso bahiHpadArthagocarajJAnajanane svAtantryaM nAsti kintu jJAnasukhAdikAmatara(dikamAntara)meSitena jJApayituM tena svAtantryeNa zakyate, prakRte koTismaraNAdisahakArikAraNavazAd bahirapyuktasaMzayo janyate / yathA veti / svapnAnubhavo nidrAsahakArivazAnmanasA janyate / tadanantaramiti / saMzayAnantaraMparamANu: rUpavAnnavetisaMzayAnantaramitisandemItianuvyavasAyaH, athavA'sya svapnAnubhavAnantaram api svapno mayA dRSTa iti anuvyavasAyo vartate / tatheti / tadvad ihApIti / indriyAsannikRSTadhUmavahnisthale jJAnAntaropanIto yo dhUmaH / katham ? pUrvaM yo dhUmo dRSTo'bhUt tadarzanameva dhiyA'sannikRSTasya dhUmasyopanAyakaM yathA bAhmaNopanIte saurabhe pratyakSadRSTe'pi candane ghrANopanItaM saurabha bhaaste| tathehApi jJAnopanIto yo vizeSyo dhUmaH tatra vyAptismaraNasahakRtaM yat manaH tena parAmarzo janyate / tadanantaramanumitiriti kRtvA parAmarzakAraNamAgatAm] evetyAzaGkArthaH / vyAptismaraNAderiti mUlam / yadasAdhAraNetyAdinA / tathA ca mano'sAdhAraNaM sahakAri vyAptismaraNalakSaNamAsAdya bahirgocarAM parAmarzarUpAM pramA janayatIti / vyAptismaraNamapi pramANAntaraM syAdityAzaGkArthaH / nanu vyAptismaraNaM pramANAntaraM bhavati, kathaM parAmarzadvArA vyAptijJAnamapyanumitikaraNaM vartate ?, ityanyathA vyAcaSTe - pramANAntaratveneti / tathA ca parigaNitAni tadapekSayA pRthakparigaNanaM syAdityarthaH / nanu tarhi nidrAdeH pramANAntaratA kathaM syAdityata Aha - saMzayeti / pramAM janayatItyuktatvAditi bhAvaH / na ceti / mImAMsakamate'pi jJAnadvayamanumitau kAraNam, prathamaM yadvayApyatAvacchedakaprakArakaM sa dhUmo Page #126 -------------------------------------------------------------------------- ________________ 108 tattvacintAmaNiTippanikA sukhabodhikA vahivyApya iti rUpama, tatra vyAptirbhAsate eveti, yadi vyAptismaraNaM manasA nocyate tadA sadhamo vahivyApya iti vyavahAro'pi bhavato mate [54 A] kathamanubhAvakAbhAvAt ityAzaGkArthaH / samAdhatte - ttreti| pUrvoktavyavahAre smRtadhUme vahrivyApyatvamanumIyate - yathA sa dhUmo vahnivyApyo dhUmatvAt ityanumAnena vyaaptirnumiiyte| ____nacatanmate dhUmatvena vyAptyanubhava: sambhavati, ata eva yo vahnivyApyavAn so'vazyaM vahnimAn iti vyAptijJAnavato'numiti nythaa| atha parvatIyadhUme dhUmatvena jJAte vahnivyApyo'yaM na veti saMzaye'pyanumiti: syAditi cet / n| dhUmo vahnivyApya iti smaraNe vidyamAne dhUmatvajJAnasya vizeSadarzanatvena saMzayAbhAvAt, anyathA paramarzo'pi kuto na syAt, saMzayena pratibandhAditi cet tulyam / na ca sAmAnyanizcayasya sAmAnyasaMzayanivartakatvAt dhUmasAmAnye eva saMzayo mA bhUt vizeSasaMzayazca vizeSanizcayanivartanIya itidhUmavizeSe saMzayanirAsArthaM pRthagvyAptinizcayo vAcya iti vaacym|ytr hi yadvayAvartakadharmadarzanaM tatra na tatsaMzayaH tacca sAmAnye vishesseveti|vstutstu dhUmatvapuraskAreNa vyAptismaraNe pakSadharmatAjJAne caanumitirbhvtyev| ___na ceti mUlam / tanmate naiyAyikamate dhUmatvena vyApyatvAnubhavo na sambhavati sa dhUmo vahrivyApyo dhuumtvaaditynen| ___TIkA - avadhUma iti| yathA dhUme indriyAsannikRSTe vahnivyApyatvaparAmarzo na sambhavati tathA dhUmatve'pIndriyAsannikRSTe vahrivyAptivyApyatvaparAmarzo na smbhvti| tatra hetumAha - vizeSyeti / indriyAsanikRSTasthale yadA dhUmena saha sannikarSo nAsti tathAdhUmatvenApi sahasannikarSo nAsti, itikathaM dhUmatvevahivyAptivyApyatvaparAmarza ityarthaH / yaduktA sAmagrI vyAptismRtiratha ca dhUmatvena dhUmajJAnamitirUpA tatrApyastIti anumitirbhavatyeveti bhAvaH / ateveti| yato mayA vyApyatAvacchedakaprakArakajJAnamanumitikAraNamuktamataevetyarthaH / ataeveti ttiikaa| pratyekavRttiryA vahivyAptiryathA vahnayabhAvavadavRttirUpA yato vahnayabhAvavadavRttitvaM(tvA)vacchinnA yA sakalavahivyApyaniSThA yA vyAptiH yathA vahnayabhAvavadavRtti(tya)samAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakavahnitvAvacchinnasamAnAdhikaraNo dhUma iti sakalavahivyApyasAdhAraNI yA vyAptistadviSayakaM yat pratyakSaM tad yadA bhavati tdaivaanumitirnaanythaa| atrAyamarthaH / vaDhyabhAvavAn hradastadavRttiH dhUmAlokAdistadasamAnAdhikaraNo yo'tyantAbhAvo ghaTapaTAdeH tatpratiyogitAnavacchedakaM yad vahnitvaM tadavacchinno vahnistatsamAnAdhikaraNo dhUma ityrthH| Page #127 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 109 naiyAyikaH zaGkate - atheti / parvatIyadhUme dhUmatvena jJAte sati vahivyApyatvasandehe'pyanumitiH syAt / yato'travyApyatAvacchedakaM yadbhUmatvaMtatprakArakaM pakSadharmatAjJAnaM vartate, sAmagrI etaduktA'stItikathaM nAnumitiriti mUlArthaH / dhUma iti mUlam / yadi tatra dhUmo vahrivyApya iti smaraNaM vidyate tadA tadeva vizeSadarzanaM yasmin sati nAnumitiH, yadi ca tatsmaraNaM nAsti tadA vyAptismaraNarUpakAraNAbhAvAdanumitirna bhavatItyarthaH / anyatheti mUlam / yadi vyAptismaraNe satyapi saMzayaH syAdityucyate tadA mayocyate parAmarzasya kuto na saMzayo bhavati ? zaGkate - saMzayeneti / saMzayena parAmarzaH pratibadhyata iti sa na bhavatItyAzaGkArthaH / tulyamiti mUlam / saMzayenAnumitirapi na bhavatIti tulym| vastuta iti TIkA / vahnivyApyo dhUmo na veti saMzayo na syAdeva yataH saMzayasyAnumitiM prati pratibandhakatA anumitijnkjnyaanvighttndvaaraivvaacyaa| prakRte cAnumitijanako vyApyatvanizcayaH, tasya vighaTanaM tusaMzayena kartuM na zakyate yato vizeSadarzanaM vyApyatvanizcayarUpaM tat sNshyprtibndhkm| nanu saMzayo vizeSadarzanavighaTaka iti / atra TIkAkAro yuktimAha - anytheti|ydi saMzayasya anumitau pratibandhakatA syAt tadA anumitijanakIbhUto yo vyApyatvanizcayastadanizcayanadvArA syAt nAnyathA, sAkSAt pratibandhakatA nAstItyarthaH / tato vyAptismaraNe saMzayo bhvtiityaagtmev| ___madhye zaGkate -nceti| [54 B]sAmAnyanizcayo yathA dhUmo vahnivyApya iti rUpaH, tasya sAmAnyasaMzayodhUmo vahnivyApyo na veti sNshynivrtktaasti| tathA ca vyAptismaraNe vidyamAne dhUmo vahivyApyo na veti saMzayo mAstu / vizeSasaMzayastu ayaM dhUmo vahivyApyo na veti saMzayo bhaviSyati vizeSasaMzayatvAt tasyeti / tasya nivartakatAbhAvAt / ato vizeSasaMzayanivRttyarthaM vizeSanizcayo vAcya iti| ataH pRthak vyAptinizcayo vAcyaH * yathA ayaM dhUmo vahnivyApya iti| tathA cAyaM parAmarza iti naiyAyikasamIhitaM siddhamityAzaGkArthaH / uttaraM dadAtiyatra hIti ttreti| yadavacchedena dhUmatvAvacchedena yadvyAvartakadharmo vyAptiH tajjJAnaM cejjAtaM tadAdhUmatvAvacchedena yaH saMzayaH tavyAvartakamapi bhvti| ___ yaddharmanizcaya iti ttiikaa|dhuumtvaavccheden yadi vyAptijJAnaM jAtaM tadvyAptijJAnaM taddharmakoTikasaMzayavirodhi vyaaptikottiksNshyvirodhi| tatrAha - lAghavAditi / tatkoTikasaMzayavirodhIti vaktavyam / vyAptikoTikasaMzayavirodhIti vAcyam / tadavacchinneti / vyAptitvAvacchinnakoTika]saMzayavirodhi naasti| tatra hetumAha - gauravAditi / tathA caitat siddhaM sAmAnyavyAptinizcaye'pi vizeSasandeho na bhavatIti siddham, tathA ca jJAnadvayarUpasAmA yaamevaanumitirnirvighnotpdyte| naceti TIkA / ghaTatvena paTAdibhedanizcaye jAte'pi pRthivItvena bhedasaMzayaH kevalavyatirekigranthe kathaM svIkRtaH ?sana lagati yaddharmatvena nizcayo yathAghaTatvAvacchedenabhedanizcayaH Page #128 -------------------------------------------------------------------------- ________________ 110 tattvacintAmaNiTippanikA sukhabodhikA taddharmajJAnaM bhedajJAnaM taddharmake saMzayo yathA pRthivI bhinnA navetisaMzayaH kathaM bhavati virodhijJAnasya vidyamAnatvAditi AzaGkArthaH / etaditi TIkA / etaduktam tanmatAntaramiti bhAvaH / na kevalamiti TIkA / prakRte vyAvartako vizeSArUpastadarzanAdeva saMzayAbhAva iti nocyate / tathA cAnumitisAmagrIbalavattvamapi saMzayanivartakam tathA cAnumitisAmara yAM satyAM saMzayo na bhavatItyarthaH / nanubhAvo'bhAvovA ubhayathApiprameyamityatrabhAvatvAbhAvatvayorvyApyatvAvacchedaka yoragrahAdanumAnaM na syAt tadanyAnyatvarUpasyAnyataratvasya liGgatvAbhAvAditi cet / n| bhAvatvAbhAvatvAnyAnyadharmavattvasyatatra liGgatvAt, evaMdhUmAlokAnyataratvamapi linggm| atha yadvayatirekajJAnaM yadutpattipratibandhakaM tattannizcayasAdhyaM tathA ca pakSadharmasya vyApya.. bhedajJAnamanumitipratibandhakam ato vyApyAbhedajJAnaM taddhetuH sidhyatIti cet / na / dhUmatvapuraskAreNa vyAptismaraNe pakSadharmatAjJAnecasati vizeSadarzanAnnadhUmevyApyabhedajJAnaM kintu anumiterevotpattiH tatsAmagrIsattvAt ato vyApyabhedajJAnaM nAnumitipratibandhakaM yena vyApyAbhedajJAnaM taddhetuH syAt / na ca dhUmatvaprakAreNa vyAptismaraNapakSadharmatAgrahe iyaM dhUmavyaktirvahnivyApyA neti bhrAmyato'numityApattirato viziSTajJAnaM heturiti vAcyam / dhUmatvasya vizeSasya darzanena tAdRzabhramAnutpatteH tatrAnumitisadbhAvAdeva anyathA nizcayasAmagra yAMsatyAMbhramAnantaraM parAmarza eva kutonbhvti| astu vA vyApyatayA pakSadharmatayA cAvagatasya bhedAgraha evAnumitihetuH / parAmarzahetutayA tsyaavshyktvaat| naiyAyikaH zaGkate - nnviti|ydibhvtaaN mate vyApyatAvacchedakaprakArakaM pakSadharmatAjJAnaM kAraNaM tadA bhAvo'bhAvo veti prmeym| tathA cedaMprameyaM bhAvatvAt ityatra vyApyatAvacchedakaM bhAvatvam abhAvatvaM vaa| yathA saMzayastvevaM bhvti| ayaM bhAvo vA'bhAvo vA prameyamiti saMzayastatrAnumitirbhavatyeva, paraM vyApyatAvacchedakaprakArakanizcayAbhAvAt kathamanumitiH ? tatra vyApyatAvacchedakayorubhayore[va] nirNayAdananyagatyA vyApyatvajJAnameva kAraNaM bhavatu, na tu vyApyatAvacchedakaprakArakaM pakSadharmatAjJAnaM tasyAnizcayAt tathA cAnumitirna syAdityAzaGkArthaH / tathA cAnumAnam - idaM prameyaM bhAvAdabhAvAdvA / atra bhAvatvAbhAvatve dve vyApyatAvacchedakatayoH sandeho'sti, na tu nirNayaH |annygtyeti|dvyorpivyaapytaajnyaanN vartate itikRtvA anumitirbhaviSyatItiAzaGkA naiyAyikAnAm / vyAkhyAnAntaraM duussyti-nnviti|tthaa cedaMprameyaMbhAvatvAdityatrabhAvatvAbhAvatvapadaMbhAvatvatvAbhAvatvatvaparam, Page #129 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam tathA ca bhAvatvatvaM vyApyatAvacchedakamabhAvatvAtvAmapi [55 A] vyApyatAvacchedakam tasyAnizcayAt ityarthaM kecit kurvnti| tad dUSayati - tathA satIti ttiikaa| ubhayathA'pi prameya iti pulliGganirdezaH syAt, na tuprameyamiti napuMsakam / ubhythaapiiti| prakRte bhAvatvAbhAvatvAnyAnyadharmavattvasya liGgatvameva na smbhvti| yato liGgaM kRtaM vrtte|bhaavaabhaavaanytraaditi kRtvA bhAvatvAbhAvatvAnyAnyadharmavattvaM liGgatAvacchedakam, na tuliGgam, ityanyathA vyaacsstte| liGgatAvacchedakatvAdityartha iti| aymiti| ayaM vahrivyApyo dhUmAlokAnyatarAditi hetuH / atredaM liGgaM na bhavati kintu liGgatAvacchedakam, tathA ca liGgaM yadi dhUmAlokAnyatArAtvamiti tadA vyApyatAvacchedakaM dhUmAlokAnyataratvaM tanniSTho dharmaH tasya nirNayaH pramANAntareNa vartate iti kRtvA'numAnaM bhavatyeveti naanubhvti| ttreti| yatradhUmAlokAnyataratvaM liGgaM vartate tatrAprasiddhirnAsti, yato dhUmAlokAt anyo ghaTAdiH tadanyataratvam etayoH prasiddhamityarthaH / naiyAyikaH zaGkate - athyditi|ythaa vyAptivyatirekajJAnamanumityutpattipratibandhakam / tat anumitijJAnam / tannizcayasAdhyaM vyaaptinishcysaadhym| pkssdhrmsyeti|dhuumaadervyaapybhedjnyaanN dhUmo na vahnivyApya iti rUpaM tadanumitipratibandhakamiti kRtvA vyApyAbhedajJAnaM parAmarzarUpamanumitiM prati kaarnnmaayaasyti| tathA ca vyApyAbhedajJAnatvena parAmarzasiddhiriti mUlArthaH / . grAhyeti TIkA / mUle yathAzrute grAhyavyatirekajJAnam, grAhyo ghaTAdiH tadvyatirekajJAnaM yathA'tra ghaTo nAstIti rUpaM yadutpattipratibandhakaMgrAhyajJAnotpattipratibandhakaM vartate tadgrAhyajJAnaM grAhyanizcayasAdhyaM na bhvti| ato'nyathA vyAcaSTe - grAhyAtirikteti / tathA ca grAhyAtiriktasya yasya vyatirekajJAnaM yadutpattipratibandhakamiti jJeyam / grAhyavyatirekajJAnaM tu na gAhyAtiriktasyeti na pUrvadoSaH / na hi ghaTo nAstIti vyatirekajJAnaM ghttaatiriktsy| atha vyAkhyAnAntaraM dUSayati - yat tu iti / kazcidevaM vyAkhyAti / yadvayatirekajJAnatvAvacchinnaM yatra pratibandhakaM tattvanizcayasAdhyaM tadA grAhyavyatirekajJAnatvAvacchinnapratibandhakaMnabhavati, yato grAhyavyatirekajJAnatvAvacchinnamadhye grAhyasaMzayo'pyAgatastasya ca na pratibandhakatvamiti / tatheti / pratibandhakamityarthaH / evamiti / yathAzrute'vyabhicAravyatirekajJAnatvAvacchinnaM yAvad vartate saMzayo vA nizcayo vA tadvayabhicArAbhAvanizcaye pratibandhakaM bhavatyeva / na cAvyabhicAranizcaye avyabhicAranizcayaheturiti kRtvA grAhyAtiriktaM vizeSaNaM tatra deyam / avyabhicAro vyAptiH, sA ca grAdyaiveti kRtvA tadatiriktatvaM vizeSaNa] deyamevetyarthaH / [55 B] -mImAMsaka Aha - dhUmatveti muulm|dhuumovhivyaapyH dhUmavAMzcAyamitijJAnadvaye dhUmatvapuraskAreNa jAte sati vyApyabhedajJAnaM dhUmo na vahivyApya iti jJAnaM na bhavati, vizeSadarzanasya dhUmo vahrivyApya iti jJAnasya vidyamAnatvAt; kintu dvayAnantaramanumitirevotpadyate, anumiteruktarUpAyAH sAmA yA vidyamAnatvAt / na ceti / na tu Page #130 -------------------------------------------------------------------------- ________________ 112 tattvacintAmaNiTippanikA sukhabodhikA yadvayatirekajJAnamityanenApi vyaapybhedjnyaansyprtibndhktaaaaniitaa|anenaapivyaapybhedjnyaansyprtibndhktaa zakyate iti kRtvA paunaruktyaM syAdityanyathA vyAcaSTe - pUrvamiti / pUrva sAmAnyataH pratibandhakatA dhUmo na vahnivyApya iti jJAnasyAGkitA, adhunA punarvizeSasya pakSadharmadhUmavizeSaviSayasya na pratibandhakatvaM vyApyeyaM dhuumvyktiriti| naceheti ttiikaa|vyaapyeyN dhuumvyktiH| padaM vartate tatra pakSadharmapadaM vartate yathA pakSadharmasya vyApyabhedajJAnamiti anumitipratibandhakam / tathA ca paunaruktyameveti na ca vAcyam / sAmAnyeti TIkA / dhUmo na vahivyApya iti sAmAnyAkArabhedajJAnaM pakSadharmaviSayakaM bhavati / paraM tanmAtreti / dhUmavizeSaviSayakaM bhedajJAnaM tad bhavatItyatra pramANAbhAvaH, tathA ca tat sAmAnyaviSayakam / iyaM dhUmavyaktirvahrivyApyA netidhUmavizeSaviSayakam / kecidevaM paunaruktyaM pariharati - yat tviti| iyaM dhUmavyaktirvahivyApyA neti granthasya vyApyAtyantAbhAvabhramaH pratibandhaka ityatra taatprym| tasya granthasya yadvayatireketirUpasya vyApyabhedabhramapratibandhakatvamityatratAtparyam yathAyaM vyApyo navyApyAdanya itiprtiiteH| vhnivyaapyeti|iyN dhUmavyaktirvahivyApyA netyasyApigranthasya vyaapyaanyonyaabhaavbhrmprtaivaayaati| anyatheti mUlam / yadA nizcayasAmagrI vartate bhramo naasti| anantaramiti / sarvadA parAmarza eva kuto na bhavati ? / tathA jJAnadvayAtmikA sAmagrI yadi vartate tadA anumitireva bhavati, na tu vyApyAbhedajJAnam / astu veti / dhUmo vahrivyApya iti vyApyatayA dhUmo'vagataH dhUmavAMzcAyamiti pakSadharmatayA ca dhUmo'vagata iti tasya dhUmasya bhedAgraho bhedagrahAbhAvaH bhedajJAnAbhAva eva kAraNamastu anumitau / tatra yuktimAha - parAmarzeti / pUrva naiyAyikenAGkitaM bhedajJAnaM pratibandhakamiti kRtvA'bhedajJAnaM kAraNamiti tadupari mImAMsakena siddhAntitaM bhedajJAnaM pratibandhakameva na bhavatIti, sAmprataM bhedajJAnasya pratibandhakatvamastu tathApyabhedajJAnamanumitau kAraNaM na bhavati kintu bhedajJAnAbhAva eva kaarnnm| tvayA'pi bhedagrahAbhAvaH parAmarza prati kAraNaM vAcyaH, mayA tUcyate sa anumitiM prati eva kAraNamastu taddhatau teneti nyAyAditi praghaTTakArthaH / __ atevaasnnikRssttdhuumjnyaanaadpynumitiH|ncaivNgaurvN, tadA viziSTajJAnAnupasthiteH / nacajanakajJAnAvirodhinojJAnasyApratibandhakatvAtbhedagraho na pratibandhaka itivAcyam / abhedajJAnasyAjanakatvAt tvayApi liGgaparAmarza tAdRzasya pratibandhakatvasvIkArAcca / athagotvaMmadhuratvAvAntarajAtirvA liGgaMnasyAt tadgatadharmAntarasyAbhAvAt svata eva tasya vilakSaNatvAt iti cet| n| vyaktereva tatra prakAratvAt, na hi gaurgotvamiti jJAnayora Page #131 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 113 vizeSaH, anyathA gotvamiti jJAnasya nirvikalpakatvApattyA vyApyatvagrahe parAmarza cAnupayogAt gavatarAvRttitve sati sakalagovRttitvaM gotvatvamityanubhavAcca / na caivamanavasthA, taditarAvRttitve sati tadvRttitvasyAnubhavenApalApAsambhavAt / ___ ata eveti mUlam / asannikRSTe indriyAsanikRSTe'pi dhUme bhedagrahAbhAvo vartate evetyanumitirbhaviSyati [56 A] / tathA ca bhedagrahAbhAvaH yathA dhUmo vahivyApya itibhedagrahAbhAva evAnumitau kaarnnm| teneti ttiikaa| dhUmo na vahivyApya iti bhramotpattiryadyabhyupeyate tadA tadabhimataH naiyAyikAbhimataH vizeSadarzanarUpo yaH parAmarzaH tatsAmA yAmindriyasannikarSAdirUpAyAM satyAM bhramo na bhvedeveti| bhramotpattikAle parAmarza eva kuto na bhavatIti tanmate naiyAyikamateparyanuyogaAzaGkAdityarthaH / abhyupetyeti|bhrmo bhavatu, paraM bhedajJAnAbhAva eva kAraNamiti siddham / gauravamiti / yadyanumitiM prati bhedagrahAbhAvasya kAraNatocyate tadA gauravam, lAghavAdabhedajJAnameva kAraNamastvityarthaH / tdeti| bhedagrahAbhAvasya yadyanumitau kAraNatA tadA viziSTajJAnaM tadopasthitameva nAsti iti yallAghavagauravAvatAraH syAdityarthaH / na ceti| bhedagraho dhUmo na vahnivyApya ityevaMrUpo bhedagraho na pratibandhakaH / atra yuktimAha - janaketi ttiikaa| bhedagrahastadA pratibandhako bhavati yadyanenAnumitijanakaMjJAnaM kiJcid vighttyte| abhedajJAnaM tu tava mate janakameva na bhavatItyAzaGkArthaH / abhedjnyaansyeti| yadyabhedajJAnaM vahrivyApyadhUmavAn iti rUpaM kAraNaM syAt tadA jJAnasya pratibandhakatA janakajJAnavighaTanadvAraiveti vyAptiH syAt / na caivam / tvayApIti / tAdRzasya bhedajJAnasya parAmarza pratibandhakatA aGgIkRtAsti / tathA ceyaM vyAptirasiddhAH / na hIti / abhedajJAnaM vahivyApyadhUmavAn iti ruupm| parAmarze'bhedajJAne bhedajJAnaM kAraNaM naasti| vyabhicArAditi ttiikaa| bhedajJAnAsya] parAmarza prati pratibandhakatA'sti / sA janakajJAnavighaTanadvArA naasti| parAmarzajanakIbhUtaM jJAnaM khaNDavyAptijJAnaM tanna vighaTyate iti kRtvAvyabhicAra ityarthaH / grAhyAbhAveti ttiikaa|graahyaabhaavbhinnsy jJAnaM janakajJAnavighaTanadvArA pratibandhakamityapina vaacym| parAmarza prati pratibandhakaM yabhedajJAnaM tad grAhyAbhAvajJAnameva tadbhinnaM na bhavatIti / tatra dUSaNamAha - apryojktvaaditi| jJAnasya pratibandhakatA'stu, janakajJAnavighaTanadvArA maastu| atra vipakSe bAdhakastarko nAstItyarthaH / punarnaiyAyikaH zaGkate - atheti / yadi vyApyatAvacchedakaprakArakaM pakSadharmatAjJAnaM kAraNaM tadA gotvasya liGgatvaM na syAt / tadgatavyApyatAvacchedakaM dharmAntaraM naasti| na ca gopadapravRttinimittatvaM gotvadharmAntaraM bhaviSyati ityata Aha - mdhurtvaavaantreti| madhuratvAvAntarajAtau padapravRttinimittatvaM dharmAntaraM vaktuMna shkyte|kutH ? aakhyaatumshkytvestiprtyaakhyaatumshkytvaat| madhuratvAvAntarajAtirAkhyAtumazakyA, ataH pratyAkhyAtumazakyA sA / anumAnaM yathA ayaM sAsnAvAn gotvAt gotvasya vyApyatAvacchedakaM dharmAntaraM nAsti / tathA ayamutkRSTarasavAn madhuratvAvAntarajAteH atra madhuratvAvAntarajAteH padapravRttinimittatvaM nAsti [56 B] AkhyAtumazakyatvAt / madhuratvaM kiyadityAkhyAtuM na zakyate pratyAkhyAtumapi na shkyte| yatheAkSIrA Page #132 -------------------------------------------------------------------------- ________________ 114 tattvacintAmaNiTippanikA sukhabodhikA dirase kIdRzo madhuro rasa iti pRSTe madhuro rasa IdRza ityAkhyAtuM na zakyate, madhuro raso nAsti ityapi pratyAkhyAtuM na zakyate / tatastatra padapravRttinimittatvAbhAvAt tasya liGgatve vyApyatAvacchedakaM nAstIti / katham liGgatvaM madhuratvAvAntarajAtivizeSasya tatra padapravRttinimittarUpavyApyatAvacchedakadharmAntarAbhAvAdityarthaH / tasya iti ttiikaa| madhuratvAvAntarajAterityarthaH / vyaktereveti muulm|ytrgotvNvyaapyN bhavati tatra vyApyatAvacchedakaM tvayoktaM nAstIti / tatrAha - gotve vyApyatAvacchedikA vyaktireva govyaktireva, gotvAderzAne vyaktareva prakAratvAt / yato gotve vyaktirghATato dharmo gavetarAvRttitve sati sakalagovRttitvaM gotvatvamiti govyaktighaTitameva / yato govyaktirgotvatvapraviSTA tato vyApyatAvacchedakaM dharmatvaM gotvatvasyAstIti bhAvaH / nanu vyakteH gotvamityatra prakArakatvAbhAvAt kathaM vyaktareva prakAratvamityanyathA vyAcaSTe - vyaktighaTitapakSadharmasyeti / gavetarAvRttitve satisakalagomAtravRttitvamityasyetyarthaH gvtraavRttitvestiiti|prmeyaadaavtivyaaptivaarnnaarthm etadevopapAdayati - na hIti mUlam / avizeSo na kintu vizeSaH / ekatra gauriti jJAne gotvaM prakAraH, aparatra gotvamiti jJAne gavetarAvRttitve sati sakalagovRttitvaM prakAraH, iti vizeSa ityarthaH / ubhayoriti ttiikaa| gauriti jJAne gotvaM vizeSaNatvena viSayaH, aparatragotvamiti jJAne vizeSyatvena gotvaM viSayaH, iti vizeSaH / anytheti| yadi gauriti gotvamiti ca jJAnayoravizeSa ucyate tadA ityarthaH / yadi gotvamityatra jJAne prakAro na bhAsate tadA etad jJAnaM niSprakArakatvena nirvikalpakaM syaat| tathAcatAdRzaMjJAnaM niSprakArakaM vyApyatvagrahe'pyanupayuktaM vyApyatAvacchedakaprakArakagrahe'pyanupayuktaM parAmarzagrahe'pyanupayuktam / katham ? yataH parAmarzajJAnaM viziSTavaiziSTyAvagAhi jJAnaM bhavati / tatra cavizeSaNatAvacchedakaprakArakaM jJAnaM kaarnnm|gotvmiti jJAnasya niSprakArakatvena tatrAnupayuktatvAdityarthaH / asyApIti ttiikaa|gotvmiti jJAnasyApItyarthaH / evaM yathA gauriti jJAne gotvAMze nirvikalpakatvaM tathA yadi gotvamiti jJAnasyApi nirvikalpakatvaM syAditi kRtvobhayorvizeSo vaacyH| sa vizeSaH - ekatra gotvaM prakAraH, anyatra vyaktiH prakAra: iti / vyApyatAvacchedaketi TIkA / vyApyatAvacchedako yo dharmo gotvamityatra jJAne yadi prakArona jA(jJA)tastadA tasya parAmarza upayogo nAsti niSprakArakasyopayogo na syAdityarthaH / yaduktaM gotvamiti jJAne vyaktighaTito dharmaH prakAra ityatrAnubhavaM pramANayati - gavetareti muulm| tathA ca gotve gotvatvameva prakAra ityarthaH / na caivamiti mUlam / yadi gotvamityatra [57 A] gotvatvaM prakAra: tadA gotvatvamityatra kaH prakAra: ? tatrApi yadi gotvatvAtvAmapi prakArastadA'navasthA syAt ityAzaGkArthaH / taditareti / tathA ca prAmANikI anavasthA na doSAyeti bhaavH| atrocyte| ayamAloko dhUmo vA ubhayathApi vahnivyApya iti jnyaanNtto'numitiH|n ca dhUmatvenAlokatvena vA tatra nizcayaH / atha tadanyAnyatvameva tatra linggm| na ca tadajJAnadazAyAmanumitidarzanAt na tatheti vAcyam / dhUmAlokAnyAnyatvajJAnaM vinA tavApi tatra Page #133 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 115 vyApyatvAnizcayena tadarthaM tadbodhAvazyakatvAditi cet / na / na hi dhUmAlokAnyAnyatvaM dhUmAnyAnyatvaM vA vyApyAvacchedakam, gauravAt vyabhicArAvArakavizeSaNavattvAcca, kintu dhUmatvAdikam, tacca tatra sandigdhameva / nanu tadanyAnyadvahnivyApyameva vyabhicArAbhAvena vyAptivirahasAdhanasya bAdhitatvAt, puruSastu tatra nIladhUmavattvAdityatrevAdhikena nigRhyate, na tu vyApyatvAsiddhayeti cet / na / tadanyAnyadbhUmAlokasvarUpameva tacca vyApyamiti satyam / naca vastugatyA vyApyajJAnAdanumitiH, atiprsnggaat| kintu vyApyatAvacchedakaprakArakajJAnAt, naca tadanyAnyatvaMvahnivyApyatAvacchedakam, ityuktm| na caivaMtadanyAnyatvAd vahnivyApyatvamapi tatra nAnumeyaM vyarthavizeSaNatvAditi vAcyam / pratyakSaM hi tadanyAnyatvavizeSadarzanAd vyApyatvajJAnaM janayati vizeSajJAna-vizeSaNavizeSyasambandhavizeSaNavizeSyendriyasannikarSa-tadasaMsargAgrahavizeSadarzanAnAM sattvena vhnivyaapytvprtyksssttvaat| - atha naiyAyiko vyApyatAvacchedakaprakArakapakSadharmatAjJAnasya kAraNatAM khaNDayitvA parAmarzasya kAraNatAM sthaapyti| atrocyate iti|aaloko'yN vA dhUmo'yaM vA iti jJAnaM saMzayarUpaM yadA jAyate tadanantaraM yadyanumitistatra vyApyatAvacchedakaprakArasya nizcayo nAsti, iti na tatra vyApyatAvacchedakaprakArakapakSadharmatAjJAnaM kAraNamityarthaH / AzaGkate mImAMsakaH atheti|dhuumtvmaaloktvN vAliGgatAvacchedakaM na bhavati kintudhUmAlokonyAnyatvam, tasya nirNayo astyevetianumitirbhvissyti|nceti|sdaadhuumaalokaanyaanytvjnyaanN nAsti tadA(thA)pyanumitivartate iti kRtvA dhUmAlokAnyAnyatvaM na vyApyatAvacchedakamityAzaGkArthaH / tatheti mUlam / vyApyatAvacchedakamityarthaH / tatretizeSa iti ttiikaa|dhuumaalokaanyaanytvjnyaandshaayaampi ttrsthle'numitirdRssttaa'stiityrthH| anyatheti / yadi dhUmAlokAnyAnyatvajJAnaM nAsti tadA bhavatAM mate naiyAyikamate'pi vyApyatvanizcayo na sNbhvti| dhUmo vA Aloko veti sandehasthaledhUmAlokAnyAnyatvajJAnaM tAdAvyApyatvenaekaM yadi tannasyAt tadA vyApyatvanizcayo'pi na smbhvtiityrthH|| tadarthamiti mUlam / vyApyatvanizcayArtham / tadbodhAvazyakatvAt dhUmAlokAnyAnyatvajJAnasyAvazyakatvAt / dhUmAlokAnyAnyatvajJAnaM nizcitamityAzaGkArthaH / na hIti mUlam / yat tvayoktaM dhUmAlokAnyAnyatvaM vyApyatAvacchedakaM tanneti vadati / gauravAditi / dhUmAlokAnyAnyatvasya vyApyatAvacchedakatvApekSayA dhUmatvasyA Page #134 -------------------------------------------------------------------------- ________________ 116 tattvacintAmaNiTippanikA sukhabodhikA lokatvasya vA lghutvm|abhaavghttittvaadityrthH| vybhicaaretimuulm|dhuumaalokaanyaanytvN vyApyatAvacchedakaM na bhavati / tatra hetumAha - vyabhicAreti / yathA nIladhUmAditi vizeSaNaM vyartham / yathA parvato vahnimAn dhUmAt AlokAt vA ityevAstu / vyAptigrahastu dhUmAt ityanenaiva bhavatIti tadadhikaM dhUmAlokAnyAnyatvamityarthaH / tato dhUmAlokAnyAnyatvaM vyApyatAvacchedakaM na bhavati kintu dhUmatvameva vyApyatAvacchedakam, ityAha - kintviti / tacceti mUlam / yatra Aloko dhUmo veti sandehAd anumitistatra dhUmatvasyAlokatvasya vyApyatAvacchedakasya sandehAdanumitirna syAdita(ti) vyApyatAvacchedakaprakArakapakSadharmatAjJAnam anumitau vyabhicArAt kAraNaM na bhavatIti siddhm|miimaaNskH zaGkate tvayoktaM tadanyAnyatvaM vyApyatAvacchedakaM na bhvtiiti| tatrocyate - tdnyaanyditi| dhUmAlokAnyAnyadityarthaH / dhUmAlokAnyA]nyat na vahivyApyam iti yat sAdhyaM tat nAdhitam / yadi dhUmAlokAnyAnyasmin hetau vyabhicAro bhavati tadA bAdhaH syAt / prakRte ca yatra dhUmAlokAnyAnyatvaM tatra vahivyApyatvamiti vyaapristi|[57B] tato bhavadabhimataM vyAptisAdhanaM tadbAdhitamityAha - vyabhicArAbhAveneti mUlArthaH / nanu tarhi dhUmAlokAnyAnyadityucyamAne puruSasya kathaM nigraha ityata Aha - puruSa iti| svArtheti ttiikaa| parAmarzA(parArthA)numAne yadyapi adhikaM bAdhakaM vartate tathApi svArthAnumAne na kiJcid bAdhakam / dhUmAt ityanenApyanumitiH, dhUmAlokAnyAnyasmAt ityanenApi svArthAnumitirbhavatItyarthaH / naiyAyikaH dUSayati - tadanyAnyaditi mUlam / tadanyAnyatvaM dhUmasyAlokasya vA svarUpam / tacceti mUlam / dhUmAlokAnyAnyat vyApyamiti yad uktaM tat satyamevetyuktam / tat tu vyApyaM bhavatyeva / paraM vastugatyA yad vyApyaM tasya jJAnAt anumitiriti nAsti, atiprsnggaaditi| yatra prameyatvAdinA vyApyatvajJAnaM yatra jAtaM tatrApyanumitiH syAdityatiprasaGgaH / na ceti / vyarthavizeSaNatvAt ityeva dUSaNaM pUrvoktaM jJeyam / na caivamiti / yadi dhUmAlokAnyAnyatvaM vyApyatAvacchedakaM na bhavati tadA vahnivyApyatvAnumAnamapi dhUmAlokAnyAnyatvAdityanena [ na ] syAt, vartate cAnenAnumAnam yathA dhUmAloko vahnivyApyau dhUmAlokAnyAnyatvAt iti / atrApi vyarthavizeSaNatvaM vartate evetyaashngkaarthH| dhUmatvAlokatveti ttiikaa| nanu dhUmAlokAnyAnyatvAditi hetuM vihAya kimarthaM dhUmatvAlokatvetyAdihetukaraNamityata Aha - tathA ca satIti TIkA / vivakSitahetau kRte vyarthavizeSaNatA na bhavati / kathaM na bhavati dhUmAlokAnyAnyatvAt iti heturyadi kriyate; tadA dhUmAt AlokAt vA etAvadevAstu, vyarthamadhikaM puurvoktmityaayaati| paraM dhUmatvAlokatvetyAdikaraNe tanna bhvti| yadi dhUmatvAt AlokatvAt veti kriyate tadA tadvyApyameva na bhvti| tato dhUmatvAlokatvAnyAnyadharmavattvena vyarthavizeSaNAzaGketyarthaH / pratyakSamiti mUlam / tatra sandehe sati anumitau pratyakSam AlokapratyakSa vA vyApyatvajJAnaM janayati / kutaH ? dhUmAlokAnyAnyarUpo yo vizeSastasya darzanam, tasmAt / pratyakSasAmagrImupapAdayati yathA ghaTo'yamiti pratyakSe ghaTatvarUpaM yad vizeSaNaM tasya jJAnam, vizeSyendriyasannikarSo ghaTendriyasannikarSaH, tadasaMsAgraho ghaTatva Page #135 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 117 ghaTayorasaMsargAgrahaH asambandhajJAnAbhAvaH, athcvishessdrshnm|idNsNshyottrprtykssaabhipraayenn, ghaTAdipratyakSasthale vizeSadarzanasyAnupayogAt / tathA prakRte dhUmo vahrivyApya iti pratyakSajJAne vaDhyAdijJAnaM dhUmendriyasannikarSe (rSa) ca vizeSadarzanamadhiAkaM] vrtte| ato vahnivyApyatvapratyakSaM bhavati, nanva(na tva)numitiH / vyApyatAbhimateti ttiikaa|dhuumaadau vyApyo laghunA dhUmatvena Alokatvena vAavacchedakatvaM sambhavati, guruNAdhUmAlokAnyAnyatvarUpeNa / tadgrahAsambhavAditi vyAptigrahAsambhavAdityarthaH / uktriityeti|dhuumtvaaloktvaanyaanydhrmvttvaaditi hetau kriyamANe vyarthavizeSaNatvAbhAvAt tenApi vahivyApyatvAnumAnaM sambhavatyeva / [58 A] tathApi pratyakSasAmara yA uktarUpAyA balavattvAt vahivyApyatvajJAnaM dhUmAdau pratyakSameva naanumitirityrthH| . na caivaM na pratyakSe'pi tadanyAnyatvajJAnaM sahakArIti vAcyam / anvayavyatirekAbhyAM gurorapitasya vizeSadarzanatvena pratyakSasahakAritvAt tasmAt tadanyAnyatvajJAnaMtatra vyApyatAjJAnopakSINaM na tu sAkSAdanumitiheturiti, kiJca vahnivyApyavAnayamiti zAbdajJAne vyApyatvajJAnaM kAraNamityanyatrApi tthaa| na caivamiti muulm| dhUmAlokAnyAnyatvajJAnaM pratyakSe sahakAryeva na bhvti| tathA ca tatra vahrivyApyatvajJAnaM pratyakSaMbhavatyevAna itincvaacymitynvyH|anvyetimuulm|dhuumaalokaanyaanytvjnyaane sati saMzayottarapratyakSa bhavati, anyathA na bhavati, iti gurUbhUtasyApi tadanyAnyatvajJAnasya vizeSadarzanavidhayA pratyakSasahakAritvaM klRptamevetyarthaH / upasaMharati - tsmaaditi|dhuumaalokaanyaanytvjnyaanmnumitiN prati sAkSAt kAraNaM na bhavati kintu vahivyApyatvA(tA)jJAne anyathAsiddham / ayamarthaH - dhUmAlokAnyAnyadharmavattvajJAne na vahrivyApyatAjJAnaM pratyakSarUpaM vyAptijJAnaM bhavati, tato'numitiriti praghaTTakArthaH / na tviti / saMzayottarapratyakSasya sahakAri dhUmatvAlokatvAnyAnyadharmavattvajJAnaM jAtaM tenApipratyakSasyAt, vastugatyA tena prtykssNnsyaadityrthH| kena rUpeNa ttkaarnnmityaah-kintviti|vhivyaaptivyaapytven|vhivyaaptivyaapytvNythaa yatra yatradhUmatvAlokatvAnyAnyadharmavattvaM tatra vahivyAptiryathA dhUme, evamanenApi kAraNatA vaktuM na zakyate ityAha - dhuumtvaaderiti|dhuumtvaadikN yat vahivyAptivyApyatAvacchedakaM tasya nirNayo nAsti / ayamAloko vA dhUmo vetyAdau tasya nirNayAbhAvAt yadavacchedakaM vahivyAptivyApyatAvacchedakaM tanizcitaM naasti|ath dhUmAlokAnyAnyatvaM yadavacchedakaM nizcitaM tat tugauraveNa yathAdhUmA?tvAtvAlokatvatvAdityeva heturbhavatu na tudhUmatvAlokatvAditi, itigauraveNa tadanavacchedakamityAzaGkArthaH / vyApyatAvacchedaketi TIkA / dhUmatvAlokatvAnyAnyadharmavattvaM yadyapi vyApyatAvacchedakarUpeNopasthitaM nAstitathApi tasya vyAptigrahaH pUrvoktaH svIkriyata ev| phalabaleneti ttiikaa|tthaanubhvruupphldrshnenetyrthH / vyApyatAvacchedakarUpeNAnupasthite'pi vyAptigraho bhavatIti yaduktaM tadupapAdayati - sahacAra Page #136 -------------------------------------------------------------------------- ________________ 118 tattvacintAmaNiTippanikA sukhabodhikA darzanAdIti / sahacAradarzanAdirUpA vyAptigrahasAmagrI yadA vartate tadA tadvyatirekeNa dhUmatvAlokatvAnyAnyadharmavattvajJAnavyatirekeNa vyAptigrahavyatireko dRSTo nAsti, kAraNatvaM tu tadaivasyAt yadi tadvayatirekeNa tadvyatireka: syaat| ata eveti| yato vahnivyAptivyApyatAvacchedakarUpeNopasthitaM yadbhUmatvAlokatvajJAnaM tatkAraNaM na bhavati ata eva dhUmAlokAnyAnyatvenopasthite pakSadharme dhUmavyAptigrahaH sarvasiddhaH / ayamatra bhAvArthaH / yadyapi dhUmatvAlokatvAnyAnyatvajJAnaM vyApyatAvacchedakaprakAreNopasthitaM nAsti tathApi vyAptipratyakSagrahe tatkAraNaM bhavatyeva yathA vahivyApyadhUmavAnayamiti parAmarzo vyAptipratyakSam tatra tatkAraNaM bhavatItyarthaH / [58 B] evmiti| vahrivyAptivyApyaparAmarzo yathA dhUmatvaM vahnivyAptivyApyam ayamapi parAmarzo vartate iti kRtvA yadyapi vahivyAptivyApyatvAnumAnamapi sambhavati tathApi pratyakSasAmagrIsattve tasyA balavattvAdanumAnaM niravakAzamiti bhAvaH / AbhAsadAnArthamAha - ntviti|sdhrmo vyavacchedako bhavatu mA bhavatu vA paraM vyApyatvaniyatasamAnAdhikaraNatvena pratIyamAno yo dharmo dhUmAlokAnyAnyatvAdistena rUpeNa pakSadharmatAjJAnaM dhUmAdijJAnamanumitiM prati kAraNamastu / tacca prakRte ayamAloko vetyAdAvapyastItyAzaGkyAha - AbhAsArthaH / kiJceti mUlam / vahrivyApyavAn iti zAbdajJAne vyApyatvajJAnaM kAraNaM dRSTam / vyAptikAraNaM tatra kAraNamastIti, anyatrApi parAmarzarUpaM yatra pratyakSaM jAyate yathA vahnivyApyadhUmavAn ayamiti tatrApi vyApyatvajJAnaM kAraNamastu ityrthH| atha vahnivyApyatvamapi vahnivyApyatAvacchedakaM tathAhi vahninirUpitA dhUmAdipratyekavRttireva vyAptiAptitvena sakaladhUmAdivRttivyAptyavacchedikA AzrayabhedenAvacchedakabhedena ca vyAptibhedAditi cet|n| sakaladhUmAdivRttivyAptau mAnAbhAvAt yatra vahnivyApyastatra vahniriti vyAptibuddhau zAbdavyApyatvabuddhau ca pratyekavRttivyAptyAzrayatvasyaiva viSayatvAt pratyekavRttivyAptijJAnaM vinA tadbodhAbhAvAt / api ca yatra dhUmatvavyAptyorvaiziSTayaM prathamameva pratyakSeNa yugapat pakSadharme bhAsate tatra lAghavAt vyApyatvajJAnatvameva kAraNatAvacchedakam / na caivamatiriktaviziSTajJAnakAraNatve gauravaM doSAya, sapramANakatvAt kAraNatAgrahadazAyAM phalamukhagauravasya siddhysiddhibhyaamdosstvaat| mImAMsakaH zaGkate - atheti / yaduktaM pUrvaM yatrAptavAkyAd vahivyApyadhUmavAn ayamiti avagataM tatra vahivyApyatvamapivahivyApyatAvacchedakaM bhavatItikRtvA tad jJAnaM kaarnnm| vyApyatvaM kathaM vyApyatAvacchedakamiti darzayati - tthaahiiti| ekA vyAptiravacchedyA ekAvacchedikA / sakaladhUmAdivRttiryA mahAvyAptiH sA'vacchedyA / Page #137 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 119 yAtuvizeSavyAptiH pratyekadhUmAdivRttiAptistu - sAmAnyavyAptiH vahnayabhAvavadavRttitvasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakavahnitvAvacchinnasamAnAdhikaraNadhUmatvamiti mahAvyAptiH - etasyA mhaavyaaptervcchedikaa|vhnybhaavvdvRttitvruupaa vizeSavyAptiH, sA - vahninirUpitAdhUmAdiniSThA sakaladhUmAdivRttiH [yA] sA [sAmAnyavyAptiH, tasyAH] sAmAnyavyApteravacchedikA bhavati yathA yo vahrivyApyadhUmavAn so'vazyaM vahnimAn iti mahAvyAptijJAnasAmagrI yatra vartate tatrAnumitisAma yapi vyApyatAvacchedakaprakArakaM pakSadharmatAjJAnamapyanumitau kAraNaM tatrApi zAbdaparAmarzasthale'pi vartate / Azrayeti mUlam / vyApterAzrayo dhUmaH / vyApteH sAmAnyavyApteH avacchedikA vizeSavyAptirityAzrayAvacchedakabhedena vyaaptibhedH| tathA cAnumitAvapivyApyatAvacchedakaprakArakaM pakSadharmajJAnaM kAraNaM siddhamityarthaH / skleti| mahAvyAptau mAnaM naasti| nanu tarhi yatra vahrivyApyastatra vahririti jJAne vahivyApyavAn ityAptena yadocyate tatra ko vA viSaya ityata Aha - pratyeketi / pratyekavRttiryA vyAptiH vahnayabhAvavadavRttitvarUpA saiva viSayaH yathA mahAnasIyavahnayabhAvavAn parvatastadavRttitvaM mahAnasIyadhUmasya astIti vizeSavyAptiH, anayaiva vizeSavyAptyopapattau sAmAnyavyApteH pramANAbhAva ityarthaH / atra yuktimaahprtyeketi|vhnybhaavvdvRttidhuumitijnyaanN vinA mhaavyaaptibodho'pinsmbhvti| mahAvyApteretadghaTitatvAdityarthaH / sAmAnyavyAptau [59 A]pramANaM zaGkate TIkAkAraH - nnviti|yo dhUmavAn so'gnimAn ityanubhavo yathA vartate * tathA yo vahrivyApyavAn so'vazyaM vahnimAn iti mahAvyAptyanubhavo'pyapahrotuM na zakyate / vipakSe bAdhakamAha anyatheti / mahAvyAptistava yadyapi alakSyA tadA pUrvoktavyAptilakSaNAnAM pratiyogyasamAnAdhikaraNetyAdInAm : atra mahAvyAptau vidyamAnatvAt ativyAptiH syAt ato'pIyaM lakSyA vyaaptirvktvyaa| tathA ca vahnivyApyadhUmavAn iti zAbdaparAmarzasthale'pi vyApyatAvacchedakajJAnaM kAraNaM kalpanIyamityasvarasAdAha - api cetIti / yatreti mUlam / dhUme dhUmatvam atha ca vyAptiH anayoH sAmAnAdhikaraNyaM yatra pakSadharme dhUme pratyakSeNa bhAsate tatra vyApyatvajJAnaM yathAdhUmo vahnivyApyaH iti vyApti(vyApyatva)jJAnaM kAraNatAvacchedakam, tathA cayadA vyApyatvajJAnatvaM kAraNatAvacchedakaM tadA vyAptijJAnaM kAraNameveti parAmarzasiddhistadrUpatvAt tasya ityarthaH / tatra hetumAha - lAghavAditi mUlam / vyApyatAvacchedaketi atra avacchedakaM pradAdhikasya pravezAditi bhAvaH / evamiti TIkA / yadi vyApyatAvacchedakaprakArakaM pakSadharmatAjJAnaM kAraNaM bhavati tadA mahAvyApteH klpyte| tattu kAraNameva nabhavati itibhaavaarthH| na caivmitimuulm|ydi jJAnadvayAtiriktaM parAmarzarUpaM viziSTajJAnamaGgIkriyate tadA gauravam atiriktakalpanaiva gauravamityarthaH / lAghaveti TIkA / kathaM sapramANakatvamityata Aha - lAghavasahakRtaM yat prathamapravRttaM viziSTajJAnakAraNatAgrAhakaM pramANaM tanmUlakatvAt / tatra viziSTajJAnakAraNatAgrAhakaM yat pramANaM tat prathamaM pravRttam / tacca lAghavasahakRtaM tat pramANam anvayavyatirekasahakRtaM pratyakSam, tadeva lAghavasahakRtam / vyApyatAvacchedakaprakArakapakSadharmatAjJAnatvena vA kAraNatA vAcyA vyApyatvaprakArakapakSadharmatAjJAnatvena vA, Page #138 -------------------------------------------------------------------------- ________________ 120 tattvacintAmaNiTippanikA sukhabodhikA lAghavAd vyApyatva(tve)na tveva pakSadharmatAjJAnasya kAraNatA vAcyeti spaSTo'rthaH / tadeveti TIkA / kAraNatAgrAhakaM pramANam anvayavyatirekasahakRtaM pratyakSaM kathaM gauravAt prathamaM pravartate ityarthaH / kAraNateti mUlam / yadA viziSTajJAnasya kAraNatA grAhyA tadA gauravaM siddhaM vAasiddhaM vaa| siddhaM cet, tadA viziSTajJAnakAraNatAgrahamupajIvya pravRttaM gauravaM kathaM kAraNatAyA bhaJjakaM syAt upajIvyavirodhAt / viziSTajJAnaM tu upajIvya pravRttaM gauravaM kathaM tannAzakaM syAditi / gauravamasiddhaM [ cet ], tadA viziSTajJAnasya kAraNatA sutarAM siddhaiva / 'phalamukha'padasya vyAkhyAnamAha - viziSTajJAneti TIkA / anvayavyatirekAveva viziSTajJAnasya kAraNatAgrAhakau / tato viziSTajJAnasya kAraNatAgrahaH phalam / tanmukhasyetyasya vyAkhyAmAha - upasthitabIjam / tanmukhamupasthApakaM yasya [upAsthitijanakaM yasya gauravasya tat tathA / tathA ca kAraNatAyAM gRhyamANAyAM gauravasyopasthitirbhavati, nAnyathetyarthaH / [59B] phalitArthamAha - tathA ceti TIkA |ydaa viziSTajJAnasya pratipAdanam anumitikAraNatAyAM tadA gauravam / tato viziSTajJAnapratipAdanagauravasiddhau gauravajJAnasya kAraNatAgrahe pratibandhakatA na sambhavati tadupajIvya tatpravRtteriti TIkArthaH / tathA ca viziSTajJAnakAraNatAgrahamupajIvya pravRttaM gauravaM kAraNatAgrahasya paripanthi pratibandhakaM na bhavati iti nisskrssH| zaGkate - nnviti| vyApyatvaM prakAro yatra etAdRzaM yajjJAnaM tasya viSayo yo dharmastanmAtragatatvena yat pratIyate tatprakArakaM yatpakSadharmatAjJAnaM tattvena kaarnntaa| tcceti| vyApyatvetyAdirUpaM viziSTajJAne'pi vartate jJAnadvaye'pi vartate / prathame viziSTajJAne vahivyApyavAn ityatra vyApyatvameva prakAraH, jJAnadvaye ca dhUmatvaM prakAraH iti kRtvaitadjJAnadvayasAdhAraNamekaM kAraNatAvacchedakam uktruupNbhvissytiityrthH| tathAceti ttiikaa| etaduktarUpakAraNatAvacchedake procyamAne viziSTajJAnasyAtha ca jJAnadvayasyApi yathAsthAnaM kAraNatAgrahaH, yatra yajjAtaM tatra tata evAnumitirato dvayamapi kAraNamityarthaH / ataH sarvatra yad viziSTaM jJAnamekaM kAraNaM kalpate tanna kalpanIyaM gauravAt / prayojanAbhAvetyAzaGkArthaH / uttarayati - tdpekssyeti| vyApyatvaprakAraketyAdipUrvoktakAraNatAvacchedakApekSayA vyApyatvaprakArakatvasyaiva laghutvam, tasya nAnApadArthaghaTitatvAdityarthaH / zaGkate - nanviti / evaM vyApyatvaprakArakatvamAtreNa yadi kAraNatA tadApi gauravAvatAraH sambhavati / yadyevaM vyApyatvaprakArakatvenaiva kAraNatocyate tadA atiriktaviziSTajJAnakalpanAsyAditi sambhAvanAtmikA yA upasthitiH tayA'pi gaurvaavtaarH| sambhAvanArUpaM gauravaM syAditi kRtvA vyApyatvaprakArakatvamAtreNa kAraNatA na kalpanIyA ityAzaGkArthaH / evaMvidheti / sambhAvanayA upasthitaM gauravaM pramANapravRttipratikUlaM na bhvti| atra yuktimAha - ataevetyarthaH / yatastarkitaM gauravaM [na] pramANapravRttipratibandhakamataevetyarthaH / yathA niSAdasthapatiyAjayet itiatrakarmadhArayo vASaSThItatpuruSo vaa| karmadhArayezUdrasyApUrvA navInA vidyA klpyaasyaat| pUrvaM zUdrasyAdhyayanaM klRptaM nAsti, tat kalpate iti siddhAntaH / Page #139 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 121 yadi tarkitaM gauravaM pratibandhakaM tadA prakRte'pyevaM syaat| yadyatra karmadhArayaH syAt tadA zUdrasya vidyAprayuktikalpanA syAt / iti tarkitagauravapratisandhAnena zUdrasya vidyAprayuktikalpanA syAt / kaivam ? sA ca zUdrasyApi parasiddhante mImAMsakasiddhAnte vidyA klRptaa'sti| tatastarkite sambhAvanAtmakaMgauravaM ndossaay|aymtraarthH - mImAMsakamate niSAdasthapatyadhikaraNe tarkitaM gauravaM na doSAya / tathA mamApi mate'tra tarkitaM gauravaM na doSAya ityarthaH / eteneti nirastamiti anenaanvyH| [60 A] anyadapi vyApyatvaprakArakaM tu avacchedakaM tattu pUrvapakSa(kSaM) yAdA ladhviti bhAvaH / zaGkate - nnviti| sAmAnyena rUpeNa yAvat kAraNatA sambhavati tAvadanyena rUpeNa klpte| sAmAnyenaiva kalpanA yathA kartRjanyatAvacchedakaM kAryatvaM kalpyate na tu ghaTatvAdikaM sAmAnya jAtirUpaM tathA prakRte'pi ubhayasAdhAraNaM yat pUrvoktam avacchedakaM rUpaM tenaiva kAraNatA astu na tu vyApyatvaprakArakatvena viziSTajJAnamAtrakAraNatAvacchedakena kAraNAtvAmityAzaGkArthaH / uttarayati - dRssttaantdaaaantikyorvirodhaat| tatra ghaTatvAdInAM kartajanyatAvacchedakatveM kalpyamAne teSAmAnantyAt tena tena rUpeNa kAraNatAkalpanamanucitaM prakRte tu vyApyatvaprakArakatvasyAnantyAbhAvAt tadavacchedakAtvAmaduSTamevetyarthaH / yatreti TIkA / atra vizeSo'pi dharma eko'sti atha ca laghubhUtaH, tatra sAmAnyasya gurubhUtasyAvacchedakatA naasti| yathA AkhyAtavAcyatAvacchedakaM yatnatvaM vA vyApAratvaM vA / yatra yatnatvameva AkhyAtavAcyatAvacchedakaM laghubhUtamekaM ceti kRtvA, vyApAratvam upAdhirUpaM nAnApadArthaghaTitatvAtvAcyatAvacchedakaMzakyatAvacchedakaMna bhvti| yatnatvaM tu vizeSaH tasya cetanamAtraniSThatvAt / vyApArastu cetanAcetanasAdhAraNo yathArathogacchati ityatrApivyApAro'sti, na ytnH| nanu tarhiratho gacchatItyAdau gaga(ma)nAnukUlayatnAbhAvAt kathamAkhyAtavAcya(tA) yatnasyeti cet na, gamanAnukUlavyApAre lakSaNAvRttirna tu zaktiH / .. na cAsanikRSTe dhUme tadabhAvaH, bhavanmate anumitihetuvyAptismaraNa-dhUmatvajJAnasahitena manasA tadutpAdAt yathA paramANurniravayavadravyaM nityaparimANavattvAt AkAzAdivat ityAdau pratyekAnumAnopanItAtIndriyasAdhya-sAdhanayorAkAzavRttitayA smaraNe vyabhicArAjJAne manasA vyAptyanubhava: anumAnayoH pratyekatadubhayasahacArAviSayatvena vyAptyagrAhakatvAt / na cAtIndriyavyApyatvamatIndriye'numeyam, tatrApi vyAptigrAhakAbhAvAt / na ca tadupanayasahitasya manaso bahirarthapramAhetutve upanayasya pramANAntaratvam, indriyAdeH sannikarSavadupanayasya niyatavyApArAbhAvena pramAyAmakaraNaratvAt, sahakAritAca tadabhAve'pi bhavati bahirindriyaliGgasAdRzyAdivyApAraM vinApi cintopanItapadArthAnAM Page #140 -------------------------------------------------------------------------- ________________ 122 tattvacintAmaNiTippanikA sukhabodhikA bAdhakAnavatAre manasA saMsargAnubhavasya sakalajanasiddhatvAt kathamanyathA kvikaavyaadikmiti| na cAsanikRSTa iti mUlam / asannikRSTe dhUme tadabhAvaH parAmarzAbhAvaH vyAptipratyakSAbhAvAt ityA-. zaGkArthaH / bhavanmate iti muulm| miimaaNskmte|vyaaptismrnnN yathAsadhUmo vahivyApyaH iti rUpam, tatsahakRtaM yanmanaH tenaiva, dhiyA'sannikRSTe sthale parAmarzotpAdaH, dRSTAntenopapAdayati- ytheti|atrnirvyvtvaanumaanen atha dravyatvAnumAnena nityaparimANavattvAnumAnena vA upanIte ye atIndriye sAdhyasAdhane tayorAkAzavRttitayA smaraNaM jAtam, tadanantaraM vyAptyanubhavo mnsaa|tthaa indriyAsannikRSTasthale'pivyAptyanubhava ityrthH| anumAnayoritIti TIkA / sAdhyasAdhanAnumAnayoH pratyeke sahacAro viSayo nAstIti vyAptigrAhakatA na sambhavati / tathAhi. sAdhyAnumAnaM yathA rUpaM niravayavaM guNatvAt ghaTo dravyaM pRthivItvAt ityanumAnAbhyAM dravyatvaniravayavatve vizakalite siddhe / tato viziSTaM niravayavadravyatvaM paramANau saadhyte| sAdhanAnumAnaM yathA AkAzaM nityaparimANavat nityasaGkhyAvattvAt, anena nityaparimANavattvaM siddham, tena niravayavadravyatvaM paramANau saadhyte|anyornumaanyoH pratyeke sAdhyasAdhanayoH yaH sahacAraH saviSayo naasti| katham anumAne nu sAdhyasAdhane eva viSayau ? / saidamiti ttiikaa| sahacAraviSayatvam abhiprAyaH smbhvti| yadA ekasya sAdhyaM dvitIyasyAnyatarasya pakSatAvacchedakaM kRtam tatrAnumAnenApi sahacAragrahaH sambhavati, [60 B] yathA niravayavaH dravyAkAzaH nityaparimANavAn bhavitumarhati nityasaGkhyAvattvAt atra niravayavadravyatvaM pakSatAvacchedakAm] sAdhyaM nityaparimANavattvam, anenAnumAnenApi sAdhyasAdhanayoH sahacAragrahaH sambhavati ityarthaH / naceti muulm|atiindriyvyaapytvNsaadhym atIndriye hetau anumeyam yathA nityaparimANavattvaM niravayavatvavyApyanityaparimANatvAt / tathA cAnumAnena sAdhyasAdhanayoH vyAptigraho bhaviSyatIti na vAcyam ityAzaGkArthaH / yuktimAha - tatrApIti muulm| vyApyatvAnumAne'pi vyAptigrahaH kena bhaviSyati? anumAnAntareNa cet anavasthA, pratyakSasyAnavakAzatvAt atIndriyatvAt tayorityarthaH / na caivamiti / tattadupanayaH sAdhyasAdhanopanayaH, sa cAnumAnena pUrvaM darziItaH], tena sahitasya tatsahitasya [manasaH] bahirarthapramAjanakatve upanayasya pramANAntaratvApattiriti AzaGkArthaH / indriyAderiti mUlam / yathA indriyAdeH sannikarSAkhyo niyato vyApAro'stiM tadvat upanayasya vyApAro niyato nAstIti pramAyAma(yAM) karaNatvaM na sambhavati ityarthaH / niyateti ttiikaa| etanniyatakathanaM yat tat svarUpamAtrakathanam / tadevAha - aniyatasya vyApAratvAbhAvAt / asyArtho'yam - yaM janayitvaiva yat janayati tasya taM prati vyApAratA yathA cakSuH sannikarSaM janayitvaiva jJAnaM janayati, jJAne janayitavye cakSuSo vyApAra: sannikarSaH, tathA cAyaM niyto'sti| tadvat upanayasyAnyo niyato vyApAro naasti| aniyataH cet, tadA Page #141 -------------------------------------------------------------------------- ________________ 123 parAmarzanirUpaNam tasya vyApAratvameva [na] smbhvti| nanu tarhi upanayasya vyApArAbhAve kathaM sahakAritetyata Aha - sahakAritA ceti| etdevoppdaayti| bhiriti| bahirindriyasya cakSurAdeH atha cAnumAnasya sAdRzyasya yatra vyApAro nAsti tatrApi cintA vicAraH, tadupanItA ye padArthAH teSAM manasaiva sambandhAnubhava bhavati, tatra vyApAro nAsti, tatra karaNaM manaH sahakArikAraNaM cintA, tasyA vyApAro nAsti tathApi tasyAH sahakAritvaM manasi asti iti bhAvaH / anyatheti / yadi vyApAravattvAbhAve sahakAritvamapi nAGgIkriyate tadA kavikAvyAdikaM kathaM syAt ? tatra cintopanItapadArthAnAM saMsargAnubhavo jAyate iti| cintA sahakAriNI manasa iti sA na prmaannm| tathA upanayo'pi na pramANamiti nisskrssH| syAdetat pakSadharmasya vyApyatAjJAnaM nendriyeNa vaDherasannikarSe tanniyatasAmAnAdhikaraNyasya vyaapytvsyaayogytvaat|ncdhuumtven sakaladhUmavyApyatAvagamAtdhUmavizeSe saMskArAt smaraNAtvAupanItavyApyAbhedagrahaH pratyabhijJAne tattAviziSTasyeveti vAcyam / evaMhidhUmavattvenavahnimattvajJAnAtdhUmavadvizeSeparvate saMskAravazAtpratyakSeNa vyAptijJAnApekSeNa vahnimadabhedagraho vahnimattvagraho vAstu kimanumAnena, pRthak vahnimattvasmaraNaM tatra nAsti kintu vyAptyavacchedakatayeti cet / na / vahnimAn na vA iti saMzayAnurodhena svtntrvhnimttvsmrnnaat|ncvishissttjnyaane svatantravizeSaNajJAnatvenahetutvam, gauravAt / atha yo yatra viziSya pUrvamavagataH sa tatra saMskAravazAt yathArthapratyakSe bhAsate yathA tattApratyabhijJAne, na ca parvate viziSya purA vahniravagataH, yatra candane saurabhamupalabdhaM tatra saMskAravazAt cakSuSA surabhi candanam iti jJAnam anyathA anumitiriti cet, tarhi pakSadharmadhUme'pi na purA viziSya vyAptiravagateti kathaM saMskAravazAt tadtavyAptibodha: pratyakSeNa / na ca sahacAradarzanajanyasaMskArasahitenendriyeNa vyabhicArajJAnAbhAve sati mahAnasIyadhUmavat parvatIyadhUme vyAptyavagamo vahnastu na pratyakSasAmagrI sannikarSAbhAvAt iti vAcyam, hetusAdhyasAkSAtkAraM vinA pratyakSeNa vyAptyagrahAt / - mImAMsakaH zaGkate - pkssdhrmsyeti| dhUmasya vyApyatAjJAnaM yathA dhUmo vahrivyApya itirUpaM nendriyeNa grahItuM zakyate, vahverasannikarSAt - yato vyApyatvaM vyAptiH, tannirUpako vahniH, tasya sannikarSo nAsti -, iti tanniyatasAmAnAdhikaraNyam api apratyakSam ityarthaH / naceti muulm| dhUmatvena sakaladhUmAnAM vyApyatA'vagatA, Page #142 -------------------------------------------------------------------------- ________________ 124 tattvacintAmaNiTippanikA sukhabodhikA tadanantaraM dhUmavizeSe parvatadhUmAdau saMskAreNa matabhedena [61 A] smaraNena vA upanItaM yadvyApyadhUmAdikaM tadabhedagrahaH smbhvtiiti| yathA pratyabhijJAne tattAviziSTasyAbhedagrahaH saMskAreNa matabhedena smaraNena vA bhavati tathA prakRte dhUmo vahrivyApya iti dhUmatvena sakaladhUme vyApyatA gRhItA saiva dhUmavizeSe vahninirUpitA saMskAreNa smaryate ityAzaGkArthaH / evaM hIti mUlam / yadi pUrvoktakalpanayA vyApyAbhedagrahastadA sAmAnyato dhUmavattvena vahrimattve jJAte dhUmavadvizeSe parvatAdau saMskAravazAt vyAptijJAnApekSaM yatpratyakSaM tenAbhedagraho vahrimadabhedagrahaH parvatasya athavA vahrimattvaM vA gRhyate, ityevAstu kimanumAnaprayojanamityarthaH / matabhedeneti TIkA / keSAJcinmate tatra smRtiH pratyabhijJAnaM prati kAraNam, keSAJcinmate tatra saMskAra: kAraNam, iti saMskArAt vA smaraNAt vA iti matabhedeneti mUlakAreNoktam / madhye zakya(ka)te - pRthagiti mUlam / svAtantryeNa vahrimattvasmaraNaM tatra nAsti kintu vyApyatAvacchedakatvena vahnaH smaraNaM yathA dhUmo vahivyApyaH tadavacchedako vahiryato dhUmatvAvacchedena vahnimattvaM . . jJAtam, para: (2) kimavacchedenadhUmavattvaM gRhNAti ? vahrimattvAvacchedeneti vahiravacchedakaH |mdhye zaGkate-naceti / viziSTajJAne svatantravizeSaNajJAnatvena vahnimattvasmaraNasya kAraNatA, mama mate tatkAraNaM svatantravahimattvasmaraNaM prakRte nAsti / yato dhUmavattvAvacchedena vahrimattvajJAnAt vahrimattvasmaraNaM vyApyatAvacchedakatayopasthitaM paraM svAtantryeNopasthitaM nAstIti kRtvA kathaM vahnimadabheda iti| na cvaacymitynenaanvyH| gaurvaaditi| lAghavAt viziSTajJAne svatantravizeSaNajJAnasya vizeSaNajJAnatvena kAraNatA, na tu svatantravizeSaNajJAnatvena gauravAt / upalakSaNamiti TIkA / prAmANyasaMzayAnantaram arthasaMzayo jAyate, yathA pUrvam idaM jJAnaM pramA na vA iti tataH prAmANyasandehAt ghaTasandeho jAyate ayaM ghaTo na vA iti| tatra vyabhicAraH, tatraghaTatvatadabhAvakoTyoH svAtantryeNa smaraNaM nAsti kintu prAmANyAvacchedakatayaiveti kRtvA vyabhicArAdapi svatantravizeSaNajJAnaM viziSTajJAne kAraNaM bhavatIti TIkArthaH / ttteti| yathA tattA pUrvaM ghaTe sa iti tattA'vagatA tadanantaraM yathArthapratyakSe pratyabhijJAnarUpe tattA bhAsate tathA parvate vizeSAkAreNa pUrvaM vahniAto nAsti yena vahnimattvagrahe kathaM vhnirbhaaste| ata eveti| yasmin candanakhaNDe pUrvaghrANena saurabhaMjJAtamastitatrasaMskAravazAt surabhi candanamitijJAnaM cakSuSA jAyate, candanakhaNDAntare tvanumAnAt idaM candanakhaNDaM surabhi candanatvAt khnnddaantrvt| tathA ca parvate vahrimattvagraho na sambhavati pUrvaM tatraiva viziSya vyAptergraho nAsti ityaashngkaarthH| tiitimuulm| parvatavRttidhUme'pi vyAptirvizeSAkAreNAvagatA nAsti yathA parvatavRttidhUmo vahrivyApya iti purA viziSya vyAptiH pratyakSeNa gRhItA na, ataH saMskAreNa tadIyena kRtvA vyAptibodhaH pratyakSaH kathaM bhavati?, purA viziSyavyApteragrahAt ityrthH|mdhye zaGkate - nceti|puurvdhuumvhnyoH sahacAro mahAnase gRhIto'bhUt, tataH sahacArajJAnena saMskAro janitaH, [61 B] tena sahakRtaM yat indriyaM cakSuH tena vyabhicArajJAnAbhAve sati yathA mahAnasIyadhUme vyAptyavagamaH pratyakSeNa bhavati tathA parvatIyadhUme'pi vyAptigrahaH saMskArasahakRtacakSuSaiva bhaviSyati yato vyabhicArajJAnAsahakRtaM yat sahacAradarzanaM tadeva vyAptigrAhakamiti kRtvA Page #143 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 125 vyabhicArajJAnAbhAve sati ityuktaM muule| paraM vahnaH pratyakSajJAnaM nabhavati, tena samaM laukiAkAvahniviSayapratyakSasAmagrI nAstIti mImAMsakazaGkArthaH / na ca viziSyeti atra viziSya'padakRtyamAha TIkAkAra: - sAmAnyalakSaNayA pratyAsatyA vahnitvena vahnijJAnaM vartate, paraM viziSya parvatIyavahnitvena vahrijJAnaM nAstIti TIkArthaH / hetviti mUlam / pratyakSeNa vyAptigrahastadA bhavati yadi hetusAdhyayoH sAkSAtkAro bhvti| tathA ca pratyakSeNa vyAptigraho 'na smbhvtiityrthH| na ca parvate vahnisAkSAtkAraH, na ca pakSadharmasya sAdhyasAmAnAdhikaraNyavizeSo vyApti: pakSe sAdhyagrahaM vinA, ityuktam / ucyate / vizeSaNajJAnaM tasya vizeSye sambandhastayorasaMsargAgraho vizeSadarzanaM vizeSaNa-vizeSyendriyasannikarSo gaurayamityAdiyathArthaviziSTapratyakSakAraNam, asti cAtrApi vyAptismaraNaM smRtavyApteH pakSavRttidhUme sattvam ekaivahisAvyAptiH tayorasaMsargAgrahodhUmatvavizeSadarzanaM vyAptiviziSTadhUmendriyasannikarSazca vyAptiviziSTajJAnakAraNam / na ca vahniviziSTajJAnasAmagrI, vddhersnnikrssaat| kazcittudhUmatveparamparAsambandhena vahnivyApyatvaMpUrvagRhItaM tathAcasaMskAropanItaM vahnivyApyatvaM paramparAsambandhena pakSavRttidhUmatvepratyabhijJAyate tadvRttitvena pUrvamanubhavAt, evaM ca dhUmatvavyApyatvaparAmarzAdevAnumitiriti praah| .. na ceti mUlam / pakSadharmasya dhUmasya sAdhyena sahAvyabhicaritasAmAnAdhikaraNyaM hetorvyAptiH, sA ca pakSe sAdhyagrahavyatirekeNa grahItuM na zakyate, sAdhyasya vyAptinirUpakatvAt ityarthaH / syAdita Arabhya etAvatparyantaM mImAMsakapUrvapakSaH / ucyata iti naiyAyikeneti zeSaH / prathamato viziSTajJAnasAmagrI sAmAnyata upapAdayati / vizeSaNeti / vizeSaNajJAnaM kAraNaM tasyeti gotvasya vizeSye sambandhaH samavAyaH, tayorgogotvayorasaMsargagrahAbhAvo'saMsargAgrahaH, pratibandho yathA gotvaM gavi nAsti iti jJAnaM bhramarUpaM tadabhAvo'saMsargAgraho viziSTapratyakSe kAraNam, etat trayaM pratyakSasAmAnye kaarnnm|sNshyottrvishissttprtyksse tuvizeSadarzanamapi kAraNamityabhiprAyeNAha - vizeSadarzanamiti / vizeSaNaM gotvam, vizeSyA gauH, tAbhyAmindriyasannikarSaH, so'pi viziSTapratyakSe idaMghA(vA)cI(ci)tAmatAbhiprAyeNa, vastugatyA vizeSaNajJAnameva kAraNaM viziSya sannikarSeNa tasyAnyathAsiddhatvAditi jJeyam / yathArtheti mUlam / bhrame vizeSaNavizeSyasambandhAbhAvAt / yatra zuktau rajatatvAropastatra zuktau rajatatvasya sambandhAbhAvAt yathArthaviziSTeti padam / asti ceti mUlam / atrApi dhUmavahnisthale'pi vyAptismaraNaM vrtte| vizeSaNaM vyAptiH, vizeSyo dhUmaH, tayoH sambandhamapi vartate, parvatavRttidhUme smRtavyApteH Page #144 -------------------------------------------------------------------------- ________________ 126 tattvacintAmaNiTippanikA sukhabodhikA sttvaat| ekaivetiH|yaapuurvN mahAnasepratyakSeNa gRhItAsAparvatavRttidhUme smryte| tathA cavyAptidhUmayorasaMsargAgraho vartate / atha ca dhUmatvarUpavizeSadarzanaM vartate / atha ca vyAptiviziSTo yo dhUmastena samamindriyasannikarSo'pi vartate / tato vyAptiH pratyakSeNaiva gRhyata ityarthaH / vaDheH punarviziSTasAmagrI nAsti, laukikasannikarSasya tena sahAbhAvAt / tato vahnipratyakSajJAnaM na syAt / dhUmatve yatparamparAsambandhena dhUmaghaTitasambandhena vahnivyApyatvaM gRhItamabhUt tatsaMskAropanIte parvatavRttidhUmatve tasya vahnivyAptivyApyatvasya pratyabhijJAnaM jAyate, tadetat parvatavRttidhUmatvaM vahnivyAptivyApyamiti parAmarzAt pratyabhijJAnarUpAtdhUmatvavyApyatvaparAmarzAt anumitiriti kecit prAJcaH / [62 A] anye tviti TIkA / dhUmatvAvacchedena upanI(ne)yA vyAptiH yathA mahAnase jJAtA sA'tra parvate bhAsate ityupaneyA vyAptiH, tato dhUmatvasya darzanaM viziSTapratyakSe kAraNamityabhiprAyeNa vizeSadarzanamityuktaM mUlakAraNa, paraM saMzayAdyuttarapratyakSAbhiprAyoNeti na vyAcakSate / tathA ca vizeSadarzanaM dhUmatvadarzanam, tadapi kAraNamityarthaH vyAptiviziSTeti TIkA / vyAptiviziSTo dhUmaH / tena samam indriyArthasannikarSaH kAraNam, na tu vyAptyA samam indriyaarthsnnikrssaabhaavaat| kathaM tadviziSTapratyakSamityanyathAvyAcaSTe - vyaaptyaapiiti|vyaapte(pteH) nano(nAnA)padArthaH(rtha)ghaTitatvAt atIndriyatve'pijJAnalakSaNA pratyAsattiH jJAnameva vyApte(pteH) pratyAsattirasti ityarthaH / vahveriti ttiikaa| nanualaukiko jJAnalakSaNasannikarSo bhavatItyata Aha - sNyogeti|shngkte - nnviti| tvayoktaM vyAptyA sahendriyasya jJAnameva pratyAsattirityuktam, tatrAzaGkate laukikasannikarSo vyAptau bhaviSyatItyAdi iti / zaGkate - na ceti| sAmAnAdhikaraNyaM samAnenAdhikaraNena sambandhaH, saca saMyogAdiH yathA cakSuHsaMyukto dhUmaH, tatra saMyogasya samavetatvAt, iti kRtvA vyAptyA samaM saMyuktasamavAyo laukikaH sannikarSo bhaviSyati ityAzaGkArthaH / na hIti / saMyogAdikaM vyAptirna bhavati / AdizabdAt samavAyaH, yathA ayaM gaurgotvAt ityatra samavAyaH, gogotvayoH samavAyasambandhAt / kutaH saMyogAdikaM na vyAptiH ?, ityata Aha - kintviti / sAdhyAdayo ye nAnApadArthAH tadviziSTA kathaM vyAptiH ? yathA vyAptilakSaNe atyantAbhAvasAdhanasAdhyAvacchedakapratiyogi]nAnApadArthAH praviSTAH snti| tatra nAnApadArthA vizeSaNAni santi / viziSTeti / nAnApadArthaviziSTena saMyogena saMyuktasamavAyona smbhvti| ayamarthaH - yadi kevalavahisaMyogo vyAptirbhavati tadA tasyadhUmasamavetatvena cakSuSA saMyuktasamavAyaH sambhavati, paramanekapadArthaviziSTasaMyogo'tIndriyaH tena samaM saMyuktasamavAyo grahItuM na zakyate, iti kRtvA vyAptigrahe jJAnameva pratyAsattiH / na ceti TIkA / sAdhyAdIni vizeSaNAni pratyakSANi na santi iti nAnApadArthaviziSTavyAptiH saMyogAtmikA na sambhavati ityarthaH / vyAptAviti TIkA / laukiko vA sannikarSo'laukiko vA vyAptAvastu, paraM vahnau jJAnameva pratyAsattirastu iti siddhAntaH / madhye zaGkate - na ceti / parvate pUrvaM varjJAnaM nAsti, tataH tadupanItabhAnaM vayupanItabhAnaM tatra kathaM syAt ityAzaGkArthaH / sAmAnyeti / Page #145 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 127 dhUmatvAvacchedena vahrimattvaM jJAtaM sAmAnyalakSaNayA yathA yo dhUmavAn so'gnimAn iti, tadanantaraM parvate vahniH bhAsate / nanu pUrvaM viziSya jJAnaM nAstIti kRtvA kathaM parvate tad bhAsate ityata Aha - viziSyeti TIkA / tathA ca viziSya jJAnamaprayojakam, jJAnamAtraM kaarnnm| anyatheti ttiikaa| yadi vahnimAtraM vyAptipratyakSe prayojakaM tadA parvatIyadhUme'pi vyAptipratyakSaM na syAt ityarthaH / [62 B] AzaGkAkAra eva svAbhiprAyaM vizadayati - vastuta iti TIkA / yadavacchedena yo dharmo vahnimattvadharmo jJAtaH tadavacchedena dhUmavattvAvacchedena vahnimattvajJAnam, vahnimattvopanayasAmagrI iyam, tathA cadhUmatvena jJAto yaH parvatastatra vahnimattvopanayo bhvissytyev|vhniprtykssjnyaanN jJAnarUpapratyAsattyA bhaviSyatItyAzaGkArthaH / jJAneti TIkA / atastvayA jJAnalakSaNayA pratyAsattyA vahnipratyakSamApadyate, tadupanayaH syAt ityApAdanaM yathA kRtaM tadalaukikameva vahripratyakSaM bhaviSyati / na ceti TIkA / tatsAmagrI alaukikasAmagrI sA pramANAntarapravRtteH pratibandhikA na bhavati / tatra yuktimAha - samAna iti / alaukikapratyakSasAmagra yAH samAne viSaye anumityAdisAmA yapekSayA durbalatvAt / anyatheti TIkA / sarvatra kasyacidalaukikapratyAsatteH sattvAt alaukikameva pratyakSaM syAt na tu anumityAdiriti durbalatvAt tasyAH ityarthaH / yasyaivAlaukikapratyakSaM tasyaivAnumitiriti samAnaviSayatvam / vaDheriti / pramANAntarasAmA yA blvttvmevoppaadyti|shbdeti ttiikaa| yadyalaukikapratyakSasAmA yapekSayA pramANAntarasAma yA balavattvaM nAsti tadA zAbdajJAnasthale kavikAvyamUlIbhUtamAnasavat manasaiva saMsargapratyakSaM bhaviSyati, zabdapramANamaprayojakaM syAt ityarthaH / baleti ttiikaa|alaukikprtyksssaamnnypekssyaa pramANAntarasAmA yA anumAnAdipramANasAmA yAH phalabalena balavattvaM siddhamityarthaH / zaGkate - yadyapIti ttiikaa| karAdibhramAt saMzayottarapuruSapratyakSabhramo jAyate yathA puruSa evAyamiti, [sabhramo] na syAt / tatra hetumAha - tasyeti / bhramasyetyarthaH / yathedaM rajatamiti jJAnamidamaMze laukikam rajatAMze'thAlaukikam, laukikasannikarSAbhAvAt alaukikasannikarSaH, rajatasmaraNamitivatprakRte'pipratyakSabhramaH kathaM bhavet ?; alaukikapratyakSasAmagra yaadurbltvaat| tato'laukikasAmA yapi balavatItivAcye dhUmabhramAt vahipratyakSam alaukikapratyAsattyA bhaviSyati, na tu bhramarUpA anumitiH ityAzaGkArthaH / samAdhatte - tathApIti / phalabalAt anumititvam, apratyakSabhramarUpaphalabalAt / tatra adoSasyaiva balavattvam na tu alaukikapratyakSasAmagyAjJAnAdirUpAyAH, tataH ekatrabhramAnumitiH aparatrabhramapuruSapratyakSam tatrApipuruSasya laukikapratyakSatvam / tasmAditi ttiikaa|vhnH pratyakSAnumityorviSayatve tulye laukikapratyakSasAmA yA indriyasannikarSarUpAyA balavattvAt vaDheH jJAnaM pratyakSameva paraM nAnumitiH syAt iti mImAMsakAbhimatam / na laukiketi ttiikaa|laukikN yat vahriviSayaM pratyakSaM tatsAmagrI naasti| tatra hetumAha - vddheriti| laukikapratyakSopAyaM zaGkate - nanviti / yaduktaM tvayA laukikaM pratyakSaM vahniviSayakaM na bhavati tatrocyate - vizeSaNasannikarSasya kAraNatAyAMpramANaM nAsti, kintu [63AJviziSTajJAne vizeSaNajJAnamapekSyate tat tu vartate eva yathA vahnirUpavizeSaNajJAnaM vartate, vizeSyaH parvatastena Page #146 -------------------------------------------------------------------------- ________________ 128 tattvacintAmaNiTippanikA sukhabodhikA sahendriyasannikarSo'pivartate, iti kRtvAlaukikapratyakSasAmagrIvartateeva, iti laukikapratyakSameva vahniviSayakaM bhavatuna tu alaukikapratyakSam, ityaashngkaarthH| tditreti| tatpadena vishessnnsnnikrssH| taditarasakalAnumitisAmagrIsattve parvate yA anumitirjAyate tatkAle vahniviziSTapratyakSasAmagrIsattve anumitisAmagrI balavatIti vaktuM na zakyate, pratyakSasAmA yA api vidyamAnatvAt / na ceti / iSTApattiH / tatra pratyakSameva bhavatu iti na ca vAcyam, vahnimanuminomi ityanuvyavasAyasya baadhktvaat| samAdhAnAntaramupanyasya dUSayati - yattu iti| vizeSyaH viSayavizeSobhavati iti kRtvA tatsannikarSApekSayA vizeSyasannikarSApekSayAlAghavAviSayasannikarSatvenaiva kAraNatA / tathA caviziSTajJAne vizeSaNasannikarSasyApi kAraNatAbhavatu, ubhayaviSayakajJAnatvAt vishissttjnyaansy|tto vaDherasannikarSAt vahniviSayakaMjJAnaM nabhavatiiti ka(ke)cit tanneti dUSayati - evaM hiiti| yadi viziSTapratyakSe viSayasannikarSatvena kAraNatA tadA parvate vahripratyakSaM bhavedeva, hetumAha - prvtruupeti| dUSaNAntaramAha - vizeSaNeti / nanu vizeSyasannikarSasya kAraNatA navAcyaivetyata Aha - vishessnneti|kutraapi vizeSaNasannikarSe sati vizeSyeNa sahayadA sannikarSo nAsti tadApi viziSTapratyakSa syaat| na caivaM tato vizeSyasannikarSo'pi kAraNaM vAcya ityarthaH / na tvevaM vaktavyaM yAvadviSayasannikarSatvena kAraNatA vaacyaa| tathA ca yatra vizeSyeNa saha sannikarSo nAsti tatra yAvadviSayasannikarSAbhAvAt kAraNatAvacchedakAvacchinnatA [nA]stIti kRtvA vizeSyAsannikarSasthale pratyakSaM na bhavatItyarthaH / etaditi / yAvadviSayasannikarSApekSayA vizeSyasannikarSasyaiva lAghavena hetutvaM vAcyamityarthaH / sNsrgsyeti| pUrvamuktaM vizeSyasannikarSasyaiva lAghavAt kAraNatvam / atha vadati yadi yAvadviSayasannikarSatvena kAraNatA tadAbhramasthale vybhicaarH| tathAhi - saMsargasyavizeSaNavizeSyayoH sambandhasyapUrvajJAtasyabhAsamAnatvAt, katham?, yathA idaM rajatam itibhrame rajataM rajatatvaM tatsambandho'pi bhAsate idaM rajatamitipratyayAt, tathA ca saMsargeNa shsnnikrssaabhaavaatvybhicaarH| tatoyAvadviSayasannikarSaNa kaarnntaanvaacyaaitibhaavH| yAvadviSayasannikarSasya viziSTajJAnakAraNatve dUSaNAntaramAha - kinyceti| vizeSaNasannikarSe vizeSa(Sya)sannikarSe ca ekaM kAraNatAvacchedakaM nAsti / kutaH ?, ityata Aha - alaukiketi| vizeSaNasannikarSaH - laukikasannikarSaH kAraNam kvacit alaukiko'pi kAraNam / bhrmeti| yato bhrame rajatatvena saha laukikaH sannikarSo nAsti tatra rajatatvena evaMsannikarSaH (=alaukikaH sannikarSaH) / vizeSyasannikarSoM laukika eva saMyogAdiH cakSuHsahakArI / anyatheti / yadyevaM nocyate tadA daNDasmaraNe sati puruSAsyApi smRtiH varteta / daNDIti cAkSuSabuddhiH kuto na bhavediti [63 B] puruSeNa saha jJAnalakSaNasannikarSasya vidyamAnatvAt / tato laukika eva sannikarSaH viziSTalaukikapratyakSa prati kAraNam iti siddham / asaMsargAgrahadazAyAmiti / yadA daNDapuruSayoH saMsargAgraho nAsti yathA nAyaM daNDI itirUpaH tadA daNDasmaraNaM vartate'tha ca puruSeNa saha sannikarSo vartate daNDo vyavahitaH tatra daNDIti [cAkSuSAbuddhirna bhavatIti sarvajanasiddham iti kRtvA vizeSaNasannikarSasyApi laukikasyaiva kAraNa Page #147 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 129 tvamanvayavyatirekAbhyAmeva hetutvaM viziSTapratyakSaM prati / tathA ca laukikaviziSTapratyakSe laukikavizeSaNasannikarSo'pi(rSaH eva) kAraNamiti vahnaH pratyakSaM na bhavati vahverasannikarSAdityAhuH / bhavatu tAvadevaM tathApi jAtireva liGgaM syAt na tu vyaktiH, tathA ca sarvopasaMhAreNa vyaktau vyAptigrahArthaM sAmAnyalakSaNapratyAsattyupAdAnamaphalaM syAt, dRzyate ca paramparAsambandhajJAnaM vinA jAtivyAptimaviduSo'pi dhUmAt vahnayanumAnam, na hi vyApyatAvacchedakatayAbhAsamAnasyAvazyaM vyApyatAgrahaH, maanaabhaavaat| tasmAt pakSadharme vyAptiviziSTajJAnaM tadanantaraM viziSTavaiziSTayajJAnaM pakSe vA tRtIyaliGgaparAmarzaH / anye tu svasamAnAdhikaraNAtyantAbhAvApratiyogitvaM vyApakatvam, tatsAmAnAdhikaraNyaM ca vyApyatvam, tathA calAghavAt vyApakatAjJAnamanumitihetuH, sAdhyasya pakSadharmavyApakatAjJAnaM ca parAmarzaH, na tu sAdhyavyAptasya pakSadharmatAjJAnaM sAdhyavyApyavatpakSajJAnaM vA gaurvaat| ata eva yo yodhUmavAn so'gnimAn ityudAharaNavAkye sAdhyAyogavyavacchedena dhUmavyApakatA vahnarupadarzyate, anyathA vahnimAnevadhUmavAn iti anyayogavyavacchedenodAharaNazarIraM syAt, doSo'pi vyabhicArAdirna pakSadharmavyApakaM sAdhyamityevodbhAvyaH / tthaapiitimuulm| puurvmuktNdhuumtvvyaapytvpraamrshaadevaanumitirityuktm| tathA cadhUmatvaM vahrivyAptivyApyaM dhUmavAMzcAyamiti jJAnadvayaM tadeva parAmarza iti mataM dUSayitumAha - jaatireveti| parvato vahnimAn dhUmatvAt ityeva hetuH syAt, tathA cavyaktau vyAptigrahArthaM pUrve sAmAnyalakSaNA vyutpAditA sA'pi vyarthA syAt, tathAhi dhUmatvasAmAnyalakSaNayA pUrvaM sakaladhUmajJAnamaprayojakaM syAt / dRzyate ceti / yasya paramparAsambandhajJAnaM nAsti jAtinirUpitavyAptijJAnamapi nAsti tasyApi dhUmAt vahnayanumAnaM bhavatyeva / tathAhi dhUmatvaM dhUme vartate sa dhUmo vahivyApya iti paramparAsambandhajJAnaM vinA vahnayanumAnaM jaayte| tatra vyabhicAraH / jAtinirUpitaM vyAptijJAnaM yathA dhUmatvaM vahvivyApyam itirUpam, etajjJAnaM vinA'pyanumitisambhavAt etat jJAnamanumitikAraNaM na bhavati anvayavyatirekavyabhicArAt / tato dhUmatvAt iti heturna kartavyaH, dhUmAt ityeva vAcyam / naiyAyikaH svamatamupasaMharati - tasmAditi / pakSadharmasya vyAptiviziSTatvajJAnaM dhUmo vahnivyApya iti prathamaM jJAnam / tadanantaraM parvatavRttidhUmeM vahnivyAptiH iti dvitIyam / vyApti(ptiH) vizeSaNaM dhUmasya, tasyA vaiziSTyaM parvate bhAsate iti viziSTavaiziSTayarUpaM ditIyaM parvate eva / tadanantaraM vahnayanumitiH iti mUlaphakkikArthaH / pakSavRttiriti ttiikaa| . mahAnase bhvti| tadanantaraM vahrivyApyadhUmavAn iti viziSTavaiziSTayajJAnaM parvate tRtIyaM parAmarzo vartate, anantarama Page #148 -------------------------------------------------------------------------- ________________ 130 tattvacintAmaNiTippanikA sukhabodhikA numitiriti parAmarzArthaH kAraNaM ttr|athvyaapktaapraamrshsy kAraNatAM vyavasthApayan vAdIpratyavatiSThate / anye tviti mUlam / sveti / svaM sAdhanam, tara(t)samAnAdhikaraNo'tyantAbhAvo ghaTAdInAm, tadapratiyogitvaM vahnau vartate iti vahnitvaM vyApakatvamityarthaH / vahivyA(A)pakaH / taditi / tatpadena vahniH, tatsAmAnAdhikaraNyaM vyApyatvam, tat tu dhUmatvam / tathA ceti mUlam / vyApakatAjJAnamanumitikAraNam, tasya vyApyatAjJAnApekSayA laghutvam / yataH parvatavRttidhUmavyApako vahrirityetAdRzaM jJAnaM kAraNam, na tu vahnivyApyadhUmavAn ityaakaarkm| katham ? vyApyatvalakSaNe vyApakatvalakSaNApekSayA sAmAnAdhikaraNyasyAdhikasya pravezAt / sAdhyasyeti / [64 A] vahnaH pakSadharmo dhUmaH, tadvyApakatAjJAnaM parAmarzo vaacyH| na tviti muulm| sAdhyavyAptasya dhUmasya pakSadharmatAjJAnamanumitikAraNaM na bhavati, gauravAt saamaanaadhikrnnyruupaadhikprveshgaurvaadityrthH|saadhyeti mUlam / sAdhyavyApyavAn yaH pakSastajjJAnaM vA nAnumitikAraNam, gauravAt, ityarthaH / ata eveti mUlam / yato vyApakatAjJAnamanumitikAraNamata ev|saadhyaayogeti|saadhyen sahayo'yogavyavacchedo'sambandhavyavacchedaH tena / yo yo dhUmavAn sa iti| asyArthaH dhUmasamAnAdhikaraNAtyantAbhAvApratiyogivahnimAn ityevaMrUpaH / anyatheti muulm|ydi udAharaNavAkyena vyApakatAnopadarzyate tadAvahrimAnevadhUmavAn itianyayogavyavacchedenodAharaNazarIra syaat| tathA cadhUmavadasmin vaDheryogo nAstItianyayogavyavacchedarUpaM vyaapytvNprdrshyte|n vaitAdRzamudAharaNavAkyam / anena vahrimAneva dhUmavAn iti rUpeNa vyApyatA pradarzyate / yato'yogavyavacchedo vyApakatvamucyate, anyayogavyavacchedastu vyApyatvamiti / etAdRzaM vyApyatvarUpam udAharaNavAkye yo ya ityAdirUpe nAstIti vyApakatAparAmarza eva tatra kAraNam / doSo'pIti mUlam / evaM doSo'pi vyabhicArAdirIdRza evodbhAvyaH yat pakSadharmasya sAdhyaM vyaapkNn|ayNbhaavH - vyApakatAparAmarzapakSe yatra vyabhicArAdirbhavati tatrasa kathamudbhAvyaH ?, yataH parvatavRttihetuvyApakaM na sAdhyam na tu hetuH saadhyvybhicaariityaadiruupH| ___ atha parvatavRttidhUmavyApako vahniriti parAmarzo yadi tadA parvatIyadhUmaM prati vyApakatAyAH pUrvatadhUmasAmAnAdhikaraNyanaiyatyAtparvatavahniH parAmarzaviSayaeveti kimanumeyamiti cet, tarhi parvatIyadhUme niyatasAdhyasAmAnAdhikaraNyasya vyApyatvasyabhAnaMsAdhyasAmAnAdhikaraNyabhAnaniyatamiti vyaapytvbhaane'pitulym|ydicsmRtaavyaaptidhuume'vgmyte tadA vyApakatve'pi samAnam / vastutastu vyApakatvaM tadvanniSThAtyantAbhAvApratiyogitvam, na tu dhUmasAmAnAdhikaraNyam, vyApyatvaM tu sAmAnAdhikaraNyavizeSa iti tavaivAnumitiraphalA syaat| na caivaM parAmarzasya cAkSuSatvaM na syAt vyApakasya vizeSya Page #149 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 131 syendriyAsannirSAditi vaacym| iSTApattiH, asannikRSTadhUmAdAvivamAnasa eva hi sarvatra parAmarzaH, cakSuranvayavyatirekAnuvidhAnaM ca pkssvRttidhuumopnyopkssiinnm| madhye naiyAyikaH zaGkate - atheti / yadi tava mate parvatavRttidhUmavyApako vahririti parAmarzastadA parvatadhUmaM prati varyA vyApakatA sAparvatIyadhUmasAmAnAdhikaraNyaniyatA bhvti| tathA caparvatIyo yo vahniH so'pi parAmarzaviSayo jAta iti kimanumeyam, anumitiH niSphalAsyAt, parvatIyavahniH parAmarzasAdhya eva bhAnAdityAzaGkArthaH / tahIti mUlam / evaM cet tadA parvatIyadhUme niyatasAdhyasAmAnAdhikaraNyarUpaM yat vyApyatvaM tasya bhAnamapi sAdhyasAmAnAdhikaraNyabhAnaniyatamiti kRtvA yeSAM mate vyApyatAparAmarzaH teSAM mate'pi parvatIyavahni() nAma] iti anumitirniSphalAsyAditi tulyam ityarthaH / yadiceti muulm| smRtA mahAnasAdau pUrvaM pratyakSIkRtA parvate smRtA, tadanantaraM sAdhUme'vagamyate smaryate iti, tathA casmRtA vyApakatA vahnau avagantavyA, evaM cAnumitervaiphalyaM nAsti / yataH pUrvaM parvatIyavahverabhAnAt parAmarzakAle vaDheApakatAyAH smaraNameva, tadanantaramanumitiranubhavarUpA, iti kRtvA'numitervaiphalyaM nAstItyarthaH / atha ttiikaamvyaakhyditi| anena yo ya ityanena vAkyena dhUmAdhikaraNe vaqyatyantAbhAvavyavacchedaH kriyate, tena dhUmasamAnAdhikaraNAtyantAbhAvApratiyogitvaM vahvestena vAkyena pratipAdyate / vahnimAn eva dhUmavAn ityanena vanyabhAvavAn na dhUmavAn iti vahnayabhAvavad(da)vRttitvaM dhUme pratipAdyate / idamevAsya vyApyatvam / tathA ca etadbodhasya vyApyatvabodhasya anumitihetutve'nyayogavyavacchedena vahnimAn evadhUmavAn ityudAharaNazarIraM syAt, na tu yo yo dhUmavAn iti rUpam / vyApakatAparAmarzavAdI [64 B] vyApakatAjJAnasyaiva hetutvaM drddhyti| vastuta iti mUlam / tadvanniSTho dhUmavanniSTho yo'tyantAbhAvaH tadapratiyogitvaM vahvervyApakatvam, na tu dhUmasAmAnAdhikaraNyaghaTitaM vyApakatvam sAmAnAdhikaraNyapadapravezena gauravAt, lAghavAt tdvishissttetyaadikmev| bhavatAM mate ca vahnisAmAnAdhikaraNyavizeSya iti tavaiva mate'numitervaiyarthyam vyApyatAparAmarzakAla eva parvatIyavahe nAt ityarthaH / na caivamiti mUlam / yadi parvatavRttidhUmavyApako vahniriti bhavatAM mate parAmarzastadA parAmarzasya cAkSuSatvaM na syAt vahnivizeSyakaparAmarza vizeSyo yo vahnistena saha sannikarSAbhAvAt iti na vaktavyam / uttarayati - iSTApattiriti mUlam / asmAkaM mate parAmarze'cAkSuSatvameva / asannikRSTeti mUlam / yathA tava mate asannikRSTadhUme mAnasaH parAmarzo bhavati tathA mama mate sarvatra mAnasaH parAmarzaH / nanu tarhi mAnasatve parAmarzasya cakSuranvayavyatirekAnuvidhAnaM kathamityata Aha - cakSuriti mUlam / pakSavRttIti mUlam / pakSavRttiyoM dhUmastasyopanayajJAne, anyathA cakSurityarthaH / Page #150 -------------------------------------------------------------------------- ________________ 132 tattvacintAmaNiTippanikA sukhabodhikA atha janakajJAne upasarjanatayA bhAtasya pakSasya parvatAderanumitau prAdhAnyena bhAnaM na syAt / na hi janakajJAne upasarjanatayA avagataM janyajJAne prAdhAnyena bhAsate, tathAdarzanAt / na cAnumitestathAtvamasiddham, parvato'yaM vahnimAn ityanumiterlokasiddhatvAt iti cet|n|purusssy daNDa iti jJAnAnantaraMdaNDI puruSa iti jJAnajanyajJAnadarzanAt, anyathA tavApi kathaM pakSavizeSyakatvaniyamaH, na hi kAraNIbhUtajJAne yadvizeSyatayA bhAsate tatkAryAbhUte'pi tathA, iha bhUtale ghaTo nAsti iti jJAnajanye ghaTAbhAvavadbhUtalam iti jJAne tatra ca vyabhicArAt / tasmAt pakSavRttiliGgaparAmarzasyAyaM svabhAvo yat svAzrayavizeSyikAmanumitiM janayati nAtathAbhUtAm evaM mamApi tulymiti| naiyAyikaH zaGkate - atheti mUlam / yadi parvatavRtti (dhU)mavyApako vahniriti parAmarzaH tadA anumitau parvatAdeH prAdhAnyena bhAnaM na syAt / atra yuktimAha - tatheti mUlam / na ceti mUlam / phalabhUte vahnayanumityAdau prAdhAnyena parvatAderbhAnaM nAstyeva itina cvaacym| prvto'ymitimuulm| tathA ca vastugatyA parvatasya mukhyatayA vizeSyatayaivabhAnaM vrtte| tannasyAdityAzaGkArthaH / samAdhatte purusssyeti|prthmtH puruSasya daNDa iti[daNDajJAnam, tataH] daNDajJAnajanyaM daNDI puruSaH iti] jJAnaM jaayte| tatra janakajJAne daNDajJAne upasarjanatayA bhAtasya puruSasya daNDI puruSa iti jJAne prAdhAnyaM na syAt / janakajJAneti vyApterbhaGga ityarthaH / anyatheti / yadi etadvyAptiraprayojiketi nocyate tadA tavApi naiyAyikasyApi pakSavizeSyakatvaniyamaH [katham ?] yadi parvata(te) vahiriti prathamato jJAnaM bhavati tadanantaraM parvato vahnimAn iti jJAnaM bhavati tadA [prAthamajJAne parvate vahriritirUpe parvatasya prakAratvenabhAnAt upasarjane(rjanatve) parvato vahnimAn ityanumitau kathaM vizeSyatayA bhAnam ? na tu kAraNIbhUtajJAne yat vizeSyatayA bhAsate tat kAryAbhUtajJAne'pi vizeSyatayA bhAsate iti niyama ityata Aha - na hiiti| iha bhUtala iti / iha bhUtale ghaTo nAstIti jJAnajanye ghaTAbhAvavadbhUtalamiti jJAne vyabhicAraH / janakajJAnaM yathA bhUtale ghaTo nAstIti jJAnam, atra ghaTo vizeSyatayA bhAsate, sa ghaTaH ghaTAbhAvavadbhUtalam ityatra vizeSyatayA na bhAsate, iti vyabhicAraH / janakaM tu bhavatyeva / uttaraM viziSTajJAnam, tatra vizeSaNajJAnatvena bhUtale ghaTo nAstIti jJAnasya kAraNatA'sti yata uttaratra ghaTAbhAvajJAnaM vishessnnjnyaanmev| upasaMharati - tasmAditi mUlam / parvatavRttiH yo dhUmastasya yaH parAmarzaH tasyAyaM svabhAvaH yat sAdhanAzrayavizeSyakAmanumitiM janayati yathA parvato vahnimAn iti rUpAm, na tu parvate vahniH ityAdikAm, evaM mamApi mate parvatavizeSyakA evAnumitiH jJA(jA)yate [65 A] yathA parvato vahnimAn itIti tulyamityata [Aha / anye ityArabhyAhuH ityantena vyApakatAparAmarzavAdino vadanti smetyrthH|| Page #151 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam __ arthatanmatadUSaNaM TIkAkAra Aha - atredamiti TIkA / vyApakatAparAmarze dUSaNodbhAvanaM kriyate ityarthaH / janakajJAnasyeti ttiikaa| kAraNIbhUtaM yat jJAnaM tasya yAvadviSayatvena janakatvam, tathA ca kAraNIbhUtajJAne yAvanto viSayAH tAvanmadhye yat janakIbhUtajJAne prAdhAnyena bhAsate tAvanmadhye phalIbhUtabodhe'pi tadevaprAdhAnyena bhAsate iti niyamo vivakSitaH, tathA ca daNDI puruSa iti jJAne phalIbhUte puruSasya daNDa iti jJAnasya daNDamAtraviSayatvenaiva kAraNatvamastiparaM yAvadviSayatvena kAraNatA naasti| daNDI puruSa iti viziSTajJAne phalIbhUte daNDamAtraviSayatvenaiva kAraNatA yato vizeSaNajJAnamAtraM kAraNam na tu vizeSyajJAnam vizeSyasannikarSasyaiva kAraNatvAt iti kRtvA daNDI puruSa iti jJAne vyabhicAro naasti| tathA ca tvayA daNDI puruSa iti jJAne niyamasya vyabhicAro dattaH sa na bhavati / atra etAdRzoktasya niyamasya vivakSitatvAditi bhAvaH iti| kecidanabhimatabIjaM vadanti tanna ityanyena dUSayati / bhUtale iti ttiikaa| yatra prathamato bhUtale ghaTo nAstIti jJAnaM jAtam, tadanantaraM ghaTAbhAvavadbhUtalamiti jJAnaM jAyate, tatra vyabhicAraH / yato janakajJAnaM bhUtale ghaTo nAstIti rUpam, janyaM [ghaTAbhAvAvadbhUtalamiti jJAnam, tatra sarvaM vizeSaNatvena jnkmiti|bhuutle ghaTo nAstIti janakajJAnasya yAvadviSayatvena janakatvaM tAvanmadhye prAdhAnyena ghaTo bhAsate yato ghaTasyaiva vizeSyatvam / phalIbhUtabodho ghaTAbhAvavadbhUtalamiti, tatra prAdhAnyena [ghaTo] na bhAsate, bhUtalameva yato vizeSyatvena bhAsate, ghaTastu aprAdhAnyena bhAsate yato bhUtalasya vizeSaNamabhAvastasya vizeSaNaM ghaTa ityapradhAnaH / etditi| bhUtale ghaTo nAstIti jJAnasya bhUtalaviSayatvenApi janakatA vartate, yato hi sadbhayAm adhikaraNa-pratiyogibhyAm abhAvo nirUpyate na tu ekena satA iti bhUtalasyApi vissytaa| tathA cAtra vyabhicAra: sampannaH iti bhAvaH / madhye zaGkate - na ceti / abhAvAvizeSyakaM yat pratyakSaM tatraivAdhikaraNajJAnasya kAraNatA, nAnyatra / tathA ca bhUtalajJAnaM kAraNaM na bhavati iti yAvadviSayakatvena janakatA nAstIti na vyabhicAra iti na ca vAcyamityarthaH / lAghaveneti / lAghavAdabhAvapratyakSatvAvacchinnaM yat jJAnaM tatraivAdhikaraNajJAnaM kAraNam, na tu abhAvavizeSyakapratyakSatvAvacchedenAdhikaraNajJAnaM kAraNam gauravAt / lAghavAdabhAvapratyakSatvAvacchedeneti bhAvaH / yadapIti / ayogavyavacchedeneti TIkA / yo yo dhUmavAn sa so'gnimAn iti vIpsayA sAdhyAyogavyavacchede(do) dhUmavativaDherayogavyavacchedaH, tena vaDheApakatA drshyte| tasyAeva parAmarzaiti mUle yaduktaM tadapi netyAha - kevlaanvyiniiti| kevalAnvayini sAdhya(dhyA)yogo hetunA saha prasiddha eva nAstIti [65 B] kathaM tadavacchedaH ? dUSayati - tdpiiti| evamapIti vyApakatAjJAnasya kAraNatAyAM doSaH tvayA noktaH syAt / tathA ca mayA vyApakatA kevalAnvayI sAdhAraNI svasamAnAdhikaraNAtyantAbhAvApratiyogitvamAtram, etacca kevalAnvayinyapyasti iti na tad dUSaNamiti bhAvaH / yat tviti| svaMsamAnAdhikaraNAtyantAbhAvApratiyogitvamiti hetusamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyarUpA vyAptiH, evaM gauravam / tadapravezAditi sAmAnAdhikaraNyApravezAditi / sAmAnAdhikaraNyApravezAt vyApakatvaM tu hetusamAnAdhikaraNAtyantAbhAvA Page #152 -------------------------------------------------------------------------- ________________ 134 tattvacintAmaNiTippanikA sukhabodhikA pratiyogitvamAtramiti, na tatra sAmAnAdhikaraNyapravezaiti kRtvA vyApakatAjJAnasya hetutA, tadA sAdhyAsamAnAdhikaraNAtyantAbhAvakatvamityeva vyApyatvamastu vyApterastu iti yAvat / tathA ca vyApakatvaghaTakAH ye padArthAH atyantAbhAvasAmAnAdhikaraNyAdayaH teSAm atrApi vyApyatve pravezena tadapekSayA vyApakatvApekSayA gauravAbhAvAt vyApyatvajJAnameva kAraNamastu ityarthaH / etaavtaapiiti|vyaaptijnyaane kAraNatAyAM niyAmakaM kiJcinnoktam / nanu tatra lAghavameva vinigamakamityata Aha - kiJceti / ukte sAdhyAsamAnAdhikaraNAtyantAbhAvakatvaM vyApyatvamiti vyApyatvApekSayA vyApakatvameva laghu / katham ? vyApakatvaM tu hetusamAnAdhikaraNAtyantAbhAvapratiyogitvasAmAnyAbhAvaH, bhavatAM vyApyatvaM tu sAdhyAsA(sa)mAnAdhikaraNayAvadatyantAbhAvagarbham, anyathA vyabhicAri sAdhAraNyaM syAt / yadi vyApyatvalakSaNe yAvatpadaM na dIyate tadA dhUmavAn vahrirityatrAtivyAptiH syAt / katham ? atrApi sAdhyaM dhUmastena sahAsamAnAdhikaraNo mahAnasIyavahnayatyantAbhAvo bhavati tatkatvaM ca hetau vartate iti tannirAsAya yAvaditi / tathA ca yAvanmadhye vahninA sahAyogolakIyavahninA sahAsamAnAdhikaraNo'tyantAbhAvo bhvti| kintusamAnAdhikaraNa ev| etadapekSayA vyApakatvaM lghu|svsmaanaadhikrnnaatyntaabhaavprtiyogitvsaamaanyaabhaav iti / svaM dhUmAdistatsamAnAdhikaraNAtyantAbhAvo ghaTapaTAdInAM tatpratiyogitvasAmAnyAbhAvo vartate yato ghaTAdInAM vahnirapratiyogI bhavati, tathA cAtra yAvatpadaM na praviSTamiti lAghavam / anye iti pakSadharamizrAH / bhavatAM vyApakatAvAdinAM mate parvatavRttidhUmavyApakatvaM vahnau grAhyam, tacca smRtmupniiyte| tathA ca yathA anyatra prameyAdau dhUmavyAkatA gRhItA na vA ? yadi gRhItA, tadA prameyatvasyApyanumitisAmagrI vartate iti kRtvA prameyatva-vanyoH samUhAlambanatvAt ubhayorevAnumitiH syAt / ato hyatraikA anumitirna syAt / yadi dhUmavyApakatvaM prameyatvAdau na gRhItaM tadA apratItasya vyApakatvasya parvate kathamupanayaH ? yata upnyeti| upaneyaM yasyopaneyaH kriyte| etAdRzaM vyApakatvam, tasyApratItau upanayo na siddhyti| tathA ca vyApakatvajJAnamubhayathApi kAraNaM na bhavati ityarthaH / anyadapi pakSadharoktamasvarasabIjaM darzayati - vastuta: [66 A] iti ttiikaa|vyaapktaajnyaansy kAraNatAyAM lAghavameva naasti| kthmiti| tathAhi hetunA'dhikaraNAtyantAbhAve pratiyogyasamAnAdhikaraNatvaM vizeSaNamavazyaM vAcyam / anyathA'yametatsaMyogItyAdAvavyAptiH syAt tadarthaM pratiyogyasamAnAdhikaraNeti deyam / tadarthazceti / pratiyogyasamAnAdhikaraNatvaM pratiyogino ghaTAdeH yadadhikaraNaM tadadhiAkaraNabhinnatvaM pratiyogisamAnAdhikaraNAbhAvatvaM vA / ubhayathApIti pratiyogyadhikaraNAnadhikaraNatvam pratiyogino ghaTAdeH yadadhikaraNaM bhUtalAdi tadanadhikaraNaM yasyAtyantAbhAvasyetyarthaH / tathA cAkAzAderapi prameyatvavyApakatA syAt / tathAhi ayamAkAzavAn prameyatvAt ityatra prameyatvasamAnAdhikaraNAH pratiyogyadhikaraNabhinnA ye ghaTAbhAvAdayaH tatpratiyogitvAbhAva AkAze vartate iti prameyatvasyApi AkAza(zaM) vyApakaM syAt / vastugatyA''kAzaM vyApakaM vyApyaM ca na bhavatItyAkAzasyAvRttitvAt / yathA AkAze vyApakatvaM nAyAti tathA zaGkate - nanviti / Page #153 -------------------------------------------------------------------------- ________________ 135 parAmarzanirUpaNam prameyatvasamAnAdhikaraNo yo'tyantAbhAva AkAzasyApi tatrapratiyogyasamAnAdhikaraNatvamko'rthaH / prtiyogydhikrnnaadhikrnnbhinntvNvrtteev|prtiyaagiiaakaashaatyntaabhaavsyaakaashH, tasya yadadhikaraNaM tadadhikaraNabhinnatvamAkazasyAtyantAbhAve'styeveti tadapratiyogI AkAzo na bhavatIti kRtvA pUrvoktaM vyApakatvamAkAze naayaatiiti|aakaashsy vyApakatvApattiritidUSaNoddhAra: ityaashngkaarthH| prtiyogydhikrnneti|aakaashaatyntaabhaavsy pratiyogI AkAzaH, tasyAdhikaraNamevAprasiddhamitikRtvA pratiyogyadhikaraNAdhikaraNabhinno'bhAvo ghaTApaTAdereva kathamityata Aha - viziSTeti / pratiyogyadhikaraNAdhikaraNA(Na)bhinno yo'bhAvaH, tathA ca vizeSaNaM pratiyogyadhikaraNAdhikaraNabhinnatvam, tadviziSTo'bhAvo ghaTapaTAbhAvAdiH, tadapratiyogitvamAkAze'styeveti AkAzasyApi vyApakatA syAt / tasmAditi TIkA / AkAzasya vyApakatAvAraNAya sAdhanasamAnAdhikaraNatvaM vizeSaNaM vyApakasamadhye deyam / tathA ca sAdhanasamAnAdhikaraNAtyantAbhAvApratiyogi yat sAdhyaM tat kIdRzam ?, saadhnsmaanaadhikrnnm|aakaashsy sAmAnAdhikaraNyaM nAsti, tadadhikaraNAprasiddhyA AkAze nAtivyAptirityarthaH / evaM cet vyApakatve'pi lAghavaM nAsti, sAdhanasA(sa)mAnAdhikaraNasya vyApakatve'pi pravezAt / vyApakatve'pi vyApyatvApekSayA lAghavaM nAsti iti| asvrsbiijmiti| mizramataM duussyti| tatrAdyamasvarasabIjaM na sambhavati / kuta ityata Aha - vizeSye iti| vizeSye vizeSaNam, tatra ca vizeSaNAntaramiti nyAyena / asyArthaH / vizeSye dhUme parvatavRttitvaM vizeSaNam, tatra ca parvatavRttitvaviziSTo yo dhUmaH sa vahrau vizeSaNaM bhAsate, yathA parvatavRttidhUmavyApako vahniriti / atra evaM prakAreNa parvatavRttiryo dhUmaH [66 B] tadvyApakatvasya vahrAvupapattau jAtAyAm / nAnyatrApIti anyatra prameyatvAdau vahnivyApakatvagrahApekSaiva nAstIti / yato dhUmavyApakatvaM ca vahnau eva purA gRhItuM(tam) iti samUhAlambanarUpAnumitiprasaGga eva nAstItyarthaH / na dvitiiymiti| asvarasabIjamiti zeSaH / yat tvayoktam AkAzasya vyApakatAvAraNArthaM sAdhanasamAnAdhikaraNaM sAdhye vizeSaNaM dattaM tannasambhavatItyata Aha - pratiyogyeti / yathAzrutenaivopapatteH / katham ? yataH pratiyogyadhikaraNAdhikaraNAH saMyogAbhAvAdayaH prasiddhAH, saMyogAbhAvasya pratiyogI saMyogaH, tadadhikaraNAdhikaraNatvameva saMyogAbhAve vartate saMyogAbhAvasyAvyApyavRttitvAt / tathA ca tadbhinnatvamAkAzAtyantAbhAve vartate / tathA ca pratiyogyadhikaraNAdhikaraNo(Na)bhinno'bhAvaH AkAzAtyantAbhAvaH tatpratiyogitvameva vartate / AkAzasyeti / AkAzAvyApakatA]vAraNaM pratiyogitvenaiva siddham kimarthaM sAdhanasamAnAdhikaraNeti vizeSaNaM deyam ? svoktaM dRSTAntena draDhayati - evmiti| svopAdAneti / svazabdena kSityAdikam, tajjanyA yA kRtirasmadAdikRtiH tadajanyatvaM kssityaadaavsti| atra janyakRtipadenAjanyA kRtirinniiyaa|ajnyaa kRtiraprasiddheti cettadvAraNArthaH(rtha)marthasya vivakSA yathAsvopAdAnagocarajanyakRtijanyA ghaTapaTAdayastadbhinnatvaM kSityAdau prasiddham / evaM yathAzruteneti / pratiyogyadhikaraNAdhikaraNAH saMyogAbhAvAdayaH prasiddhAH tadbhinnatvamAkAzAbhAve vartata eveti na vivakSAntaraM kartavyam / kiJceti / anyonyAbhA]vagarbhavyApte Page #154 -------------------------------------------------------------------------- ________________ 136 tattvacintAmaNiTippanikA sukhabodhikA ranumitihetutvena grnthkaarsyaabhimttvaat| tathAcAnyonyAbhAvagarbha yadvyApakatvaMtatrapratiyogyasamAnAdhikaraNapadaM napravizatyeva |teneti laaghvm|atyntaabhaavgrbhvyaapktve'piaakaashe'tivyaaptivaarnnaarthN sAdhikaraNatvamAtraM vizeSaNamastu / hetusamAnAdhikaraNAtyantAbhAvApratiyogisAdhikaraNaM tattvaM vyApakatvamiti paryavasannam / tathA ca pUrvoktamasvarasabIjaM naanuppnnm| svAbhimatamasvarasabIjamupapAdayati - tsmaaditi| yadi parvatavRttidhUmavyApako vahniriti jJAnamanumitihetuH tadA zabdAdinA AdizabdAdanumAnena vyApakatvaM nizcitam / avasarasaGgatyA liGgaparAmarzasya kAraNatAM vyvsthaapyti| __ evaM liGgaparAmarza eva kAraNaM na tu parAmRSyamANaM liGgam / atha parAmarzamAtraM na heturapi tu liGgaparAmarzaH, tathA ca liGgamapi hetuH viziSTakAraNatAgrAhakamAnena bAdhakaM vinA vizeSaNasyApi hetutvagrahAt / na ca liGgaM parAmarzaparicAyakatvenAnyathAsiddham, pariceye vizeSaNAntarAbhAvena liGgameva vizeSakaM tathA cAnanyathAsiddhatvAt tadapi hetuH anyathA paricAyakatayAsaMyogenAnyathAsiddhamindriyamapi kAraNaM nsyaat|api cadhUmavAn vahnimAniti dhUmasamAnakAlavahniviSayA dhUmavizeSaNikAnumitiH jJAyamAnavizeSaNajanyA vizeSaNasamAnakAlatayA vizeSyaviSaye'zAbdaviziSTajJAnatvAt daNDI puruSaiti pratyayavat / ata eva jJAyamAnavizeSaNajanyatvena vizeSaNakAlavRttitayA vizeSyabhAnanaiyatyaM yathA daNDI puruSa iti pratyakSe, tenadhUmasamAnakAlInavahnisiddhiH, anyathAtattadbhUmakAlavRttivanyanumAnaM na syAt samayavizeSamantarbhAvya vyAptyagrahAt / kiJca liGgakaraNatvapakSe parAmarza eva tadvyApAraH parAmarzasya tu navyApArAntaramasti caramakAraNatvAditi na tat krnnm| evmiti| liGgasya tRtIyaM jJAnaM vahivyApyadhUmavAn ityAkArakaM kaarnnm| na tviti| parAmRzyamANaM jJAyamAnaM liGgaM kAraNaM na bhavati / atItAnAgatasthale yatra atItaliGgena anAgataliGgena vA anumitirna bhavati tatra jJAyamAnaliGgaM naastilinggsyaasttvaaditi|linggkrnntaavaadii zaGkate - atheti| parAmarzamAtramanumitiheturna bhavati, tathA cakAraNatvaM kena rUpeNa? - parAmarzatvena vA liGgaparAmarzatvena vA? nAdyaH sAdhyasya parAmarzamAtreNAnumitirna bhavati kintu liGgaparAmarzatvena sAdhanaparAmarzatvena / tathA ca viziSTaparAmarzasya liGgaparAmarzasya kAraNatAgrAhakapramANena bAdhakaM vinA liGgasyApi hetutvaM gRhyte| ayamarthaH - yena yena pramANena parAmarzasya[67 A] viziSTasya kAraNatA gRhyate Page #155 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 137 tenaiva pramANena vizeSaNasyApi kAraNatA gRhyate yato viziSTasya kAraNatAyAM vAcyAyAM vizeSaNasyApi kAraNatA AyAti yathA indriyaviziSTasannikarSasya kAraNatAyAM [vAcyAyAM vizeSaNasyendriyasyApi kAraNatA aayaati| madhye shngkte-nceti| liGgaM parAmarzaparicAyakatvena vyAvartakatvenAnyathAsiddhamitina[Anumitau karaNamityAzaGkArthaH / pariceye iti muulm| parAmarza vizeSANAntaraM vyAvartakaM nAstIti liGgameva vizeSakaM vyaavrtkm| tathA cA[nAnyathAsiddhatvAt liGgamapi anumitau kAraNam / anyatheti mUlam / yadyevaM paricAyakatvenAnyathAsiddhirucyate tadA indriyamapi svasannikarSaparicAyakamastItyanyathAsiddhaM syAdityarthaH / bAdhakaM vineti TIkA / daNDatve vyabhicAravAraNArthaM bAdhakaM vinetyuktam, yathA daNDatvamanyathAsiddhaM ghaTe iti viziSTakAraNatAgrAhakapramANA(Ne)nAnvayavyatirekasahakRtapratyakSeNa viziSTasya daNDasya kAraNatve gRhIte'pi vizeSaNasya daNDatvasya na kAraNatvamiti bAdhakaM vinetyuktam, tatrAnyathAsiddharUpasya bAdhakasya sattvAt / anyathAsiddhizca yena shaivetyaadikaa| atrApIti TIkA / anyathAsiddhatvaM yena sahaivetyAdirevAnyathAsiddhiriti bhAvaH / liGgasya kAraNatvasAdhakayuktyantaramAha - dhUmavAniti / dhUmasamAnakAlIno yo vahnistadviSayikA dhUmavizeSaNikA'numitiH dhUmavAn vahnimAn ityAkArikA anumitiH pkssH| jJAyamAnavizeSaNajanyeti saadhym| jJAyamAnaM yat vizeSaNaM dhUmastajanyA bhavitumarhati / heturyathA vizeSaNeti / vizeSaNaM dhUmastatsamAnakAlatayA vizeSyaviSayaka vizeSyaH parvatastadviSayaka(ka) zAbdaviziSTajJAnatvAt sa daNDI puruSa iti prtykssvt| yathA daNDI puruSa iti pratyakSe vizeSaNaM daNDastatsamAnakAlatayAvizeSyaH puruSastadviSayaM zAbdaviziSTaM jJAnaM bhvti|ath cajJAyAmAnaM yat vizeSaNaM daNDastajanyatvamapyasti / tathA cAnenAnumAnena dhUmasyApyanumitau janakatvaM siddham / vartamAneti TIkA / yathAzrute aMzato bAdhaH / atIto yo dhUmastajanyatA dhUmavizeSaNikAnumitau nAsti dhUmasyAtItatvAt, dhUmarUpavizeSaNajanyatvAbhAvAt aMzato bAdhaH iti anyathA vyAcaSTe - vrtmaaneti|stu atIto dhUma iti na bAdha ityarthaH / yathAzrutedhUmavAn vahnimAn iti anumitiH, jJAyamAnaM yat vizeSaNaM vahrirUpam; na, janyatayA'rthAntaratA syaat| prakRte vahrijanyatvamanumitau nAsti, paraM tadeva setsyatItyanyathA vyAcaSTe - jJAyamAnavizeSaNatAvacchedakajanyA dhUmavAn vahnimAn parvata ityanumitiH pakSaH ityatra vizeSyatAvacchedako dhUmaH / katham ? vizeSyaH parvataH, vizeSaNaM vahniH, vizeSyatAvacchedako dhUmaH, tajjanyatvaM sAdhyam, vahnistu vizeSaNam, atItAdisthale vizeSaNatAvacchedakajanyatvaM nAstIti bAdhavAraNAya jJAyamAnapadam / yato vizeSyatAvacchedena dhUmavattvAvacchedeneti, dhUmo'vacchedaka(ka:) vizeSaNasamAnakAlatayeti / evaM yatra dhUmAsamAnakAlInavahriviSayiNyanumitirjAyate dhUmAt tatra vishessyvissyaashaabdvishissttjnyaantvNvrtte|ttrjnyaaymaanvishessaannaajnytvNnaasti[67 B]dhuumsyaasttvaat| tato vizeSaNasamAnakAlatayeti vizeSaNam / tatra vizeSaNasamAnakAlatayA vizeSyaviSayAzAbdaviziSTajJAnatvaM naasti| azAbdeti Page #156 -------------------------------------------------------------------------- ________________ 138 tattvacintAmaNiTippanikA sukhabodhikA pdm| yatra dhUmavAn vahnimAn iti zAbdajJAnaM vartate tatra vizeSaNasamAnakAlatayA vizeSyaviSayaviziSTajJAnatvaM vrtte| tatra jJAyamAnavizeSaNajanyatvaM nAsti yatastatra viSayasya kAraNatA naasti| tato'zAbdeti pdm| vartamAneti ttiikaa| vartamAnaM yadvizeSyatAvacchedakaM tadviziSTe vartamAnaM yadvizeSaNAntaraM tadvaiziSTyAvagAhi yatzAbdaviziSTajJAnaM tattvAt / yathAzrute yatra dhUmo vartamAno nAsti tatra vizi(ze)SyaviSayAzAbdaviziSTajJAnatvaM vartate / jJAyamAnavizeSaNajanyatvaM nAstIti kRtvA vyabhicAraH syAt, tadvAraNAya vartamAnavizeSyatAvacchedakaviziSTeti pdm| tatra cadhUmasya vartamAnanA(tA)stiiti kRtvA na vybhicaarH| nanu tathApIzvarajJAne vyabhicAra ityato vivakSAntaraM karoti viziSTajJAnapadamiti / tathA ca janyaviziSTajJAnatvAt / smaraNe ceti|sdhuumvaan vahrimAn iti smaraNaM viziSTajJAne vartate paraM vizeSaNajanyaM tannAsti anubhavajanyatvAt tasyeti bhAvaH / nirvikalpakasyeti TIkA / viziSTapadenaiva vAraNAdityarthaH / na rU(u)pamitau vyabhicAra: yatastatra vizeSaNasamAnakAlatayA vizeSyaviSayAzAbdaviziSTajJAnatvaM vartate vizeSa: . NajanyatvaM tatra nAsti yatastatra vizeSaNajJAnajanyatvaM na kintu sAdRzyajJAnajanyatvamityata Aha - upamiteriti spksstvmiti| yadi tatra jJAyamAnavizeSaNajanyatvaM tadA tadanyatvamapi vizeSaNaM deyam / ata eveti| yato dhUmavAn vahrimAn ityanumitirjAyate'to jJAyamAnaM ya vizeSaNaM dhUmAdistajanyatvena vizeSaNakAlavRttitayA vizeSyaM bhaaste| dhUmasamAnAkAla] eva vahnirbhAsate ityarthaH / iti ttiikaa| ato dhUmajanyatvaM siddhmnumiteritibhaavH| anyatheti ttiikaa| yadi dhUmasamAnakAlIne(no) vahnirna siddhayati tadA tattaddhUmasamAnakAlavRttivaDhyanumAnaM na syAt / bhavati ca : vahnayanumAnaM yadAdhUmavAn tadA vahnimAn iti| anyatheti ttiikaa| tathA ceti jJAyamAnaM ya vizeSaNaM dhUmastajanyatvameva dhUmakAlInavahrisiddhau niyaamkm|kutH ? smyvishesseti| yadA sadAntarbhAvena yadivyAptigraho nAsti tadAdhUmakAlavRttivanyanumAnaM na syaat| vartate ca dhUmakAlavRttivahnayanumAnam, tasmAt dhUmakAlIno vahniH siddhayati, tadA dhUmasyApi kAraNatA'numitA vaa'vgtaa| kiJceti mUlam / yeSAM mate liGgaM kAraNam, liGgasya parAmarzo vyApAraH, parAmarzasya tu vyApArAntaraM nAsti caramakAraNatvAt / tat karaNamiti / taditi liGgaM karaNamityarthaH / ubhayoriti liGgaparAmarzayorityarthaH / atrocyte| atItAnAgatadhUmAdijJAne'pyanumitidarzanAnna liGgaM taddhetuH vyaapaarpuurvvrtityorbhaavaat|nc vidyamAnaM liGgAntarameva taddhetuH, tadA tasyAparAmarzAt parAmarzAviSayasya kAraNatAgrAhakAbhAvAt, bhAvini pakSe vyaktyaikyameva vA yatra liGgaM tatra liGgAntarAbhAvAcca / yadi ca vartamAnameva tatra liGgaM tadA vrtmaanvhnynumaanoppttiH| atha bhAvibhUtaM vA dhUmAdi na liGgaM kintu tatprAgabhAvastaddhvaMsazca vartamAna eva tayorapi Page #157 -------------------------------------------------------------------------- ________________ 139 parAmarzanirUpaNam vahnisamAnadezatvaniyamAditi cet|n|atiitbhaavidinvRttityaa nizcitAt vartamAnatayA sandigdhAt dhUmAdanumitau hi na prAgabhAvadhvaMsau line tayoH sandigdhatvAt / nApi dhUmaH, tasyAvartamAnatvAt / kiJca bhUta-bhAvi-vartamAnatvAviSayAt parvate dhUma iti jJAnAt yatrAnumAnaM tatra kA gatiH, sarvatra prAgabhAvAdyanyatamatvaM dhUmAdyatyantAbhAvAbhAvatvaM vA liGgamiti cet, na, vyarthavizeSaNatvena teSAmaliGgatvAt anyatamatvAdyajJAne'pi dhuumjnyaanaadnumitisttvaacc|apicndhuumpraagbhaavaadilinggN, navAtaddhIranumitikAraNam, prAgabhAvAdInAM vyarthatvAt aavshykdhuumjnyaanaadevaanumitismbhvaacc| ___ atIteti / atItAdisthale liGgaM nAsti paramanumitirjAyate, yathA'tItaliGgena yatrAnumitirjAyate yathA rAmo'bhUt dshrthputrtvaat| zaGkate - nnviti| tathA ca vidyamAnaM yatra liGgaM tAdRzI yA'numitistattvAvacchedena liGgaprAgabhAvasya kAraNatA'stu / yatra dhUmo vartate tatrApi dhUmaprAgabhAvo'styeva kasyacit dhUmasya prAgabhAvo vartate eva, anAgatAdisthale sutarAM praagbhaavo'sti| [68A]atItAdisthale tasya praamrshHskaarnnmityaashngkaarthH| atiiteti|atiitlinggkaanumitau klRptA sAmagrI parAmarzarUpA yaiva vartamAnAnAgatasthale'numityutpattau / vishesseti| liGgaprAgabhAvarUpA sAmagrI na kalpanIyA gauravAt / liGgasyAnumitikAraNatve anvayavyatirekAbhyAM vyabhicAramAha - ayogyeti| yatra liGgamatIndriyamasti tena liGgenAnumitirjAyate tatra vyabhicAraH / katham ? tatra liGgasya karaNatvaM bhavati parAmarzarUpavyavahAra(rA)sambhavAt / parAmarzastu pratyakSa evocitaH / shbdaadiiti|vhivyaapydhuumvaan iti zabdena yadA anumitirjAyate tatra liGgasya kAraNatA na sambhavati, tatra liGgasya kAraNatA nAsti tena vinApi tatsambhavAt iti kRtvA nirvyApArasya parAmarzasya kAraNatvam, tadA sarvatrAvazyakatvAt tenaivAnumityutpattau (ttiH) kAraNAntaraM yalliGgaM tasya kalpanAyAM pramANAbhAvaH / ___naceti muulm| atItAnAgatasthalayorvidyamAno dhUmaH sa eva kAraNamastItyAzaGkArthaH / tadeti muulm| anumitiprAkkAle vidyamAnaliGgAntarasya parAmarzabhAvAt vidyamAnaM liGgaM na hetuH| parAmarzeti mUlam / atItAdisthale yaH parAmarzo jAyate tatra liGgasya parAmarzaviSayatA vartate, paraM tasya kAraNatA nAsti, atItatvAdeva parAmarzo liGgena na janyate kintu vyAptyeti bhAvaH / parAmarzeti TIkA / yadA parAmarzo na jAtaH tadA parAmarzarUpadvArAbhAvAt liGgasya kAraNatA na bhavatItyarthaH / bhAvinIti mUlam / yadi vidyamAnaliGgAntaramanumitau kAraNaM tadA yatra bhAvI pakSaH tatrApi vidyamAnaM liGgAntaraM na Page #158 -------------------------------------------------------------------------- ________________ 140 tattvacintAmaNiTippanikA sukhabodhikA sambhavati iti kRtvA'numitirna syAt / athavA yatra ekavyaktikameva liGgaM yathA ayam etadrUpavAn etadvayakteH atrApi liGgAntaraM nAstIti kRtvA'numitirna syAt / bhAvinIti TIkA / nanu tvayoktaM bhAvini pakSe liGgAntaraM na sambhavatIti, tadazuddham bhAvini vRSTyAdau vidyamAnaM liGgaM dravyatvAdi vartate eveti kRtvA tasyaiva liGgatvam, bhAvinI vRSTirviziSTA bhavitumarhati iti viziSTameghonnateriti atra vidyamAnadravyatvAdikameva liGgaM vartate / tathApIti ttiikaa| tasya dravyatvAdeH svarUpeNa liGgatvaM nAsti kintu pakSavRttitayA dravyatvAdeH liGgatvam / pakSasya tadAnIM bhAvipakSasthale'bhAvAt, tatra pakSAbhAvAt pakSavRttitvaM liGgasya na sambhavatItyarthaH / nanviti / vyaktyaikyamevetyAtra] sambhavati / yatra ekavyaktikameva liGgaM tatra vidyamAnaliGgAntarAbhAvAt ityuktaM tadazuddham, etadvyaktiriti sthAne etadvayaktisamaniyatayattadjJAnavizeSatvaM tasyaiva liGgatvaM sambhavatIti yathA yadA yadA sAdhyaM vyaktiH tadA tadA jJAnavizeSya(Sa) iti asyaiva liGgatvasambhavAt, tathA ca liGgAntaraM nAstItyazuddham / madhye. ' zaGkate - na ceti / ayam etadatiriktayAvaddharmAH taddharmavAn etadvyaktitvAt ityatra jJAnavizeSya(Sa)tvAderapi liGgatvaM na sambhavati / sAdhye etatpadena kiJcidrUpAdikaM dharmastadatiriktayAvanto dharmAH sarve etasya dharmAH tadvattvaM sAdhyate tathA cAtra jJAnavizeSatvAdikamapi tatra heturna sambhavati sAdhyamadhye etasyApyantargatatvAt yAvaddharmamadhye tasyApyAgatatvAt ityAzaGkArthaH / iti na ca vaacyaam]| prakArabhedeneti TIkA / kenacid rUpeNa jJAnavizeSasya sAdhyatA, kenacid rUpeNa hetutA / tathA ca dharmatvena sAdhyatA, jJAnavizeSatvena hetutA, iti bhinnaprakArakatvam / ata eveti TIkA / [68 B] idaM toyaM pipAsopazamanasamarthatvAt ityAdau yadeva toyaM tadeva pipAsopazamanasamartham iti toyapipAsopazamanasamarthayorabhedena hetutatsAdhyayorabhede'pi prakArabhedena bhedaH, yathA toyatvena sAdhyatA pipAsopazamanasamarthatAvacchedakarUpavattvena hetutaa| tadvat prkRte'piityrthH| yadi ceti mUlam / bhAvini pakSe ekavyaktike ca hetau vidyamAnaM liGgAntaraM yadi vartate tadA vidyamAnavahveranumAnaM syaat| vastugatyA naasti| ayaM vartamAnavahnimAn ityanumAnaM syAt, tadasambhavam na sambhavatItyarthaH / atheti mUlam / bhAvi bhUtaM ca dhUmAdi liGgaM nocyate kintu dhUmaprAgabhAvo bhAvisthale dhvaMsazca bhUtasthale, yathA'yaM vahnimAn dhUmaprAgabhAvAt dhUmadhvaMsAt vA / tayorapIti mUlam / nanu vahnisAmAnAdhikaraNyAbhAvAt kathaM tayoliGgatvamityata Aha - tayorapIti / yatra deze dhUmaprAgabhAvo dhvaMso vA tatrAvazyaM vahrivartata eveti bhAvaH / atItabhAvidineti mUlam / atItadinavRttitvena dhUmo nizcito'tha vAkyAdinA bhAvidinavRttitvenApi dhUmo nizcito'tha ca vartamAnatvena sandigdho yo dhUmastasmAdanumitau dhUmaprAgabhAvadhvaMsau na liGge yato gatadivase dhUmaH sthito'bhUt zvo bhaviSyati ityatItadinavRttitvenAtha ca bhAvidinavRttitvena nizcayo vartate / vastugatyA ca vartamAne nAsti tadA dhUmaprAgabhAva Page #159 -------------------------------------------------------------------------- ________________ 141 parAmarzanirUpaNam dhUmadhvaMsayorliGgatvaM na sambhavati tayoH sandehAt, dhUmo'pi liGgaM na sambhavati tasyAsattvAt / tathA ca tAdRzasthale ekasyApi liGgatvaM na sambhavatIti na tyorlinggtvm| yattviti / atItadinavRttitvena nizcito yo dhUmastasya vartamAnadine'tItadinavRttitvaM yad vizeSaNaM tadvazena atItadinavRttidhUmadhvaMso nirNetuM zakyate / tathA ca tasyaiva liGgatvaM bhaviSyati / ayaM vahnimAn viziSTadhvaMsAt ityanumAnaM syAt ityarthaH / pariharati - tanneti / viziSTadhvaMsaH zaktivAde granthakRtaiva nirasto'sti / tato yadi vizeSaNadhvaMsena viziSTadhvaMso'GgIkriyate tadA ghaTAdeH kSaNikatA syaat| rUpAdinAzena ghaTasya nAzaH syAt / tato ghaTAdeH kSaNikatvApattiH / tathA ca prakRte'tItadinavRttitvarUpavizeSaNadhvaMsena dhUmadhvaMso na nizcitaH / ato na sa hetuH / zaGkate - nceti| ghaTAdisthale vizeSaNadhvaMsena ghaTAdau kSaNikatA na syAt ghaTAdInAM sttvaat| prakRte dhUmo nAsti iti kRtvA vizeSaNadhvaMsena viziSTadhvaMsaH smbhvti|svishessnne vidhiniSedhau vizeSaNamupakrAmato vizeSye bAdhake sati iti nyAyAt / ghaTAdervizeSyasya vidyamAnatvarUpapratyakSabAdhakasattvAt vizeSaNasyaiva dhvaMsaH na tu ghaTasya dhvaMsa iti na ca vAcyamityanvayaH / evamapIti TIkA / tathApi dhUmadhvaMsasya hetutvaM na syAt vartamAnadinadhUmasaMndehena viziSTadhUmadhvaMsasyAdhi(pi) sandigdhatvAt / nanu viziSTadhvaMsasya nizcaya eva kuto na bhavati ityata Aha - nahIti TIkA / vizeSye vidyamAne'pi vizeSaNadhvaMsaprayukto viziSTadhvaMso nAGgIkriyate pratyabhijJAyA bAdhakatvAt yathA [viziSTa(STaH) puruSo na naSTA(STaH) puruSo na naSTa iti baadhkprtyyaat| nanviti / taddine madhyaSa(?)dine dhUmaprAgabhAvasya sandehe'pi dhUmasya sandeho na bhavati / kutaH ? dhUmasattA AptavAkyAdinA nirNItA iti kRtvA dhUmasya vartamAnatvam atha ca vartamAnatvena nirNayo'pyastIti na vyabhicAraH / pUrvaM yaduktaM [69 A] yatra dhUmaprAgabhAvadhvaMsAdeH sandeho'sti tatrApi dhUmasattaiva nAstIti punArAtra kasya liGgatvamiti [tena yo] vyabhicAro datto'bhUt sa nirasto yatastatra dhUmasyaiva hetutvaM bhvissyti| dhUmasattvenaiva parvatanirNayo vartate iti na vyabhicAri(ra:) iti TIkArthaH / ayamuttaragranthabhASArthaH / kinyceti| yatra parvate pUrvadhUma iti jJAnaM jAtaM - kIdRzaM jJAnam ?, bhUtabhAvivartamAnatvAviSayakameva jAtaM - tatrAnumitirna syAt / katham ? yato'numitiprAkkAle pUrvaM dhUma AsIt tatra vartamAnatvena dhUmanirNayo nAsti kathamanumitiratItatvena dhUmaviSayakameva nirNayAt / tathA ca tAdRzasthale dhUmasattA nirNItA nAsti, kathaM liGgaM kAraNamiti mUlArthaH / vastuta iti ttiikaa| parvate dhUmajJAnaM kIdRzaM vivakSitam ?, vastuto'tItadhUmaviSayatvamiti vyaakhyeym| yathAzrutedhUmasattve'numitau bAdhakaMnAstiityasaGgatiH syaaditibhaavH| mImAMsakaH zakate - sarvatreti muulm|srvtr yatra vahnayanumAnaMtatradhUmaprAgabhAvadhUmadhvaMsAnyAnyatvaM liGgaM bhavatu athvaadhuumaatyntaabhaavaabhaavtvm| tathA ca yatradhUmo'sti tatradhUmAtyantAbhAvo nAsti, yatradhUmaprAga bhAvaH tatra dhUmAtyantAbhAvo nAsti], yatra dhUmadhvaMsastatrApidhUmAtyantAbhAvo naasti| atyantAbhAvasyaitattritaya. virodhitvAt / tathA cAtItasthale bhAvisthale ca etattritayAnyatamatvaM vartata eveti kRtvA liGgaM sarvatra kAraNam Page #160 -------------------------------------------------------------------------- ________________ 142 tattvacintAmaNiTippanikA sukhabodhikA aparam atItabhAvisthale dhUmadhvaMsaprAgabhAvayoH sattvAt ityAzaGkArthaH / vyrtheti| prAgabhAvAdyanyatamatvAt ityatra pratyekaM prAgabhAvAdereva hetutve'nytmpdNvyrthm|evN dhUmAtyantAbhAvAbhAvavattvamityatrApyatyantAbhAvAbhAvapadasyApi vyrthtvm| dUSaNAntaramAha - anyatamatveti muulm| anyatamatvAdikamajJAtvApi kevalaM dhUmAdijJAnenaivAnumitiH bhavati iti na teSAM liGgatvamityarthaH / kiJcetyatrAbhAsadAnAyAha - nnviti| pUrvadhUmaprAgabhAve vidyamAnAyA vyApteH dhUmavizeSaNaM vinA jnyaansmbhvaat|ynisstthaa yannirUpitA vyAptiH yena vizeSaNena vinA grahItuM na zakyate tad vizeSaNaM sArthakam iti nyAyAt / tathA ca dhUmaprAgabhAvaniSThA vyAptiH dhUmavizeSaNaM vinA grahItuM na zakyate iti kRtvA tad vizeSaNaM dhUmavizeSaNaM sArthakam / evaM ca dhUmaprAgabhAvasya gurubhUtasyApi adhikasaGgrAhakatvena vyarthavizeSaNatvaM katham ? yatra dhUmo nAsti tatrApi dhUmaprAgabhAvo'sti iti vyarthavizeSaNatA ca tatra bhavati, yatra gurubhUtaM saGkocakaM vizeSaNaM bhavati yathA nIladhUmAt iti atra nIlapadaM saGkocakaM vizeSaNaM nIlamityukte dhUmamAtraM nAyAti tadvat / dhUmAtyantAbhAvAbhAve'pinavyarthavizeSaNatA, ynisstthetinyaayaat| dhUmAtyantAbhAvAbhAvaniSThAvyAptiryenadhUmavizeSaNena vinA grahItuM na zakyate eveaatyaarthH| kiJca liGganAnumitimAtre hetuH liGgaMvinApidhUlIpaTalAt liGgabhrameNAnumityutpatteH / nApi liGgaM pramAnumitau, parAmarzo'numitimAtre hetuH tadvizeSapramAtvApramAtvAbhyAmevAnumititathAtvAt, yatsAmAnye yatsAmAnyaM prayojakaM tadvizeSe tadvizeSasya prayojakatvAt / atha parAmarzasya pramAtvaM vidyamAnaliGgaviSayatvam, tathA cAyAtaM liGgasya pramAnumitihetutvamiti cet / na / bhAvinA bhUtena vA yadAkadAcit vidyamAnenApi liGgena parAmarzapramAtvasambhavAnnAnumitipUrvasamaye tatpramAtvAnurodhena liGgasya sattvaM kAraNatvaMvA, dhUmakAlInavahnayanumAnaM ca yadA yatra dhUmastadA tatra vahniriti vyaaptijnyaanaadev| athavA dhUmakAla: pakSatAvacchedakaH pakSatAvacchedakadharmasamAnAdhikaraNaM ca pakSadharmatAbalAt sAdhyaM siddhayatIti dhUmakAlInavahnisiddhiH / yattu vyApArAbhAvAnna parAmarzaH kAraNamiti, tattathaiva, kintu vyAptijJAnaM karaNamparAmarzo vyaapaarH|ncpraamrshsysNskaarovyaapaarH, parAmarzasya ca caramakAraNatvena saMskArotpAdanasamaye'numityutpAdanAt / nApi tarkaH, vyAptigrAhakasya viSayaparizodhakasya vA tasya tdjnytvaaditi| // tattvacintAmaNau sampUrNo'yaM praamrshH|| Page #161 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 143 kiJceti mUlam / liGgamanumitisAmAnya prati kAraNaM nocyate, dhUmabhrameNa dhUlIpaTalAt liGgavyatirekeNApi anumitirjAyate iti| na ca tadeva liGgamastu iti vAcyam, tasya praamrshaavissytvaat| naapiiti| liGgaM pramAnumiti prati kAraNam, sA tu bhramAnumitiH, iti noktadoSaH / parAmarzastvanumititvAvacchedena kAraNamityapi na vAcyam, dUSaNamAha - tadvizeSeti / parAmarzavizeSapramAtvenAnumiteH pramAtvam parAmarzavizeSApramAtvenApramAtvamiti / [69B] yatsAmAnye yatsAmAnya prayojakaM tadvizeSetadvizeSasya pryojktvaaditimuulm| tathAnumitisAmAnye parAmarzasAmAnya pryojkmiti|[td]vishesseti|anumitivishesse parAmarzavizeSaH kaarnnm|tthaa cAnumitipramAyAM parAmarzapramA kAraNam, anumitibhramaM prati parAmarzabhramasya kaarnntvm| tathA ca parAmarza eva kAraNam, liGga(Gga) netyarthaH / punarliGgakaraNatAvAdIzaGkate - atheti|prmaapraamrshH pramAnumitiM prati kaarnnmityuktm| tatra parAmarzasya pramAtvaM nAma vidyamAnaliGgaviSayatvam / tathA ca vidyamAnaliGgaviSayakaparAmarzasya kAraNatvamAgatam / tato vizeSaNatvena liGgasyaivalAghavAt kaarnntvmityaashngkaarthH| uttarayati - bhaavineti| vidyamAnaliGgaviSayatvamAtraM naasti| mUlataH bhaavineti| yatra bhAvi liGgaM yatra dhUmo bhAvI vartate tenApi liGgena parAmarzasya pramAtvaM sambhavati, parantu anumitipUrvasamaye parAmarzasya pramAtvAnurodhena liGgasya vidyamAnatvaM karaNatvaM vA na sambhavati, katham ?, atItaliGgenApi parAmarzasya pramAtvasiddheH / nanu tarhi yadi liGgasya vidyamAnatvamapyapekSyate tadA dhUmakAlInavahnayanumAnaM kathaM syAdityata Aha - dhUmakAlIneti / yadA yatra dhUmastadA tatra vahniriti vyAptijJAnAdeva dhUmakAlInavahnayanumAnaM bhvissyti| tathA ca liGgasya vidyamAnatA nApekSyate iti na liGgasya kaarnntvm| dhUmakAlInavahrisiddhau prakArAntaramAha - athveti|dhuumkaalNpksstaavcchedkiikRty pakSatAvacchedakadharmasAmAnAdhikaraNyarUpaM sAdhyaM pakSadharmatAbAlAt siddhayatIti kRtvA dhUmakAlIno vahniH setsyti|dhuumkaaliinH parvato vahnimAn dhUmAt ityatradhUmakAlaH pakSatAvacchedakaH, tena saha vaheryat sAmAnAdhikaraNyaM tad anumiteH phlm| tathA cadhUmakAlIno vahniH siddhayati / yattviti / kecit parAmarzasya kAraNatAM khaNDayati / parAmarzasya saMskAradvArA karaNatvamAha - caramakAraNatveti / anubhava eva pramANamiti bhAvaH / na ca tarko'pi parAmarzasya vyApAraH iti vAcyam / tarko dvividhaH - eko vyAptigrAhakaH anyastu viSayaparizodhakaH / Adyastu yadi nirvahniH syAt tadA nidhUmaH syAt / dvitIyastu dhUmo yadi vahi~ vinA syAt tadA'nutpannaH syAt / tathA ca etanmadhye parAmarzeNa eko'pi janayituM na zakyate / tathA ca siddhaM vyAptijJAnaM kAraNam, parAmarzo vyApAraH, anumitiH phlmiti| _ ythetittiikaa|dhuumkaalN pakSatAvacchedakIkRtya pakSatAvacchedakadharmasAdhyasAmAnAdhikaraNyamanumitiH phalamiti bAdhagranthe vakSyAmaH / kriyayeti TIkA / yasya kriyayA sahAyogaH asambandho nAsti tathA ca yasmin sati avazyaM kriyA bhavati ityarthaH / kArakatvasyeti TIkA / kArakamadhye vyaapaarvttvmaagtm| kriyAyogavyavacchedaH kAraNamityuktaMtat sarvadAkadApi vA? nAdyaH ityata Aha - ckssuraadiiti| cakSurAdeH sarvadA kriyAyogavyavacchedAbhAvAt / Page #162 -------------------------------------------------------------------------- ________________ 144 tattvacintAmaNiTippanikA sukhabodhikA na dvitIya ityAha - krmaadaavpiiti| karmAdAvapi sahakArasamAvAdhAne karaNatvaM syaadityrthH| atra vadanti iti / siddhAntitaM parAmarzadvArA vyAptijJAnasya karaNatvam, tat khaNDayati / yatreti TIkA / vyAptizarIraM praviSTAH ye sahacArAdipadArthAH teSAM yadA vizakalitatvena[70A] smaraNaM jAtaM tatra vizeSye vizeSaNaM tatra cavizeSaNAntaramiti nyAyena viziSTavaiziSTyAvagAhiparAmarzo jAtaH yathAparvatavRttidhUmo vahnivyApyodhUmavAMzcAyamitijJAnAdya(da)numitiH tatra parAmarzadvArA vyAptijJAnasya kAraNatA na smbhvti| kathamiti cet, yataH parAmarzapUrvaM vyAptijJAnasya asattvAt viziSTavaiziSTyAvagAhijJAnAtpUrvavyAptijJAnasya asiddheH / nanu vizakalitavyAptighaTakapadArthasmaraNameva vyAptijJAnaM bhaviSyatIti cet, na, vyApti ma sAdhanasamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyarUpA tatra ca ghaTakapadArthajJAnaM viziSTavyAptijJAnaM na bhavati tathA ca tAdRzasthale parAmarzadvArA vyAptijJAnasya kAraNatvaM na sambhavatItyarthaH ayamatra praghaTTakArthaH / sAdhanasamAnAdhikaraNapratiyogitA'vacchedakAtyantAbhAva(vA)pratiyogItyAdipadArthAnAM vizakalitatayA smaraNena kRtvA viziSTavaiziSTyAvagAhijJAnaM parAmarzarUpam, tena caanumitirjaayte| tatra ca vyAptijJAnasya kAraNatA na sambhavati tadghaTakAnAM vizakalitasmaraNAdeva viziSTavaiziSTayasya jAtatvAt / dUSaNAntaramAha - kinyceti| ytreti|sprvto vahnivyApyadhUmavAn iti parAmarzAdanumitiH jAyate, tatra vyAptijJAnakAraNatA na sambhavati / na ceti / smRtikAraNIbhUto yo'nubhavaH pUrvAnubhavaH sa eva vyAptijJAnaM bhaviSyatIti AzaGkArthaH / tasyeti / anubhavena saMskAro janyate, tena saMskAreNa ca vyAptismaraNamiti vyavahitaM tat / nanu vyAptijJAnasya kutrApi anumitikAraNatA na syAt, parAmarzena vyavadhanAt ityata Aha - vyApAramAtrasyeti / yAvAn vyApAraH tasya karaNavyavadhAyakatvAyogAt, tathA ca tena kA(ka)raNaM na vyavadhIyate, karaNena kriyAyAM janayitavyAyAM vyApAro vyavadhAyako na bhavati, anyathA yAgasyApi svargaM prati janakatA na syAt apUrvavyApArasiddhayarthA svargajanakatvakalpanA bhajyeta apUrveNa vyvdhaanaat| tato na vyApAraH kutrApi vyavadhAyaka iti siddham / anumityantara iti / vyAptijJAnaM karaNaM na bhavati yatrAnumityantare vyabhicArAt, yatra zAbdaparAmarzo jAtastatra vyAptijJAnaM nAsti atastadabhAve'pyanumitiH / AptavAkyAd vahnivyApyadhUmavAn ayam itirUpAt yatrAnumitista(rya)tra ca pratyakSo'pi parAmarzastatrApi vyAptijJAnAbhAve'pyanumitiriti vyabhicAraH / atha vyaaptijnyaansyaanythaasiddhtvmaanyti| vastuta iti|vyaaptijnyaanmnythaasiddhm yatra smRtirUpaparAmarzo jAyate yathA sa parvato vahrivyApyadhUmavAn iti, yatra pUrvAnubhavaH parAmarza pratyupakSINaM(NaH) / anyatra klRptetyAdikA anyathAsiddhirvyAptijJAnasthalAdanyatra vizakalitasthale AptavAkyAdisthale klRptaniyatapUrvavartI parAmarzaH, tenaivAnumitisambhave tatsahabhUtatvaM parAmarzasahabhUtatvaM vyAptijJAnasyAnyathAsiddhAtvAmiti / anyatheti / yadi anyathAsiddhatvaM nocyate tadA smRtijanye pratyabhijJAnAdau AdizabdAt smRtidhvaMsasya pUrvAnubhavasyApi kAraNatA syAt / pUrvAnubhavena smRtirjanyate tathA ca pratyabhijJAnam, tatra pUrvAnubhavo'nyathAsiddhaH so'pi pratyabhijJAne kAraNaM Page #163 -------------------------------------------------------------------------- ________________ 145 parAmarzanirUpaNam syaat| prathamato dhUmo vahnivyApya iti jJAnam, tadanantaraM vahrivyApyadhUmavAn parvata iti viziSTajJAnaM [70B] jAtam, tatra vyAptirvizeSaNam, tadanantaraM vahrivyApyavatparvatavAn ayam iti viziSTavaiziSTyAtmakaM pratyakSarUpaM jAtam, tatra viziSTajJAnajanakaM yad vizeSaNajJAnaM vyAptijJAnaM tasyApi karaNatvaM syAt / na ca evam, bahuvyAkulI syAt / anumitau vyAptijJAnavat pakSatAvacchedakaM parvatatvaM tadapi vizeSaNaM bhavatyeva tasyApikaraNatvaM syaat| madhye zaGkate - naceti ttiikaa| anumitau anyat karaNaM na sambhavatIti vyaaptijnyaanmevaagtmityaashngkaarthH| mana eva sarvatra karaNamastu, vyAptyapekSayA manaso lAghavAt / klRptakalpanayoH madhye klRptaM balavaditi nyAyena manasaH sAdhAraNatvena kAraNatvaM klRptamasti iti kRtvA manasastatrA(tra) sAdhAraNatvena karaNatA klpniiyaa| smRtIti / manasyeva kiM pramANam ? tatrAha - smRtyanumitikaraNatvam, tatsAdhakaM mana eva / atra vadantItyArabhyaitAvatparyantaM pUrvapakSaH / tadapara iti| vyAptijJAnaM karaNaM na kintu mana eveti yaduktaM tadrUSayati - anumitaaviti| yadi anumitau manaH kAraNaM tadA tasyAH anumiteH mAnasapratyakSatA syAt / kiMvat ? autprekSikajJAnavat / yadA kaviH utprekSAM karoti tadA indriyAntaravyApAro nAsti, tadA manasa eva autprekSikaM jJAnaM jAyate, tadvat anumiterapi mAnasapratyakSatA syAt / na ceSTApattiH / tatrAha - karaNAntareti / karaNAntarAsahakRtaM yanmanaH tajjanyatvameva mAnasatve niyAmakam, tatra parAmarza eva karaNAntaraM bhaviSyatIti na ca vAcyam / na ceti tsmaaditi| yatra parAmarzajanakajJAnatvaM tatrAnumitikaraNatA, parAmarzajanakajJAnatvaM tupakSatAvacchedakajJAnAdInAmapyastIti teSAmapikaraNatveneSTApattireveti nAvyAptiH kApi, tathA ca vizakalitasahacArAdipadArthasmRtisthale parAmarzajanakaM jJAnam tadapi bhvtyeveti| tadapi lakSyamevetinAvyAptiH / parAmarzajanakajJAnatvena karaNatve dRSTAntamAha - mnneti| zravaNAdirUpAyApratipattiH jJAnaM tAsAM mananavyApArakazravaNatvena yathA zravaNAdInAM muktiM prati krnntaa| yathA zravaNasya muktiM prati karaNatA mananavyApArakatvena, mananasya tu tattvasAkSAtkAravyApArakatvena, tattvasAkSAtkArasyApi mithyAjJAnadhvaMsavyApArakatvena, tathA caprakRte'piparAmarzajanakajJAnatvena vyAptijJAnAdInAM krnntvm|mdhye shngkte-nceti|ythaavishissttvaishissttyaavgaahi jJAnaM prati vizeSaNavizeSaNajJAnasyAnyathAsiddhatvena na hetutvam, viziSTavaiziSTayajJAnaM daNDI puruSa iti jJAnam, tatra vizeSaNavizeSaNajJAnaM daNDatvajJAnam, tad yathA anyathAsiddhatvena na kAraNaM tathA prakRte'pi vyAptijJAnaM - anumitihetuH parAmarzaH taddhetutayA tatkAraNatayA'nyathAsiddhatvena - [na] kAraNamityAzaGkArthaH / yeneti / yadrUpAvacchinnasyAnyathAsiddhatvaM tadanyarUpAvacchinnasya kAraNatAyAM bAdhakaM nAsti / yathA kulAlapitRtvena ghaTaM prati anyathAsiddhasyApi kulAlatvena nAnyathAsiddhiH tathA prkRte'piaanyti| tadiha prakRte vyAptijJAnasthale vyAptijJAnAdInAmanumitihetuparAmarzahetutvenAnyathAsiddhAvapi uktarUpeNa parAmarzajanakajJAnatvena nAnyathAsiddhirityarthaH / madhye zaGkate - na ceti| kulAlapitRsthale kulAlapituH kAraNatAgrAhako anvayavyatirekau staH prakRte tu na staH ityAzaGkArthaH / taditi / yadyapi tatrAnvayavyatirekau na staH tathApi yA kriyA sA'vazyaM [71 A] karaNajanyA iti Page #164 -------------------------------------------------------------------------- ________________ 146 tattvacintAmaNiTippanikA sukhabodhikA parizeSaparyavasitaM yadanumAnaM tasyAnumAnasya kAraNatAgrAhakasya sattvAt tathA ca yA kriyA sA karaNajanyA iti anumAnena vyAptijJAnAdInAM karaNatvamAgatam / eteneti / yadi parAmarzajanakajJAnatvena kAraNatocyate tadA pakSatAvacchedakajJAnasyApi karaNatA syAditi kenacidaniSTApAdanaM klRptaM taduddharatItyarthaH / pUrvoktaM vyabhicAra nirasyati - na ceti / vyAptijJAnaM parAmarzajanakaM na bhavati smRtirUpaparAmarzAdapyanumitirjAyata iti vyabhicAraH / tjnketi| smRtijanako yo'nubhavaH tadeva tatra vyAptijJAnamiti na vyabhicAra ityrthH|nceti| saMskAreNa vyavahitaH pUrvAnubhavaH kathamanumitiMpratikaraNam? vyApArA(ra)tvena vyavadhAnAt karaNaM tatra(na) sambhavatItyAzaGkArthaH / anumitimiti / vahivyApyadhUmavAniti pUrvAnubhavasyAvyavahitatvamAnayati / anubhavasya yadA'numitiM prati karaNatA tadA smRtirUpaparAmarzo vyApAraH, yadA smRtirUpaparAmarzaM prati karaNatA tadA saMskAro vyApAraH, tathA cAnumitiM prati yadA pUrvAnubhavasya karaNatA tadA saMskAro vyApAro na bhavati iti bhinnavyApArAH / etadevAha - saMskAro'numitiM prati kAraNaM na bhavati ityuppaadyti| na hiiti| ayaM niyamo nAsti yAvAn vyApArasya janakastAvAn putrasyApIti janaka iti|nceti|vyaapaarH parAmarzaH tajjanakatayApUrvAnubhavasya, saanumitivyavadhAyako bhaviSyati iti na / cakSuriti / vyabhicAraM nayati / pUrve cakSuSaH karma jAtam, tataH cakSurviSayasaMyogo jAtaH ghaTacakSuHsaMyogo jAtaH, tadanantaraM ghaTasAkSAtkAraH iti / tatra sAkSAtkAre cakSuHkarmaNaH kAraNatA sAkSAtkAraM prati nAsti, vyApAra saMyogapratikAraNatA'sti; na catena vyavadhAnaM kAraNatApratibandhakam, kAraNatA casaMyogasyAstIti sAnapratibadhyate itipuurvoktvybhicaarH|ath lAghavAdAha - parAmarzajanakatvenaivAstu, kiMparAmarzajanakajJAnatvena ? ityAha - astu veti / tathA ca saMskAro'pi anumitikAraNamAstAm parAmarzajanakatvena rUpeNetyarthaH / tatreti anumitau ityrthH|nceti|sNskaarshcednumitiprti karaNaM tadA'numitirapismRtirUpA syaadityrthH| saMskAreti / tatraiva smRtitvaM yatra saMskAratvena janakatA, prakRte ca parAmarzajanakatvena karaNatAyAM kimapi bAdhakaM nAstItyarthaH / anytheti|ydi saMskAramAtrajanyatvenaivasmRtitvaM tadAyeSAM mate liGgamanumitau karaNaM tanmate saMskAraliGgakAnumitau ayaM jJAnavAn saMskAravattvAt ityatra saMskArajanyatvena smRtitvaM syAt / kiJceti / saMskArasya svadhvaMsaM prati pratiyogitayA kAraNatvena tatrApi smRtitvApattirityapi jnyeym| vastuta iti| yatra samAnaviSayakaH saMskAraH karaNaM tatraiva smRtitvam / yathA ghaTagocara: saMskAraH tadviSayaiva smRtiH, tatraiva saMskArajanyatvena smRtitvam / prakRte ca parAmarzagocaraH saMskAra anumitigocarA smRtiriti bhinnaviSayatvena nAnumiteH smRtitvamiti bhAvaH / ataeveti / yataH samAnaviSayasaMskArajanakatvenaiva smRtitvam ata eva samasamayotpattikatvaM bAdhakam / ko'rthaH ? yadA parAmarzo'nubhavarUpo jAtastataH saMskAro'pi jAyate anumitirapi jAyate iti kRtvA saMskArasyAnumityA samasamayotpattikatvam, tathA ca saMskAro vyApAro nabhavati anumitau [71 B] ekakAlotpannatvAdubhayorityarthaH / anytheti|ydismsmyotpttiktvN bAdhakaMnocyate tadA anumiteH smRtitvApattiriti uktisambhavaH syAdityarthaH / Page #165 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 147 atreti| pAkSesamAdhAnaMsvamatenAha - yathA vizeSaNavizeSaNajJAnaM vaiziSTyajJAne kAraNaM na bhvti|ythaa daNDatvajJAnaM daNDI puruSa iti viziSTajJAnopakSINaM kAraNaM na bhavati tathA prakRte pUrvAnubhavapakSatAvacchedakajJAnavyAptismaraNAdInAM parAmarzopakSINAnAM parAmarza janayitvA anumitau / anyathAsiddhatve'pi hetutvamanvayavyatirekAbhyAM vA anumitikaraNatvaM karaNAntarAnupapattyA vA klpniiym| tdbhaavaaditi| yatra parAmarzo'sti AptavAkyAdinA'sti tatra vyAptismaraNAdivyatirakeNAnumiti(NAnvaya)vyatireko na sta iti kRtvA anvayavyatirekAbhyAM karaNatvaM vyAptijJAnAdInAmasiddham / nAntyaH / yadi karaNAntarAnupapattyA parAmarzajanakatvena teSAM karaNatvaM tadA parAmarzajanakatvenaiva kimarthaM (na] kalpanIyam ? lAghavAt parAmarzapUrvavartitvenaiva karaNatA'stu, parAmarzajanakatve ananyathAsiddhatvaniyamAdipraveze gaurvm|ydipraamrshpuurvvrtitvenessttaapttiH jJAnAdInAM karaNatve iSTApattistadA dUSaNamAhatathA ceti / tena rUpeNAkAzAdInAmapi karaNatA syAt / nanu AkAzAdInAmAnantyAt na taddhetutApattirityata Aha - avcchedketi| yadi kAraNatAvacchedakaM parAmarzapUrvavartitvaM taccellaghu tadA vyaktigauravaM vyaktyAnantyaM na doSAyetyarthaH / doSatva iti / yadi vyaktigauravadoSaH tadA parAmarzapUrvavartitvApekSayA'pi parAmarzaprAgabhAvatvenaiva lAghavAt parAmarzaprAgabhAvo yatra tattvenaiva hetutvam, tathA ca parAmarzaprAgabhAva eva kAraNaM na tvAkAzAdiriti siddham / nanu parAmarzaprAgabhAvaH parAmarzenAnyathAsiddha iti na parAmarzaprAgabhAvaH kAraNamityata Aha - tulyamiti / tadA vyAptismaraNAdInAM parAmarzajanakatvenAnyathAsiddhatvAt karaNatvaM na syAditi tulym| nanu karaNAntarAnupapattyA anyathAsiddhamapi prAgabhAvasya karaNatvaM kalpanIyam, tadA vyAptismaraNAdInAM karaNAntarAnupapattyA kAraNatvamastu iti tulyamityarthaH / yasmin pakSe parAmarzajanakatvena karaNatA tanmate parAmarzajanakIbhUtasaMskArasya yathA karaNatvaM tadvat parAmarzaprAgabhAvasyApi karaNatvaM bhvti| tathA ca karaNAntarAnupapattyaiva parAmarzaprAgAbhAvAsyaiva hetutvamastu na tu parAmarzajanakatvena gauravAt ityarthaH / evaM ceti| pUrvAnubhavasya vyAptyanubhavasya saMskAravyavahitasya karaNatvaM pUrvaM yathAkathaJcidAnItam atha ca vyAptyanubhavasya saMskArasya cedAnIM dvayorapi karaNatvamuktaM tadapi na bhavati ityata Aha - apara iti| yataH parAmarzaprAgabhAvatvena prAgabhAvasya(vaH) karaNam parAmarzo vyApAraH anumitiH phalamiti lAghavAt tu [dvAyaM na bhavati ityarthaH / vastuta iti / atha parAmarzaprAgabhAvasyApi karaNatA dUSyate / parAmarza-prAgabhAvasyAnyathAsiddhatayA anumitikaraNatAyAM pramANaM nAsti iti kRtvA sa na tatra hetuH / yadi karaNAntaraM na sambhavatIti parAmarzaprAgabhAvaH karaNamiti cet tadA mana evAnumitikaraNamAstAm kiM praamrshpraagbhaavenetyaashngktetthaapiiti| prAgabhAvasya vA [72A karaNatvaM manaso vA karaNatvamityatra kiM vinagimakamityAzaGkArthaH / manasa iti / manasaH anumitikaraNatvaM klRptamasti / katham ? jJAnamAtraM prati manasaH karaNatvAt / parAmarzaprAgabhAvastu anumitikaraNatvena klRpto nAstIti na parAmarzaprAgabhAvaH karaNamityarthaH / kiJca prAgabhAvatvamupAdhirmanastvaM jAtiriti kRtvA tasya karaNatve lAghavam / na caivam anumitermanojanyatvena mAnasatvaM syAditi / tatra hetumAha - Page #166 -------------------------------------------------------------------------- ________________ 148 tattvacintAmaNiTippanikA sukhabodhikA karaNAntareti / karaNAntarAsahakRtameva manojanyatvameva mAnasatve prayojakam tacca prakRte'styeveti kRtvA'numitermAnasatvaM syAt ityAzaGkArthaH / atha anumitermaansaadhyksstaabhaavmuppaadyti| karaNAntarAtvAm anumitikaraNAntaratvaM hiprmityntrkrnntvmev|anythaa'tiprsnggH|sukhaadijnyaane mAnasatvaMnasyAtkaraNAntarAsahakRtatvaM manojanyatvaM nAsti tatrApyAtmAdInAM sahakAritvAt, anyathA''tmAdInAmapi karaNAntarasahakRtatvameva manasa ityatiprasaGgaH / tathA ca karaNAntarAsahakRtatvamityasya ko'rthaH ? pramityantare yadasAdhAraNaM karaNaM tadasamavahitaM yanmanaH tatprakArakatvena na tasya parAmarzasya hetutvamiti na vyabhicAroddhAraH / ayaM bhAvaH - vizeSyaH parvataH tatra vizeSaNaM dhUmaH tatra parvatavRttitvaM vizeSaNamiti nyAyena yatraitAdRza eva parAmarzo jAtaH tatra vahivyApyadhUmavAn iti na jAtaH tatra vyAptiprakArAka]pakSadharmatAjJAnasyAnumititve vyabhicAra iti na tasya tattvena hetutvam, tasmAt manaH karaNam parAmarzo vyApAraH anumitiH phalamityevAyAtamityarthaH / viSayeti TIkA / nanu mUle pUrvamuktaM yattu vyApArAbhAvAt na parAmarzaH karaNamiti, tatra tarka eva vyApAro bhaviSyatIti / ata Aha - vyAptigrAhako viSayaparizodhakazca tarkaH parAmarzajanyo na bhvti|vyaapaarstu sa eva bhavati yajjanayitvaiva yaM janayati sa eva tasya vyApAra: snnikrssaadivt| parAmarzastu tarkaMjanayitvaivAnumitiM janayatIti niyamo naasti| tarkasyAnumitikAraNatA nAstIti kRtvA naparAmarzavyApAraH saH itimUle uktm| parAmarzajanyaH tarko nbhvtiiti| anumitAvevopayogAbhAvAt tadabhAvenaiva upayogAbhAvenaiva tarkasya parAmarzavyApAratvAbhAvaH upapAdanIyaH ityAzaGkate - nanviti / madhye zaGkate - na ceti| virodhinI yA zaGkA yathA dhUmaH kvacid vahni vinApi bhaviSyatIti rUpA tannivRttiH tarkasAdhyeti taddvArA anumitiM prati upayogitA [iti] na ca vAcyam / praamrshsyaiveti| vahivyApyadhUmavAn iti parAmarza ca sati virodhinI zaGkava nodeti tasya parAmarzasyaiva] vizeSadarzanatvAt, virodhizaGkAnivRttistu parAmarzenaiva kriyate kiM tarkeNa ? ityAzaGkArthaH / trksyaanumitaavupyogmaanynti| atrAhuriti / parAmarza vidyamAne yA svArasikA zaGkA [sA na bhavati], yA zaGkA anyAhitA [sA] na(tu) bhvti| yathA ghaTasya vizeSadarzane ghaTo'yamiti jJAne tasya svArasikA ghaTaviSayiNI zaGkA nodeti, para anyAhitA bhvti| tathA prakRte'pyanA(nyA)hitA zaGkA bhaviSyati, idameva drddhyti|kthmiti|ydi vizeSadarzane vidyamAne anyAhitAzaGkA nodeti tadAprAmANyasaMzayenArtha:(tha)nizcaye jAte'pi vyavasAyaviSayo ghaTo'yamiti jJAnaM tasya vyavasAyasya viSayo ghaTaH tasya saMzayo jAyate, sa na syAt / yatastatrArtha:(tha)nizcayo vyavasAyena jAto'sti tathApi prAmANyasaMzayena arthaH(rtha)saMzayo bhavatyeva / prakRte'pi dRSTAntArthamAnayati / tadiheti / iha parAmarzasthale parAmarzAnantaraM svArasikA yA zaGkA vahnayabhAvavAn dhUmaH iti zaGkA nivartate eva, paraM bAdhakapramANaM sAdhyAbhAvasAdhakaM yat pramANaM tatsandehanibandhanaH sAdhyAbhAvasandeho bhvissytyev| tathA cAtrakiJcit sAdhyAbhAvasAdhakaM bhaviSyatIti nibandhanA anyAhitA sAdhyAbhAvazaGkA bhaviSyatIti tannirAsArthaM tarkopayoga iti siddhaantrhsym| saMmatimAha - tduktmiti| virodhipramANaM sAdhyAbhAvasAdhakaM Page #167 -------------------------------------------------------------------------- ________________ parAmarzanirUpaNam 149 pramANam, tatzaGkayA'pyanumitivilambo muhUrtamAnaM bhavatIti tadapanodArthaM tarkAdara iti arthaH / etadeva vivecayati - tathA ceti / yathA dhUmena hetunA vahrimatA parvatena bhavitavyam, tathA kutazcit kasmAccidapi pASANavattvAditau(to) vahnayabhAvavatA'pi parvatena bhavitavyam iti zaGkA udetyeva / tathA ca parAmarza vidyamAne tat kiM vahnayabhAvasAdhakamiti jijJAsA'pi bhavati, sA ca jijJAsA tarkeNopanIyate itynvyH| tarkamAha - ydiiti| iti viSaye sAdhye tarkeNa parizuddhe zaGkA nA''skandeta sa(i)ti zaGkAvirahAt anumitiH niSpratyUhA bhavatIti / yatra ceti yatra svabhAvAdeva zaGkA nodeti tAdRzasthale tarkasya nopayogaH iti tarko na vyApAra iti sarvamavadAtam / / iti praamrshprkaashikaa| Page #168 -------------------------------------------------------------------------- ________________ | kevlaanvyynumaanniruupnnm| ... taccAnumAnaM trividhaM kevalAnvayi-kevalavyatireki-anvayavyatirekibhedAt / tatrAsadvipakSaM kevalAnvayi, tathAhi kevalAnvayino'bhidheyatvasya navipakSa: abhidhAne'nabhidhAne ca vipakSatvavyAghAtAt / atha yathA AkAzazabdAcchabdAzrayatvamanabhidheyamapyupatiSThate, tathAbhidhetvavipakSasyAnabhidheyatve'pipadAdupasthiti: syAt, evaM cAbhidheyatvaM kuto'pivyAvRttaM dharmatvAtgotvavaditi cet|n, vyAvRttatvasyAvyAvRttatvevyAvRttatvameva kevalAnvayi, vyAvRttatve yata eva vyAvRttaM vyAvRttatvaM tadeva kevalAnvayIti dharmatvasyAnaikAntikatvAt, evamatyantAbhAvapratiyogitvasyAtyantAbhAvApratiyogitve atyantAbhAvapratiyogitvameva kevalAnvayi, atyantAbhAvapratiyogitve ynisstthaatyntaabhaavprtiyogytyntaabhaavprtiyogitvNtdevkevlaanvyi|ncaatyntaabhaavprtiyogitvN vyAvRttatvaM ca nAneti vAcyam / anugatapratItibalena gotvavat tayoH siddheH / |kevlaanvyynumaanniruupnnm| atha vyAptiviziSTapakSadharmajanyaM jJAnamanumitiH, tatkaraNam anumitiri(anumAnami)ti siddham / tatkatividhamitiprasaGgasaGgatyAha - tcceti| prakRte yathAzrute vakSyamANAnAM jJAnabhedAnAmanumAne'sambhavAt anyathA vyAcaSTe - anumaanvissyiibhuutmityrthH| tathA caparAmarzasya trividhatvaM na sambhavati iti kRtvA anumAnaviSayIbhUtaM linggmityrthH| vkssymaanneti|ayN ghaTaH prameyatvAt atra yadyapi kevalAnvayiliGgatvamasti tathApinAyaM kevalAnvayItisAdhyAbhAvaH (ve) sattvAt ityanyathA vyAkhyAtam - kevalAnvayisAdhakaM liGgaM kevalAnvayIti tAtparyamiti / asdvipkssmiti| asyApi kevalAnvayidharmasAdhakatve taatprym| yathAzrutadUSaNamAha - siddhiiti| vipakSaH siddho vA asiddho vA ? yadi siddhastadA tasyAbhAvo na smbhvti| asiddhaH cet tadA kasyAbhAvaH pratiyogyanirUpaNAt iti kRtvA siddhayasiddhivyAghAtabhiyA yatra kevalAnvayidharmasya sAdhyatA tatraiva kevalAnvayiteti jJeyam / atha kevalAnvayinaH abhidheyasya vipakSaM zaGkate - abhidheytvsyeti|abhidheytvsyyo vipakSaHsaabhidheyo'nabhidheyo vA ? tathA sa vipakSazcet abhidheyastadA vipakSatvaM bAdhitam, tatrApyabhidheyasya vidyamAnatvAt / anabhidheyazcet tadA vipakSaH sarvathA na smbhvti| katham ? alIkatvAt zazazRGgavat / ayamarthaH - yadi tatrAbhidheyatvAbhAvavati Page #169 -------------------------------------------------------------------------- ________________ 151 kevalAnvayyanumAnanirUpaNam zabdazaktiviSayatvaM nAsti tadA kathamanena vipakSapadenAbhidhAnamiti virodhaH / abhidheyatvasyeti TIkA / abhidheyatvaM nAmazabdazaktiviSayatvam, tasya na vipkssH| tatra hetumAha - aakaashtvaaderpi[iti]| [73A]AkAzapadenAzakyamapi AkAzatvAdikaM tadvastupadazakyaM bhavatyeva / tathA ca yadyapi AkAzatvam AkAzapadazakyaM na bhavati tathApi vastvAdipadazakyaM bhavatyeva / tathA vipakSo yastvayA vAcyastatrAntato vastvAdipadazaktiviSayatvaM bhvissyti| tathA ca vipakSatvaM tasya na sambhavati, abhidheyaM tu vastvavetyarthaH / abhidhaaneti| yadi kenacit padena taducyate tadA tasyAbhidheyatvameva katham ?, tasyAnabhidheyatvamanabhidhAna iti / yadi abhidheyatvAbhAvavAn padazaktiviSayo na bhavati tadA savastupadenApyabhidhAtuM na zakyate alIkatvAtzazazRGgavat, avastutvAdanabhidheya ityarthaH / vastupadenApyabhidheyo na syAt iti bhAvaH / pdaashkyte(taa)piiti| yadyapi vipakSe padasya zakti sti tathApi padajanyajJAnaviSayatvamastyeva, padena tu tadviSayakaM jJAnaM janyata eva / tathA ca vastutvaM vipakSamapIdRzAbhAvaviSayatvaM bhvissytiityaabhaasaarthH| athetimuulm|ydypybhidheyvipksso'nbhidheyo bhavati tathApi vipakSapadasya tatra(trA)zakyabhAve'pi padajanyajJAnaviSayatvaM vartata evetyarthaH / abhidheyatvavipakSaM draDhayati - abhidheyatvamiti muulm|ukteti ttiikaa| yadyapi abhidheyo na bhavatipadAzakyatvAt tathApipadajanyajJAnaviSayatvena vipakSatvaM bhaviSyati iti vyAghAtaniraste anumAnato'pi vipakSatvaM sAdhayati ityarthaH / anyatheti ttiikaa| yadi vyAghAtamanirasyaiva vipakSatvamanumAnena sAdhyate tadA anumAnaM bAdhitaM syAdityarthaH / anumAnaM dUSayati - vyAvRttatvasyeti mUlam / vyAvRttatvaM sAdhyaM kRtaM yat tat kuto'pi vyAvRttaM na vA ? atra dvitIye na vyAvRttaM cet tadA tadeva kevalAnvayIti, etadevAha - dharmatvasyeti mUlam / dharmatvaM vyAvRttatve vartate, paraM vyAvRttatvaM nAsti yatastato vyAvRttatvaM vyAvRttamityarthaH / evamiti / abhidheyatvamatyantAbhAvapratiyogidharmatvAt gotvavat / atrApi atyantAbhAvapratiyogitvam atyantAbhAvapratiyogibhavati vAnavA? dvitIye atyantAbhAvapratiyogitvasyaiva kevalAnvayitvamAgatam, tatraiva vyabhicAraH na prathamaH (me)| atyantAmAvapratiyogitvam atyantAbhAvapratiyogi cet tadA yadRtti atyantAbhAvapratiyogyatyantAbhAvapratiyogitvaMtatradharmatvamasti, atyantAbhAvapratiyogitvaMtAvadbhinnamiti kRtvA navyabhicAraH / anumAnaM tu IdRzam - vyAvRttatvaM kuto'pi vyAvRttam dharmatvAt ityatra kuto'pi vyAvRttatvarUpaM yat tasyAbhAvaH kutrApi nAsti iti kRtvA tatra sAdhyamapi vartate iti na vyabhicAraH ityAzaGkArthaH / anugteti| yathA ayaM gauriti pratItibalenAnugatagotvaM siddhayati tathA prakRte'pi vyAvRttaM vyAvRttamityanugatapratItibalena vyAvRttatvamapyekameveti vyabhicAravave(? vyabhicAravAraNAye)tyarthaH / yaddharmeti TIkA / kevalAnvayi sAdhyaM dharmo yasya taM dharma nirUpayati / matAntaramupanyasyati - yattviti TIkA / uktapramANeti / atyantAbhAvapratiyogitvasyetyAdinA atyantAbhAvApratiyogitvaM kevalAnvayidharmalakSaNaM tvaabhimtm| tathA cAvyAptiH saMyogAtyantAbhAve bhavati, saMyogAtyantAbhAvaH kevalAnvayI bhavati sarvatra saMyogAtyantAbhAvasya vidyamAnatvAt / saMyogAtyantA Page #170 -------------------------------------------------------------------------- ________________ 152 tattvacintAmaNiTippanikA sukhabodhikA bhAvasyAbhAvaH saMyogaH, tatpratiyogitvameva saMyogAtyantAbhAve'sti iti AzaGkate - yadIdamiti ttiikaa| yadA atyantAbhAvApratiyogitvaM kevalAnvayitvamidaM lakSaNaM kriyate tadA vakSyamANo yaH saMyogAtyantAbhAvaH sa kevalAnvayI [73 B] na syAt / tathA cAnenaiva krameNAvatAraNIyo'yaM granthaH / nanu lakSye kaH ityAkAGkSAyAM na tatretyAdiko grantho'vatAraNIyaH / tatra yuktimAha - lkssnneti| lakSaNasya cet praznaH kRto nAsti tadA vRttimadatyantetyAdilakSaNapraNayanaM viruddham / yadi lakSyasyaiva saGgrAhyapraznastadA lakSaNapraNayanamagre nirarthakaM syAditi kecid vdnti| tnneti| dUSayati - naapyaashryeti| yadyanena prakAreNa granthasyAvatArastadA'yaM grantho'saGgataH syAt / nahi avyApyavRttisaMyogAtyantAbhAvavat AzrayanAzajanyaguNanAzAtyantAbhAvo'pi kevalAnvayitvena snggraahyoti('sti)| asnggttvmevoppdaayti|avyaapyvRttitvaatyntaabhaavH saMyogAtyantAbhAvo yathA kevalAnvayitvena saGgRhIto'sti ya(ta)thA AzrayanAzajanyaguNAdinAzAtyantAbhAvaH kevalAnvayitvena saGgrAho nAsti / tasya lakSyatvAbhAvAnnAvyaptiriti kathaM sAzaGkate(yate) iti kRtvA nApyAzrayetyAdiH asaGgataH syAt / madhye zaGkate na ceti| uktalakSaNe'tyantAbhAvApratiyogitve saMyogAtyantAbhAve'vyAptireva draSTavyA, param AzrayAnAzAjanyaguNAdinAzAtyantAbhAve ti(tu) (na) bhavati ityabhiprAyeNa nApIti] tasya granthasyAvatAraH ityAzaGkArthaH / lakSaNaM duussyituriti|yenaatyntaabhaavaaprtiyogitvN lakSaNaM dUSyate tasyAbhiprAyohi saMyogAtyantAbhAve'vyAptireva na tu AzrayanAzajanyaguNAdinAzAtyantAbhAve'tivyAptiriti granthasya tAtparyam / ukte iti madukte / naiva [iti]| yaddharmasAdhyakaM liGgaM taddharma nirUpayatItyarthaH ityukte naivetyarthaH / nanu yadi dharma eva nirUpayituM pratijJAtastadA vRttimadityAdisiddhAnte lakSaNakaraNaM viruddhamApadyate itizaGkate - naveti ttiikaa|vRttimdityaadi kevalAnvayilakSaNam, na tuatyntaabhaavaaprtiyogitvmaatrm|kutH ? saMyogAtyantAbhAve'vyAptiH syaat| tathA ca vRttimadityAdilakSaNakaraNe saMyogAtyantAbhAvaH AkAzAtyantAbhAvaH kevalAnvayyeva, sarvatra vRttimadatyantAbhAvApratiyogitvamastIti noktadoSo bhavet saMyogAtyantAbhAve'vyAptilakSaNo doSo na syAdityabhiprAyeNa tatpraNayanAt vRttimadityAdipraNayanAt / nanu yadi avyAptivAraNArthaM vRttimadityAdilakSaNaM kriyate tadA tenApi saMyogAtyantAbhAve nAvyAptiparihAraH / saMyogAtyantAbhAve vRttimadatyantAbhAvApratiyogitvaM katham ?, yataH vRttimAn saMyogAtyantAbhAvaH tatpratiyogitvAt sNyogaatyntaabhaavsy| tathA caavyaaptistdvsthaiveti| ytheti| vRttimadityAdisiddhAntalakSaNe na yathA avyApyavRttyatyantAbhAvasaGgrahastathA agre lakSaNaM vakSyata ityrthH| tatranatAvadavyApyavRttyatyantAbhAvaH kevalAnvayI, tasya pratiyogyavacchinne'pyatyantAbhAvAt atyantAbhAvApratiyoginazca kevalAnvayitvAt / nApyAzrayanAzajanyaguNanAzAtyantAbhAvaH tasya nAzasya sarvatrAtyantAbhAvAditi vAcyam / yatra hi pratiyogi Page #171 -------------------------------------------------------------------------- ________________ kevalAnvayyanumAnanirUpaNam 153 prAgabhAvo vartate tatra na tadatyantAbhAvo vartate, tathA ca nAzasya prAgabhAvo yatra nAzapratiyogisamAnadeze vartate tatra kathaM nAzAtyantAbhAvo vartatAm / tarhi nAzasya tatra vRttiH syAditi cet / na / pUrvaM tatra nAzaprAgabhAvasyaiva sattvAduttarakAle AzrayasyaivAbhAvAt / nApyAkAzAtyantAbhAvaH kevalAnvayI, tasyApipratiyogirUpAtyantAbhAvapratiyogitvAt abhaavaatyntaabhaavsybhaavtvaat|ath abhAvAtyantAbhAvona pratiyogirUpastathA sati anyonyAbhAvAtyantAbhAvaH pratiyogirUpa iti pratiyogisamAnadezo'nyonyAbhAvo na syAditi cet|n|atyntaabhaavaatyntaabhaavH pratiyogyeva anyonyAbhAvAtyantAbhAvastu pratiyogivRttirasAdhAraNodharma iti| ucyte|vRttimdtyntaabhaavaaprtiyogitvN kevalAnvayitvam, AkAzAtyantAbhAvo yadyapi pratiyogirUpAtyantAbhAvapratiyogI tathApisa na vRttimAn iti AkAzAtyantAbhAva eva kevalAnvayI, tathA prameyatvAbhidheyatvAdi kevalAnvayi vRttimto'tyntaabhaavsyaaprtiyogitvaat| na tAvaditi mUlam / avyApyavRttyatyantAbhAvaH kevalAnvayI na sambhavati / avyApyavRttiryo'tyantAbhAvaH sakevalAnvayI na smbhvti| tatra hetumAha - pratiyogIti muulm| yatra vRkSAdau saMyogAtyantAbhAvastatra saMyogo'pi vartate tatsaMyogapratiyogitvaM saMyogAtyantAbhAve'pi vartate / tathA saMyogAtyantAbhAvasya atyantAbhAvaH tatpratiyogitvameva sNyogaatyntaabhaavsy| tvayAatyantAbhAvApratiyogitvaM kevalAnvayilakSaNaMkRtam, tadavyAptamityarthaH / naapiitimuulm|aashryo ghaTo gunnaadii[naam]| tasya ghaTasya yo nAzaH tajjanyo yorUpAdinAzaH tasya yo'tyantAbhAvaH sa sarvatra vartate iti kRtvA so'pi kevalanvayI [74 A] bhavatu, vastugatyA sa kevalAnvayI na bhvti| tasya sarvatra vidyamAnatvAt kevalAnvayitvaM prAptam, tat khnnddyte| yatra hIti muulm| bhavatA yaduktaM nAzAtyantAbhAvaH sarvatra vartate taducyate - katham ? pratIyogI guNanAzaH guNAdinAzAtyantAbhAvasya, tatsamavAyi(yI) ko'rthaH ? guNanAzasamavAyI Azrayo ghaTaH, taddeze guNanAzAtyantAbhAvo nAsti / yadA guNanAzaprAgabhAvo vartate tadA guNanAzAtyantAbhAvo naasti|tthaa cAtyantAbhAvasyapratiyoginevaprAgabhAvenApisaha virodhAttatra nAzAtyantAbhAvaH kathaM bhaviSyatIti kRtvA na tasya sArvatrikatvena kevalAnvayitvApAdanam / nanu ghaTe guNanAzAtyantAbhAvo yadi nAsti tadA nAzasya tatra ghaTe vRttiH syAdityAzaGkate - tahIti / tatra ghaTe guNanAzo vartate atyantAbhAvAbhAvAt ityAzaGkArthaH / samAdhatte - pUrvamiti muulm| tvayA guNanAzasya vRttiH kadApAdyate-guNanAzaprAgabhAvakAle vA guNanAzaprAgabhAvottarakAle ? tatrAdye dUSaNamAha - tatreti mUlam / tatra ghaTe guNanAzaprAgabhAvasyaiva vidyamAnatvAt Page #172 -------------------------------------------------------------------------- ________________ 154 tattvacintAmaNiTippanikA sukhabodhikA na guNanAzaH / dvitIye Aha - uttrkaalmiti| guNanAzaprAgabhAvottarakAlaM guNanAzaprAgabhAvo yadA nAsti tadA Azrayasya ghaTasyaiva nAzAt guNanAzaH kutra sthAsyatIti, tasmAnnAzavRttirghaTe na sambhavatIti / tathA ca pratiyogiprAgabhAvadeze guNanAzAtyantAbhAvAbhAvAna guNanAzAtyantAbhAve kevalAnvayitvApAdanam / nApIti / yadi atyantAbhAvApratiyogitvaM kevalAnvayitvaM tadA AkAzAtyantAbhAve'vyAptiH, yataH sa kevalAnvayI bhavati tatrAtyantAbhAvApratiyogitvaM nAsti / katham ? AkAzAtyantAbhAvAbhAvaH AkAzaM (zaH) tatpratiyogitvamevAkAzAtyantAbhAvasyeti kRtvA'tyantAbhAvApratiyogitvaM nAstItyativyA(tyavyA)ptiriti arthaH / etadevAhaabhAveti mUlam / sukaramAzaGkate - abhAveti / abhAvasya yo'tyantAbhAvaH sa pratiyogirUpo na sambhavati / yadyabhAvAtyantAbhAvasya pratiyogirUpatA tadA'nyonyAbhAvAtyantAbhAvo'pi pratiyogirUpaH syaat| tathA ca kapAle ghaTaghaTAnyonyAbhAvayovRttirna syAt, pratiyogitadabhAvayorvirodhAt / kapAle ghaTo'pi vartate ghaTAnyonyAbhAvo'pi vartate ityAzaGkArthaH / atyantAbhAveti / mayA abhAvAtyantAbhAvaH pratiyogirUpa iti nocyate kintu atyantAbhAvAtyantAbhAvaH sa eva pratiyogI ucyate / anyonyAbhAvAtyantAbhAvaH pratiyogI na bhavati kintu pratiyogitAvacchedako dharmaH / tathA ca na kiJciddUSaNam, ghaTAnyonyAbhAvAtyantAbhAvo ghaTatvam ghaTAtyantAbhAvAtyantAbhAvaH ghaTaH iti siddhamiti mUlArthaH / pratiyogyevetIti TIkA / nanvatyantAbhAvAtyantAbhAva(vaH) pratiyogyeveti asaGgatam / kutaH ? pratiyogiprAgabhAvAdirapi atyantAbhAvAtyantAbhAvo bhavati, yato'tyantAbhAvAtyantAbhAvasya tritayarUpatvaM pratiyogitatprAgabhAvataddhvaMsarUpatvam tathA cAtyantAbhAvAtyantAbhAvaH pratiyogyevetyavadhAraNamasaGgatamityAzaGkArthaH / tasyApIti TIkA / ghaTAAtyantAbhAvA]tyantAbhAvasya tritayaM pratiyogighaTaH ghaTadhvaMso ghaTaprAgabhAvazceti trayANAmapi ghaTAtyantAbhAvAtyantAbhAvatvAt / pratiyogIti ttiikaa| pratiyogitAvacchedakaH ghaTatvAdiH, sevaanyonyaabhaavaatyntaabhaavH| tathAca[74B]ghaTatva-ghaTAnyonyAbhAvayoreveti virodhaH yatra ghaTatvaM tatra ghaTAnyonyAbhAvo na bhavati, paraM ghaTa-ghaTAnyonyAbhAvayoH na virodhaH kapAle ghaTo'pi vartate ghttaanyonyaabhaavo'pysti| atha kevalAnvayidharmasya lakSaNamAha - vRttimaditi mUlam / vRttimAn iti ttiikaa| vRttimAn yo'tyantAbhAvaH ghaTAtyantAbhAvaH tadapratiyogitvamAkAzAtyantAbhAve'stIti nAvyAptiH / zaGkate - nnviti| tathApyAkAzAtyantAbhAve'vyAptiH / vRttimadatyantAbhAvApratiyogitvaM naasti| idAnImidamAkAzamiti pratyayabalAtvRttimAnyo'tyantAbhAvaH AkAzAtyantAbhAvasyAkAzAdauvA vivkssitH| tathA caidAnImAkAzamiti pratyayabalAt kAlikasambandhenAkAzasya vRttitvaM na tu saMyogena samavAyena vaa| tathA ca saMyogena samavAyena vA vRttimAn yo'tyantAbhAvaH ghaTapaTarUpo'tyantAbhAvaH tadapratiyogitvamevAkAzAtyantAbhAvasyAto nAvyAptiriti AzaGkArthaH / iti na ca vAcyamityanvayaH / ghaTAderiti TIkA / saMyogena samavAyena vRttimAn yo'tyantAbhAvaH paTastadrUpAdiratyantAbhAvaH tadapratiyogitvameva ghaTasyeti kRtvA ghaTo'pi kevalAnvayI syAt lakSaNasya sattvAt Page #173 -------------------------------------------------------------------------- ________________ 155 kevalAnvayyanumAnanirUpaNam ityarthaH |duussnnaantrmpyaah - avyaapyeti|sNyogaatyntaabhaave'vyaaptishcsyaat|smvaayen vRttimAnyo'tyantAbhAvaH saMyogaH tadapratiyogitvaM saMyogAtyantAbhAve nAsti / iti mahAzaGkArthaH / svavRttIti TIkA / vRttimAnityatra svazabdena kevalAnvayitvena yadabhimataM tasya yA vRttiH tadvirodhinI yA vRttiH tadvAn yo'tyantAbhAvaH tadapratiyogitvaM kevalAnvayina(tva)mityarthaH / yathA''kAzAtyantAbhAvaH svazabdenocyate, tasya vRttiH tadvirodhinI yA vRttiH sA AkAzasya vRttirna sambhavati / yataH AkAzAtyantAbhAvo'pi kAle vartate AkAzo'pi vartate iti kRtvA AkAzAtyantAbhAvasya virodhI AkAzo na bhavatIti kRtvA lakSaNagamanaH (na)prakAra ucyte| svavRttivirodhivRttimAn yo yo ghaTastadvRttivirodhinI yA vRttighaTAtyantAbhAvasya vRttistadvAn abhAvaH ghaTAtyantAbhAvo bhavati, tadapratiyogitvamAkAzAtyantAbhAve'pi vartate, iti tatra lakSaNasambhavAt nAvyAptiriti spaSTo bhAvaH / svavRttivirodhitvaM ceti / svasamAnAdhikaraNadhIvirodhitvaM svazabdena ghaTaH tatsamAnAdhikaraNadhIvirodhitvaM ghaTAtyantAbhAve vartate / yatraM ghaTa: tatra ghaTAtyantAbhAvo nAsti, atyantAbhAvapratiyogitvAt ghaTasya, iti na pUrvoktakevalAnvayitvApAdanaM ghaTe iti bhAvaH / tathA ca svasamAnAdhikaraNadhIvirodhI vRttimAn yo'bhAvaH ghaTAtyantAbhAvaH tad(da)pratiyogitvaM ghaTe naasti| nanu sNyogaatyntaabhaave'vyaaptiH| katham ? vRttimAn yo'bhAvaH saMyogAtyantAbhAvAtyantAbhAvastasya saMyogAtyantAbhAvasya pratiyogitvAt / ato'tyantAbhAvApratiyogitvaM nAstIti avyAptiH ityata Aha - saMyogAdIti / vivakSitArthastatra nAsti / tathAhi svazabdena saMyogAtyantAbhAvastadvRttivirodhivRttimAn saMyogarUpo na bhavati / yata ekatra saMyogatadatyanyAbhAvayoH pratItiH / tathA ca svavRttivirodhivRttimAn [75 A] abhAvo ghaTAbhAvastadapratiyogitvaM saMyogAtyantAbhAve vartate eveti nAvyAptiH / zaGkate - nanviti / evamiti / yadi vRttipadena svavRttivirodhivRttimattvaM vivakSitaM tadA saMyogo'pi kevalAnvayI syAt / katham ? svazabdena saMyogastasya yA vRttivRkSAdau / zaGkate - na cedamiti / nanu prameyatvaM kevalAnvayi na syAt / katham ? prameyavRttevirodhinI yA vRttiH sA vRttiraprasiddhA / prameyatva[vRttivirodhivRtti]madatyantAbhAvaH prasiddho bhavati, tadevaM prameyatvaM(tva)vRttivirodhinI vRttiH prasiddhA syAt, tathA cAvyAptiriti na ca vaacym|svvRttivirodhivRttimdtyntaabhaavprtiyogino ye ghaTAdayastadbhinnatvaM vivakSitaM svazabdena / ghaTastadvRttivirodhivRttimAn atyantAbhAvo ghaTAtyantAbhAvastatpratiyogino ghaTAdayastadbhinnatvaM prameyatvasyAstyeveti na tatrAvyAptiH / aakaashaatyntaabhaave'vyaapti| zaGkate - nnviti| bhUtalAdau AkAza eva vartate iti kathaM tatra tadatyantAbhAvo'taH kathaM tadatyantAbhAvaH kevalAnvayItyAzaGkArthaH / madhye zaGkate - naceti / bhUtalAdau AkAzaM na vartate param AkAzasaMyogo vartate aGgulIdvayasaMyogavat ityAzaGkArthaH / evamiti / yadi saMyogasya dravyavRttitAniyAmakaM nocyate tadA ghaTAderapi bhUtalAdau vRttivyaM na syAt kintu ghaTasaMyoga eva tatra vartate na ghaTa ityapi vaktavyaM syAt / nApIti / samavetatvenAkAzAtyantAbhAvaH kevalAnvayI / Page #174 -------------------------------------------------------------------------- ________________ 156 tattvacintAmaNiTippanikA sukhabodhikA samavAyasambandhenAkAzasya sarvatrAtyantAbhAvasya sattvAt ata AkAzAtyantAbhAvaH kevlaanvyii| taM dUSayati - vyadhikaraNetve(Ne tvi)ti / samavetatvena yadi AkAzAtyantAbhAvaH kevalAnvayI tadA vyadhikaraNadharmAvacchinnapratiyogikAbhAvo'GgIkaraNIyaH yasmAt samavetatvaM vyadhikaraNo dharmaH AkAze nAstIti mahAzaGkArthaH / dUSayati - idAnImiti / bhUtale idAnImAkAza: ityAdhArAdheyatAviSayiNI pratItireva nAstIti yenAkAzasya saMyogena bhUtalAdau vRttiH syAt / tathA ceti / tadavacchinnAbhAvaH saMyogitvAvacchinnAbhAvaH / . tathA ca saMyogitvenAkAzAtyantAbhAvaH kevlaanvyii| tathA cAkAzasya saMyogitvaM prasiddham / tadavacchinnAbhAvaH samAnAdhikaraNadharmAvacchinnAbhAva eva, na vyadhikaraNadharmAvacchinnAbhAvaH / ata: AkAzasaMyogo bhUtalAdau vartate paramAkAzo na vartate aGgulIdvayasaMyogavat / anye tu iti mizrAH / saMyogena bhUtalAdau vartatAm tathApyAkAzAtyantAbhAvasya samavAyasambandhAvacchinnAbhAvasya kevalAnvayitvaM bhvissytyev| nanu yadi samavAya-. sambandhAvacchinnAkAzAtyantAbhAvasya kevalAnvayitvamucyate tadA vyadhikaraNadharmAvacchinnAtyantAbhAvasvIkAra: syAt ityAzaGkate - na caivamiti / samAdhatte - AkAzatvAvacchinneti / vyadhikaraNadharmAvacchinnAbhAvo nAGgIkriyate paraM vyadhikaraNasambandhAvacchinnAbhAvaH aGgIkriyate / kathamityAha - samavAyasambandhaH Aropyasambandhako'rthaH / samavAyena sambandhenAkAzaM ghaTAdAvAropya niSedhyate, yathA iha samavAyenAkAzaM nAsti iti prtiitiH| tathA ca samavAyasambandhAvacchinnAkAzAtyantAbhAvaH kevlaanvyii| ato na kApi ksstiH| yathA ghaTasyaiva [75B] ctvaaro'bhaavaaHpraagbhaavaadyH| tatrapratiyogitAvacchedakabhedenAbhAvabhedonAsti, paramAropyasambandhabhedAt / AropyasambandhaH prAgabhAve uttarakAlasambandhaH / yathA prAgabhAve uttarakAlasambandhena ghaTa: Arogya nissedhyte|dhvNse pUrvakAlasambandhena ghaTaH Aropya niSedhyate / atyantAbhAvasthale saMyogasambandhenAropya ghaTo niSedhyate / anyonyAbhAvasthale taadaatmysmbndhmbhedsmbndhmaaropynissedhyte| evaM casarvatrAbhAve AropyasambandhabhedenAbhAvabhedaH / tathAca prakRte AkAzAtyantAbhAvesamavAyasambandhenAkAzamAropya niSedhyate iti kRtvAsamavAyasambandhAvacchinnAkAzAtyantAbhAvaH kevalAnvayI / zaGkate - na ceti / AkAzasamavAya evAprasiddhaH, tataH tadaprasiddhayA kathaM samavAyasambandhenAkAzasyAropa: itina cvaacym| srvtreti|srvtrsmbndho'prsiddh evaaropyte| vaiziSTyapadena sambandho jnyeyH| tadevopadarzayati - na hiiti| bhUtale ghaTo nAsti iti atra bhUtalaghaTasaMyogaprasiddhirna mRgyate kintu aprasiddha eva saMyoga aaropyte| ytheti| AropyaM vizeSaNam Aropya(pa)viSayo vizeSyam, bhUtalaM vizeSaNam ghaTo vizeSyaH, ttprsiddhirmgyte| tadubhayavizeSaNavizeSyasambandhaH aprasiddha evaaropyte| ythaaveti|anyonyaabhaave tadubhayaprasiddhimAtreNa AropyAropaviSayaprasiddhimAtreNa tadubhayatAdAtmyamaprasiddhamevAropyate, yathA ghaTaH paTo na bhavatItyatra ghaTapaTayostAdAtmyamaprasiddhamevAropyate / tathA cAropyAropaviSayayoH prasiddhireva vAcyA na tu tAdAtmyasyApIti / yadi ceti / yadvA(dA) AropyasambandhabhedenAbhAvabhedo nAGgIkriyate tadA AtmA itarebhyo Page #175 -------------------------------------------------------------------------- ________________ kevalAnvayyanumAnanirUpaNam 157 bhidyate jJAnAt atredaM vyatirekyanumAnaM na syAt / kathamityata Aha - vissyeti| viSayaviSayibhAvasambandhena jJAnaM sarvatra vidyate itikRtvA jJAnAbhAva(vA)prasiddhaH sarvatrApijJAnaviSayatvAt, paraMsamavAyena jJAnAbhAvaH prasiddho'sti / tathA prakRte'pi bhUtalAdau saMyogasambandhena vartate tathApi samavAyena sambandhena tadabhAva: AkAzAtyantAbhAvaH kevlaanvyiibhvissytyev|athaakaashaatyntaabhaave svavRttivirodhivRtteH prasiddhimAnayati - yeneti| yena sambandhenAkAzAbhAvaH tenaiva sambandhenAkAzasya yat sattvaM tat AkAzAtyantAbhAvavirodhisaMyogena sambandhena AkAza evAsti paraM tadatyantAbhAvo nAsti iti saMyogasambandhena virodhaH / upasaMharati - tsmaaditi| vyadhikaraNadharmaH zazIyatvAdiH / sapratiyogitAvacchedako bhUtvA'bhAvabhedako na bhavati kintu vyadhikaraNadharmo'pyAropyasambandho bhUtvA bhedako bhavati iti na vyadhikaraNadharmAvacchinnAbhAvA'bhyupagamaH / tathA ca samavAyasambandhAvacchinnAkAzAtyantAbhAvaH kevalAnvayItyarthaH / evamiti TIkA / pUrvamuktaM samavAyasambandhAvacchinnAkAzAtyantAbhAvaH kevalAnvayI sarvatra vidyamAnatvAt iti / tathA ca [yena] sambandhena yasya vRttiH tadanyena sambandhena tadabhAvaH kevalAnvayI] yathA samavAyena ghaTatvaM vartate iti saMyogasambandhena ghaTatvAtyantAbhAvaH kevlaanvyiiti| evaM samavAyasambandhena paramAegha(Nva)tyantAbhAvaH kevlaanvyii| [76 A] tattveneti TIkA / samavAyasambandhenetyarthaH / AzaGkate - nnviti| yenetyAdhuktavyAptyaGgIkAre prameyatvAtyantAbhAvasya saMyogena samavAyena vA kevalAnvayitve pUrvoktavyAptilakSaNe avyabhicarAitAtvarUpe sAdhyAbhAvaprasiddhinibandhanA kevalAnvayinI(ni) avyAptirdattA sA na saJjAghaTIti sAdhyAtyantAbhAvasyAnena krameNa prasiddherapratibandhAt ityAzaGkArthaH / samAdhatte - vyaaptiiti|vyaaptishriire sAdhyAtyantAbhAvavadavRttitvarUpasAdhyatAvacchedAkAsambandhAvacchinnetyapi vishessnniiym|avybhicrittvruupvyaaptilkssnne sAdhyatAvacchedakasambandhAvacchinnasAdhyAtyantAbhAvavadvRttitvam avyabhicaritatvamiti sampUrNa lkssnnm| anyathA evaM cennocyate parvato vahrimAn dhUmAt iti prasiddhAnumAne'pi vyabhicaritatvaM syAt / katham ? samavAyasambandhena vahnayabhAvavati mahAnase dhUmasya vRttervyabhicArAt / sAdhyatAvacchedakasambandhAvacchinnetyAdi vizeSaNe datte na bhvti| yatastatra samavAyena na sAdhyatA kintu saMyogenaiva saadhytaa| tathA ca tatra sAdhyatAvacchedakasambandhaH saMyogaH tena vahnayabhAvavati hRde dhUmasyApyavRtteH prasiddhAnumAne dhUmasya avyabhicaritatvaM niSpratyUham / tathA ca prakRte kevalAnvayisthale pUrvoktaM sAdhyAbhAvaprasiddhinibandhanamavyAptikathanam upapadyate eva / sAdhyatAvacchedakasambandhaH kevalAnvayisthalesvarUpasambandhaH, tena sambandhenapremayatvAbhAvasyAprasiddhatvAt avyAptisambhava ev| evamiti ttiikaa|nnu vRttimatpadamaprasiddhivArakatvAt vyartham vyAptigrahopayikasyaiva vizeSaNasya sArthakatvAdityata Aha - evmiti| mayA vRttimatpadasya asiddhivArakatA nocyate yena vyrthvishessnntvmaashngkyet| kintu aprasiddhivArakameva vRttimatpadamucyate / yato'tyantAbhAva(vA)pratiyogitvaM kutrApi nAsti sarvasyApi kenApi] sambandhena atyantAbhAvapratiyogitvAt ityaprasiddhiH syAt tadvAraNAya vRttimatpadam / tathA ca yena sambandhena yo Page #176 -------------------------------------------------------------------------- ________________ 158 tattvacintAmaNiTippanikA sukhabodhikA vRttimAn tadanyasambandhAvacchinnAbhAvaH kevlaanvyii| yathA ghaTatvaM samavAyena sambandhena vartate tadanyaH sambandhaH saMyogaH, tenaghaTatvAtyantAbhAvaH kevlaanvyii| avyaaptiiti|ydi mayA asiddhivArakatocyetatadAvyarthavizeSaNatvazaGkA bhvet| avyaaptirsiddhireveti| kintu aprasiddhivArakatvena sArthakaM vRttimtpdm| vstutiti|indriylkssnnN pratyakSakhaNDe yathA zabdetarodbhUtavizeSaguNAnAzrayatve sati jJAnakaraNamanaHsaMyogAzrayatvAt iti atra zabdetarapadamasiddhivAraNAya / udbhUtavizeSaguNAnAzrayatvaM zrotrendriye nAsti / yata udbhUtavizeSaguNo yaH zabdaH tadAzrayatvaM zrotrendriyasya vartate / ataH zabdetarapadamasiddhivArakamapi yathA sArthakaM tathA atrApi prakRte vRttimatpadamasiddhivArakatvenApi sArthakam iti na doSaH / vayaM tu brUmaH iti / anyonyAbhAvapratiyogitAyA yo'navacchedako dharmaH sakevalAnvayI, ythaaprmeytvm| idamanyonyAbhAvapratiyogitAnavacchedakaM bhavatiidaM prameyavadbhinnamiti prtiityaa| nanu saMyogAtyantAbhAvasya kevalAnvayitvaM [76 B] na syAt, anyonyaabhaavprtiyogitaanvcchedktvaabhaavaat| yato'nyonyAbhAvapratiyogitAvacchedakatvameva / mUle vRkSaH kapisaMyogavAn nAgre iti pratItyA saMyogavadanyonyAbhAvo'pi vRkSe vidyate saMyogAtyantAbhAvavadanyonyAbhAvo'pi vRkSe vartate / saMyogavadanyonyAbhAvo'pi vartate / tatpratiyogitAvacchedakatvaM saMyogAtyantAbhAve'pi vartate iti kRtvAavyAptiH ityasvarasenAha - anyonyAbhAvo vyaapyvRttireveti| saMyogavati vRkSe saMyogavadbhedo nAsti saMyogAbhAvavati bhinne saMyogavadbhedo nAsti iti kRtvA saMyogAtyantAbhAve'vyAptirnAsti iti bhAvArthaH / nanu ayaM prameyo ghaTatvAt iti atrAvyAptiH / tatra ghaTatvarUpaliGge kevalAnvayitvamiti / anyonyAbhAvapratiyogitAnavacchedakadharmavattvaM nAsti yato ghaTo na bhavatIti pratItyA anyonyAbhAvapratiyogitAvacchedakatvameva vartate ghaTatve iti kRtvA vyAptirityata Aha - etacceti / anyonyAbhAvapratiyogitAnavacchedakatvaM kevalAnvayidharmasya lakSaNaM na tu kevalAnvayiliGgasya / liGge punaH kevalAnvayidharmasAdhyakatvameva lakSaNam / tacca ghaTatve'pyasti / prameyatvarUpaM yat sAdhyaM taddharmakatvaM ghaTatvasyApyastIti / nanu dazAvizeSe kadAcit dhUmasyApi vyatirekavyAptyasphurtidazAyAM kevalAnvayitvAt tatra vyAptilakSaNagamanAt atastatrAnyonyAbhAvapratiyogitAvacchedakatvAt iti kRtvA avyAptirityata Aha - sarvasAdhAraNa iti / sarvasAdhAraNo yo'nvayI sarvadA yo'nvayivyAptimAn tasyaiva lakSyatA / tathA ca kAdAcitkAnvayidhUmenAvyAptirityarthaH / nanu ayaM ghaTaH prameyatvAt iti atra niruktakevalAnvayilakSaNAsambhavenAvyAptiH syAt ityata Aha - sdnumaaneti| ayaM liGgasya vibhAgaH sdnumaansyev| tathA ca ayaM ghaTaH prameyatvAt itianumAnAbhAsasya tritayabahirbhAve'pina kA'pi ksstiH| vRttimAniti muulmiti| ghaTAtyantAbhAve eva tAdRzastadapratiyogitvamAkAzAtyantAbhAvasyeti / tatheti TIkA / Adipadena dikkAlayorapyatyantAbhAvaH kevlaanvyii| atra hetumAha - vRttimata iti / ghaTAdyatyantAbhAvAderapratiyogitvAt ityarthaH / 1. vyabhicAritvAt / iti praNau ttippnnii| Page #177 -------------------------------------------------------------------------- ________________ kevalAnvayyanumAnanirUpaNam 159 na ca prameyatvaM pramAviSayatvaM tacca na kevalAnvayi pramAviSayatvasya cAnanugamAditi vAcyam / pramAtvameva hi paramparAsambandhAt ghaTAdau prameyatvamanugataM pramAjAtIyaviSayatvaM vaa| tathApi kevalAnvayini sandehAbhAvAt kathamanumitiH, prameyatvamatra vartate na veti saMzayazcanaprameyapakSakaH kintu prameyatvapakSakobhinnaviSayakaH, prameyatvapakSake cAstitvasAdhyasyAnvaya-vyatirekitvaMtathA caghaTa: prameyonaveti saMzayo mRgyate scnaastyev|ath pakSa: sAdhyavAn na vA pakSe sAdhyamasti na veti saMzayau samAnaviSayakAveva tadasyAstyasminniti matupovidhAnAditi cet|n| vishessnn-vishessybhaavbhedenaarthbhedaat| maivam / ya eva hi saMzaya: pakSe sAdhyasiddhivirodhI sa evAnumAnAGgamAvazyakatvAt lAghavAcca na tu samAnaviSayakatvamapi tatra tantraM gauravAt prameyatvaM ghaTaniSThAtyantAbhAvapratiyogi na veti saMzayazca ghaTa prameya iti sAdhyasiddhivirodhI bhavatyeva / yadvA saMzayayogyataivAnumAnAGgaM saMzayasya tadAnIM vinaashaat| na ceti mUlam / pramAviSayatvarUpaM prameyatvaM kevalAnvayI (yi) na bhavati / kutaH ? yadyapi vRttimadatyantAbhAvApratiyogyasti tathApi naitat kevalAnvayi / tatra dUSaNamAha - pramAviSayatvasyeti / ghaTapramAdirUpeNa pramA annumtaa|tthaa prmaavissytvmpighttprmaavissytvaadinaaannugtmityaashngkaarthH| pramAyAviSayasya cAnanugame'pi pramAghaTitaparamparAsambandhena pramAtvameva prameyatvam / pramA-viSayayoH viSayaviSayibhAvalakSaNaH sambandhaH / tatra pramAyAM pramAtvamanugatamasti / tadeva pramAghaTitasambandhena viSayeSvapi prmaatvmsti| tadeva pramAtvameva prmeytvmitynugtmev| pakSAntaramAha - prmaajaatiiyeti|athvaaprmaa ekA vivakSitA ghttaadiprmaa| tajjAtIyaviSayi(ya)tvamupAdhiH paTAdipramAsu vartata iti nAnanugamaH / zaGkate - tathApIti mUlam / kevalAnvayini kathamanumitiH sandehAbhAvAditi hetoH ? sandehazca na sambhavati / koghaH prasiddhe prameyatvAbhAvarUpAyarakopraprasiddhe / na ca prameyatvama(tra) vartate / [77 A] na ceti sandeho vaacymiti| ayaM tu sandehaH prameyatva-tadabhAvakoTiko na bhavati kintu etadvRttitva-etadvRttitvAbhAvakoTika(ka:) prameyatvapakSaka eva bhinnaviSayakazca / yathA ghaTaH prameya iti * anumAne ghaTaH pakSaH prameyatvaM saadhym| atra sAdhyasandeho bhinnaviSayaka(kaH), bhinnau etadvRttitva-etadvRttitvAbhAvI tAveva saadhysndehvissyau|saadhyN vA'numAne prameyatvamityato bhinnvissyktaa| yadi prameyatvarUpasAdhyasya viSayau prameyatva-prameyatvAbhAvau viSayau sandehasya bhavataH tadA samIcInaM syAdityarthaH / nanu prameyametadvRtti iti sandehe etadvRttitvaM vissyobhvti| tadeva sAdhyIkriyatAm ityata Aha - prmeytveti|prmeytvpksskmstitvsaadh(dhy)kN 1. vaakymidmspssttm| Page #178 -------------------------------------------------------------------------- ________________ 160 tattvacintAmaNiTippanikA sukhabodhiMkA yadanumAnaM ya(ta)danvayavyatirekyeva bhavati na tu kevlaanvyiiti| anumAna(naM) prameyatvam etadvRttidharmatvAt ityatra vyatireke AkAzadRSTAntaH tathA ca prameyatvasAdhyake ghaTaH prameyaH abhidheyAt ityatra ghaTaH prameyo na veti saMzayo'pekSyate, saca nAstIti kRtvA kathamanumitirityAzaGkArthaH / atha prakArAntareNa sNshymuppaadyti| atheti mUlam / sAmAnyataH pakSaH sAdhyavAn na vA ityekaH / pakSe sAdhyamasti na vA iti dvitiiyH| tathA ca ghaTaH sAdhyaprameyatvavAn na vA, [Atha ghaTe prameyatvaM sAdhyamasti na vA iti dvAvapi sandehI samAnaviSayako ev| anumitau api prameyatvaM viSayo bhavati / atra sandehe'pi prameyatvaM viSayaH / kiJcidatra vilokyate / vAn ityatra matubasti tadartho'styasya [asmin] veti / atra prameyatvaM ghaTe'sti tasminnarthe matuppratyayavidhAnAt / sandeho bhaviSyatIti / idamazuddham / vizeSaNeti mUlam / anumitau ghaTo vizeSya: prameyatvaM vizeSaNam, sandehe tu prameyatvaM vizeSyaM ghaTo vizeSaNam, iti bhinnaviSayakatvaM saptamyantatvAt anumitisaMzayayorbhinnaviSayakatvam / tathA ca pUrvokto'pi saMzayo nAnumAnAGgaM smbhvti| samAnaviSayaka eva saMzaya anumAnAGgaM bhavati ityarthaH / tathApItyArabhya etatparyantaM pUrvapakSaH / samAdhatte - maivam iti / sAdhyasya siddhirvirodhinI yasya etAdRzo yaH saMzayaH sa eva anumAnAGgaM bhavati / yathA vahriratrAstIti sAdhyasiddhau vahnimAn [na] veti sandeho na bhavati / tathA prakRte'pi ghaTaH prameya iti sAdhyasiddhau jAtAyAMprameyatvaM ghaTaniSThAtyantAbhAvapratiyoginaveti sandehaH athavA ghaTa: prameyo na veti saMzayo dvAvapi yadA ghaTa: prameya iti jJAnaM tadA dvayormadhye eko'pi na bhavatyeveti kRtvA'sya sAdhyasiddhirvirodhinIti ayaM sandeho'numAnAGgamevatyarthaH / ydypiiti| yaduktaM prameyatvaM pramAjAtIyaviSayakatvaM tat kimartham ?, pramAviSayakatvamevAnugataM bhaviSyatItarapramAmAdAyetyAzaGkArthaH / tathApIti / mImAMsakamate IzvarAbhAvAdubhayasAdhAraNyArthaM taduktam / nanu bhinnaviSayAkAtve'pi kiM bAdhakamityata Aha - sa ceti / bhinnaviSayakaH sandehaH sAdhyasiddhau prayojako na bhvti| dUSaNamAha - atiprsnggaaditi| yadi bhinnaviSayako'numAnAGgaM tadA ghaTasandehAt paTAnumitiH syAt, tataH samAnaviSayakatvamanumityaGgam / ya eva sAdhyasandehaviSayaH sa evAnumitiviSaya ityarthaH / ghaTo'stIti prameyatvaM [77 B] ghaTavRtti kevalAnvayidharmatvAt abhidheyatvavat ityanvayitvamevetyarthaH / tasyaiveti / ghaTAstitvasyaiva sNshyvissytvaat| tathA ca ghaTe prameyatvAstitvameva saMzayakoTirityarthaH samAnavizeSyakatvamityarthaH iti TIkA / nanu [samAnAviSayatvapratikSepaH kriyate, sa cAyuktaH, bhinnaviSayasandehasyApi anumAnAGgatA syAt, iti pUrvoktAtiprasaGgAdityanyathA vyAcaSTe - samAnavizeSyaketi / samAnaviSayatvasya pratikSepo na kriyate kintu samAnavizeSyakatvasyapratikSepaH kriyate, tathA cana puurvokto'tiprsnggH| yadi bhinnaviSayakatvamucyate tadA'tiprasaGgo bhavatyeva paraM yadi samAnaviSayakatvaM tadA'tiprasaGgo na bhavatyeveti / tatpratikSepakaraNa(NaM) yuktam / nanu sAdhyasaMzayasya nAnumAnAGgatA ghanagarjite saMzayAbhAve'pyanumiterdarzanAt ityabhiprAyeNAha - yadveti mUlam / nanu sAdhyasaMzayo'numAnAGgaM nocyate kintu saMzayayogyatA / tathA ca dhanagarjitasthale saMzayayogyatA'sti iti kRtvA'numAnaM jAyate ityarthaH / punaH kevalAnvayisthale sAdhyAbhAvAprasiddhiH / Page #179 -------------------------------------------------------------------------- ________________ 161 kevalAnvayyanumAnanirUpaNam na ca sApi sAdhaka-bAdhakapramANAbhAvaH prameyatvAbhAvAsiddhau tatpramANAsiddhestadabhAvAsiddhiriti vaacym|pkssnisstthaatyntaabhaavaaprtiyogitvjnyaansyaivsaadhysaadhktven tadabhAvasyaiva yogyatAtvAt / prameyatvamatyantAbhAvapratiyogIti bhrAmyata: sandeha ityanye / nanvekarUpavikalamidaM kathaM gamakaM tattve vA vyatirekavikalavat rUpAntaravikalamapi gamakaM syAditi cet / na / anvayavyatirekavyAptyoranyataranizcayenAnumityanubhavAt yugapadubhayavyAptyupasthitau vinigamakAbhAvena ubhayorapi prayojakatve vyatirekopAsanA vyatirekazca vipakSavRttitvazaGkAnivRttidvArA vyatirekavyAptAvupayujyate atra tu vipakSAbhAvena zaGkava nodeti| |smaaptmidN kevlaanvyynumaanm| zaGkate - na ceti mUlam / saMzayayogyatA nu sAdhakabAdhakapramANAbhAvaH / sAdhyasAdhakaM yat pramANaM pratyakSAdipramANaM tasyAbhAvo bAdhakaM ca sAdhyAbhAvasAdhakaM yat pramANaM tasyAbhAvaH saMzayayogyatA / tathA ca kevalAnvayisthale sAdhyAbhAvAprasiddhayA tatsAdhyakapramANasyAprasiddheH kathaM tadabhAvenAnumitiriti na ca vAcyam / pakSaniSTheti mUlam / pakSaniSTho yo ghaTAtyantAbhAvastadapratiyogitvajJAnaM sAdhyasya sAdhakamiti kRtvA etAdRzajJAnAbhAve yogyatAsattvaM kevalAnvayisthale vartate eva / katham ? ghaTe paTAdInAM yo'tyantAbhAvastadapratiyogitvajJAnAbhAvaH prameyatve'pyastyevetiyogyatAsattvAnna kiJcidbAdhakamityarthaH / anye iti|kevlaanvyisthle anye'pyanenaiva prakAreNa saadhyaabhaavsNshymuppaadynti| tathAhi prameyatvamatyantAbhAvapratiyogi iti yasya bhramaH tasya ghaTAdAvapi prameyatvAbhAvasaMzayo bhavatyevetyarthaH / AzaGkate - na ceti TIkA / etadajJAnadazAyAM pakSaniSThAtyantAbhAvApratiyogitvAjJAnadazAyAmuktayogyatAsAdhakapramANAbhAvovartata itikRtvA'numitiH syAdityAzaGkArthaH / pakSaniSThobhayAtyantAbhAvastatpratiyogitvajJAnaM yatsAdhyasya tadvirodhijJAnAbhAvasyaiva yogytaatvm| tathA capUrvoktasthale pakSaniSThAtyantAbhAvapratiyogitvajJAnavirodhijJAnameva vrtte| tadabhAvo nAstItyanumityApAdanarUpaM na bAdhakamiti bhAvaH / asvarasabIjamiti TIkA / anye ityatreti zeSaH / asvarasabIjamAha - evamiti ttiikaa|prmeytve'tyntaabhaavprtiyogitvprsiddhaubhraamyte itibhramarUpAyAmapiprameyonavA iti yaH saMzayastatkoTibhUto yo'khaNDaprameyatvAbhAvaH sa aprasiddha eva / prameyatve yadyapi pramANAtyantAbhAvapratiyogitva(tvaM) prasiddha tathApi prameyo na veti saMzayakoTibhUto yaH prameyatvAbhAvaH tasyAprasiddhireva yataH [78A] prameyatvasyAtyantAbhAvapratiyogitvamAnItaM paraM prameyatvAbhAvarUpakoTeraprasiddhirevetyarthaH / yadIti / yadi tAdRzo bhramo'tyantAbhAvapratiyogitvadharmo'sti tadA tataeva tAdRzabhramAbhAvAdevana kevlaanvyitvm|anytheti| yadibhramastAdRzo nAsti Page #180 -------------------------------------------------------------------------- ________________ 162 tattvacintAmaNiTippanikA sukhabodhiMkA tadA koTyaprasiddhiriti kRtvA saMzayo na smbhvti| nanu anumAnasya paJcAGgAni - pakSadharmatvam, sapakSe sattvam, vipakSAd vyAvRttiH, abAdhitatvam, asatpratipakSatvamiti / tathA ca kevalAnvayini vipakSavyAvRttatvaM na sambhavati / kutaH ? sAdhyAbhAvasyAprasiddhyA tadabhAvavato vipakSasya sutarAme(ma)prasiddheH, kathaM kevalAnvayi anumAnam ityAzaGkate - nnviti| tattve iti mUlam / yadi ekarUpavikalamapi gamakaM tadA rUpAntaravikalasyApi bAdhitasatpratipakSAderapi gmktaa| sAdhyasAdhakatAbhAvAnnaivaivam / na hi bAdhito vA satpratipakSo vA hetuH sAdhyaM sAdhayitumiSTe / tatra hetumAha - vishesseti| ekarUpavikalasya vipakSavyAvRttatvarUpAGgavikalasya kevalAnvayinaH sAdhyasAdhakatvam abAdhitatvarUpavikalasya bAdhitahetorna sAdhyasAdhakatvamityatra niyAmakAbhAvAdityarthaH / anvayeti TIkA / paJcarUpanizcayasya darzanAt gamakatvam / tathA kevalAnvayini kevalavyatirekiNi ca nAstIti kRtvA tayoH kathaM sAdhyasAdhakatvamityarthaH / pakSavRttitvAditi ttiikaa| pakSavRttirUpaM yadaGgaM tadvikalasya svruupaasiddhsyetyrthH|smaadhtte - anvyeti|anvyvyaaptirvytirekvyaaptirvaa etdnytrnishcyenaanumitirnubhuuyte| tathA ca kevalAnvayini anvayavyAptinizcayena vyatirekiNi vyatirekavyAptinizcayenAnumitiH, na kiJcid bAdhakamiti bhAvaH / nanu yatrobhayavyAptyupasthitiyugapad vartate tatrobhayorapi prayojakatve kasyA aGgIkAra ityata Aha - yugapaditi / vyatirekopAsaneti / vyatirekavyApterapyaGgIkAra ityarthaH / vyatirekazceti / anvayavyAptipratItau vipakSavyAvRttatvavyatirekA upayujyate / kiMdvArA ? vipakSavRttitvazaGkAnirAsadvArA / tathA ca kevalAnvayini svataHsiddhaM vipakSavyAvRttatva(tvaM) zaGkAvirahAt na vipakSavyAvRttarUpasyAnumAnAGgasyopayogaH / vyatirekavyAptI vastugatyA yatra vyatirekavyAptireva vartate tatrAnvayavyApterjJAnaM jAtaM tatra vipakSavRttitvazaGkAnirAsadvAropayujyate / atreti / kevalAnvayini vipakSAbhAvAdeva vipakSavRttitvazaGkA na bhavatIti / na vipakSavyAvRttatvarUpasya kevalAnvayinyupayoga ityarthaH / tatraiketi TIkA / anvayavyatirekiNi ekataravyApteranvayavyAptervyatirekarvyAptervA nizcaye satianumitidarzanAt iti vipakSavyAvRttatvasya kevalAnvayini nopayogaityarthaH / nanu anvayavyatirekiNi yadA anvayavyApteH pratItirjAyate tatra vipakSavyAvRttatvaM prayojakaM dRSTamastIti kRtvA kevalAnvayini api vipakSavyAvRttatvaM vinAanvayavyAptinizcayo nasyAt ityAzaGkate - nnviti|anvyvyaaptiprtiitaaviti TIkA / vastugatyA vyatirekavyAptirasti, pratIyate cAnvayavyAptiH, tatra vipakSavRttitvazaGkAnirAsadvArA vipakSavyAvRttatvamupayujyate / sAkSAditi / vipakSavyAvRttatvaM [78 B] vipakSavRttitvazaGkAnirAsadvAropayujyate, na tu sAkSAt ityarthaH / kevalAnvayigranthaH sampUrNaH / kevalavyatirekivAda ucyte| / iti kevlaanvyigrnthprkaashikaa| Page #181 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam / kevalavyatirekI tvasatsapakSo yatra vyatirekasahacAreNa vyAptigrahaH / nanu vyatirekI nAnumAnaM vyAptipakSadharmatAjJAnasya tatkAraNatvAt atra vyatirekasahacArAt tatra vyAptiranvayasya pakSadharmatA / na ca vyAptapakSadharmatvaM sAdhyAbhAvavyApakAbhAvapratiyogisattvamubhayamapyanumitiprayojakamiti vaacym| ananugamAt / na cAnyataratvaM tathA, ekapramANaparizeSApatteH / na ca taNAraNimaNinyAyenAnumitivizeSe taddhetutvamiti vaacym| vyatirekisAdhye'numititvAsiddheH ubhysiddhklRptttkaarnnsyaabhaavaat| na ca sAdhyAbhAvavyApakAbhAvapratiyAgitvamevAnumitiprayojakamiti vaacym|gaurvaat kevlaanvyinybhaavaacc| atha sAdhyAbhAvavyApakAbhAvapratiyogitvena sAdhyavyApyatvamanumeyam, evaM vyatirekavyAptyAnvayavyAptimanumAya yatrAnumitiH sa eva vyatirekItyucyate, tanna, anvayavyAptergamakatvevyatirekavyAptyupanyAsasyArthAntaratApatteH anvayavyAptyanukUlatayA ca tadupanyAse anvayavyAptimanupanyasya tdupnyaassyaapraaptkaaltvmiti| - |kevlvytirekynumaanniruupnnm| ___ kevalavyatirekI asatsapakSa iti| na satpakSo yasya ityasatsapakSaH, yathA jIvaccharIraM prANAdimattvAt iti atra jIvAtiriktaH ko'pi sAdhyavAn nizcito naasti| siddhysiddhiiti| nanu sapakSaH siddho vA'siddho vA ? yadi siddhastadA tasyAbhAvo na sambhavati / asiddhazcet tadA kasyAbhAvaH ? sadasayAmabhAvo nirUpyate, na tvekenaasteti|prtiyogyprsiddhyaa'bhaavon sambhavatiityAzaGkAyAmasatsapakSa ityarthamAha - vyatirekasahacAramAtreNa vyAptigrahaH, saeva vyatirekItyasatsapakSa ityarthaH / yathAzrute anvayavyatirekiNyapivyatirekasahacAreNApi vyatirekavyAptirgRhyata iti kRtvA tasyApi kevalavyatirekitvaM syAt / ato mAtrapadam / nanu dazAvizeSe vyatirekasahacAramAtreNa dhUme vyatirekavyAptirgRhyate tadA kevAlavyatirekitA] dhUmAdau iSTe (STai)veti bhAvaH / mUle zaGkate - nnviti| kevalavyatirekI naanumaanm| atra yuktimAha - vyAptiviziSTapakSadharmatAjJAnasyAnumitikAraNatvAt tacca prakRte na smbhvti| vyatirekavyAptiH ko'rthaH ? sAdhyAbhAvahetvabhAvayorvyAptiH / pakSadharmatAnvayasya hetoreveti| tatreti sAdhyAbhAve vyAptiH heto(tau) pakSadharmatA ityrthH| madhye shngkte-nceti| ubhayamapyanumitiprayojakamastu / Page #182 -------------------------------------------------------------------------- ________________ 164 tattvacintAmaNiTippanikA sukhabodhikA vyAptasya hetoH pakSadharmatA ityekam, dvitIyaM tu saadhyaabhaavvyaapkaabhaavprtiyogitvm| yaddhetostadanumitiprayojakaM prANAdimattvasya hetoH vyAptasya pakSadharmatvaM jIvaccharIradharmatva(tvaM) samastIti prthmm| dvitIyaM tu sAdhyAbhAvasya vyApakIbhUto yo'bhAvaH hetvabhAvaH, katham ?, yatra sAdhyAbhAvastatra hetvabhAvaH, tatpratiyogitvaM hetoreveti / na ca vAcyamityAzayaH / ananugamAditi / evamanumitiM prati ekamanugataM kAraNaM nAsti / kutracid vyAptapakSadharmatvam, kutracit sAdhyAbhAvavyApakAbhAvapratiyogitvam / tathA ca parasparavyabhicAro yata ekaikavirahe'pyanumitidarzanAdityarthaH / na ceti| anyataratvametadubhayAnyAnyatvam kAraNatAvacchedakamiti na ca vaacym| eketi / indriyaM parAmarzaH sAdRzyajJAnaM vAkyArthajJAnaM vaiteSAmapyanyataratvenaiva tattatpamA prati kAraNatA syAt / nanu pramANacatuSTayaM kAraNatA tu caturNAmapyanyataratvenaivarUpeNa bhaviSyati ityarthaH / ekajAtIyeti ttiikaa| pramAtvajAtyA caturNAmapyekajAtIyatvAdityarthaH / zaGkate - na ceti / yathA tRNAraNimaNisthale vahnivizeSe tRNasya kAraNatAM araNerapi vahrivizeSe kAraNatA evaM maNerapi vahnivizeSe kAraNatA tRNatvena araNitvena maNitvena tathA prakRte'pi anumitivizeSe vyAptapakSadharmatvaM prayojakam anumitivizeSe ca sAdhyAbhAvavyApakAbhAvapratiyogitvaM prayojakam iti na ca vAcyam / yuktimAha - vyatirekIti / tarhi vyatirekyanumitau anumititvaM na syAt / kathamityata Aha - ubhayeti / ubhayavAdisiddhaM yataH klRptam anumitisAmAnyakAraNaM vyAptiviziSTapakSadharmatAjJAnam, tadabhAvAt sAmAnyakAraNAbhAve'numititvAvacchinnakAryameva nsyaat|nceti| anumitisAmAnye sAdhyAbhAvavyApakAbhAvapratiyogitvamanumitisAmAnye kAraNamiti[79A]na cvaacym|vyaaptivishissttpkssdhrmtaajnyaanaapekssyaasaa(yaa'sy) gurutvam abhAvadvayagarbhatvAdityarthaH / dUSaNAntaramAha - kevalAnvayinIti / kevalAnvayini saadhyaabhaavaaprsiddhirityrthH| atheti| kevlvytirekinnisaadhyvyaapytvmnumeym|hetoH (tunA) kena? saadhyaabhaavvyaapkaabhaavprtiyogitven| tathA cahetuH sAdhyavyApyaH sAdhyAbhAvavyApakAbhAvapratiyogitvAt anvayavyatirekihetuvat / evmiti| vyatirekavyAptyA sAdhyAbhAvavyApakAbhAvapratiyogitvarUpayA'nvayavyAptimanumAya yatrAnumitiHsaeva vyatirekI / vRttimattveneti TIkA / yadi sAdhyAbhAvavyApakAbhAvapratiyogitvena sAdhyavyApyatvamanumeyaM tadA AkAze vybhicaarH| katham ? sAdhyAbhAvasya vyApakIbhUto'bhAva aakaashaatyntaabhaavH| yatra sAdhyAbhAvastatrAkAzAtyantAbhAva iti vartate / paramAkAze sAdhyavyApyatvaM naasti| katham ?, sAdhyavyApyatvaM nAma hetusamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyamAkAzasyAvarti(vRtti)tvAt sAmAnAdhikaraNyAbhAvaH ityAzaGkAyAM samAdhatte - vRttimattveneti TIkA / tathA cAvRttimattve sati sAdhyAbhAvavyApakAbhAvapratiyogitvamiti hetvarthaH / evamiti ttiikaa| tathA cAnvayavyatirekato bhedamAha kevalavyatirekiNaH ityarthaH / dUSayati - anvayeti / yadyanvayavyAptervyatirekiNyapi gamakatocyate tadA vyatirekavyApterupanyAso'rthAntaragrastaH / katham ? prakRte upayuktatvAt prakRte'nvayavyApterevopayuktatvAt / prakRtAnuApAyuktasyoktirarthAntaram / nanu anvayavyAptyanukUlA Page #183 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 165 vyatirekavyAptirbhavati / vyatirekavyAptyA'nvayavyAptiranumIyate iti kRtvA anvayavyAptyanukUlA vyatirekavyAptirbhavati ityata Aha - anvyvyaaptiiti| yadyanvayavyAptyanukUlatvena vyatirekavyApterupanyAsaH tadA aprAptakAlatA syAt / anAkAGkSitAbhidhAnamaprAptakAlatA / prakRte vA''kAkA anvayavyAptestasyAH anabhidhAnam akathanam ityaprAptakAlateti / atha vyatirekavyAptiM samarthayati - ucyata iti| ucyte|nirupaadhivytirekshcaarennaanvyvyaaptirevgRhyte pratiyogyanuyogibhAvasya niyAmakatvAt anvaya-vyatirekivat / nanvevaM vyAptigraha eva pRthivItarabhinneti bhAsitaM niyatasAmAnAdhikaraNyarUpatvAd vyApteriti, satyam, gandhavattvAvacchedenetarabhedasya sAdhyatvAt / ata evAcAryaH pakSatAvacchedakasya na hetutvamanumene pRthivItvamitarabhedavyApyamiti pratItAvapi sarvA pRthivItarabhinneti pRthiviivishessykbuddhervytirekisaadhytvaacc| nirupAdhIti mUlam / nirupAdhiko yo vyatirekasahacArastena vyatirekasahacAreNAnvayavyAptireva gRhyate / abhAvayoH sahacAreNa bhAvayorevavyAptirgRhyatepratiyogyanuyogibhAvasya niyaamktvaaditi|nirupaadhiketi padAdAne pRthivI itarebhyo bhidyate dravyatvAt ityatrApi vyatirekasahacAro vartate, yathA yatretarabhedAbhAvastatra dravyatvAbhAvaH, itisahacAramAtreNa dravyatva-itarabhedayorapivyAptigrahaH syAt ityata uktam - nirupaadhiketi| tatra caguNAbhAvasyaivopAdhervidyamAnatvAt, tathAhi vyatireki(ka)vyAptau yatra vyApakaH drayavyatvAbhAva: vyApyastu itarabhedAbhAvaH tathA ca yatra dravyatvAbhAvastatra guNAbhAvaH iti vartate, paraM yatra itarabhedAbhAvastatra guNAbhAva iti nAsti jalAdau vyabhicAraH, tato nirupAdhiketi / tathA copAdherlakSaNam - vyApakavyApakatve sati vyApyAvyApakatvamiti / nirupAdhIti mUlasyArthamAha - sAdhyasAdhaneti TIkA / sAdhyasAdhanayoryo vyatireko tayoryat sahacArajJAnaM tena sAdhyAnumityanukUlA anvayavyAptireva gRhyate, yathAzrute tuvyatirekasahacAro'nvayavyAptigrAhako [79B] na bhavati kintu vyatirekasahacArajJAnaM tdgraahkm|athvytirekshcaaro'pikyoritytr sambandhApekSAsyAt, athavA'nvayavyAptistena gRhyate iti yA kAcidapianvayavyAptirapi gRhyatAmiti hyasaGgataM syAt, ityanyathA vyaakhyaatm| anyasahacArajJAnena yA anyAnumitiH sA anukUlA na bhavatIti bhAvaH / yadi anvayavyAptim upanyasya vyatirekasyopanyAse'rthAntaratA ityAzaGkate - nanviti ttiikaa| niyatavyatirekasahacArarUpA yA vyAptistasyA anvayavyAptijJAnArthamevopanyAsaH / tathA ca arthAntaratA na bhavati vyatirekavyAptijJAnasyAnvayavyAptijJAne upayuktatvAt / prakRtAnupayuktasyaivArthAntaratvAditi bhAvaH / nanu prativAdino'nvayavyAptijJAnaM kathaM bhaviSyati ? zabdAd yad jJAnaM Page #184 -------------------------------------------------------------------------- ________________ 166 tattvacintAmaNiTippanikA sukhabodhikA tadanumitijanakaM bhavati ityata Aha - anvyvyaaptijnyaanmiti| yato vAdivAkyamapramANaM parasyeti kRtvA tasya manasyevAnvayavyAptijJAnam, tadanantaramanumitiH, etadevAha - nhiiti| yadyapivAdinA zabdenAnvayavyAptyupanyAsaH kRtastathApi tacchAbdaM jJAnamanumitikAraNaM na bhavati / tatra hetumAtra - vAdivacanasyeti / phalitArthamAha - tathA ceti| yatrAnvayasahacAra: spaSTaH sphurati tadA tenaivAnvayavyAptijJApanArthaM niyatAnvayasahacArarUpA vyAptirupadarzyate / tadasambhava iti / yatrAnvayasahacAro na sambhavati tadarthamanvayasahacAraniyatavyatirekasahacArajJApanArthaM niyatavyatirekasahacArarUpA vyatirekavyAptirgRhyate / ayamarthaH yathA anvayavyAptijJApanArthaM niyatAnvayasahacArarUpA anvayavyAptirupadarzyate tathA vyatirekiNyapivyatirekavyAptijJApanArthaM (niyatAvyatirekasahacArarUpAvyatirekavyAptiH pradarzyate ityarthaH / viipseti| yadi niyatavyatirekasahacAra eva vyatirekavyAptistadA niyamopanyAsArthaM vIpsA yo yo dhUmavAn ityAdikA vyarthA yataH sahacArajJAnenaiva vyAptijJAnaM jAtamiti AzaGkArthaH / tasyA apIti ttiikaa| vIpsAyA apItyarthaH / vIpsAyA api vyAptigrahe upayogo vartate vyabhicArAbhAvapradarzanadvArA ityarthaH / na caivamiti / yadi vyatirekasahacAropanyAso [vyArthaH [AnvayavyAptipradarzanaM vinA tadA [AprAptakAlatetyAzaGkArthaH / alinggbhaaveneti| vyatirekasahacAro'nvayavyAptigrahe liGgIbhUya kAraNaM na bhavati yenAprAptakAlatA syaat| yadi vyatirekasahacAreNAnvayavyApteranumAnaM tadA vyatirekasahacArasya liGgatayopanyAsaH tadA aprAptakAlatA bhvti| etadevopadarzayati - liGgatayeti ttiikaa| liGgatayA yathA jJApako dhUmastasya jJApyaM vahyAdi, tad[dhUmam] upanyasya vahraryadi upanyAsaH kriyate tadA'prAptakAlatA bhavati yataH parvato vahnimAn ityatra vahnaH puurvmukttvaat| prakRte ca vyatirekasahacArasya liGgatayAnopayogaH yenAprAptakAlatA syaat| ataeveti TIkA pito jJApyamupanyasya jJApakaM nopanyasyate aprAptakAlabhayAt ata ev| siddhAnto'pyetAdRzaH yata upAdhijJAnAt mAnasamapi vyabhicArajJAnaM jAyate iti kRtvA jJApyo yo vyabhicArastamupanyasya upAdhirupanyasyate iti [80 A] yato liGgavidhayA vyabhicArajJAnamupAdhijJAnaM nopayogi kintu aucityAvarjitaM kadAciducitamiti sambhavati iti kRtvopAdhyupanyAse aprAptakAlatA nAsti iti nyaaysiddhaantH| zaGkate - nnviti| tvayoktaMvyatirekasahacAreNAnvayavyAptirgRhyate iti, tatra vyatirekasahacAreNa yadi anvayamAtravyAptijJAnaM janyate iti mataM tadA yatra anvayamAtrasahacArajJAnenAnvayavyAptijJAnaM janyate tadapekSayA'nyavailakSaNyaM vaijAtyamavazyaM vAcyaM vilakSaNakAraNaprayojyatvAt kAryavailakSaNyasyeti kRtvA vyatirekasahacArajanyAnvayavyAptijJAne'vazyaM vailakSaNyaM vAcyam / tacca vailakSaNyaM viSayakRtaM na bhavati, viSayastu eka eva sAdhyasAdhanAdiH, tatkRtaM vailakSaNyaM na saMbhavati iti kRtvA jAtirUpaM vailakSaNyaM vAcyam / tathA cAnvayavyatirekasahacArajanyAnvayavyAptijJAne kAcid vilakSaNA jAtirasti sA cana smbhvti|caakssusstvaadinaa saGkarApatteriti ttiikaa| yathA yatra cAkSuSatvaM nAsti spArzanavyAptijJAne vyabhicArastadubhayamapi cAkSuSavyAptijJAne vartate iti saGkaraH / ydicetittiikaa|tsy kevalavyatirekiNa: tulyaviSayatayA yadi jAtirUpaMvailakSaNyamaGgIkriyate tadA cAkSuSatApatternaiva Page #185 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 167 jAtisaGkaraH / pUrvamuktaM vyatirekasahacAreNAnvayavyAptirgRhyate, tasminnanvayavyAptijJAne yadi[? jAti]rUpaMvailakSaNyamaGgIkriyate tadA jAtisaGkaraH sAmprataM tu anvayavyatirekasahacArajJAnajanyAnvayavyatirekavyAptijJAnataH vyatirekavyAptervailakSaNyaM cedaGgIkriyate tadA cAkSuSatvAdinA jAtisaGkara: syAt / yathA pUrvamuktaM tathaivAtrApi / madhye zaGkate - na ceti ttiikaa| idAnIM vadati kevalavyatirekivyAptijJAne vailakSaNyaM nAsti / vyatirekasahacArajJAnajanyavyAptijJAnApekSayA jAtirUpaMvailakSaNyaM naasti|kutH? tadAha - vyabhicArajJAnavirodhisahacArajJAnatvenobhayasahacArajJAnasya vijAtIyatvAbhAvAt / tathA cAnvayavyatirekiNyapi vyatirekasahacArajJAnajanyatAvacchedikA jAtirasti kevalavyatirekiNyapi saiva jAtirastIti na vailakSaNyamityAzaGkArthaH iti na ca vAcyam / sahacAro vA sahacArajJAnaM vA vyabhicArajJAnavirodhi na bhavati / kutaH ? sahacAre vidyamAne tadjJAne vidyamAne'pi dhUmAdau vyabhicArajJAnaM bhavati / tathA bhramarUpadhUmo vahrivyabhicArIti bhavatyeva / svAdhikaraNeti / svazabdena hetuH, tadadhikaraNaM mahAnasAdi / tanniSThaM ca vyabhicArajJAnavirodhi yat sahacArajJAnaM tat tena dvayoranvayavyatirekayoH sahacArajJAnayoH kAraNatvam / etadeva spaSTayati - yatreti / yatra mahAnasAdau sAdhyasAdhanayoH vahnidhUmayoH sahacAra: athavA hradAdau tadabhAvayoH sAdhyAbhAvasAdhanAbhAvayoH sahacAragrahaH tatrAdhikaraNe hetoH sAdhyAbhAvena saha yat sAmAnAdhikaraNyaM sa vyabhicAraH,tasya jJAnaM tatra na bhavatIti kRtvA vyabhicArajJAnavirodhino(to)bhayasahacArajJAnasyApyastIti kRtvA na jAtivailakSaNyaM yena jAtisaGkaraprasaGgo bhavet / punarvAdI kevalavyatirekidUSaNAya zaGkate - nanviti TIkA / [80 B] tava mate vyatirekasahacAreNAnvayavyAptijJAnaM janyate iti, tatrAzaGkate - tadanvayavyAptijJAnaM kIdRzam ? vyAptivizeSaNakaM liGgavizeSyakaM - pRthivItvamitarabhedavyApyam atra pRthivItvaM liDgamiti vyAptivizeSaNakaM liGgavizeSyakaM - etAdRzaM jJAnaM janyate?, athavA vyabhicArAbhAvo vizeSaNIbhUto yatra etAdRzaM sahacAravizeSyaka yathA pRthivItvamitarabhedAvyabhicArisahacaritaM cetivyabhicArAbhAvavizeSaNakaMsahacAravizeSyakam ? tatpUrvamiti / yadA vyatirekasahacAreNAnvayavyAptijJAnaM jAyate tadA ttrpRthiviitvmitrbhedvyaapymityaapaadniiym| tadvyAptijJAnaM na smbhvti| kutaH ? vizeSaNajJAnaM viziSTajJAne kAraNamiti kRtvaa| vizeSaNajJAnaM vyaaptijnyaanm| na tu pRthivItvamitarabhedavyApyamiti jJAnAt pUrvaM vyaaptiaajnyaanm| tatsAmA yabhAvAt - tatsAmagrI vyabhicArajJAnasahacArarUpA tdbhaavaat| kathaM tatra vyatirekasahacAreNa vyAptijJAnamanvayavyAptijJAnam ? tathA cAnvayavyAptijJAna(naM) kAraNIbhUtaM yadvyAptijJAnaM tatpUrvaM naastianvyshcaaraabhaavaat| dUSaNAntaramapyAha - linggendriyeti|linggN pRthivItvAdikam, tena sahendriyasya sannikarSo naasti| kutaH ? yatretarabhedAbhAvastatra pRthivItvAbhAva iti yadA yatra vyAptirgRhyate tadA tatra pRthivItvena samaM sannikarSo nAsti / itarabhedAbhAvastu jalAdau gRhyate tatra pRthivItvaM nAsti iti kRtvA'nvayavyAptijJAnaM na sambhavati iti nAdyaH pakSaH / nAntya iti / vyabhicArAbhAvAvizeSaNaM(NakaM) sahacAravizeSyakamanvayavyAptijJAnamityantyaH pakSo na smbhvti| katham ? vizeSaNajJAnamiti vizeSaNaM vyabhicArA Page #186 -------------------------------------------------------------------------- ________________ 168 tattvacintAmaNiTippanikA sukhabodhikA bhAvaH tasya jJAnam, vizeSyaH sahacAraH tena yadendriyasannikarSo nAsti yato vyatirekasahacAragrahe'nvayasahacAreNa sannikarSo nAsti vizeSaNajJAnaM vyabhicArAbhAvajJAnamapi na sambhavati / yatra vyatirekasahacAro gRhyate tatrAnvayavyabhicArAbhAvajJAnamapi na sambhavati iti kRtvA'nvayavyatirekasahacAreNAnvayavyAptijJAnaM janyate iti yaducyate tat kathamityAzaGkArthaH / antyeti / vyabhicArAbhAvavizeSaNakaM sahacAravizeSyakamanvayavyAptijJAnamityeva pakSo yuktaH / tatrAha - yuktiM tasyeti / vyatirekasahacArajJAnasya itarasAmA yAmanvayavyAptijJAnasAmA yAM vidyamAnAyAM vizeSaNajJAnaM vyabhicArAbhAvajJAnaM sahacArarUpo yo vizeSyaH tena sahendriyasannikarSaH ityAdyanvayavyAptijJAnasAmagrI astIti kRtvA vyatirekasahacArasyAnvayavyAptigrAhakatvam / etadevAha - vishessnneti| yadA vizeSaNajJAnAdikaM vartate tadA'nvayavyAptijJAnamapi kAraNIbhUtaM yad vyAptijJAnaM tasmAd vyAptigraho yathA pRthivyAmitarabhedavyApyamityevAbhimatamityarthaH / na tviti| [81 A] tadvayatireka anvayavyAptijJAnasAmagrIvyatireke / anvayavyAptijJAmaM vyatirekasahacArajJAnamAtrAjAyate ityabhimato'rtho naastiityrthH| tsyeti|vybhicaaraabhaavjnyaansy anvayasahacArajJAnasthAne'bhiSikto(Seko)'sti / yatra vyabhicAra(rA)bhAvajJAnamasti tatrAvazyamanvayasahacArajJAnaM vartate eva itybhissekH| tathA caniSpratyUha(haH) vyatirekasahacAreNAnvayavyAptigraha ityarthaH / anytheti| yadianvayavyAptigrahe anvayasahacAro nApekSa(kSya)te tadA itarakAraNavirahe vizeSaNajJAnAdivirahe anvayasahacAramAtreNa vyAptigraho na bhavati iti kRtvA'nvayasahacArasyApi kAraNatvaM na syAt, vartate cAnvayasahacArasya vyAptigrahe kAraNatA / tathA cAnvayavyAptijJAne anvayasahacAro vizeSaNajJAnamanvayavyAptijJAnaM vizeSaNajJAnatve kaarnnmaagtmev| anvayeti / anvayavyatirekavat iti yaduktaM tadubhayasahacAreNAnvayavyatirekasahacAreNAnvayavyAptireva gRhyate iti yasya mataM tanmatAbhiprAyeNa / yanmate vyatirekasahacAreNAnvayavyAptireva gRhyate teSAM mate vyatirekavyAptirna gRhyata eveti tnmtaabhipraayennedmuktmityrthH|pRthiviiitrebhyobhidytepRthiviitvaatitytr pakSatAvacchedakasAdhyasAmAnAdhikaraNyamanumitiphalam, tacca pRthivIitarabhinnA itivyAptigraheNaiva jAtam, vyAptizca hetusAdhyayorniyatasAmAnAdhikaraNyam / tathA ca vyatirekIkRtasya vyAptijJAnenaiva jAtatvAt vyatirekI(ki) viphalamityAzaGkate - nanviti mUlam / atra pakSaH pRthivI, pakSatAvacchedakaM pRthivItvam, itarabhedaH sAdhyaH, tayoH sAmAnAdhikaraNyamanumiteH phalam, vyAptigraho'pi pRthivI itarabhinnA ityevamAkArakaH / yato'bhAvayoH sahacAro bhAvayorvyAptiriti pRthivItvaitarabhedayoH sAmAnAdhikaraNyaM bhAtameva, tathA caanumitervaiphlymaagtmityaashngkaarthH| stymitimuulm| pRthivItvAvacchedenetarabhedo vyAptigraheNaiva siddhaH / pRthivI itarabhinnA iti vyAptigrahakAle pRthivItva-itarabhedasAmAnAdhikaraNyaM siddhmev| gandhavattvAvacchedena itarabhedaH siddho nAsti yataH pRthivItva-itarabhedayoreva sAmAnAdhikaraNyaM siddhamasti paraMgandhavattva-itarabhedayoH sAmAnAdhikaraNyaM siddhaM nAsti yato gandhavatI pRthivI itarabhinnA iti vyAptigraho na jAtaH tena pakSatAvacchekaM gandhavattvam tena samaM sAmAnAdhikaraNyaM na siddhamiti sAdhyate / ata eveti mUlam / yataH Page #187 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam siddhasAdhanaM bhavati ata eva udayanAcAryaiH pakSatAvacchedakasya hetutvaM nAnumene, yaH pakSatAvacchedakaH sa heturna bhavatIti bhAvaH / idAnIM prakArAntareNa siddhasAdhanatAM nirasyati - pRthiviitvmiti| siddhasAdhanatA uddezyasiddhau bhavati, prakRte coddezyasiddhirna jAtA / yadyapi pRthivItvAmitarabhedavyAptamiti siddhirjAtA tathApi sarvA pRthivI itarabhinnA itipratItirna jaataa| sarvApRthivI itarabhinnA iti uddezyA pratItiH sA tu na jaataiv| pRthivIvizeSyaketi mUlam / sarvA pRthivI itarabhinnA pRthivItvAt ityanumAne vyatirekiNi sarvapRthivyAmitarabhedaH na siddhayati / atra pakSatAvacchedakaM sarvapRthivItvam / yadyapi pRthivItvasAmAnAdhikaraNyena itarabhedasya vyAptigrahakAle siddhirjAtA tathApi pakSatAvacchedakAvacchedena itarabhedenetarabhedasya vyAptigrahakAle siddhirna jAtA iti kRtvA uddezyapRthivIpra]tItyasiddheH na siddhasAdhanatvam / [81 B] evamiti TIkA / evamamunA prakAreNa gandhavattvAvacchedena itarabhedaH sAdhyaH iti siddhasAdhanatAparihAraH kRtaH, tatrAsvarasamAha - evamiti / anvayavyAptigrahe pRthivItvamitarabhedavyAptamitisvarUpe gandhavattvAderupasthitireva naasti| tatastadA pakSatAvacchedakAntaraM gandhavattvaM nopasthitaM kintu pRthivItvamevopasthitam, tadA siddhasAdhanatA bhaviSyatyeva ityasvarasAdAha - pRthivItvamiti / yathA mitIti TIkA / yathA'yaM vahnitvenAnubhavo vahnitvAbhAvavizeSyako na hetuH dAhamAparthatvAdinU(stha)le vyatirekitvAbhAvavadvizeSyakA(ko) netyatra vahnitvAbhAvavadvizeSyakatvAbhAvarUpAprAmANyAbhAvaH sAdhyo'bhAvarUpaH, tatra vyatirekiNA aprasiddhamapi sAdhyaM siddhayati yato'prAmANyAbhAvasya kutrApi siddhirnAsti / anvayeti ttiikaa| anvayavyAptijJAnajanakaM yadvizeSyajJAnaM sAdhyajJAnaM tadvirahe'pi vyatirekavyAptijJAnAdevAnumityaGgIkAraH tanmatena prkaaraantrmaahetyaabhaasaarthH| __yadvA vyatirekavyApterevAnvayena gamya-gamakabhAvaH, sAdhyAbhAvavyApakasAdhanAbhAvAbhAvenasAdhanena sAdhyAbhAvAbhAvasya sAdhyasya sAdhanAt vyApakAbhAvena vyaapyaabhaavsyaavshymbhaavaat| athaivaM na sAnumiti: klRptahetuliGgaparAmarzAbhAvAdanyathAnanugama iti cet / n| anumitimAtre vyAptijJAnasya prayojakatvAt / na caivamatiprasaGgaH, anumitisAmAnyasAma yAM satyAmapyanumitivizeSasAmagrIvirahAdanumityanutpatteH vizeSasAmagrIsApekSAyA eva sAmAnyasAmagra yA janakatvAt anvayi-vyatirekivizeSadvayasAmagrI ca naastyev|| yadveti mUlam / vyatirekavyApte (pti)rgamikA anumitirgmyaa|anvyo gmyH| ko'rthaH ? sAdhyAnumitirgamyA / tadeva spaSTayati - saadhyaabhaaveti|saadhyaabhaav itarabhedAbhAvaH, tasya vyApako yo'bhAvaH pRthivItvAbhAvaH yathA yatra yatra itarabhedAbhAvaH tatra tatra pRthivItvAbhAvaH, tasya pRthivItvasyAbhAvAbhAvena pRthivItvAbhAvAbhAvena pRthivItvena Page #188 -------------------------------------------------------------------------- ________________ 170 tattvacintAmaNiTippanikA sukhabodhikA pakSe pRthivyAm itarabhedAbhAvAbhAva itarabhedaH sAdhyate, yataH yayorabhAvayoH sahacAraH tatpratiyoginoreva vyAptiH / etadevAha - vyApako yaH pRthivItvAbhAvaH tasya yo'bhAvaH pRthivItvaM tena vyApyo yo'bhAvaH itarabhedAbhAvaH tadabhAvo yaditarabhedastadavazyaMbhAvAt / tathA ceti TIkA / pUrvoktarUpaM vyabhicAravirodhisahacAratvaM tena rUpeNa vyatirekasahacArasya yadA indriyasannikarSAdikaM vartate tadA vyatirekasahacArasya anvayavyAptijJAnaM prati kAraNatA, yadA ca vizeSyendriyasannikarSAdikaM nAsti tadA vyatirekasahacArasya vyatirekavyAptijJAnaM pratyeva kAraNatA / parvato vahnimAn ityAdisthale parvato vizeSyaH / prakRte ca pRthivItvaM pakSaH vizeSyam, tena saha indriyasannikarSo nAsti tadA vyatirekasahacArasya vyatirekavyAptijJAnaM prati kAraNateti / tasya vyatirekasahacArasya aniyama eveti / yato vyatirekasahacArasya anvayavyAptiM pratyapi kAraNatA vyatirekavyAptiM pratyapi kAraNatA iti niyamo nAsti / nanviti TIkA / yadi niyamaH kriyate vyatirekasahacArasya vyatirekavyAptiM prati eva kAraNatA tadA'svaraso bhavati . paraM niyamo naasti| vyatirekavyApteriti paJcamyantaM padam / tathA cAyamarthaH - vyatirekasahacArasya anvayavyAptijJAnaM pratyapi kAraNatA, tathA caivamanvayaH sAdhyasAdhanayorgamyagamakabhAvaH, kutaH ?, vyatirekavyApteH / evaM ca yatrAbhAvayorvyAptiH tatrAbhAvayorgamyagamakabhAva iti spaSTam / nanu sAdhyAbhAvavyApakAbhAvapratiyogitvaM vyatirekiNi gamakatAprayojakaM na bhavati / kutaH ? sAdhyAbhAvasya rUpAbhAvasya vyApakIbhUto yo'bhAvaH saMyogAbhAvaH yathA yatra yatra [82 A rUpAbhAvaH tatra tatra saMyogAbhAvaH saMyogAbhAvasya kevalAnvayitvAt tatpratiyogitvaM saMyoge vartate iti kRtvA saMyogena rUpAnumAnaM syAt paraM yatra saMyogaH tatra rUpamiti nAsti AkAzAdau vyabhicArAt ityata Aha - atreti / Atra] vyApakAbhAve pratiyogivaiyadhikaraNyAvacchedakAvacchinnatvamiti vizeSaNaM jJAtavyam / tathA cAyamarthaH pratiyogivaiyadhikaraNyAvacchedakAvacchinno yo vyApakAbhAvastatpratiyogitvamityarthaH paryavasannaH / tathA ca saMyogAtyantAbhAvaH pratiyogivaiyadhikaraNyAvacchedakAvacchinno na bhavati saMyogatadabhAvayoH smaanaadhikrnntvaat| sAdhyAbhAve'pIdaM vizeSaNaM deyam, pratiyogivaiyadhikaraNyAvacchedakAvacchinno yo vyApyaH / tathA ayaM saMyogavAn dravyatvAt ityanvayavyatirekiNi nAvyAptiH, sAdhyAbhAvavyApakAbhAve yato'vasAdhyAbhAvaH saMyogAbhAva: tasya vyApako yo'bhAvaH dravyatvAbhAvastatpratiyogitvaM dravyatve vartate, paramayaM saMyogAbhAvasya vyApakIbhUto na bhavati dravye vyabhicArAt / yato dravye saMyogAtyantAbhAvo vartate paraM dravyatvAbhAvo nAstIti sAdhyAbhAve vizeSaNaM dAtavyam / tathA cavyabhicAro naasti| pratiyogivyadhikaraNaH saMyogAbhAvo guNAdau vartate tatradravyatvAbhAvo'pyasti iti pratiyogitvaM dravyatve vartate iti heturapyasti sAdhyamapyastIti na vyabhicAraH / etadevAha - anyatheti / yadi pratiyogivyadhikaraNeti padaM na dIyate tadA saMyogonA(genA)pi rUpAnumAnaM syAdityarthaH / yadi ca sAdhyAbhAve pratiyogivaiyadhikaraNyeti na dIyate tadA dravyatvena saMyogAnumAnaM na syAt ityarthaH / nanu kevalAnvayisAdhyake ghaTo'bhidheyaH prameyatvAt ityatra avyAptiH sAdhyAbhAvasyAprasiddhatvAt ityata Aha - kevalAnvayisAdhyake iti Page #189 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 171 TIkA / kevalAnvayisAdhyakahetoH kevalAnvayitvenaiva saGgrAhyatvam na tu vyatirekitvena yenAvyAptirdUSaNaM syAt / tena sAdhyAbhAvavyApakAbhAvapratiyogitvasya anvayavyatirekikevalavyatirekisAdhAraNasya sAdhyAbhAvAprasiddhinibandhanAdavyAptirdUSaNaM na / yatastasya kevalAnvayitvenaiva saGgrahaH / anyatheti / yadi kevalAnvayinaH kevalAnvayitvena saGgrAhyatA nocyate tadA anumAnatritayabahirbhAvastasya syAt, kevalAnvayi tu bhavatA nocyate, vyatireki tu na bhavati sAdhyAbhAvAprasiddheH, anvayavyatireki tu na bhavati dvayorlakSaNAbhAvaH / zaGkate - nanviti TIkA / ayaM saMyogavyaktivizeSAbhAvavAn vibhAgavyaktivizeSAbhAvAt ityanumAnaM na syAt / kutaH ? vyatirekiNi gamakatAprayojakatArUpAbhAvAt / katham ? yo sAdhyAbhAvaH saMyogavyaktivizeSAbhAvaH sa pratiyogivyadhikaraNo nAsti pratiyogisAmAnAdhikaraNyaniyamAt saMyogAbhAvasyeti kRtvA pratiyogivyadhikaraNasAdhyAbhAvavyApakIbhUtapratiyogyasamAnAdhikaraNo yo'bhAvastatpratiyogitvarUpaM yadgamakatAprayojaka tsyaabhaavaadvyaaptirityaashngkaarthH| samAdhatte - tasyeti / [82 B] vibhAgavyaktivizeSAbhAvena yat saMyogavyaktivizeSAbhAvAnumAnaM tat kevalAnvayitvenaiva saGgrAhyam / yataH sarvatra vibhAgavyaktivizeSAbhAvaH atha ca saMyogavyaktivizeSAbhAvaH tayoH sattvAt / ataH kevalAnvayyeva saH / nanu vyatirekIvad gamakatAprayojakAbhAvAt tasya lakSA(kSyA)bhAvAnnAvyAptirityarthaH / nanu yatra saMyogavyaktivizeSastatrAvazyaM vibhAgavyaktivizeSa iti pUrvakRtasaMyogAbhAvAnumAnApekSayA iyaM vyatirekavyAptipramA bhavati / tatra saMyogAbhAva-vibhAga(gA)bhAvayoH kathaM sAdhyasAdhaka(na)bhAvaH kutaH ? pUrvoktarItyA yatastatra saadhyaabhaavvyaapkiibhuutaabhaavprtiyogitvm| ayaM saMyogAbhAvavAn vibhAgAbhAvAt iti atra naasti| katham ? pratiyogyasamAnAdhikaraNAbhAvAt / na ca tasya vibhAgAbhAvena saMyogAbhAvAnumAnasya kevalAnvayitvameva bhaviSyatIti vAcyam / anvayavyAptIti TIkA / yadA'nvayavyApteH sphUrtirnAsti tadA kevalAnvayitvaM na saMbhavati / tadasphUrtyA tasyAgamakatvAt / cakArastUktarItyetyAdyapekSayA dUSaNAntaraprakAzArthaH / na ceti / tasya vibhAgAbhAvasya hetorgamakatvameva nAsti ityAzaGkArthaH yato vyatirekavyAptigamakatAprayojakAbhAvAt / anvayavyAptezca sphuraNameva nAsti ityato na vibhAgavyaktivizeSAbhAvasya gamakatvamiti bhAvaH / evamiti / yatra vahnayabhAvastatra dhUmAbhAvaH ityatra vyatirekavyAptigrahe dhUmasyApi gamakatA syAt anvyvyaaptysphurnnaat| ayamarthaH - yatrA(tra) vibhAgAbhAvena saMyogA(ga)vyaktivizeSAbhAvAnumAnaM kriyate taMtrAgamakatveneSTApAdanaM kRtam, tadA dhUmasyApyagamakatvena kathamiSTApAdanaM na kriyate ityayaM praznArthaH / uttarayati - taadRsheti| sAdhyAbhAvavyApakAbhAvapratiyogitvasya rUpAdiviruddhaM yat saMyogAdikaM tatrAtivyAptitvenAnanyagatyA gurubhUtasyApi pratiyogivaiyadhikaraNyAvacchedakAvacchinnasya gamakatve tAdRzarUpasya pratiyogivyadhikaraNetyAdirUpasya gamakatvena vibhAgAbhAvena saMyogA|bhAvAnumAne'saMbhavAt / tadeti / anvayavyAptyasphuraNadazAyAM 1. pratau tu 'rUpAdirUpAdiviruddham' iti pAThaH / Page #190 -------------------------------------------------------------------------- ________________ 172 tattvacintAmaNiTippanikA sukhabodhikA vibhAgAbhAvasya saMyogAbhAvAgamakatvamiSTamevetyarthaH / tathA cAnvayavyAptyasphUrtidazAyAM vibhAgAbhAvena saMyogAbhAvA]numAnaM na bhavatyevetyarthaH / ata eveti / yataH pratiyogivaiyAdhikaraNyAvacchedakAvacchinnasAdhyAbhAvavyApakAbhAvapratiyogitvamidaM vizeSaNaM vyatirekigamakatAprayojakam ata eva dhUmAnumAne vyatirekadazAyAM sAdhyAbhAvapratiyogitvena yadA jJAnaM tade(dai)va vyatirekiNi dhUmasya gamakatvaM naanytheti| yadi tAdRzajJAnaM nAsti tadA dhUmasya vyatirekamukhena na vahnigamakatvamityarthaH / atra cintyaM karoti / atreti / bhavatA yaduktaM pratiyogivyadhikaraNasAdhyAbhAvavyApakAbhAvapratiyogitvaM vyatirekiNi gamakatAprayojakaM tanna sNbhvti| katham ? tatrAha - aprsiddheti|aprsiddhsaadhykevytirekinni apraamaannyaabhaavsaadhykevytiriikinni|apraamaannyaabhaavruupN yat sAdhyaM tat prasiddhaM naasti| tatra vyatirekiNi gamakatvam [83 A], vyatirekiNi gamakaM bhavati pratiyogItyAdi / tattu prakRte na sNbhvti| katham ? pratiyoginaH sAdhyasyAprasiddheH, ato na gamakatvamiti cintyam / athAprasiddhasAdhyakavyatirekiNi uktarUpamavikalamiti prakArAntareNa gamakatAmAha - yttviti|saadhyaabhaave etAdRzaM vizeSaNaM deyam - prtiyogivydhikrnnsvsmaanaadhikrnnetyaadi| pratiyoginAsamaMyovyadhikaraNaH sAdhanA(na)samAnAdhikaraNo yo'tyantAbhAvastasyapratiyogIghaTAdiHsaapratiyogIyasya etAdRzo yaH sAdhyAbhAvaH tadvyApakIbhUto yo'bhAvastapratiyogitvaM hetoH / evaM ca kRte prasiddhi(ddha)sAdhyavyatirekiNi aprasiddhirnAsti / katham ? ayaM vahnitvena anubhA(bha)vaH ityatra pratiyogivyadhikaraNo yaH sAdhanasamAnAdhikaraNo'tyantAbhAvastatpratiyogI ghaTAdiH tadapratiyogiekaH] aprAmANyAbhAvAbhAvaH tadvyApako dAhetyAdiko hetvabhAvo vartate iti kRtvA etadayu(tadu)ktarUpaM gamakatAprayojakam aprasiddhasAdhyavyatirekiNyapyasti iti na kiJcid bAdhakamiti / dUSayati - vyatirekIti / vyatirekyAbhAse ityatrApi kadAcid vyatirekavyAptijJAnAdanumitirjAyate sA na syAt uktarUpAbhAvAt / tathAhi pratiyogivyadhikaraNaH dravyatvasamAnAdhikaraNaH saMyogasyApi abhAvo bhavati, sapratiyogivyadhikaraNo na bhavatIti kRtvA etAdRzarUpAbhAvatvena vyatirekatvAbhAse kathamanumitiH, tanmataM pUrvoktaM dussttm|mdhye zaGkate - naceti TIkA / tattvaMgamaka(ka) nocyatepratiyogivyadhikaraNetyAdi, paramuktarUpaMjJAnaMgamakatAprayojakaMtaccapramAbhramasAdhAraNamiti / vyatirekyAbhAsasthale yadyapi tad jJAnaM pramArUpaM na saMbhavati tathApi bhramarUpaM bhaviSyatyeva tathA ca dravyatvAbhAvaH saMyogAbhAvasya vyApakaH iti bhramo bhaviSyatItyarthaH / tattveneti / sAdhyAbhAvavyApakAbhAvapratiyogitvena jJAnaM vyabhicArajJAnavirodhi bhavati na vA ? yadi bhavati tadA vyatirekasahacAramAtraviSayatvena gamakaM bhaviSyati, pratiyogivyadhikaraNetyAdiniyamaH sa vyarthaH syAt / < atra cintyaM kroti| atreti TIkA / yaduktaM pratiyogivyadhikaraNasAdhyAbhAvavyApakAbhAvapratiyogitvaM vyatirekiNi gamakatAprayojakamityuktam, tanna sambhavati / katham ? tatrAha - aprasiddhati TIkA / aprasiddhasAdhyake vyatirekiNi aprAmANyAbhAvasAdhyakavyatirekiNi 1. < > anayozcihnayorantargataH pAThaH punarAvRttaH kintu tasmin pAThAntarANi santi / Page #191 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 173 aprAmANyAbhAvarUpaM yat sAdhyaM tat prasiddhaM nAsti, tatra vyatirekiNi pratiyogina evAprasiddhyA pratiyogivyadhikaraNetyAdhuktarUpAbhAvena kathaM gamakatvamiti cintyArthaH / athAprasiddhasAdhyakavyatirekiNi uktarUpamavikalamastIti gamakatAM prakArAntareNAha - yttviti| sAdhyAbhAve etadvizeSaNaM deyam - prtiyogivydhikrnnsvsmaanaadhikrnnetyaadi|prtiyogivydhikrnnH sAdhanasamAnAdhikaraNa: aprasiddhe(ddha)sAdhyakavyatirekiNi aprsiddhirnaasti| katham ? vahnitvenAyamanubhavaH ityatra pratiyogivyadhikaraNo [83 B] yaH sAdhanasamAnAdhikaraNo'tyantAbhAvaH tatpratiyogI ghaTAdistadapratiyogiko'prAmANyAbhAvAbhAvo bhavatyeva, tadvyApakIbhUto dAhetyAdiko hetvabhAvo vartate eveti kRtvA etaduktarUpaM gamakatAprayojakaM vyatirekiNyapyastIti na kiJcid bAdhakam / dUSayati - vyatirekIti / vyatirekyAbhAse idaM saMyogi dravyatvAt ityatra vyatirekyAbhAse ityatrApi kadAcid vyatirekavyAptijJAnAdanumitiH jAyatesA nasyAt uktruupaabhaavaat| tathAhi pratiyogivyadhikaraNa: sAdhanadravyatvasamAnAdhikaraNo yo'bhAvaH evaM cet tadA dravyatvasamAnAdhikaraNasaMyogasyApyabhAvo bhavati, sa pratiyogivyadhikaraNo na bhavatIti kRtvA tAdRzarUpAbhAvena vyatirekyAbhAse kathamanumitiH, tanmataM duSTam / madhye zaGkate - nceti| tattvaM gamakaM nocyatepratiyogivyadhikaraNetyAdi, paraMtajjJAnaM gmktaapryojkNtccprmaabhrmsaadhaarnnmiti|vytirekyaabhaassthle yadyapi tajjJAnaM pramArUpaM na saMbhavati tathApi bhramarUpaM bhavatyeva / tathA ca dravyatvAbhAvaH saMyogAbhAvasya vyApakaH iti bhramo bhaviSyatItyarthaH / tattveneti / sAdhyAbhAvavyApakAbhAvapratiyogitvena jJAnaM vyabhicArajJAnavirodhibhavati navA ? yadi bhavati tadA vyatirekasahacAramAtraviSayatvenaiva gamakaM bhaviSyati, pratiyogivyadhikaraNetyAdiniyamAMzo vyarthaH syAt > tathAcedaMparyavasitaMsAdhyAbhAvavyApakAbhAvapratiyogitvajJAnaMvyatirekiNa hetoH gamakatAprayojakam / idaMkimartham? kintu vastagatyA sAdhyAbhAvavyApakAbhAvapratiyogitvameva gamakatAprayojakam, gauravAnna tajjJAnam / zaGkate - athetimUlam |saa vytirekvyaaptijnyaanjnyaa'numitirevnbhvti|kutH ?vyAptiviziSTapakSadharmatAjJAnarUpo yo liGgaparAmarzaH tasyAbhAvAt / yathA vahnivyApyadhUmavAn iti parAmarzo'nvayini vartate tathA iti jJAnaM naasti| anytheti| yadi liGgaparAmarza vinaiva vyatirekavyAptijJAnamAtrAdanumitistadA annugmH| kvacid vyAptijJAnaM kAraNaM kvacit parAmarzaH ityekamanumitikAraNaM nAstItiparasparaMvyabhicAra ityaashngkaarthH| anumitiitimuulm|anumitimaatre vyAptijJAnaM sAdhAraNaM kAraNaM vartate eva, tathA cAnanugamo nAstIti bhaavH| na caivmiti| vyAptijJAnaM cet anumitikAraNaM tadAvyAptijJAnamAtrAdevAnumitiHsyAt, praamrshaaderpekssaansyaat|ncaivNpraamrshvytirekennaanumitynutptte rvyAptijJAnamAtraM tatra kaarnnm| nanu vizeSasAmagrIvyatirekeNApi sAmAnyasAmagrImAtrAdevAnumitirUpakAryotpattirastu yathA vizeSacaitradaNDavyatirekeNApi daNDatvAvacchinnAd daNDAd ghaTotpattistathA prakRte'pi vyAptijJAnamAtrAdeva sAmAnyasAmagrIto'numitiH syAt ityata Aha - vishesseti| vizeSasAmagrI prakRte anvayaparAmarzo vyatirekaparAmarzo'pi sa yathA pRthivI itrbhedaabhaavvyaapypRthiviitvaabhaavvtiiymiti| [84 A] tathA ca yatra yatra itarabhedAbhAvaH Page #192 -------------------------------------------------------------------------- ________________ 174 tattvacintAmaNiTippanikA sukhabodhikA tatra tatrapRthivItvAbhAvovyApakaH, tadabhAvaH pRthivItvaMtadvatIyamitivyatirekaparAmarzaH, tasmAdapi vyatirekAnumitirjAyate iti vizeSasAmagrI siddhA / atheti TIkA / anumitimAtre'pi vyAptijJAnaM kAraNaM na bhavatItyAzaGkate / yadyapIti ttiikaa|itrbhedaabhaavvyaapkH pRthivItvAbhAvaH / pRthivItvavati(tI) a(i)ymitipkssdhrmtaa| tathA ca vyApakatAjJAnAdeva vyatirekyanumitirjAyatAm vyAptijJAnaM kAraNaM na bhavatIti sA kathamanumitimAtrasAmagrIti zaGkArthaH / samAdhatte - tathApIti ttiikaa| tasyeti TIkA / vyApakatAjJAnasyetyarthaH / vyatireketi TIkA / yatra yatra itarabhedAbhAvastatra tatra pRthivItvAbhAva ityarthaH / tAdRzi(zI) vyatirekavyAptiH tadviSayatayA / tathA ca yatrApi vyApakatAjJAnAdapyanumitistatrApi vyAptijJAnatvenaiva kAraNatA / yuktimAha - anvayeti TIkA / tathA cAnvayavyAptijJAne'pi vyApakatAyAH praviSTatvAt tatrApi vyApakatAjJAnatvenaiva kAraNatvamastu kimarthamanvayavyAptijJAnasya kAraNatvam iti pUrvapakSite tatrAnvayavyAptijJAnasya kAraNatAyA yA yuktiH sA'trApi tulyaa| yuktistu parAmarzagranthe . uktA jJeyA ityarthaH / tathoktaparyantaM samudAyArthaH / atra zaGkate - nanviti / atiprasaktamiti TIkA / tathA ca vahnisAdhyakadhUmahetukavyAptijJAnAt ghaTAnumitiH syAt yathAkathaJcid vyAptijJAnasya tatrApi sattvAt ityatiprasaGga ityarthaH / atiprasaGganivAraNArthaM vyAptijJAne sva(sve)tivizeSaNaM deym| tathA cavahrisAdhyakaMdhUmahetukaM yadvyAptijJAnaM tad na dhUmasAdhyakavahnihetukaM na vA ghaTasAdhyakaM ghaTavyApyahetukamiti parihAraH / nanvevamananugamaH, kvacid vahnisAdhyakadhUmahetukavyAptijJAnatvena kAraNatA kutracid itarabhedAbhAvapRthivItvAbhAvavyAptijJAnatveneti cet / n| vyabhicAravirodhitvena sarvavyAptyanugamaH krtvyH| sacAnugamaH parAmarze'pikartuM zakyate ityAzaGkate - evaM ceti TIkA / parAmarzadvayasyeti TIkA / vyatirekyanvayaparAmarzayoH vyabhicArajJAnavirodhitvenAnugAma] eva / tathA ca parAmarzasyaivAnumititvAvacchinnaM prati kAraNatvaM pUrvoktena ruupennaastu| tathA ca parAmarzasya tattadvizeSasAmagrItvaM yat tadanupayuktamiti bhAvaH / tAdRzaparAmarzatvarUpasAmAnyasAmagra yA eva kAraNatvamiti / viruddhaparyantaM phakkikArthaH / samAdhatte - tathApIti TIkA / vyatirekyanumitau vyApyatAvacchedakAvacchinnAbhAvaviSayatvaM vartate / tathA ca vyatirekyanumityanvayAnumitirUpaphalavaicitryAdavazyaM sAmagrIbhedo vAcyaH / tato vyatirekyanumitirUpaphalavaicitryametAdRzam - yatra itarabhedAbhAvastatrapRthivItvAbhAvaiti vyAptijJAne itarabhedAbhAvo vyApyaH pRthivItvAbhAvo vyApakaH tathA ca vyApyatAvacchedakam itarabhedAbhAvatvam tadavacchinno ya itarabhedAbhAvastadabhAvo ya itarabhedastadviSayiNI anumitirjAyate / anvayAnumitau tu anvayAnumitirUpaphalavaicitryametAdRzam - yatra pRthivItvaM tatretarabhedaiti, vyatirekyanumityanantaraMsAdhyaprasiddhau jA(jJA)taviSayAM (yA) yatrAnumitistatretarabhedatvena rUpeNetarabhedA(do) vyApakaH sa evAnvayAnumitau viSayo na tu itarabhedAbhAvAbhAvatvena / tathA ca vyatirekyanumitau itarabhedAbhAvAbhAvatvena itarabhedo viSayaH |sev vyApyatAvacchedakAvacchinnAbhAvaviSayatvamityasya zabdasyArthaH / vyatirekavyAptau tu itarabhedAbhAvAbhAvatvena itarabhedo viSaya ityanumiteH vaicitryam / tathA ca kAryavaicitryAt kAraNa Page #193 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 175 vaicitryamavazyaM vAcyamiti vyApakatAvacchedakAvacchinneti itarabhedatvamevAnvayavyAptau vyAkatAvacchedakam / tato vyatirekyanumitau itarabhedAbhAvAbhAvavatI iyam ityanumitiH, anvayyanumitau tu itarabhedavatI iyam iti bhAvaH / etadevAha-phaleti / vyatirekyanumitau vyApyatAvacchedakAvacchinnAbhAvaviSayatvamityatra saMmatimAha- ata eveti ttiikaa| jIvaccharIraM sAtmakaM prANAdimattvAt ityatra yatra yatra sAtmakatvAbhAvastatra tatra prANAdimattvAbhAva iti vyatirekavyAptiH, vyatirekyanumitistu sAtmakatvAbhAvAbhAvavajjIvaccharIramiti / sAtmakatvAbhAva ityetasya paryAyo nirAtmakatvamiti / etAvatA sammativyAjena vyatirekyanumiteApyatAvacchedakAvacchinnAbhAvaviSayatvaM siddhamiti tadanurodhena vizeSasAmagrI vyatirekiparAmarzarUpA'vazyaM kalpanIyeti siddham / atiprasaGga iti ttiikaa| pakSadharmateti TIkA / hradAdipakSake vahninirUpitadhUmahetukavyAptijJAnAdapyanumitiH syAd yatra dhUma(statra) vahnirevaM vyAptijJAnamastItyarthaH / atreti ttiikaa| hradAdAvityarthaH / nanvanvaya(yi)vyatirekivizeSadvayasAmA yormadhye yadyeko vizeSo nAsti ekA vizeSasAmagrI nAstIti yAvat tadA aparA'nvaya(yi)vizeSasAmagrI bhaviSyatItyAzaGkayAha mUle-anvaye(yI)ti / tathA cAtiprasaGgasthale'nvaya(yi)vizeSasAmara yapinAstivyatireka(ki)vizeSasAmA yapi naastiityrthH| nanu pRthivI itarebhyo bhidyate pRthivItvAditi vyatirekiNi sAdhyamaprasiddha tathA ca na vyatirekinirUpaNam, na vA pakSatvam, na vA liGgajanyasAdhyaviziSTatajjJAnaM tessaaNsaadhyjnyaanjnytvaat| atha sAdhyaM prasiddhaM tadA yatra prasiddhaM tatra hetoravagame'nvayitvam anavagame asaadhaarnnym| kiJca itarabhedo na svarUpam adhikaraNa-pratiyoginoH pRthivIjalAdyoranumAnAt prAgeva siddheH / nApi vaidhayaM jalAdiniSThAtyantAbhAvapratiyogitvam, taddhi pRthivItvAdikaM tacca siddhmev| na ca jalAdiniSThAtyantAbhAvapratiyogitvena pRthivItvaM nasiddhamiti vaacym|jlaadau pRthivItvAtyantAbhAvagrahadazAyAMpRthivItve'pitatpratiyogitvagrahAt / anyonyAbhAvastu bhedo yadyapi sAdhyaM sambhavati vaidharmyajJAnasAdhyatvAdanyonyAbhAvagrahasya tathApi jlaadiprtiyogikaanyonyaabhaavsyaaprsiddhiH| ___ zakate - nnvitiaprsiddhmitimuulm|srvaapRthiviipkssiikRtaa, kutrApItarabhedarUpasAdhyaprasiddhirnAstItyarthaH / tathA ca yadi sAdhyamaprasiddhaM tadA kiM dUSaNamityata Aha - tathAceti muulm|abhaavjnyaane pratiyogijJAnasya kAraNatvAt tato'tretarabhedAprasiddhAvitarabhedAbhAva itivyatirekanirUpaNAsambhavAt kathaM vyatirekavyAptigrahaH? dUSaNAntaramAha - nveti|vyaacsstte TIkAyAM - sndeheti| yadItarabhedaH prasiddho nAsti tadA itarabhedavatIyaM na veti sandeho'pi Page #194 -------------------------------------------------------------------------- ________________ 176 tattvacintAmaNiTippanikA sukhabodhikA nAstIti kathaM sAdhyasandehaviSayatvaM pakSatvamiti pakSalakSaNam ? dUSaNAntaramAha - na veti mUlam / liGgajJAnajanya yat sAdhyaviziSTaM jJAnaM tadapina smbhvti|kut ityAha - teSAmiti muulm|saadhyvishissttjnyaanaanaamnumitiruupaannaaN vizeSaNarUpaM yat sAdhyaM tajjJAnajanyatvAdityarthaH / mUle madhye zaGkate - atheti / nanviti Arabhya pUrvapakSiNA sAdhyAprasiddhau dUSaNAnyuktAni / atha pUrvapakSyeva sAdhvapnasiddhAveva dUSaNamAha - atheti mUlam / anavagameti mUlam / yatrasAdhyamitarabhedarUpamasti tatrapRthivItvarUpahetoranakrAme'sAdhAraNyaM yatonizcitasAdhyavati yaddhatvabhAvo jJAyamAnaH so'sAdhAraNa iti mUlArthaH / atrAzaGkate TIkA - nnviti| vastugatyA sapakSAd vyAvRtto heturasAdhAraNo na tu sapakSe'jJAyamAno heturasAdhAraNaH / [85 A] tathA ca [sa]pakSAd vyAvRttatvena jJAyamAno heturasAdhAraNa ityarthaH / yadi sapakSaH syAt tadA sapakSAd vyAvRttatvena jJAnamasAdhAraNyaM bhavati / tacca nAstIti kutrAsAdhAraNyamityarthaH parA(ri)mA(bhA)SArthaH / itarabhedeti mUlam / bhedastrividhaH - svarUpaM 1, vaidharmyam 2, anyonyAbhAvazca 3 iti / tanmadhye svarUpabhedaM dUSayati - adhikaraNeti / itarabhedalakSaNasvarUpaM pRthivIsvarUpaM jalasvarUpaM ca / yathA ghaTe paTabhedo ghaTasvarUpaM ca / tatraikaH paTaH pratiyogI, ghaTo'dhikaraNam / tadvat prakRte bhedalakSaNasvarUpasya pRthivI adhikaraNam, jalaM pratiyogi / pratyakSapramANena jalapRthivyoH siddhatvAt siddhasAdhanaM syAt / vaidharmyarUpaM bhedamAzaGkate - nApIti mUlam / nanvekasmin vaidharmyarUpe bhede ukte sati kimarthaM jalAdiniSThetyAdi vaidhAntaramucyate ityata Aha - vaidhayeti / tathA cedaM vaidharmyamiti asyaivedaM vizeSaNarUpeNa vivaraNam jalAdIti / jalAdiSu niSTho yo'tyantAbhAvaH pRthivItvasya tasya pratiyogipRthivItvaM tadeva vaidhayaM jalAdInAM vaidharmyarUpo bheda ityarthaH / pRthivItveti TIkA / tathA ca pRthivItvaM heturjalAdInAM vaidharmyam, sa tu siddha evetyarthaH / madhye zaGkate - na ceti mUlam / yathA andhasa(sya) sparzanAdinendriyeNa svarUpasaGghaTTagrahe'pi zuklatvAdinA rUpeNa grahaNaM na bhavati tadvat zuddhapRthivItvasya pRthivyAM grahe'pi jalAdiniSThAtyantAbhAvapratiyogitvena graho nAsti / ata eva tajjJAnArthameva vyatirekyanumAnamityAzaGkArthaH / jalAdAviti mUlam / tathA ca yathA ghaTAtyantAbhAvagrahe bhUtalAdau ghaTAtyantAbhAve gRhyamANe samAnasaMvitsaMvedyatayA bhAsate / yathA caitraputre maitra iti jJAnaM maitre caitraputratvena bhAsamAne caitre pitRtvamapi smaansNvitsNvedytyaabhaaste| aparabhAnanaiyatyamiti samAnasaMvitsaMvedyatA / tadvat prakRte jalAdau pRthivItvAtyantAbhAve bhAsamAne pRthivItve'pi jalAdiniSThAtyantAbhAvapratiyogitvaM bhAsata eveti / tathA ca pRthivItve'pi jalAdiniSThAtyantAbhAvapratiyogitvamapi siddhameveti kimarthaM vyatirekyanumAne tatsAdhanamityarthaH / yadyapIti mUlam / anyonyAbhAvarUpo bhedaH sAdhyaM bhavati, tasyAnumAnAt pUrvamasiddhatvAt / tathA ca pRthivyAM jalAdipratiyogikatrayodazAnyonyAbhAvasyAsiddhatvAt anenAnumAnena sAdhya ityarthaH / nanu anyonyAbhAvagraho'pi vaidharmyagrahava bhaviSyatItyata Aha - vaidhayeti / tathA ca vaidhayaM pRthivItvam, tadgrahAt anyonyAbhAvasyApyanumitiyatirekiNA bhaviSyatItyarthaH / tathApIti mUlam / jalabhedasya tejasi prasiddhatvAt kathaM jalAnyonyA Page #195 -------------------------------------------------------------------------- ________________ 177 kevalavyatirekyanumAnanirUpaNam bhAvo'prasiddha ityata Aha TIkAyAmiti, tasyeti ttiikaa| yathAzrute jalabhedasya tejasi kenApi pramANena siddhatvAt [aprasiddhiH] asambhavA syAt ityata Aha - militeti / yadyapi kevalajalasya bhedaH siddho vartate tathApi jalAdimilitatrayodazabhedAna siddhAiti tadarthaM vytirekvaadovktvyH| jalAdipratiyogikatrayodazAnyonyAbhAvasya prasiddhirnAsti / tathA ca sAdhyAprasiddhau kathaM naanumaanmityrthH| nacajalAdipratyekAnyonyAbhAvaH sAdhyaH, asaadhaarnnyprsnggaat| atha pRthivI tejobhinnA na veti saMzayena tejobhinnatve'vagate pRthivI tejobhinnA satI jalAdidvAdazabhinnA na veti saMzaye tejobhinnatve sati jalAdidvAdazabhinnatvaM prasiddhaM tadeva sAdhyam ekavizeSaNaviziSTe vizeSaNAntarabuddhereva viziSTavaiziSTayajJAnatvAt, evaMca saMzayaprasiddhaMsAdhyamAdAya vyatirekAdinirUpaNam / yadvA pRthivI jalAbhinA na vetyAdi pratyekaM trayodazasaMzayaviSayANAM trayodazAnyonyAbhAvAnAM samudAya: pRthivyAmavagato vyatirekAdinirUpakaH / na ceti mUlam / pRthivI jalAnyonyAbhAvavatI pRthivItvAt atra jalAnyonyAbhAvastu tejasi prasiddha iti tadanantaraM punaH [85 B] pRthivI tejo'nyonyAbhAvavatI pRthivItvAt ityanena tejo'nyonyAbhAvaH pRthivyAM sAdhyate iti na saadhyaaprsiddhiH|n catatratejasi sAdhyaprasiddhAvanvayitvaM syaaditivaacym| tatra pRthivItvahetoravRttitvAt hetusAdhyoH sAmAnAdhikaraNyAbhAvAt nAnvayitvaMtarhi sAdhyavatisapakSe hetoyA'vRttAvasAdhAraNyameva syAt ityAha mUle - asAdhAraNyeti / AcAryeti / yadyapIdaM lIlAvatyAmasti tathApi kutracid udayanAcAryoktamapi bhaviSyatIti jJeyam / atheti mUlam / sAdhyaprasiddhayarthamAha - atra viziSTabodhasya dvayI gatiH / ekA yathA ekavizeSaNaviziSTe'paravaiziSTayagrahaH / yathA daNDI kuNDalI devadattaH ityatra kIdRza ullekhaH ?, ayaM daNDI ayaM kunnddlii|atrdnnddsy vidheyatve'pyuddezyatAvacchedakena devadattena tuettsmbndhvtprtibhaati| dvitIyastu ubhayoH samaprAdhAnye grahaH yathA devadatto daNDI kunnddlii|atrobhyorvishessnnyorvidheyyoH samaprAdhAnyena grahaH / ayaM dvitIyo viziSTabodhaH / prakRte atheti mUle pRthivI tejobhinnA na veti saMzayena tejobhinnatvasya prasiddhiH / nanu pRthivI uddezyA, tatra cajalabhedaH tejobhedaH ityAdayastrayodazabhedA vizeSaNIbhUtAH, tAvadbhedAnAM militAnAMtuprasiddhirna jAtevetyata Aha - tejobhinneti| yadyapi pUrvasaMzayena tejobhinnA na vA ityAkArakeNa tejobhedamAtraM pRthivyAM prasiddha paraM trayodazamilitAH tadAna prasiddhAH tathApi tejobhinnAnavetisaMzayottarakAlIne] tejobhinnAsatIjalAdidvAdazabhinnA naveti saMzaye na trayodazAnAmapi militabhedAnAmapi prasiddhirityarthaH / atheti ttiikaa|atr tejobhinnA satI jalA1. samavAyaH iti paatthaantrm| Page #196 -------------------------------------------------------------------------- ________________ 178 tattvacintAmaNiTippanikA sukhabodhikA didvAdazabhinnAna vetisaMzaye tejobhinntvvishissttjlaadidvaadshbhinntvruupvishessnnsyaajnyaanaaditi| tejobhinnA satI jalAdidvAdazabhinnona veti saMzayaH syaat|aymrthH / yadyapi tejobhedamAtrajJAnaM vartate tacca vizeSaNasya tejobhinnatvaviziSTajalAdidvAdazabhedarUpasya ekdesho'sti| tasya ekadezasya jJAnamastinatusampUrNasya vizeSaNaviziSTasya jnyaanmsti| tejobhedamAtrasyaiva jJAnam na tu jalAdidvAdazabhinneti deshsy| tathA ca vizeSaNajJAnAbhAvAt yaH sAdhyaprasiddhayarthaM saMzayaH AnIyate so'pyanupapanna ityabhiprAyeNa zaGkate TIkAkAra: - nnviti| tejobhinnatve satItyAdi pRthivyAdivizeSaNaM tat / uktasaMzayena tejobhinnA satI jalAdidvAdazabhinnA na veti saMzayenetyarthaH / tatpUrvamiti TIkA / tejobhinnA satI jalAdidvAdazabhinnA na veti saMzayapUrvakAlIna(ne) pRthivI tejobhinnA na veti saMzaye ityarthaH / tathA ca pRthivI tejobhinnA na veti saMzaye tejobhedamAtramavagataM yadyapi dvAdazetyAdivizeSaNAMzo na jJAtaH, tatazca kimityataAha - tjnketi| tathA ca dvAdazetyAdivizeSaNajJAnAbhAvAt viziSTasaMzayaH kathaM syAdityarthaH / eketi muulm|atrpRthiviiti vizeSyaM bhavatyeva parantu teja ityArabhya dvAdazeti paryantaM naikaM vizeSaNaM kintu devadatto daNDI kuNDalI iti sthale [86A] devadatto vizeSaNaM(SyaM) daNDakuNDale dve api vizeSaNe tadvat tejobhedo jalabheda ityAdayastrayodazabhedAiti trayodazApi pRthivyAeva vishessnnaani| nanu ekavizeSaNavati vizeSaNAntarabuddhi(ddhe) viziSTavaiziSTayabuddhiH, anyathA AcchAditadaNDavatyapi puruSe daNDendriyasannikarSAbhAve daNDa(NDA)viSayaka kuNDalItijAyamAnaM jJAnamapi daNDaviziSTavaiziSTyabodhaH syAdityata Aha - eketi ttiikaa| tathA cAcchAditadaNDasthale daNDa upasthitaH jJAnaM naasti| ekavaiziSTye aparavaiziSTyabodhastu ekavizeSaNaviziSTatayopasthite vizeSye vishessnnaantrbuddhervishissttbodhaadityrthH| tathAcatejorUpamekaM vizeSaNaM jalAdidvAdazabhedAH anyAni vizeSaNAni, tataH pRthivI tejobhinnAnavetisaMzayena tejobhedarUpasya vizeSaNasyopasthitiH, tataH anenasaMzayena tejobhedaviziSTatayopasthitAyAM pRthivyAM jalAdidvAdazabhedarUpANi yAni vizeSaNAntarANi teSAM vaiziSTyagraharUpa(paH) tejobhinnA satIti jalAdidvAdazabhinnA na vetyAkArakaH saMzayo bhavatyevetyarthaH / ayaM vaakyaarthH| sarve bhedAH pUrvaM tejobhinnA navetyAkArakaistrayodazasaMzayaiH prasiddhAstataH trayodazAnAmapivizeSaNAnAMjJAnesatiekavizeSaNaviziSTatayopasthite vizeSye jalabhedAdirUpavizeSaNavaiziSTyagraha ityeko viziSTabodhaH, athavA pUrvavat trayodazasaMzayAH trayodazavizeSaNAni prasiddhAni teSAM samaprAdhAnyena trayodazAnAmapi vaiziSTayagrahaH / taM dvitIyaM pakSaM yadvetyAdinA vdti| ydvetimuule|puurvpksse daNDaviziSTe kuNDalaviziSTAnvayavattejobhedaviziSTAyAMpRthivyAM jalAditrayodazabhedAsteSAM prAtyakSikarUpeNa vishissttaanvybodhityuktm| tathA cayadyapi tejobhedojalAdiSuprasiddho jalabhedastejasiprasiddhaH tathApiaikAdhikaraNyaviziSTA naprasiddhAH tthaacekvishisstteaprvaishissttyaanvybodhH|athvaa ekasmin anekavaiziSTyAnvayabodharUpasaMzayAbhyAmekAdhikaraNakatvavadbhedakUTaprasiddhau satyAMvyatirekiNAsarve bhedAH sAdhyante'taste nizcitAH na vetieva muulm| atra (iti ttiikaa)kaarH| dvitIyapakSe pRthivIvizeSyakastrayodazasaMzaya trayodazabhedAH Page #197 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 179 pRthivyA prasiddhAH taM samuditAH sAdhyante / nanu tAvadbhedAnAM jalAdiSu trayodazanizcayairnizcayarUpApi trayodazAnAM bhedAnAM prasiddhirastyeva kimarthaM mUlakArasya saMzayaparyantadhAvanamityata Aha TIkA atreti saMzayeSviti zeSaH / tadevAha - smuuheti|praatykssikruupaavcchinntaavdbhedkottiko'piekH saMzayo'pisthANutvapuruSatvAnekakoTikasaMzayavat yathA sthANurna vA ayamekaH saMzayo dvitIyastu puruSo na veti samUhAlambanasaMzayaH ayaM sthANupuruSo na vetyAdirUpaH tathA prakRte'pi jalabhinnA na vetyAdikAstrayodazasaMzayAH pRthivI jaletyArabhya samavAyAntaparyantaM na vetyetAdRzaH samUhAlambanarUpaH [86B]saMzayo bhvtyev| yadica trayodazasaMzayeSvevAgrahastadApina kA'pyanupapattirityAha - yadi ceti ttiikaa| pUrvaM jalabhedasaMzaye ca jalabhedavaiziSTyAvagatau jalabhinnatejobhinnA vAyubhinnA na veti saMzayena jalabhedatejobhedaviziSTavAyubhedavaiziSTayamavagamyate ityAdi dvAdazasaMzayaiH pUrvapUrvabhedaviziSTottarottaravizeSaparyantavizeSabhedavaiziSTyAvagatau samavAyabhedasaMzayena trayodazena ekAdhikaraNatA tAvadbhedaviSayIkriyate ityrthH| evaMcatrayodazenasaMzayena saMzayarUpatAvadbhedaprasiddhau satyAM tatovyatirekyAdara ityrthH| saMzayaparyantAnusaraNaprayojanamAha - aikaadhikrnnyeneti| yadyapi jalabhedastejasiprasiddhaH tejobhedo vAjale prasiddhaH tathApi ekAdhikaraNakAstrayodazabhedAH pRthivIvyatirekeNa na kutrApi prsiddhaaityrthH| tathA capRthivyAM nizcayarUpatAvadbhedaprasiddhinAsti iti kRtvA saMzayarUpatAvadbhedaprasiddhau vyatirekyAdaraH tena ca ekAdhikaraNatAkatAvadbhedanizcayaH kriyate iti vyatireki(kI) sArthakaH / pUrvapUrvetyasya prayojanamAha - anyatheti / yadi jalabhedaH pUrvaM prasiddho nAsti tadA jalabhinnA satI tejobhinnAna vetyuttara(raH) jalabhedaviziSTatejobhinnA naveti saMzayaH kathaM syAt vizeSANAjJAnAbhAvAdityarthaH / ekAdhikaraNetyasya prayojanamAha - nizcayeti / jalAdiSvapi yadyapi tAvadbhedAnAM pratyeka prasiddhirastitathApiekAdhikaraNakAjalAdhakAdhikaraNakAnAstikintu nAnAdhikaraNaketyarthaH / ekAdhikaraNakApi prasiddhiH kimarthamityata Aha - ekAdhikaraNeti / tathA ca jalAdikaM tu pratyekaM tAvadbhedavat bhavatyeva, tatra ca pRthivItvaM heturnAsti ityasAdhAraNyaM bhvtyev| tathApyekAdhikaraNaM tu tAvadbhedavat na bhavati jale jalabhedAbhAvAt / kintu pRthivI eva jalAdisamuditabhedavatI tat(tra) tu pRthivItvaM vartate eveti nAsAdhAraNyam / atha jalAdiSu ekAdhikaraNakatAvadbhedarUpaM(pa)sAdhyAprasiddhau anyadapyanukUlamAha- jalAdi(dI)ti TIkA / jalAdi kintu tAvadbhedavat nabhavatIti vipakSo(kSa)tvasiddhau hetuvyAvRttau tu tatra ai(e)kAdhikaraNya(Na)katrayodazabhedanirUpitavyApnigrahaH sukaro bhvti| yathA yatra yatra ekAdhikaraNaviziSTatAvadbhedAbhAvastatra tatra pRthivItvAbhAvaH yathA jle| evaM tAvadbhedAbhAvo jale nizcitaH pRthivItvAbhAvo'pi jale nizcitaH, tataH pRthivyAM tryodshbhedaanumitirjaayte| balAdevipakSatvamupapAdayati - anyatheti TIkA / yadyapi tejasi jalAdibhedo vartate'tastejasi tejobhedAbhAve vidyamAne'pi jalabhedatejobhedapratiyogikasamuditabhedo nAsti jalabhedasya vidyamAnatvAt / nanu tarhi jale balabhedAbhAvo vartate tathA jalasyApi pratyekabhedasAdhane vipakSatvaM ghaTata evetyata Aha - prtyeketi| tathA ca yatra Page #198 -------------------------------------------------------------------------- ________________ 180 tattvacintAmaNiTippanikA sukhabodhikA jalabhedAbhAvastatra pRthivItvAbhAvo yathA jale iti vyatirekavyAptigraho yadyapi jale [87 AJ bhavati tathApi jalabhedasya tejasisapakSe vidyamAnatvAt tataH pRthivItvahetvo(to)AvRttau asAdhAraNyaM syAdityarthaH / etadupasaMharati - tathAceti ttiikaa| yadyapi jalatejobhedarUpaM vizeSyaM vartate jalatejaHpratiyogikabhedo vA[vizeSya tiSThati tathApi aikAdhikaraNyarUpaM vizeSaNaM nAstIti kRtvA vizeSa(vaiziSTyaM) jale nAsti ekAdhikaraNarUpavizeSaNAbhAvAt / devadattavati bhUtale daNDavirahe daNDaviziSTAbhAvavat / atra yadyapi vizeSyaM jale tejasi vA tejobhedo jalabhedo vA vizeSyaM tiSThati tathApiaikAdhikaraNyarUpaM vizeSaNaM nAstIti kRtvA vizeSaNAbhAvaprayukto viziSTAbhAva ityarthaH / na caivaM pRthivyAmeva sAdhyaprasiddharvyatirekivaiyarthyam, sAdhyanizcayArthaM vytirekiprvRtteH| na cAsAdhAraNyaM, samuditAnyonyAbhAvAnAMsAdhyatvesapakSAbhAvAditi cet|n| sAdhyanizcaye hi sAdhyavyatirekanizcayo bhavatyeva sAdhyasandehe tadvayatirekasaMzayasya vajralepatvAt tathA ca saMzayarUpA sAdhyasiddhiriti ziSyabandhanam / madhye zaGkate - na caivamiti mUlam / sAdhyeti mUlam / saMzayArUpA tu sAdhyaprasiddhiH, nizcayarUpA itrbhedaanumitiH| vyatirekyanumiteH sArthakyamityarthaH / nanu sAdhyavati hetuvyAvRttau asAdhAraNyam / tathA ca sAdhyavati sapakSe heturvartate na vA ? yadi hetustatra vartate tadA anvayitvam, yadi na vartate tadA asAdhAraNyamityAzaGkArthaH / uttaramAha - saMvaliteti muulm|n hi sAdhyavattvajJAnamAtreNa sapakSatvam, apitu sAdhyanizcayavat eva sapakSatvam / pRthivyAM tu itarabhedarUpasAdhyanizcayo jAto naasti| tathA ca pRthivyAH sapakSatvAbhAvAdeva na vAM anvayitvaM na vA asAdhAraNyamityarthaH / etAvatparyantaM vyatirekasthApanam AcAryamatAbhiprAyeNoktamAzaya nirAkaroti - sAdhyanizcayeti mUlam / abhAvajJAne pratiyogijJAnasya kAraNatve siddhe abhAvanizcaye pratiyoginizcayaH kAraNam abhAvasandehe capratiyogisandehaH kAraNamityApA]tataH phakkikArthaH / tathA ca yatretarabhedAbhAvastatra pRthivItvAbhAva ityetAdRzo vyAptinizcayo na bhvti| kutaH ? itarabhedAbhAvanizcaye itarabhedanizcayasya kAraNatvAt, sa tu jalAdau nAstyeva jale jalabhedAbhAvAt pRthivyAM cetarabhedasya sandigdhatvAt / ataH kutrApi sAdhyanizcayAbhAvAt sAdhyavyatirekanizcayo na bhavatItyarthaH / tathA ca sandeharUpApi sAdhyaprasiddhirna kutrApi upayujyate ityuktaM bhavatIti / ziSyabandhanaM vaJcanam / etadeva punaH ziSyabandhanamityAha TIkAkAraH - atreti| tvayoktaM sAdhyasandehe vidyamAne sAdhyAbhAvanizcayo na jAyate iti tadayuktam / tathA na hi yatra sAdhyasandehastatraiva sAdhyAbhAvanizcaya iti mayocyate kintu adhikaraNAntare pRthivyAM sAdhyasandehe'pi jalAdau tadvayatirekanizcayo bhavatyeva / etadevopapAdayati - ekadezeti / adhikaraNAntare sAdhyasandeho'dhikaraNAntare sAdhyavyatirekanizcayavirodhI na bhavatyeva yathA pRthivyAmitarabhedasandehe'pijale itarabhedavyatirekanizcayo bhvtyev|jle tu itarAbhedAsandehasya itarabhedavyatireka Page #199 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 181 nizcayavirodhitvaM vaktavyam, tacca nAsti jale tejobhedasya nishcittvaat| tathA ca ghaTAbhAvanizcayavatibhUtale yathA ghaTapaTobhayasandeho nabhavatiekadezAbhAvanizcayasya samudAyasaMzayasya virodhitvAt, tadvatprakRtejale tejovAyvAdibhedasya nizcitatvena samudAyasaMzayastu na bhavati ekadezanizcayasya pratibandhakatvAt / tathA ca pRthivyAmitarabhedarUpasAdhyasandehe vidyamAne'pijale itarabhedavyatirekanizcayo bhavatyevetivyatirekavyAptigrahobhaviSyatyevetyarthaH / athAbhAvanizcayaM prati pratiyoginizcayasya kAraNatvamityAzaGkate - nanviti TIkA / [87 B] yadA jale tejovAyvAdibhedanizcayo vartate tadetyarthaH / tatreti jalAdau ityarthaH / tathA cetarabhedarUpasAdhyanizcayaH kutrApi nAstiyato jalAdibheda eva nAstIti kRtvA kutrApi sAdhyanizcayo nAstIti kRtvA vyAptinizcayo na bhavatItibhAvaH / samAdhatte - laaghveneti| tathA ca pratiyogijJAnatvena ca sAmAnyataH kAryakAraNabhAve siddhe tadabhAvajJAnatvena tatpratiyogijJAnatvena ca vizeSataH kAryakAraNabhAve siddhe abhAvanizcayatvena pratiyoginizcayatvena cAvAntarakAryakAraNabhAvakalpane pramANAbhAvAt ityarthaH / nanu pratiyogini pratiyogitAvacchedakasandehe pratiyogitAvacchedakaviziSTapratiyogyabhAvabuddhirvilakSaNaviziSTavaiziSTyAvagAhinI naanubhvsiddhaa| yathA daNDeraktimAsandehe rakto daNDo nAsti ityabhAvanizcayo notpadyate ityanubhavasiddham / tadvatprakRte pRthivIniSThajalAditrayodazabhedasandehe jalAditrayodazabhedAbhAvanizcayo'pi nAnubhavasiddha ityato'nubhavo'pi tAdRzo nAsti kintu jalAditrayodazabhedAbhAvasyaiva nizcayo jale ityAha - pRthivIti / tathA ca jale jalAdipratiyogikatrayodazabhedo nAsti iti jalaniSThajalAditrayodazabhedAbhAvasyaiva jale nizcayastathA ca pRthivyAM jalAditrayodazabhedasandehe vidyamAne'pi trayodazabhedAbhAvasya nizcayo'nubhavasiddha ityarthaH / nanu jalAdau jalAdipratiyogikatrayodazabhedAbhAvanizcayaH pratyakSeNa bhavituM nArhati / katham ? bhedAMze trayodazapratiyogikatvasya sandigdhatvAt / tathA ca yathA purovartini sthANutvasandehe vidyamAne ayaM sthANurgRhe nAsti ityabhAvapratyakSAnudayAt pramANAntarasyAsambhavAt ityAzaGkate - na ceti mAnAbhAva ityantaM zaGkA / tathA pRthivIniSThabhede jalAditrayodazapratiyogitvasandehe vidyAmAne jalaM jalAditrayodazabhedAbhAvavat iti nizcayo na jAyate iti kRtvA tadgrAhakapramANAbhAva iti bhAvaH / samAdhatte - saMzayeti / jalAdau jalAditrayodazabhedAbhAvanizcAyakaM pratyakSaM mAstu kintu anumAnameva bhaviSyati, tadanumAnaM yathA jalamiti / tathA ca pRthivyAM jalAditrayodazabhedasvarUpaiva prasiddhiH pUrvoktAcAryamatanItyA / tathA ca saMzayarUpaprasiddhau satyAM jalaM pakSaH, jalAditrayodazabhedasamudAyasyAbhAvavat iti sAdhyam, heturyathA taditi jalAditrayodazasamudAyasya ekadezo yo jalabhedaH tasyaivAbhAvAt / yathA ghaTAbhAvavatibhUtale ghaTazcet nAsti tadA ghaTapaTastambhakumbhAdisamudAyo'pi nAsti samudAyAbhAvasyApi ekadezAbhAvavyApakatvAt / tadvat prakRte jale jalabhedo yadi nAsti tadA jalabhedatejobhedAdInAM yaH samudAyaH so'pi nAstIti / tathA ceyaM vyAptiH yat yat samudAyaikadezAbhAvavat tat tatsamudAyAbhAvavat, yathAghaTAdisamudAyaikadezaghaTAbhAvavatighaTAdisamudAyAbhAvaH / Page #200 -------------------------------------------------------------------------- ________________ 182 tattvacintAmaNiTippanikA sukhabodhikA anena anumAnena jalAditrayodazabhedAbhAvo jalAdau anumAtuM zakyata ityarthaH / tathA ca jalAdau jalAditrayodazabhedAbhAve nizcite pRthivItvAbhAvecajalAdau nizcite vyatirekavyAptigrahe sativyatirekyanumAnaM samyageveti suSyUktaM sandeharUpA sAdhyaprasiddhiH pRthivyAmiti praghaTTakArthaH / nanu yatra jalabhedAbhAvastatra jalAdau trayodazabhedasamudAyAbhAva iti vizeSavyApto(ptau) dRSTAntAbhAvAt / katham ? jalapakSakAnumAnapravRtti(te)rityata Aha - sAmAnyeti / [88 A] tathA ca yadyapi vizeSavyAptiAsti tathApi sAmAnyavyAptiryattacchabdAbhyAm, dRSTAnto'pi ghaTAdisamudAyAbhAvavadbhUtalamiti vartata eveti / nanu sAmAnyavyAptau dRSTAntAntarasambhave'pi prakRtasAdhyahetvoH jalAdibhedasamudAyAbhAva-jalabhedAbhAvAyoH dRSTAntAbhAvAt kathamanumAnamityata Aha - na hIti apekSeti paryantam / nahIti yojanA / yathA cakSuH pakSaH, rUpavaditi sAdhyam, rUpAdipaJcasu madhye rUpavyaJjakendriyatvAdityatra yatra yatra rUpAdipaJcasu madhye rUpavyaJjakendriyatvaM tatra tatra rUpavattvamityatra dRSTAntAbhAvaH / tathA ca sAmAnyavyAptiriha yathA rUpAdipaJcasumadhye yadindriyaM yaM guNaM gRhNAti tadindriyaM tadguNavat yathA gandhagrAhakaM gandhavad ghrANamiti / etadeva dRSTAntena vivRNoti - yatheti / yathA tadgehaM tadA maitrAbhAvavat tadAnIM maitravattayA anupalabhyamAnatvAt atra yat yat tasmin kAle maitravattayA anupalabhyamAnaM tat tat tadA maitrAbhAvavat / atra gatadivase sAyaMkAle maitrAnupalabdhiH sthitA tasyA anupalabdherahetoradya grahe sati vyAptigraho jAyate / gatadivasasAyaMkAlasya maitrAnupalambhasya cAdya vyAptigrahakAle'bhAvAt na vizeSavyAptau dRSTAntaH kintu yadyatkAle yadvattayA'nupalabhyamAnaM tattatkAle tdbhaavvt| yathAetatkAle ghaTavattayA anupalabhyamAnaM bhUtalaM ghaTAbhAvavat iti sAmAnyavyAptiH / evaMvidhau pAkAnumAne'pi draSTavyam / yathA idAnIM pAkaH caitrakRtisAdhyaH idAnIM matkRtiM vinA asattve sati mdissttsaadhntvaat| atra idAnIM yA matkRtistasyA anyakAle anyapuruSe asambhavAt / vizeSavyAptI dRSTAntAbhAvAt sAmAnyavyAptimUlakamevAnumAnamiti dik / yathA daNDe raktatvasandehe raktatvaviziSTasya daNDasya devadatte vaiziSTyAgraharUpasya viziSTavaiziSTyabodhasyAsambhave'pi devadatte daNDo daNDe raktimA na cetyetAdRzaviziSTavaiziSTayabodhe raktaprakArakatvasyAnuvyavasAyena viSayIkaraNAt / atrApi pRthivyAM trayodazabhedasandehe vidyamAne'pi trayodazabhedaprakArakatrayodazabhedAbhAvaviziSTabodho vilakSaNo bhaviSyatItyAha - vastuta iti TIkA / pratyakSameva tatra pramANamiti / vastuta ityArabhya durlabhamityetparyantaM phakkikArthaH / tathA cedRzaM pratyakSaM jale jalAditrayodazabhedasamudAyo nAstItyAkArakaM pratyakSameva / yathA ghaTasattve ghaTapratyakSaM pramANaM [tathA] jale jalAditrayodazabhedAbhAvagrAhakaM pratyakSameva pramANam / uktasaMzayeti / pRthivI jalAditrayodazabhedavatI na veti saMzayAnantaraM trayodazabhinnatvaM trayodazabhinnatvAbhAvazcetyubhayoH pratiyogitadabhAvayoH pratyakSerUpanizcayaviSayatvamityarthaH / nanughaTapratyakSe ghaTaviSayatve ghaTamahaMjAnAmItyanuvyavasAyena ghaTaprakAratvasyaiva viSayIkaraNAt ghaTapratyakSe ghaTo bhAsatAm prakRte tu jale jalAditrayodazabhedarUpapratiyogiprakArakaM bhedajJAnaM jAyata ityatra pramANaM nAstItyata Page #201 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 183 Aha - tadanuvyavasAyeneti / yathA ghaTapratyakSAnuvyavasAyena ghaTaprakArakatvasya viSayIkaraNAt yat ghaTamahaM jAnAmItyanuvyavasAyAt prAkkAlajAyamAnaM yat pratyakSaM ghaTapratyakSaM ghaTo'yamityAkArakameva siddham tadvat prakRte pRthivyAM jalAditrayodazabhedasaMzayAnantaraM jale jalapratyakSAnantaraM ca jalAditrayodazabhedAbhAvAvAjalamahaM [88 B] jAnAmItyanuvyavasAyena jalAditrayodazabhedapratiyogiprakArakatvasyAviSayIkaraNAt jalAditrayodazabhedAbhAvavajjalamahaM jAnAmItyanuvyavasAyaprAkkAlejAyamAnaM yatpratyakSaM te(taj)jalAditrayodazabhedapratiyogikAbhAvaviSayakaM siddhamityarthaH / ato'yamarthaH smpnnH| tvayoktam - pRthivyAM jalAditrayodazabhedAnAM sandigdhatvAt jalAditrayodazabhedarUpapratiyoginizcayAbhAve'bhAvapratyakSa nizcayarUpaM nasambhavati pratiyoginizcayarUpakAraNasyAbhAvAt iti AcAryamatopari pUrvapakSe sati ekaM samAdhAnaM yathA pratiyoginizcayAbhAve'pi pRthivyAM sandeharUpapratiyogijJAne vidyamAne'pi pUrvoktAnumAnena trayodazabhedAbhAvo nizcetuM zakyate evetyekaM samAdhAnam / dvitIyaM tupratyakSamapi tatra yathA ghaTapratyakSe ghaTaviSayatveghaTamahaM jAnAmItyanuvyavasAyastathA jalAditrayodazabhedAbhAvavajalaM jAnAmi ityanuvyavasAya evAbhAvapratyakSe jalAditrayodazaviSayakAbhAvapratyakSe jAyate, atrApi anuvyavasAya eva pramANamiti dvitIyaM samAdhAnam iti pUrvoktasaGgrahaH / evAvatparyantaM yajJapati upAdhyAyAnAM matam / atrAhuriti pakSadharamizrA itishessH|puurvmaacaary(yH) pRthivyAmitarabhedasAdhyaprasiddhiH sndehruupoktaa|ttr cintAmaNikRtA sandeharUpAyAMsAdhyaprasiddhau satyAMnajalAdausAdhyAbhAvanizcayaH yataH sAdhyAbhAvanizcaye sAdhyanizcayasya kAraNatvAt itarabhedasAdhyanizcayastu pRthivyAM nizcito nAsti / jalAdau tu itaratvameva na tu itarabhedaH, tathA ca sAdhyanizcayAbhAve sAdhyAbhAvanizcayAbhAvAt yadi sAdhyAbhAvanizcayo nAsti tarhi [yatra] sAdhyAbhAvastatra hetvabhAva iti vyAptinizcayAbhAvAt, tathA ca vyAptyanirNaye kathaM vyatirekyavatAra iti dUSitamAcAryamatam / tatra upAdhyAyasamAdhAnam - yathAsandeharUpAyAMsAdhyaprasiddhausatyAmapi yatrasAdhyasandehastatrasAdhyAbhAvanizcayomAbhavatu saMzayasya prtibndhktvaat| yatracajalAdau sAdhyasandeho nAstitatrapUrvoktAnumAnAtjalaMjalAdItyAdirUpAdanAvyavasAyAt] athavAanuvyavasAyasAkSikapratyakSapramANAtvA sAdhya(dhyA)bhAvanizcayo bhaviSyati iti AcAryamatam upAdhyAyaH samarthitam, tanmataM mitraiH duussyte| tathA ca maNikAroktaM dUSaNaM dRDhamityarthaH / yattadbhyAmiti ttiikaa| yat tvayA sAmAnyavyAptiruktA yathA yat samudAyaikadezAbhAvavat tat samudAyAbhAvavat yathA samudAyaikadezaghaTAbhAvavati ghaTapaTAdisamudAyAbhAvaH iti tatra dUSaNamAha - yattadghoTatA sAmAnyavyAptiH anumAnAGgaMnabhavatianugatavyApyatA-vacchedakAbhAvAt / yathA dhUmatvaM sarveSu dhUmeSu anugataM jAtirUpaM tiSThiti ya(ta)thA ghaTapaTAdiyAvadvyaktiSu yattvamevamanugataM nAsti, yattvaM nAma tattatsvarUpaM ghaTatvapaTatvAdirUpameva, tathA ca ghaTatvaM paTe nAsti paTatvaM ca ghaTe nAstItikRtvA yattvaM nAnugatam, tathA caanugatavyApyatAvacchedakAbhAvAt neyaM vyAptiH / uktaanumaanmiti|jlN balAditrayodazabhedasamudAyAbhAvavat tadekadezAbhAvavattvAt iti sAmAnyavyAptimUlakAnumAnaM [89 A] na Page #202 -------------------------------------------------------------------------- ________________ 184 tattvacintAmaNiTippanikA sukhabodhikA sAdhyAbhAvanizcAyakam, yattvasya ananugatatvena anugatavyApyatAvacchedakAbhAvena sAmAnyavyApti(pse)ranumAnA[na] tvaat| nanu tarhi prAGnAstitAnumAnaM nsyaat|ythaa tadnehaM tadAnIM mitrAbhAvavattadAnIM tadvattayA'nupalabhyamAnatvAt, yathA'yaM(yathedaM) ghaTavattayAanupalabhyamAnaM gRham adya ghaTAbhAvavat avaghaTamaitrasAdhAraNagatadivasakAlAdyatanakAle tatsAdhAraNaM kiJcidapyekamanugataM yattvaM nAstIti tadapi nAnvayyanumAnaM kintu vyatirekyeva tadanumAnam / katham ? sAmAnyavyAptistu anumAnAGgameva na bhavati anugatayattvAbhAvAt / dRSTAntAbhAvena vizeSAnvayavyAptistu na prtiiyte| idaM gRhaM pakSaH gatadivasIyasAyaMkAlamaitrAbhAvavatgatadivasIyasAyaMkAle maitravattayA'nupalabhyamAnatvAt / yato gatadivasIyasAyaMkAle maitravattayA'nupalabhyamAnatvasya hetoH pakSAtiriktasthale'nvayaH pratIto nAsti, tathA cAnvayavyAptyabhAve vyatirekyeva yataH sAmAnyavyAptiraGgameva na bhavati yattvasyAnugatasyAbhAvAt vizeSavyAptau tu dRSTAnta eva nAstIti kRtvA anvayavyAptyapratItau vyatirekyeva yathA yatra yatra maitrAbhAvAbhAve maitraH tatra maitravattayA anupalabhyatvAbhAvo'pi yathA maitravattayopalabhyamAnaM maitravadgRhamiti / yadi ca vizeSavyAptAvapi kathaJcid vizeSadRSTAntaH labdhaH yathA dvau maitrau gRhadvaye ekakAle'nupalabdhau tatrAparo dRSTAnto bhavati tadA vizeSadRSTAntasya labdhatvAt anvyyev| tadA saamaanyvyaaptirnaastiiti| nanu vizeSAnvayavyAptiruktarUpA na jJAtA vyatirekavyAptirapi na jJAtA, tadAnIM prAG nAstitAbuddhirasti, sA tu sAmAnyavyAptimUlakaivetyata Aha - tdubhyeti| tathA ca yadA vizeSAnvayavyAptina jJAtA sAmAnyavyAptirapi na jJAtA tadA prAG nAstitAbuddhireva nAstyeveti etAvataivoktam / sAdhyAbhAvanizcayo'numAnena bhaviSyatIti upAdhyAyoktaM khaNDitam / sAmAnyavyAptimUlakAnumAnAbhAvAt yadi vyatirekI cet tadApunastatrApi sAdhyasandehe sAdhyAbhAvAnizcayAt na vytirekyvtaarH| athAnuvyavasAyasAkSikeNa pratyakSapramANenaiva sAdhyAbhAvanizcayo bhaviSyatIti dvitIyaM kalpaM khaNDayitumupanyasyati - yattviti / yAdRza iti / yAdRzaH sAdhyAbhAvanizcayo vyAptigrAhakaH tAdRzasAdhyAbhAvAMze'nuvyavasAyaH sAkSI na bhavati kintu tatprakArakatvAMze / tathA ca jalaM tAdRzasamudAyAbhAvavattayA jAnAmItyanuvyavasAyo yaH sa sAdhyAbhAvAMze nizcAyako nAstikintusAdhyAbhAvaprakArakatvAMze nizcAyakaH / nanu jale vizeSye sAdhyAbhAvavattvAMze yadyanuvyavasAyo nizcAyako na bhavati tarhi sa kimaMze nizcAyaka ityata Aha - tadjJAnamiti / tathA ca rajatajJAnavAnityatra yathA rajatatvaprakArakatvAMze nizcAyako na tu purovartini rajatatvAMze, tathA ca pRthivyAM sAdhyasandeho vidyamAne jale'pi sAdhyAbhAvasya sandeharUpameva jJAnaM tathA ca sandeharUpajJAnAnantaraM yo'nuvyavasAyaH sa tatprakArakatvAMze [89 B] sAdhyAbhAvaprakArakatvAMze nizcAyako na tu sAdhyAbhAvAMze iti kRtvA'nuvyavasAyo'pi na tatra pramANam / dUSaNAntaramAha - vastuta iti| tathA ca jalaM jalAditrayodazabhedasamudAyAbhAvavat ityanumAne kriyamANe jalAditrayodazabhedasamudAyAbhAvarUpasya sAdhyasyApi nizcayarUpA prasiddhirnAsti yataH pRthivyAM jalAditrayodazabhedasya pratiyoginaH sandigdhatvAt tadabhAvo'pi sandigdha eveti kRtvA nizcayarUpA sAdhyaprasiddhirapi nAsti Page #203 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 185 iti noktAnumAnam upAdhyAyakRtam / nanu pRthivyAM bhedabhedAbhAvasya saMzayarUpaprasiddhirbhaviSyatItyAzaGkate - na ceti| dUSayati - bhedeti| tathA ca bhedasyApi aprasiddhatvAt [tadAbhedo'pyaprasiddha eveti bhedabhedAbhAvakoTikaH sandeho'pi pRthivyAM kathaM syAdityarthaH / na ca kutracid bhedasya nizcayo vartate / pazcAt pRthivyAM sandeho bhaviSyatItyata Aha - prasiddhatve veti / tathA ca yatretarabhedo nizcitastatretarabhedanizcayAnantaraM vyatirekavyAptinizcayasambhave yatretarabhedAbhAvastatra pRthivItvAbhAva itirUpe vyatirekavyAptinizcayArthaM yajjalaM tadbhedasamudAyAbhAvavadityanumAnaM vyartham / upasaMharati - tasmAditi / tathA ca saMzayasyaivAsambhavAt saMzayarUpA prasiddhirna bhavatItyarthaH / nanu jalabhedastejasi tejobhedo jale jalatejobhedo vAyau ityAdi trayodaza sunizcitA eva tathA ca bhedarUpakoTeraprasiddhirnAsti / na ca tarhi saMzayo vyartho bhedasya nizcitatvAditi] vAcyam aikAdhiraNyabhedopasthitaye saMzayAnusaraNAt saMzayaH sArthaka ityAzaGkate - na ceti / samAdhatte - saMsargeti / tathA ca pRthivyAM saMzaye saMsargamaryAdayA aikAdhikaraNyabhAne'pi prakAratvena aikAdhikaraNyabhAnAbhAvAt / yathA ekatrAdhikaraNe trayodazabhedA iti ekAdhikaraNaprakAratayA bhAnaM naasti| yathA vahnimAnityatra yadyapi vahrisaMyogasya bhAnaM vartate tathApyatra vyApakatAvacchedakaM vahnisaMyogatvaM tasya vahnisaMyogatvena rUpeNa bhAnaM nAsti vahnisaMyogavati tatraiva tadbhAnaM tena rUpeNa kintu vahnitvenarUpeNa vahnitvamevavyApakatAvacchedakaM tadvatprakRte'pi aikAdhikaraNyaM yadvyApakatAvacchedakaM tena prakAreNa tu saMzayo nAstIti saMsargavidhayaiva ekAdhikaraNatvaM saMzaye bhAnamiti samudAyArthaH / . etena pRthivI jalAdibhyo bhinneti vipratipattirUpavAdivAkyAt AkAGkSAdimato'pUrvArthapratipAdakAt sAdhyaprasiddhiriti parAstam / vAkyAdeva pRthivyAM saadhysiddhervytirekivaiyrthyaat|nctbuddhauvaadivaakyjnytvenaapraamaannysNshyaat nizcaye'pi saMzaya iti tannizcayArthaM vyatirekIti vAcyam / tarhi saMzayaprasiddha sAdhyaM tasya ca na vyatirekanizcAyakatvamityuktatvAt svArthAnumAne tadabhAvAcca / ucyate ghaTAdAvevetarasakalabhedasya pratyakSataH prasiddhiH ghaTo na jalAdiriti pratIteH / nanvayamanyonyAbhAvo na pratyakSaH atIndriyapratiyogikAbhAvatvAtparamANusaMsargAbhAvavat yogyAnupalabdherabhAvagrAhakatvAt nayanonmIlanAnantaraM stambhaH pizAco na bhavatIti pratIterbAdhakabalena vAyutItivat liGgagrahopakSINatvAditi cet / n| atha mUlam eteneti / pRthivI jalAdibhyo bhidyate ityekena vAdinoktam, anyenoktaM pRthivI jalAdibhyo na bhidyte| iyaM viprtipttiH| etasmAd viprtipttiruupaadvaadivaakyaat| nanu vAdivAkyamAtrAt kathaM vAkyArthabodho Page #204 -------------------------------------------------------------------------- ________________ 186 tattvacintAmaNiTippanikA sukhabodhikA madhyasthasyetyata Aha - AkAGgAdimata iti / tathA cAkAGkSAyogyatAsannidhisahitAt vAkyAt anvayabodho bhvtyev|nnuaakaanggaadimttvmpivaakysy kutobhavatItyata Aha - apuurveti|apuurvtvN tu vidheyAnvayabodhakatvam / ata eva gaurazvaH puruSo hastItyAdau kriyA'bhAvAt vidheyArthabodhakatvaM nAstIti bhAvaH / tathA caitasmAdeva vAkyAdeva sAdhyaprasiddhirjAtA itarabhedarUpajJAnaM jAtamiti jIrNamatam / etad dUSayati - apAstamiti / vAkyAditi mUlam / tathA ca pRthivI itarabhineti vAkyAdeva yadi pRthivyAmitarabhedaH siddhastadA vyatirekyanumAnaM kimartham ?, sAdhyaprasiddhervAkyAdeva jAtatvAt / zaGkate - na ceti mUlam / tathA ca pRthivI itarabhinneti vAkyAt yadyapi pRthivyAmitarabhedo jJAtastathApi tasmin pRthivI itarabhinneti anApto yo vAdI tadvAkyajanyatvenAprAmANyazaGkA'styeva yathA idaM me jJAnaM jAtaM pramAna vaa| tathA caprAmANyasaMzayAnantaraM jJAne prAmANyasaMzayAt pRthivI itarabhinnA na veti sazayo jAyate, tato hi saMzayarUpasAdhyaprasiddhAvapi itarabhedanizcayArthaM vyatirekyanumAnamityA-. zaGkArthaH / viSaya iti mUlam / pRthivI itarabhinnA na veti itarabhedarUpe viSaye sandeha ityarthaH / dUSayati - na hIti / vAdivAkyAtpRthivIitarabhinnetyeveti nizcayastuna tiSThatyeva kintusaMzayaH, tathA casaMzayarUpAsAdhyaprasiddhistvaGgamevanabhavati yataH sAdhyasandehe sAdhyAbhAvasyaivasandehastannizcaye nizcayaitisAdhyAbhAvAnizcaye yatra sAdhyAbhAvastatra pRthivItvAbhAva iti vyAptinizcayo na bhavatIti uktaM pUrvam / tasyeti sAdhyasandehasyetyarthaH / na vyatireketi / sAdhyAbhAvanizcAyakatvaM nAstItyarthaH / nanu yatra pUrvaM vAdivAkyAt pRthivI itarabhinnA iti nizcayo jAtaH, tadanantaraM yatretarabhedAbhAvastatra pRthivItvAbhAva ityutkaTasAmagrI vyAptijJAnecchArUpA, tadvazAt yatrAprAmANyasaMzayottaraM viSayasaMzayastatra vyatirekyanumAnaM sArthakamevetyata Aha - svArthamiti / yatra ca vAdI nAsti svayameva yadA vyatirekyanumAnaM karoti tatra tadabhAvAt vAdivAkyAbhAvAt ityarthaH / tathA ca tatra svArthasthale vAdivAkyAbhAvAt sAdhyaprasiddhayabhAvevyatirekyavatAro nsyaaditibhaavH| ghttaadaaviti|aacaaryniitaa saadhyprsiddhirythaaghttaadaaviti| yathA ghaTo na jalaM na teja ityAdinA trayodazapratiyogiko bhedaH pratyakSasiddhaH, tata itarabhedaH prasiddhaH, tato ghaTe itarabhedaprasiddhayanantaraM yatra yatra itarabhedAbhAvastatra tatra pRthivItvAbhAvo yathA jale iti vyatirekI bhavatyeva / nanu trayodazasu madhye jalaM yat pratyakSaM tasya bhedo'pi ghaTe pratyakSo bhavati, paramatIndriyaM yathA''kAzAdikaM tadbhedo ghaTekathaM pratyakSaH? kuto'tIndriyaH ? prtiyogikaabhaavtvaat| ityAzaGkate-nanviti / paramANusaMsargAbhAvo yathA [na] pratyakSaH / yathAbhUtalAdau dezAntarasthaparamANoratyantAbhAvaH sacana pratyakSaH, tadvat ghaTe AkAzAnyonyAbhAvo'pi na pratyakSaH tathA ca itarabheda AkAzabhedo ghaTe'pratyakSaH tathA ca ghaTe kathaM trayodazabhedaH pratyakSataH prasiddha ityuktamityarthaH / nanu AkAzasyAtIndriyatve'pi yogyAnupalabdhisahakArAt bhUtalAdhikaraNakaghaTAtyantAbhAvapratyakSavat ghaTAdhikaraNakAkAzAdyanyonyAbhAvo'pi pratyakSaH syAt ityata [90 B] Aha - yogyeti| tathA ca yogyasyAnupalabdhiryogyAnupalabdhiH, yogyatvaM tu sthalAntare pratyakSatvam, tasya padArthasya yA'nupalabdhi: tatsahakAritayendriyeNAbhAvo gRhyate / nanu pratiyoginaH apratyakSatve yadi yogyAnupalabdhirnAsti tadA stambhaH Page #205 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 187 pizAco na bhavatIti pizAcAnyonyAbhAvo'pi pratyakSo na syAdityata Aha - nayaneti / bAdhakabaleneti / yogyAnupalabdherabhAvagrAhakatvaM ghaTAtyantAbhAvagraheanvayavyatirekAbhyAM siddhamasti |ythaa ghaTaH pratyakSo vartate iti kRtvA tadgrAhikAyAM sAmara yAM satyAmapi ghaTo yadi nopalabhyate tadA ghaTo nAstIti pratItirbhavati / tathA ca yogyAnupalabdhirevAbhAvagrAhikA dRSTA'sti tathA prakRte pizAcasyAtIndriyatvena tatpratyakSasAmagrI nAstIti tatra yogyaanuplbdhirnaasti| atraivAnukUlaM dRSTAntamAha - vaayuriti| yathA dravyapratyakSatve udbhUtarUpavattvaM prayojakam, tacca vAyau nAsti, ato vAyoH pratyakSatvaprayojakaM nAsti / atha vAyuti iti pratyakSapratItirdRzyate, sA pratItirbAdhakaM yatpratyakSatvaprayojakodbhUtarUpavattvAbhAvastadbalenAnumAnikyeva anumAnarUpo yaH sprshstdgrhennopkssiinnaavaayutvaanumaapksprshgrhvissyinniityrthH| tathA casparzaH pratyakSastatravAyoranumAnam, tadvadiyamapi pratItiH stambhaH pizAco na bhavatIti pratItirapi liGgagrahopakSINA tathA cAyaM pizAcAd bhidyate cakrakoTarAdimattvAt atra cakrakoTaratvena pizAcabhedo'numIyate, tato'yamanyonyAbhAvaH pratyakSo na bhavati kintu AnumAnika eveti| tathA ghaTe AkAzAdInAmatIndriyatvAt kathamAkAzAdibhedo ghaTe pratyakSa itimUle AzaGkArthaH / aindriyakasyeti ttiikaa| pratyakSasyetyarthaH / tathA ca kutracit pratiyoginaH pratyakSasyopasthitirvaktavyA sA ca nAstIti kRtvA yogyAnupalabdhirnAstIti TIkArthaH / tena yathAzrute siddhAntenoktA yogyA cAsau anupalabdhizceti yogyAnupalabdhiH sA ca vartate eveti karmadhArayaM tyaktvA tatpuruSaSTIkAkRtA vyAkhyAta iti dhyeym| yo hyanupalambho'dhikaraNe pratiyogimattvavirodhI so'bhAvaM grAhayati na tu yogyAnupalabdhimAtram anyathA vAyau rUpAbhAvapratItivat jalaparamANau pRthivItvAbhAva grahaprasaGgAt adhikaraNe pratiyogisattvaM ca tarkitaM yadi hi stambhaH pizAca: syAt .. stambhavat upalabhyeta na pizAcAnupalambhaH syAt / yo hIti mUlam / ayamarthaH tarkitapratiyogisattvaprasaJjitapratiyogikAnupalabdhiretasyAyamarthaH / yena pratiyogisattvena tarkitena pratiyogyupalambhaApAdayituM zakyate tAdRzapratiyogino yA'nupalabdhiH sAyogyAnupalabdhiH / yathA cakSurbhUtalasaMyogo vartate AlokAdikaM ca vartate atha ca ghaTasmaraNamapi vizeSaNajJAnaM vartate; tatra bhUtale yadi atra ghaTaH syAt tadA bhUtalavat upalabhyeta, nopalabhyate, tasmAt ghaTo nAstIti pratiyogisattvaM tarkitam, tena tarkitena pratiyogisattvena upalabhyeta ityupA(pa)lambhApAdanam / ata eva tarkitapratiyogisattvasya upalambhasya ca vyaaptiH| yathA tatra tAdRzabhUtalendriyasAmagrIsamavadhAnakAlepratiyogisattvaMtatra upalambho [91A] bhUtalAdhikaraNakaM ghaTadarzanam / vyAvRttiryathA pratiyogisattvenopalambha ApAdayituM na zakyate / ghaTAbhAvavatyapi bhUtale tarkitena pratiyogisattvenopalambha ApAdayituM na shkyte| kutaH ? andhakAre ghaTAbhAvavatyapi bhUtale tarkitena pratiyogi Page #206 -------------------------------------------------------------------------- ________________ 188 tattvacintAmaNiTippanikA sukhabodhikA sattvenopalambha ApAdayituM na shkyte| ghaTagrAhakAlokarUpasAmA ybhaavaat| ato yAdazena tarkitena pratiyogisattvenopalambha ApAdayituM zakyate tAdRzAnupalabdhiH yogyAnupalabdhiH, sA ca andhakAre yAdRzamadhye praviSTA AlokarUpA sAmagrI sA ca nAstIti kRtvA na tatra yogyAnupalabdhiH / ato yAdRzapadaM dattam / ya(na) tviti muulm| na tu yogyAnupalabdhimAtraM pratyakSasya pratiyoginaH anupalabdhimAtram / atra bAdhakamAha - anytheti| yadi pratyakSasya pratiyoginaH anupalabdhimAtramabhAvagrAhakaM tadA yathA vAyau udbhUtarUpAbhAvapratItirjAyate udbhUtarUpasya / pratiyoginaH sthalAntare pratyakSatvAt tadvat pRthivItvasya ghaTAdAvapi pratyakSatvAt jalaparamANau pRthivItvasyAnupalabdhimAtreNa tatrapRthivItvAtyantAbhAvapratyakSatvApattirityarthaH / pratiyogIti ttiikaa|ntv(nnv)tiindriysy manaHprabhRteranyonyAbhAvaH pratyakSo yato mUlakAroktayogyAnupalabdhestatra sattvAt / katham ? yathA pratiyogino mano'bhedalakSaNasya sattvena pratiyogyupalambha ApAdayituM shkyte| katham ? yadi ghaTo manaso'bhinnaH syAt tadA ghaTatvavat mnstvvttyaapyuplbhyetyogyvyktivRttijaateryogytvaat| ghaTavyaktiyo (yo)gyA sA vyaktirmanasA saha yadiabhinnA tadA manastvaM ghaTatvavatghaTavRtti evajAtam, tatoyathAghaTatvaM ghaTe upalabhyate tathA manastvamapyupalabhyeta ititarkitAbhedalakSaNapratiyogisattvenopalambhaApAdayituM zakyataevetiyathA mano'nyonyAbhAvoghaTepratyakSastarhi manastvAtyantAbhAvo'pi ghaTe pratyakSaH syAt / tatrApi ghaTe manastvAtyantAbhAvagrAhikA yogyAnupalabdhirvartata ev| katham ? yadi ghaTe manastvajAtiH syAt tadA ghaTatvavadupalabhyeta yogyavyaktivRttijAteogyatvaniyamAdityata Aha - evamiti ttiikaa| tathA manastvAtyantAbhAvo'pi ghaTe pratyakSa itISTApattirityarthaH / yo hyanupalambha ityuktvA yogyA cAsau anupalabdhizceti / yogyatvaM pratiyogini nAnveti kintu anupalambha eveti / tadeva yo hyanupalambha iti vadatA mUlakRtoktam / etacca ghaTe manastvAtyantAbhAvagrahakAle yogyAnupalabdhisvarUpaM vartate iti kRtvA so'tyantAbhAvaH pratyakSa eva / tathA ca ghaTAdau adhikaraNe yAvanto'tIndriyapratiyogikAnyonyAbhAvAste sarve'pi pratyakSA eva / tathA ca pizAcAnyonyAbhAvo'pi ghaTe stambhe vA pratyakSa eva / atIndriyAtyantAbhAvastu ghaTAdau na pratyakSaH / katham ? tatra yogyaanuplbdhirnaasti| ghaTe yadi AkAza: paramANurvA syAt tadA upalabhyeta iti vaktuM na zakyate aakaashprmaannvortiindriytvaat|nc tayoranyonyAbhAvo'pyapratyakSaH syAt atIndriyapratiyogikatvAditi vAcyam / AkAzaparamANvAdInAmatyantAbhAvApekSayA [91 B] anyonyAbhAvagrAhakAnupalabdherayameva vizeSaH yathAtIndriyAtyantAbhAve pratiyogyupalambhApAdakasAdhakaM kimapi naasti| katham ? ghaTe yadi AkAzaH syAt tadA upalabhyeta iti vaktuM na zakyate aakaashsyaatiindriytvaat| atIndriyAnyonyAbhAvasthale ghaTo yadi AkAzAtmA syAt tadA ghaTo yathA udbhUtarUpatvAt pratyakSaH tadvat AkAzo'pi pratyakSaH syAt yogyavyaktivRttiyA(jA)teyoryo)gyatvAt / katham ? ghaTo yadi AkAzAtmA jAtaH tadA AkAzatvamapi ghaTavRtti jAtam / tathA ca yogyavyaktivRttijAteogyeve(gyate)ti AkAzatvamapi ghaTe pratyakSamityAkAzatvamapyupalabhyeta ghaTe iti Page #207 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 189 kRtvopalambhApAdanaM kartuM zakyate, ato'tIndriyAnyonyAbhAvaH pratyakSaH atIndriyAtyantA]bhAvastunapratyakSaH tatra bIjamupA(pa)lambhApAdanA]bhAvaH [upalambhApAdana] kartuM na zakyata eveti / ayamatra saGgrahaH - jalAditrayodazAnyonyAbhAvA ghaTe pratyakSA eveti siddhAntaH / tadviSayatveneti TIkA / tarkitenA]tpA(pA)danamAnupalambhaviSayatvenetyarthaH / tathA ca tAdRzAnupalabdhiviSayo yo'bhAvaH sa eva yogya iti bhAvaH / nanu ghaTe. mano'nyonyAbhAvaH pratyakSobhavatuna tumnstvaatyntaabhaavH| katham ? yadighaTo manaHsvarUpaM syAt tadA manaHsvarUpaM pratiyogi manastvaM tu jAtiH pratiyogitAvacchedakam / tathA ca ghaTo yadi manaHsvarUpo jAtastadA yogyavyaktivRttirjAtiryogyaiveti kRtvA manastvavattayA mano'bhinnatvena ghaTAbhinnatvena mana upalabhyeta iti vaktuM zakyate / manastvAtyantAbhAvasthale yogyAnupalabdhirnAsti / kutaH ? ghaTe yadi manastvaM syAt tadA manastvaM tAdAvattayA manastvamupalabhyeteti vaktuMnazAkyAtemanastvasyAtIndriyatvAt nApiyogyavyaktItyapi vaktuM zakyate abhedApAdanAbhAvAt ityasvarasAt mano'nyonyAbhAvo hi bhavatu pratyakSo na tu manastvAtyantAbhAvaH pratyakSa ityata Aha - anye(nya)tveti ttiikaa| yogyAnupalabdhisvarUpaM vivRnnoti|nhiiti|muule yo hItiya vizeSaNaM dattaM vartate tasyedaM vivaraNam / tAdRzeti ttiikaa|adhikrnne pratiyogyanupalambhamAtram abhAvagrAhakamiti na hi| kutaH ? bAdhakamAha - pratiyogIti TIkA / yadA ghaTAbhAvavati bhUtale ghaTasmaraNaM nAsti tadA ghaTAnupalambhe vidyamAne'pyabhAvagraho na jAyate ityrthH| tarhi kA dRzyAnupalabdhirabhAvagrAhikA ityata Aha -kintviti|abhaavgrhnne yAvantikAraNAni vartante tatsadbhAve sati yogyamabhAvaM grAhayati sA yogyaanuplbdhiH| satyantaM tu ghaTasmaraNaM nAsti tadA ghaTAnupalambhe vidyamAne'pi ghaTAbhAvo na gRhyate iti satyantaM sArthakam / tataH prakRte'pi mi(i)tyata Aha - manastveti / manastvAtyantAbhAvastu na pratyakSaH, atyantAbhAvagrAhikA pratiyogiyogyatA tatra tantram, sA ca nAsti manasa .ayogyatvAt / etadevAha - yogyeti / sa iti manastvAtyantAbhAva ityarthaH / nanu tarhi pratiyogiyogyatA anyonyAbhAvagrahe'pi prayojikA'stu / tathA ca pItaghaTAdhikaraNe nIlarUpavadanyonyAbhAvavat vAyAvadhikaraNe rUpavadanyonyAbhAvasyApi pratyakSatA syAt, pratiyogI rUpavAn ghaTAdiH tada(d)yogyatAyA vidyamAnatvAt ityata Aha - ruupvditi| vAyAvadhikaraNe rUpavadanyonyAbhAvo na pratyakSaH / kuta ityata Aha - adhikrnneti| tathA caanyonyAbhAvagrahe adhikaraNayogyatAyA eva tantratvam / yatrAnyonyAbhAvaH [92 A] pratyakSastasyAdhikaraNasyApi yogyatA tntrm| ata eveti ttiikaa|adhikrnne saMsargAbhAvagrahe pratiyogiyogyatA adhikaraNayogyatA tntrm| tathA ca vAyo rUpavadanyonyAbhAvo na pratyakSa iti siddhm| nanvatra kiM vinigamakamityata Aha - antayozceti ttiikaa| manastvAtyantAbhAvaH pratyakSo'pratyakSo vA ityatrAnubhava eva vinigamaka ityarthaH / na tviti ttiikaa|aindriyksyeti TIkA / pratyakSasyAnupalabdhistantraMna bhvti| anyathA jalaparamANau pRthivItvAbhAvaH pratyakSaH syAdityarthaH / tato hi pratyakSAnupalabdhimAnaM na tantram / nanviti TIkA / tathA ca yatrAdhikaraNe'bhAvo'tyantAbhAvo'nyonyAbhAvo Page #208 -------------------------------------------------------------------------- ________________ 190 tattvacintAmaNiTippanikA sukhabodhikA [vA] tiSThati tatra pratiyogisattvamaprasiddhaM tathA cAbhAvAdhikaraNe pratiyogisattvavirodhinI yA upalabdhistannirvacanaM kathaM syAdityarthaH / adhikaraNeti mUlam / tathA ca vahnidhUmobhayavati yathA vahnayabhAve dhUmo na syAditi yathA tarkarUpamApAdanaM tadvat pratiyogyabhAvavati pratiyogisattvamApAdanarUpaM bhavatyevetyarthaH / nanu yadIti mUlamasaGgatam / stambho yadi pizAcaH syAt tadAstambhavat upalabhyeta ityatra tarke pizAcasyAtIndriyatvAt nopalabdhiH stambhasya tu pratyakSatvAt upalabdhiH iti stambhavat iti dRSTAnto na saGgacchate ityanyathA vyAcaSTe - stambho yadIti / pizAcAtmatayA pizAcatvavattayA upalabhyeta / etadarthe vyAptimAha - yo ydaatmtyeti| yo yadAtmA yatsvarUpaH sa tadAtmatayA pramAviSayaH yathA ghaTo ghaMTAtmA ghaTAtmatayA pramAviSayaH na tu stambhaH pizAcAtmA pizAcAtmatayA pramAviSayaH ityatra dRSTAntAbhAvaH tathA ca kathaM vyAptistatretyata Aha - vishissyeti| vizeSAkAreNa yA vyAptiryathA yatra yatra pizAcAtmatvaM tatra tatra pizAcAtmatayA pramAviSayatvaM yathA pizAce / yadyapi pizAcasya pratyakSaM nAsti tathApyAnumAnikI pramA bhavatyeva totibhaavH| atrAnyoktaM dUSaNaM nirAcaSTe - eteneti| tataH pizAcavat upalabhyeta ityatra upalambhaparam, yadipratyakSaparaM tadA vyaaptysiddhiH|kthm ? yatra yatrapizAcAtmatvaM tatra tatra pizAcAtmatayA pratyakSatvamaprasiddham, tathA capizAcasyAtIndriyatvAt pizAcAtmatayApratyakSatvaM nAstyeva, ato vyAptirasiddhA / yadi upalambhapadaM jJAnamAtraparaM tadA tarke iSTApAdanam, stambhasyApi pizAcAtmatayA jJAnaM bhramarUpaM bhvtyeveti| tathA copalambhasya vidyamAnatvAt upalambhApAdanaM kartuM na yujyate iti dUSaNaM kenApi dattaM tat parAstam / yato mayA pratyakSopalambhapadaM parityajya pramApadaM dattam / stambha iti TIkA / yadi stambhe pizAcatAdAtmyaM syAt stambhatAdAtmyamivopalabhyeta yataH stambhe yattAdAtmyaM tadupalabhyate eva yathA stambhe rUpavattAdAtmyam / etAvatA stambhe yadi pizAcatAdAtmyaM syAt tadAstambhatAdAtmyavat uplbhyet|stmbhtaadaatmyN rUpavattAdAtmye prasiddhamasti iti kRtvA tadApAdanaM kartuM zakyate / ataH pizAcAnyonyAbhAvaH stambhe pratyakSa evetyAhuH / tathA caitAvatA prabandhenAtIndriyAnyonyAbhAvo (ve) [92 B] yogyAnupalabdhirasti, atIndriyAtyantAbhAvasthale nAstItyuktaM bhvti| atrAzaGkate - nnviti| tvayoktaM yadi ghaTe manastAdAtmyaM syAt tadA manastvavattayopalabhyeta ityupalambhApAdanaM kartuM zakyate iti kRtvA mano'nyonyAbhAvagrahe yogyAnupalabdhirasti / ato mano'nyonyAbhAvo ghaTe bhavatu pratyakSaH paraM ghaMTeAkAzAnyonyAbhAvastu kathaM pratyakSaH kutaH ? ghaTe yadiAkAzatAdAtmyaM syAt tadA AkAzatvavattayopalabhyeta iti vaktuM na zakyate, AkAzatvasya jAtitvAbhAveneSTApAdanAsambhavAt / tathA ca yogyavyaktivRttijAteryogyatvame(mi)ti vaktuM na zakyate AkAzatvasya jAtitvAbhAvAt / AkAzatAdAtmyamAkAzatvaM shbdaashrytvmupaadhirev| tathA ca ghaTe yadi AkAzatAdAtmyaM syAt tadA ghaTatvavat upalabhyeta iti vaktuM na zakyate zabdAzrayatvasya jAtitvAbhAvAt tadupalambha ApAdayituM na zakyate / yogyavyaktItyaneneti ghaTe kathamAkAzAnyonyAbhAvaHpratyakSaH ?, mano'nyonyAbhAvastu pratyakSaH saGgacchate ghaTemanastvasya jAtimattvAdityAzaGkArthaH / Page #209 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 191 samAdhatte - AkAzeti / tathA ca ghaTo yadi AkAzAtmA syAt tadA AkAzavat upalabhyeta idamApAdanaM kartuM zakyate eva / kutaH ? AkAzaghaTayorabhede ghaTatvaM yathA nityaM sadanekasamavetaM sat jAtistadvat AkAzatvamapi nityamanekasamavetaM sajAtirbhavatyevetyAgatam / tathA ca ghaTo yadi AkAzAtmA syAt tadA AkAzaghaTayorabhede sati yathA ghaTatvaM jAtiH tadvat AkAzatvamapi nityaM sadanekasamavetaM jAtiH syAditi AkAzatvasya jAtitvApAdanam, tato jAtitvApAdane kRte yA yogyavyaktirjAtiH sA yogyaiveti kRtvA AkAzatvasya ghaTe upalambhApAdanaM kartuM zakyate eveti / AkAzAnyonyAbhAvo'pi ghaTe pratyakSa iti / nanvAkAzatvasya kathaM jAtitvApAdanam ? AkAzatvaM hi zabdAzrayatvam, tacca sakhaNDam, tatkathaM jAtirUpaM sambhavatIti ? ataH Aha - na hIti / tathA AkAzatvasyAkhaNDarUpajAtitve ekavyaktisamavetatvameva bAdhakam / AkAzatvasya ghaTavRttitve ekavyaktikatvaM yad bAdhakaM tadgatameva / tathA caikavyaktikatvarUpabAdhakAbhAve kathamAkAzatvasya zabdAzrayatvarUpaM sakhaNDopAdhitvaM kintu akhaNDaM jAtirevetyarthaH / tathA ca yadi AkAzaghaTayorabhedastathA yathA ghaTatvaM jAtistathA AkAzatvamapi jAtiH, tatastadapi ghaTatvatulyA jAtirityarthaH / zaGkate - yadyapIti ttiikaa| ghaTeAkAzatAdAtmyaM syAt tadAAkAzatvamapi jAtiH syAt, ekavyaktikatvarUpaM yadbAdhakaMtadghaTavRttitvenaiva gataM tathA'trasAmAnyAdikaM naasti| katham ? ghaTo yadi sAmAnyaM vizeSaH samavAyo vAsyAt tadA sAmAnyavattayopalabhyeta iti vaktuM na zakyate sAmAnyatvasya samavetatvAbhAvAt jAtau jAteranaGgIkArAt / nApi vizeSatvaM tasyApi samavetatvAbhAvAt samavAyatvasyApi / tathA ca sAmAnyatvAderjAtitvAbhAvAt kathaM tadupalambhApAdanaM yogyavyaktItyAdyabhAvAt / tathA ca sAmAnyavizeSasamavAyAnyonyAbhAvaH [93 A] kathaM pratyakSa ityAzaGkArthaH / samAdhatte - tthaapiiti| tathA ca ghaTo yadi sAmAnyaH syAt tadA yadeva ghaTatAdAtmyaM tadeva sAmAnyatAdAtmyam, tato ghaTavyaktivRttitvenaiva tadupalambhaH syAt, tathA ca sAmAnye ghaTAdivyaktivRttitvaM sAmAnyatAdAtmyamupalabhyeta ityApAdanaM kartuM zakyate eveti| tathA casAmAnyavizeSasamavAyatAdAtmyeSu ghaTAdivyaktivRttitvenaiva ghaTatAdAtmyatva(tvAt) tadupalambhApAdanaM kartuM zakyata evetyarthaH / tataH sAmAnyAdyanyonyAbhAvaH pratyakSasiddha iti siddham / nacapRthivIjalA dbhidyatejalAvRttidharmavattvAt tejovat evamanyebhyo'pibhedasiddhau dvAdazabhinneti vizeSaNaM dattvA samavAyabhedasAdhanAdanvayina eva pRthivyAM trayodazabhedasiddhiriti kiNvytirekinnetivaacym|jlaadibhinnaastiismvaaybhinneti buddhavapi trayodazabhinneti buddhervytirekisaadhytvaat|ncghttsyaapipksstvaadNsht: siddhasAdhanam, sarvA pRthivI itarabhinnA ityuddezyapratIterabhAvAt, pakSatAvacchedakanAnAtve hi tat, ata evAnityevAGmanase ityatrAnityAvAgiti buddheruddezyAyA: siddhatvAdaMzataH siddhasAdhanam, Page #210 -------------------------------------------------------------------------- ________________ 192 tattvacintAmaNiTippanikA sukhabodhikA anyathA anumAnamAtrocchedAt pakSasya siddhasyaiva saadhytvaat| atha muulvyaakhyaa| na ceti| pRthivI jalAd bhidyate, jalAvRttidharmatvAt, yatra yatra jalAvRttidharmatvaM tatra tatra / jalAd bhedaH yathA tejasi jalAvRttidharma uSNasparzaH / tadvat tejasi jalabhedo'pi vartate / tathA ca pRthivI jalAdidvAdazabhinnA satI prAnte samavAyAd bhidyate jalAdyavRttidharmavattvAt tejovat iti anvayavyAptyaiva pRthivyAmitarabhedasiddhau kimarthaM vyatirekIti mUlAzaGkArthaH / samAdhatte - jalAdIti / yadyapi jalAdibhinnA satI samavAyabhinnetyetAdRzyanumitiranvayinApi saMbhavati / tathA yugapajalAditrayodazabhineti buddhirvytirekisaadhyaa| yugapadityasyavyAkhyAsamaprAdhAnyena samuditajalAdibhedanizcaya ityrthH|punrghtte dRSTAntesAdhyaprasiddhau pUrvakRtAyAmAzaGkate - na ceti| sampUrNapRthivyAH pakSatve tadantaHpAtitvAt ghaTo'pi pakSa eveti siddhasAdhanam / samAdhatte - na pakSe sAdhyasiddhimAnaM pratibandhakam / kutaH ? dravyatvena rUpeNa parvatIyavahrisiddhau parvate vahnayanumAnamapi na syAt / ata uddezIyA sAdhyasiddhiH, tadeva siddhasAdhanaM prtibndhkm| tathA ca sarvapRthivItvena pakSe sAdhyasiddheruddezyatvena ghaTe sAdhyasiddhiH, tadeva siddhasAdhanaM pratibandhakam / tathA ca sarvapRthivItvena pakSe sAdhyasiddheruddezyatvena ghaTe sAdhyasiddhAvapi AparamANu-AbhUgolaparyantaM sAdhyasiddherabhAvAt na siddhsaadhnm| na hi ghaTamAtre saadhysiddhiruddeshyaa| yathetarabhedo vidheyaH, satu sarvapRthivyAmuddezyAyAM saadhyte| tathA ca sarvapRthivIrUpoddezye sAdhyasiddherabhAvenaH . prakRte na siddhasAdhanaM dUSaNamiti bhAvaH / tarhi aMzataH siddhasAdhanaM kutra dUSaNamityata Aha - pksseti| tat aMzataH siddhasAdhanaM pakSatAvacchedakanAnAtve eva bhavati / atrodAharaNamAha - anityeti / aMcaturavicaturetyAdinA vaangmnseitinipaatyte|anityevaangmnse zarIrasambandhitvAtprANavat ityatravAktvAvacchedena manastvAvacchedena vA'nityatvabuddheruddezyatayA vAktvAvacchedena vA'nityabuddheH siddhatvAtmanastvAvacchedenAnityatvabuddherasiddhatvAt ekasya siddhatvamanyasyAsiddhatvamiti kRtvA pakSatAvacchedakayoktvimanastvayorbhinnatvAdanitye vAGmanase iti aMzataH siddhasAdhanodAharaNaM sphuTameva / prakRte tu pRthivItvaM ghaTaparamANusAdhAraNamekameva pakSatAvacchedakam, ato nAMzataH siddhasAdhanam / anyatheti / yadi anumitiviSayeSu pakSasAdhyapakSatAvacchedakasAdhyatAvacchedakeSu madhye ekasya viSayasya siddhyA [93 B] siddhasAdhanaM doSaH syAt tadA anumAnamAtrocchedaH syAt parvato vahnimAn ityatrApi parvatasya siddhasAdhanatvAt / sAdhyatAvacchedakavahnitvasyApi siddhatvAdanumAnamAtrocchedaprasaGgaH / sAdhyatvAditi anumitiviSayatvAdityarthaH / yathAzrute parvatasya sAdhyatvAbhAvAdasambhava ityanyathA vyAkhyAtam / itiparyantaM TIkAtyaktaM mUlaM vyakhyAtam / mUlakAreNoktam - akSatAvacchedakanAnAtva eva siddhasAdhanaM doSa iti / tatra upAdhyAyena dUSaNaM dIyate - pakSatAvacchedaketi TIkA / pakSatAvacchedakaikyaM nAnAtvaM vA aMzataH siddhasAdhane'prayojakaM kintUddezyasiddhayasiddhibhyAmeva siddhasAdhanatadabhAvau bhavataH / tathA ca prakRte pRthivI Page #211 -------------------------------------------------------------------------- ________________ 193 kevalavyatirekyanumAnanirUpaNam itarebhyo bhidyate ityatra sarvapakSavyaktiSu sAdhyasiddhiruddezyA kiM vA kvacit pakSe sAdhyasiddhiruddezyA ? yadi AdyastatrAha - sarvapakSeti TIkA / samUhAlambanarUpA sarveSu pakSeSu yA sAdhyasiddhiH saivoddezyA / paraM kvacit pakSe yA sAdhyasiddhiH sA tUddezyaiva! [pakSatAvacchedakaikye] pakSatAvacchedakanAnAtve vA nAMzataH siddhasAdhanamityatrApIti pUraNIyaM jAtAyAmapItyarthaH / tathA ca yadyapi pakSe kvacit sAdhyasiddhirjAtA tathApi na siddhasAdhanamityarthaH / kuta ityAha - tadaMze'pIti TIkA / sarvapakSAMze uddezyarUpAyAH samUhAlambanasAdhyasiddherajAtatvAt na siddhasAdhanam / yadi ca kvacit pakSe sAdhyasiddhiruddezyA iti dvitIyaM kalpamadhikRtyAha - yadeti ttiikaa|smuuheti ttiikaa| ko'rthaH ? na samUhAlambanarUpA sarvapakSavyaktiSu ekA sAdhyasiddhiH kintu kvacitpakSe yatrakutracitpakSe sAdhyasiddhiruddezyA tadA pakSatAvacchedakaikyaM vA bhavatu nAnAtvaM vA bhavatu / tathA ca kvacitpakSe ghaTAdau sAdhyasiddherjAtatvena nAMzataH siddhasAdhanaM kintu sampUrNameva siddhasAdhanam etadevAha - ydaasmuuheti| upasaMharati - tathA satIti ttiikaa| sAdhyasiddhau samUhAlambanarUpAyAm athavA kvacitpakSe sAdhyasiddhau ityubhayatra ityrthH| tditi| pUrNa siddhasAdhanam avarjanIyameva / athavA pakSatAvacchedakaikye nAnAtve voddezyasAdhyasiddhau taditi sampUrNameva siddhasAdhanamavarjanIyamevetyarthaH / etdevoppaadyti-pksstaavcchedkaikyeti| tathA capakSatAvacchedakaikye'pi kvacitpakSe sAdhyasiddheruddezyAyA jAtatvena pakSatAvacchedakaikye'pi sampUrNa sddhsaadhnm| ayamatra niSkarSaH - pRthivI itarabhinnA ityatra sarvApRthivI itarabhinnA ityuddezyaM kiM vA kAcit pRthivI itarabhinnA ityuddezyam ? yadi sarvA pRthivI itarabhinnA ityuddezyaM tadA aMzato vA sampUrNasya vA siddhasAdhanasya prasaGga eva naasti| sarvA pRthivI itarabhinnA ityuddezyasiddharajAtatvAt pakSatAvacchedakanAnAtvagrahaNaM vyrthmev| yadi kvacitpakSesAdhyasiddhiruddezyA tadA kvacitpakSeghaTe sAdhyasiddherjAtatvena sampUrNameva siddhasAdhanamiti kimarthaM pakSatAvacchedakanAnAtvagrahaNam ityubhayathApi grahaNamiti upAdhyAyAH cintyaM vadanti / upAdhyAyamataM dUSayati - atra brUma iti / yat tvayoktaM kvacitpakSe [94 A] sAdhyasiddherjAtatvena sampUrNa siddhasAdhanaM pakSatAvacchedakanAnAtvAbhAve'pi jAtam / tathA ca kathaM vyatirekyanumAnamiti yaduktaM taduktaM sarvatrA(tra) pakSatAvacchedakasAmAnAdhikaraNyena sAdhyasiddhiranumAnaM(na)phalaM yathA parvatatvasAmAnAdhikaraNyena / taditi ttiikaa| tathA ca prakRte pRthivItvasAmAnAdhikaraNyenAnumAnaphalaM yathAparvatatvasAmAnAdhikaraNyena vahrisiddhiranumAnasya phalam / tathA prakRte'pi pakSatAvacchedakasAmAnAdhikaraNyena sAdhyasiddhizcet syAt tadA sampUrNa siddhasAdhanamevoktavyatirekyanumAne jAtaM nAMzataH siddhasAdhanamiti tvaduktaM dUSaNaM syAt paraM tadeva nAstItyAha - pakSateti TIkA / taadRsheti| pakSadharmatAvacchedakasAmAnAdhikaraNyena sAdhyasiddharityarthaH / taditi ttiikaa| tathA ca prakRte pRthivI itarabhinnA ityatra pakSatAvacchedakasAmAnAdhikaraNyena sAdhyasiddherajAtatvena vyatirekyanumAne siddhasAdhanameva nAstItyarthaH / na tupakSatAvacchedakasAmAnAdhiraNyena sAdhyasiddhau siddhasAdhanam, kintupakSe sAdhyasiddhimAtreNa siddhasAdhanam, tattu vartata eva ghaTasyApi pakSatvAdityata Aha - na hIti / taditi siddhasAdhanamityarthaH / Page #212 -------------------------------------------------------------------------- ________________ 194 tattvacintAmaNiTippanikA sukhabodhikA bAdhakamAha - dhuumvttveneti| tathA ca yAvadvastu dhUmavat tAvadvastu vahrimat ityatra yadyapi parvatatvena rUpeNa parvate vahninizcayo nAsti tathApi yAvadbhUmavat tAvadvahnimat iti nizcaye dhUmavattvena prakAreNa parvate vahninizcayasattvAt kiM bahunA vajhimattvasAmAnyalakSaNayA pratyAsattyA vahnimattvena rUpeNa parvate'pi vahinizcayAt parvato vahnimAn ityanumitirna syaat| tathA capakSe siddhasAdhanamAtraMdUSaNaM kintupakSatAvacchedakasAmAnAdhikaraNyena (nAsAdhyaprasiddhirdUSaNam, tataH prakRte kimAgatamityataAha- tsmaaditi| tathAcaprakRte pRthivI itarabhinnA ityatrapakSatAvacchedakasAmAnAdhikaraNyena tdsiddheritrbhedaasiddhenoktdosson siddhsaadhnmityrthH| atrAzaGkate- nnviti| tathA capRthivI itarabhinnA ityatra pakSatAvacchedakaM tadapi ghaTe vrtte| itarabhedo'pi ghaTe prasiddhaH pratyakSeNa yathA ghaTo na jalAdikam / tato ghaTe pRthivIrUpapakSatAvacchedakasAmAnAdhikaraNyenetarabhedasyasAdhyasya siddheH siddhsaadhnNbhvtyevetyaashngkaarthH| samAdhatte - srveti| tathA ca pRthivItvamAtraM na pakSatAvacchedakaM kintu sarvapRthivItvaM viziSTameva / ghaTe sAdhyasya siddhAvapi sarvapRthivItvarUpapakSatAvacchedakasAmAnAdhikaraNyena sAdhyasiddherghaTAdAvapi adhikaraNe'jAtatvena siddhasAdhanaprasaGgo netyarthaH / na pRthivItvamAtraM pakSatAvacchedakaM kintu sarvapRthivItvamityatra mUlakArasaGgatimAha - tadidamiti ttiikaa| ghaTAdAviti shessH| upAdhyAyokteprathamapakSe yatrasamUhAlambanarUpAsAdhyasiddhiruddezyA tatrapakSatAvacchedakanAnAtve'pikvacitpakSe sAdhyasiddhyAnAMzataH siddhasAdhanaMnavAsampUrNa siddhasAdhanam uddezyasiddheH ghaTAdAvevAjAtatvAt ityaneSTApattirevetyAha - taditi TIkA / nanu tarhi pakSatAvacchedakanAnAtve'pi siddhasAdhanaM na doSo na vA pakSatAvacchedakaikye'pi, tadA aMzataH siddhasAdhanaM kutra doSa ityata Aha - sissaadhyisseti| ayamarthaH - [94 B] yadA sarveSu parvateSu parvatatvarUpapakSatAvacchedakasAmAnAdhikaraNyena sAdhyasiddhirjAtA punaryatra parvatatvena rUpeNa ci(cai)trasya parvate eva mama vahnayanumitirbhavatu etAdRzI yA siSAdhayiSA tayA kRtvA pakSatAvacchedakasAmAnAdhikaraNyena yA sAdhyasiddhiruddezyA sA siSAdhayiSite pakSe eva sAdhyaprasiddhirjAyate na tu taditarasmin parvatAntare, tatra parvatatvarUpapakSatAvacchedakaikye'pi aMzataH siddhasAdhanasya pratibandhakatvAt nAnumitiH / soM'zataH siddhasAdhanasya vissyH| tathAcapRthivIitarabhinnA ityatrana siSAdhayiSayAkAJcit pakSavyaktimAdAyAnumAnaM yena aMzataH siddhasAdhane dUSaNaM syaadityrthH| nacaghaTaH kathaM pakSaH sAdhyanizcayena saMzaya-siSAdhayiSayorabhAvAditi vaacym| sarvA pRthivI itarabhinnAna veti saMzayasya tatprakArakasiSAdhayiSAyAzca sAmAnyato ghaTaviSayatvAt ghaTatvena vizeSadarzanaM siddhirvA atastenarUpeNa saMzaya-siSAdhayiSenastaH pRthivItvena te bhavataH eva dhUmavAn vahnimAn iti dhUmavattvena vahninizcaye'pi parvate vahnisaMzayavat / yadvAsarvatvena rUpeNanapakSatAsarvatrAvipratipatteH ghaTAyekadezeitarabhedasya pratyakSasiddhatvAt Page #213 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 195 tathAcaikadeze vipratipattau sAmAnye itarabhedasAdhane arthAntaram, kintu sAmAnyena pRthivItvena yAvadeva vipratipattiviSayastAvatAmeva pakSatA vizeSyAnanugamAt / tarhi pRthivI itarabhinnA pRthivItvAt ghaTavat iti anvayinaivetarabhedasya siddhatvAt kiM vyatirekiNA, ghaTasAdhAraNapakSatve'pyabhedAnumAnavat pakSasyApi dRSTAntatvAvirodhAt pakSAnyatvaM hi tatrAtantram, kintu sAdhyavattayA nizcitatvaM prayojakam / na ca pRthivItvAgrahe pUrvaM gRhItaM yatra sAdhyaM pazcAt smaryate tatra hetusAdhyasAmAnAdhikaraNyAgrahAt vyatirekyavatAra iti vaacym| .. mUle aashngkte-nceti| ghaTaH pkssevnbhvti|pksstvN hidvedhA - sAdhyasandehatvena siSAdhayiSitasAdhyavattvena vaa| Aye tvAha - saadhynishcyeti| sAdhyasandehastannizcayenAsti paraM siSAdhayiSAdisthale nAstItyatra heturmUle anukto'pi bodhyaH / yathA pRthivItyanumAnasyApUrvatvAt kenApi rUpeNa sAdhyasyAnirNayAt prakArAntaraviSayakasiSAdhayiSAyA abhAvAt ityAzaGkArthaH / samAdhatte - sarveti muulm| yadyapi ghaTatvena rUpeNetarabhedasya nizcitatvAt sAdhyasandeho'sti tathApi pRthivItvena ghaTe itarabhedasandeho vartata evetyarthaH / na tu vizeSadarzanaM ghaTatvena rUpeNa ghaTe itrbhedsNshyvirodhi| kuta ityata Aha - dhUmavAn iti| yathA dhUmavattvAvacchedena dhUmavati vahnanirNaye jAte'pi parvate parvatatvena rUpeNa vahrisaMzayo bhavati tadvat prakRte pRthivItvena rUpeNa itarabhedasaMzayo bhavatyeveti mUlam / vyaakhyaa| atrAsvarasaM dattvA uttaragranthaM yojayati - ntviti| tathA cadhUmavattvAvacchedena vahnivahnimattvanirNaye sati dhUmavattvena sAmAnyena prakAreNa saMzayo na bhavati kintu dhUmavattvApekSayA etatparvatatvaM vizeSastena rUpeNa saMzayo bhavatu / kutaH ? sAmAnyaprakArAkAnirNayasya sAmAnyaprakArAkAsaMzayavirodhitvam, na tu vizeSaprakArakasaMzayavirodhitvam / idaM dRSTAnte'yaM parvato vahnimAn na veti saMzaye dRSTam / prakRte tu vaiSamyam / katham ? vizeSaprakArakanirNayasya sAmAnyaprakArakasaMzayavirodhitvaM naasti| dhUmavatvAvacchedena vahninirNaye jAte'pi parvatatvena prakAreNa vahrisaMzayAsya] jAyamAnatvAt / vizeSaprakArakanirNayasya sAmAnyaprakArakasaMzayavirodhitvaM kathamityata Aha - tathA satIti / tathA ca etatparvatatvarUpavizeSaprakAreNa vahninizcaye parvatatvasAmAnyaprakArakasaMzayaprasaGgAt / tasmAd vizeSarUpeNa ghaTatvena prakAreNetarabhedanirNaye jAte sati pRthivItvarUpasAmAnyaprakAreNa saMzayo nabhavatyevetibhAvaH / nanu vizeSarUpeNa nirNaye jAte'pi sAmAnyaprakArakasaMzaye kiM bAdhakam ? na ca etatparvatatvena vahninirNaye parvatatvena rUpeNa vahrisaMzayaprasaGga iti vAcyam / parvatatvarUpasAmAnyaprakArakopasthitau [95 A] vizeSagrAhikA sAmagrI etattvasya grAhikA yA sAmagrI etatsamAvezAt etattvamapi bhAsate iti kRtvA na parvatatvena Page #214 -------------------------------------------------------------------------- ________________ 196 tattvacintAmaNiTippanikA sukhabodhikA vahnisaMzayaH tathA prakRte ghaTatvarUpavizeSaprakAreNetarabhedanirNaye'pi pRthivItvena rUpeNetarabhedasaMzayo bhvtyeveti| tathA ca vizeSaprakArakanirNayasya sAmAnyaprakArakasaMzayavirodhitvamityatra kiM niyAmakamityasvarasAdAha - kinyceti| yadavacchedeneti / yathA puruSatvAvacchedena sthANutvAbhAvarUpakoTikAnizcaye jAte sati yatra puruSajJAnaM tatra sthANutvAbhAvakoTikasaMzayavirodhi dRSTam, na tu yadavacchedena yatra yatkoTiekAnizcayastasyAvacchedakasya yatprakArako nirnnysttprkaarkttkottiksNshyvirodhigaurvaat| tathA caayamarthaH-yadavacchedena puruSatvAvacchedena sthANutvAbhAvakoTikanirNaye puruSatvaM sthANutvAbhAvasya vyAvartako dharmaH tathA ca yatra vyAvartakasya dharmasya darzanaM tatra na vyAvRttasya saMzayo yathAsthANutvAbhAvavyApako dharmaH puruSatvaM tathA ca yatra puruSatvajJAnaM tatrasthANutvAbhAvasaMzayaH, paraMtu tvayocyate ta(ya)trapuruSatvajJAnaM tatrapuruSatvaprakArakasaMzayo na bhavatIti saMzayavirodhitvam tttvyuktm| tatprakArakatvAMzo gauravAt tyAjyaH kintu yatra vyAvartakadharmajJAnaMtatra na tacchaMzayaH sa ca sAmAnye vaabhvtu| tathAcaprakRte itarabhedasya vyAvartako dharmo ghaTatvam, tasya ghaTeyajjJAnaM tatsvazabdena ghaTatvaM tasya vyAvRttya itarabhedaH / tasya ghaTatvarUpavizeSaprakAreNApi saMzayavirodhighaTatvajJAnaM sAmAnyaMyaH prakAraH pRthivItvaM tatprakArakasaMzayasyApi virodhibhvtyevetyrthH| nanvevaM ghaTatvenetarabhedanirNaye'pipRthivItvenetarabhedasaMzayo jAyate ityetanmUlaM viruddhamityata Aha - ata eveti| yataH parAmarzagranthe evamuktamastidhUmatvarUpavyAptivyAvartakadharmadarzane vidyamAne'pidhUmatvaprakArako na sandehaH kintuetdbhuumtvprkaarkHsndehstubhvissytyev| tathA catacchaMzayanirAkaraNArthaM parvatavRttidhUmo vahivyApya iti parAmarzaH svIkArya eveti pUrvapakSayitvA yatra vyAvartakadharmadarzanaM tatra tattatsaMzayo na tu vyAvartakadharmaprakArakatvAMzo'pi praviSTavyo gauravAditi / tatra siddhAntitamatam eva prakRte ghaTatvarUpavyAvartakadharmadarzane vidyamAne vizeSaprakArako ghaTatvaprakArakaH sAmAnyaprakArakaH pRthivItvaprakArako vAna tatsaMzayo vyAvartakadharmasya tatpratibandhakatvAditi arthaH / mUlakArasammatimAha - tditi| vyAkhyAtaM prAk / tathA ca prakRte ghaTe ghaTatvajJAne vidyamAne pRthivItvaprakArako'pi netarabhedasaMzaya ityasvarasArthaH / yadveti mUlam / pRthivI itarabhinnA ityatra sarvapRthivItvena na pksstaa| tatra hetumAha - srvtraaviprtiptteH| sarvatrAvipratipattiH kutaH ? ghaTe iti mUlam / tathA ca pRthivyekadeze ghaTe itarabhedasya pratyakSasiddhatvAt na sarvapRthivyAM vipratipattiH / nanu sarvatrAvipratipattAvapi sAmAnyena sarvapRthivItvena rUpeNa itarabhedasAdhane kiM dUSaNamityata Aha - tathA ceti mUlam / tathA ca yatra ghaTe [95 B] jalAdibhedaH siddho'sti tatra ghaTAdAvitarabhedasAdhanamAkAGkSitam, tataH prakRtAnupayuktaghaTe itarabhedasAdhane'rthAntaraM syAt, tathA ca nigrahaH syAdityarthaH / nanu sarvapRthivItvena rUpeNa na sAdhanaM tarhi kena rUpeNetarabhedasAdhanamityata Aha - kintviti mUlam / sAmAnyena pRthivItvena ghaTAdikaM parityajya yAvadeva vipratipattiviSayastAvata eva pRthivItvena rUpeNetyarthaH / nanu tarhi pRthivItvena rUpeNa kimarthaM pakSatA ? ye ye pArthivAH paramANvAdayaH padArthAH vipratipattiviSayAsteSAmeva tena paramANutvadvayaNukatvAdirUpeNa pakSatA astu ityata Aha Page #215 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 197 - viziSyeti mUlam / tathA ca paramANutvaM vyaNuke nAsti vyaNukatvaM ca paramANau nAsti ityekena rUpeNa pakSatvAbhAvAdanumAnameva na syAt kintu pRthivItvena rUpeNa ghaTAdikaM parityajya yAvadeva vipratipattiviSayastAvata eva pakSatvam / nanu pRthivItvena pakSatAyAM ghaTAdAvitarabhedasya siddhatvAt siddhasAdhanaM syAditi mUlamasaGgatamityanyathA vyacaSTe - ghaTAdAvitIti TarTIkA / tathA ca na siddhsaadhnmityrthH| ghaTAdibhinnapRthivItvena pakSatetyatra sAdhakamAha - ata eveti / kAryaM sakartRkaM kAryatvAdityatra kAryatvaM pakSatAvacchedakaM parityajyAdRSTadvArikA yA janyakRtiH, tadajanyaM yajanyam, sattvena rUpeNa pakSatA na tu kAryatvena pakSatA, kAryatvasya ghaTAdau vRttitvena kulAlAdisiddheH siddhasAdhanaM syAdityarthaH / yadi ca ghaTAdikaM parityajya pRthivItvena pakSatA tadezvarAnumAne'pi ghaTAdikaM parityajya kAryatvena rUpeNa vipratipattiviSayANAmeva kSityAdInAmeva pakSatA'stu kimarthamadRSTadvAriketi pakSatAvacchedakanirvacane nirbandha ityAha - anyatheti TIkA / tAvatAmiti kSityAdInAmityarthaH / tathA ca kSityAdikaM sakartRkamityatra Adizabdena jalatejaHpramukhaM yadi gRhyate tadA puruSAyuSaparyavasAnaM syAt, tathA ca kSitireva pakSaH kAryaH, tadA kSititvaM pakSatAvacchedakaM samudre kSitAvanugataM nAstIti kRtvA kAryatvaM parityajyAdRSTadvAriketyanugataM pakSatAvacchedakaM kRtaM tadaMzataH siddhasAdhanabhiyaiva / na ca pakSatAvacchedakaikye kathamaMzataH siddhsaadhnmitytaah-tthaaceti|pksstaavcchedkaikye'pisiddhsaadhnN bhvtyev| tathA cAMzataH siddhasAdhanabhiyaiva kAryatvAMzaMparityajyAdRSTadvAriketyAdinArUpeNa pakSatAvacchedakanirvacanaM kRtm|ncetyaarbhyvaacymityntaarthH / atra aMzataH siddhasAdhanabhItyA kAryatvaM pakSatAvacchedakaM parityajyAdRSTAdvAriketyAdipakSatAvacchedakanirvacanaM kRtamitinakintusampUrNasiddhasAdhanabhItyaivakRtaMpakSatAvacchedakasAmAnAdhikaraNyenasAdhyasiddhareva siddhasAdhanatvAt yataH pakSatAvacchedakaM kAryatvaM tena sAmAnAdhikaraNyaM sakartRkatvaM ghaTe prasiddhamiti kRtvA siddhasAdhanameva nAMzataH siddhasAdhanamiti / samAdhatte - etanmata iti TIkA / aMzataH siddhasAdhane bAdhakamAha - anyatheti / yadyaMzataH siddhasAdhanabhiyaiva pakSatAvacchedakanirvacanaM tava [96 A] te(ta)dA [nigrahaH syAdityarthaH / tathA ca kArya sakartRkamityatra pareNa yadi aMzataH siddhasAdhanamudbhAvyate tadA anyo vAdI vadati - mayA kAryatvena rUpeNa ghaTAdikaM pakSa eva na kriyate kintu kssityaadikmev| aMzataH siddhasAdhanAbhAvAt sthApanAvAdina eva vijayaH syAt na tu aMzataH siddhasAdhanavAdinaH / etadevAha - vijayeneti / sthApanAvAdI anumAnavAdI jayI bhavati ityarthaH / vyatirekivaiyarthyamAzaGkate.- nahIti muulm| tathA pRthivI itarabhinnA pRthivItvAt ityatraghaTe pRthivItvamitarabhedo'pyastIti anvayI bhvtu| tathA caghaTetarA pRthivI pakSaH, pakSabhinno ghaTaH spkssH| nanu ghaTasAdhAraNI pRthivItvena rUpeNa pakSatA iti prathamaH pkssH| tataH tasmin pakSe ghaTasya pakSAntarbhUtatvAt sapakSo ghaTo na bhvti| tathA cahetusAdhyayoranvayavyAptau sapakSAbhAvAt vyatirekyevocita ityabhiprAyeNa mUlamaparipUrNamiti mUlaM saMgamayati TIkAkAra: - pUrvamata iti ttiikaa| ghaTasAdhAraNA pRthivItvena rUpeNa pakSateti pUrvasmin kalpe ityarthaH / pUrva pakSatAdvayaM kRtam - eko ghaTa Page #216 -------------------------------------------------------------------------- ________________ 198 tattvacintAmaNiTippanikA sukhabodhikA sAdhAraNapRthivItvena rUpeNa, dvitIyastu ghaTabhinnapRthivItvena pakSatA / tanmadhye Adye pakSe abhedAnumAnavat pakSasyApi dRSTAntatvaM yathA ayametadabhinna etattvAt etadvat siSAdhayiSayA idamanumAnam / nanu pakSabhinnatve sati sAdhyanizcayavattvaMsapakSatvam, tacca ghaTe nAsti, ato ghaTaH kathaM sapakSa ityata Aha mUle - pakSAnyatve sti| tathA ca nizcitasAdhyavattvameva sapakSatvaM na tu pakSAnyatvaM gauravAditi bhaavH| punarvyatirekyavatAramAzaGkate - na ceti| . tathA ca pUrvaM yatra ghaTe sAdhyaM itarabhedarUpaM gRhItaM pRthivItvaM heturna gRhItam tadA sAdhyagrahakAle hetugraho nAsti hetugrahakAle sAdhyagraho naasti| tathA caghaTe sAdhyagrahakAle hetusAdhyayoH sAmAnAdhikaraNyAgrahe'nvayavyAptyanavatAre vyatirekyavatAro bhvissytiityaashngkaarthH| hetorevapakSatAvacchedakatvena ghaTepRthivItvagrahadazAyAmitarabhedasAmAnAdhikaraNyagrahAvazyambhAvAditi cet, satyam, anvayitulyatayA vyatirekiNo'pi sAmarthyAdanvayApratisandhAnadazAyAM vyatirekyupanyAsasyAparyanuyojyatvAt taduktam, AstAM tAvadayaM suhRdupadezaH, kevalavyatirekilakSaNaM tAvanniyUMDham / athavA jalAdInAM trayodazAnyonyAbhAvAH trayodazasu prasiddhAH pRthivyAM sAdhyante, ata evAkAze vyatirekiNA jalAdimilitapratiyogikAnyonyAbhAvApratItAvapi trayodazAnyonyAbhAvAH sAdhyA iti naanvyitvaasaadhaarnnye| samAdhatte - hetoreveti / tathA ca pRthivItvaM hetuH pRthivItvameva pakSatAvacchedakam, tathA ca pakSatAvacchinne pakSe sAdhyagrahakAle hetoravazyaM bhAsamAnatvAt anvayavyAptigraho bhavatyevetyarthaH / etadevAha - itarabhedeti / itarabhedaH sAdhyaM pakSatAvacchedakarUpo yo hetuH pRthivItvaM tayoH sAmAnAdhikaraNyagrahAvazyaMbhAvAdityarthaH / tena ghaTadRSTAntenAnvayitvaM bhavatyeveti bhAvArthaH / anvayeti mUlam / tathA ca yathA anvayino'nvayavyAptidvArA anumitijanakatvaM tathAvyatireki(ka)vyAptidvArA vytirekinno'pynumitijnktvmviruddhm| nanu tarhi vyatirekavyAptijJAnakAle sAdhyaprasiddhayanurodhenAnvayavyAptisa(pra)tisandhAnasyAvazyakatvAt anvayyavatAra eva astu ityAha mUle - anvayApratIti / yadA vyatirekavyAptijJAnakAle sAdhyaprasiddhayanurodhenAnvayavyAptipratisandhAnaM jAtaM tadA vyatirekyAdaraH ityarthaH / nanu idamevAnupapannam, vyatirekavyAptigrahakAle sAdhyaprasiddhayanurodhena ghaTe hetusAdhyayoH sAmAnAdhikaraNyagrahAt[96B]anvayavyAptipratisandhAnamastyevetikathamanvayavyAptyapratisandhAnamityata Aha - uktagatyeti TIkA / ghaTe sAdhyaprasiddhayanurodhagatyA ityarthaH / tathA ca na kevalaM sAdhyasAmAnAdhikaraNyamAnaM vyAptiH api tu anvayAvyabhicaritasAmAnAdhikaraNyamAtram, tato ghaTadRSTAnte sAdhyaprasiddhayanurodhena sAdhyasAmAnAdhikaraNyagrahe'pi avyabhicArAMzasyAgrahaNAt nAnvayavyAptipratisandhAnamityarthaH / Page #217 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 199 mUle etadarthe dravyakiraNAvalIsammatimAha - AstAmiti niyUMDhamiti / anvayavyAptyapratisandhAnadazAyAM vyatirekavyAptijJAnasyAnumitijanakatvAt vyatirekI niyUMDha ityarthaH / nanu AkAza itarebhyo bhidyate zabdavattvAt ityatra AkAzasyaikadezAbhAvAt sAdhyAprasiddhau kathaM vyatirekitvamityabhiprAyeNa athaveti mUle yojayati / uktaprakAreti TIkA / ekadeze sAdhyaprasiddhiprakArasyetyarthaH / jalAdIti mUlam / jalabhedastejasi prasiddhaH pratyakSeNa / evaMprakAreNa prAtyakSikAste te bhedAsteSu teSu prasiddhA iti te bhedAH apekSAbuddhayA yathA ayameka iti rUpoyo'pekSAbuddhirUpo vizeSastayopagRhItAste te samuditAH bhedAH pRthivyAM pRthivItarapratiyogikAHAkAze'pi AkAzetarapratiyogikAH sAdhyante ityrthH| pUrvakalpe ekadeze sAdhyaprasiddhirUpe svarasamAha - ataevetimUlam / yata eva AkAzasyaikadeze sAdhyaprasiddhirnAstItyata evetyarthaH / tathA cAkAzapakSake'pi te te bhedA jalAdibhedAstaijasAdau prasiddhA iti na sAdhyAprasiddhiriti vyatirekiNA samuditA AkAze sAdhyetetyarthaH / nanu trayodazAnyonyAbhAvAH trayodazasu jalAdiSu kathaM prasiddhAjale vAyvAdibhedasattve'pijalabhedAbhAvAt ityata Aha - etacceti TIkA / tathA yathA ghaTatve sattve'pi ghaTapaTau na sta iti vyAsajyavRttyatyantAbhAvaH svIkriyate ekasattve'pi dvitvAvacchinnAbhAvaH tadvat prakRte pRthivI itarabhinnA pRthivItvAt ityatra jalaM vAyvAkAzAdikaM na iti pratItyA dvAdazAnyonyAbhAvasya jale sattve'pi jalAditrayodazabhedAbhAvo vyAsajyavRttipratiyogitAko jalAditrayodazabhedAbhAvarUpaH sAdhyAbhAvo jale vartate eveti jalAdInAM vipakSatvam / katham ? anyathA jalAdiSu trayodazAnyonyAbhAvasattve pakSatvena vipakSatvAnupapattiH / tasmAditi TIkA / vyAsajyavRttidharmastrayodazatvaM tadavacchinnobhedaHpratiyogItadabhAvojaledvAdazatejovAyvAdibhedasattvejalAdipratiyogikA ye trayodazatvAvacchinnA bhedAste tu na santi, dvAdazabhedasattve jlbhedsyaasttvaat| nanu yadi jalAdau trayodazAnyonyAbhAvAH prasiddhAstadA jalAdInAM sapakSatvenAnvayitvamasAdhAraNyaM vA syAdityata Aha - ata eveti| tathA ca ekasmin adhikaraNasya alAdenizcitasAdhyavattvAbhAvAt sapakSatvaM naasti| yata ekamadhikaraNaM trayodazabhedavat na bhvti| kuta ityata Aha - pratyeketi / tathA ca jale nizcitaM sAdhyaM trayodazatvarUpaM sAdhyatAvacchedakaM tadavacchinno bhedaH sa caikasmin kutrApi[97AJjalAdaunAsti, jlaadaujlbhedaabhaavaat|prtyekNbhedstisstthti, satuna vyAsajyavRttidharmAvacchinnaH / kuta ityata Aha - anytheti| yadi pratyekasattve'pi dvitvAvacchinnaM cet tadA ekasmin dvAviti buddhyApattiH / atraiva granthasvarasamAha - ateveti| taavditi| tryodshtvaavcchinnbhedyogiityrthH| nanu (na tu) pratyekabhedavAn jayodazatvAvacchinnabhedavAn ityata Aha - nanviti (na tviti) / kuta ityata Aha - sAdhyatAyA iti / tathA ca trayodazatvarUpo yo vyAsajyavRttidharmastadavacchinnA sAdhyatA na pratyekaM parisamAptA kiMAtu] tAvatyeva trayodazasveva, yathA dvitvaM yadyapi ekasminnapi vartate tathApi dvitvaM na ekasminneva paryAptaM kintu dvayoreva paryAptam / nanu tathApi ekatra kasminnapyadhikaraNe jale tejasi vetyAdau trayodazabhedarUpasAdhyasyAbhAvAt sAdhyAprasiddheH kathaM Page #218 -------------------------------------------------------------------------- ________________ 200 tattvacintAmaNiTippanikA sukhabodhikA vyatirekavyAptigrahaH ityAzaGkate - na ceti / saadhyteti| trayodazabhedatvena ityarthaH / samAdhatte - bhinneti / yathA caitrAGgane ghaTo maitrAGgane ca paTastatrobhayendriyasannikarSe sati kasyAGganasya ghaTapaTobhayAbhAvAnadhikaraNatve'pi bhinnAbhinnAnadhikaraNe vidyamAnAnAM teSAM bhinnAdhikaraNakaghaTapaTayoAviti buddhivat trayodazabhedAbhAva iti niradhikaraNakabuddhisambhavAt / ataH sapakSavyatirekiNA'pi sAdhyaprasiddhiH yathA ghaTatvapaTatvadvayorekAdhikaraNakatvAsambhave'pighaTatvapaTatve dve iti buddhiH smbhvti| tadvat atrApi iti smudaayaarthH| anyenoktAM sAdhyaprasiddhiM khaNDayati - yttviti| pratyeka iti| yathA capRthivI pakSastatra jalAditrayodazabhedAH sAdhyante teSAM ca na trayodazabhedatvena sAdhyatA kintu pratyekabhedatvena tejobhedatveneti yaavt| tathA ca jalabhedastejasi prasiddhastejobhedo jale prasiddha iti na sAdhyAprasiddhirnApi vyatirekavyAptigrahadurbhikSaM tatra jalabhedA[bhA]vastatretarabhedAbhAvaH yathA jale iti vyatirekavyAptigrahaH smbhvti| tathA ca vyatirekavyAptigrahaH sukaraH / nanu pratyekavyatirekavyAptibhiH pratyekabhedasya sAdhyatve pratyekabhedasya tejovAyvAdAvadhikaraNe vidyamAnatvAt tataH pRthivItvasya hetoyA'vRttAtvAt asAdhAraNyaM syAdityata Aha - anumitiiti| tathA ca yAdRzaM sAdhyamanumitiviSayo bhvti|prkRte anumitiviSayIbhUtaM sAdhyaM militatrayodazabhedarUpaM tathAvyA]vRttyA hi asAdhAraNyaM bhvti|saadhyvvyaavRttau (to) heturasAdhAraNaH ityarthaH / milite trayodazabhedarUpasAdhyasya kutrApi prasiddhirnAsti, tato na sAdhAraNyamiti bhAvaH / na ca sAdhAraNasya vyAptigrahapratibandhakatvena dUSakatvaM pratyekasAdhyavadvayAvRttatvajJAnena pratyekasAdhyavyatirekavyAptigrahapratibandhanAt / pratyekavyAptyagrahe kathaM pratyekavyAptirmilitatrayodazabhedAnumitirityata Aha - stprtipksseti| tathA cAsAdhAraNasya na vyAptigrahapratibandhAkatvena dUSakatvam, satpratipakSotthApakatvena / tataH pratyekasAdhyavyAvRttatvajJAne'pi na vyabhicArakavyAptigrahapratibandhaH [97 B] satpratipakSotthApakatvaM ca prakRte nAsti / satpratipakSazcaivaM pRthivI trayodazabhedAbhAvavatI pRthivItvAditi satpratipakSaH kartuM na shkyte| kutaH ? trayodazabhedarUpasAdhyasyAnumitivyatirekeNa jJAnAbhAvAt / tathA ca satpratipakSaH kartuM na zakyate / ayamatra saGgrahaH - asAdhAraNasya vyAptigrahapratibandhakatve[nA nadUSakatvaM kintu stprtipksstven|tthaacjlbhedvyaavRtttvjnyaanen jalabhedAbhAvavatI ityeva satpratipakSaH kartavyaH, sa ca trayodazabhedarUpasAdhyasya na sambhavati kintu jalAdipratyekabhedasyaiveti kRtvA tAdRzasAdhAraNyena satpratipakSotthApanamakiJcitkarameva, tatastu trayodazabhedarUpasAdhyasya [trayodazabhedAbhAvavatI ityayaM satpratipakSaH kartavyaH sa ca na sambhavati, kintu(katham ?), jalamilitasAdhyavaghyAvRttarUpAsAdhAraNyajJAnAbhAvAt saadhyaaprsiddheriti| etadeva manasidhRtvA''ha - anumitivissyeti| duussyti-cintymiti| tathA ceti / pRthivI jalabhedAbhAvavatI tejobhedAbhAvavatI ityAdi pratyekaM tadbhedAbhAvasAdhane iti pratyekaM trayodaza[bhedA]bhAvasAdhitesati trayodazabhedarUpasAdhyasya siddhiH kthNbhvissyti|srve pratyekabhedAbhAvAyadi sAdhitAstadA trayodazabhedarUpaM sAdhyaM na siddhayati / yathA parvataH parvatIyavahnayabhAvAvAMzceti satpratipakSeNa yathA parvate Page #219 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 201 vahrisiddhirna bhavati tathA pratyekaM trayodazabhedAbhAvAH sAdhitAstadA kathaM trayodazabhedarUpasAdhyasiddhiH ?, trayodazabhedAbhAvajJAnasya pratibandhAkAtvAt / nanu melaka(ka)rUpasAdhyasiddhau kiM dUSaNamityata Aha - muu(me)lketi| tathA ca melako hi na trayodazabhedAtiriktaH kintu trayodazabhedasvarUpAtmaka eva / tathA ca yadi pratyekaM trayodazabhedAbhAvAH sAdhitAstadA trayodazabhedarUpasAdhyasya siddhiH kathaM syAt ? tuSyatu [durjanaH] iti nyAyena bhavatu vA melakaH, tathApi melakIbhUtasAdhyAprasiddhau kathamanumAnaM pRthivI itarebhyo bhidyate iti rUpaM syAditi na kiJcit, tadvat / asAdhAraNa iti ttiikaa| yadA asAdhAraNo na jJAtastadA pratyekavyatirekavyAptibhiH pratyekaM trayodazabhedAH sAdhayituMzakyante ev|nnu tathApiasAdhAraNyajJAnakAle tAdRzaprakArakavyatirekyanumAnAsambhavAt kathamayaM pakSa ityata Aha - kvaciditi / tathA ca yadA asAdhAraNyajJAnaM nAsti tadA pRthivI itarebhyo bhidyate ityanumAnaM bhvtyevetyrthH| sarveti ttiikaa|ghttaadyekdeshprkaar AkAzAdiSuna smbhvtiiti| tathAprakAramAha - tasyApi saGgraho yathA syAdityarthaH / . yadvA jalaM teja:prabhRtidvAdazabhinnapratiyogikAnyonyAbhAvavat dravyatvAt tejovat ityanumAnAt trayodazabhinnasya sAmAnyataH siddhau pRthivyAM trayodazabhinnatvaM sAdhyam / na cAnvayitvamasAdhAraNyaM vA, pakSAdanyatra sAdhyAprasiddheH / vastugatyA pRthivyAmeva sAdhyasiddheH kiM vyatirekiNeti cet|n| pRthivI trayodazabhinneti vyatirekiNaM vinAapratIteH / / yadveti mUlam / yathA jalaM pakSaH tejaHprabhRtayo ye dvAdaza tadbhinnaM yadvastu tadanyonyAbhAvavat / etAvat trayodazabhedo jale sAmAnyaprakAreNa siddho na tu trayodazatvena rUpeNa / ata eva nAsAdhAraNyam, trayodazatvena rUpeNa saadhyaaprsiddheriti|anvyitvmpi nAsti [98 A] sapakSAbhAvAt ityata Aha - nceti| tathA capakSAt pRthivIrUpAdanyatra trayodazarUpasAdhyAprasiddheH / kintu sAdhyaprasiddhiH pakSe pRthivyAmeva / atrAzaGkate - vastugatyeti mUlam / yadi pRthivyAmeva trayodazabhedarUpasAdhyasya siddhistadA vyatirekyanumAnena kim ? vyarthaM tadityAzaGkArthaH / samAdhatte - pRthivIti / pRthivIvizeSyakatrayodazaprakArakabuddherasambhavAt pRthivI trayodazabhinnA iti pRthivIvizeSyakabuddhirna jAtA kintu sAmAnyata itarabhinnA iti jaataa| tathA ca idameva prayojanaM yat pRthivIvizeSyaketarabhedAnumitistena kriyate iti| atra TIkA zaGkate - ydypiiti| tvayoktaM jalaM teja:prabhRtidvAdazabhinnaM tadvastu tdbhedvditi| taccAyuktam / katham ? dvAdazabhinnaM yadvastu tatsaddhAvapi dvAdazabhedasya jle'siddhirev| jalabhinnaM yadvastu tasya bhedo jale yadyapi siddhastathApi tejaHprabhRti yad dvAdaza tadbhedastu jale na siddhaH / ayamarthaH - jalabhedaH pRthivyAM siddho'nenAnumAnena paraM pRthivyAM tejaHprabhRtidvAdazabhedo na siddha ityAzaGkArthaH / samAdhatte - tthaapiiti| anumAnArthastvayam - jalaM pakSaH teja:prabhRti yadvAdazakaM tadbhinnaM yadvastu tanniSTho yo bhedo'rthAjalasya Page #220 -------------------------------------------------------------------------- ________________ 202 tattvacintAmaNiTippanikA sukhabodhikA bhavata(tye)va, etAvatApRthivI tejaHprabhRtidvAdazabhinnA siddhA, jalabhedo'piyadi pRthivyAMsiddhastadAtrayodazAnAmapi bhedAnAM sAmAnyataH siddhirjAtaiveti naaprsiddhH|smaadhaanaantrN dUSayati - anye tviti| tejaHprabhRtiyadvAdazabhinnaM tat pakSaH tajjalabhedavat iti sAdhyaM jalaniSThabhedapratiyogitvAt / yajjalaniSThabhedapratiyogi tajjalabhedavat / etAvatA'yamarthaH - dvAdazabhedavadvastuni yadi jalabhedastadA trayodazabhedasiddhireveti sAmAnyataH / evaM ca yathA ghaTabhedavati yadighaTabhedaH siddhaH tadA ghaTApaTobhayabhedaevetibhAvaH / punarapiitarabhedAH trayodazabhedAH tatprasiddhayarthaM matAntaramAha - yattviti / anumAnaM(ne) jalaM pakSaH tejaHprabhRti yad dvAdazabhinnaM vastu pRthivIsvarUpaM tatpratiyogikAnyonyAbhAvavat idaM sAdhyaM dravyatvAt tejovat etasmin anumAne teja:prabhRtidvAdazabhinnaM pRthivIsvarUpaM jAtaM tasya bhedo yadi jale tadA jalabhedo'pipRthivyAmiti dvAdazabhedA jalabhedazceti trayodazabhedAH saamaanytH| pRthivIvizeSyakatrayodazabhedasAdhyakastu vyatirekIti sArthakaH / dUSayati - tat tucchmiti| vishessnneti| tathA ca yatra vizeSaNavizeSyabhAvo bhinnastatra samAnasaMvitsaMvedyatvaM naastyev|ythaabhuutlvdghttaabhaav ityatrabhUtale ghaTAtyantAbhAve bhAsamAne ghaTe atyantAbhAvapratiyogitvaM samAnasaMvidvedyatayA bhAsate eva, paraM ghaTe bhatalavRttitvAbhAvo na bhAsate, katham?, vizeSaNavizeSyabhAvabhedAt yathAbhUtalaMghaTAbhAvavat ityatrabhUtalaM vizaSyaM ghaTAbhAvo vizeSaNam / natu anaghaTo vizeSyo bhUtalavRttitvAbhAvo vizeSaNam anyorvishessnnvishessybhaavaabhaavaat| bhUtalaMghaTAbhAvavat ityatrabhUtalavizeSyakaghaTAbhAvavizeSaNakavizeSaNavizeSyabhAvo'nubhUyate, [98B] na tughttvishessykbhuutlvRttitvaabhaavvishessnnkvishessnnvishessybhaavH| tathA ca yathA ghaTavizeSyakabhUtalavRttitvAbhAvavizeSaNako vizeSaNavizeSyabhAvo nAnubhUyate iti kRtvA ghaTe na bhUtalavRttitvAbhAvajJAnaM jAyate / tadvat jale dvAdazabhinnapratiyogikAnyonyAbhAve bhAsamAne'pi dvAdazabhinne jalAnyonyAbhAvo na bhAsate yato dvAdazabhinnavizeSyakajalabhedavizeSaNAkAtvAsambhavAt / tathA ca na dvAdazabhinne jalabhedo bhAsate, tathA ca pRthivyAM jalabhedasya bhAnAbhAvAt na sAmAnyato'pi trayodazabhedaprasiddhiH / tatpratiyogiketi ttiikaa| dvAdazabhinnapratiyogiketi arthH| tanniSTheti / jalaniSThabhedapratiyogitvaM dvAdazabhinne bhAsate, yadA ghaTe paTabhedo bhAsate [tadA] paTaniSThabhedapratiyogitvamapi ghaTe bhAsate / nanu ghaTe'pi paTabhedastadvajjale dvAdazabhinnapratiyogike bhede bhAsamAne'pi jalaniSThabhedapratiyogitvaM dvAdazabhinnebhAsate ityucitam, nanu(? natu) dvAdazabhinne'pijalabhedavattvaM bhAsate ityrthH|atraivaanuruupN dRSTAntamAha - ateveti| gavaye anuyogini gosAdRzye gosadRzo gavaya iti vAkyAbhAsamAne gavayaniSThasAdRzyapratiyogitvaM gavi bhaaste| nanu (na tu) gavayapratiyogisAdRzyamapi gavi bhAsate yathA gavayasadRzo gauriti pratIterabhAvAt gavayasAdRzyaM na bhaaste|smaanetittiikaa| gopratiyogikaM sAdRzyaM caidgavaye bhAtaM tadA gavayaniSThasAdRzyapratiyogitvamapi 1. pRthivyAm iti pratau ttippnnii| Page #221 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 203 gavi bhAsate nanu (na tu) gavayasAdRzyaM gavi bhaaste| anyatheti ttiikaa|shbrsvaamibhaassykRto mAnasasya pratyakSe evAntarbhAvasambhavAt |ythaagosdRshogvy iti upamAnasthale gopratiyogikasAdRzyaMgavayaniSThaMpratyakSapramANaviSayaH yataH pratyakSeNa gopratiyogikasAdRzyaM gavaye gRhyate / gavayapratiyogikasAdRzyaM gavi upamAnena gRhyate iti miimaaNskmtm| tacca naiyaayikairduussyte|kthm ? gavayapratiyogikasAdRzyaMgavianumAnena gRhyte|anumaanN yathA gaurgavayasadRzaH gavayaniSThasAdRzyapratiyogikatvAt yathA hasto hastAntareNa ityatrAnumAne tasya zAbaropamAnasyAntarbhAvaH kriyate kimarthaM pratyakSa evopamAnasyAntarbhAvo'stu ityarthaH / gosadRzo gavaya iti gosAdRzyaviziSTapratyakSe gavaye gopratiyogikasAdRzye bhAsamAne gavyapi gavayapratiyogikasAdRzyaM bhAsate / kiMvat ? yathA tejaHprabhRtidvAdazabhinna pratiyogikabhede jale bhAsamAne jalapratiyogiko bhedo'pi tejaHprabhRtidvAdazabhinne vastuni bhAsate iti tvayA'pi sviikriyte| tathA ca gavi gavayapratiyogikasAdRzyabhAnArthaM naiyAyikairyadanumAnaM kriyate tat kimartham, pUrvoktarItyA pratyakSeNaiva tasya gRhiittvaat| ayamaniSkarSaH - naiyAyikamatevAcyavAcakasambandhagrahe evopamAnasya phalaM tadevopamitirUpaM phalam / yathA prathamato nAgarikeNa vanecaraM prati kIdRg gavaya iti praznaH kRtaH, tadanantaramAraNyakenoktam 'gosadRzo gavayaH' iti, [99 A] tasya vai gosadRzo hi kazcidartho gavayazabdavAcya iti atidezavAkyArthajJAnaM nAgarikasya jAtam, tadanantaraM sa nAgariko vanaM gataH, tatra tasya gosAdRzyaviziSTapratyakSaM . jAtam, tadanantaraMgosadRzaH padArtho gavayazabdasyArthaityatidezavAkyArthasmaraNaM jAtam, tadanantaraMgavayazabdavAcyo'yaM piNDa itijJAnaM jaayte| atra gavayazabdavAcyatAgraho yaH sacopamitivyatirekeNana sambhavatiitigavayatvAvacchedena gavayazabdavAcyatAM gavayapiNDe gRhNAti iti jnyaanmupmitiruupm| tathA cagavayatvAvacchedena gavayazabdavAcyatAgraho yaH sa copamitivyatirekeNa na sambhavati iti gavayatvAvacchedena gavayazabdavAcyatAgraha evopamAnasya phalamiti nyaaymtm| zabarasvAminAtvevamucyate - 'gosadRzo gavayaH' itivAkyazravaNAnantaramaraNyagatamAtrasya nAgarikasya gosAdRzyaviziSTapiNDapratyakSAnantaram etadvayasadRzI madIyA gauH' iti gavi gavayapratiyogikasAdRzyajJAnama'vopamArUpamiti tadevopamAnaphalamiti zabarasvAmikRtam, tacca zAbaramupamitirUpaM yad jJAnaM tatra naiyAyikairanumitirUpamevocyate, anumAnaMtupUvoktarItyA iti|atraitdjnyaanNnaiyaayikairnumitiruupNkimrthmucyte, pratyakSarUpameva kuto na bhavati yato gosadRzo gavaya iti gosAdRzyaviziSTapiNDaM pratyakSaM yadi gavaye gopratiyogikaM sAdRzyaM bhAtameveti prtykssennaanumiternythaasiddhtvaadityrthH|| - nanvevaM pRthivI jalAditrayodazabhinnapratiyogikAnyonyAbhAvavatI dravyatvAditi pRthivIbhinnatadbhinnAdisiddhiH syAditi cet|n|apryojktvaat prakRte cAnubhUyamAnajalAdivaidharmyasya pRthivItvazabdAzrayatvAdeH atiriktaM vinAnupapatteH / nanvitarabhedo Page #222 -------------------------------------------------------------------------- ________________ 204 tattvacintAmaNiTippanikA sukhabodhikA yadyanyonyAbhAvastadAbhAvAdbhedona siddhayeta abhAvasyAbhAvAntarAbhAvAt, yadicatena samaM svarUpabheda eva sAdhyaH tadAnanugamAdanumAnApravRttiH, bhAvo'bhAvo na bhavatItyabAdhitapratItibalAdabhAvasyApianyonyAbhAvo'stIti kecit, tanna, apsiddhaantaat| anatiprasaktAdhikaraNasvarUpamAtreNaivAbhAvapratItyupapattau cAdhikAbhAve mAnAbhAvAcca iti cet|n|itrbhaavaanyonyaabhaavsy saadhytvaat|ncaivmbhaavaadvivektaadvsthym, tena samaM svarUpabhedasyAnvayinA vyatirekiNA vA sAdhyatvAt / nanviti mUlam / pRthivI jalAditrayodazabhinnaM yad vastu arthAt pRthivyeva tatpratiyogikAnyonyAbhAvavatI dravyatvAditi) hetuH / yatra yatra jalAditrayodazabhinnapratiyogikAnyonyAbhAvastatra tatra dravyatvAbhAvo yathA jale iti' vyatirekiNA jalAditrayodazabhinnaM yad vastu pRthivI tadbhedo'pi vyatirekiNA pRthivyAM siddhayeta vyatirekavyAptestulyatvAt / evaM ca yadi pRthivIbhedo'pi jalAditrayodazabhinnA yA pRthivI tadbho'pi siddhastadA pRthivIbhinnavastubhado'pivyatirekyanumAnaparamparayA kuto na siddhytiitimuulshngkaarthH|smaadhtte - aprayojakatvAditi mUlam / tathA ca parvato vahnimAn vyaJjanavAMzca dhUmAt ityatra vahnivyaJjanobhayasahacArasya dhUme mahAnase tulyatve'pi dhUmavanyoH kAryakAraNabhAvamUlakaH, vahnayabhAve dhUmo na syAt ityanukUlatarkavat vyaJjanAbhAve dhUmo na syAt ityanukUlatarkAbhAvaH, tathA cAnukUlatarkazUnyatvamevAprayojakatvam, tadvat atrApi pRthivI jalAditrayodazapratiyogikAnyonyAbhAvavatI pRthivItvAditi]vat jalAditrayodazabhinnapratiyogikAnyonyAbhAvavatItyatrApi vyatirekasahacArasya tulyatve yathA jalAditrayodazabhedavatItyatrAnukUlatarko'sti tadvat jalAditrayodazabhinnapratiyogikAnyonyAbhAvavatItyatra anukUlatarko nAstyeva / tatra anukUlatarko'styeva yathA pRthivI yadi jalAditrayodazabhinnA na bhavet tadA jalAdiSvapi gandhaH prasajyeta / prakRte pRthivI jalAditrayodazabhinnaM yad vastu tadbhinnA ityatra kiJcid(kazcid) vipakSabAdhakarUpo'nukUlatarko nAstIti [99 B] aprayojakatA / etadevAha - prakRte ceti mUlam / anubhUyamAnaM jalAdivaidhayaM pRthivItvarUpamityupalakSaNam, gandho'pi grAhyaH / zabdAzrayatvaM vA''kAze itarabhedasAdhane, vipakSabAdhakastoM yathA yadyAkAzastrayodazabhinno na syAt tadA zabdAzrayatvamAkAze nsyaat| atiriktamiti mUlam / jalAdibhinnavastuvyatirekeNetyarthaH / zaGkate - nnviti| itarabhedo yadyanyonyAbhAvarUpastadAbhAvAtpRthivyAbhedona siddhyet| kutaH? yathAghaTabhedaH paTepaTasvarUpAtirikto ghaTAnyonyAbhAvarUpo bhedAtiriktaH svIkriyate tadvat pRthivyAmabhAvasyApi caturdazasya bhedo'nyonyAbhAvarUpo jalAditrayodazAnyonyAbhAvavat adhikaraNAtirikto naasti| ayaMbhAvaH - yathA pRthivIjalAbhidyate atra yathA jalabhedaH pRthivyAM Page #223 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 205 jalAnyonyAbhAvo'tirikto'sti, evaM pRthivI tejobhinnA ityatra tejo'nyonyAbhAvo yathA pRthivyAmatirikto'sti evaM pRthivI AkAzAd bhidyate ityatrAkAzAnyonyAbhAvo'pyatiriktaH pRthivyAmasti, tadvat pRthivI abhAvabhinnA ityatra pRthivyAmabhAvabhedo'nyonyAbhAvarUpo'tiriktaH pRthivIsvarUpAd bhinno naasti| kutaH ? abhAvapratiyogikAtiriktAbhAvAnabhyupagamAt / yathA ghaTAtyantAbhAvasyAtyantAbhAvo ghaTasvarUpAtirikto nAsti tadvat abhAvasyApi atirikto'tyantAbhAvo nAsti, tadvat abhAvamAtrasyAnyonyAbhAvAt / madhye zaGkate - yadi ceti mUlam / tathAbhAvAdatirikto'nyonyAbhAvarUpo bhedaH pRthivyAM mAstu paraM svarUpabhedo bhvissyti| yathA ghaTAtyantAbhAve paTAtyantAbhAvabhedastiSThiti, sa yathA'tiriktAnyonyAbhAvarUpo na bhavati kintu ghaTAtyantAbhAvasvarUpaM paTAtyantAbhAvasvarUpamiti svarUpAtmaka eva bhedastadvat abhAvAdapi yo bhedaH so'pi abhAvasvarUpaM pRthivIsvarUpamevAbhAvabhedo bhaviSyatIti / abhAvabhedaH na zakyAnumitiH / pANDusvarUpAtmaka eva sAdhyamityAzaGkAmadhye kSudrA zaGkA / tatra vAdI dUSayati - tadeti mUlam / ananugamAditi mUlam / vastubhede pravRtte'pi zabdasAmAnyabhedataH na zakyAnumitiH / pANDudravyAdi bahu bhAsate / yathA zabdasAmyamAtreNAnumAnaM na pravartate / anumAnaM yathA ayaM puruSaH AlokAbhAvaH AlokavirodhI vA tamastvAt / tamaHzabdArtho yathAndhakAro'pi tamastadvat / atra yathA tamaHzabdasAmye'pi tamastvena hetunA AlokavirodhitvamanumAnaM(tuM) na zakyate / kutaH ? puruSAndhakArobhayaniSThasya tamastvasyaikasya vastuno'bhAvAt / atha samudro vahnimAn pANDudravyAt ityatra pANDudravyazabdArthaH zaGkho'pi bhavati dhUmo'pi bhavati / tatrobhayatra zabdasAmye'pi zaGkhadhUmobhayaniSThasya pANDudravyatvasya vastuno'pyekasyAbhAvAt yathAnumitirna bhavati tadvat pRthivI itarAnyonyAbhAvavatItyatrApi / itArAmadhye pR(pra)viSTaM jalAdikam / abhAvo'pi cetarabhedazabdena jalAdyanyonyAbhAvo'pyucyate abhAvena saha svarUpabhedo'pyucyate / tathApyatiriktajalAdyanyonyAbhAvapRthivIsvarUpAtmakAbhAvabhedobhayaniSThasya [100 A] pANDudravyatvasyAnugatasyaikasyAbhAvAt yathAndhakAratamaHsaMjJakapuruSobhayaniSThasyAnugatasya tamastvasyAbhAvAt tadvat itarabhinnatvasyAnugatasyAbhAvAdanumitirna syaat| tatra tamastvatvaM hetutAvacchedakamanugataM nAsti atra tu sAdhyatAvacchedakamitarabhedatvAvacchedakamanugataM nAsti [ityetAvAn paraM vizeSaH / zaGkAmadhye kasyacit samAdhAnAntaraM dUSayati - bhAva iti / yathA ghaTaH paTo na bhavati ityatra ghaTAnyonyAbhAvo yathA ghaTe'tiriktastadvadabhAvo'bhAvo na bhavatIti abAdhitapratItibalAdabhAvo'nyonyAbhAvo'pyatirikta eva / abhAvasyApyabhAva iti kecit, teSAM mataM dUSayati - aprasiddhAntAditi mUlam / na kevalamapasiddhAntamAtraM yuktimapyAha - antiprskteti| yathA ghaTavati ghaTAtyantAbhAvo nAstIti pratItyupapattau abhAvasyAtiriktAnyonyAbhAvakalpane pramANAbhAva iti mUlArthaH / na cetyArabhya puurvpkssH| samAdhatte - itareti mUlam / tathA capRthivyAmatiriktasya jalAnyonyAbhAvasya sAdhane pRthivI Page #224 -------------------------------------------------------------------------- ________________ 206 tattvacintAmaNiTippanikA sukhabodhikA jalAnyonyAbhAvavatI, pazcAdabhAvAbhidyate pRthivI ityabhAvena saha rUpabhedaH sAdhanIyaH, tataH prathamato jalAdInAM trayodazAnAmanyonyAbhAvasAdhanam pazcAdanumAnAnantaraMpRthivI abhAvAdbhidyate ityabhAvena saha svarUpabhedAnumAnam, tathA cAbhAvasyAtiriktAnyonyAbhAvaH iti / pRthivI abhAvAd bhidyate iti pAzcAtyamabhAvabhedAnumAnaM bhvtyev| tathA caanumaandvym| pRthivI jalAdibhinnA ityanumAne jalAdibhedaH jalAdyanyonyAbhAvaH sAdhyaH, pRthivI abhAvAd . bhidyate ityatrAbhAvena saha pRthivyAM svarUpabhedaH sAdhyaH / ko'rthaH ? abhAvasvarUpamiti / svarUpadvayamevAbhAsate ityarthaH / etadeva zaGkottarAbhyAM vivRnnoti| na caivamiti mUlam / evamiti mUlam / evaM zabdArthastu itarabhAvo jalAdikam, tathA jalAdInAmanyonyAbhAva eva cet tvayA sAdhyate ityarthaH / abhAvAditi mUlam / abhAvapratiyogikasyAtiriktasyAnyonyAbhAvasyAbhAvAtabhAvAdaviveko bhedajJAnaM tadavasthameva vyatirekyanumAnAt . prAgavasthAvadevetyAzaGkArthaH / uttarayati - teneti mUlam / na kevalaM pRthivI jalAditrayodazAnyonyAbhAvavatI pRthivItvAt ityanumAnamAtreNaiva sarvetarabhedasAdhanaM kintu bhAvAnAmayamitarabhedasAdhanaprakAraH / svarUpabhedasyeti muulm|abhaaven shetyrthH| pRthivIabhAvAd bhidyate bhAvatvAt jalavat itianvayinAathavA pRthivI abhAvAd bhidyate pRthivItvAt yatra yatra abhAvabhedAbhAvastatra pRthivItvAbhAvo yathA abhAve iti vyatirekyanumAnAntarAta] abhAvena saha pRthivyAM svarUpabhedasAdhanaM siddhamiti mUlArthaH / itarabhAveti ttiikaa| vakSyamANopapattyA vyAcaSTe - itreti|itrbhaavprtiyogiktaavdnyonyaabhaavtven jalAditrayodazAnyonyAbhAvatvenetyarthaH / tathA ca pRthivItvAt ityatra jalAditrayodazAnyonyAbhAvavatIpRthivItvena sAdhyatAyAMtrayodazAnyonyAbhAvatvAvacchinna itarabhedaH abhAvena saha svarUpabhedo na bhvti| kutaH ? tasyAbhAvasvarUpapRthivIsvarUpAtmakatvAt / [100 B] tathA cAnenAbhAvAd bhedaH pRthivyAM sAdhayituM na zakyate iti kRtvA punaranumAnAntarApekSA nAstItyarthaH / pUrvoktAM yathAzrute'nupapattiM prakAzayanti - yadi ceta / mUlakAreNa yaduktaM prathamato'tiriktAbhAvAnyonyAbhAvasAdhanaM pazcAdabhAvena sahoktaprakAreNAnumAnAntareNabhedaH saadhyteiti| yadicetimUlakAreNa yaduktaMprathamato'tiriktAbhAvAnyonyAbhAvasAdhanamiti tatrApyanupapattiryathA ekenApyanumAnenobhayabhedaH sAdhayituM na zakyate eva / tathAhi - pRthivI pRthivItarabhedavatI pRthivItvAt ityatra pRthivI[tarAtvarUpo yo dharmaH sajalAdiSu vartate so'bhAve'pi vartate pRthivItaratvAt tasyApi / ataH pRthivItaratvaM bhAvAbhAvasAdhAraNo dharmaH / tathA ca bhAvAbhAvasAdhAraNadharmAvacchinnapratiyogitAkayoH] abhAvayoH bhedaH / pratiyogi tu jalAdikam abhAvazca / adhikaraNaM pRthivI / tathA ca pRthivyAM vartamAno yo jalAdikam abhAvazca tadubhayapratiyogikAtirikto'dhikaraNapratiyogisvarUpAtirikto'styekenApyanumAnena siddhyti| athavA pRthivI jlaadynyonyaabhaavo'bhaavbhedshcetyetdubhyvtii| yathA parvato vahnidhUmobhayavAn dhUmavyApyatvAt / dhUmavyApyasya dhUmasaMyogo mahAnasAt ityatra yathA ekadaiva samUhAlambanarUpA vahidhUmobhayAnumitiH Page #225 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 207 tadvat prakRte'pi pRthivI abhAvapratiyogikasvarUpabhedo jalAdyanyonyAbhAvazceti ubhayavatItyekadaiva ubhayabhedayoH samUhAlambanarUpAekaivAnumitirbhaviSyati, kimarthaM mUlakAreNAnumAnadvayam [uktmitynuppttiH| etatsamAdhAnaM tu vakSyamANAnupapattItyAdinoktameva / etadeva TIkAkAraH zaGkottarAbhyAM vivRNoti - nnviti| dvitIye pakSe pRthivI itarebhya ityatra pRthivItarabhedatvamanugatam anyonyAbhAvejalAnyonyabhAve'thavA'bhAvena sahasvarUpabhede ekamanugataM naasti| tathA cAbhAvena sahasvarUpabhedo jalAdyanyonyAbhAvazcetyetatsAdhAraNAnugatadharmAbhAvAt kathamabhAvabhedasya jalAdibhedasya caikenAnumAnenAnumitiH ? yathA'yaM tamovAn pradezavizeSavattvAt ityatrAndhakArapuruSayostamastvena rUpeNAnu(Na nAnu)mitirubhayasAdhAraNya(Na)tamastvasyAnugatasyAbhAvAt tadvat prakRte'pi pRthivItarabhedatvaM jalAnyonyAbhAve'thavA'bhAvena saha svarUpabhede'nugatamekaM nAsti ataH kathamekAnumitiH ? tasmAt sulUktam ekAnumAnaM mUle tathA cAnupapattiH mUle nAstyeva iti / nanvityArabhya cetparyantaM zaGkArthaH / samAdhatte - bhAvAbhAveti / yathA nIlaghaTapItaghaTAdiSu ghaTatvameko'nugato dharmo'sti iti kRtvA nIlapItanAnAghaTapratiyogikaghaTatvAvacchinnapratiyogitAvacchedakameka evAbhAvaH tadvat pRthivItaratvaM yo dharmo'sti sa jalAdiSu trayodazasu bhAveSvapi vartate'thavA'bhAveSvapi vartate, tathA ca bhAvAbhAvasAdhAraNo dharmaH pRthivItaratvaM tadavacchinnapratiyogitAko'pyeka evAbhAvo'tiriktaH sAdhyate, tathA ca bhedo bhinno jalAdibhedo bhinna ityevaM na * sAdhyate kintu ubhayapratiyogika eka eva bhedaH, ekameva cAnumAnamiti nAnumAnadvayApekSA ityuktA [101 A] anupapattiH smiiciinaiveti| etadevAha - atirikteti| tathA ca prtiyogitaavcchedkbhedenaabhaavbhedsviikaaraat| yathA ghaTatvAvacchinnapratiyogitAko'bhAva eka eva tadvat bhAvAbhAvavatIpRthivItaratvaM yo dharmastadavacchinnapratiyogitAko'pyeka eveti saMkSepaH / anyatheti TIkA / yadi bhAvAbhAvasAdhAraNadharmAvacchinnapratiyogitAko'tirikto']bhAvo dharmo yadi nAGgIkriyate tadetyarthaH / idaM kAryaM prameyatvAt ityatra kAryaM ghaTAdikamapi bhavati dhvaMso'pi bhavati, tathA cakAryatvaM bhAvAbhAvasAdhAraNo dharmaH, yadibhAvAbhAvasAdhAraNadharmAvacchinnapratiyogitAko'bhAvo'tiriktazcenna svIkriyate tadA idaM kAryaM prameyatvAt ityanumAnaM vyabhicAri na syAt / kuMtaH ? yato hi hetusamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakatvaM hi vyAptiryathA dhUmasamAnAdhikaraNo'tyantAbhAvo ghaTAtyantAbhAvaH, tasya pratiyogitAvacchedakaM ghaTatvameva na tu vahnitvam, parvato dhUmavAn vahnaH ityatra tu tannAsti, vahisamAnAdhikaraNo'tyantAbhAvo dhUmasya, tatpratiyogitAvacchedakameva dhUmatvam, ato na vahnaH dhUmavyAptiH ghaTate / prameyatvasamAnAdhikaraNo yo'tyantAbhAvo ghaTAdInAmeva / nanu kAryatvAvacchinnasya kAryatvaM hi bhAvAbhAvasAdhAraNo dharmaH, bhAvAbhAvasAdhAraNadharmAvacchinnapratiyogitAkastu atirikto'bhAvo nasvIkriyate, kAryatvaM tu bhAvAbhAvasAdhAraNo dharma iti kRtvA kAryatvAvacchinnapratiyogitAko'pyatirikto'bhAvo nAsti, tathA ca Page #226 -------------------------------------------------------------------------- ________________ 208 tattvacintAmaNiTippanikA sukhabodhikA prameyatvasamAnAdhikaraNastvatyantAbhAvaH kAryatvAvacchinnasya tu nAstyeva kintu ghaTapaTAtyantAbhAvaeva tasya pratiyogitAnavacchedakatvaM kAryatvaM bhavatyeveti kRtvA tatra vyAptiH syaadev| etadevAha - kaarytvsyeti| upsNhrtitsmaaditi|aa(a)kaamenaapiiti| yadyapiabhAvamAtravRttidharmAvacchinnapratiyogiko'bhAvo nAstItyakAmanArthaH / bhAvAbhAvasAdhAraNo dharmaH kAryatvam, tacca prAgabhAvapratiyogitvam, tacca ghaTadhvaMsAdisAdhAraNam, tadavacchinnapratiyogitAko'pyatirikto'bhAvo'GgIkartavya eva / anyathA kAryatvasAdhyakavyabhicArihetoH prameyatvasyApi kaarytvevyaapytvaapttiH| yadi ca kAryatvAvacchinnapratiyogitAko'tirikto'bhAvo'GgIkriyate tadA prameyatvasamAnAdhikaraNo'tyantAbhAvaH kAryatvAvacchinnAtyantAbhAva ev| tatpratiyogitAvacchedakameva kAryatvaM jAtamiti tasya vyabhicAritvam / idameva prakRte yojayati - tathehApIti / iha pRthivI itarAnyonyAbhAvavatI pRthivItvAt ityatra pRthivItaratvaM bhAvAbhAvasAdhAraNo dharmaH yato hi pRthivItaratvaM bhAve'pyabhAve'pyastIti / tadavacchinnAnyonyAbhAvastvatirikto bhvtyevetyrthH| tathA ca bhAvAbhAvapratiyogitAko'tirikto'bhAvo'GgIkriyate ev| tenaikenAnumAnenaiva itarabhedaH sAdhayituM zakyate eveti| anumAnaM vyartham, pRthivItaratvameva bhAvAbhAvasAdhAraNo dharmo na bhavatItyAzaGkate - nanviti ttiikaa| pRthivItaratvaM [101 B] pRthivItvAvacchinnapratiyogitAko'nyonyAbhAva eva, saca jalAdAvadhikaraNe'tirikto vrtte|abhaave pRthivyanyonyAbhAvo'tirikto nAsti kintu abhAvasvarUpAtmaka eva, tathA ca kathaM pRthivItaratvaM pRthivyanyonyAbhAvarUpaMbhAvAbhAvasAdhAraNodharma ityaashngkaarthH| tathA ca pRthivItaratvaM na bhAvAbhAvasAdhAraNo dharmaH / samAdhatte - jalAdIti TIkA / yadyapi pRthivItaratvaM bhAvAbhAvasAdhAraNo dharmo mAstu tathApijalatejovAyvAkAzakAladigAtmamanoguNakarmasAmAnyavizeSasamavAyAbhAvA etAdRzasamUhAlambanapratItivizeSyatvasya bhAvAbhAvasAdhAraNadharmAvacchinnapratiyogitAkasyAtiriktasyAnyonyAbhAvasya sambhavAt ityarthaH / tathA catAdRzasamUhAlambanarUpapratItivizeSyakatvAvacchinnajalAditrayodazabhedAH pRthivyanumAnenasAdhayituM zakyanta eveti bhAvaH / pUrvaM jalAditrayodazAnyonyAbhAva eva sAdhyate, pazcAdabhAvena saha svarUpabhedaH sAdhyate / etasmin pakSe zaGkate - na ceti / abhAvabahirbhAvapakSa iti TIkA / yadi prathamaM trayodazAnyonyAbhAva eva sAdhyate pakSe ityrthH| pRthivI jalAditrayodazAnyonyAbhAvavatI pRthivItvAt ityatra jalAditrayodazAnyonyAbhAvo'bhAve'pi vartate / tato hetoH pRthivItvarUpasya vyAvartanAdasAdhAraNyam / hetuArAnyatra vartate tadAnvayitvameva syAdityAzaGkArthaH |smaadhtte - tsyeti|abhaavsy[s]pksstvaaprtisndhaandshaayaaNvytirekitvsmbhvaat| yathApUrvaghaTe itarabhedasya prasiddhau satyAM ghaTe pRthivItvasya hetorjJAne'nvayitvamevetyAzaGkaya sapakSatvApratisandhAnadazAyAmeva vytirekitvmuktm| tathAbhAve jalAditrayodazAnyonyAbhAvasya nizcayona jAtaH taddazAyAM vyatirekitvasambhavAt / pakSAntaramAha - abhAvasyeti TIkA / abhAvAdhikaraNako'tirikto'bhAvo nAsti kathaM tasya sapakSatvamityarthaH / Page #227 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 209 yadi ca tathApratItistadA svarUpameva tat nAbhAva iti bhAvaH / yadyapIti TIkA / pRthivI abhAvAd bhidyate pRthivItvAt ityatrAbhAvabhede'nugataM sAdhyatAvacchedakaM nAsti, abhAvabhedastu pRthivyAdisvarUpameva / tathA caannugmH| pRthivItvajalatvAdikaMsAdhyatAvacchedakaM tadA'bhAvabhedatAvacchedakam, taccAnanugatameva, abhAvabhedo hi sAdhyam, tacca pRthivIjalAdisvarUpameva / tathA ca pRthivItvaM yadi sAdhyatAvacchedakaM tadA'bhAvabhedarUpe jale sAdhye tannAstIti, yadi ca jalatvaM tadA'bhAvabhedalakSaNapRthivIsvarUpe sAdhye jalatvaM naasti| tathA ca sAdhyatAvacchedakAnAmananugatatvAt sAdhyAnanugamaH / ananugama ityuplkssnnm|abhaavbhedo hipRthivIjalAdisvarUpameva / yadi ca pRthivIsvarUpaM sAdhyate tadA tasya siddhatvAt siddhasAdhanam / yadi ca jalasvarUpaM sAdhyate tadA tasya bAdhitatvAt tatsAdhanaM na sambhavati iti bodhyam / samAdhatte - tathApIti / abhAvabhinnatvabuddhijananayogyatvaM pRthivIjalAdisAdhAraNamanugataM sAdhyatAvacchedakamasti ityabhAvabhedasya (102 A) pRthivIjalAdisvarUpakRtaM svarUpamevAbhAvabhedaH pRthivyAM sAdhyate ityarthaH / atrAbhAvabhinnatvabuddhijananayogyatvalakSaNena sAdhyatAvacchedakasyAnanugatatve'pi abhAvabhinnabuddhijananayogyatvamanugatamastIti noktadoSaH, tathA cAbhAvabhinnabuddhijananayogyatvalakSaNena sAdhyatAvacchedakenAnugatIkRtaM pRthivyAdisvarUpamabhAvabhedaH pRthivyAMsAdhyate ityarthaH / atrAbhAvabhinnatvabuddhijananayogyatvalakSaNena sAdhyatAvacchedakena yadi pRthivyAM pRthivIsvarUpaM sAdhyate tadA idaM . sAdhyam antyAvayavighaTAdibhinnaM yat paramANvAdyAkapAlaparyantaM tatra ghaTate, antyAvayavini ghaTAdau na ghaTate / katham ? yathA vahnitvena rUpeNa sAdhyatAvacchedakena parvate yathA vahniH sAdhyate tathAtrApi abhAvabhinnabuddhijananayogyatvalakSaNena sAdhyatAvacchedakena pRthivyAmevAbhAvabhedaH sAdhyate, tadA'bhAvabhedo hipRthivIsvarUpameva / tathA ca pRthivyAM pRthivIsvarUpaM pRthivyantaramanyadastIti sAdhyate iti paryavasannam / tathA ca yadi pRthivyAmadhikaraNe pRthivIsvarUpaM cet sAdhyate tadA paramANvArabhya kapAlaparyantaM ghaTate tatra pRthivIsvarUpasattvAvayavaH, paramANurUpapRthivyA dvayaNukarUpam evamagre kapAlaparyantaM tiSThatIti / tatra pRthivIsvarUpaM sAdhayituM zakyate, ghaTe tu antyAvayavini tat sAdhayituM na zakyate ghaTe pRthivyA(vya)ntarasvarUpAt ityAzaGkArthaH / samAdhatte - ghaTAdIti / ghaTo'bhAvabhinna ityabAdhitA pratItistiSThati tatra ghaTe'bhAvabhedaH / pRthivItvamatiriktaM yadyapi nAsti tathApi ghaTasvarUpameva ghaTe vartate, na caivamAtmAzraya iti vAcyam / ghaTatvena rUpeNa ghaTe ghaTasya vRttau AdhAratAvacchedakA''dheyatAvacchedakayorbhedAbhAvenAtmAzrayadoSaH tathA ca yadi ghaTe ghaTatvena rUpeNa vartate tadA AtmAzrayadoSaprasaGgaH / ghaTatvena rUpeNa ghaTe'bhAvabhedatvena rUpeNa ghaTe ghaTavRttau nAtmAzraya ityarthaH / vipakSe bAdhakamAha - pratItIti / yadi ghaTe'bhAvabhedo na syAt tadA ghaTo'bhAvabhinna iti pratItirna syAt ityrthH| anye tu pRthivItvabhinnadharmAtyantAbhAva eva sAdhya: jalatvAdipratiyogikAstA Page #228 -------------------------------------------------------------------------- ________________ 210 tattvacintAmaNiTippanikA sukhabodhikA vanto'tyantAbhAvA vA tattadasAdhAraNatattaddharmAtyantAbhAvayogo vA ete cAbhAvA jalatvaM na ghaTAdau ghaTAdijalAtyantAbhAvavaditi pratyakSAdeH kvacit tattadvaidhAdeva prasiddhA iti nAprasiddhiH / tAvatAmabhAvAnAM vaiziSTayaM na prasiddhamiti cet, kimetAvatA, na hi tAvadvaiziSTayamatrasAdhyate, kintu jalatvAdInAM yAvanto'bhAvA iha sAdhyAste catatratatra prasiddhA eva tAvadvaiziSTayadhIstu phalam anyathA siddhasAdhanAt, militAnAmapi sAdhyatve nAprasiddhiH kiJcidekadharmAvacchedo hi balAdivanmelakArthaH, sa ca nAsiddhaH / matAntaramAha - anye tviti mUlaM saMlagnam / tathA caitanmate itarabhedo na sAdhyaH kintu pRthivyAM pRthivItvabhinnadharmAtyantAbhAva eva saadhyH|aymekH pkssH| pakSAntaramAha - jltvaadiiti|prthme pakSe pRthivItvabhinnadharmAtyantAbhAvaH evaikaMsAdhyam, atra jalatvAdayo ye yenAnAdharmAstadatyantAbhAvAH sAdhyAstathA cajalatvAdicaturdazadharmAtyantAbhAvAnAM yogo hyeka eva sAdhya iti tRtIyaH pakSaH / sAdhyaprasiddhimAha - ete ceti| pRthivI pRthivItvabhinnadharmAtyantAbhAvavatI pRthivItvAt ityatra pRthivItvabhinnadharmAtyantAbhAvaprasiddhiH ghaTAdau pRthivyekadeze vartate yato hi pRthivItvabhinnA dharmA jalatvAdayastadatyantAbhAvo ghaTe vartate / iti tatra sAdhyaprasiddhirasti / etadeva vivRNoti - jalatvamiti muulm| jalatvaM na ghaTAdau ghaTAdikaMvA[102B] jalatvAtyantAbhAvavat itiprtiiti:lkssnnyaat| pRthivItvabhinnadharmAtyantAbhAvoghaTaevaprasiddha iti sAdhyaprasiddhirityarthaH / itiprthmsaadhyprsiddhiruktaa| dvitIyasAdhyAbhiprAyeNa sAdhyaprasiddhimAha - kvaciditi mUlam / tattadvaidhAditi / jalatvAdyatyantAbhAvo jalavaidhAdeva tejasi prasiddhaH, evaM tejastvAtyantAbhAvo'pi tejovaidhAt jale prasiddhaH, ityevaM trayodazAnAmapi jalatvAdInAM dharmANAmatyantAbhAvAsteSu teSu prasiddhAH iti dvitiiysaadhyprsiddhiH| dvitIyasAdhyAbhiprAyeNa mUle zaGkate - tAvatAmiti mUlam / tathA ca tAvatAmabhAvAnAM vaiziSTyaM yadyapi tatra tatra prasiddhaM tathApyekaM [tAtra na siddhaM yato jalatvAtyantAbhAvavaiziSTyaM tejasi vidyate tejastvAtyantAbhAvavaiziSTyaM tejasi nAstItyAdi bodhyam / tathA ca samuditAtyantAbhAvavaiziSTyamaprasiddhamityAzaGkA / samAdhatte - kimiti mUlam / nahi tAvadatyantAbhAvAnAM vaiziSTyamatra sAdhyate sambandhastAvatAmatra na sAdhyate kintu yAvanto'tyantAbhAvAH sAdhyAH tAvanto'tyantAbhAvAH aprasiddhA eva yato jale tejo'tyantAbhAva evamanyatrApi / paramekatra sarve na sAdhyante, te tu tatra tatra prasiddhA eveti bhaavH| atha TIkA / pRthivItvAsamAnAdhikaraNeti TIkA / pRthivI pRthivItvabhinnadharmAtyantAbhAvavatI ityatra pRthivItvabhinnA dharmA jalatvAdayaH teSAM yadi jalatvatvena rUpeNAtyantAbhAvaH sAdhyate tadA prathamapakSasya dvitIyena Page #229 -------------------------------------------------------------------------- ________________ 211 kevalavyaMtirekyanumAnanirUpaNam shaabhedH| dvitIyapakSe'pi jalatvatvena rUpeNAtyantAbhAvaH, atrApi jalatvatvena rUpeNAtyantAbhAvaH ityabhedaH / yadi kiJca pRthivItvabhinnadharmatvAvacchinnAtyantAbhAvaH sAdhyaH tadA pRthivyAM pRthivItvabhinnadharmatvAvacchinno gandha eva tiSThatIti bAdhaH, iti mUle yathAzrutamevAnupapattyA'nyathA vyAcaSTe - pRthiviitveti| tathA ca pRthivItvena sahAsamAnAdhikaraNo yo dharmaH tasya bhAvaH pRthivItvAsamAnAdhikaraNadharmatvam, tena rUpeNa pRthivItvAsamAnAdhikaraNadharmatvena rUpeNa pRthivItvAsamAnAdhikaraNadharmAtyantAbhAvaH sAdhyaH, gandhastu pRthivItvasamAnAdhikaraNa iti na bAdha ityarthaH / dvitIyapakSayojanArthaM prathamakalpe AbhAsaM dadAti / AkAzeti TIkA / tathA ca AkAzaH AkAzatvAsamAnAdhikaraNadharmatvAvacchinnAtyantAbhAvavAn zabdavattvAt ityatra AkAzatvAsamAnAdhikaraNadharmatvAvacchinnAtyantAbhAvasya AkAzaikadezAbhAvenAprasiddhayA prathamakalpo na ghaTate ityasvarasaH tttditi| yadi yogo vA iti asmin sAdhye tRtIyaM sAdhyaM bhinnaM kriyate tadA tAvadvaiziSTayam ityanena granthena saha virodhaH / tRtIye mUle uktaM yogo vA sAdhya iti prathamata uktaM na hi tAvat ityanena granthena vaiziSTyaM yogarUpaM na sAdhyata iti pUrvAparavirodha ityata Aha - pakSateti TIkA / tathA ca mUlakArasyAyamevAzayaH yathA parvatIyavahnitvena na sAdhyatA kintu vahnitvena parvatIyavahrisiddhistu phalam tadvat prakRte'tyantAbhAvayogatvena na sAdhyatA kintu tattadatyantAbhAvatvenaiva siddhistu pakSadharmatAbalAt atyantAbhAvayogasyaiveti spaSTam / matAntaramAha - atreti ttiikaa| jalatvAditi ttiikaa| tathA [103 A] ca madhyame kalpe jalatvAtyantAbhAvA eva sAdhyAH / tRtIye tu yathA pRthivyAMjalatvAtyantAbhAvaHsAdhyate tadvatjalatvaniyatodharmaHsnehastadatyantAbhAvo'pisAdhyateiti dvitIyakalpAd bhedaH / na cAgrimagranthavirodha iti vAcyam / yoga iti TIkA / tathA ca kalpe na hItyAdima(me)lagranthaH / vaizighyavIstu phalamiti grantha(nthe) vaiziSTyaM sambandharUpamuktam / tathA ca vaiziSTayaM bhinnaM sambandhamAtram / yogazabdArthastu melakaH / ayaM niSkarSaH - prathamapakSe pRthivItvAsamAnAdhikaraNadharmatvena rUpeNa pUthivItvAsamAnAdhikaraNadharmAtyantAbhAva evasAdhyaH ityekaH sAdhyaH, dvitIye pakSe jalatvAtyantAbhAvastejastvAtyantAbhAva eva sAdhyaityAdayo bhinnAH sAdhyAH itidvitIyaH pakSaH, tRtIyepakSejalatvavyApyasnehAdInAmapiye'tyantAbhAvAsteSAM yogo melakaH padArthAntaraM tadeva sAdhyamiti trayANAM pakSANAM bhedH| dvitIyapakSAbhiprAyeNa mUlakRtocyate tAvadatyantAbhAvAnAM vaiziSTayadhIstu phalamiti / yathA vahnitvena rUpeNa vahnaH sAdhyatA vahnisaMsargadhIstu phalaM tadvat atra pUrva tAvadatyantAbhAvA eva sAdhyAH iti dvitIyaH, atyantAbhAvasaMsargadhIstu phalamityabhiprAyeNa tAvadvaiziSTyamiti muulkaarennoktm| anythetimuulm|ydi tAvadatyantAbhAvasaMsargadhIrnaphalamityanyathAzabdArthaH tadA siddhasAdhanam, yathAvahnitvena rUpeNa vahrisiddhirna phalaMkintuparvatavahnisaMsargadhIH phlm|vhnimaatrjnyaanN yadiphalaM tadA vahnimAtrasya mahAnase siddhatvena siddhasAdhanaM syAt, tadvat prakRte jalatvAdInAmatyantAbhAvajJAnaM na phalaM kintu atyantA Page #230 -------------------------------------------------------------------------- ________________ 212 tattvacintAmaNiTippanikA sukhabodhikA bhAvasaMsargadhIH pRthivyAmasti iti tatphalam / jalatvAdyatyantAbhAvAnAM teSu tejovAyvA]dyadhikaraNeSu jJAtatvena siddhasAdhanatA syAt / tasmAt tAvadatyantAbhAvA eva sAdhyAH / tAvadatyantAbhAvasaMsargadhIstu phalam / atyantAbhAvatvena rUpeNAtyantAbhAvA jalatvAdInAM siddhA eva paraM teSAM saMsargadhIH pRthivyAM sAdhyata iti na siddhasAdhanamiti bhAvaH / militAnAmiti muulm| militAnAM trayodazasaMkhyetyAdikaM TIkAyAM vyaktam, tathA ca na sAdhyAprasiddhiH / etadevAha - kiJciditi mUlam / yathA vanaM vRkSamelakaH sa ca dezavizeSAvacchinnA yAvanto vRkSAstAvatAM vanatvam, tadvat kiJciddharmAntarAvacchinnAstAvanto'tyantAbhAvA evAtyantAbhAvamelakaH / yathA kiJciddharmAntarAvacchinnaghaTatvapaTatvaMjAtaya eva jAtimelakaH tadvat prakRte'pi tAvadatyantAbhAvA eva kiJciddhamantirAvacchinnAstAvanto'tyantAbhAvA evAtyantabhAvamelApakaH / sa ca nAprasiddha iti mUlam / kutaH ? bhinnabhinnAdhikaraNasthaghaTapaTau dvau iti buddhayA dvitvAvacchinnaghaTapaTavat bhinnAdhikaraNasthAnAmatyantAbhAvAnAmapekSAbuddhivizeSaviSayatvAvacchinnatvasambhavena na militasAdhyAprasiddhiH / nacahetorasAdhAraNyam, tAvadabhAvayogI hyatra sapakSobhavati na tu tadekadezakatipayAbhAvavAn sAdhyatAyAstAvatyaparyApteH / yadvA jalatvAtyantAbhAvastejastvAtyantAbhAvAdhikaraNavRttiH atyantAbhAvatvAt ghaTatvAtyantAbhAvavat, evamatyantAbhAvAntarasAmAnAdhikaraNyamapi tatra sAdhyamiti kvAprasiddhiH / kiJcetare tAvat prasiddhA eva te ca bhedapratiyogino meyatvAditItarabhedo'pi sugraha ev| atrAzaGkate - na ceti mUlam / nizcitasAdhyavaghyAvRttyA'sAdhAraNyaM syAt ityarthaH / samAdhatte - tAvaditi muulm|tdbhaavyogii atrspkssH|n catAvadabhAvAH kasmiMzcidapyadhikaraNe prasiddhA yena tataH saMpakSAt pRthivItvasya hetorvyavRttA(tyA)'sAdhAraNyaM syaat| prasiddhistu bhinnabhinnAdhikaraNasthAnAmapi ghaTapaTAdInAmete dazaghaTapaTA iti yathA prasiddhiH tadvat bhinnabhinnAdhikaraNAnAmapi trayodaza ete atyantAbhAvA iti buddhisambhavAt saadhyprsiddhiH| etadeva vivRNoti - na tviti mUlam / tathA ca [103 B] trayodazatvasaGkhyAsamAnazIlo yo dharmastadviziSTAtyantAbhAvavAn hi sapakSo na tu katipayatadekadezAbhAvavAn sapakSaH / tathA ca [ayAmarthaH - militatAvadatyantAbhAvavAn hi sapakSo na tu kiJcidabhAvavAn, militatvarUpA yA sAdhyatA tasyAstAvatsu atyantAbhAveSu vizrAntiH / etadevAha - sAdhyatAyA iti mUlam / militAstAvadatyantAbhAvAstatsiddhayarthaM prakArAntaramAha - yadveti mUlam / evaM hi jalatvAtyantAbhAvatejastvAtyantAbhAvAnAmekAdhikaraNe vRttitvaM sAdhanIyam / tathA cAnenAnumAnenaekAdhikaraNe'pi tAvatAmatyantAbhAvAnAMprasiddhirAgatA, punarapi sAdhyaprasiddhayarthaM prakArAntaramAha Page #231 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 213 kiJceti mUlam / itare jalAdayaH prasiddhA eva te ca kiJcidadhikaraNaniSThabhedapratiyoginaH prameyatvAt anenAnumAnena sAmAnyataH kutrApi adhikaraNe tAvatpratiyogikabhedasya siddhau pRthivItvena rUpeNa pRthivIvizeSyaketha(ta)rabhedasiddhiranumitiranenAnumAnena bhaviSyatyeveti / atha ttiikaa| uttaragranthayojanArthaM mUle AbhAsaM ddaati| na tviti TIkA / yadi jalatvAdyatyantAbhAvaH pratyeka sAdhyate tathA ca pRthivI jalatvAtyantAbhAvavatI pRthivItvAt ityAdi tathA ca jalatvAtyantAbhAvastejasi siddho'sti tataH pRthivItvaM hetuAvRtto'sti iti kRtvaa'saadhaarnnym| sAdhyatA prtyekprismaaptaa| anumitistu smuuhaalmbnruupaa| yathA vahnitvena rUpeNa vahnaH sAdhyatA, AlokatvenAlokasya sAdhyatA, dhUmatvena rUpeNadhUmasya sAdhyatA; tena rUpeNa ca.vyAptigrahe vahnidhUmAlokavAMzceti samUhAlambanarUpA'numitirjAyate tathA prakRte'pi pratyekAbhAvasAdhyatA pratyekAbhAvasyaiva parisamAptA anumitistu samUhAlambanarUpA yathA pRthivI jalatvAtyantAbhAvetyArabhya samavAyatvAtyantAbhAvavatI ityevaM smuuhaalmbnruupaanumitismbhvaat| tathA capratyekaM cet sAdhyatA jalatvAtyantAbhAvarUpA sAdhyavatastejasaH sakAzAt pRthivItvasya hetoH vyAvRttyA'sAdhAraNyaM bhavati / atha militatrayodazAtyantAbhAvakUTarUpaM yadyekatra sAdhyate tadA dUSaNamAha - aprasiddhiriti TIkA / ekatrAdhikaraNe jalatvAditrayodazAtyantAbhAvA na prasiddhA jale jalatvAtyantAbhAvAbhAvAt ityarthaH / avyAsajyeti ttiikaa| pUrva vyAsajyavRttipratiyogitAkavA(kAbhA)vavAdimatamavalambyasAdhyaprasiddhiruktAadhunA avyAsajyavRttipratiyogitAkAbhAvavAdimatamavalambyocyate ityarthaH / trayodazatveti / abhAveSu jalatvAtyantAbhAvaparyantaM tAvatsu abhAveSu trayodazatvasaGkhyA nAsti abhAve guNAnaGgIkArAt iti kRtvA vyAcaSTe - trayodazatveti ttiikaa| trayodazatvasaGkhyayA samAnazIlaH tryodshsngkhyaasmaanshiilH|tryodshtvsngkhyyaashniytH apekSAbuddhiviSayatvaM dharmastiSThatyeva / ayameko'yameka ityapekSAbuddhiviSayatvamabhAveSvapi vartate eveti bhAvaH / eteneti ttiikaa| yto'vyaasjyvRttiprtiyogitaakaabhaavvaadimtm| pUrvaM trayodazatvarUpovyAsajyavRttidharmastadavacchinnapratiyogitAko'bhAva ityuktam, atra tu jalatvAtyantAbhAvastu jalatvAvacchinnapratiyogitAka evmnyessvpi| ayaM vyAsajyavRttiH / [104 A] tathA cAvyAsajyavRttidharmAvacchinnapratiyogitAka evAyamabhAvaH paraM tu sAdhyatAvacchedako yo'pekSAbuddhivizeSaviSayi(ya)tvaM tadavacchinnA(no) avyAsajyavRttidharmAvacchinnapratiyogitAkAbhAva eva saadhyte| atrAnupapattiM prakAzayanti kecana / apekSAbuddhivizeSaM vihAya viziSTAste te'tyantAbhAvAsteSu teSu adhikaraNeSu prasiddhAstathA ca teSAM jalAdInAM vipakSatvaMnasyAt, sapakSatvaM syaat| tathA capRthivI itarebhyo bhidyate pRthivItvAt ityatra jalAdInAM vipakSatvaM na syaat| tato jalAdInAM vipakSatvasiddhaye etAdRzaMsAdhyaM kartavyaM yathA aikAdhikaraNyAvacchinnatAdRzApekSAbuddhiviSayatvaviziSTAbhAvAnAM sAdhyatA vaktavyA / tathA ca na jalAdiSu aikAdhikaraNyA Page #232 -------------------------------------------------------------------------- ________________ 214 tattvacintAmaNiTippanikA sukhabodhikA vacchinnatAdRzApekSAbuddhivizeSaviSayatvaviziSTAbhAvAH siddhaaH| tathA cajalatvAtyantAbhAvamArabhya samavAyAtyantAbhAvaparyantaM yAvanto'tyantAbhAvAstAvanta ekatrAdhikaraNe na prasiddhA ja(ya)to jalatve jalatvAtyantAbhAvo naasti| evaM te pRthivIvyatirekeNAnyatrana prasiddhAiti sAdhyAprasiddhirdoSobhavati itidUSaNametena nirastamityanvayaH / kathamityata Aha - vyAsajyeti / avyAsajyavRttidharmAvacchinnapratiyogitAkAbhAvAnAM sAdhyAnAM sAdhyatAvacchedakaM tuvyAsajyavRttidharmo'pekSAbuddhivizeSaviSayatvameva yathA'yaM parvato ghtttvaavcchinnprtiyogitaakaabhaavgh(p)tttvaavcchinnprtiyogitaakaabhaavobhyvaan|aymbhaavo navyAsajyavRttidharmAvacchinnapratiyogitAkaH kintu vyAsajyavRttidharmaH ubhayatvarUpaH sAdhyatAvacchedaka eva, tathA ca paTatvAbhAvavatyapi ghaTe paTatvAbhAvasattve'pi ghaTatvAbhAva-paTatvAbhAvobhayaM nAstItipratItyA ghaTatvAvacchinnapratiyogitAkAbhAva-paTatvAvacchinnapratiyogitAkAbhAvobhayavAn ityanumAne ghaTasya yathA vipakSatvaM tathA prakRte'pipratiyogitAyAM vyAsajyavRttidharmo'navacchedakaH / tathA ca jalAdau tejastvAtyantAbhAvasattve'pi trayodazatvasaGkhyAniyatatAdRzApekSAbuddhiviSayatvena rUpeNa tAdRzAstAvanto'bhAvA na santIti pUvoktadRSTAntapratItyA jalasya vipakSatvamupapadyata evetyarthaH / etadevAha - sAdhyatAvacchedaketi TIkA / tathA ca vyAsajyavRttidharmaH pUrvokto'pekSAbuddhivizeSaviSayi(ya)tvaM tena rUpeNa tAvadatyantAbhAvAnAMsAdhyAnAMjalAdiSvasattvena jalAdInAM vipakSatvamupapadyata evetyrthH| etadevAha - tadekadezeti ttiikaa| jale ekasya tejastvAtyantAbhAvasattve'pi pUrvoktena rUpeNa tejastvAtyantAbhAvo nAstIti vipakSatvaM tasya yuktmevetyrthH|abhaavessu vyAsajyavRttirdharmaH sAdhyatAvacchedaka eva nabhavatItyAzaGkate -naceti ttiikaa|smaadhtteabhaaveti|ydi trayodazatvasaGkhyAvyApyaH kazciddharmazcedabhAve nAstitadA'bhAvesaGkhyA nAstIti vizeSadarzanavato bhAvaH / trayodazeti tatra saGkhyAbhramo'pi na sambhavati, abhAve saGkhyA nAstIti vizeSadarzanasya pratibandhakasya vidymaantvaat| tathA cAbhAvAstrayodazetinasambhavati, pratItirnirviSayiNIsyAt, iyaM pratIrtistu srvaanubhvsiddhaa| tathA cayadyapiabhAveSu trayodazatvasaGkhyA nAstitathApi[104B] trayodazatvasaGkhyAsamAnazIlastAdRzApekSAbuddhivizeSaviSayatvaM pratItyAlambanamavazyaM sviikaarymev|atraashngkte-ncetittiikaa| tathA ceyaMpratItiravyAsajyadharmaviSayiNyevana tva(tu) vyAsajyavRttidharmaviSayiNI yato'bhAvAstrayodazaiti buddhauavyAsajyavRttiH prameyatvAdiH kazciddharmo bhAsate na tu vyaasjyvRttistryodshtvaadirityaashngkaarthH| samAdhatte - avyaasjyeti| yadi abhAvAstrayodaza itIyaM pratItiravyAsajyavRttidharmamAtraviSayiNI tadA'vyAjyavRttidharmasya prameyatvAdeH pratyekAdhikaraNe ekasminnapyabhAve sattvena tatrApi trayodazatvavyavahAro bhavet tathA ca yathA ekatra ghaTe dvAviti pratItirna bhavati tadvat ekasminnabhAve trayodazeti buddhirna bhavatyeva, yatastrayodazatvasaGkhyA tatra nAsti / tathA ca [AbhAvAstrayodazeti pratIteH kiJcidAlambanamavazyaM vaacym| tattu pUrvoktApekSAbuddhivizeSaviSayatvaM vyAsajyavRttidharma eva svIkAryaH / Page #233 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 215 etadeva vyatireke(ka) dRSTAntena vivRNoti - ekatreti TIkA / yathA ekatra ghaTe ghaTa iti pratItirjAyate tadvat ekatra abhAve trayodazAbhAvA iti pratItirna jAyate ityrthH| jalAdInAM vipakSatvaM pramANayati - ata eveti TIkA / yata eva jalAdInAM vipakSatvam ataevajaletejasivAnatrayodazAbhavAiti trayodazatvasaGkhyAniyatApekSAbuddhivizeSaviSayatvena rUpeNa tAvanto'tyantAbhAvA ye sAdhyabhUtAste jalAdau na santi jale jalatvAbhAvAbhAvAt ato jalAdInAM vipakSatvaM yuktamevetyarthaH / upasaMharati - tasmAditi TIkA / akAmenApIti TIkA / yadyapyabhAveSu trayodazatvasaGkhyA nAsti tathApi trayodazatvasaGkhyAsamaniyatastathAvidhApekSAbuddhivizeSaviSayatvarUpo dharmo'bhyupeya evetyarthaH / etAvatA apekSAbuddhivizeSaviSayatvena rUpeNa tAvanto'tyantAbhAvA yadi vyatirekiNA sAdhyante tadA niradhikaraNikA sAdhyaprasiddhiH sambhavati, jalAdInAM vipakSatvaM siddham / sAdhyateti TIkA / tAvacchabdArthamAha - vyAsajyeti ttiikaa| tathA ca vyAsajyavRttidharmApekSetyAdiruktastadavacchinnA yA sAdhyatA sA yAvatsu vyAsajyavRttidharmaH parisamAptaH tAvatsveva sA sAdhyatA parisamAptA ityarthaH / uttaragranthopayogArthamAha - aikAdhikaraNyeti TIkA / ayamarthaH - bhavatu aikAdhikaraNyAvacchinnajalatvAtyantAbhAvAdArabhya samavAyatvAtyantAbhAvaparyante vanAdivat ekadezAvacchinnA anekavRkSA eva melakaH padArthaH tathApi nAprasiddhirityarthaH / itareti TIkA / yathAzruto heturvakSyamANaH vyabhicAri(rI)ti anyathA vyAcaSTe - itareti / itaranirUpaNenAdhInaM nirUpaNaM yasya evaM sa itaranirUpaNAdhInanirUpaNaka(kaH),tenAvizeSitA pratiyogitA yasya evaMbhUta itaretyAdiH, evaMbhUtazcAsAvatyantAbhAvazca tattvAdityarthaH / udAharaNayojanA yathA - pakSe jalatvAtyantAbhAve'yaM heturvartate yathA jalatvam itaranirUpaNAdhInanirUpaNakena vastunA vizeSitaM na bhavati iti kRtvA itaranirUpaNAdhInanirUpaNAvizeSitaM pratiyogi jalatvaM bhavati, tat jalatvaM jalatvAtyantAbhAvasya pratiyogibhavatyeveti / jalatvAtyantAbhAve pakSe'yaM heturvartata eva / etadvayAkhyAyAM bIjamAha / [104' A'] - teneti TIkA / ayamarthaH - yadi atyantAbhAvatvAt ityeva hetuH kriyate tadA yatra yatrAtyantAbhAvatvaM tatra tatra tejastvAtyantAbhAvAdhikaraNavRttitvameva nAsti, tejo'nyaprameyatvAtyantAbhAvastu tejomAtravRttiH tasya tejastvAtyantAbhAvAdhikaraNavRttitvaM nAsti tejobhinnepRthivyAdau tejastvAtyantAbhAvAdhikaraNe tejo'nyaprameyatvAtyantAbhAvasyAvRtteritivyabhicAra(raH) * vivakSitavyAkhyAne casana bhvti| tathA tejo'nyaprameyatvAtyantAbhAvasya prameyatvaM pratiyogi, tat itaranirUpaNA dhInanirUpaNaM yat tejo'nyatvaM tena vizeSitameveti kRtvA itaranirUpaNAdhInanirUpaNakAvizeSitaM pratiyogikatvaM tejo'nyaprameyatvAtyantAbhAve nAstIti yathoktavyAkhyAne na vyabhicAraH / atra vyabhicAravAraNe matAntarAbhimataM vyAkhyAnaM dUSayati- yttviti| tathAcatejo'nyaprameyatvAtyantAbhAve'bhAvAvizeSitapratiyogikAtyantAbhAvatvameva 1. No. 104 is given to two folios. Page #234 -------------------------------------------------------------------------- ________________ 216 tattvacintAmaNiTippanikA sukhabodhikA naasti| tejo'nyaprameyatvAtyantAbhAvasya pratiyogi yat prameyatvaM tejo'nyena tejo'nyonyAbhAvena vizeSitameva / ayaM heturbalatvAtyantAbhAve pakSe tu vartate eveti kathaM jalatvAtyantAbhAvasya pratiyogi jalatvaM tat abhAvena na vizeSitamiti varNayanti kecit / tanneti dUSayati / tathApi etAdRzajJAnavizeSyatvAbhAve vyabhicAraH / tat jJAnaM kIdRzamityata Aha - tejo'nyeti ttiikaa| tathA catejo'nyatprameyam ityAkArakaM yadjJAnaMtAdRzajJAnavizeSyatvAbhAve vyabhicAraH / katham ? atra pratiyogi jJAnavizeSyatvaM taccAbhAvena na vizeSitaM kintu yathA ghaTAbhAvajJAne satyeva ghaTAbhAvanirUpaNaM tathA tejo'nyatvajJAne tejo'nyaprameyatvaM tena jJAnaM vizeSyatvarUpaM yatpratiyogi tannirUpyate na tu jJAnavizeSyatvarUpa: pratiyogI abhAvena vizeSitaH, tathA ca tava abhAvAvizeSitapratiyogikAbhAvatvaM hetuH tAdRzajJAnavizeSyatvAbhAve vybhicaaryev| pratiyogyAM(gya)ze'bhAvasyApravezenAbhAvAvizeSitapratiyogikAtyantAbhAvatvarUpahetusattvAt vyabhicAro bhavatyeva / madIye hetau na vyabhicAraH / tejo'nyaprameyamiti jJAnasya yanirUpaNaM tat tejo'nyatvalakSaNIyabhAvanirUpaNena vinA na sambhavatIti madIyavivakSAyAmato na vyabhicAraH / anyakRtaM vyAkhyAntaraM dUSayati- tejomaatreti| jalatvAtyantAbhAvastejastvAtyantAbhAvAdhikaraNavRttiH atyantAbhAvatvAt ityasya vyAkhyAnaM tejomaatraavRttytyntaabhaavtvaatghtttvaatyntaabhaavvt|arthH - yathA tejomaatre'vRttiryo'tyntaabhaavstttvaat| tathA capUrvoktatejo'nyaprameyatvAtyantAbhAvena vybhicaarH| katham ? yatastejo'nyaprameyatvAtyantAbhAvastu tejomAtravRttireveti na vyabhicAra: jalatvAtyantAbhAvo'pi tejomAtravRttyatyantAbhAvo [na] bhavatyeva vAyvAdAvapi tasya sattvAt ityarthaH / kiJceti iti TIkA / nanu mUlakAreNa itare tAvat prasiddhA eva ityanena sAdhyaprasiddhiruktA, tathA ca yatrAdhikaraNe itarabhedaH prasiddhaH sa eva sapakSastatra pRthivItvarUpahetusattve'nvayitvam, tato hetuvyAvRttAvasAdhAraNyamityata Aha - atreti TIkA / tathA ca jalAdibhedaH prasiddho vartate paraM niradhikaraNa: prasiddhaH, tato yadi jalabhedasya yadyadhikaraNe prasiddhiH syAt tadA sapakSaH syAt niradhikaraNA yataH sAdhyaprasiddhiH, ato hi sapakSAbhAvAnnAnvayitvAsAdhAraNye ityarthaH / nanu niradhikaraNasamuditabhedaprasiddhayA yadi samuditabhedasAdhanaM tadA pratyekabhedasya jalAdibhedasyApi niradhikaraNaiva prasiddhirastu [104' B] jalabhedapratiyogi atyantAbhAvapratiyogitvAdityetAvataiva jalabhedasya niradhikaraNasya prasiddhyA pratyekavyAptibhiH yathA pRthivI jalAd bhidyate pRthivI tejaso bhidyate ityAdi pratyekavyAptibhiH pratyekajalAdibhedAH sAdhayituM zakyanta eva / kutaH samuditabhedasAdhanamityata Aha - prtyeketi| tathA ca yadi niradhikaraNA jalabhedapratiyogItyAdirItyA jalAdibhedAH prasiddhAH tadA pratyekavyAptibhirapipratyekabhedAH sAdhayituM zakyanta evetiiSTApattyA pariharati - nAsAdhAraNyamiti TIkA / ekatrAdhikaraNe sAdhyaprasiddherabhAvAt niradhikaraNaiva yataH sAdhyaprasiddhiriti tato yadi adhikaraNe sAdhyaprasiddhistato hetuvyAvRttyA'sAdhAraNyaM syAt, na ca tatheti bhAvaH / Page #235 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 217 nanu pRthivI netarabhedavatI gurutvAdibhyo jalavaditi pratirodha iti cet / na / itarabhedaniSedho hItarAbhedaH na tu teja:prabhRtyabhedaH jala iti dRSTAntasya sAdhyavaikalyAt caturdazAbhedAnAMcaikatra virodhenAsambhavAt cturdshbhedaanaaNcaiktrvRttaunvirodhH| yattu sAdhyaprasiddhau pRthivI itarabhinnA tatsAdhyAdhikaraNa-pRthivyanyataratvAt tadadhikaraNavat pRthivyAM tat sAdhyamanvayina eva setsyatIti, tanna, anyataratvasyAliGgatvAdityuktatvAt, liGgatve vA jalAdAvapi tatsiddhiprasaGgAt / evaM tarhi pRthivI jalaM pRthivItvAt yanna jalaM tanna pRthivI yathA teja iti satpratipakSo'stviti cet / n| ajalasya ghaTAdeH pratyakSata eva pRthivItvanizcaye vyatirekavyabhicArAdasya nyUnatvAt tadanavadhAraNe tu stprtipksstvmissttmev| ___ atha satpratipakSa mUle zaGkate - nanviti mUlam / pRthivI netarabhedavatI gurutvAt jalavat yatra gurutvaM na tatra jalabhedaH yathA jale iti satpratipakSo'numAnam / pratirodhaH satpratipakSa ityarthaH / samAdhatte - itareti mUlam / satpratipakSe itarabhedaniSedho jalAdibhedaniSedhaH / jalAdibhedaniSedho hi jalAdi[AbhedaH / tathA ca pRthivyAM jalAdyabhedaH sAdhyate / na hi jale dRSTAnte jalAdInAM tejaHprabhRtInAmabhedaH sambhavati, dRSTAnte sAdhyavaikalyAt / etadevAha - na ceti mUlam / etadeva vivRNoti - cturdsheti| caturdazatvaM jaletyArabhyAbhAvaparyantaM tathA ca yadyapi jale jalAbhedaH sambhavati tathApi na tejovAyvAdInAmabhedaH siddhayati, teSAM jalabhinnatvAt / ekatreti mUlam / ekatrAdhikaraNe jalAbhedatejo'bhedayorabhAvAt / tathA ca jale jalAbhedaH sambhavati paraM tejo'bhedo nAsti / nanu caturdaza(zA)bhedAzcet viruddhAstadA caturdazabhedA api parasparaM viruddhAstathA ca kathaM pRthivyAM caturdazabhedAnAM parasparaviruddhAnAmanumitirityata Aha - cturdshbhedaanaamitimuulm|tthaa caturdazAnAM ye'bhedAste jalatvatejastvavAyutvAdyAtmakA: jalatvatejastvavAyutvAdInAM gotvAzvatvAdivat virodhAt naikatrAdhikaraNe vidyamAnatvam / caturdazabhedA anyonyAbhAvarUpAH, teSAM tu pRthivIvRttau kimapi bAdhakaM nAstIti kRtvA pRthivyAM caturdazabhedAH sAdhayituM zakyanta evetyarthaH / athetarabhedarUpasAdhyaprasiddhayarthameva matAntaramAzaGkate - yattviti mUlam / itarabhedAnumAnaM hina vyatirekiNA kintu anvayinaiva, tadyathApUrvoktarItyA itarabhedarUpasAdhyaprasiddhau satyAmanvayyevAnumAnam / yathA pRthivI itarebhyo bhidyate, heturyathA pRthivI atha ca yatretarabhedaH prasiddhaH tadadhikaraNAnyatvAt / yatra yatrapRthivI tadadhikaraNAnyataratvaMtatratatra itarabhedaH, yathA tadadhikaraNaM yatra itarabhedaH prasiddhaH tadadhikaraNAnyataratvAt / yathAparvato vahnimAn vayadhikaraNaM yanmahAnasaMparvatazca etdnytrtvaat| atra yathA vanyadhikaraNaM prasiddhaM mahAnasaM sa ca dRSTAntaH tadvat yatra sAdhyam itarabhedo hi prasiddhastadadhikaraNapRthivyanyataratvAt ityanvayinaivetarabhedasiddhiH Page #236 -------------------------------------------------------------------------- ________________ 218 tattvacintAmaNiTippanikA sukhabodhikA mUlazaGkArthaH / dUSayati - anyataratvasyeti mUlam / yathA parvato [105 A] vahnimAn dhUmAlokAnyAnyatvAt, atra dhUmAlokAnyAnyatvaM na liGgaM na vA liGgatAvacchedakaM gauravAt, lAghavAt dhUmatvameva vyApyatAvacchedakam, tadA(thA) prakRte tadadhikaraNetyatrapRthivItvameva hetutAvacchedakaM laaghvaat|ntu viziSTaM hetutAvacchedakaM gaurvaat| ata evAha - aliGgatvamiti muule| viziSTaM na liGgaM kintu pRthivItvamAtrameva liGgamitibhAvaH / nanu gurubhUtamapi bhavatu liGgaM yathA gauritarebhyo bhidyate sAsnAvattvAt ityatra gotvApekSayA sAsnAvattvasya gurutvAt (viziSTena iti asya hetutvaM vartata eveti| na ca yadi gurubhUtadharmAvacchedenApi vyAptistadA parvato vahnimAn nIladhUmAt ityatrApi nIlahetukamapyanumAnaM syAditi vAcyam svArthAnumAne iSTApatteH, nIladhUmasyApi svArthAnumAne vyApyatvameva, yatra nIladhUmastatra vahniriti parArthAnumAne tu nIlapadamadhikamiti vAdinA nigRhyate ityasvarasAdAha - liGgatve veti mUlam / tathA caitAdRzamanumAnamanukUlatarkazUnyaM na saMbhavati, yathA pRthivyAmitarabhedAbhAve pRthivItvaM na syAt pRthivItvasya jalAdivaidharmyarUpatvAt evmnukuultrko'sti| prakRte tu pakSasapakSAnyataratvAditivadanukUlatarko nAsti / yathA itarabhedAbhAve sAdhyAdhikaraNapRthivyanyataratvaM na syAditi vaktuM na zakyate, yathA vahnayabhAve dhUmo nasyAditi vaktuM zakyate tatprayojakakAryakAraNabhAvasya vidyamAnatvAt, paraM vanyabhAve pASANavattvaM na syAditi vaktuM na zakyate tatprayojakakAryakAraNabhAvAdInAM virahAt / prakRte ca yathA itarabhedAbhAve heturna syAt iti vaktuM [na] shkytepryojkaabhaavaadityrthH| punaHsatpratipakSAntaraMzaGkate - evmitimuulm|ydi pRthivItvenetarabhedAnumAna tadA pRthivI jalaM pRthivItvAt iti pRthivItvena jalatvAnumAnamapi syAt yathA yatra jalatvAbhAvastatrapRthivItvAbhAvaH, tathA [pRthivI] tejaH / tathA ca pRthivItvena yathA pratyekamitarabhedAnumAnaM tathA pratyekamitaratvAnumAnamapi syaat|ythaa pRthivI tejaH pRthivItvAt ityAdikamapisyAt, vyatirekasahacAreNa tulyopasthitikatvAdityAzaGkArthaH / samAdhatte - ajalasyeti muulm| tathA cAjalasya ghaTAdeH pratyakSapramANena pRthivItvanizcaye jalatvAdInAMcavyatirekanirNaye vyabhicArasya sphuTatvena durbalatvena stprtipksstvaabhaavaat| etadevAha - pRthiviitveti| tathA cavyabhicArAt nyUnatvamiti tulyopsthitiktvaabhaavaannstprtipksstvm| nanu vyabhicArAsphuraNadazAyAM satpratipakSo'stu ityata Aha - tadanavatAre ceti / yadA vyabhicAro na sphuritastadA satpratipakSatvamiSTamevetyata eva [105 B] satpratipakSasya dazAvizeSe vyabhicArAsphuraNadazAyAmeva dosstvmityrthH| atha ttiikaa| uttaragranthayojanArthamAbhAsamAha - nanviti ttiikaa|ythaa mUlakAreNoktaM pRthivI pakSo jalAdyabhinnA gurutvAtityatrapRthivyAMjalAdyabhedaH sAdhanIyaH, sacAbhedaH sAdhayituMna zakyate, tathApigurutvena pratyekA[bhedasAdhye) kuto dRSTAntaH jalam / tatra jalatejaHprabhRtInAmabhedAbhAvAditi mUlakAreNa satpratipakSo dUSitaH / taccAyuktam / kutaH ? yadyapi gurutvenajalatejaHprabhRtyabhedaH sAdhayituM na zakyate tathApigurutvena pratyekAbhedastu sAdhayituM zakyata Page #237 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 219 eva yathA pRthivI jalAbhinnA gurutvAt ityanena jalAbhedamAtraM siddham, evaM liGgAntareNa tejaso'pyabhedaH sAdhanIyaH yathA pRthivI tejaso'bhinnA jalAnyatve sati zuklarUpatvAt ityanena tejaso'pyabhedaH sAdhanIya evetyarthaH / etadevAha - gurutveneti ttiikaa| liGgAntarairiti TIkA / pRthivI tejaso'bhinnA jalAnyatve sati zuklarUpatvAt, evaM pRthivI vAyvabhinnAzItoSNasparzAnyasparzavattvAt ityAdinA tAvanto'bhedAH pratyekaM saadhniiyaaH| dUSaNAntaramapyAhaM - kiJceti / mUlakRtoktam itarAbhedasaGgatam / kutaH ? yata itarabhedaniSedho hi itarAbhedaH / kimiti| sa cajalatvatejastvAdyAtmakaH / tato jalatvatejastvAdIni tu ekatrAdhikaraNe sAdhayituM na zakyante parasparaM viruddhatvAt iyu(tyu)ktaM tadapyasaGgatam / kutaH ? yata itarabhedaniSedho na itarAbhedaH kintu bhinna eva, sa cAnyatarAbhAve'pi sambhavatyeva / yathA ghaTavati bhUtale paTavyatirekeNa ghaTapaTobhayatvAvacchinnAbhAvaH tadvat jalAdiSu yadyapi jalabhedo nAsti tathApi jalabhedatejobhedatvAvacchinnAbhAvo bhaviSyatyeva / tathA cetarabhedasya niSedho vyAsajyavRttidharmAvacchinnapratiyogitAko jale'pi jalatejovAyvAdibhedatvAvacchinnabhedAbhAvo jale vartata eva heturapi tatra vartata evetyanvayavyAptyA caturdazabhedAbhAvaH pRthivyAM sAdhayituM zakyata evetyetadevAha - anytreti|jle yadyapi jalabhedo nAsti tathApi jalabhedatejobhedAdInAM vyAsajyavRttidharmAvacchinnapratiyogitAko jale vartata eveti / atraiva dRSTAntamAha - eksttve'piiti| yathA ekasmin ghaTe satyapi paTAbhAvAt dvayamiha nAstIti pratItyA dvitvAvacchinno'bhAvo'sti tadvat prakRte'pi sa jalAdisamuditacaturdazabhedatvAvacchinno'bhAvo'styevetyarthaH / nanu vyAsajyavRttidharmAvacchinnAbhAvo navyairna svIkriyate evetyata Aha - anytheti| yadi vyAsajyavRttidharmAvacchinnAbhAvo na svIkriyate tadA pUrvaM pRthivI itarebhyo bhidyate [106 A] ityatra caturdazabhedatvAvacchinnabhedAbhAvamAdAya jale yat vipakSamupapAditaM tat na syAdityarthaH / pratyakSeti ttiikaa| ghaTapaTAdirUpApRthivI na jalaM nApi teja ityAdi pratyekaM bhedasya pakSe ghaTapaTAdirUpapRthivyAM nizcayena caturdazAbhedasAdhakaM yadanumAnam idaM caturdazAbhinnaM pRthivItvAt ityanumAnasya bAdhitatvAnna satpratipakSatvamiti bhAvaH / nanu jaletyArabhya samavAyaparyantaM trayodaza padArthAH, kathaM mUlakAreNocyate caturdazetyata Aha - abhAve'pIti TIkA / yadyapi jaletyArabhya samavAyaparyantaM trayodazaiva tathApyabhAvamAdAya caturdazatvaM bodhyam / etAvatA caturdazabhedasAdhakAnumAnasya kimanukUlamuktamityata Aha - pramANasiddheti TIkA / tathA ca pramANasiddho yaH pratyekaM caturdazabhedo ghaTapaTAdirUpA pRthivI na jalaM na teja ityAdirUpastathA cAyamabhedo'nukUlaM balaM caturdazabhedasAdhakAnumAnasya jJeyamityarthaH / liGgatve vetIti ttiikaa| jalaM jalAd bhidyate jalabhedAdhikaraNAnyataratvAt, yatra yatra jalabhedAdhikaraNAnyataratvaM tatra tatra jalabhedo jalabhedAdhikaraNavat / tathA ca anukUlatarkazUnyamanumAnamAtraM cet sAdhakaM tadA idamapyanumAna jale jalasAdhakaM syAditi bhAvaH / atrAzaGkate - yadyapIti TIkA / tathA ca jalaM pRthivItarajalAdibhedavat pRthivItarajalabhedAdhikaraNajalAnyataratvAt jalabhedAdhikaraNavat / jalAnyataratvAdityucyamAne dRSTAntAsaGgatiH / kena Page #238 -------------------------------------------------------------------------- ________________ 220 tattvacintAmaNiTippanikA sukhabodhikA sahAnyataratvamityata uktaM jalabhedAdhikaraNeti / tathApi pRthivItareti padaM hetumadhye praviSTameva nAsti kintu sAdhyazarIraM bhavatIti svatantraM hetau vizeSaNam / tathA ca jalamityanumAnaM bAdhAdeva tatra vartate jale jalabhedasya bAdhitatvAt / kathamanena satpratipakSatvamityAzaGkArthaH / samAdhatte - tathApIti TIkA / anyataratvaM nAma sAdhyAdhikaraNaM ca pakSazceti dvayabhinnaM yat td(d)bhinntvm| etacca na liGgam, kathamityata Aha - tasyeti TIkA / tathA ca pRthivI itarebhyo bhidyate pRthivItarabhedAdhikaraNaM ca tadbhinnabhinnatvAt ityatra yadi pRthivI itarabhedAdhikaraNaM tadbhinnaM tadbhinnaM yajalAdikaM tasya bhedo'smAdanumAnAt pUrvaM siddha eva nAsti / tathA ca hetuH jalAdibhedaghaTitaH sAdhyamapi jalAdibhedarghATataM mtm| sandigdhAsiddha iti| pUrvoktaprAya eva doSa iti taatprym| upalakSaNamiti / pRthivI jalaM pRthivItvAt ityatra mUlakAreNa yatra jalatvAbhAvastatra pRthivItvAbhAva iti vyatirekavyAptau ghaTe vyabhicAro dattaH / tatrocyate - ayaM vyabhicAro na bhvti| katham ? ghaTAdibhinnapRthivItvAt ityeva hetuH kartavyaH,' tadA na vyabhicAra ityata Aha - upalakSaNamiti / tathA ca ghaTAdibhinnapRthivItvaM pakSamAtravRttitvAt sapakSo yo jalAdistato'pi [106 B] vyAvRttatvAccAsAdhAraNa evetyarthaH iti prathamavyatirekyudAharaNaM smaaptm| nanu jIvaccharIraM sAtmakaM prANAdimattvAt icchAdikAryavattvAd veti vyatirekiNi sAdhyAprasiddhau kathaM vyatirekAdinirUpaNam, nairAtmyaM ca ghaTasyana pratyakSavedyaM tasya tatrAsAmarthyAt, nAnumAnagamyaM nairAtmyApratItAvanvayino'bhAvAt sAtmakatvapratIti vinA vytirekinno'nuppttiH| athecchAsamavAyikAraNajanyAkAryatvAt tacca samavAyikAraNaM pRthivyAdyaSTadravyabhinnaM pRthivyAditvebAdhakasattvAditi pRthivyAdibhinnAtmasiddhau tadvattvaM jIvaccharIre sAdhyata iti cet, yadi sAtmakatvamAtmasaMyogavattvaM tadA ghaTAdau tadastIti tatohetuvyAvRttAvasAdhAraNyam, jJAnasamAnAdhikaraNajJAnakAraNIbhUtasaMyogAzrayakAryatvaM sAtmakatvaMzarIrAtmasaMyogasya jJAnakAraNatvAt Atma-manasostathAtve'pyakAryatvAditi cet / na / zarIrAdanyatrAsiddheH, tatra prasiddhau siddhsaadhnaat| dvitIyavyatirekyudAharaNe zaGkate - nanviti mUle / jIvaditi / mRtazarIre bAdhavAraNAya pakSavizeSaNaM jIvaditi / praannaadiiti|aadipdaat ttsNyogH|icchaadiiti|icchaadikN kAryaM ysyetyrthH|saadhyaaprsiddhaaviti mUlam / sAtmakatvaM sAdhyaM jIvaccharIrAt anyatra(trA)prasiddham, tathA ca kathaM vyatirekavyAptigraho'bhAvagrahe prtiyogijnyaanaapekssnnaat|vytirekaadi ityatraAdipadAtsAtmakatvarUpavizeSaNajJAnAbhAvejIvaccharIraMsAtmakamiti Page #239 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam * 221 kathaM viziSTavaiziSTayabodha ityarthaH / nanu sAtmakatvAprasiddhAvapi yatra nairAtmyaM tatra prANAdimattvAbhAva iti vyatirekavyAptiH pratyakSeNa ghaTAdau gRhyata eva nairAtmyasya sAtmakatvA(tva)pratiyogitvAt ityata Aha - nairAtmyaM ceti mUlam / tcceti| nairAtmyaM ghaTAdau na pratyakSavedyam, hetumAha - tatreti muulm| ghaTAdau yatnairAtmayaM tatra nairAtmye tasyeti pratyakSasyAsAmarthyAt / kutaH ? yato nairAtmyaM bAhyendriyApratyakSAtmAdighaTitamUrtikaM bhavati, AtmA yadi apratyakSastadA AtmaghaTitaM nairAtmyaM kathaM pratyakSam ? yenendriyeNa yad vastugRhyate tadabhAvo'pi tenendriyeNaiva gRhyate iti nairAtmyamAtmAbhAvarUpaM na pratyakSam / na tu nairAtmyajJAnam anumAnAt bhaviSyati yathA ghaTAdi nirAtmakam acetanatvAt ityanumAnagamyamityata Aha - nAnumAneti mUlam / atrAnumAne sapakSAbhAvAt dRSTAnte'pi paTAdau nairAtmyaM kena pramANenAvadhAritam ? na kenApIti nAnvayitvamityarthaH / nanvatra vyatirekavyAptireva bhaviSyati, nairAtmyAbhAvaH sAtmakatvaM tathAtra yatra yatra sAtmakatvaM tatrAcetanatvAbhAvaH yathA jIvaccharIra ityata Aha - sAtmakatveti / tathA ca sAtmakatvapratItiM vinA nairAtmyAnumAnamapi na sambhavati / tathA ca sAtmakatve pratIte nairAtmyasya vyatirekavyAptigrahaH, nairAtmye pratIte sAtmakatvasya vyatirekavyAptigraha ityanyonyAzrayo doSaH / atha sAdhyaprasiddhiM zaGkateM - atheti mUlam / iccheti mUlam / asamavAyikAraNajanyA kAryatvAt / tataH kimityata Aha - icchA'samavAyikAraNasiddhAviti mUlam / tathA cecchA'samavAyikAraNasyAtmamanaHsaMyogAdeH siddhau tadvattvaM sAtmakatvaM jIvaccharIre sAdhyata ityAzaGkArthaH / dUSayati - yadIti mUlam / bhavatu tAvadicchA'samavAyikAraNasiddhiH tathApi icchA'samavAyikAraNamAtmasaMyogavattvamAtraM vA sAtmakatvaM sAdhyate kiMvA'nyad vaa|aadye Aha - tadeti mUlam / ghaTAdau AtmasaMyogavattvaM vyApakatvAdAtmanastiSThati tatra ca prANAdimattvaM heturna vartata iti sapakSAd hetuvyAvRttau asAdhAraNyam / anyad veti pakSaM dUSayati - jJAneti mUlam / jJAnaM yatrAdhikaraNe vartate taMtrAdhikaraNe [107 A] yo vartate sa jJAnasamAnAdhikaraNastathA ca jJAnasamAnAdhikaraNo yo jJAnakAraNIbhUto yaH saMyogastadAzrayatve sati kAryatvam etAdRzaM sAtmakatvaM ghaTAdau nAsti jIvaccharIre vartate iti yojayati - zarIrAtmeti / tathA ca zarIrAtmasaMyogo jJAnasamAnAdhikaraNo bhvti| jJAnAdhikaraNe Atmani jJAnasya zarIrAtmasaMyogasyApi vidyamAnatvAt / tathA ca zarIrAtmasaMyogo jJAnasamAnAdhikaraNo bhavati jJAnakAraNaM ca bhavatIti / kAryapadasya vyAvRttimAha - Atmeti / tathA ca jJAnasamAnAdhikaraNa-jJAnakAraNIbhUtaH saMyogaH AtmamanaHsaMyogastadAzrayatvamAtmanyapi vartate manasyapi vartate iti kRtvA Atmanyapi sAtmakatvaM syAt ata Aha - kAryatvamiti AzaGkArthaH / dUSayati - zarIreti / tathA ca etAdRzaM yat sAtmakatvam - jJAnasamAnAdhikaraNajJAnakAraNIbhUtasaMyogAzrayatvesatikAryatvalakSaNaM yatsAtmakatvam - tat jIvaccharIravyatirekeNAnyatrAprasiddhamiti 1. mudritamUle pratIkaM noplbhyte| Page #240 -------------------------------------------------------------------------- ________________ 222 tattvacintAmaNiTippanikA sukhabodhikA sAdhyAprasiddhireva doSaH / nanu jIvaccharIre eva uktarUpasAtmakatvasya prasiddhirbhaviSyati ityata Aha - tatreti mUlam / tathA ca pakSa eva cet sAdhyaprasiddhistadA siddhasAdhanameveti mUlArthaH / atha TIkA / icchAdIti ttiikaa| icchAdikAryaM yasya ityukte icchAdikAryatvaM manasi vartate sAtmakatvaM ca tatra nAstIti vyabhicAra ityanyathA vyAcaSTe - icchaadiiti| AdizabdAd jJAnasukhAdiH / tathA ca icchAdyavacchedakatvaM zarIrasyaiva, na manasaH / katham ? mano'vacchedena icchaanuplbdheH| manaso muktAtmamanaso ghaTAdau apivRtterna tadavacchedakatvam, zarIrAvacchedenaiva icchopalabdheH ityarthaH / tatra tasyeti padaM vyAcaSTe- tasyetIti / tasya kuto'sAmarthyamityata Aha - yogyeti| atIndriya AtmA tadghaTite yogyAnupalabdhirnAstIti tasya pratyakSasyAsAmarthyamityarthaH / bhAveti TIkA / kAryatvaM dhvaMse vartate samavAyikAraNajanyatvaM nAstIti vyabhicAra ityanyathA vyAcaSTe - bhaavkaarytvaaditi| tathA ca yatrabhAvakAryatvaMtatrasamavAyikAraNajanyatvamastItinavyabhicAra ityrthH| jJAnetIti ttiikaa| vyAvRttimAha - jJAnetIti / jJAnasamAnAdhikaraNapadasya kRtyamAha- ghaTAderiti ttiikaa| tathA ca jJAnakAraNIbhUto yaH saMyoga indriyArthasannikarSaH tadAzrayatvaM ghaTe'pi vartate ityato jJAnasamAnAdhikaraNeti, yato ghaTendriyasannikarSo jJAnasamAnAdhikaraNo na bhavatIti bhAvaH / atha jJAnakAraNIbhUteti padasya kRtyamAha - Atmeti TIkA / tathA ca AtmaghaTasaMyogo jJAnasamAnAdhikaraNo bhavati tadAzrayatve sati kAryatvaM ghaTe vartate paraM tataH prANAdimattvahetuvyAvRttau asAdhAraNyamityata Aha - jJAnakAraNIbhUteti prathamaM sNyogvishessnnm| tAdRzeti TIkA / jJAnasamAnAdhikaraNA jJAnakAraNIbhUtA ca sattA bhavati sattAyA api sattAjJAne kaarnntvaat| Atmani sattA sattvAcceti tadvattvaM ghaTe vartate eveti punarasAdhAraNyamata Aha - sNyogeti| [107 B] sattA na saMyoga iti tasyA vyaavRttiH| atha kAryapadakRtyamAha - Atmeti ttiikaa|aatmmnHsNyogHjnyaankaarnniibhuuto jJAnasamAnAdhikaraNo'pi bhavati, tadAzrayatvamAtmanyasti iti kRtvA tato hetuvyAvRttyA(ttA)vasAdhAraNyamityata Aha - kAryatvapadam / Atmani nityatvAt kAryatvaM nAstIti bhaavH| atrAzaGkate - na ceti ttiikaa| tathA ca jJAnasamAnAdhikaraNo jJAnakAraNIbhUto yaH saMyogaH tadAzrayatvaM prANe'pi vartate / tadA sAtmakatvalakSaNasyoktasya prANe'tiprasaGgaH ityAzaGkArthaH / samAdhatte - Atmeti ttiikaa| tathA ca prANAtmasaMyogasyAnyathAsiddhatayA tatra jJAnakAraNIbhUtatvameva nAstIti kathamatiprasaGga: ? zarIraprANasaMyogena prANAtmasaMyogaH prANamanaHsannikarSazca jJAnaM prati na kAraNam kintu anythaasiddhH| tathA ca pratyakSakhaNDe prANAtmasaMyogaH prANamanaHsannikarSazca kAraNamityuktaM tanmatAntarAbhiprAyeNa / nanu zarIrAdanyatra zarIrAvayaveSu sAtmakatvamapyasti prANAdimattvamapyastIti tatra sAdhyaprasiddhAvanvayitvameva syAdityata Aha - zarIrAvayavasyeti / tathA ca yadA zarIrAvayavasya sapakSatvanizcayo nAsti tasyAM dazAyAM vyatirekAvatAro'ta eva dazAvizeSa eva vyatirekatvamityarthaH / Page #241 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 223 icchAyA asamavAyikAraNasaMyogAvacchedakatvasyAbhAvo ghaTAdau dRSTaH tadvayatirekaH zarIre sAdhyate iti cet|n| icchAyA asamavAyikAraNasaMyogAvacchedakatvasya zarIra eva prasiddheH siddhasAdhanAt, anyathA asiddhirvytirekaadyniruupnnaat|aprsiddhsaadhysNsrgmivsaadhymprsiddhNsaadhytivytirekiiti cet|n|vytirekaadyniruupnnaat asAdhAraNadharmeNApratItapadArthAnumAne ghaTatvAdinApi svecchAkalpitaDitthAdyanumAnaprasaGga iti| atha mUlam / iccheti muulm| icchAyA asamavAyikAraNaM saMyogaH, tadavacchedakatvasyAbhAvo ghaTAdau nairAtmya prasiddhaM tadabhAvo jIvaccharIre sAdhyate ityAzaGkArthaH / daSayati- iccheti mUlam / icchA'samavAyikAraNasaMyogAvacchedakatvaM prasiddhamaprasiddhaM vA? Aye tasya zarIre eva prasiddheH siddhasAdhanatA syaat| dvitIye Aha - anyatheti mUlam / yadi aprasiddha sAdhyaM tadA pratiyogyaprasiddhervyatirekAnirUpaNAt' anumAnaM na syAdityarthaH / nanu nairAtmyaM bhAvarUpameva kiJcid bhaviSyati, tathA ca tadrUpavyatirekavyAptijJAnAt yathA'yaM rasAbhAvavAn rUpAbhAvavattvAt ityatrayathA yatrarasastatrarUpamitibhAvarUpavyatirekavyAptijJAnAdaprasiddhasyApi sAdhyasya vyatirekyanumitiH athavA parvato vahnimAn ityatra parvatavahrisaMsargo'prasiddha eva siddhayati pUrvaM parvatavahrisaMsargajJAnAbhAvAt / tathA ca yathA parvatavahrisaMsargo'prasiddhaH pakSe siddhayati tadvat aprasiddha sAdhyamapivyatirekyanumAnAt setsytiityaashyenaashngkteaprsiddheti| dUSayati - vytireketi| yadyapi aprasiddho'pi sAdhyasaMsargaH siddhayatItyucitaM tasya sAdhyajJAnAdhInatvAt / nanu sAdhyasaMsargajJAne sAdhyasaMsargajJAnaM nApekSitaM sAdhyajJAnasyaiva sAdhyasaMsargajJAne'pekSaNAt / tathA ca prakRte sAdhyajJAne tu anvayavyAptijJAnaM vA vyatirekavyAptijJAnaM [vA] kAraNam / tathA ca yatra prANAdimattvaM tatra sAtmakatvamityanvayavyAptijJAnaM nAsti pratiyogijJAnAbhAve vyatirekavyAptijJAnamapi nAsti / tathA ca [108 A] sAdhyaprasiddhayabhAvevyatirekAdyanirUpaNAt vyatirekavyAptyanirUpaNAtsAdhyaviziSTajJAnarUpA yathAidaM sAtmakam ityanumitirapinabhavatItietadevAha - vytirekaadyniruupnnaaditimuulm| dUSaNAntaramAha - asAdhAraNeti / yadi prANAdimattvarUpo jIvaccharIrasyAsAdhAraNo dharmaH tena dharmeNAprasiddhasAtmakatvAnumAne svecchAkalpitamaprasiddhapadArthAnumAnaM ghaTatvAdinApisyAt yathAghaTatvAt idam--ityaprasiddhaDitthAnumAnamapi syAditimUle pUrvapakSArthaH / atha TIkA / yadyapIti ttiikaa| mUlakAreNoktam icchA'samavAyikAraNasaMyogAvacchedakatvaM zarIre eva prasiddhaM zarIrAdanyatrAprasiddhatvAditi tadayuktam / sAtmakatvaM tu zarIrAvayave'pi prasiddhamasti tataH kathamuktaM zarIrAdanyatrAprasiddhamiti / samAdhatte - tathApIti TIkA / sAtmakatvasya zarIrAvayave prasiddhau tatra ca hetuvRttau anvayitvaM hetoravRttau asAdhAraNyamityAha - tditi| 1. vyatirekavyAptyanirUpaNAt / pratau ttippnnii| Page #242 -------------------------------------------------------------------------- ________________ 224 tattvacintAmaNiTippanikA sukhabodhiMkA ___ ucyte|icchaa'smvaayikaarnnsiddhaavicchaatvNsNyogaasmvaayikaarnnkvRtti nityendriyagrAhyavizeSaguNavRttiguNatvasAkSAdvayApyajAtitvAt zabdatvavat sa cAsamavAyikAraNaM saMyogaH kiJcidavacchinnaH saMyogatvAt AtmasaMyogamAtrasyecchAjanakatve'tiprasaGgAditIcchA'samavAyikAraNasaMyogAvacchedakatvaM sAtmakatvaM zarIre sAdhyate / yadvA AtmanIcchAdhAratA mahatsaMyogAvacchedyA janyavibhuvizeSaguNAdhAratAtvAt vAyvAdisaMyogAdyavacchedyazabdAdhAratvavaditi sAmAnyataH siddhamicchAdhAratAghaTakecchAsamavAyikAraNadravyasaMyogavattvaM sAtmakatvam, ata eva jJAnasamAnAdhikaraNajJAnakAraNIbhUtasaMyogAzrayakAryatvaM vA sAtmakatvaM svazarIre prANAdimattvasya icchAdimattvasya ca ceSTAvayavopacayAdivyApyatvagrahAt ghaTAdau ceSTAdiviraheNa prANAdimattvecchAdimattvavirahAnumAnamicchAdivirahAt icchAdiprayojakecchAdyAdhAratAghaTakecchAdyasamavAyikAraNasaMyogavirahAnumAnaM kAryAbhAvavati kAraNAbhAvaniyamAt / na ca sAtmakatvaM zarIravRttizarIre bAdhakAbhAvAt zarIratvavadityanvayinaivasAdhyasiddheH kiM vyatirekiNeti vaacym|shriirNsaatmkmiti zarIravizeSyakabuddhervyatirekiNaMvinAnupapatteH upAyAntarasyopAyAntarAdRSakatvAcca / yadvA ceSTA saMyogAsamavAyikAraNikA saMskArAjanyakriyAtvAditi ceSTAyAasamavAyikAraNasaMyogasiddhau prayatnavadAtmasaMyogaevaparyavasyati prayatnAnvayavyatirekAnuvidhAyitvAt, evaM ca ceSTAyA asamavAyikAraNasaMyogAzrayatve sati zarIratvaM sAtmakatvaM jIvaccharIre sAdhyaM ceSTAvattvAditi hetuH ceSTAvirahazca ghaTAdau pratyakSasiddhaH ceSTAvirahAt tdsmvaayikaarnnsNyogvirho'pisugrhH|ydvaajiivcchriirN tadavayavovA Atmabhinnatvesati AtmavizeSaguNakAraNabhogAnadhikaraNAvRttisaMyogavat prANAnyatve sati jJAnakAraNIbhUtaprANasaMyogavattvAt yatnaivaM tannaivaM yathA ghaTaH, AtmaprANasaMyogaH prANa-mana:saMyogovAzarIra-prANasaMyogenaivAsiddho na kAraNam, bhogAdhAratvaM bhogasamavAyikAraNAtiriktavRtti sakalabhogAdhikaraNavRttitvAt prameyatvAdivat iti taarkikriitiH| 1. anyathAsiddhaH iti mudritpustke| Page #243 -------------------------------------------------------------------------- ________________ 225 kevalavyatirekyanumAnanirUpaNam ___ atha mUle siddhAntamAha - iccheti / icchAyA asamavAyikAraNasiddhau yathA icchA asamavAyikAraNajanyA bhAvakAryatvAt ghaTavat iti anumAnena icchAyA asamavAyikAraNajanyatvaM siddham / tataH kimityata Aha muuleicchaatvmiti| icchAtvaM saMyogAsamavAyikAraNakavRttam, saMyogo'samavAyikAraNaM yasya tat saMyogAsamavAyikAraNakam, tavRttihetumAha - nityendriyeti| nityendriyagrAhyo yo vizeSaguNaH tadvRttiryA guNatvasAkSAdvyApyA jAtiH tadvattvAt shbdtvvt| yathA zabdatve nityendriyagrAhyo vizeSo guNaH zabdaH tadvRttirguNatvasAkSAdvyApyajAtiH zabdatvaM bhavati tatsaMyogAsamavAyikAraNam Adyo yo bherI-AkAzasaMyogaH kiJcidva(dava)cchinnaH saMyogatvAt zAkhAvacchinnakapisaMyogavat / anena prakAreNa tasya saMyogasya kiJcidavacchedakaM tu vaktavyameva / tacca kiM bhaviSyati ? zarIrameva bhaviSyati / tathA ca icchA'samavAyikAraNasaMyogAvacchedakatvaM yat sAdhyaM tat zarIre sAdhyate, yathA vahnirUpo dharmaH parvate sAdhyate tathaiva etAdRzaH zarIraniSTho dharmaH zarIre saadhyte| _____ atha TIkA / nanu prathamata icchA'samavAyikAraNasiddhAviti mUlakAreNa kimarthamuktam, icchAtvaM saMyogAsamavAyikAraNakavRttItyeva kuto noktamityata Aha TIkAkAraH - icchAyA iti / yadA icchAyA asamavAyikAraNameva siddhaM nAsti tAvatparyantaM saMyogAsamavAyikAraNatvazaGkAprasaGga evanAstIti yuktamanumAnAt pUrvamicchAyA asamavAyikAraNajanyatvAnumAnamityarthaH / icchA'samavAyikAraNasiddhiH kuta ityAkAGkSA yAM pUrayati mUle - bhAvakAryatvAditIti / tathA ca prathamAnumAnam icchA asamavAyikAraNajanyA bhAvakAryatvAt ghaTavat iti zeSArthaH / nanu mUle icchAtvamiti jAtipakSakAnumAnaM kathamuktam ? tathA ca icchA saMyogAsamavAyikAraNikA nityendriyagrAhyavizeSaguNatvAt ityeva kimiti[108 B] noktamityata Aha - vyaktipakSaka iti TIkA / tathA ca yadi icchA saMyogAsamavAyikAraNikA nityendriyagrAhyavizeSaguNatvAt idaM cedanumAnaM kriyate tadA zabdAjjAto yaH zabdastatra vyabhicAraH / katham ? tatra nityendriyagrAhyavizeSaguNatvaM vartate paraM tatra saMyogAsamavAyikAraNakatvaM nAsti tasya zabda eva pUrvatano'samavAyikAraNamiti kRtvA jAtiH pakSaH kRtaH / tathA ca yatra yatranityendriyagrAhyavizeSaguNavRttiguNatvasAkSAdvayApyajAtitvaM tatra tatrasaMyogAsamavAyikAraNakavRttitvam iyaM vyAptiH zabdatve dRSTAnte vartate yatastatra nityendriyetyArabhya heturvartate, saMyogAsamavAyikAraNakaH prathamazabdastadvRttirapi bhavati zabdatvajAtiH / atha vyAvRttiryathA sAdhye saMyogapadatyAge na prakRtasiddhiH / icchA'samavAyikAraNasaMyogAvacchedakatvaM sAtmakatvam, na tu icchA'samavAyikAraNAvacchedakatvamAtram, tathA cecchA'samavAyikAraNaM kiJcidvyApyavRttidharmAdikamapi cedAyAtitadA tasyAvacchedakasyApekSaiva nAsti icchaa'smvaayikaarnnbhuutdhrmsyvyaapyvRttitvaadvcchedkaapekssevnaasti| tathAcecchA'samavAyikAraNasaMyogaH siddhastadA 1 sAtmakatvameva / pratau ttippnnii| 2. dvitIyAt / pratau ttippnnii| Page #244 -------------------------------------------------------------------------- ________________ 226 tattvacintAmaNiTippanikA sukhabodhikA saMyogasyAvyApyavRttitvAdavazyamavacchedakApekSeti saMyogapadaM sArthakaM sAdhye, asamavAyipadaM saMyogakAraNakavRttItyuktau yadyapIcchAyAH saMyogaH ko'pi nimittakAraNaM zarIrAtmAdyavRttiH siddhastadavacchedakatvasya zarIre'sambhavAdasamavAyikAraNAvacchedakarUpaM sAdhyaM vaktuM na zakyate ityasamavAyIti / atha hetau padakRtyaM yathA nityapadaM snehatve vyabhicAravAraNAya / yathA snehatvaM tvagindriyagrAhyavizeSaguNavRttiguNatvasAkSAdvyApyA jAtirbhavati / tasyA jAteH snehAsamavAyikAraNakavRttitvameva, na tu saMyogAsamavAyikAraNakavRttitvam, ato nityapadam / snehatvaM tu nityendriyagrAhyaM na bhavati kintu tvAbhyAmeva grAhyaM bhavati / nanu tathApi snehatve vyabhicAro yathA nityendriyaM mnstdgraahytvaat|atovyaacsstte - tcceti| taccayannityendriyagrAhyatvaMtannityamAnendriyagrAhyatvametatparaM krtvym|anythoktdossH syaat| nanu nityendriyagrAhyA vAvizeSaguNavRttiguNatvasAkSAdvayApyA jAtirityanvayastadA vizeSapadaM vyarthaM yata Atmaikatvatve vyabhicAra eva nAsti yata Atmaikatvatvasya nityamAnendriyagrAhyatve'pi guNatvasAkSAdvyApyajAtitvameva nAsti, yadi ca nityendriyagrAhyeti vizeSaguNasya vizeSaNaM kriyate tadA vizeSapadAnupAdAne saGkhyAtvajAtau vyabhicAraH [109 A] yathA nityamAtrendriyagrAhyo guNaH AtmaikatvaM tacca manomAtragrAhyaM tadvRttiguNatvasAkSAdvyApyAjAtiH saGkhyAtvaMtatrasaMyogAsamavAyikAraNakavRttitvaM nAsti saGkhyAyA eva saGkhyAyAmasamavAyikAraNatvAt iti kRtvA vizeSapadaM sArthakaMbhavatianyathA tu nirrthkm| pUrvoktarItyeti / tasmAd yuktaM nityendriyagrAhyeti vizeSaguNasyaiva vishessnnm| etadevAha - etacceti ttiikaa| anyatheti ttiikaa| yadi guNavizeSaNaM na bhavati tadA ityarthaH / doSastu pUrvamuktaH / nanu AtmaikatvaM pratyakSaM na bhvti| tathA ca nityamAtrendriyagrAhyo guNa AtmaikatvaM na bhvtyev| kathaM guNavizeSaNe'pi vizeSapadaM sArthakamityata Aha - Atmaikatveti TIkA / tathA ca yeSAM mate AtmaikatvaM pratyakSaM tanmate sArthakamityarthaH / sAkSAtpadasya kRtyamAha - nitye zabdajazabdeti / zabdajanyatAvacchedikA zabdajazabdamAtraniSThA ekA zabdatvAvAntarajAtistiSThati, tasyAM jAtau vyabhicAro yato nityendriyagrAhyavizeSaguNaH zabdaH tadvRttirguNatvAvAntarajAtiH zabdajazabdamAtraniSThA bhavatyeva paraM saMyogAsamavAyikAraNakatvaM nAstyeva tasya zabdAsamavAyikAraNakatvAt ata uktam - sAkSAditi / sA zabdAja]zabdamAtravRttiryA jAtiH zabdatvasya sAkSAd vyApyA na tu guNatvasya sAkSAd vyApyA / guNatvasya ca zabdatvaM sAkSAd vyApyA jAtiH zabdatvasya ca yA vyApyA sA guNatvasya paramparayA vyApyetyarthaH / nanu nityendriyagrAhyavizeSaguNavRttiguNatvasAkSAddharmatvAt ityevAstu kiM jAtipadenetyata Aha - jAtipadamiti TIkA / tathA ca jAtitvena rUpeNa jAteH pravezo nAsti kintu vizeSaNAMzaM jAtitvaM parityajya vizeSyA jAtireva gRhyte| yadi cjaate||titven rUpeNa pravezaH syAt tadA nityatve sati samavAyasambandhenAnekadharmatvaM jAtitvaMtatra cadharmatvAMzamAtraM grAhyaM syAditarabhAgo nityAdi: vyarthaH syAt dharmamAtraparigrahAt, yadi ca jAtisvarUpamAtraM gRhyate Page #245 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 227 tadA jAterakhaNDatvAt vaiyarthyaM na syAdityarthaH / nanu svarUpanirvacanaparaM jAtipadamapi kimarthamiti cet ata Ahayadi ceti TIkA / yadi ca sAkSAdvyApyatvasyedaM nirvacanaM tadvyApyatve sati taditarAvyApyatvaM yathA dravyatvasya sAkSAdvyApyaM pRthivItvam, katham ?, dravyatvasya vyApyaM pRthivItvaM bhavati, dravyatvavyApyaM yat jalatvaM tasyAvyApyaM pRthivItvaM bhavati, idaM sAkSAdvyApyatvasya lakSaNaM kriyate tadA jAtipadaM nirarthakam / kuta iti zabdatvazabdasaGkhyAnyatarAdau vyabhicAro na bhavati / zabdazabdasaGkhyAnyataratvasya guNatvasAkSAdvyApyatvAbhAvAt / tadvyApyatve sati tadvyApyAvyApyatvaM naasti| tacchabdena guNatvaM guNatvasya vyApyaM yat zabdasaGkhyAnyataratvaM tasya vyApyaMzabdajazabdasaGkhyAnyataratvamitikRtvA tatguNatvasAkSAdvyApyatvaMzabdajazabdasaGkhyAnyataratvAdAviti / tadA jAtipadaM na deyamityarthaH / yadi ca [109 B] tadvyApyatve sati tadvyApyajAtyavyApyatvaM tadA zabdajazabdasaGkhyAnyataratve vyabhicAraH / katham ? zabdajazabdasaGkhyAnyataratvaM guNatvavyApyaM bhavati paraM guNatvavyApyAyA anyasyAH kasyA api jAteppyaM na bhavati / guNatvasAkSAdvyApyA jAtiH zabdatvamatha ca saGkhyAtvam iti kRtvAzabdatvasyApisaGkhyAtvasyApizabdajazabdasaGkhyAnyataratvaM vyApyaM nabhavati iti jAtipadaM zabdajazabdasaGkhyAnyataratve vybhicaarvaarnnaaysaarthkm|tthaa catatra nityendriyagrAhyavizeSaguNavadvRttiguNatvasAkSAdvayApyatvaM vartate saMyogAsamavAyikAraNakavRttitvaM nAstIti svamatamAha - indriyatvenetIti TIkA / nityendriyagrAhyatvamindriyatvena rUpeNa vivakSitam / nanu nityamAtragrAhyatvameva kuto na vivakSitamityata Aha - nanviti ttiikaa| tataH kimitya Aha - evaM ceti TIkA / nityendriyagrAhyatvaM jAtervizeSaNaM tathA cendriyatvena rUpeNa nityendriyagrAhyA vizeSaguNavRttiguNatvasAkSAdvyApyA yA jAtiH / pakSe icchAtvam, dRSTAnte ca zabdatvamastyeveti / evaM sati vizeSapadamapi sArthakaM jAtipadamapi sArthakam / katham ? saGkhyAtve vyabhicAravAraNAya vizeSapadaM yathA ekatvaM jAtirindriyatvena rUpeNa nityendriyagrAhyA bhavati yata AtmavRttiguNa AtmaikatvaM tanmanasA indriyatvena rUpeNa grahaNayogyaM bhavati, atha ca guNatvavyApyajAtirapi saGkhyAtvaM bhavati tatra saGkhyAtve saMyogAsamavAyikAraNakavRttitvaM nAsti iti vyabhicAra: saGkhyAyAH saMyogo'samavAyikAraNaM na bhavati ghaTAdau yA ekatvasaGkhyA tasyAH kapAlaikatvamasamavAyikAraNam ata uktaM vizeSapadaM saGkhyAtvaM tu na vizeSaguNavRttIti bhAvaH / jAtipadaM ca nityendriyagrAhyaM yadvizeSaguNavRttiguNatvasAkSAdvyApyaM zabdasaGkhyAnyataratvam indriyatvena rUpeNa nityendriyaM zrotraM tadgrAhyaM bhavati guNatvasAkSAdvyApyaM bhavati vizeSaguNavRttyapi bhavati zabdasya vizeSaguNatvAt / tatra vyabhicAravAraNAya jAtipadaM zabdasaGkhyAnyataratvasya jAtitvAbhAvAt / jAtIti TIkA / nityendriyagrAhyatvasya jAtivizeSaNatve na doSaH / sacetIti ttiikaa| nanu asamavAyikAraNaM saMyogaH kiJcidavacchinnaH itynuppnnm| kutaH ? kiJcidavacchinnasya saMyogasyAsamavAyikAraNatvaM yataH saMyogamAtrasyAtiprasaktatvAt, kiJcidavacchinnaH sa ca Page #246 -------------------------------------------------------------------------- ________________ 228 tattvacintAmaNiTippanikA sukhabodhikA saMyoga: asamavAyikAraNaM bhavatIti / na tu asamavAyikAraNasya saMyogasya kiJcidavacchinnatvam / katham ? ghaTe AtmamanaHsaMyogo vartate sa cAtmamanaHsaMyoga icchAdikaM prati nAsamavAyikAraNamiti kRtvA kiJcidavacchinna AtmamanaHsaMyogo'samavAyikAraNam tathA ca zarIrAvacchinna evAvacchedakaH siddhaH [110 A] / anenAnAmAnena] sAmAnyataH prasiddhaMsAtmakatvaM vyatirekiNAsAdhyate, na ca siddhasya kathaM sAdhanamiti vAcyam / pUrvaM niradhikaraNikA sAdhyasiddhiranena tu jIvaccharIra evAdhikaraNe vyatirekiNA sAdhyate iti hRdym| ____ evaM sAdhyAntaramapyAha - ataeveti muulm| jJAneti muulm|nnvtraapi sAdhyAprasiddhiriti cenn| pUrvoktarItyA icchAdhAratAvat jJAnAdhAratA mahatsaMyogAvacchedyA / janyavibhuvizeSaguNetyAdihAtu]H, anenAnumAnena sAmAnyataH prasiddha sAdhyaM jIvaccharIre vyatirekiNA sAdhyate / atra vyAptigrahaprakAramAha- sveti / svapadenaM vyAptigrAhakaH puruSastena svazarIre prANAdimattvasya icchAdimattvasya ca ceSTAvayavopacayAdivyApyatvagrahAt kathaM graha ityata Ahasveti / svazarIre ceSTApi tiSThati avayavopacayo'pi tiSThati, sA ceSTA sa cAvayavopacayaH icchAdimattvasya prANAdimattvasya ca vyApako yato mRtazarIre ceSTAvayavopacayAbhAvAt / tathA ca ceSTAvayavopacaye'vacchedakaM prANAdimattvamicchAvattvaM ca / yadavacchedena yattiSThati tattadvyApyam / yathA dhUmavattvAvacchedena vahnistiSThati ato dhUmo vahivyApyaH tadvatprANAdimattvecchAvattvAvacchedena cet ceSTAvayavopacayastiSThatitadA icchAdimattvaMprANAdimattvaM ca ceSTAvayavopacayasya vyApyaM tathA ca yatra yatra prANAdimattvaM tatra tatra ceSTAvayavopacayaH iti vyAptigrahaH / tataH kimityata Aha - ghaTAdAviti muulm| tathA cavyApakAbhAve vyApyAbhAva ityAzayenAha - ceSTeti muulm| ghaTAdau ceSTAviraho'vayavopacayavirahazca pratyasiddhaH / tato ghaTaceSTAviraheNa prANAdimattvecchAdimattvavirahAnumAnaM yathA ghaTo na prANAdimAn necchAdimAn ca avayavopacayAbhAvAt / atra vyatirekavyAptiryathA yatra prANAdimattvaM tatra tatra avayavopacayaH yathA svazarIram ityevaM vyatirekavyAptyA'vayavopacayAbhAvena ghaTAdau praannaadimttvecchaadimttvvirhaanumaanm| tataH kimityata Aha - icchaadivirhaaditimuulm|ghttaadauicchaadimttvvirhaaticchaadipryojkecchaadhaartaaghttkecchaa'smvaayikaarnnsNyogvirhaanumaanN siddham / nanu anukUlatarkavirahAt kathaM yathoktasaMyogavirahAnumAnam ityataH anukUlatarkamAha - kAryeti muulm| tathA ca ceSTAvayavopacayAdikaM kAryam, tat cet kAryaM yatra nAstitatraprANAdimattvamicchAdimattvaM kAraNamapi naastiityrthH| tathAca kAryAbhAva eva kAraNAbhAvajJApakaH yathA zilAzakale bIjAbhAve aGkurAbhAva(vaH) jJApakaH / tathA ca ceSTAkAraNaM cpraannaadimttvm| tathA ca yatra kArya nAsti tatra kAraNamapi naasti| yatra ceSTArUpaM kAryaM nAsti tatra prANAdimattvarUpaM kAraNamapi nAsti yathA ghaTe tathA ca ghaTe [110 B] prANAdimattvecchAdimattva (ttvA)tmAmAnaHsaMyogo'samavAyikAraNam / tathA ca kathaM mUlakRtA asamavAyikAraNasaMyogamuddizya kiJcidavacchinnatvaM vidhIyate ityata Aha - kiJcidavacchinna iti TIkA / tathA Page #247 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 229 ca mUle uddezyavidheyabhAvo viparItaH kartavyaH yathA kiJcidavacchinnasaMyogamuddizyAsamavAyikAraNatvaM vidhiiyte| etadevAha - uddezyeti ttiikaa| nanvatra kiMsAdhakamityata Aha - eveti| yata(ta)devoddezyavidheyabhAvavyatyAso'ta eva mUlakAreNAgre AtmamanaHsaMyogamAtrasyecchAjanakatve ghaTAdAvatiprasaGga ukta ityarthaH / AzaGkate - na ceti TIkA / tathA cAyamarthaH - saMyogaH pakSaH, kiJcidavacchinnaH sannasamavAyikAraNamiti sAdhyam, saMyogatvAditi hetu: kRtaH sana sambhavati saMyogatvasya vyabhicAritvAt / katham? yataH saMyogo'samavAyikAraNaM naasti| yathA kAraNakAraNasaMyogaH so'samavAyikAraNaM na bhavati / yathA daNDacakrasaMyogaH tatrAsamavAyikAraNatvaM nAsti paraM saMyogatvaM vartate paraM kiJcidavacchinnAsamavAyikAraNatvaM nAstItyAzaGkArthaH / atha samAdhAnaM yathA tathA caivaM hetuH kartavyo'samavAyikAraNasaMyogatvAtyathA yatrAsamavAyikAraNasaMyogatvaMtatratatra kiJcidavacchinnAsamavAyikAraNatvaM yathA tantusaMyogaH tantvavacchedenaivAsamavAyikAraNaMna tu turyAdyavacchedenetietadevAha - asamavAyikAraNasaMyogatvAditi ttiikaa| atha pakSAntaramAha mUle - yadveti / mahaditi mUlam / mahato yaH saMyogastenAvacchedyA / hetumAha - janyeti mUlam / janyo yo vibhuvishessgunnstdaadhaartaatvaat| dRSTAntamAha - vaagvitimuulm|vaayusNyogenaavcchedyaa tdvt| atha AkAzo vyApakaH tataH AkAzatvAvacchedena zabdAdhAratA nAsti, iha zabdo neha zabda iti pratIteH / ata AkAze zabdAdhAratA kiJcidavacchedena vartate iti vaacym| tathA catadavacchedeko vAyusaMyogo yatrAnukUlastatrAkAze zabdo'taeva dUradeze'nukUlavAtAvacchinnAkAzAbhAvAnazabdaH zrUyate tadvatAtmAdivyApakaH tato ghaTAdyavacchinne Atmani icchAdhAratA nAsti iti kRtvA icchAdhAratA kiJcidavacchinnA vaktavyA, sa cAvacchedako'samavAyikAraNasaMyogaH, tataH prakRte kimAyA]tA(ta)mityata Aha - icchAdhArateti mUlam / icchAdhAratAyA ghaTakIbhUtA icchAdhAratAmadhye praviSTA icchA, tasyA asamavAyikAraNaM yo dravyasaMyogaH tadvattvaMsAtmakatvam / tathA cAyamarthaHjIvaccharIraM pakSaH, icchAdhAratAghaTakecchA'samavAyikAraNadravyasaMyogavat iti sAdhyam, prANAdimattvAt hetuH| tatra ca sAdhyaprasiddhayarthaM pUrvAnumAnam yathA icchAdhAratA mahatsaMyogAvacchedyA ityAdi / Atmani icchAdhAratAyA mahatsaMyogaH, zarIrasaMyogavirahAcca[111 A] sAtmakatvarUpecchA'samavAyikAraNasaMyogavirahAnumAnam yathA ghaTo na prANAdimAn ceSTAvirahAt, ityanena prANAdimattvavirahAnumAnam, tena ca prANAdimattvaviraheNa icchAdiprayojakecchAdhAratAghaTakecchA'samavAyikAraNasaMyogavirahAnumAnam, tathA caghaTesAtmakatvaprANAdimattvobhayAbhAvajJAne jAte sati vyabhicArajJAnAbhAvasahakRtavyatirekasahacArajJAnAt vyatirekavyAptigrahaH sugraha evetyarthaH / niradhikaraNakasAdhyaprasiddhyA vyatirekI kimarthaM kartavyaH ?, anvayinaivavakSyamANena zarIre sAtmakatvasiddhirbhaviSyatItyAzaGkate - na ceti muulm| tathA ca sAtmakatvaM pakSaH zarIravRttIti sAdhyam zarIravRttitve bAdhakAbhAvAt zarIratvavat Page #248 -------------------------------------------------------------------------- ________________ 230 tattvacintAmaNiTippanikA sukhabodhikA ityAzaGkArthaH / samAdhatte - shriirmiti| yadyapi sAtmakatvavizeSyikA zarIravRttitvaprakArikA buddhiruktAnvayinI bhavati tathApizarIravizeSyakasAtmakatvaprakArakabuddha (ddheH)vytirekisaadhytvaat|aymrthH - pakSastuvizeSyatvenaiva bhAsate tasya jnyaansyaanumitaavkaarnntvaat| parvato vahnimAn iti viziSTajJAnarUpAnumitau sAdhyajJAnasya vizeSaNajJAnatvena kAraNatvamasti na tu parvatarUpavizeSyajJAnasya kAraNateti bhAvaH / samAdhAnAntaramAha - upAyeti mUlam / sAtmakatvasAdhane vyatirekyanumAnamapi bhavatu ityarthaH / yadveti muulm| ceSTA pakSaH, saMyogo'samavAyikAraNaM yasyA iti sAdhyam, saMskArANajanyakriyAtvAditi] hetuH| dRSTAntamAha - AdyakriyA yathA nodanAdAdyamiSoH karmeti vaishessiksuutre| nodanaM mUrtadravyasaMyogaH tasmAdAdyakriyA jAyate, so'samavAyikAraNameva / tathA ca sA AdyakriyA yathA saMyogAsamavAyikAraNikA saMskArAjanyakriyApi bhavati tadvat ceSTApi saMskArAjanyakriyA bhavati saMyogAsamavAyikAraNikA'pi bhavati / tataH kimityata Aha - ceSTAyA iti| asamavAyikAraNaM yaH saMyogastatsiddhau sa saMyogaH prayatnavadAtmasaMyoga eva / ata eva zarIre kriyA prytnvdaatmsNyogaasmvaayikaarnnikaa|kutH? prytnaanvyvytirekaanuvidhaayitvaat| nanuprayatnAnvayavyatirekAnuvidhAyitvamapi ceSTA'samavAyikAraNasyasaMyogasyAsiddhamiti cet, na, dhAvataH prayatnotkarSeNa shvaaskriyaashriirkriyotkrssdrshnaat| ataevazvAsAdikriyAyAH prayatnotkarSeNotkarSastadvat zarIrakriyAyAapi prytnotkrssennotkrssdrshnaatprytnvdaatmsNyogaasmvaayikaarnntvmiti|atevpraannpnycksNsaarruupshvaasaadikriyaayaaH jIvanAdRSTajanyatvamevAstu kiM prayatnajanyatvenetyapi praastm| dhAvataH prayatnotkarSeNa zvAsotkarSadarzanAt prayatnajanyatvameva na tu jIvanAdRSTajanyatvamiti / tataH kimityata [111 B] Aha - evaM ceti mUlam / tathA ca ceSTA'samavAyikAraNasaMyogAzrayatve sati kAryatvaM zarIratvaM sAtmakatvaM jIvaccharIre sAdhyaM mRtazarIre cAtivyAptivAraNAya satyantam / hetustu ceSTAvattvAt / tathA ceSTAviraho ghaTAdau prasiddhaH, tataH ceSTAvirahAMt ceSTA'samavAyikAraNasaMyogavirahAnumAnaM ghaTe'styeva, ceSTA'samavAyikAraNasaMyogavirahe siddhe yatra yatra ceSTA'samavAyikAraNasaMyogAzrayatve sati zarIratvarUpasAtmakatvAbhAvastatra tatra prANAdimattvAbhAvo yathA ghaTe iti vyatirekavyAptijJAnAt vyatirekyanumAnaM siddhameva / vyatirekyanumAne pakSAntaramAha - yadveti mUlam / jIvaccharIraM tadavayavo vA pakSaH, sAdhyaM yathA Atmabhinnatve sati AtmavizeSaguNakAraNaM bhogAnadhikaraNAvRttiryaH saMyogastadvAn, prANAnyatve sati jJAnakAraNIbhUto yaH prANasaMyogastadvattvAt, yannaivaM tannaivaM yathA ghaTaH / nanu prANAnyatve sati jJAnakAraNIbhUtaprANasaMyogatvam Atma-prANasaMyogamAdAya prANe'pivartate manasyapi vartate tatrabhogAnadhikaraNAvRttisaMyogavattvaM nAsti bhogasya zarIrAtmobhayamAtravRttitvAt ityata Aha - AtmaprANeti muulm| tathA cAtmaprANasaMyogaH prANamanaHsaMyogovAzarIraprANasaMyogenaivAsiddha iti AtmavizeSaguNA jJAnecchAdayasteSAM kAraNaM na bhavati iti nadoSaH / Page #249 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 231 nanu jIvaccharIre AtmavizeSaguNakAraNaM bhogAnadhikaraNe'vRttiyaH saMyogaH zarIrAtmasaMyogaH tadvattvaM sAtmakatvaM jIvaccharIre sAdhyate / zarIrAtmasaMyogastu bhogAnadhikaraNaM yaccharIraM tadvRtti eva tathA ca bhogAnadhikaraNAvRtti na bhavatIti kathaMzarIrAtmasaMyogamAdAya sAtmakatvaM zarIre sAdhyate ityata Aha - bhogAdhAratvamiti muulm|aatmaatiriktsthle zarIre'pi bhogo vartata ityAha - bhogAdhAratvaM pakSaH, bhogasamavAyikAraNam AtmA tadatiriktavRtti [iti sAdhyam], sakaleti hetuH / yatra sakalabhogAdhikaraNavRttitvaM tatra bhogasamavAyikAraNAtiriktavRttitvaM yathA prameyatve / zarIraM tu bhoga prati nimittakAraNam Atmaiva samavAyikAraNam iti bhogasamavAyikAraNAtirikte'pi bhogastiSThatyeva, tathA ca zarIramapi bhogAdhikaraNaM bhavatyeveti siddhaM zarIrAtmasaMyogasya bhogaadhikrnnvRttitvm| ___ atha ttiikaa|nnuasmvaayisNyogsy kiJcidavacchinnatve siddhe'piicchA'samavAyisaMyogAvacchedakatvalakSaNaM [112 A] yat sAtmakatvaM tat na prasiddham, saMyogasyAvacchedyatvajJAne jAte'pi saMyogAvacchedakatvaM yat tat prasiddha nAsti / atha cecchAdhAratA mahatsaMyogAvacchedyA ityatrAnumAne'pi icchAdhAratAyA mahatsaMyogAvacchedyatvaM yadyapi siddhaM tathApi icchAdhAratAvacchedakecchA'samavAyikAraNasaMyogavattvaM na prasiddha saMyoge icchAdhAratAyA avacchedyatvabhAne'pi saMyoge'vacchedakatvAbhAnAt ityata Aha - atreti TIkA / tathA cecchAdhAratAyAM mahatsaMyogAvacchedyatvajJAne jAte mahatsaMyoge'pi icchAdhAratAvacchedakatvajJAnaM jaayte| kuta ityata Aha - samAneti ttiikaa| yathAidaM saMyogAvacchinnamitijJAne saMyoge'pyavacchedakatvajJAnaMjAyate yathAekaMyadyavacchinnaMtadA ekamanyadavacchedakameveti samAnasaMvitsaMvedyateti bhAvaH / evam asamavAyikAraNasaMyoge'pi kiJcidravyAvacchinnatvajJAne vidyamAne kiJcitpadArthe'pi saMyogAvacchedakatvajJAnaM bhaviSyatyevecchA[5]samavAyikAraNasaMyogAvacchedakatvalakSaNasAtmakatvaprasiddhirjAtaivetyarthaH / nanu mUlakAreNoktamicchAdhAratAghaTakecchA'samavAyikAraNasaMyogAdhAratvaMsAtmakatvaM sAmAnyataH siddhamiti ayuktam / sAdhyasiddhau vyatirekyanumAnena kiM kartavyamityato vyAcaSTe - siddhasAdhaneti ttiikaa|saamaanyt iti ttiikaa| tathA ca sAmAnyarUpeNa niradhikaraNatayA siddhe'pi vizeSarUpeNa yathA zarIravizeSyakecchAdhAratAghaTakecchA'samavAyikAraNasaMyogAvacchedakatvaprakArakasAdhyasiddhirvyatirekyanumAnasya phalatvamityarthaH sAmAnyata iti TIkA / atra yata eveti pUraNIyam / yata eva [sAmAnyataH] sAdhyasiddhirjAtA vizeSAdhikaraNarUpeNa sAdhyasiddhirna jAtA ataH siddhasAdhanAvakAzo nAstItyarthaH / nanu zarIraM sAtmakaM sAtmakatve bAdhAbhAvAt / yatra yadvattve bAdhakaM nAsti tatra tadvattvaM yathA ghaTe ghaTatvavattve bAdhakaM nAstIti ghaTatvavattvam ityanvayinaiva zarIravizeSyakabuddherapi sambhavAt ityAbhAsArthaH / upAyeti / tathA cAnumitijanakamanvayavyAptijJAnaM vyatirekavyAptijJAnaM cetyupaaydvymsti| tenAnvayavyAptyasphuraNadazAyAMvyatirekavyAptisphuraNaM vyatirekavyAptyasphuraNadazAyAmanvayavyAptijJAnaM kAraNam / tathA cAnvayavyAptyasphuraNadazAyAM vyatirekavyAptisphuraNaM yadvartate tanna paryanuyojyam tanna Page #250 -------------------------------------------------------------------------- ________________ 232 tattvacintAmaNiTippanikA sukhabodhikA kAraNamiti vaktuM na zakyata ityarthaH / saMskAreti TIkA / nanu vegajanyakriyAyAM vyabhicAraH / kutaH ? tatra vega evAsamavAyikAraNaM saMyogAsamavAyikAraNatvarUpaM [112B] sAdhyaM nAstIti vyabhicAra ityata Aha - saMskAreti TIkA / nanu vegajanyakriyAvyabhicAraH, vego'pi saMskArastadajanyakriyAtvAdityarthaH / nanu saMskArAjanyakriyAtvaM gurutvAsamavAyikAraNakAyapatakriyAyAm dravya(va)tvAt yatrAdyaspandanaM jAyate sA dravatvAsamavAyikAraNikA kriyA bhavati na tu saMyogAsamavAyikAraNiketyata Aha - gurutveti TIkA / teneti AdyapatanAdAvityarthaH / prayatnetIti TIkA / nanu prayatnavadAtmasaMyoga eva kutaH paryavasyatItyata Aha - prayatneti ttiikaa| tathA ca yadavacchedena ceSTA tadavacchedena prayatnasyAnubhavasiddhatvAt / ceSTAprayatnayorapi vyAptistato yaH ceSTA'samavAyikAraNasaMyogaH prayatnavadAtmasaMyogaH / prayatnavyApyA ceSTA tadasamavAyikAraNasaMyogatvAt / yatra yatra ceSTA tatra tatra prayatna iti ceSTA vyaapyaa| nanu zarIratvapadaM vyartham ityata Aha - satyantamAtrasyeti / ceSTA'samavAyikAraNasaMyogaH prayatnavadAtmasaMyogaH, sacAtmanyapyasti tatrAtmani prANAdimattvAbhAvAt tato hetuvyAvRttAvasAdhAraNamityata uktaM zarIratvapadam / tathA cAtmani zarIratvaM nAstIti nAsAdhAraNamiti bhAvaH / nanu ceSTAvattvaM zarIrAvayave vyabhicAri idm| ceSTAvartate paraMsatyantaviziSTaM zarIratvaMtatranAstItivyabhicAraH ityataAha TIkAkAra: - ceSTAvaccharIratvAdityarthaH iti / tathA ca heturapi tatra nAstIti na vyabhicAra ityarthaH / teneti TIkA / zarIrAvayavetyupalakSaNaM zarIrAvayavAvayave'GgulyAdau ceSTA vartatesAdhyaM ca tatranAstItiprApto vyabhicArastavana bhavatItyarthaH / asamavAyipadaM saMpAtAyAtaM yathA mRtazarIre ceSTAkAraNasaMyogAzrayatvamapi naasti|naaddiissu caceSTAkAraNasaMyogAzrayatvaM yadyapi vartate tathApi tatra zarIratvaM nAsti iti kRtvA kutrApi nAtivyAptiriti nirarthakam asamavAyipadam / mRtazarIrasaMyogAt ghaTAdau yA kriyA utpadyate tAdRzakriyA'samavAyikAraNasaMyogAzrayatve sati zarIratvaM mRtazarIre'pi vartate, tatrApi sAtmakatvaM syAdityatiprasaGgavAraNAya sAdhye ceSTApadam / kecit tu mRtazarIrAbhighAtAt nodanAt vA yadA jIvaccharIre ceSTA utpadyate mRtazarIratyAgArthaM tatra jIvaccharIre yA ceSTA utpadyate tatra tasyAH kriyAyAH prayatnavadAtmasaMyogo'samavAyikAraNaM mRtazarIrasaMyogo nimittakAraNam / nanu tatra nodanamabhidhAto vA asamavAyikAraNam / kutaH ? tasyAH kriyAyAH prayatnavadAtmasaMyogo'samavAyikAraNaM mRtazarIrasaMyogo nimittakAraNam abhighAto(te) vA'samavAyikAraNakatve ca jAtisaGkaraprasaGgAt / [113 A] yatastasyAM kriyAyAmabhighAtarUpA'samavAyikAraNajanyatAvacchedikAekA jAtirastiekA caprayatnavadAtmasaMyogAsamavAyikAraNajanyatAvacchedikA'pijAtirastIti jAtisaGkaraprasaGgAt / kintu abhighAtasya tacceSTAM prati nimittakAraNatvam / tathA cAbhighAtarUpanimittakAraNajanyatAvacchedikA prayatnavadAtmasaMyogAsamavAyikAraNajanyatAvacchedikA caikaiva jAtiritina jAtisaGkaraprasaGgaH / tathA caceSTAnimittakAraNaM yo mRtazarIrasaMyogo jIvaccharIre tadAzrayatvaMjIvaccharIre vartate iti kRtvA jIvaccharIraniSThA Page #251 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 233 yA ceSTA tasyA nimittakAraNaM yo jIvaccharIreNa saha mRtazarIrasaMyogastadAzrayatve sati zarIratvaM mRtazarIre vartate tatrApi sAtmakatvasya lakSaNaM ceSTAkAraNasaMyogAzrayatve sati zarIratvamatiprasaktamiti tadvAraNAya asamavAyipadamityAhuH / jIvaccharIraM tadavayavo vetyatrAtmabhinnatve ityasya prayojanamAha - etacceti ttiikaa| tathA cAtmano'pi AtmavizeSaguNakAraNabhogAnadhikaraNAvRttisaMyogavattvaM vidyte| ayamAzayaH - AtmavizeSaguNA jJAnAdayasteSAM kAraNam atha ca bhogAnadhikaraNe ghaTAdAvavRttiH etAdRzo yaH saMyogaH zarIrAtmasaMyogaH tadAzrayatvaM vartate Atmani iti kRtvA tato hetuvyAvRttAvasAdhAraNo hetuH syAdato hi sAdhye Atmabhinnatve sati iti vizeSaNamityarthaH / vizeSaguNapadakRtyamAha - bhogAnadhikaraNAvRttItyatra tanmRtazarIre iti ttiikaa| yadi Atmabhinnatve sati guNakAraNabhogAnadhikaraNAvRttisaMyogavattvaMsAdhyaM kriyate tadA mRtazarIre AtmabhinnatvaMvartate, guNo mRtazarIraghaTavibhAgastaM prati kAraNaM bhogonadhikaraNAvRttisaMyogaH zarIraghaTasaMyogaH tadvattvaM mRtazarIre'pi vartate, tatra heturnAsti itysaadhaarnnyvaarnnaayaatmvishessgunnkaarnneti|atrshngkte-nceti ttiikaa| tatra mRtazarIre ceSTAvattvaM heturyadivyAvRttaH tdaamRtshriirghttsNyogebhogaandhikrnnaavRttitvNnaasti|ydicbhogaadhikrnnvRttitvlkssnnNbhogaandhikrnnaavRttitvN mRtazarIre vartate tadA'ceSTAvattvamapi heturastyeva yato jIvaddazAyAM bhogAdhikaraNatvaceSTAvattvayoH sattvAt / kAdAcitkaM tadubhayamastItyuktAsAdhAraNyaM na bhavatItyAzaGkArthaH / samAdhatte - mRteti ttiikaa| tathA ca mRtazarIravyAvRttameva ceSTAvattvaM hetuH kartavyaH / ayamarthaH - mRtazarIrAvRtticeSTAvattvAt athavA vartamAnaceSTAvattvAt veti na doSaH / anyathAprAcInaceSTAvattvamAtreNa mRtazarIre sAdhyA(dhya)sattve vyabhicAra: syAt sAdhyasattve mRtazarIre'pi sAtmakatvAnumAnaprasaGga ityarthaH / tathA ca mRtazarIre [113 B] AtmavizeSaguNakAraNapadavyatiriktaM sAdhyaM tiSThati / tatra vartamAnaceSTAvattvaM nAstIti asAdhAraNyavAraNAyAtmavizeSaguNakAraNeti padam / atha vizeSapadakRtyamAha - mRtazarIreti TIkA / mRtazarIreNa saha ya AtmasaMyogastasya janako yo mRtazarIrAvayavAtmasaMyogastadvattvaM vartate mRtazarIrAvayave, tatra vartamAnaceSTAvattvaM heturnAsti iti asAdhAraNyavAraNAya vizeSapadam, mRtazarIrAtmasaMyogastu vizeSaguNo na bhavati iti tadvyAvRttiH / atha AtmapadaprayojanamAha - bherIti ttiikaa| bherIdaNDasaMyogAt yathA zabdotpattiH tathA mRtazarIreNa saha mRtazarIrasya yaH saMyogastasmAt yadAzabdotpattirjAyate tatra mRtazarIre vizeSaguNo yaH zabdastasya kAraNaM yo mRtazarIrasaMyogastadvattvaM mRtazarIre'pi vartate Atmabhinnatvamapi asti iti tato hetuvyAvRttAvasAdhAraNyaM syAdata Atmapadam / tathA ca zabda AkAzasyaiva vizeSaguNo na tvAtmana iti tadvyAvRttiH / yadyapi AtmapadaM dattaM tathApi tasmin datte'pi mRtazarIrasaMyogAt mRtazarIragocaraH sAkSAtkAraH kasyApi jAyate / tathA cAtmavizeSaguNo mRtazarIraviSayakaH sAkSAtkArastajanako bhavati mRtazarIrasaMyogaH sa ca bhogAnadhikaraNAvRttirbhavati mRtazarIrasyApi puurvkaaliinbhogaadhikrnntvaat| tathA ca tAdRzasaMyogavattvaM mRtazarIre vartate Page #252 -------------------------------------------------------------------------- ________________ 234 tattvacintAmaNiTippanikA sukhabodhikA iti kRtvA tatrApi sAtmakatvaM syAdityAzayena zaGkate - yadyapIti TIkA / samAdhatte - tathApIti TIkA / AtmavizeSaguNo jJAnAtirikto boddhavyaH, na hi mRtazarIrasaMyogena jJAnAtiriktaH ko'pyAtmavizeSaguNo janyate iti kRtvA na tatrAtivyAptirityarthaH / atra vivakSAntaramapyAha - janyeti ttiikaa| janyo ya AtmavizeSaguNastattvAvacchinnaM prati kAraNatvaM vivkssitm| tathA ca mRtazarIrasaMyogo janyAtmavizeSaguNatvAvacchinnaM sarvaM prati na kAraNam AtmaguNecchAdInAM tenAjananAnna tatrAtivyAptiriti bhAvaH / atha bhogAnadhikaraNAvRttIti padakRtyamAha - manasa iti TIkA / tathA cAtmamanaHsaMyoga AtmavizeSaguNA jJAnAdayastatkAraNaM bhavati atha cAtmavizeSaguNakAraNasaMyogavattvamapi tatrAstiAtmabhinnatvamapiasti iti kRtvA manasi ativyAptivAraNAya bhogAnadhikaraNAvRttIti padamAtmamanaHsaMyogastu bhogAnadhikaraNAvRttirna bhavati bhogAnadhikaraNe manasyapi tasya vRtterityarthaH / nanvatra bhogAdhikaraNavRttIti kuto noktam ?, nadvayaM kimarthamityata Aha- nadvayasyeti / tathA cAtmavizeSaguNakAraNamAtmamanaHsaMyoga eva tadvattvaM vartate [114 A] Atmamanasorapi AtmamanaHsaMyogo bhogAdhikaraNamAtmA tadvRttyapi, tathAcatAdRzAtmamanaHsaMyogavattvaM vartate manasi, tathA catatrAtiprasaGgavAraNAya bhogAnadhikaraNAvRttIti / tathA cAtmamanaHsaMyogo yadyapi bhogAdhikaraNavRttirbhavati Atmani tasya vartamAnatvAt, tathApi sa bhogA[nAdhikaraNAvRttirna bhavati bhogAnadhikaraNe manasyapi tasya vartamAnatvAt / bhogAnadhikaraNavRttitvamevetyarthaH / iti mizravyAkhyAnaM dUSayati - taccintyamiti TIkA / nabvayAghaTitaM sAtmakatvaM sAdhyaM manasi vartate tatra ceSTAvattvaM nAstIti tato hetuvyAvRttAvasAdhAraNyaM syAdityucyate / tat kiMhetumAdAya ? yato manasi ceSTAvattvaM heturna vartate iti tasya sapakSAnmanaso vyAvRttAvasAdhAraNyaM kimarthamucyate ? tathA ca prANAnyatve satItyAdihetuvyAvRttyA'pyasAdhAraNyasambhavAt / tathA ca katham ? yataH prANAnyatve sati jJAnakAraNIbhUtaprANasaMyogavattvaM manasi nAsti / kathaM nAsti ? prANamanaHsaMyogasya jJAnakAraNatvAbhAvAt, zarIraprANasaMyogasya jJAnakAraNatve'pi manasi vidymaantvaabhaavaat| tathA caprANAnyatve sati jJAnakAraNIbhUtaprANasaMyogavattvaM heturmanaso vyAvRtta ityasAdhAraNyasambhave ceSTAvattvaM hetuMpUrvoktamanukRSyAsAdhAraNyavarNanA kRtA sA kimarthamiti mizravyAkhyAdUSaNArtham / etadevAha - atreti TIkA / prakRtamupasaMharati - tasmAditi / tathA ca jIvaccharIraM tadavayavo [vA] Atmabhinnatve sati AtmavizeSaguNakAraNabhogAnadhikaraNa(NA)vRttisaMyogavat prANAnyatve sati jJAnakAraNIbhUtasaMyogavattvAdityatra prANAnyatve sati ityAdiryo hetustasya manaso mRtazarIrAt vyAvartanAt tadasAdhAraNyaM tadvyAvartanAyaiva bhogAnadhikaraNetyAdipadAni na tu ceSTAvattvahetuvyAvRttyA manasi mRtazarIre vA yadasAdhAraNyaM tvyaavtenaayeti| uttaragranthayojanArthamAzaGkate- nnvitittiikaa|tthaa cAtmamanasoHprANAnyatvesatItyAdiko heturasti, tathAca prANamanaHsaMyogaH prANAtmasaMyogazceti dvAvapi jJAnakAraNe, tathA ca prANAnyatve sati jJAnakAraNIbhUtaprANasaMyogavattvaM manasyapi vartate Page #253 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 235 sAtmakatvam AtmavizeSetyAdirUpaM nAstIti prakRtAnumAne'pi vyabhicAra ityAzaGkArthaH / tathA ca vyabhicAranirAkaraNAt mamAtmetyAdi mUlaM tatroktam / AtmaprANasaMyogaH prANamanaHsaMyogo vA etau zarIraprANasaMyogenaivAnyathAsiddhau prANamanaHsaMyogasya prANAtmasaMyogasya ca kAraNatve pramANAbhAvAdityuktam, tatra zarIraprANasaMyogenaiva [114 B] kathamanyathAsiddhirityata Aha - atiprsnggbhiyeti| zarIrAtmamanobhyAM prANasya saMyogo heturvAcyaH / tathA ca zarIrAvacchedenAtmamanobhyAM prANasaMyogo heturvAcyaH / tathA ca yadavacchedena zarIrAvacchedena AtmamanobhyAM prANasya sNyogohetuH| tathA claaghvaacchriirpraannsNyogevheturstu|aatmvishessgunnruupkaaryessushriirpraannsNyogen prANAtmasaMyogaH prANamanaHsaMyogazcAnyathAsiddhaH yataH prANAtmasaMyogaHprANamanaHsaMyogazca ghaTAdyavacchedenana hetuH kintu zarIrAvacchedenaiva hetuH / tathA ca zarIraprANasaMyogenaivAAnyathAsiddhau prANamanaHsaMyogaprANAtmasaMyogau kAraNe na bhvtH| tathA caprakRte AtmavizeSaguNakAraNabhogAnadhikaraNAvRttisaMyogaH zarIrAtmasaMyoga eva kAraNaM na tau| tathA ca zarIrAtmasaMyogaH zarIre Atmani ca vartate, AtmA cAtmabhinnatvavizeSaNenaiva vAritaH, udvaritaM zarIraM tnmaatrvRttitvNsaatmktvNsaadhym| idaMcajIvaccharIramAtrapakSavRtti, ato'nvayasahacArAbhAvAt vyatirekavyAptireva / athabhogAdhAratvamitigranthayojanArthamAbhAsamAha - nnvitittiikaa|tthaa cabhogo nAmasukhaduHkhAnyatarasAkSAtkAraH, sa cAtmamAtravRttiH, tataH zarIrasyAnAtmatayA kathaM zarIrasya bhogAdhAratvamityAzaGkArtha / etadevAha - zarIrasyeti ttiikaa| tathA ca zarIrasya bhogAnadhikaraNatvena bhogAnadhikaraNAvRttisaMyogavattvaM nAsti kintu bhogAnadhikaraNavRttisaMyogavattvameva vartate iti kathaM sAtmakatvaM tatra tAdRzaM sAdhyata iti bhAvaH / nanvityArabhya bAdhitamiti paryantaM zaGkArthaH / samAdhAnagranthaM yojayati - anAtmano'pIti ttiikaa|bhogaadhaartvmiti mUle'numAnam, hetau sakalAdhikaraNavRttitvAdityukte svarUpAsiddhiH bhogAdhikaraNatvasya sakalAdhikaraNavRttitvaM naastighttaadaavvRtteriti| tathA 'ca svarUpAsiddhivAraNArthaM bhogapadam / evaM ca svarUpAsiddhivAraNaM vizeSaNaM vyarthaM vyabhicAravArakaM vizeSaNameva sArthakam / atra bIjaM yathA yatsAdhyatAvacchedakAvacchinnanirUpitA yadavacchinnA yaniSThA vyAptiryena vizeSaNena vinA grahItuM na zakyate tadvizeSaNaM tatra sArthakaM yathA idaM pakSaH dravyamiti sAdhyaM guNakarmAnyatve sati sattvAt ityatra sattvAdityevocyamAne guNe vyabhicAraH ityato guNAnyatve satIti tathApi karmaNi vyabhicAraH tadvAraNAya karmAnyatve satIti, atra yadyapi sattAtvena rUpeNa sattAyA jAtitvena rUpeNa dravyatvasya [115 A] guNakarmAnyatvarUpavizeSaNAbhAve'pi vyAptirgrahItuM zakyata eva yathA [yatra] sattA tatra jAtirevaM vyAptirasti tathA ca guNakarmAnyatvavizeSaNAbhAve'pijAtitvena rUpeNa dravyatvanirUpitAsattAtvenarUpeNaguNakarmAnyatvaviziSTasattAniSThA vyAptirgrahItuM zakyata eva tathApi dravyatvatvena rUpeNa dravyatvanirUpitA guNakarmAna(nya)tvaviziSTasattAtvAvacchinnA yA vyAptiH 1. yaddhetu iti pratau ttippnnii| Page #254 -------------------------------------------------------------------------- ________________ 236 tattvacintAmaNiTippanikA sukhabodhikA sA guNakarmAnyatvarUpavizeSaNAbhAve grahItuM na zakyate iti kRtvA vyabhicAravArakaM vizeSaNaM sArthakam / svarUpAsiddhivArakaM tu vizeSaNaM vyartham / katham ? idaM taijasaM rUpAdiSu paJcasu madhye rUpasyaivAbhivyaJjakatvAt Alokavat, atrarUpasyaivAbhivyaJjakatvAdityatra rUpamAtravyaJjakatvAdityarthaH / tatra rUpamAtravyaJjakatvaM ca rUpavyaJjakatvesatirUpAnyAvyaJjakatvam, satyantaM cAvyaJjake paramANuparimANAdau vybhicaarvaarnnaay|tsy kasyApyavyaJjakatvAt rUpAnyAvyaJjakatvamapyastItirUpavyaJjakatvAbhAvAnna tatra vybhicaarH|athruupvynyjktvaadityevaastu rUpAnyAvyaJjaketi padaM kimartham ? manasi vyabhicAravAraNAya rUpAnyAvyaJjakatvaM padam / atha rUpavyaJjakatve sati rUpAnyAvyaJjakatvAdityevAstu rUpAdipaJcasviti hetau vizeSaNaM kimartham ? tathA ca tadvayatirekeNa svruupaasiddhirbhvti| katham? cakSuSorUpAnyAvyaJjakatvaM nAstirUpAnyaghaTAdInAmapi tena vynyjnaat| tadartharUpAdipaJcasviti uktam / tathA ca svarUpAsiddhivArakamidaM vizeSaNaM vyartham / taijasatvAvacchinnaM yat sAdhyaM tannirUpitA rUpAdiSu paJcasu madhye rUpamAtravyaJjakatvAvacchinnA prakRtahetuniSThA yA vyAptiH sArUpAdiSu paJcasviti vizeSaNavyatirekeNApi grahItuM zakyata ev| katham ? yatra yatra rUpacyaJjakatvesatirUpAnyAvyaJjakatvaM tatra tatra taijasatvamiti vyAptau vyabhicAraH kutrApi nAsti tathA carUpAdIti vizeSaNaM vyrthm| nanu tathApyaprasiddhirevayato rUpavyaJjakatvesatirUpAnyAvyaJjakatvamaprasiddham, yat rUpavyaJjakaMtatrUpatvasyApivyaJjakaMbhavatyevetiaprasiddhireveti, tathA ca vyabhicAravArakavizeSaNavat aprasiddhivArakamapi vizeSaNaM sArthakam, pUrvoktayadavacchinnetyAdivyAptiH aprasiddhivArakavizeSaNaM vinA'prasiddhaivAto'prasiddhivArakamapi vizeSaNaM sArthakameveti cet, na, tathApi aprasiddhivArakavizeSaNasya sArthakatve'pi svarUpAsiddhivArakavizeSaNasya nirarthakatvameva / yathA pratyakSakhaNDe indriyalakSaNe zabdetarodbhUtavizeSaguNAnAzrayatve sati jJAnakAraNamanaHsaMyogAzrayatvamindriyatvamiti, [115 B] atra prANamanaHsaMyogAzrayatvaM prANe'pivartate tadarthaM jnyaankaarnnetipdm| jJAnakAraNamanaHsaMyogAzrayatvaMzarIrAtmAdAvapyastItivizeSaguNAnAzrayatve satItyuktam, tayorvizeSaguNAzrayatvAt / tathApi svarUpAsiddhiryathA cakSurAdau vizeSaguNAnAzrayatvaM nAstIti udbhUtapadam, cakSuSSu udbhUtavizeSaguNo nAstyevarUpAdInAM ckssurnisstthaanaamnudbhuuttvaat| tathA zrotrendriye'vyAptiH, tatra zabdaH zrotre udbhUtavizeSaguNa eva bhvti| tadvAraNAyazabdeti pdm| tathA calakSaNe yadi[AvyAptivArakaM vizeSaNam lakSaNaM nAmakevalavyatirekI hetustena yadAanumAnaM kriyate tdaa'vyaaptirbhaagaasiddhirbhvti| yathA prakRte cakSurAdikaM pakSaH, indriyatvaM sAdhyam, zabdetarodbhUtavizeSaguNAnAzrayatve sati jJAnakAraNamanaHsaMyogAzrayatvAt [iti hetuH] / anahetau shbdetrpdaanupaadaaneshrotrebhaagaasiddhirbhvtitdvaarnnaayshbdetrpdm| tathA ca yatra yatra udbhUtavizeSaguNAnAzrayatvejJAnakAraNamanaHsaMyogAzrayatvaMtatra tatra indriyatvaM yathA cakSurAdAvityatrAprasiddhirnAsti vyAptistu vartate eva, tathA cazabdetarapadaM vyrthmev| zabdetarapadasyabhAgAsiddhivArakatve'piyaniSThetyAdiruktA vyAptiH zabdetarapadAbhAve'pi Page #255 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 237 grahItuM zakyata eveti| yathA yatra yatrodbhUtavizeSaguNAnAzrayatve sati jJAnakAraNamanaHsaMyogAzrayatvaM tatra tatrendritvaM yaniSThA zabdetaretyArabhya manaHsaMyogAzrayatvetyetadhetuniSThA yA vyAptiH sAzabdetarapadAbhAve'pi grahItuMzakyata eva, vyabhicAro'prasiddhirvA kutrApi naasti| tathA ca bhAgAsiddhisvarUpAsiddhivArakaM vizeSaNaM vyarthameva, tadvat pakRte AzaGkate - na ceti ttiikaa| bhogAdhAratvaM bhogasamavAyikAraNAtiriktavRtti sklbhogaadhikrnnvRttitvaat| atra sakalAdhikaraNavRttitvAdityuktehetoH svarUpAsiddhiH, bhogAdhAratvarUpepakSe sakalAdhikaraNavRttitvaM nAsti, ataH svarUpAsiddhivAraNArthaM bhogapadam / tathA ca bhogAdhAratve sakalAdhikaraNavRttitvaM yadyapi nAsti tathApi sakalabhogAdhikaraNavRttitvaM vartate ev| tathA ca svarUpAsiddhivArakaM yad bhogapadaM tad vyrthmev| katham? bhogasamavAyikAraNAtiriktavRttitvanirUpitA yA sakalabhogAdhikaraNavRttitvarUpahetuniSThA vyAptiH sA bhogapadAbhAve'pi grahItuM zakyata eva yathA yatra yatra sakalAdhikaraNavRttitvaM tatra tatra bhogasamavAyikAraNAtiriktavRttitvAm] evaMrUpavyAptau na vA'prasiddhirna vA vyabhicAraH prameyatvAdau vyApteH prasiddhivartate eva iti [116 A]svarUpAsiddhivArakaM vizeSaNaM vyrthmevetyaashngkaarthH| atra kasyacit samAdhAnamAha - vyApyateti TIkA / vyApyatAvacchedakasya vikAzakaM yad vizeSaNaM tasmin vizeSaNe vyarthavizeSaNatA nabhavati itykssraarthH|aymrthH vyApyatAvacchedakavikAzasyAyamarthaH - yena vizeSaNeAnA yaddhetutAvacchedakApekSayAsvagarbhahetutAvacchedakasya bahuvRttitvaMsampAdyate tad vizeSaNaM vyApyatAvacchedakavikAsakaMyathA kSityAdikam akartRkam ajanyatvAt ggnvt|ytr yatrAjanyatvaMtatratatrAkartRkatvamiti vyAptirgagane vartate paraMtu kSityAdau pakSe'janyatvAbhAvAt svarUpAsiddham, tadarthaM hetau zarIrapadam, tathA ca zarIrAjanyatvAditi hetuH / evaM zarIrAjanyatvaM kSityAdau vartate eva / atra yadyapi svarUpAsiddhivArakaM vizeSaNaM pUrvoktarItyA vyarthamiti kRtvA idamapi vyarthameveti vaktumucitaM tathApi zarIrapadaM vyApyatAvacchedakavikAsakaM bhavati / katham ? zarIrapadAnantarbhAve'janyatvameva hetuH, ajanyatvaM nAma janyatvAbhAvo hetuH / zarIrapade datte shriiraajnytvNnaamshriirjnytvaabhaavohetH| tathA cajanyatvAbhAvasta kevalaMnityamAtravatti.zarIrajanyatvAbhAvasta pRthivyaadinissttho'piiti| tathAcazarIrapadenazarIrajanyatvAbhAvasya bahuvRttitvarUpo vikAzaH kriyte|atH zarIrapadaM vyApyAzraye zarIrajanyatvAbhAvAzraye vikAzakaM bhvti|jnytvaabhaavaashryaa gaganAdayaeva, zarIrajanyatvAbhAvAzrayA gaganakSityAdayo bahavo bhavanti iti / zarIrapadena vyApyAzrayA bahava upadaya'nta iti zarIrapadaM sArthakaM vyApyAzrayavikAzakatvAt / etat samAdhAnaM dUSayati - taccintyamiti ttiikaa| vyApyateti ttiikaa| vyApyatAvacchedake vizeSaNe uktarItyA vyarthatvAbhAve'pi vyApyAzraye vizeSaNe vyarthatvamastyeva / yathA iyaM vyaktirbrAhmaNadAnayogyA gotvavyApyadharmavattvAt / atra vyApyapadaM kimarthaM gotvAt ityevaastu| yatra yatra gotvaM tatra tatra brAhmaNadAnavizeSAhatvamityatrAprasiddhivyabhicArau na sta iti / yadvA vyApyapadasya vyarthatve'pi vyApyatAvacchedakavikAsakatvAt Page #256 -------------------------------------------------------------------------- ________________ 238 tattvacintAmaNiTippanikA sukhabodhikA sArthakatvaM yathA gotvAt ityucyamAne gotvatvaM hetutAvacchedakaM tena yatra gotvatvaM gotve vartate iti kRtvA gotvamekaiva jAtirhetutvenAgatA, gotvavyApyavattvAdityucyamAne gotvavyApyatvaM gotve'pi vartate sAsnAdiSu bahuSvapi vartate, tathA ca gotvatvApekSayA gotvavyApyatvaM hetutAvacchedakaM bahuSu vyaktiSu vartate tatra vyApyapadaM sArthakam / katham ? yato'tra yaniSThA yannirUpitetyAdivyAptirgotvavyApyAt ityatra vyApyapadAnupAdAne sAsnAdiniSThA vyAptirgotvatvena grahItuM na zakyate [116B] gotvatvasya sAsnAdyavRttitvAt iti kRtvA vyApyatAvacchedakavikAzo vyApyapadena kriyate / tadvat prakRte bhogapade datte sati vyApyatAvacchedakavikAzo nAsti / kathaM nAsti ? sakalAdhikaraNavRttitvApekSayA sakalabhogAdhikaraNavRttitvaM bahuvRtti na bhvti| katham ? yataH sakalabhogAdhikaraNavRttitvaniSThA yA vyAptiH sA sakalAdhikaraNavRttitvenApi grahItuM zakyate eva, yathA nIladhUmaniSThA yA vyAptiH sA nIlapadavyatirekeNApidhUmatvena rUpeNagrahItuM zakyate ev| tadvat bhogapadavyatirekeNApisakalAdhikaraNavRttitvena vyAptirgrahItuM zakyate eva yathA yatra yatrasakalAdhikaraNavRttitvaM tatra tatrabhogasamavAyikAraNAtiriktavRttitvamastyeva yathA prameyatve / yathA nIladhUmatvApekSayA dhUmatvameva vyApyatAvacchedakavikAzakaM bhavati tadvat sakalabhogAdhikaraNavRttitvApekSayA sakalAdhikaraNavRttitvameva vyApyatAvacchedakavikAzakaM bhavati / yathA nIladhUmatvApekSayA dhUmatvaM parametAvAn vizeSaH tatra vyApyAzrayANAM vikAzo nAstiatratuvyApyAzrayANAM sakalAdhikaraNavRttitvarUpavyApyAzrayApekSayA sakalabhogAdhikaraNavRttitvAzrayANAM bahutvaM vrtte| katham? sakalAdhikaraNavRttitvAdhikaraNAni tu kevalAnvayinyeva, sakalabhogAdhikaraNavRttitvAdhikaraNAni tu AtmatvajJAnAdIni vyatirekidharmA apibhavanti iti / sa vyApyAzrayavikAzo'nupayuktaH / katham ? yaniSThA yanirUpitetyAdivyAptau vyaapyaashryvikaashsyaanupyukttvaat| etadevAha - vyaapytaavcchedkvikaashe'piitittiikaa| tathA cavyApyatAvacchedakavikAzakavizeSaNe pUrvoktarItyA vyarthatvAbhAve'pi vyApyAzrayavikAzakavizeSaNe vyarthatvaM vartate evetyarthaH / vyApyatAvacchedakavikAzakavizeSaNe vyarthatvaM nAsti, tathA vyApyAzrayavikAzakavizeSaNe vyarthatvamastItyatrabIjaM nAstItyAzaGkatena ceti / tathA ca yathA vyApyatAvacchedakavikAzakavizeSaNasya vaiyarthyaM nAsti tathA vyApyAzrayavikAzakavizeSaNasyA(sya) vaiyarthyaM naasti|ydi cavyApyAzrayavikAzakavizeSaNevaiyarthyaM tadA vyApyatAvacchedakavikAzakavizeSaNe'pivaiyarthyaM syAd vinigamakAbhAvAdityAzaGkArthaH / samAdhatte - ttreti| idameva vinigamakaM yathA yAdRzena vikAzakena vizeSaNena yaniSThetyAdikA vyAptirgrahItuM na zakyate tadeva vikAzakaM vizeSaNaM sArthakam, prakRte ca vyApyatAvacchedakavizeSaNAbhAve yanniSThA yannirUpitetyAdivyAptirgrahItuM na shkyte| yathA gotve[117 A]vyApyAdityucyAne vyApyapadAnupAdAne sAsnAdiniSThA vyApyirgrahItuM na zakyate iti kRtvA vyApyatAvacchedakavikAzakavizeSaNaM vyApyapadaM sArthakam, vyApyAzrayavikAzakaM tu vizeSaNaM na sArthakam / kutaH ? yathA nIlapadavyatirekeNApi Page #257 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 239 nIladhUmaniSThA vyAptidhUmatvena rUpeNa grahItuM zakyata eva tadvat sakalabhogAdhikaraNavRttitvaM sakalAdhikaraNavRttitvaM vA tayormadhye sakalabhogAdhikaraNavRttitvaniSThA vyAptiH sakalAdhikaraNavRttitvatvenAdhikaraNavRttitvatvena vA grahItuM zakyata eva / yaniSThetyAdiniyAmakaM vinApi kevalaM vyApyAzrayavikAzakavizeSaNasya vyarthatvaM nAstItyucyate tadA bAdhakamAha - anyatveti / parvato vahnimAn dhUmAlokAnyataratvAt ityatra dhUmena kevalena dhUmAdhikaraNamAtrameva labhyate dhUmAlokAnyatarAdhikaraNaM parvatApekSayA'yogolakAdikamapyadhikaM labhyate vyApyo dhUmo'pi Aloko'pi bhavati / tadubhayAzrayavikAzakatvAt dhUmAlokAnyAnyatvasya tadubhayAzrayavikAzakatvAt dhUmAlokAnyAnyatvamapi liGgaM syAditi tathA ca vyApyAzrayavikAzaketi vyarthameva / sArthakaM tu vyApyatAvacchedakavikAzakameva vizeSaNam / tarhi bhogapadaM svarUpAsiddhivArakaM vizeSaNaM vyarthamityata Aha - tasmAditi / tathA ca yathA idamakartRta zarIrAjanyatvAt ityatra janyatvAbhAvaheturastu kiM zarIrapadena ? tatra cocyate - janyatvAbhAvo gaganAdau bhinnaH zarIrajanyatvAbhAvaH pRthivyAM bhinnaH / yathA ghaTatvAbhAvo bhinno nIlaghaTatvAbhAvo bhinnaH tadvat janyatvAbhAvo bhinnaH zarIrajanyatvAbhAvo bhinnaH / tathA ca yathA ghaTatvAvacchinnAbhAvo bhinnaH nIlaghaTatvAvacchinnAbhAvo bhinnaH evaM ca ghaTatvAvacchinnAbhAvAt iti hetau kriyamANe ghaTatvAvacchinnAbhAvatvena nIlaghaTatvAvacchinnAbhAvaniSThA vyAptirgrahItuM na zakyate tadvat janyatvAbhAvAt iti hetau kriyamANe janyatvAvacchinnAbhAvatvenazarIrajanyatvAbhAvaniSThAvyAptirgrahItuMna shkyte| yathAdhUmatvena AlokaniSThA vyAptirgrahItuM na zakyate dhUmatvasya AlokAvRttitvAt tadvat janyatvAvacchinnAbhAvatvaM zarIrajanyatvAbhAvavRtti na bhvti| yathA dhUmatvena rUpeNa dhUmaniSTheva vyAptirgrahItuM zakyate yato dhUmatvaM dhUme vartatedhUmaniSThA vyAptirapidhUme vartate AlokenAstIti nagRhyate tadvat janyatvAvacchinnAbhAvatvaM janyatvAvacchinnAbhAvaniSThaM paraMzarIrajanyatvAvacchinnAbhAvaniSThaM na bhavati iti kRtvA janyatvAbhAvatvena zarIrajanyatvAbhAvaniSThA vyAptirgrahItuM na zakyate [117 B] tathA ca janyatvAvacchinnAbhAvApekSayA yathA zarIrajanyatvAbhAvo'khaNDAbhAvo yata etanmadhye janyatvAvacchinnAbhAvaH praviSTa eva nAsti iti kRtvA'khaNDAbhAva eva yathA ghaTatvamakhaNDaM tadavacchinno'bhAvo'pyakhaNDAbhAva eva / evaM nIlaghaTatvAvacchinnapratiyogitAko'pyabhAvo'khaNDo yataH pratiyogitAvacchedakabhedenAbhAvabhedAt / atra ca pratiyogitAvacchedakaMnIlaghaTatvaM tdvcchinnprtiyogiko'bhaavo'tiriktev|ythaa ghaTatvAvacchinnAbhAvo'khaNDa eva bhinnaH paTatvAvacchinnAbhAvo yathA bhinnaH tadvat nIlaghaTatvAvacchinnAbhAvo bhinnaH ghaTavAvacchinnAbhAvo bhinnaH / yathA'khaNDAbhAve na vaiyarthyaM yathA ghaTAbhAvAt ityucyamAne nIlaghaTatvAvacchinnA vyAptirgrahItuM na zakyate evaM dhUmaprAgabhAvAt ityukte prAgabhAvapadaM [na] vyarthaM yato dhUmatvena dhUmaprAgabhAvaniSThA vyAptirgrahItuM na zakyate'to yaniSThetyuktanyAyAt prAgabhAvapadaM na vyartham / tadvat ghaTAbhAvo bhinno heturnIlaghaTatvAvacchinnAbhAvo bhinno heturiti Page #258 -------------------------------------------------------------------------- ________________ 240 tattvacintAmaNiTippanikA sukhabodhikA ghaTatvAbhAvena nIlaghaTatvAbhAvaniSThA vyAptirgrahItuM na zakyate iti nIlapadaM saarthkm| tadvat yathAvA janyatvAbhAvena zarIrajanyatvAbhAvaniSThA vyAptirgrahItuM na zakyate janyatvAbhAvatvasya zarIrajanyatvAbhAvAvRttitvAt iti zarIrapadaM sArthakamasti yadyapi svarUpAsiddhivArakaM tathApIti jJeyam / tadvat akhaNDAbhAvavat akhaNDopAdhAvapi na vaiyarthyam yathAsakalAdhikaraNavRttitvaM bhinnaM sakalabhogAdhikaraNavRttitvamupAdhibhinnaH tathA ca sakalabhogAdhikaraNavRttitvAvacchedako'khaNDa eva dharmo grAhyaH / yathA idaM snehavat caitramaitrAdInAM pipAsopazamanahetutvAt / atra caitramaitrAdIti padaM na vyarthaM tasya hetumadhye pravezAbhAvAt / hetustu pipAsopazamanahetutAvacchedako dharmastu jalatvAdiko'khaNDa eva, tasya madhye caitramaitrapipAsAdInAM praveza eva nAstIti akhaNDa eva dharmastatsakalabhogAdhikaraNavRttitvazabdena sakalabhogAdhikaraNavRttitAvacchedakaH ko'pi akhaNDa eva dharmastanmadhye bhogAdipadAnAM praveza eva nAsti, tato hetumadhye bhogAdipadAnAM pravezAbhAvAt na vaiyarthyamiti sUktam akhaNDopAdhau na vaiyarthyam / matAntaramutthApayati - yattviti / sakalapadaM yatkiJcitsakalaparam, tathA ca yatkiJcitsakalavRttitvaM saMsAryAtmatve vyabhicAri tatra sakalavRttitvaM vartate, bhogasamavAyikAraNAtiriktavRttitvaM nAsti tasya [118 A] bhogAdhiraNamAtravRttitvAditi vyabhicAra ityata uktaM bhogpdmityrthH| dUSayati - skleti| na hi tava paribhASAmAtreNa sakalapadaM yatkiJcitparaM bhavati / kintu anAdisiddhaprayogAnusArAt sakalapadasya yAvadartha eva vizrAntirna tu kiydekdeshsklprtaa| tathA cana saMsAryAtmatve vyabhicAravAraNArthaM bhogapadam, tasya sakalAdhikaraNavRttitA nAsti kathaM vyabhicAra ityato'khaNDopAdhauna vaiyarthyamityeva samAdhAnaM smyk| uttaragranthastArkiketirUpastasya yojanArthaM zaGkate - nanviti ttiikaa| tathA ca bhogAdhAratvaM bhogasamavAyikAraNAtiriktavRtti sakalabhogAdhikaraNavRttitvAt prameyatvavat ityatra bhogAnadhikaraNa(NA)vRttitvamatvo(tho)pAdhiH / tathAhiyatrabhogetyAdisAdhyaM tatratatrabhogAnadhikaraNa(NA)vRttitvamastiyathA prameyatve yatra yatrasakaletyAdihetustatra tatrabhogAnadhikaraNAvRttitvaM nAstibhogAMdhAratvarUpapakSe vyabhicArAt / nanu hetoH sAdhyavyApyatvenopAdheH saadhyaavyaapktvaabhaavaat| yathAparvatodhUmavahnimAn (parvato vahnimAn) dhUmAt ityatra mahAnasatvamupAdhina bhvti|kutH? dhUmasya vahnivyApyatvena mahAnasatvasyavahivyApyadhUmAvyApakatvena yatradhUmastatra mahAnasatvaM nAstIti vahivyApyadhUmAvyApakatvena mahAnasatvasya vahnayavyApakatvaM tadvat prakRte sAdhyaM bhogetyAdi tasya vyApyaM yat sakaletyAdi hetuH tasyAvyApakaM bhavati bhogAnadhikaraNa(NA)vRttitvaM yathA yathA(tra) sakalabhogAdhikaraNavRttitvaM tatra bhogAnadhikaraNAvRttitvaM nAsti bhogAdhAratva eva vyabhicArAditi kRtvA sAdhyavyApyahetvavyApakatvenopAdheH saadhyaavyaapktvaat| tathA copAdherapi sAdhyAvyApakatvAnnAyamupAdhirityata Aha - anyatheti TIkA / yadi bhogAdhAratvamapi bhogasamavAyikAraNAtiriktavRtti tadA rUpAdhAratvamapi rUpa1. AkhyAtumazakyatve'pi tasya pratyAkhyAtumazakyatvAt anirvacanIyatvameva / iti pratau ttippnnii|| Page #259 -------------------------------------------------------------------------- ________________ 241 kevalavyatirekyanumAnanirUpaNam / samavAyikAraNAtiriktavRtti syAt, tatrApi rUpAdhAratvaM rUpasamavAyikAraNAtiriktavRtti sakalarUpAdhikaraNavRttitvAt prameyatvavat iti anumAnasambhavAt / tathA ca yathA rUpAdhAratvaM rUpasamavAyikAraNAtiriktavRtti na bhavati tadvat bhogadhAratvamapibhogasamavAyikAraNAtiriktavRtti na bhavati ityAzaGkArthaH / mUle tArkikarItirityanena kimapyuttaraM nAstItyataH pUrayati - tathA ceti| evaM ca zarIre sukhamiti pratyayavat vAyau rUpamiti pratyayAbhAvAt bhogAdhAratvasyaiva bhogasamavAyikAraNAtiriktaM yaccharIraM tadvRttitvam, na tu rUpAdhAratvasya rUpasamavAyikAraNAtiriktavRttitvaMtathA prtiiterbhaavaat|itynukuultrkshkaaraadev hetoH sAdhyavyApyatve upAdheH sAdhyAvyApakatvAdata evarUpAdhAratvapratibandhapinabhavet tatra hetoH sakalarUpAdhikaraNavRttitvasya[118B]rUpasamavAyikAraNAtiriktavRttitvarUpasAdhyavyApyatvagrAhakAnukUlatarkAbhAvAt tatropAdhI rUpAnadhikaraNavRttitvaM bhavatyeva prakRte'nukUloktatarkasya vidyamAnatvAnnopAdhirityarthaH / ata evAha - tarkeNeti ttiikaa|shriire sukhamitipratItirUpatarkeNetyarthaH / tathA ca yadi sakalabhogAdhikaraNavRttitvaM bhogasamavAyikAraNAtiriktavRtti na syAt tadA zarIre sukhamiti pratyayo na syAt / rUpAdhAratvamityuktapratibandI nirsyti| ata eveti TIkA / tatraitAdRzatarkAbhAvAditi / yathA bhogAsamavAyini zarIre sukhamitipratyayojAyate tadvat rUpAsamavAyiniAkAzAdau nIlapItAdipratyayAbhAvAtnarUpasamavAyikAraNAtiriktavRtti rUpAdhAratvamiti / vyAkhyAntaramudbhAvayati - kecit tviti TIkA / saMsArIti ttiikaa| saMsAryAtmatve sandigdhavyabhicAraH prAptaH tadarthaM tArkikarItirityuktam / katham ? saMsAryAtmatve bhogasamavAyikAraNAtiriktavRttitvaM naasti| katham ? yato yAvatsaMsArI AtmA tAvat bhogavAnevetyeva / bhogasamavAyikAraNAtiriktavRttitvaM nAstIti hetoH sAdhyAbhAvavattayA nirNIte hetoH yadAsakalabhogAdhikaraNavRttitvasya sandeho jAtastadAvyabhicAro'pi sandigdhaH, ataevAha - sAdhyAbhAvavattayeti ttiikaa| tathA casAdhyAbhAvavattayA nirNIte'dhikaraNe hetusandehasyaiva sandigdhavyabhicAratvAdityarthaH / tathA ca tArkikarItirityanena kimuktamityata Aha - tathA ceti ttiikaa| uktatarkaH zarIre sukhapratyayo na syAditi rUpaH / tathA ca sakalabhogAdhikaraNavRttitvasya bhogasamavAyikAraNAtiriktavRttitvasya ca vyAptiryadinasyAt tadA zarIre sukhamiti pratyayo na syAt, tato'nenAkulatarkeNoktavyabhicArasandehe niraste sukara eva hetuHsAdhyayorvyAptigraho bhavatIti samAdhAnAntarArthaH / iti TIkAyAM samApto dvitIyo vytirekii| - athecchA aSTadravyAtiriktadravyAzritA aSTadravyAnAzritatve sati guNatvAt yatnavaM tannaivaMyathAnAzritamaSTadravyAzritaM vetikathaM vyatirekI aSTadravyAtiriktadravyasya tadvRttitvasya cApratItervyatirekAdyanirUpaNAt / syAdetat icchAyA dravyAzritatve'numite pRthivyAdau Page #260 -------------------------------------------------------------------------- ________________ 242 tattvacintAmaNiTippanikA sukhabodhikA bAdhAnavatAradazAyAM vipratipattivAkyAd AzritatvAdisAdhAraNadharmadarzanAt vA tadravyamaSTadravyAtiriktaMnaveti sndehenaassttdrvyaatiriktdrvyopsthitiH|ydvaaicchaa aSTadravyAtiriktAzritA na veti saMzayAt icchAyA aSTadravyAtiriktAzrayopasthitau pazcAd icchAzrayo'STadravyAtiriktadravyaM na veti saMzayAdaSTadravyAtiriktadravyopasthitiH / atha vA dravyAzritA icchA aSTadravyAtiriktadravyavRttirna veti pUrvavat saMzayAdaSTadravyAtiriktadravyavRttitvaM prasiddhamicchAyAH sAdhyate saMzayaprasiddhamapi sAdhyaM vyatirekAdinirUpakaM sAdhyajJAnamAtrasya kAraNatvAt / na caivaM saMzayAdeva pakSe sAdhyasiddharvyatirekivaiyarthyam, nizcayArthaM tatpravRtteriti / maivm|| atha tRtiiymaah| mUle iccheti|assttdrvyaatiriktN yad dravyaM tadAzriteti sAdhyArthaH hetau|assttdrvyessvnaashrittve stigunntvaaditihetuH|saadhye dravyAzritatvamAtre uktepRthivyAdivRttinI evecchAbhaviSyatItyArthAntaramityato'STadravyAtirikteti padam, pRthivyAdikaM cASTadravyamadhya evaastiiti|assttdrvyaatiriktgunnaadivRttitvenaarthaantrvaarnnaay dravyeti padam / hato(tau) guNatvAditi ukte rUpAdau vyabhicAri, guNatvaM tatra vartate aSTetyAdi sAdhyaM naastiiti| aSTadravyAnAzriteti avRttini AkAze vyabhicAravAraNAya guNapadam / vyatirekavyAptimAha - yanaivamiti / anvayavyAptistu nAsti / yatra yatra pRthivyAdyaSTadravyAnAzritatve guNatvaM tatra tatra aSTadravyAtiriktadravyAzritatvaM kutrApi prasiddhaM nAsti, icchAdInAmAtmavizeSaguNAnAM pakSIkRtatvAt, iti kRtvA vyatirekavyAptau rUpaM dRSTAntaH / [119A] kathamiti muulm| pUrvapakSI vadati kathaM vyatirekavyAptigrahaH ?|kuto nagraha ityata Aha - aSTadravyAtiriktadravyAzritA icchA ityatra aSTadravyANipRthivyAdIni tadatiriktaM dravyaM prasiddha naasti|ath cASTadravyAtiriktadravyavRttitvamapi prasiddha nAsti, aatmno'dyaapysiddhiH| mahAzaGkAmadhye zaGkate - syaadetditi| iccheti muulm| atra sAmAnyata icchAyA dravyAzritatvAnumAnAt dravyAzritatvaM siddham, tatazca pRthivyAdivRttitve bAdhakAnavatAradazAyAM yadA icchAyAH pRthivyAdivRttitve bAdhakopasthiti sti tadA vipratipatti]vAkyA dravyAzritA icchA aSTadravyavRttirna vA aSTadravyAtiriktavRttirna veti ruupaat|athvaa AzritatvaM yaH sAdhAraNodharmo yata Azritatvam AzrayatvamityarthaH / tathA cAzrayatvamaSTadravyeSvapi vartate aSTadravyabhinneSvapi guNAdiSvapi vartate tAdRzAzrayatvasya sAdhAraNadharmadarzanAt / tata icchAzrayo dravyam aSTadravyAtiriktaM na veti sandehAt aSTadravyAtiriktaM dravyamupasthitaM bhavati, yathA sthANurvA puruSo vetyAdisaMzaye uccatvAdisAdhAraNadharmadarzanAt sthANurvA puruSo vetyAdisaMzayo jAyate yata uccatvaM puruSasthANvoH sAdhAraNo dharmastadvat Azrayatvam aSTadravyeSu pRthivyAdiSvapi vartate tadatirikte Page #261 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 243 guNAdAvapivartate iti saadhaarnndhrmdrshnaat| athaicchAzrayo dravyamaSTadravyAtiriktaMnaveti sandehAt aSTadravyAtiriktadravyasyopasthitirjAtA, etAvatA sandeharUpA sAdhyaprasiddhirjAtA, pUrvam aSTadravyAtiriktadravyasyopasthitau satyAM tadravyAzritatvamanumIyate icchAyAH / yathA icchA aSTadravyAtiriktetyAdiprakArAntareNApi sAdhyaprasiddhi zaGkate - ydveti| icchA aSTadravyAtiriktAzritA na vA iti saMzayAt aSTadravyAtiriktAzritatvaM guNatvAdau prasiddhaM pazcAt tat icchAyAm aSTadravyAtiriktAzritatvasya sandeho bhavatyevoktarUpaH, tathA casandehAt uktarUpAt aSTadravyAtiriktasyAzrayasyopasthitirjAtA, nanu tathApyaSTadravyAtiriktopasthitau satyAmapi aSTadravyAtiriktadravyopasthitistu na jAtetyata Aha - pazcAditi muulm| tathA cecchAzrayo'STadravyAtirikto dravyaM na vA iti sandehAt aSTadravyAtiriktadravyasyApyupasthitirjAtaiva etAvatA'yaMmarthaH / devadatto raktadaNDavAn na veti sandeho jAyate tadvat prakRte'pi pUrvam icchAzrayo dravyamaSTadravyAtiriktaM na veti sandeho dravyavizeSyako'STadravyAtiriktaprakArakaH ityevaMrUpAt saMzayAt [119B] aSTadravyAtiriktadravyopasthitiritiprathamaH pkssH| yadveti dvitIyapakSe icchAzrayo yo'STadravyAtirikto dharmI tadvizeSyakadravyatvaprakArakasaMzayAt aSTadravyAtiriktadravyopasthitiriti vizeSaH / yathA icchAzrayo'STadravyAtiriktaM dravyaM navApUrvasmin tuicchAzrayo dravyam aSTadravyAtiriktaM na vetibhedaH dvayoH sNshyyoriti| tathA coktasandeharUpaiva sAdhyaprasiddhiriti bhAvaH / tataH kimityata Aha - atha veti mUlam / pUrvavaditi mUlam / pUrvavat sandehasya svarUpaM yathA icchA aSTadravyAtiriktadravyavRttirna vA iti sandehasvarUpam, tato'pi kimityata Aha - aSTeti / aSTadravyAtiriktadravyavRttitvaM sandehAduktarUpAt prasiddhamicchAyAM sAdhyate / nanu tathApyanumAne sandeharUpA sAdhyaprasiddhirnAGgaM kintu sAdhyanizcayarUpaiva / tathA ca sAdhyanizcayAbhAve kathamanumAnamityata Aha - saMzayaprasiddhamapIti mUlam / tathA ca saMzayaprasiddhamapi sAdhyaM vyatirekavyAptyAdinirUpakaM bhavatyeva / na hyabhAvajJAne pratiyoginizcayatvena kAraNatA kintu pratiyogijJAnatvenaiva, pratiyogijJAne tu sandeharUpamapi bhavatyeveti vyatirekavyAptipravRttirbhaviSyatyevetyarthaH / atrAzaGkate - nacaivamiti muulm| tathA ca saMzayarUpA yA sAdhyaprasiddhiH sApUrvoktarItyA pkssmicchaaruupmaadaayaivpryvsnnaa| katham? yataH pUrvavat saMzayAt aSTadravyAtiriktadravyopasthitiH pazcAdicchA yad aSTadravyAtiriktaM dravyaM tadAzritA na vA iti sandehAt / aSTadravyAtiriktadravyAzritatvarUpasAdhyaprasiddhistupakSeeva icchAyAmevasaMzayarUpAsAdhyaprasiddhiH, tathA capakSesAdhyaprasiddhau anumAnaM vyarthamityAzaGkArthaH / samAdhatte - nizcayArthamiti mUlam / tathA ca yadyapi pakSe sAdhyasandeho jAtastathApi sAdhyanizcayastu na jAta iti sAdhyanizcayArthamanumAnametaditi syaadetdityaarbhyaashngkaagrnthaarthH| atha TIkA / AzritatvAditi muule| Azritatvam aSTadravyAtiriktatadbhinnasya na sAdhAraNo dharmaH, yato'STadravyAtiriktasyAtmAderguNAzrayatvaM vartate na tu guNAzritatvam ityasambhavAdanyathA mUlaM vyAcaSTe - Azrayatveti Page #262 -------------------------------------------------------------------------- ________________ 244 tattvacintAmaNiTippanikA sukhabodhikA ttiikaa| tathA cAzrayatvameva dravyaniSThaH sAdhAraNo dharmo vartate eva, tena sAdhAraNadharmadarzanena pazcAt sandeho jAyata iti naanuppttiH| saMzayena sAdhyaprasiddhAvapi tadvyatirekanizcayAsambhavAt sAdhyavyatireka- .. tadvayAptinizcayasya sAdhyanizcayasAdhyatvAt sAdhyasandehe tadvayatirekAdisaMzayAvazyambhAvAt / kiJca sandehopasthitasAdhyasya vyatirekinirUpaNaM na yogyAnupalambhAt sAdhyanizcayaM vinA yogyAnupalambhAsambhavAt / nApi vyApakAbhAvAt, sAdhyanizcayaM vinA tdvyaapktvnishcyaabhaavaat| atha mUlam / saMzayeneti mUlam / tathA ca saMzayarUpA sAdhyaprasiddhirnAGgam / tatra heturyathA - tadvyatireketi / sAdhyasaMzaye sati sAdhyavyatirekanizcayona smbhvti|kutitytaah - sAdhyavyatireka-tadvayAptinizcayasyeti / sAdhyavyatirekazca sAdhyavyatirekavyAptizca [120A]sAdhyavyatirekatadvyAptI tayornizcayasya sAdhyanizcayAdhInatvAt / nanu sAdhyasandehe'pi sAdhyavyatirekanizcayo bhaviSyatItyata Aha - sAdhyasandehe iti| tathA ca sAdhyasandehatvena sAdhyavyatirekasandehatvena kAryakAraNabhAvaH, sAdhyanizcayatvena sAdhyavyatirekanizcayatvena kAryakAraNabhAvaH / nanvanvayavyatirekAbhyAM sAdhyAbhAvanizcayaM sAdhyapratijJAnatvenaiva kAryakAraNabhAvo'stvityata Aha - kiJceti mUlam / sandeheti mUlam / tathA ca sandeharUpA sAdhyaprasiddhiryogyAnupalambhamAdAya na vyatirekanizcAyikA / kuta ityata Aha - sAdhyanizcayaM vinetimuulm| tathA ca sAdhyanizcayaM vinA yogyAnupalambha eva nAsti, tato vyatirekavyAptinirUpaNaM na bhavatItyarthaH / hetvantaramAha - nApIti / sAdhyavyApakAbhAvAt sAdhyavyatirekanizcayo'pi na bhvti| sAdhyavyApakaM sAdhyasAmara yAdikam, tadabhAvAdapi na sAdhyavyatirekanizcayaH yataH sAdhyaH(dhya)nizcayAbhAve'pi sAdhyavyApakatvamapi nirNetuM na shkyte| yataH sAdhyavyApakatvaM nAma sAdhyasamAnAdhikaraNAtyantAbhAvApratiyogitvaM tathA ca sAdhyAnirNaye sAdhyasamAnAdhikaraNAtyantAbhAvApratiyogitvamapi kathaM nirNetuM zakyam tathA ca prakRte sAdhyAnirNaye sAdhyavyApakatvamapi nirNetuM na zakyate / tataH sAdhyavyApakatvAnirNaye sAdhyavyApakAbhAvanirNayo'pi na sambhavatIti na vyatirekavyAptinirNayaH / ___ atha TIkA / sAdhyanizcayAbhAvayogyAnupalabdhiH kathaM nAstItyata Aha - tattadvayApyeti TIkA / tathA ca yogyAnupalabdherlakSaNaM pratiyogipratiyogivyApyetarasakalapratiyogyupalambhakasamavadhAne yA'nupalabdhiH sA yogyAnupalabdhiH / yathA ghaTAbhAvanizcaye pratiyogI ghaTaH, ghaTavyApyo ghaTendriyasannikarSaH, tathA ca pratiyogI ghaTaH pratiyogivyApyo ghaTendriyasannikarSaH, etadubhayAtiriktayAvanti ghaTopalambhakAni adhikaraNAlokAdIni teSAM sarveSAM Page #263 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 245 samavadhAne satiyAghaTasyAnupalabdhiH ghaTAdarzanaM sA yogyaanuplbdhiH|ythaaghttgraahkaanniaalokckssurindriyaadiini vartante paraM ghaTastu nopalabhyate iti kRtvA sA yogyAnupalabdhiriti pAribhASikI saMjJA / vyAvRttiratra yathA anupalabdhirityukte pRthivIparamANau jalaparamANau jalaparamANurUpAbhAvo'pipratyakSaH syAdanupalabdhisattvAdityata uktaMpratiyogigrAhakasamavadhAna iti tatracapratiyoginojalarUpasyAtIndriyatvAt tatpratiyogigrAhakasamavadhAnameva naasti|ath pratiyogigrAhakasamavadhAne sati yA'nupalabdhiH sAyogyAnupalabdhirityevAstu, tarhi andhakAre pratiyogigrAhakazarIrAtmAdeH sattvAt yA ghaTAnupalabdhiH sA'pi yogyAnupalabdhiH [120 B] syAdityata Aha - sakaleti / atha sakalapratiyogyupalambhakasamavadhAne yA'nupalabdhiH sA yogyAnupalabdhiH ityukte'sambhavaH sakalapratiyogyupalambhakasamavadhAne'nupalabdherabhAvAt, ata uktam - prtiyogiprtiyogivyaapyetreti| tathA ca sakalapratiyogyupalambhakaM kIdRzaM vivakSitam ? tathA capratiyogivyApyaH pratiyogIndriyasannikarSaH tasya sattve'nupalabdhirevAprasiddhA'ta Aha - prtiyogivyaapyetreti| tathA ca sakalapratiyogyupalambhakaM kIdRzaM vivakSitam ? prtiyogivyaapyetrdvivkssitm| tathA ca pratiyogivyApyaH pratiyogIndriyasannikarSaH tadatiriktasakalapratiyogyupalambhakasamavadhAne'nupalabdhirbhavatyeva / nanu tathApyabhAvagraho yatra jAyate tatra pratiyogivyApyetarasakalapratiyogyupalambhakasamavadhAnameva nAsti pratiyogino'bhAvAdityasambhavaH syAdityata Aha - prtiyogiiti| tathA ca pratiyogipratiyogivyApyetarasakalatadupalambhakasamavadhAne yA'nupalabdhiH sA yogyAnupalabdhiriti sampUrNe'pi lakSaNe pratiyogipratiyogivyApyetarasakalasaMzayarUpapratiyogyupalambhajanakasamavadhAne saMzayarUpa evopalambho bhvissytianuplmbhevnbhvissytiiti|ythaavstugtyaapurusstvaabhaavvtisthaannau puruSapuruSatvavyApyetarasakalAni yAni puraSatvasya pratiyoginaH saMzayarUpopalambhajanakasAMzayikAni teSAM samavadhAne'nupalabdhireva nAsti / * sAMzayikAni saMzayasAmagrIrUpANi, tatsamavadhAne saMzaya eva bhaviSyatItyataH sakalanizcAyakasamavadhAne iti / tathA capratiyogivyApyetarasakalanizcAyakasamavadhAne yA'nupalabdhiH sA yogyAnupalabdhiH, saMzayasthale puruSatvanizcAyakasAmara yabhAvAna tatrapuruSatvAnupalambhaH kintu tatra puruSatvopalambha eveti| evaM cet sAdhyanizcayaH kutrApi nAsti, tadA pratiyogItyAdisakalanizcAyakaitadrUpA'nupalabdhireva nAsti kathaM tatra sAdhyAbhAvanizcayaH syAditi TIkArthaH / tasyeti TIkA / yogyAnupalambhasya kvacidadhikaraNAntare nizcAyakasadbhAve nizcayajanakasamavadhAne AtmalAbho yogyAnupalabdhilAbhaH smbhvti| yadi ca kutrApi sAdhyanizcayo na syAt tadA sAdhyanizcayAprasiddhau sAdhyanizcAyakasyApyaprasiddhA(ddhiH) nu(ataH) yogyAnupalabdhisvarUpaM na sambhavatyevetyata Aha - anyatheti / yadi sAdhyanizcayaH kutrApi nAstItyanyathetyasyArthaH / nanu kimarthaM nizcayaghoTatA vivakSA [121 A] kartavyA ? pratiyogitadvyApyetarabhramarUpapratiyogyupalambhajadoSajanakadoSasamavadhAne pratiyogyanupalabdhireva nAsti, doSe sati Page #264 -------------------------------------------------------------------------- ________________ 246 tattvacintAmaNiTippanikA sukhabodhikA pratiyogyupalambha eva jAyate / dossetreti| sakalapratiyogyupalambhaketyatra vizeSaNaM deyam, tathA ca doSetarapadenaiva saMzAyakadoSarUpasaMzayasAmagrIvAraNe kimarthaM nizcayarghATatA vivakSA kartavyA ityasvarasAdAha - vastuta iti ttiikaa| tathA ca tuSyatu durjanaH iti nyAyena bhavatu saMzayarUpA sAdhyaprasiddhirapyanumAnAGgam / anvayavyatirekAbhyAM sAdhyajJAnatvena sAdhyaprasiddharanumAnAGgatvaM tathApi saMzayarUpApi sAdhyaprasiddhirna sambhavati / kutaH ? saMzaye'pi ubhayakoTiprasiddhireva kAraNam, tathA ca koTeH kutrApi cennizcayo nAsti tadA saMzayo na bhvtyev| nanu pUrvapUrvasaMzayAdeva koTiprasiddhiruttarottarasaMzayajanikA bhaviSyatIti cenna mUlabhUtanizcayasya kutrApyabhAve nizcayamUlakapUrvapUrvasaMzayasyApyabhAvAtmUlabhUtanizcayasattvevA nizcayarUpaiva sAdhyaprasiddhirbhaviSyati, kimarthaM saMzayarUpasAdhyaprasiddhyanusaraNamityAha - siddhau veti TIkA / tathA ca sAdhyanizcayarUpaiva sAdhyaprasiddhiraGgam, kimarthaM saMzayampA setyrthH| na ca yadIcchA aSTadravyAtiriktadravyAzritA na syAdaSTAnAzritA satI dravyAzritA na syAt rUpavaditi sAdhyaviparyayakoTau pratikUlatarkasahakRta: sAdhyasaMzaya eva nizcayakArya karoti, ata evaitAdRzasaMzayopasthitakalpitaDitthAdisAdhanamapyapAstam, tadviparyaye pratikUlatarkAbhAvAditi vAcyam / sAdhyanizcayaM vinA sAdhyavyatirekanizcayatanmUlata rkAnavatArAt, anyathA aSTadravyAtiriktadravyavRttitvanirUpaNe tarkodayastodaye ca tatsahakRtasAdhyasaMzayasya sAdhyavyatirekanizzAyakatvamiti / ucyate / icchAzrayadravyasiddhau pRthivyAdAvicchAdhAratA'bhAvetadravyaM pRthivyAdyaSTadravyabhinnam aSTadravyAvRttidharmavattvAt pRthivyAditve bAdhakasattvAt vA ityaSTadravyAtiriktadravyasiddhAvicchAyAmaSTadravyAtiriktadravyavattvamaSTadravyAtiriktadravyavRttitvaM vA sAdhyate sAdhyaprasiddhirdravyatve icchAvizeSyakASTadravyAtiriktadravyavRttitvapratIteya'tirekisAdhyatvAt, tathApIcchA aSTadravyAtiriktadravyAzritAaSTadravyAnAzritatve sati dravyAzritatvAt aSTadravyAtiriktadravyatvavaditisAdhyaprasiddhayaiva dRSTAntasiddheranvayI hetuH syAditi cet|n|anvyvyaaptyprtisndhaane vyatirekavyAptipratisandhAnadazAyAM vyatirekisambhavAt / na ca dravyatvAdeH sapakSAt vyAvRttAvasAdhAraNyam, taddhi sAdhya-tadabhAvobhayasAdhakatvena satpratipakSotthApakatayA doSAvahaMprakRte cana hetoH sAdhyAbhAvasAdhakatvaM vipakSe bAdhakAbhAvAt sAdhya Page #265 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 247 sAdhakatve tatsattvAt, ata eva yAvadekatrAnukUlatarko nAvatarati tAvadeva dazAvizeSe'sAdhAraNyaM doSa ityuktaM suvarNataijasatvasAdhakavyatirekiNi zabdo'nityaH zabdatvAt ityAdAvapi tthaa| ___ atha muulm|saadhyprsiddhyrthN prkaaraantrmpyaashngkte-nceti| icchetyAdiApAdakam, yenApAdyate sAdhyate tadApAdakaM saadhkm|assttdrvyaanaashritetyaadiaapaadym|aapaaye styntm| tathAicchA aSTadravyAtiriktadravyAzritA nasyAdityevAstu ityucyamAne rUpAdau vybhicaarH|kutH ? rUpAderaSTadravyAtiriktadravyAzritatvAbhAve'pi yathA'STadravyAtiriktaM dravyamAtmA tadAzritatvAbhAve'pi dravyaM yat pRthivyAdi tadAzritatvasya vidyamAnatvAt vyabhicAra ityata uktaM satyantam / satyantamAtra evokte yatra yatra aSTadravyAtiriktadravyAzritatvAbhAvastatra tatra aSTadravyAnAzritatvAbhAva evaM vyAptirnAsti rUpatvAdau vyabhicArAt / ata uktaM dravyAzritA na syAditi / rUpatvAdau tu yadyapyaSTadravyAnAzritatvAbhAvo nAsti tathApyaSTadravyAnAzritatve sati dravyAzritatvAbhAvastu vrtte|ruuptvaadikN tu dravyAzritaM na bhavatyeveti, etAvatA'STadravyAtiriktadravyAzritatvarUpasAdhyaprasiddhiH kathamAgatetyata Aha - saadhyvipryyeti|prkRtaanumaane'ssttdrvyaatiriktdrvyaashrittvruupN yat sAdhyaM tasya viparyayo'STadravyAtiriktadravyAzritatvAbhAvarUpaH / tadrUpA yA saMzayakoTiryathA'STadravyAtiriktadravyAzritA na veti saMzaye vahnayabhAvakoTau pratikUlatarkastiSThati / yathA vahnayabhAve [121 B] dhUmo na syAditi tarkavat prakRte icchA'STadravyAtiriktadravyAzritA na syAt tadA aSTadravyAnAzritA satI dravyAzritApi na syAt iti sAdhyaviparyayakoTau pratikUlastarko'yameva / etatsahakRtasAdhyasaMzaya eva sAdhyanizcayakAryaM vyAptijJAnAdi karoti / yathA sthANutvAMze bAdhakAvatArasahAyena sthANurvA puruSovetisaMzayenaiva yathA nizcayakAryapravRttyAdikaMbhavati tadvatprakRte sAdhyAbhAvAMze uktarUpapratikUlata sahakRtenasaMzayenaivasAdhyanizcayakAryavyatirekajJAnAdikaMkriyate, tathAcasAdhyanizcayAbhAve'pi uktarUpavyatirekavyAptijJAnAdikaM bhaviSyatItyarthaH / nanu anayaiva rItyA'prasiddhaDitthAdyanumAnamapi syAdityata Aha - ata eveti mUlam / yata eva tarkasahakRtaH saMzayo'pi nizcayakAryaM karoti ata evetyarthaH / evaM ca saMzayarUpasAdhyaprasiddhi* mUlakaDitthAdyanumAnamapi syAdityarthaH / tathA ca yathA saMzayamUlakaM yathA'STadravyAtiriktadravyAzritatvasyAnumAnaM tathA saMzayamUlakenAnumAnena Dittho'pi kathaM na sAdhyata iti bhAvaH / kathamapAstamityatastadeva spaSTayati - tdvipryyeti|dditthaadybhaavkottike saMzaye yathA'yaM DitthonavetipratikUlatarko nAstiDitthatvasya vyApyAnirNayAt / idamApAtato vastutastu DitthasyAprasiddhayA DitthakoTikaH saMzaya eva na sambhavati / aSTadravyAtiriktadravyAzritatvarUpasAdhyasya ghaTakA ye padArthA dravyam athAzritatvamityAdayasteSAM tu prasiddhivartate ityevaM paraM vizeSaH / Page #266 -------------------------------------------------------------------------- ________________ 248 tattvacintAmaNiTippanikA sukhaboMdhikA ncetyaarbhyaashngkaarthH| pUrvapakSI duussyti-saadhyetimuulm|tthaacsaadhynishcyaabhaavesaadhyvytireknishcymuulko ythaaassttdrvyaatiriktdrvyaashritaansyaaditisaadhyaabhaavnishcyonsyaadityrthH| nanu uktatarkasahakRtAt saMzayAdeva sAdhyavyatirekanizcayo bhaviSyatItyataAha - anytheti| yadi uktarUpatarkasahakRtAdeva sAdhyavyatirekanizcayastadA sAdhyavyatirekanizcaye sativyatirekavyAptijJAnadvArAaSTadravyAtiriktadravyavRttitvarUpanirUpaNe sati tarkodayastarkodaye casati tarkasahakRtAtsAdhyasaMzayAtsAdhyavyatirekanizcayastathAcapUrvaM yadi kenApiprakAreNa sAdhyavyatirekanizcayo bhavati tadA uktarUpastarkodayastarkodaye ca sati sAdhyavyatirekanizcaya ityanyonyAzraya ityarthaH / siddhAntI vadatiucyata iti / icchAzrayeti / icchA dravyAzritA guNatvAt ityanena pUrvamicchAyA dravyAzritatvaM siddhaM tata icchA na pRthivyAzritA tadAzritatve[122A)bAdhakAt bAdhakaM caghaTe icchAsadbhAve ceSTA syaaditi| tadrvyamiti mUlam / tathA ca pRthivyAdAvicchAdhAratAbAdhe sati icchAzrayo dravyaM pRthivyAdyaSTadravyAtiriktam aSTadravyAvRttidharma icchA tadvattvAt / athavA tad dravyamicchAzrayarUpaM dravyaM pRthivyAdibhinnam, tasya pRthivIrUpatve bAdhakavattvAt ityanumAnenASTadravyAtiriktadravyasiddhau pazcAt icchA aSTadravyAtiriktadravyakAathavAaSTadravyAtiriktadravyavRttiriti sAdhyam / nanvatrApyaSTadravyAtiriktadravyavRttitvarUpaM sAdhyaM kutrApi na prasiddhamityata Aha - sAdhyaprasiddhiriti mUlam / sAdhyasyoktarUpasya siddhirdravyatve'sti na tvicchAzraye dravye, aSTadravyAtiriktadravyatve sAdhyamAne'STadravyAtiriktadravyAzritatvamapIcchAyAH siddhameva yathA vaH parvatavRttitve siddhe parvatasyApi vahnimattvaM siddhameva / tathA cakimarthaM vyatirekyAdara ityata Aha - iccheti muulm| tathA ca icchAvizeSyakASTadravyAtiriktadravyavRttitvaprakArikA anumitiLatirekisAdhyetyarthaH / atrAzaGkate - tathApIti mUlam / icchA aSTadravyAtiriktadravyAzritA ityatra pUrvoktarItyA yadi sAdhyaprasiddhistadA mUlasthaitAdRzAnumAnAdeva prasiddhirvartate, tathA capUrvoktarItyA sAdhyaM yatra prasiddhaM tad dravyamaSTadravyAtiriktamiti pUrvoktAnumAnAdeva sAdhyaprasiddhisambhave nASTadravyAtiriktadravyatvaM dRSTAntIkRtya [AnvayI he(e)va hetuH syAdityAzaGkArthaH / samAdhatte - anvayavyAptIti mUlam / tathA cAnvayavyAptiryadA na sphurati tadaiva vyatirekyanumAnamityarthaH / AzaGkate - na ceti| dravyatvarUpo yaH sapakSastatra heturaSTadravyavRttitvamapi dravyatve vartate aSTadravyAtiriktadravyavRttitvamapi vartate yathA ghaTatvasya nIlaghaTavRttitvamapyasti nIlaghaTAtiriktapItaghaTAdivRttitvamapyasti iti kRtvA sAdhyaM tatra vartate / heturaSTadravyAnAzritatve sati guNatvaM nAstItyasAdhAraNa ityaashngkaarthH|smaadhtte - tddhiiti|n tdsaadhaarnnym|saadhyetimuulm|saadhysaadhyaabhaavobhysaadhkN yat satpratipakSarUpamanumAnaM tadutthApakatayA dUSaNaM yathA ghaTo gandhavAn ghaTatvAt / atrAnvayavyAptiAsti ghttmaatrpkssiikrnnaat| tato yatra gandhavattvAbhAvastatra ghaTatvAbhAvo yathA jle|atr gandhasAdhyakAnumAne vyatirekavyAptyAgandhavattvaMvA siddhayati kiMvAyatragandhAbhAvAstavaghaTatvAbhAva itigandhAbhAvasAdhyakavyatirekavyAptyA Page #267 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 249 gandhAbhAvovA siddhyti|tthaacghttogndhvaan ghaTatvAt ityatragandhagandhAbhAvobhayanirUpitavyatirekavyAptimattayA ghaTatvena gandho vA sAdhanIyo gandhAbhAvo vA sAdhanIyo yato naikasyApi nizcayaH parasparapratibandhAt, ata: [122 B] prakRte'STadravyAnAzritatve sati guNatvaM hetuH sapakSAt dravyatvAt vyAvRttamiti kRtvA sAdhyAbhAvasya vyatirekavyAptiHsAdhyam aSTadravyAtiriktadravyavRttitvaMtadabhAvavatrUpAdikamastItivipakSAtrUpAdeyA'vRttamataH sapakSAt vyAvRttamataH sAdhyAbhAvasAdhakaM vipakSAccarUpAdikAtvyAvRttamataH sAdhyasAdhakaMvyatirekavyAptyanumAnamitiprakArAntareNAsAdhAraNasya tulybltvjnyaandshaayaamevdosstvm|ydi tulyabalatvaM nAstikiJcaikatrAnukUlatarka ekatrAnukUlatarkAvatAro nAsti tadA tulyabalatvajJAnAbhAvAt satpratipakSo na bhavati / tathA ca prakRte kimityata Aha - prakRte ceti mUlam / prakRte icchAyA assttdrvyaatiriktdrvyvRttitvsaadhne'nukuultrko'sti| yathA icchA yadi aSTadravyAtiriktadravyAzritA na syAt tadA aSTadravyAnAzritatve sati guNo'pi na syAt iti kRtvA sAdhyasAdhako'nukUlatarko'stiparaMsAdhya(dhyA)bhAvasAdhako'STadravyAtiriktadravyavRttitvAbhAvasAdhane'nukUlatarko naasti| yathA icchA yadi aSTadravyAtiriktadravyavRttitvAbhAvavatI na syAt tadA aSTadravyAnAzritatve sati guNo'pi nasyAdityetAdRzo'nukUlatarkaH sAdhyAbhAvasAdhako naasti|kutH? sAdhyasAdhane vyatirekavyAptigrahe'nukUlatarkasya pRthivyAdAvicchAdhAratve prayatnaceSTAdyupalambhaH syAditi rUpasya sattvAt / tathA ca yadi pRthivyAdAvicchA syAt tadA prayatnaceSTAdikamapi tatra syAditi kRtvA saadhysaadhkaanumaane'nukuulstrkstisstthti| etadevAha - ataeveti mUlam / tathA ca yadi ubhayatrAnukUlatarkAvatAro daivAjAyate nA(nI)rUpai(pa e)va tatraikatarAsAyanizcayaH / yadi ca sAdhyAMze'nukUlatarkAvatArastadA sAdhyAnumitiH, ato hokatrAnukUlatarkAvatAre ekataranizcaya ubhayatra tadavatAre'sAdhAraNyaM dUSaNamityarthaH / nanu tulyabalatvajJAnadazAyAmeva saddhetorapyasAdhAraNyaM yadi tadA'sAdhAraNyaM dazAvizeSa eva doSaH syAt ityanityadoSatvamasya syAditi cena ityata Aha - dazAvizeSa iti mUlam / tathA ceSTApattiritibhAvaH / nanutarhi tulyabalatvajJAnadazAyAM saddhetorapicedasAdhAraNyaM tadAzabdo'nityaH zabdatvAditi prasiddhAnumAne'pi satpratipakSatvaM doSaH syAt / katham ? sAdhyasAdhyAbhAvobhayasAdhakavyatirekavyAptigrahadazAyAM tulyabalatvajJAnadazAyAM yathAyatrAnityatvAbhAvastatrazabdatvAbhAvoyathA AkAzeiyamanityatvasAdhikAvyatirekavyAptiH, anayA vyAptyA kimanityatvaM siddhayati kiM vA yatra yatrAnityatvaM tatra tatra zabdatvAbhAvo yathA ghaTAdau iti kRtvA'tra vyatirekavyAptestulyabalatvadazAyAmayamapyasAdhAraNaH syAdityata Aha - zabdo'nitya iti mUlam / tathA cAtrApISTApattiriti tathA shbdaarthH| ___ atha TIkA / icchA dravyAzritA ityatra sAmAnyatodRSTAnumAne bhavet [123 A] tadA dravyatve vRttitvaM prakAro bhavati |aashrye dravyatvAzrayatve bhAsamAne dravyatve'piAzrayavRttitvaMbhAseta smaanetinyaayaat| nanu icchA dravyA Page #268 -------------------------------------------------------------------------- ________________ 250 tattvacintAmaNiTippanikA sukhabodhikA zritA ityanumAne dravyatve vRttitvaM kathaM prakAro na bhavatItyata Aha - yadi ceti ttiikaa| icchA dravyAzritA ityeva cet sAmAnyatodRSTaM tadA dravyAzritA ityatra dravyatvasya prakAratayA dravyatvAzrayatvaM dravyavRtitvalakSaNaM vaiziSTayamaryAdayA bhAsateyathA ghaTaitiviziSTabodheghaTatvAzrayatvalakSaNaM ghaTavRttitvalakSaNaM vaiziSTayamaryAdayA saMsargamaryAdayA bhAsate / jJAne maryAdA trividhA, yadbhAsate tat prakAratrayeNaiva bhAsate, kiJcid vizeSyamaryAdayA kiJcit prakAramaryAdayA kiJcit sNsrgmryaadyaa| yathA ghaTo vizeSyamaryAdayA, ghaTatvaM prakAramaryAdayA, ghaTatvavaiziSTayaM ghaTatvAzrayatvarUpaM saMsargamaryAdayA bhaaste| saMsargamaryAdA ca tena rUpeNollekho nAsti paraM bhAsate yathA ghaTa ityucyamAne ghaTa iti pratyakSAnantaraM vA ghaTatvasamavAya ityasyApi bhAnaM paraM nollekha iti, anyathA ghaTatvasamavAyasya prakAratayA bhAne ghaTo'yamiti vyavasAyAnantaraM ghaTatvasamavAyaM jAnAmIti bodhaH syAt / tathA ca dravyatvAzrayAzritetyatra dravyatvAzrayatvatvasya dravyavRttitvalakSaNasya dravyatve prakAratAmaryAdayA bhAnena dravyatve sAdhyaprasiddhisambhavAt / icchA dravyAzritA ityanumAne tu dravyAMze dravyatvasya prakAratayA dravyatvAzrayatvalakSaNaM vaiziSTyaM saMsargamaryAdayA bhAsate iti sAdhyatAvacchedakarUpeNa dravyavRttitvarUpeNa nadravyavRttitvaprasiddhirdravyatve iti kAraNAt dravyatve sAdhyaprasiddhirmUlakRtA yoktA sA vyarthA syAdityarthaH / evaM ceti TIkA / anvayinamityupalakSaNam asAdhAraNyamityapi draSTavyam / tathA ca yadi dravyatve sAdhyaprasiddhireva nAsti tadA aSTadravyAtiriktadravyatvasya sapakSatvAbhAvAt anvayitvaM na bhavet, na vA dravyatvamAtre hetuvyAvRttyA'sAdhAraNyaM sAdhyasyaivAprasiddharityarthaH / nanu yadi icchA dravyatvAzrayAzritA ityanumAnebhavatu dravyatvedravyavRttitvasya saadhysyprsiddhiH|icchaa dravyAzritAityanumAne tukathaM sAdhyaprasiddhirdravyatve yato dravyAzritA ityatra dravyatvAzrayatvena rUpeNa dravyatvAzrayatvasya dravyatvAMze prakAratayA'bhAnAt / tathA ca sAdhyasya dravyavRttitvasya kathaM dravyatve prasiddhirityata Aha - tasmAditi / tathA ca yathA ghaTo'yamiti bodhe ghaTatvAzrayatvaM ghaTavRttitvalakSaNaM ghaTe'pi vartate yato ghaTatvAzrayatvaM ghaTasambandhaH sacaghaTe ghaTatve casaMsargamaryAdayA bhAsate / nanu ghaTavRttitvatvena prakAreNa [123 B] ghaTatvaM tu prakArIbhUya bhaaste| ghaTatvAzrayatvaM ghaTavRttitvalakSaNaM ghaTasambandharUpaM ghaTavRttitvarUpaprakAreNa ghaTatve bhAsate, tadvat dravyAzritetyanumAne dravyatvAzrayatvaM dravyavRttitvaM dravyasambandharUpaM dravyatve prakAratayA yadyapi na bhAsate tathApIcchA dravyAzritA ityanumAne icchAyAM tu dravyavRttitvaM tuprakArobhavatyevetIcchAyAmeva saadhyprsiddhirdrssttvyetibhaavH| atevetittiikaa|yticchaayaamev sAdhyaprasiddhirata eva icchAvizeSyakapratItyarthamevavyatirekyavatAraH / yathA icchA dravyAzritA ityanumAnaM tadanantaramicchAzrayo dravyam aSTadravyAtiriktamatrASTadravyAtirikte icchAzrayatve bhAsamAne aSTadravyAtiriktadravyavRttitvalakSaNaM sAdhyamicchAyAM prakAratayA bhAsate paramicchAvizeSyakASTadravyAtiriktadravyavRttitvaprakAratayA na bhAsate kintu icchAyA AzrayavizeSaNatvAt tatrecchAyAmAzrayatvaM nAma aSTadravyAtiriktadravyasambandhaH prakAratayA bhAsate, ata icchA Azrayasya Page #269 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 251 vizeSaNatayaiva bhAsate na tu svtntraa| anyatheti TIkA / yadIcchAyAM sAdhyaprasiddhirnAsti tadA icchAvizeSyakapratItyarthamiti kimrthmucyte| tathA cecchAyAMsAdhyaprasiddhirnAsti tadA icchAyAMsAdhyanizcayArthamityeva vyatirekyanumAnamityeva brUyAt ityrthH| athASTadravyabAdhAnantaraM icchAdau guNatvAdevASTadravyAtiriktadravyavRttitvaM siddhayati pakSadharmatAbalAt prasiddhavizeSabAdhe sAmAnyajJAnasya taditaravizeSaviSayatvaniyamAt, ataevAsarvaviSayAnityajJAnabAdhAnantaraMkSityAdau kAryatvena jJAnajanyatvaM siddhayannityasarvaviSayatvaM jJAnasyAdAyaiva siddhayati iti cet|n| bAdhAnantaraM hyaSTadravyAtiriktadravyaviSayApyanumitidravyAzritatvaprakArikAsyAt anumitervyApakatAvacchedakamAtraprakArakatvaniyamAt, natvaSTadravyAtiriktadravyavRttitvaprakArikA tasya pUrvamapratItatvena prakAratvAsambhavAditi tatprakArikAnumitirvyatirekiNaiva / anAdyanantavyaNukAdiyAvatpakSIkaraNe'nAdyanantatAvadupAdAnagocarAparokSajJAnatvameva nityasarvaviSayakatvametadanyanityasarvaviSayatvaMvyatirekiNa eva siddhayati, pakSadharmatAbalenApivyApakatAvacchedakaprakAreNa sAdhyasiddhirbhavati na tu sAdhyagatavizeSaprakArikA atiprsnggaat| nanvaSTadravyAnAzritA icchA dravyAzriteti yadi sAdhyate tadA aSTadravyAtiriktadravyAzritatvamantareNa pratijJArtha eva nopapadyate, satyam, evamapyaSTadravyAnAzritecchAyAM dravyAzritatvaM siddhayatu tasyASTadravyAtirekyaM kuta: siddhayet / atha sAmAnyAvyabhicAramAdAya mAnAntaropanItaM tattadanyatvamupajIvyASTadravyAnyadravyavRttitaivecchAdeH paricchidyate jJAnAntaropasthApitavizeSaNaviziSTajJAnasya surabhicandanamityAdau darzanAditi cet|n|maanaantraaniymenaanupsthiteH / ye cecchAzraye pRthivyAdibhinnatvaM na jAnanti icchAyAza pRthivyAdyanAzritatvaM na jAnanti teSAmapyanumAnAdityapyAhuH / atha vyatirekI nAnumAnaM sarvatra prameyatvAdinA satpratipakSagrastatvAditi cet / na / vipakSabAdhakena vyatirekiNo blvttvaat| atha mUlam / prAcAM matena zaGkate - atheti mUlam / icchAyAH pRthivyAdau vRttitve yadA bAdhakAvatArastadA tAdRzabAdhakAvatArasahAyena icchA dravyAzritA guNatvAt ityanumAnenaiva aSTadravyAtiriktadravyavRttitvasya Page #270 -------------------------------------------------------------------------- ________________ 252 tattvacintAmaNiTippanikA sukhabodhikA prasiddhirbhavati / yathA dravyaM vahnimat dhUmAt ityatra hradAdau bAdhakAvatArasahAyenAnumAnenAnena yathA hradAtiriktadravyavRttitvaM vaheH siddhayati tadvat pRthivyAdAvicchAyA bAdhakAvatArasahAyena pUrvoktAnumAnena aSTadravyAtiriktadravyavRttitvaM siddhayatyeva / atra niyAmakamAha - pakSadharmateti muulm| yathA parvato vahnimAn dhUmAt ityatra yatra dhUmastatra vahiriti vyAptyA dhUmAdhikaraNe vahninA bhavitavyam / parvate kathaM vahriratrocyate - pksseti| yato dhUmasya parvatarUpapakSasya dharmatvaM tadanurodhena parvatIyavahniH siddhayati, tathA prakRte'pi aSTadravyAtiriktadravyavRttitvasya icchAyAM guNatve pakSadharmatAbalena tadvyAptyA sAdhyasiddhirbhaviSyati ityarthaH / nanu pakSadharmatAbalAdapIcchAyA dravyAzrayatvamAtraM siddhayatu dravyAzrayatvasyaiva pakSadharmatvAt kathamaSTadravyAtiriktadravyAzrayatvasiddhistena rUpeNa vyAptyagrahAdityata Aha - prasiddhavizeSeti mUlam / [124 A] tathA ca icchA dravyAzritA etasminnanumAne aSTadravyAtiriktadravyavRttitvasiddhau trINyaGgAni - vyAptiH 1, pakSadharmatA 2, vizeSabAdhAvatAra 3 zceti / tathA ca yatraM guNatvaM tatra dravyAzrayatvamiti vyAptyA dravyAzritatvamAtramicchAyAH siddham / pakSadharmatA ca dravyAzritatvasya icchAyAvidyamAnatvAt icchaayaaNdrvyaashrittvsiddhiH| vizeSabAdhastu pRthivyAdiSvicchAnAstItirUpaH tena aSTadravyAtiriktadravyavRttitvasiddhiH / tathaitaistribhirmilitvAicchAyAM sAmAnyato(ta) icchA dravyAzritA iti dRSTAnumAna eva aSTadravyAtiriktadravyavRttitvasiddhiH / tadevAha - prasiddheti mUlam / tathA ca pRthivyAdiSu prasiddheSu vizeSeSu icchAyA vRttitvabAdhe sAmAnyaM dravyAzritatvamAtraM tajjJAnasya, tadatiriktaM prasiddhavizeSAtiriktam AtmarUpaM vizeSadravyaM tadvRttitvaniyamAdityarthaH / atraiva dRSTAntamAha - atevetimuulm|ythaa kSitirupAdAnagocarAparokSAjJAnajanyA kAryatvAt ghaTavat ityanumAne'parokSajJAnajanyatvarUpaM sAmAnyaM siddhayat saMsAryaparokSajJAnAnAmanityAnAmasarvaviSayANAmanAdyanantadvyaNukAdipakSIkaraNe janyatvabAdhAtanityajJAnAtiriktajJAnajanyatvameva siddhayati / anyathA nityajJAnajanyatvena saha ghaTAdau vyAptigraha eva nAstIti nityajJAnaM na siddhytyevetyrthH| etadeva spaSTayati -anityjnyaanbaadhaanntrmiti|tthaa ca sAmAnyatodRSTAnAmAnena] vyaNukAdikamaparokSajJAnajanyamityAdirUpeNa jJAnajanyatvaM siddhayat anityAsarvaviSayakajJAnAtiriktajJAnajanyatvameva siddhayati, tadvat pUrvoktasAmAnyatodRSTAntumAnena aSTadravyAtiriktadravyavRttitvasiddhirbhaviSyati, tataH pUrvoktasAmAnyatodRSTAnumAnenaivacchAyA AtmavRttitve siddhe kiNvytirekinnetyaashngkaarthH| prAcInAzakAM dUSayati- baadhaanntrmiti| yadyapidravyavRttiriti sAmAnyatodRSTe'pihradAdivRttitvabAdhe'pivastugatyA hRdAdyatiriktadravyavRttitvaM dravyavRttitvenaivaprakAreNa siddhayati / yathA vA parvato vahrimAn ityatra aparvatIyavahibAdhe parvatIyavahireva siddhayati vahnitvenaiva prakAreNa sa(na) tu parvatIyavahnitvena prakAreNa, tadvat vastugatyA prasiddhavizeSabAdhasahAyena aSTadravyAtiriktadravyavRttitvasya dravyavRttitvenaiva prakAreNa siddhirbhavatu na tu aSTadravyAtiriktadravyatvena prakAreNa / nanu prasiddhavizeSabAdhasahAyena aSTa Page #271 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 253 dravyAtiriktadravyavRttitvaprakArikaiva kuto nAnumitirityata Aha - anumiteritimuulm| tathA cAnumiterayaM niyamaH - yena rUpeNa sAdhyasya vyApakatAgrahaH tenaiva rUpeNa sAdhyAnumitirna tu prakArAntareNa, yathA vahnitvena rUpeNa cet vyApakatAgraho vahnastadA vahnitvaprakArikaivAnumitiH na tu candanakhaNDaprabhavavahnitvaprakAriketi / [124 B] etadevAha - anumitervyaapktetyaadinaa| tathA ca prakRte aSTadravyAtiriktadravyavRttitvena rUpeNa sAdhyasya vyApakatAgrahAbhAvAt na sAmAnyatodRSTAnumAne aSTadravyAtiriktadravyavRttitvaprakArikAnumitiH kintu dravyavRttitvaprakArikAnumitiH / nanu aSTadravyAtiriktadravyavRttitvenApi prakAreNa dravyAzritatvarUpasAdhyasya vyApakatAgrahaH kuto na bhavati ityata Aha - nanviti mUlam / tathA icchA dravyazritA ityanumAnAt pUrvamaSTadravyAtiriktadravyavRttitvaprakAreNa vyApakatAgrahAbhAvAt na sAmAnyatodRSTAnumAnena aSTadravyAtiriktadravyavRttitvasiddhiH kintu vyatirekeNaivetyarthaH / nanu tarhi anAdyanantadvayaNukAdipakSIkaraNe'pi nityajJAnajanyatvAsiddhiH pakSadharmatAbalAnna siddhayedityata Aha - anaadiiti| tathA cAnAdyanantaM vynnukaadi| ayamarthaH - anAditvaM ca svAzrayadhvaMsavyApyaprAgabhAvapratiyogivRttitvam / svazabdena vyaNukatvaM tadAzrayo dvayaNukaM tasya yodhvaMsastasya yo vyApyaH prAgabhAvo yathA(dA) yadA dvayaNukaprAgabhAvastadA tadA vyaNukadhvaMsaitirUpastatpratiyogidvyaNukaMtadvRttitvam anAditvam / idameva anAditvaM yadA yadA vyaNukaprAgabhAvastadA tadA vyaNukadhvaMsa iti rUpam, tathA cAdyAgAmidvayaNukAnAM prAgabhAvastadA pUrvapUrvotpannAnAM vyaNukAnAM dhvaMsa evetyanAditvam / anantatvaM cAtra iyattAzUnyatvam agaNitatvamityarthaH / tathA ca anAdyanantadvayaNukAdhupAdAnagocarajJAnaM siddhayat evaM nityasarvaviSayakamapi siddhyti| katham ? anAdInAM vyaNukAnAmupAdAnAni paramANavaH tadgocaraM yajjJAnaM tajjJAnaM na laukikapratyAsattijanyaM paramANvAdInAmatIndriyatvAt, nApyalaukikapratyAsattijanyaM tajjJAnaM vinigamakAbhAvAt / yadi vyaNukopAdAnagocaraM jJAnaM yogajanyapratyAsattyA janyate yogastu pataJjalimate cittavRttinirodhaH naiyAyikamate tu zravaNamananAdijanyo yaH sakalavastuviSayako jJAnavizeSo yadbalena bhUmistho vartamAnakAlavartI yogI atIndriyAsanikRSTAn padArthAn pratyakSeNa ghaTavat pazyati yathA cakSuSA surabhi candanamiti bodhe pUrvaM ghrANajanyAnubhavasmaraNameva jJAnaM sannikarSastadvat dUrasthAtItAdipadArthasAkSAtkArarUpaM cAkSuSameva jJAnaM yogastatra sannikarSa iti / tathA cadvyaNukAdyupAdAnagocarajJAnaM yogajapratyAsattijanyaM na bhavatipAramparyeNa yogizarIrArambhAkAvyaNukotpattikAle yoginaambhaavaat| na ca tatra yogyantarameveti vAcyam, tathA caitadyogizarIrArambhakakAle yogyantaraM vaktavyamiti gauravaM bhavatItyanyatra vistaraH / tathA ca sakaladvayaNukopAdAnagocaraM yajjJAnamAyAti tad vastugatyA nityaM sarvaviSayakamevAyAti / [125 A] yathA parvate vahniH parvatIyavahniH na tu parvatIyavahnitvena prakAreNa siddhyti| evamanAdyanantadvayaNukopAdAnagocaraM yajjJAnaM tat nityatvasarvaviSayatvaM vinA jJAnameva na sambhavati iti pakSadharma Page #272 -------------------------------------------------------------------------- ________________ 254 tattvacintAmaNiTippanikA sukhabodhikA tAbalAnnityameva siddhayatIti dik / nanu tajjJAnaM nityatvena sarvaviSayatvena ca prakAreNa na siddham yathA parvatIyavahniH parvatIyavahnitvena na siddhaH kintu vahnitvena ityata Aha - etadanyaditi muulm| tathA ca yatra parvatIyavaDhyabhAvastatra parvatIyadhUmAbhAva iti parvatIyavahveranyatrAprasiddhyA vyatirekiNaiva siddhyti| tathA'trApi yatra yatra nityasarvaviSayakajJAnajanyatvAbhAvastatra tatra kAryatvAbhAvaitivyatirekivyAptyaiva nityatvenaprakAreNa tAdRzajJAnasiddhiH / nanu yathA pakSadharmatAbalAdeva parvatIyavahnitvena prakAreNa parvatIyavahniH siddhayati tathA prakRte'pi pakSadharmatAbalAt anAdyanantadvayaNukopAdAnagocarajJAnasya yA pakSadharmatA tiSThati sA nityasarvaviSayakajJAnasyaiva vartate iti kRtvA pakSadharmatAbalena nityasarvaviSayatvenaivaMprakAreNa siddhayati ityata Aha - pkssdhrmtetimuulm| tathA capakSadharmatAbalenApi vastugatyA nityasarvaviSayakaM tad jJAnaM siddhayati na tu tasmin jJAne nityatvaM sarvaviSayatvaM bA prakAro yato nityatvasya sarvaviSayatvasya vA vyApakatAvacchedakatvAbhAvAt / yathA parvatIyavahnitvasya vyApakatAvacchedakatvaM nAsti kintu vahnitvameva vyApakatAvacchedakaM tena vahnitvenaiva rUpeNa vahniH tadvat atra vyaNukopAdAnagocarajJAnatvameva vyApakatAvacchedakam na tu nityasarvaviSayakatvaM vyApakatAvacchedakamiti kRtvA na tena rUpeNa vyaNukopAdAnagocarajJAnasiddhiH / etadevAha - nanviti mUlam / nanu vyApakatAvacchedakarUpeNApi kuto na sAdhyabhAnamityata Aha - atiprasaGgAditi mUlam / tathA ca vyApakatAnavacchedakaparvatIyavahnitvenApi rUpeNa yadi varbhAnaM syAt tadA vyApakatAnavacchedakacandanaprabhavavahnitvenApirUpeNa kuto na varbhAnamiti atiprasaGgAdityarthaH / atrAzaGkatenanviti muulm| tathA ca icchA aSTadravyAtiriktadravyAzriteti vyatirekyanumAnaM vyrthm| kutaH ? aSTadravyAtiriktadravyAzritatvaM anvayyanumAnAdeva setsyati / katham ? aSTadravyAnAzritA icchA pakSaH, dravyAzritA iti sAdhyam, guNatvAditi hetuH, ruupvditi| tathA caaSTadravyAnAzritecchAyAMdravyAzritatvaM cet siddhaM tadA sA aSTadravyAtiriktadravyAzritA bhvtyeveti| kutaH ? anyathAaSTadravyAtiriktadravyAzritatvena vinA aSTadravyAnAzritA icchA dravyAzritA iti pratijJArtho'nupapanna ityAzaGkArthaH / samAdhatte - satyamiti / yadi aSTadravyAnAzritA icchA dravyAzritA] iti pratijJAtArthaH aSTadravyAtiriktadravyAzritatvaM vinA'nupapannaH tadA ASTAdravyAnAzritA icchA dravyAzritA ityanumityuttarakAliko'STadravyAtiriktadravyAzritatvabodho [125 B] bhavatu / nanu aSTadravyAnAzritA icchA dravyAzritA etasyAmanumitau icchAzrayasya dravyasya aSTadravyAtiriktatvaM kuto bhAsate / pakSe sAdhyasaMsargamAtramanumitiviSayaH / tathA ca aSTadravyAnAzritA icchA pakSaH, dravyAzriteti sAdhyam, tayoH sambandho'numiteviSayaH, na tvanyat / tathA cecchAzrayasya dravyasya aSTadravyAtiriktatvaMkuto viSayo'numiterityarthaH / zaGkate - adyeti| sAmAnyAvyabhicAraH, sAmAnyarUpeNa vyAptijJAnaM yathA yatra dhUmastatra vahririti, tadvat yatra guNatvaM tatra dravyAzritatvam, evaM sAmAnyavyAptyA mAnAntaropanItam yathA pRthivyAdInAmicchAzrayadravyatve ceSTAprayatnopalambhaH syAditi bAdhakamAnopanItam Page #273 -------------------------------------------------------------------------- ________________ 255 kevalavyatirekyanumAnanirUpaNam aSTadravyAtiriktadravyAzritatvamanumitau viSayo bhaviSyati kimarthaM vyatirekItyarthaH / nanu mAnAntaropanItasya jJAnAntare bhAnaM kutra dRSTamityata Aha - jJAnAntareti mUlam / tathA ca surabhi candanamiti ghrANajanyo bodhaH, tato ghrANendriyopanItaM saurabhaM yathA cAkSuSabodhe bhAsate tadvat bAdhakapramANopanItaM pRthivyAdyaSTadravyabhinnatvaM pRthivyAdau cecchAzraye ceSTAprasaGgo bAdhakaM jJAnAntare'numitau bhAsate yathA icchA dravyAzritA ityasyAmanumitau bhAsate kimarthaM vyatirekyAdara ityarthaH / samAdhatte - mAnAntareti / mAnAntarAnavatAradazAyAM vyatirekI bhaviSyati / yadA bAdhakaM pUrvoktaM nAvatIrNaM tadA vyatirekiNaiva sAdhyasiddhirityarthaH / naiyAyikaikadezimatAntaramAha - ye ceti / tathA ca aSTadravyAnAzritA icchA dravyAzritA ityatra icchAyAmaSTadravyAnAzritatvajJAnaM vartate paraM yadA icchAzraye dravye'STadravyAtiriktatvajJAnaM nAsti tadA aSTadravyAtiriktadravyavRttitvasiddhaye vyatirekyanumAnaM sArthakamityarthaH / nAnumAnamiti mUlam / pRthivI netarabhinnA prameyatvAt jalavat ityanumAnAt satpratipakSa ityAzaGkArthaH / samAdhatte - vipakSeti / pRthivI yadItarabhinnA na syAt tadA pRthivItvamapi na syAt / vyAptirdRDhataraM gRhItatvAt yatretarabhedAbhAvastatra pRthivItvAbhAva itiyathA jale iti / prakRte hetorvyabhicAritvaM vidyate itarabhedAbhAvavati jale prameyatvasya vartamAnatvAt jale vyabhicAriNi durbalatvamityarthaH / : athmaanaantraaditytrttiikaa|ydianumiteH pUrvaMbAdhakamAnAntaropasthitizcennAstitadAaSTadravyAtiriktadravyavRttitvarUpasAdhyaprasiddhirapi kathaM syaat| tasmAd vyatirekyanumAnAt pUrvaM mAnAntaropasthitistathApi mAnAntaropasthitasyApi nAnumitau bhAnam / kutaH ? anumitervyApakatAvacchedakaprakArAtiriktaH prakAro na bhAsate / yathA vahnimAn ityatra vahnitvameva prakAro vahnimattvaM tu saMsargamaryAdayA na tu candanaprabhavavahnitvaM tadvat prakRte vyApakatAvacchedakaM yat dravyAzritatvaM tenaiva rUpeNa dravyAzritatvAnumitiH na tu aSTadravyAtiriktadravyAzritatvarUpeNa tasya [126 A]vyaapktaanvcchedktvaat| tathA ca yadimAnAntaropanItamevAnumitaubhAsate tadA mahAnAsA]tiriktatvam uSNasparzavattvAdInAmapi parvato vahnimAn ityanumitau syAdityarthaH / tathA cAnumitau mAnAntaropanItaM na bhAsate eva pratyakSameva tad bhAnamiti siddhAnta iti bhAvaH ityapyAhuriti mUle yaduktaM mUlakAreNa tad duSitaM nAsti paraM tatra sampratipannatAbuddhiH syAdityata Aha - apItyasvarasodbhAvanamiti ttiikaa|apishbdo'naadre, tadbIjaM drshytiydiiti| yadi icchAzrayadravyasya aSTadravyabhinnatvena ced jJAnaM nAsti tadA sAdhyaprasiddhyabhAve vyatirekyavatAro'pi kthNsyaatvytirekvyaaptigrhaabhaavaat| tathA casAdhyaprasiddhayarthamicchAzrayadravye'STadravyabhedo'vazyaM jJAtavya ityarthaH / anye tu vyatirekiNyabhAva eva sAdhyaH, sa cAprasiddha eva siddhayati, yasyAbhAvasya vyApako hetvabhAvo gRhItastasyAbhAvaH pakSe vyApakAbhAvAbhAvarUpeNa hetunA siddhayati Page #274 -------------------------------------------------------------------------- ________________ 256 tattvacintAmaNiTippanikA sukhabodhikA vyApakAbhAvavattayA jJAte vyaapyaabhaavjnyaanaavshymbhaavaat| matAntaramupanyasyati - anye tviti muulm|vytirekinniitimuulm| sarvatreti zeSaH / tena sarvatra vyatirekiNi abhAva eva sAdhyate ityarthaH / tena bhAvasAdhyakavyatirekiNi sAdhyAprasiddhau vyatirekavyAptigrahAsambhavena kathaM vyatirekitvamiti dUSaNaM nirastam, yato'smAkaM vyatirekyanumAne'bhAva eva sAdhyaH tasyAprasiddhatve'pivyatirekavyAptigrahaH smbhvti| etadevAha - yasyeti mUlam / yasmin abhAvasAdhyakavyatirekiNi yasya bhAvasya bhAvapadArthasya vyApakatayA hetvabhAvo gRhItastadabhAvena hetunA tAdRzabhAvapadArthasyAbhAvaH siddhyti|atr niyAmakamAhavyApakAbhAvavattayeti mUlam / tathA ca bhAvapadArthasya vyApakazcet hetvabhAvastadA vyApakAbhAvarUpahetumattayA jJAte pakSe vyApyAbhAvajJAnAvazyaMbhAvAt / tathAhipRthivI itarebhyo bhidyate pRthivItvAdityatra itarasya jalAdervyApakaH pRthivItvAbhAvo gRhIta iti pRthivItvAbhAvAbhAvarUpeNa pRthivItvena pRthivyAmitarAnyonyAbhAvo'prasiddha eva siddhayati pratiyogijJAnasya vRttatvAt pratyakSeNabhUtale ghaTAbhAvavat / evamanyatrApyavyApyavRttIcchAyA:svAzrayatve siddhesvAzraye yo'tyantAbhAvastadavacchedakaM ghaTAdi sarvaM tadavacchedenecchAnupalambhAt jIvaccharIraM tu na tathA tadavacchedena tadAzraye icchoplmbhaat| tathA ca icchAtyantAbhAvAzrayatAvacchedakatvarUpasya nairAtmyasya ghaTAdau prANAdimattvAbhAvo vyApako gRhIta iti jIvaccharIre prANAdimattvena icchAtyantAbhAvAzrayatvAvacchedakatvasyAbhAvaH sAtmakatvaM sAdhyate, evaM prAmANyasAdhakavyatirekiNyapi vyadhikaraNaprakArAvacchinnatvasya vyApakaH samarthapravRttijanakatvAbhAvo'pramAyAM gRhIto'to vivAdAdhyAsitAnubhave samarthapravRttijanakatvena vyadhikaraNaprakArAvacchinnatvasyAbhAva: siddhayati vyadhikaraNaprakArAnavacchinnatvameva pramAtvam / nanu sAdhyAprasiddhau kathaM sAdhyaviziSTajJAnaM vizeSaNajJAnajanyatvAt viziSTajJAnasyeti cet / n| pakSe sAdhyAnumitisAmagrIsattvAt pakSavizeSaNakaH sAdhyavizeSyaka eva pratyayo jAyatebhUtale ghaTo nAstItyabhAvavizeSyakapratyayavat tathApisAdhyAbhAvavyApakAbhAvAbhAvarUpahetumattayApakSajJAnaM vytirekinnigmktaupyikm|nc sAdhyaprasiddhiM vinApi Page #275 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 257 tAdRzapratisandhAnaMsambhavati, nacavastugatyAyaH sAdhyAbhAvastadvyApakAbhAvapratiyogimattayA jJAnaM mRgyata iti vaacym| vyatirekyAbhAsAnupapatteriti cet|n| yo'bhAvo yasya bhAvasya vyApakatvena gRhIta: tadabhAvAbhAvena tasya vyApyasyAbhAva: pakSe sAdhyata ityanugatAnatiprasaktasya gamakataupayikatvAt, ayaM ca vyatirekiprakAraH svArtha eva, paraM prati sAdhyAprasiddhayA pratijJAdyasambhavAditi sarvaM smnyjsm| |tttvcintaamnnau sampUrNamidaM kevalavyatirekyanumAnam / etadeva spaSTayati : tathAhIti mUlam / pRthivIti atretarabhedaH sAdhyaH, sa ca jalAdibheda eva, so'bhAva eva, sacajalAdibhedo'prasiddha eva siddhyti| kathamityata Aha - jalAderiti muulm| tathA yatra yatra itarabhedAbhAvastatra tatra pRthivItvAbhAva ityevaMrUpavyatirekavyAptigrahAdaro nAsti / itarabhedajJAnAbhAve itarabhedaprasiddherapekSA syAt / tathA cavyAptigraho'bhAvAbhAvapuraskAreNa nAsti kintu vyatirekavyAptigraho vastugatyA'pekSito na tu vyatirekitvena rUpeNa / yathA parvato dhUmAbhAvavAn vahnayabhAvAt ityatra vyatirekiNi yatra dhUmAbhAvAbhAva tatra vaDhyabhAvAbhAva ityetAdRzavyatirekavyAptigraho na kAraNaM yenabhAvatvena rUpeNadhUmAbhAvAbhAvajJAne dhUmAbhAvarUpasAdhyaprasiddhirapekSitA syAkintu vastugatyAyo vyatirekastasya vyAptigraho'pekSitastathA ca yatradhUmastatravahrirityevavyatirekavyAptigrahaH atra dhUmAbhAvaprasiddharapekSaiva nAsti, [126 B] tadvat itarebhyo bhidyate ityatra itarabhedasyAbhAvo jalAdikam, tatra carUpadvayaM bhAvarUpatvamapi tiSThati itarabhedAbhAvarUpamapi tisstthti| tatra itarabhedAbhAvatvena rUpeNa jalAdijJAne itarabhedajJAnApekSA / yadA tu bhAvarUpapuraskAreNa jJAnaM jalAdijJAnaM tadA na jalAdibhedA(da)jJAnApekSA yena jalAdibhedarUpetarabhedaprasiddherapekSA syAt, abhAvatvapuraskAreNa vyAptigraho'Ggameva na bhavati kintu bhAvapuraskAreNa vyAptigraho'Ggam / tathA ca sAdhyAprasiddhAvapi vyatirekavyAptigraho bhvtyev| . etadevAha - jalAderiti ttiikaa| pRthivI jalAdibhyo bhidyate ityatra jalAdibhedaH sAdhyastasya vyatirekavyAptigraho yatra jalaM tatra pRthivItvAbhAva iti vyatirekavyAptigraho jalAdibhedAprasiddhAvapi bhavatyeva / na hi jalajJAne jalabhedajJAnasyApekSA asti| tathA ca jalAdervyApakaH pRthivItvAbhAvo gRhIto yathA yatra jalaM tatra pRthivItvAbhAva iti vyatirekavyAptigraho vartate / tathA ca pRthivItvAbhAvasya jalAdivyApakatA gRhItA, ato hi pRthivItvAbhAvAbhAvena pRthivIlvena jalAdibhedo'prasiddha eva siddhayatItyarthaH / / nanu jalAdibhedarUpasAdhyAprasiddhau kathaM jalAdibhedAnumitirityata Aha - pratiyogijJAnasyeti mUlam / na hi jalabhedajJAne jalabhedajJAnaM kAraNaM kintu jalabhedajJAne jalarUpapratiyogijJAnaM kAraNaM tacca vRttameva yathA yatra jalaM Page #276 -------------------------------------------------------------------------- ________________ 258 tattvacintAmaNiTippanikA sukhabodhikA tatra pRthivItvAbhAva iti jJAnaM jalajJAnaM bhavatyeveti jalajJAnaM vRttamevetyarthaH / dRSTAntamAha - pratyakSeNeti mUlam / yathA ghaTAbhAvajJAne ghaTajJAnaM kAraNaM na tathA ghaTAbhAvAbhAvajJAne ghaTAbhAvajJAnaM kAraNam / nanu jIvaccharIraM sAtmakaM prANAdimattvAt ityatra kA gatistatrAbhAvasAdhyakatvAbhAvAt atra tu sAdhyaprasiddherapekSA syAdevetyata Aha - evamiti mUlam / anytreti| jIvaccharIraM sAtmakaM prANAdimattvAdityatretyarthaH / tathA cAtrApyabhAva eva sAdhyastatra cavastugatyA vyatirekavyAptigrahaH kAraNaM na tuvyatirekatvena rUpeNavyatirekavyAptigrahaH kAraNaM yena sAdhyaprasiddherapekSA syAdityarthaH / jIvadityAdau vyatirekavyAptigrahaH pradarzayati - avyApyeti muulm|icchaa sAzrayA sAdhikaraNA iti sAdhyaM guNatvAt ityatraicchAdhikaraNe icchA'vyApyavRttiH Atmano vyaapktvaat|srvtr icchAkAryaM prayatnaceSTAdikaM nopalabhyate iti icchAyA avyApyavRttitvam. tathA cAvyApyavRttitvaM nAma svAtyantAbhAvasAmAnAdhikaraNyam, tathA caikatrAdhikaraNe pratiyogitadabhAvayorvirodhAt avacchedakabhedena vRttirvktvyaa| tata icchAtyantAbhAvasya [127 A] kiJcidavacchedakaM vaktavyameva, tacca yadavacchedena icchAkAryaM prayatnaceSTAdikaM nopalabhyate tadeva vaktavyam / yato ghaTAdyavacchedena icchA nopalabhyate ato ghaTAdikameva icchAtyantAbhAvA]vacchedakam / tathA ca icchAtyantAbhAvAvacchedakatvameva nairAtmyam, tattubhAvarUpaM ghaTAdiSu sarvatra vartate, tasyAbhAvo jIvaccharIre'prasiddha eva siddhayati, vyatirekavyAptigrahastvevaM yatra yatra icchAtyantAbhAvAvacchedakatvaM tatra tatra prANAdi(dya)bhAvo yathA. ghaTe, atratvicchAtyantAbhAvAvacchedakatvarUpabhAvapadArthajJAne nAbhAvajJAnApekSAbhAvajJAne'bhAvajJAnasyAkAraNatvAt evaM ghaTAdau vyatirekavyAptigrahe sati prANAdimattvAbhAvAbhAvena prANAdimattvena jIvaccharIreM icchAtyantAbhAvAvacchedakatvAbhAvo'prasiddha eva siddhayati, yathA ghaTAtyantAbhAvajJAnasAmagrI ghaTajJAnamAtraM na tu ghaTAbhAvajJAnaM tadvat icchAtyantAbhAvAvacchedakatvAbhAvajJAne icchAtyantAbhAvAvacchedakatvajJAnameva kAraNaM na tvanyat / etadevAha - tathA ceti muulm| tathA ca jIvaccharIre nairAtmyAbhAvaeva sAtmakatvaMsAdhyate, nairAtmyaM nAma icchAtyantAbhAvAzrayatAvacchedakatvam, tat ghaTAdau dRSTaM tatra prANAdimattvAbhAvo'pi dRSTaH / tato vyAptiH icchAtyantAbhAvAzrayatAvacchedakatvasya nairAtmyasya prANAdimattvAbhAvasya caghaTAdau vyAptirgRhItA, tathA ca jIvaccharIre prANAdimattvAbhAvo nAsti yataH prANAdimattvAbhAvo vyApakaH sa ca jIvaccharIre nAsti, tataH prANAdimattvAbhAvarUpavyApakasyAbhAvena prANAdimattvena prANAdimattvAbhAvasya vyApyo (pya) yo(yat) nairAtmyaM yathA yatra yatranairAtmyaM tatra tatra prANAdimattvAbhAva iti nairAtmyarUpasya vyApyasya abhAvaH sAtmakatvaM siddhayati yato vyApakAbhAve'vazyaM vyApyAbhAva iti nyAyAt / evamicchAtyantAbhAvAvacchedakatvaM nairAtmyaM tasyAbhAvaH sAtmakatvaM sAdhyaM siddhayatItyarthaH / evaM prakAra vyatirekyantare'pi darzayati - evamiti mUlam / yathA prAmANyasAdhakaM vyatirekyanumAnaM yathA idaM vahrijJAnaM pakSaH, vahnitvAbhAvavadvizeSyakatve sati vahnitvaprakArakaM neti sAdhyam, dAhasamarthaviSayakaprayatnajanakatve sati vahnitva Page #277 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 259 prkaarknishcytvaat| yannaivaM tanaivaM yathA vanyapramApadakRtyaM yathA sAdhye vahnitvAbhAvavadvizeSyakatve sati vahnitvaprakArakatvamaprAmANyaM tadabhAvaH saadhym| idamapramANyAbhAvarUpaM yat sAdhyaM prAmANyarUpaM tadapyaprasiddhameva siddhayati aprAmANyAbhAvarUpasAdhyasya prAthamikAprAmANyagrahasthale praamaannysyaaprsiddhtvaat| atrAprAmANyAbhAvarUpasAdhyasya prasiddhayabhAve'pi aprAmANyAbhAvasyAbhAvo'prAmANyam, tasyAprAmANyasya [127 B] dAhasamarthaviSayakaprayatnajanakatvAbhAvasya ca vyApyavyApakabhAvatvaM yathA yatra yatra vahnitvAbhAvavadvizeyake sati vahnitvaprakArakatvaM vartate tatra tatra dAhasamarthaviSayakaprayatnajanakatvAbhAvo yathA vanyapramAyAM vaditvAbhAvavAna gunjApuJjaH tadvizeSyakatve sati vahnitvaprakArakatvaM vartate / yathA guJjApuJje purovartini ayaM vahniriti bhramaH, tatra vahnityAbhAvavAna guJjApuJjaH tadvizeSyakatvaM vrtte|ayNshbdvaacyo guJjApuJja eveti, ayaMvahniriti jJAne vahnitvaM tatra prakAro'sti paramaprAmANyAbhAvaH pramANyaM naasti| tato guJjApule'yaM vahniriti jJAne vahnitvAbhAvavadvizeSyakatve sati vahnitvaprakArakatvaM vartate. dAhasamarthaviSayakaprayatnajanakatve sati vahnitvaprakArakanizcayatvamapi vrtte| tathA cAnenAnumAnenAprAmANyAbhAvo'prasiddha eva siddhayatItyanumAnArthaH / atha vyAvRttiryathA aprAmANyAbhAvaH sAdhyate tatrAprAmANyaM kIdRzaM yathA tadvahnitvaprakArakamityevAstu tathA vahnau sati vahnijJAne vahnipramArUpe vahnitvaprakArakatvaM vidyate tadetAvatyukte vahnipramArUpaM jJAnaM vahribhramaH syAdita(ti) uktm| satyam, vahipramA ca vahnitvAbhAvavadvizeSyikA na bhavati iti tnniraasH| satyantamAtra evokte vAhatvAbhAvadvizeSyakatvaM yadasti tat guJjApuJjavizeSyakaM guJjApuJjatvaprakArakanizcayatvaM vahribhrame vybhicaari|yt etAdRzo hetustatrAsti paraM sAdhyaM vahnitvAbhAvavadvizeSyakatve sati vahnitvaprakArakatvAbhAvalakSaNaM sAdhyaM nAstIti vyabhicAraH, tadvAraNAya daahetyaadistyntm| athasatyantamAtre ukte atra vahnitvamiti jJAne dAhasamarthaviSayakaprayatnajanakatvaM vartate yatastAdRzajJAnAtvahniviSayiNI pravRttirjAyate paraMvahnitvAbhAvavat yad vahnitvaM tadvizeSyakatvAt etasyoktajJAnasyeti vyabhicAravAraNAya vhnitvprkaarknishcytvaadityuktm| uktamarthaM yojayativyadhikaraNeti mUlam / vyadhikaraNaprakArAvacchinnatvaM nAma yathA vahnitvAbhAvavadvizeSyakatve sati vahnitvaprakArakatvamaprAmANyam, tasya vyApakaH samarthapravRttijanakatvAbhAvo nAma dAhasamarthaviSayakaprayatnajanakatvAbhAvaH / yathA yatra yatra aprAmANyaM pUrvoktaM sAdhyarUpaM tatra tatra dAhasamarthaviSayakaprayatnajanakatvAbhAva iti apramAyAM dRSTAnte gRhIte iti kRtvA vyatirekavyAptigrahaH / tataH kimityata Aha - vivAdeti mUlam / vivAdAdhyAsito'nubhavo'yaM [128 A] vahniriti jJAnam, tasminnanubhave aprAmANyasya vyApako yaH samarthapravRttijanakatvAbhAvaH tasyAbhAvena samarthapravRttijanakatvena vyApyaM yadaprAmANyaM tasyAbhAvaH sAdhyo'prasiddha eva siddhayati vyApakAbhAve vyaapyaabhaavaavshyktvniymaat| nanvetAvatA'prAmANyAbhAvaH siddhayatu paraMprAmANyaM kathaM siddhayatItyata Aha - vyadhikaraNeti mUlam / tathA ca yatra vahnijJAnaM bAlasya yadA jAyate tatra prathamamaprAmANyAbhAvarUpameva prAmANyavyatirekiNA Page #278 -------------------------------------------------------------------------- ________________ 260 tattvacintAmaNiTippanikA sukhabodhikA sAdhyata ityarthaH / atrAzaGkate - nanviti mUlam / tathA cetarabhedarUpasAdhyAprasiddhau sAdhyarUpavizeSaNajJAnAbhAvena kathaM sAdhyaviziSTajJAnAnumitirityarthaH / pRthivI itarabhedavatItyanumitirna syAdityarthaH / samAdhatte - pakSe iti| tathA mAstu / sAdhyavizeSaNakaH pakSavizeSyako viziSTabodhaH pRthivI itarabhedavatIti vizeSaNavizeSyabhAvo na kintu pakSavizeSaNakasAdhyavizeSyaka eva bodhaH yathA parvate vahrirityAdivat, ayamapi yathA pRthivyAmitarabhedastathA ca pRthivyA vizeSaNatvaM yat sAkSAtkriyAnvayi tad vizeSyamitarad vizeSaNaM kriyAzrayayogyatvaM yataH pRthivyaamitrbhedstisstthti| atrAsthAnalakSaNakriyayA saha sAkSAditarasyaivAnvayaH / na tu pRthivyA iti vishessnnmityrthH| atrArthe dRSTAntamAha - bhUtale iti mUlam / bhUtale ghaTo nAstItyatrAbhAvavizeSyakabhUtalavizaSeNako'trAstIti kriyAyA naarthena sahAnvayAt pratiyogitvena ghaTo vizeSaNaM bhUtalamadhikaraNatvena vizeSaNaM pratiyogitvAnuyogitve svarUpasambandhavizeSau pratItirUpaphalabalakalpaH(lpyaH) svarUpasambandha ityarthaH / abhAveti mUlam / na hi sarvatrAbhAvavizeSaNakabhUtalavizeSyaka eva bodhaH kintu pratyakSe bhUtale ghaTo nAstIti sthale bhUtalavizeSaNakaghaTAbhAvavizeSyako'pi bodho jAyate / niyamo naasti| bhUtalaM ghaTAbhAvavat ityatra bhUtalamapi vizeSyam, tadvat anumitAvapi kadAcit pakSavizeSaNakasAdhyavizeSyako bodha: kadAcicca pakSavizeSyakasAdhyavizeSaNako'pi bodho bhvti| yatra ca sAdhyaprasiddhistatra sAdhyavizeSaNako bodhaH, yatra sAdhyamaprasiddhaM tatra sAdhyavizeSyako bodhaH ityuktasAmagrIvazAt tAdRzabodhavaicitryam / yadA sAdhyaM vizeSaNatvena bhAsate tadaiva sAdhyaprasiddhirapekSyA, yadA tu sAdhyaM vizeSyaM tadA na iti spsstto'rthH| zaGkate - tathApIti mUlam / tathA ca vyatirekAnumitisAmagrI sAdhyAbhAvavyApakAbhAvAbhAvarUpaH sAdhyAbhAvasya vyApako yo'bhAvo [128 B] hetvabhAvo yathA yatra yatra sAdhyAbhAvastatra tatra hetvabhAvaH iti rUpaH tasyAbhAvo nAma pratiyogI hetureva, tadvAn yaH pakSastasya jJAnamanumitau kAraNam / tathA ca sAdhyajJAnaM yadA nAsti tadA sAdhyAbhAvajJAnamapi nAsti / ataH sAdhyAbhAvavyApakAbhAvAbhAvarUpe hetumattayA pakSajJAnAbhAve'numitiH kathaM syAdityAzaGkArthaH / madhye zaGkate - nceti| tathA ca vastugatyA yaH sAdhyAbhAvastasya vyApako yo'bhAvo hetvabhAvastatpratiyogimattayA pakSajJAnaM kAraNaM natu sAdhyAbhAvatvenarUpeNa sAdhyAbhAvavyApakAbhAvapratiyogimattAjJAnaM kAraNaM kintu vastugatyA sAdhyAbhAvetyAdi kAraNam / tathA ca sAdhyAbhAvatvaprakArakasAdhyAbhAvajJAne eva sAdhyajJAnameva kAraNaM na tu vastugatyA sAdhyAbhAvajJAne sAdhyajJAnaM kAraNam / yathA ghaTAbhAvAbhAvatvena rUpeNa ghaTajJAne ghaTAbhAvajJAnaM kAraNaM na tu ghaTatvena rUpeNa ghaTajJAne ghaTAbhAvajJAnaM kAraNaM tadvat atrabhedAbhAvatvena rUpeNa yatra jalAdijJAnaM tatra itarabhedajJAnApekSA yatra cajalatvena rUpeNetarabhedAbhAvajJAnaM tatra netarabhedajJAnApekSetyAzaGkArthaH / dUSayatimUlaM vytirekyaabhaaseti| tathA vanyabhAvatvena ghaTAbhAvo jJAtastatra ghaTAbhAvavyApakAbhAvapratiyogI yo dhUmastatpratiyogimattayA vyatirekiNo bhramarUpA'numitirna syaat| parvato vahnimAn dhUmAt ityatra Page #279 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 261 vyatirekiNi vahnipratiyogikatvena ghaTAbhAva eva jJAtastadA ghaTAbhAvavyApakAbhAvapratiyogidhUmavattvajJAnAt ghaTAbhAvAbhavasya ghaTasya yA bhramarUpA'numitirjAyate syA(sA) na syAt / yato vastugatyA vaDherabhAvo ghaTAbhAvo na bhavati tato vastugatyA sAdhyAbhAvavyApakAbhAvapratiyogimattayA pakSajJAnaM kAraNaM na bhavatItyarthaH / samAdhatte - ya iti mUlam / sAdhyAbhAvatvena rUpeNa sAdhyAbhAvasya athavA vastugatyA'pi vA sAdhyAbhAvasya na pravezaH kintu yatpadArthasya vyApakatvena yo'bhAvo gRhItaH tadabhAvAbhAvena tatpadArthasya vyApyasyAbhAvaH pakSe siddhyti| evaM ca sati yathA jalAdivyApakatvena pRthivItvAbhAvo gRhIto yat jalaM tatrapRthivItvAbhAva iti kRtvA pRthivItvAbhAvAbhAvena pRthivItvena jalAdibheda eva siddhayati yathA yajalAdikaM tatra tatra pRthivItvAbhAva iti jalAdInAM pRthivItvAbhAvo vyApakaH tatpratiyogimattvena pRthivItvena vyApyarUpo yatpadArtho jalaM tadabhAva eva na siddhayatIti na sAdhyAbhAvatvena rUpeNa sAdhyAbhAvapraveza: kintu yattvenaiva rUpeNa sAdhyabhAvasya [129 A]pravezaH / etadevAha - tasyeti mUlam / yasya tasyetyanena sambandhaH / evaM ca vyatirekyAbhAsamapi samarthayati / itIti mUlam / tathA ca vyatirekyAbhAsasthale'pi yadi ghaTAbhAvavyApakatvena paTAdivyApakatvena vAdhUmAbhAvo gRhItastadA dhUmAbhAvAbhAvenadhUmena ghaTAbhAvaH ghaTAdInAmapyabhAva eva siddhayatIti vyatirekyabhAvo'pyupapanna eveti|antiprsktsyetimuulm|ydypi sAdhyAbhAvasamAnAdhikaraNAbhAvapratiyogimattvaM vyabhicAriNi dhUmavAn vahnaH ityatra dhUmAbhAvasamAnAdhikaraNo yo vahnayabhAvastatpratiyogimattvaM yadyapi vahnau tiSThati tathApi dhUmAbhAvavyApakAbhAvapratiyogitvaM vahnau naasti| katham ? yato yatra dhUmAbhAvastatra vahnayabhAva iti vyaapterbhaavaat| iti kRtvA vyabhicAriNi nAtivyAptiH / nanu sAdhyA prasiddhau parArthAnumAnaM kathaM syAt yataH sAdhyAprasiddhau paraM prati pratijJAdyasambhavAt ityata AhaayaM ceti mUlam / sarvo'pyaprasiddhasAdhyako vyatirekiprakAra: sa svArthAnumAnameva svArthAnumAne paJcAvAyava]prayogAbhAvAt / svayameva yajalAdi tat pRthivItvAbhAvavaditi vyAptiM gRhNAti, tadA vyatirekI siddha eveti dik / - atha TIkA / anye tviti mataM yojayituM bhUmikAmAha - vyatirekiNIti TIkA / ye ca vAstavaM sAdhyAbhAvavyApakAbhAvapratiyogitvameva gamakam / atra vAstavatvamApAtataH kintu yasya vyApakatvena hetvabhAvo gRhItastadabhAvena hetunA tasyAbhAva eva siddhayatItyarthaH / atra evakAraH vyAvRttyarthamAha - nanviti TIkA / nanu sAdhyAbhAvatvena tasyopasthitiH yena sAdhyaprasiddherapekSA syAdityarthaH / sAdhyAbhAvatvapraveze kiM bAdhakam ityata Aha - gauravAditi TIkA / tathA ca sAdhyAbhAvatvena rUpeNa sAdhyAbhAvavyApakAbhAvapratiyogijJAnaM kimarthaM sAdhyAbhAvatvAMzapraveze gauravam / lAghavAt yadvyApakatayA hetvAbhAvo gRhyate tAdRzahetvabhAvAbhAvena hetunA tasyAbhAvaH siddhayatIti lAghavamityarthaH / atra prathama evAsvarasabIjamAha - abhAva eveti TIkA / mUle yaduktaM vyatirekiNi abhAva eva siddhayatItyuktaM(siddhayatIti yuktaM) paraM bhAvarUpaM sAdhyaM na bhavatIti yaduktaM tanna yuktam, Page #280 -------------------------------------------------------------------------- ________________ 262 tattvacintAmaNiTippanikA sukhabodhikA kuta ityata Aha - vanyabhAveti / tathA ca yadA parvato vahnimAn dhUmAt ityatra bhAvarUpo vahniH sAdhyate yatra vaDhyabhAvastatradhUmAbhAva iti vyatirekavyAptyA vahnayabhAvavyApakadhUmAbhAvAbhAvena dhUmena vahnayabhAvAbhAvarUpasya vahveranumitisambhave virodhAbhAvAdityarthaH / evaM pUrvoktarItyA yadi sAtmakatvarUpasAdhyaprasiddhirjAtA tadA yatra sAtmakatvAbhAvastatra prANAdimattvAbhAvo yathA ghaTe iti vyatirekavyAptyA prANAdimattvAbhAvAbhAvena sAtmakatvAbhAvAbhAvarUpasAtmakatvasiddhau virodho nAstItyAha - bhAvarUpasAtmakatvAderiti ttiikaa| nanu tathApi sAtmakatvarUpasAdhyaprasiddhyabhAve kathaM vyatirekyanumitirityata Aha - iyAneveti / tathA ca yatra yatra bhAvarUpasAdhyasya[129B]vaDhyAdervyatirekyanumitistatra sAdhyaprasiddhiraGgam, yatra cAbhAvarUpasyAprAmANyAbhAvasya nairAtmyAbhAvasya cavyatirekyanumitistatra sAdhyaprasiddhirnAGgamityarthaH / atretibhAvarUpasAdhyasya vyaptirekyanumitAvityarthaH / yo'bhAva iti mUlaM vyAcaSTe - yadAtmatayeti TIkA / yadAtmatayA yena prakAreNa gRhyamANasya padArthasya vyApakatayA hIno yo hetvabhAvastena hetvabhAvAbhAvena hetunA tatprakArAvacchinnapratiyogikAbhAva eva siddhayati / kuta ityata Aha - teneti ttiikaa| anyathA yathAzrute sukhasya duHkhAbhAvatvena prakAreNa gRhItasya vyApakatayA yatra hetvabhAvaH zarIritvAbhAvo gRhItastadabhAvena zarIritvena duHkhAbhAvAbhAvo duHkhaM tadviziSTAnumitirna syAt kintu sukhAnumitireva syAt yena sukhaM bhrameNa duHkhAbhAvatvena gRhItaM tatra duHkhAnumitirjAyate sA na syAt kintu sukhAnumitireva syAt / katham ? / yathAzrutavyAptiniyamastatrApi tiSThati / tathAhi yatpadArthaH sukhaM tadvyApakatayA gRhIto yaH duHkhasAmagrIvizeSaviziSTazarIritvAbhAvo yatra yatrasukhaM tatra tatra duHkhasAmagrIvizeSaviziSTazarIritvAbhAvo yathA indrAdau tathA ca tena zarIritvAbhAvAbhAvena viziSTazarIritvena sukhAbhAvAnumitireva syAt na tu duHkhAnumitiH, vastugatyA duHkhAnumitistena vartate sA na syAt / yadA ca yadAtmatayeti vyAkhyAtaM tadA tatprakAratayA gRhItasya padArthasya vyApakatayA gRhIto hetvabhAvastatra duHkhAbhAvAbhAvasya duHkhasyaivAnumitirjAyate na sukhasya / evaM ca yatra jalatvatvena rUpeNa vahnayabhAva eva gRhIto yatra jalatvaM tatra dhUmAbhAvo yatprakAraka eva padArthagrahastatprakArikeva vyAptiH tathA ca jalatvatvena rUpeNa vahnayabhAvavyApakatayA gRhIto yo dhUmAbhAvastadabhAvena dhUmena yA jalatvAbhAvatvaprakArikAnumitirbhavati sA'numitirna syAt vastugatyA ca jalatvatvena prakAreNa gRhItasya vaDhyabhAvasya vyApakatayA gRhIto yo dhUmAbhAvo yatra jalatvaM tatra dhUmAbhAvaH kutaH ?, yato vahnayabhAvasyaiva jalatvAtmatayA gRhItatvAt, tatra yA jalatvAbhAvAnumitiH sA vartata evetyartha / ayamarthaH / vyAkhyAnabIjamidameva / yatra sukhameva bhrameNa duHkhAbhAvAtmatayA gRhItaM sukhe eva duHkhAbhAvasya bhramo jAtastadvyApakatayA gRhIto yo viziSTazarIritvAbhAvo yathA'yaM duHkhavAn viziSTazarIritvAt yatra yatra duHkhAbhAvastatra duHkhasAmagrIviziSTazarIritvAbhAvo yathendrAdau tathA caetAdRzavyAptijJAnaM yasya vidyate tasya viziSTazarIritvAbhAvabhAvena viziSTazarIritvena yA duHkhasyaivAnumitirjAyate Page #281 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 263 sA na syAt / kutaH ? yato vastugatyA sukhavyApakatayA viziSTazarIritvAbhAvo gRhItaH / kutaH ? yataH kAraNAta sukhasyaiva duHkhAbhAvatvena grhnnaat| tathA ca tatra sukhasya vyApakatayA yadi hetvabhAvo gRhItastadA hetvabhAvAbhAvena viziSTazarIritvena sukhavyApakatvena hetvabhAvo gRhIta iti cet [130 A] sukhAbhAvasyaivAnumitiH syAt na tu duHkhAnumitiH / yadi yadAtmatayA gRhyamANa iti cet vyAkhyAyate tadA duHkhAnumitireva samarthitA bhvti| kathamiti cet sukhaM duHkhAbhAvAtmakatvena gRhItaM yadA yadAtmakatayA gRhItaM tadA tadAtmakatayA'bhAvasyaiva siddhiriti / sukhaM yadi duHkhAtmatayA gRhItamato yadAtmakatayA gRhItaM tadAtmakatayA'bhAvaH siddhayati, tathA ca duHkhAbhAvAtmakatayA sukhavyApakatA yadi hetvabhAve gRhItA tadA duHkhAbhAvAbhAvo duHkhaM tasyaivAnumitiH syAt / yadA dhUmAbhAvasya ghaTAtmakatayA vayabhAvavyApakatA yadi dhUmAbhAve gRhItA tadA dhUmAbhAvAbhAvena dhUmena ghaTAbhAva eva siddhayati na tu vahnayabhAva iti dik| etadevAha - anytheti| yadi yadAtmakatayeti na vyAkhyAyate tadetyarthaH / itarasyetIti ttiikaa| itarasya jalAderityatra yatra yatra jalaM tatra pRthivItvAbhAva ityevaM vyApyavyApakabhAvo naasti| saMyogasambandhena jalaM vartate pRthivyAm tatra pRthivItvAbhAvo nAstItyanyAbhiprayeNAzaGkate - nanviti ttiikaa| tathA ca jalAdInAM vRttimattayA kadAcit kenApi sambandhena pRthivItvAbhAvena vyAptirbhaviSyati param AtmAdInAM sarvathA'vRttitvAta yatrAtmA tatra pRthivItvAbhAva ityevaM nAsti / Atmano'vRttitvAt vyApyavyApakabhAvAbhAvena kathamAtmAdInAmanyonyAbhAvaH pRthivyAM siddhayati / na cAkAzAtmAdInAm iha AkAzAtmAdIti pratItyA vRttimattvavAdimate vyAptirbhaviSyati yatrAtmAMzastatra pRthivItvAbhAva ityata Aha - sambhave veti / yasya vyApakatayA hetvabhAvo gRhItastadabhAvAbhAvena hetunA tadatyantAbhAva eva siddhayati na tu tadanyonyAbhAvaH, yathA jalatvavyApakatayA dhUmAbhAvazcedgRhItastadAdhUmAbhAvAbhAvena dhUmena jalatvAtyantAbhAva eva siddhyti| yatra jalatvaMtatradhUmAtyantAbhAva iti tvayA yA vyAptiruktA yadvyApakatayetyAdinA tatrAnyonyAbhAvaH praviSTa eva nAsti / tathA cAtmAdInAM yadi pRthivItvAtyantAbhAvena saha vyAptirgRhItA tadA AtmAdInAmatyantAbhAva eva pRthivyAM siddhayati, na tvAtmAdInAmanyonyAbhAvaH pRthivyAM siddhayati / yadyapi pRthivyAmAtmAdInAmanyonyAbhAvo'sti tathApi sa etAdRzavyAptibalAnna siddhayati. vyAptimadhye'bhAvarUpatayA'tyantAbhAvasyaiva pravezAt / yatra vahnayabhAvastatra dhUmAbhAva ityanayA vyAptyA vahnayabhAvasyAtyantAbhAvo vahniryathA siddhayati tathA ghaTo'pi kuto na sidhyati ? taMtra ca vahnayabhAvAbhAvarUpatayA vahvereva pravezAt vahrisiddhirna tu parvatarUpAdInAM teSAM vanyabhAvAbhAvarUpatvAbhAvAt / tathA cAtmAdInAmatyantAbhAva eva pRthivItvAbhAvAbhAvena pRthivItvena siddhayatu na tu AtmAdInAmanyonyAbhAva iti / tathA cAtmAdInAmanyonyAbhAvasyAsiddhatvAt kathaM trayodazAnyonyAbhAvasiddhiriti / etadevAha [130 B] - hetvabhAveti ttiikaa|hetvbhaavH pRthivItvAbhAvastadvayApyatayA gRhItasyAtmAderatyantAbhAva Page #282 -------------------------------------------------------------------------- ________________ 264 tattvacintAmaNiTippanikA sukhabodhikA eva siddhayati na tu bhedarUpo'nyonyAbhAvaH vyApyavyApakamadhye pravezAdityAzaGkArthaH / samAdhatte - atrAhuriti / jalAdivyApakatayA ityatra jalAdipadaM jalAditAdAtmyaparam, tathA ca jalatAdAtmyaM jalatvaM yatra yatra jalatvaMtatra tatra pRthivItvAbhAvo yathA karakAsu / atra zaGkA - jalatvavyApakatayA gRhItasya hetvabhAvasya pRthivItvAbhAvasya tadabhAvena pRthivItvena hetunA jalatvAtyantAbhAvaH pRthivyAM siddhayet na tu jalAnyonyAbhAvaH, jalAnyonyAbhAvasya jltvaatyntaabhaavruuptvaabhaavaadityaashyenaashngkte-ncaivmitittiikaa| tathA capRthivyAM jalatvAdInAmatyantAbhAva eva siddhaH na tu jalAnyonyAbhAvaH siddhayet / vastugatyA'nyonyAbhAvo bhedapadena vivakSita ityAzaGkArthaH / samAdhatte - yathAhIti ttiikaa| yathA hetvabhAvavyApyatayA gRhItasya jalatvasyAtyantAbhAvaH siddhyti| yadA yatra yatra jalatvaM tatra pRthivItvAbhAva iti tadA tadavacchinno jalatvAvacchinno'nyonyAbhAvo jalAnyonyAbhAvo'pi pRthivyAM siddhayet / evaM cAyaM niyamaH - yatpadArthavyAkatayA gRhIto yo hetvabhAvaH tadabhAvena hetunA tadatyantAbhAvavat tadavacchinnAnyonyAbhAvo'pi siddhayati yathA jalatvavyApakatayA pRthivItvAbhAvazced gRhItastadA pRthivItvAbhAvAbhAvena pRthivItvena yaH padArtho jalatvarUpo vyApyatayA gRhItastadavacchinno jalatvAvacchinno jalAnyonyAbhAvo'pi pRthivyAM siddhayati / etadevAha - tatheti TIkA / nanu mUle uktaM tadatyantAbhAva eva siddhyatIti, mUlena saha virodha ityata Aha - evaM ceti TIkA / mUle atyantAbhAva iti yaduktaM tadupalakSaNaM tadavacchinno jalatvAvacchinno'nyonyAbhAvo'pi draSTavyaH / nanu tathApi vyApakAbhAvena pRthivItvena vyApyaM yajalatvaM tadabhAvajJAnAvazyaMbhAvAdityanena mUlena saha virodho yato jalatvarUpavyApyAbhAvAvazyaMbhAva ityevoktam na tu vyApyAvacchinnAnyonyAbhAva ityuktamityata Aha - vyApyAbhAveti TIkA / vyApyAbhAva ityatrApyulakSaNaM vyApyAvacchinnAnyonyAbhAvo'pi drssttvyH| matAntaramAha - kecittu iti| etanmate ya eva jalatvAtyantAbhAvaH sa eva jalAnyonyAbhAvaH / tathA ca ya eva jalatvAtyantAbhAvaH sa eva cejalAnyonyAbhAvastatsiddhau virodhAbhAvAdityarthaH / nanu jalatvAtyantAbhAva eva jAlAnyonyAbhAvaH kathaM syAt tayorbhedAdityata Aha - jalAdyanyonyAbhAva iti ttiikaa| tathA ca jalatvasya yathA jalatvAtyantAbhAvena saha virodhaH tathA jalatvasya jalAnyonyAbhAvena saha virodhastiSThatyeva / yathA yatra jalatvaM tatra jalAnyonyAbhAvarUpo jalabhedo na bhavatIti virodhAt / jalatvAtyantAbhAvajalAnyonyAbhAvayoranyUnAnatiriktadezavRttitvaniyamAt yatra yatra jalatvAtyantAbhAvastatra tatra jalAnyonyAbhAvo'vazyaM tiSThati tathA caikenaiva[131A]jalatvAtyantAbhAvenaiva jalAnyonyAbhAvavyavahAropapattau jalatvAtyantAbhAvAtiriktajalAnyonyAbhAvakalpanepramANAbhAvAtyathA yatraghaTatvAtyantAbhAvastatrAvazyaM ghaTAnyonyAbhAvo'styeva yathA kapAle tadubhayasambhavaH / atra sAdhakamAha - yatpadArtheti TIkA / ayamAzayaH - yadanyonyAbhAvAsya] atyantAbhAvarUpatvaM yasya tasya tatpadArthAtyantAbhAvarUpatvAt / yathA ghaTAnyonyAbhAvasyAtyantAbhAvarUpatvaM Page #283 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 265 ghaTatvasya cet tarhi tasya ghaTAnyonyAbhAvasyApi ghaTatvAtyantAbhAvarUpatvaniyamaH / atraivopaSTambhakamAha - ata eveti / tathA cAtyantAbhAvapratiyoginoH parasparaviraharUpatAniyamaH / sa niyamo ghaTAnyonyAbhAvaghaTatvayorapi tiSThatyeva / tato ghaTAnyonyAbhAvo ghaTatvAtyantAbhAvAbhinnaH ghaTatvaviraharUpatvAt / tathA ca ghaTatvaviraho ghaTAnyonyAbhAvAtyantAbhAvayorubhayorapi bhavati / tathA ca yatra yatra ghaTatvaviraharUpatvaM tatra tatra ghaTatvAtyantAbhAvAbhinnatvaM yathA ghaTatvAtyantAbhAve, evaM jalAnyonyAbhAvo'pi jalatvAtyantAbhAvAbhinnaM jalatvaviraharUpatvAt jltvaatyntaabhaavvt| atra zaGkate - naceti ttiikaa| tathA cajalAnyonyAbhAvasyAtyantAbhAvo jalatvarUpaH, tathA ca jalatvaviraharUpatvaM jalAnyonyAbhAve'siddhameva, tato'nenAsiddhena hetunA kathaM jalatvAtyantAbhAvAbhedasAdhanamityAzaGkArthaH / samAdhatte - apasiddhAntAditi ttiikaa| apasiddhAntameva vivRNoti - ata eveti TIkA / kevalAnvayigrantho ghaTAnyonyAbhAvAtyantAbhAvastu pratiyogivRttirasAdhAraNo dharmo ghaTatvameva tathA ca ghaTatvAtyantAbhAvaghaTAnyonyAbhAvayorekatvameva / atraiva sAdhakAntaramAha - ekenaiveti TIkA / ekenaiva ghaTatvAtyantAbhAvenaiva ghaTAnyonyAbhAvavyavahAropapattau tadatiriktAnyonyAbhAvakalpane pramANAbhAvAt / etAvatoktaM ghaTatvAtyantAbhAvo ghaTAnyonyAbhAvazcaika eveti| atrAzate - nanviti TIkA / ayamAzayaH / jalatvAtyantAbhAvagrAhikA sAmagrI bhinnA jalAnyonyAbhAvagrAhikA casAmagrI bhinnA'vazyaM vaktavyaivAnyathAyadi jalatvAtyantAbhAva eva cejalAnyonyAbhAvastadA pratiyogitAvacchedakaprakArakapratiyogijJAnamabhAvapratyakSasAmagrI yathA ghaTatvaprakArakaghaTajJAnaM ghaTAbhAvapratyakSasAmagrI tadvat / tathA ca yadi jalAnyonyAbhAva eva jalatvAtyantAbhAvastadA'trApi jalatvAtyantAbhAvagrahe jalatvatvarUpapratiyogitAvacchedakaprakArakajalatvarUpapratiyogijJAnamabhAvapratyakSasAmagrI, tato jalatvatvaM nAma sakalajalavRttitve sati jaletarAvRttitvam / atra jaletaraM nAma jalAnyonyAbhAvaH, jalAnyonyAbhAvo [131 B] nAma jalatvAtyantAbhAvaH, atrApi jalatvAtyantAbhAvajJAnasamagrI jalatvatvaprakArakaM jalatvajJAnam, jalatvatvaM nAmAtrApi sakalajalavRttitve sati jaletarAvRttitvam, tathA caatmaashryaanvsthe| tathA ca jalatvAtyantAbhAvajJAne jalatvatvajJAnamapekSitam, jalatvatvaM tu jalAnyonyAbhAvagarbhaM na bhavati kintu jalatvAtyantAbhAvagarbhameva, tathA ca jalatvAtyantAbhAvajJAne jalatvAtyantAbhAvajJAnaM kAraNamAgatamiti kRtvA''tmAzrayaH / tatrApyatyantAbhAvAntarajJAnasyApi kAraNatve'navasthA syAt / etadevAha - jalatvatveti / tathA ca jalatvatvajJAnaM vinA jalatvAtyantAbhAvo na nirUpyate, na tasya jalatvAnyantAbhAvasya pratyakSatvamityarthaH / kuta ityata Aha - pratiyogitAvacchedaketi ttiikaa| yataH kAraNAt pratiyogitAvacchedakaprakArakapratiyogijJAnamabhAvapratyakSe kAraNam / atra jalatvAtyantAbhAvasya pratiyogi jalatvaM pratiyogitAvacchedakaM ca jalatvatvaM tathA ca jalatvatvaprakArakajalatvajJAnasya jalatvAbhAvapratyakSe hetutvAt / tataH kimityata Aha - tacceti ttiikaa| tacca Page #284 -------------------------------------------------------------------------- ________________ 266 tattvacintAmaNiTippanikA sukhabodhikA jalatvatvamityarthaH / jalatvatvaM nAmasakalajalavRttitve sati jletraavRttitvm|styntN karakatve tivyAptivAraNArthaM tasyApi jletraavRttitvaat| sakalajalavRttitvaM prameyatve'tivyAptistadvAraNArthaM jletretyaadi| tato'pi kimityata Aha - taditaratvamapIti ttiikaa| taditaratvaM nAmajaletaratvam, tathA cajaletaratvaM nAma jalAnyonyAbhAvatvam, tasya jalatvAtyantAbhAvAtiriktasya tvayA'naGgIkArAt jalAnyonyAbhAvo hi jalatvAtyantAbhAva eva / tathA ca tAdAtmya jalasya jalatvaM tadatyantAbhAvapratyakSe jalatvatvAvacchinnajalatvajJAnamapekSitam / tathA ca prakRte pRthivyAM jalatvAtyantAbhAvajJAne jalatvatvAvacchinnajalatvajJAnaM kAraNaM jalatvatvajJAne ca jalatvAtyantAbhAvajJAnaM kAraNaM yato jalatvatvasya jaletaraghoTatamUrtikatvAt jaletaratvasya jltvaatyntaabhaavruuptvaat| tathA cAnyonyAzrayAtmAzrayAnavasthAbhiyA pUrvoktarItyAjalAnyonyAbhAvajalatvAtyantAbhAvayorbhedo vaktavya eveti shngkaagrnthaarthH| samAdhatte - abhAvasyeti TIkA / jalatvAtyantAbhAvajalAnyonyAbhAvayoravazyaM bhedo vaktavyaH ityukte. prAha / na hi pratiyogitAvacchedakaprakArakayAvatpratiyogijJAnamabhAvapratyakSe kAraNaM tadA bAdhakamAha - ata eveti TIkA / ghaTaprAgabhAvaghaTadhvaMsayoH parasparaviraharUpatvena paramparapratiyogitvaniyamAt ghaTadhvaMsavati ghaTaprAgabhAvo nAstIti pratItirjAyate / ghaTaprAgabhAvaviraharUpatvaM vartate [132 A] ghaTadhvaMsasya iti kRtvA ghaTaprAgabhAvapratiyogitvamapi vartate ghaTadhvaMsasya tathA ca ghaTaprAgabhAvasyApi ghaTadhvaMsanirUpyatvaM syAt / vastugatyA siddhAnte ghaTaprAgabhAvasya ghaTo'pi pratiyogI ghaTadhvaMso'pi pratiyogI yathA ghaTavati kapAle ghaTaprAgabhAvo nAsti tathA ghaTadhvaMsavatyApi kapAle ghaTaprAgabhAvo nAstIti pratItiH, evaM ca iha kapAle ghaTo bhaviSyatIti ghaTaprAgabhAvapratyakSe ghaTajJAnavat ghaTadhvaMsalakSaNapratiyogino'pijJAnaM kAraNaM syaat|yaavtprtiyogijnyaanmbhaavprtyksse kAraNaM tadA ghaTaprAgabhAvapratyakSe ghaTajJAnavat ghaTadhvaMsajJAnamapi kAraNaM syAt ghaTadhvaMsasyApyuktarItyA ghaTaprAgabhAvasya pratiyogitvAt / na caivamiSTApattiriti vAcyam, ghaTadhvaMsAjJAnadazAyAmapi kevalaM ghaTatvaprakArakaghaTajJAnAdeva ghaTo bhaviSyatIti ghaTaprAgabhAvanirUpaNAt / tathA ca yAvatpratiyogijJAnamabhAvapratyakSe na kAraNam, tathA ca pratiyogitAvacchedakaprakArakayatkiJcitpratiyogijJAnaM kAraNam pratiyogijJAnamAtrasya kAraNatve pratiyogijJAnaM ghaTajJAnaM [tAnirvikalpakajJAnAdapi ghaTAbhAvapratyakSApattiH / ataH pratiyogitAvacchedakaprakArakaM pratiyogijJAnaM kAraNam / tathA ca prakRte jalAnyonyAbhAvajalatvAtyantAbhAvayoraikyameveti / yadA jalatvAtyantAbhAvatvaprakArakaM jJAnaM jalAnyonyAbhAvasya jAyate iha jalatvaM nAstItirUpaM tadA jalatvalakSaNapratiyogino jJAnamapekSitam, yadA tu tasyaiva jalatvAtyantAbhAvalakSaNasya jalAnyonyAbhAvasya jJAnaM jAyate yathA idaM jalaM na bhavatIti rUpaM tadA jalalakSaNapratiyogijJAnaM kAraNaM na tu atra jalatvatvaprakArakaM jalatvajJAnamapi kAraNam abhAjJAnasya yAvantaH pratiyoginastadjJAnajanyatvAnabhyupagamAt / evaM ca sati jalAnyonyAbhAvajalatvAtyantAbhAvAveka eva paraM pUrvoktAtmA Page #285 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 267 zrayAdidUSaNaM na bhavatyeva / katham ? jalatvAtyantAbhAvajJAne jalatvatvaprakArakaM jalatvajJAnaM kAraNaM bhavatu jalatvatvamapi jaletarAvRttitvagarbhaM bhavatu paraM jaletaratvaM jalAnyonyAbhAvastadjJAnaM tu na jalatvatvaprakArakajalatvajJAnamapekSate kintu jalatvaprakArakajalajJAnamevApekSate, ato'tra jalatvatvajJAnApekSAbhAvAt nAtmAzrayo na vA'navasthA / etadevAha - kevalenApIti TIkA / yathA ghaTatvatvamadhye praviSTo yo ghaTAnyonyAbhAvastadjJAnaM kevalaM ghaTatvaprakArakaghaTajJAnenaiva jAyate na tu tatra[132B] ghaTatvatvajJAnaM kaarnnm| ayamarthaH - ghaTAnyonyAbhAvajJAnaM tuna ghaTatvatvajJAnamapekSate kevalaM ghaTatvaprakArakaghaTajJAnAdeva jAyate, ghaTatvAtyantAbhAvatvaprakArakajJAnaM tu ghaTatvatvajJAnamapekSate pratiyogitAvacchedakaprakArakapratiyogijJAnatvena tadapekSaNAt / atrAzaGkate - na ceti TIkA / yathA tvayoktaM ghaTaprAgabhAvasya pratiyogI ghaTaH tathA ghaTadhvaMso'pi / yadyapyevaM do pratiyoginau bhavatastathApi yatkiJcitapratiyogino ghaTasyaiva jJAnaM kAraNaM na tu ghaTadhvaMsarUpapratiyogino'pi jJAnaM kAraNam / idaM tadA syAt yadi ghaTaprAgabhAvasyApi ghaTadhvaMsaH pratiyogI syAt. na caivamasti ghaTaprAgabhAvasya pratiyogI ghaTadhvaMsa eva na bhavatIti zaGkArthaH / samAdhatte - anyetareti TIkA / tathA ca prAgabhAvapradhvaMsayoH parasparaviraharUpatvaM yadi nAsti yathA ghaTaghaTAbhAvayoH parasparaviraharUpaM nAsti / tathA ghaTaprAgabhAvaghaTadhvaMsayoH parasparaviraharUpatvamastyeveti pratiyogyanuyogibhAva iti tadA ghaTapaTayoH parasparaviraharUpatvAbhAvena ghaTakAle'pipaTasattvavat ghaTaprAgabhAvakAle'pi ghaTadhvaMsasattvApattistathA ca ghaTaprAgabhAvasya yathA ghaTaH pratiyogI tathA ghaTadhvaMso'pi ghaTaprAgabhAvasya pratiyogI evaM ghaTadhvaMsasyApi ghaTaprAgabhAvaH prtiyogii|evN ghaTaprAgabhAvasya nAnApratiyogitve'pi ghaTaprAgabhAvo ghaTenaiva nirUpyate tadvat jalabhedasya jalatvaM pratiyogi tathA jalamapIti tena jalabhedo'pi yatkiJcitpratiyogi jalaM tena nirUpya eva na tu naanaaprtiyoginiruupyH| etadevAha - anyataronmajaneti ttiikaa| yadighaTaprAgabhAvasyAbhAvo ghaTadhvaMso na bhavati tadA ghaTadhvaMsakAle ghaTaprAgabhAvonmajanaM syAt. atha ghaTadhvaMsasyApyabhAvo yadi ghaTaprAgabhAvo na bhavati tadA ghaTaprAgabhAvakAle ghaTadhvaMsanonmajjanApattirghaTadhvaMsa eva tadA syAt, tathA cAnayorapi parasparapratiyogitvameva / tataH prakRte kimAgatamityata Aha - tathA ceti ttiikaa| tathA ca tasya jalAdibhedasyobhayapratiyogitve ubhayaM jalatvaM jalaM ca etadubhayapratiyogitve'pi jalabhedastu pUrvoktarItyA jalenaiva nirUpyate / ko'rthaH ? jalabhedajJAne jalatvaprakArakaM jalajJAnameva kAraNaM na tu jalatvatvaprakArakaM jalatvajJAnaM kAraNaM yena jalatvatvasya jalabhedarghATatatayA jalabhedasyApi jalatvAtyantAbhAvarUpatayA punarjalatvAtyantAbhAvajJAne'pi jalatvatvaprakArakajalatvajJAnasya kAraNatayA''tmAzrayAnavasthAdikaM syaat| tathA ca jalabhedastu [133 A] jalatvaprakArakajalajJAnenaiva nirUpyate na tu jalatvAtvAprakArakajalatvajJAnena nirUpyate iti kRtvA nAnavasthA / tataH siddhaM jalAnyonyAbhAvo jalatvAtyantAbhAvazcaika eveti| etanmataM dUSayati - atredaM cintyamiti ttiikaa| cintyatvaM darzayati - anyonyA Page #286 -------------------------------------------------------------------------- ________________ 268 tattvacintAmaNiTippanikA sukhabodhikA bhAveti ttiikaa| tathA ca ghaTapaTayorbhede yathA ghaTatvaprakArakapratItiviSayatvaM ghaTasya paTatvaprakArakapratItiviSayatvaM paTasyeti pratItivaicitryAt yathA ghaTapaTayorbhedastathA prakRte'pi jalAnyonyAbhAvatvaprakArakapratItiviSayatvaM jalAnyonyAbhAvasya yathedaM jalaMnabhavatIti tadvat atra jalatvaMnAstItipratItiviSayatvaM jalatvAtyantAbhAvasyApIti pratItivaicitryameva jalAnyonyAbhAvajalatvAtyantAbhAvayorbhede mAnamityarthaH / nanu bhinnaprakArakapratItivaicitryaM na vastubhede mAnaM yataH ekasyaiva ghaTasya ghaTAtyantAbhAvAbhAvAtmakasyApi kadAcit ghaTatvaprakArikA pratItiH kadAcicca ghaTAbhAvAbhAvatvaprakArikA pratItiH, na caitAdRzapratItivaicitryamAtreNa ghaTaghaTAtyantAbhAvAbhAvayorbhedaH, tathA prakRte'pi uktapratItivaicitryeNa vastugatyA na bhedo'nayorityasvarasAdAha - pratiyogibhedAditi ttiikaa| tathA ca yathA ghaTAtyantAbhAvapaTAtyantAbhAvayorbhinnabhinnapratiyoginirUpyatvAt bhedastadvat jalAnyonyAbhAvajalatvAtyantAbhAvayorapi jalajalatvarUpabhinnabhinnapratiyoginirUpyatvaniyamAt bheda evetyarthaH / nanu yadi bhinnapratiyoginirUpyatvamevA(va) bhedasAdhakaM tadA ghaTaprAgabhAvaghaTadhvaMsaghaTAtyantAbhAvAnAmapapi bhedo na siddhayet / kutaH ? bhinnabhinnapratiyoginirUpyatvAbhAvAdityata Aha - api ceti TIkA / jalAnyonyAbhAvajalatvAtyantAbhAvayorviruddhadharmAdhyAsAdavazyaM bhedo yathA ghaTapaTayorghaTatvapaTatvarUpaviruddhadharmAdhyAsAt bhedo'vazyaM tathA'trApi viruddhadharmo jalatvAtyantAbhAvatvaM jalAnyonyAbhAvatvaM ca, na caitayodharmayorapyaikyameveti vAcyam / bhinnabhinnapadArthaghaTitamUrtikatvena bhedAd yathA kambugrIvatvaM bhinno dharmaH kapAlajanyadravyatvaM ca bhinno dharmastadvat prakRte'pi jalatvAtyantAbhAvatvaM bhinno dharmo jalAnyonyAbhAvatvamapi bhinnaH tathA cAnayoviruddhadharmAdhyAsAr3heda ityarthaH / AzaGkate - nnviti| tathA ca yathA eka eva ghaTo bhAvavyavahAre'pi heturghaTAbhAvAbhAvavyavahAre'pi hetustathA ca ghaTAbhAvAbhAvatvaM ghaTatvaM caikavastuvRttyeva na caitau dharmo viruddhau / etadevAha - na caitAvateti TIkA / ghaTatvaprakArakapratItiratha caghaTAbhAvAbhAvatvaprakArikA pratItiH etAvatpratItivaicitryamAtreNa na viruddhadharmAdhyAsaH / kuta ityata Aha - vastuta iti TIkA / vastuno hyekasyaiva bhAvasya ghaTatvaprakArakapratItiviSayatA ghaTAbhAvAbhAvatvaprakArakapratItiviSayatA'pi, tato bhinnaprakArakapratItiviSayatve'pi ghaTatvaM ghaTAbhAvAbhAvatvaM caikavRttyeva vastuto'bhinnayorghaTaghaTAtyantAbhAvAbhAvayorekatvameveti na viruddhadharmAdhyAsa ityarthaH / tataH prakRte kimityata Aha - vastuta iti TIkA / tathA ca vastuta ekasyaiva jalatvAtyantAbhAvasya [133 B] jalAnyonyAbhAvasya vA ubhayavyavahArAhetuAtvaM jalAnyonyAbhAvavyavahArahetutvaM jalatvAtyantAbhAvavyavahArahetutvaM ca bhavatu / tathA ca na viruddhadharmAdhyAsa ityata Aha - na caitaavteti| ekasya vastuno bhinnaprakArakapratItivaicitryamAtreNa na viruddhadharmaH, ekasyaiva ghaTAdernAnAprakArakapratItiviSayatvavat ekasyaiva jalatvAtyantAbhAvasya jalatvAtyantAbhAvatvaprakArakapratItijalAnyonyAbhAvatvaprakArakapratItivaicitryaviSayakatve'pyaikyamityAzaGkArthaH / samAdhatte - itareti TIkA / Page #287 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 269 kena kasyAnyathAsiddhiH kriyate ? kiM jalatvAtyantAbhAvena jalAnyonyAbhAvasyAnyathAsiddhiH kriyate kiM vA jalAnyonyAbhAvena jalatvAtyantAbhAvasyAnyathAsiddhiH kriyate? itarAnyonyAbhAvo jalAnyonyAbhAva itarAtyantAbhAvojalatvAtyantAbhAvaH tathA cobhayormadhye kasya svIkAreNa kasyAnyathAsiddhikaraNam ? va(a)tiriktAnaGgIkAre vinigmnaavirhaat| tathA cobhayorbheda eva / ayaM niSkarSaH / tvayA ucyate - jalatvAtyantAbhAva eva jalAnyonyAbhAvaH / mayA cocyate - jalAnyonyAbhAva eva jltvaatyntaabhaavH| evaM caikasvIkAre vinigamakaM nAstItyubhayabhedasvIkAraH / nanu tarhi ghaTasya ghaTAbhAvAbhAvasyApi bhedo'stu, ekasvIkAre vinigamakAbhAvAdityata Aha - ghaTAdezeti ttiikaa| tathA ca ghaTasyaiva ghaTAbhAvAbhAvatve vinigamakamasti / katham ? bhAvatvameva vinigamakamasti yato ghaTaghaTAtyantAbhAvAbhAvayoranyUnAnatiriktadezatA tiSThati ghaTAbhAvAbhAvajJAnakAle ghaTagrAhakasAmA yA AvazyakatvaM ctisstthti| evaM caghaTenaivaghaTAbhAvAbhAvavyavahAropapattau naatiriktghttaabhaavaabhaavvstuklpnaa|prkRte ca dharmibhedadharmAtyantAbhAvayo nyUnAnatiriktadezavRttitvaM nApi ubhayagrAhakasAmagra yorekyaM yato jalAnyonyAbhAve jalatvaprakArakajalajJAnasAdhyatvaM yathA nedaM jalamiti jalatvAtyantAbhAvagrahe ca jalatvatvaprakArakaM jJAnaM kAraNam / tato'nayorgrahaNe sAmagrIbheda iti spaSTa evAnayorbheda ityarthaH / dharmibhedadharmAtyantAbhAvayonyUnAtiriktadezavRttitvaM vivRNoti - ata eveti| yata eva dharmyanyonyAbhAvo bhinno dharmAtyantAbhAvo bhinnaH, atra jalatvaM nAsti idaM jalaM na bhavatItipratIteH, ata eva / vRkSaH saMyogItyatravRkSe saMyogavadanyonyAbhAvastu naasti| dharmaH saMyogastadvAn saMyogI dharmI, tadanyonyAbhAvo naasti|vRksse saMyogarUpadharmAtyantAbhAvastu vartate iti kRtvA tayoyU~nAtiriktadezavRttitvAd bheda iti siddhaH / tathA cAnayonyUnAdhikadezavRttitvAt kathamabhedaH syAdityarthaH / pratyakSApratyakSAbhyAmapi bhedamAhapizAceti / tathA ca pizAcAnyonyAbhAvaH pratyakSaH pizAcatvAtyantAbhAvo'pratyakSaH / pUrvoktayuktyA pizAcAnyonyAbhAvapratyakSatve yogyAnupalabdhirvartate / yathA [134 A] stambho yadi pizAcAtmA syAt tadA stambhavadupalabhyeteti, yadi stambhaH pizAcAtmA jAtastadA pizAcAtmatvaM stambhavRtti syAt yogyavyaktivRttijAteogyatvaniyamAt iti yogyAnupalabdhibalAt pizAcAnyonyAbhAvaH pratyakSaH pizAcatvAtyantAbhAvastu na pratyakSaH pizAcatvAtyantAbhAvasya pratiyogi pizAcatvaM pratiyogitAvacchedakaM pizAcatvatvaM tathA ca pizAcatvatvasya sakalapizAcavRttitve sati pizAcetarAvRttitvaM pizAcatvatvasya jAtirUpatvAbhAvena pizAcarUpAtIndriyaghaTika(ta)tvena ca yogyAnupalabdherabhAvAt iti kRtvA pizAcAnyonyAbhAvaH pratyakSaH pizAcatvAtyantAbhAvo'pratyakSa iti kRtvA pratyakSatvApratyakSatvarUpAbhyAmapi bhedaH ityarthaH / matAntaramAha - anye tviti| atreti| tathA ca bhavatu jalatvAtyantAbhAvajalAnyonyAbhAvayorbhedaH tathApi vyatirekavyAptyA jalAnyonyAbhAva eva siddhayati / na tu jalAdInAM pRthiviitvaabhaavvyaapytvm| katham ? yathA yatra jalAdau jalaM tatrapRthivItvAbhAva evaM vyApterabhAvAdityata Page #288 -------------------------------------------------------------------------- ________________ 270 tattvacintAmaNiTippanikA sukhabodhikA Aha - atra mate iti / yasya mate vyatirekiNi aprasiddhameva sAdhyaM siddhyati tanmate sambandhisAmAnAdhikaraNyaM na vyAptiH kintu sambandhisambandhayoH sAmAnAdhikaraNyaM sambandhivyAptiH yathA yatra dhUmasambandhastatra vahnisambandha iti dhUmasambandhavahnisambandhayoH sAmAnAdhikaraNyaM dhUmavahivyAptiH, tathA ca yadIyasambandhasamAnAdhikaraNAtyantAbhAvApratiyogI yadIyaH sambandhaH tatsambandhayoH sAmAnAdhikaraNyaM tatsambandhinorvyAptiH yathA dhUmasamAnAdhikaraNAtyantAbhAvApratiyogI vahnisambandho bhavati vahnisambandhena saha dhUmasambandhasya sAmAnAdhikaraNyaM vartate yathA ekasminnadhikaraNe mahAnasAdau dhUmasambandho'pi tiSThati vahnisambandho'pi tiSThatIti dhUmasambandhavahnisambandhayoH sAmAnAdhikaraNyaM tadevadhUmavaDhyo-ptiH / etadevAha - asticetiTIkA / nanudhUmasambandhasamAnAdhikaraNAtyantAbhAvApekSayA lAghavAt dhUmasamAnAdhikaraNAtyantAbhAvApratiyogitvameva vyAptiH astu ityata Aha - pareNApIti / yasya mate dhUmavahnisAmAnAdhikaraNyameva vyAptiH tasya mate'pi dhUmasamAnAdhikaraNAtyantAbhAvApratiyogitvavahnisAmAnAdhikaraNyamAnaM na vyAptiH / kuta: ? yato vyabhicArisAdhAraNyApattiH / katham ? vahnisamAnAdhikaraNAtyantA[bhAvA)pratiyogI dhUmo bhavati paramparAsambandhena / katham ? yato dhUmAdhikaraNe vahrivartate tadvRtti vahnitvam ayogolakavahrAvapi tiSThati tathA caitAdRzaparamparAsambandhenAyogolake'pi dhUmastiSThatyeveti [134 B] kRtvA vyabhicAriNi vahnidhUmayorapi vyAptiH syAt / tadvAraNArthaM hetusamAnAdhikaraNo grAhyasAmAnAdhikaraNyapraviSTo : yo'tyantAbhAvastadapratiyogitvaM sAdhyasya vivakSitam, tathA grAhyasambandhaH saMyogasambandhastena sambandhena yo'yogolakedhUmAtyantAbhAvastasyApratiyogitvaMdhUmasya nAstisaMyogasambandhenadhUmAtyantAbhAvapratiyogitva(tvaM) dhUmasyeti kRtvA vyabhicAriNi nAtiprasaGgaH / nanu tathApi vahnisamAnAdhikaraNo yo'tyantAbhAvaH saMyogasambandhena vahnisAmA yA vartate tatsAmAnAdhikaraNyaM dhUmavaDhyorapi vahnisAmagrIdvArakasambandhena vartate iti kRtvA vahro dhUmavyAptiH syAdityatastadvAraNAya tattatsambandhAvacchinnatatsamAnAdhikaraNatvena sambandhenAtyantAbhAvApratiyogitvaM tena sambandhena tayoH sAmAnAdhikaraNyaM vyAptiH, tathA ca tatsambandhAvacchinnatattatsAmAnAdhikaraNyaM vyAptiH pareNApi vaktavyaiva, tathA ca tatsambandhAvacchinnatatsambandhisAmAnAdhikaraNyaM vyAptiH yathA saMyogasambandhena dhUmasamAnAdhikaraNAtyantAbhAvApratiyogitvaM vahnau vartate iti kRtvA saMyogasambandhAvacchinnadhUmavayoH sAmAnAdhikaraNyameva vyAptistathA hetvaMze yaH sambandhaH sAdhyAMze ca yaH sambandhastattatsambandhAvacchinnau yau sambandhinau dhUmavahrI tayoH sAmAnAdhikaraNyaM vyaaptiH| tato lAghavAt tattatsambandhodhUmAMzasambandhaH vahnayaMzasambandhazca tayoH sAmAnAdhikaraNyaM vyAptiH na tu tattatsambandhinorapi gaurvaat| etadevAha - tathAca lAghavAditi ttiikaa| tataH prakRte kimAyAtamityata Aha - tadiheti TIkA / yatra jalAditAdAtmyaM jalatvameva tathA ca jalatvalakSaNo yatra jalasambandhastatra pRthivItvAbhAvasambandha iti sambandhayoH sAmAnAdhikaraNyameva jalapRthivItvAbhAvayo-ptirityarthaH / ayamarthaH - Page #289 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 271 jalAdikaMpRthivItvAbhAvarUpaMcetirUpaMyatsambandhidvayaM tatpratiyogikayoH tannirUpitayoH tAdAtmyalakSaNasambandhapRthivItvAbhAvapratiyogikarUpasambandhayoryatsAmAnAdhikaraNyaM tad eva pRthivItvAbhAvajalayorvyAptirityarthaH / etAvatA yaduktaM pUrvaM yatra jalaM tatra pRthivItvAbhAva iti vyAptirnAsti zilAzakalAdau vyabhicArAt / bhUtale saMyogasambandhena jalaM vartate pRthivItvAbhAvo nAstIti kathaM vyApakaH pRthivItvAbhAvo vyApyaM ca jalamiti vyApyavyApakabhAvaH saGgacchate iti zaGkA / tatredamuttaram - jalapRthvItvAbhAvayoH sAmAnAdhikaraNyaM vyAptirna vivakSitA kintu [135 A] jalapRthivItvAbhAvapratiyogikasambandhayoryat sAmAnAdhikaraNyaM - katham ?, yatra yatra jalatAdAtmyaM tatra pRthivItvAbhAvasambandha iti jalatAdAtmyapRthivItvAbhAvasambandhayoH sAmAnAdhikaraNyaM - tadeva jalapRthivItvAbhAvayorvyAptiriti tu vartate, idameva jalapRthivItvAbhAvayorvyAptiH, tathA ca yatra jalatvaM tatra pRthivItvAbhAva iti kRtvA pUrvoktadUSaNaM na lagatItyarthaH / zaGkate - na ceti / tathA ca saMyogAdireva sambandho na tAdAtmyaM sambandha ubhayasamvandhiniSThatvAbhAvAt sambandhI hItyAdinyAyAnupapatteH / ato jalatAdAtmyaM sambandho na bhavati / tathA ca sambandhasAmAnAdhiraNyamapi sambandhinorvyAptiriti kathaM syAt jalatAdAtmyasya sambandhatvAbhAvAdityAzaGkArthaH / samAdhatte - aviziSTeti TIkA / sambandhibhinnatve sati sambandhyAzritatvaM na sambandhatvaniyAmakaM tAdAtmyalakSaNasambandhe svarUpasambandhe tadabhAvAt kintu sambandhatvaniyAmakaM yathA avishissttdhiivyaavRttvishissttdhiiniyaamktvm| daNDI puruSa iti viziSTajJAnam, viziSTajJAnaniyAmakatvaM nAma viziSTajJAnajanakatvam, tacca daNDI puruSa iti viziSTajJAnasya janakatvaM daNDapuruSayorubhayorapi tiSThatIti daNDapuruSayorapi sambandhatvaM syAdityato'viziSTadhIvyAvRtteti padam / etadarthastu vizeSaNatvavizeSyatvAna(nva)[yAtve sati viziSTadhIniyAmakatvaM sambandhatvaM tato daNDapuruSayorvizeSaNatvavizeSyatvAt tatra nAtivyAptiH / yathA daNDI puruSa ityatra saMyogalakSaNasambandhe vizeSaNatvavizeSyatve'pi na sta iti saMyogasya sambandhatvaM vizeSaNatvavizeSyatvAnvAyAtvamajanake pArimANDalyAdau vartate'to vishissttdhiiniyaamkpdm| ata eveti ttiikaa| yatastAdAtmyamapi sambandhaH ata eva nyAyamate tAdAtmyalakSaNasambandhena yo rajatAropaH sa tAdAtmyAropa: ekaM viziSTajJAnam, samavAyasambandhena rajatatvAropo dvitIyaM viziSTajJAnam / yathA purovartini zuktizakale rajatatAdAtmyalakSaNo yo rajatAbhedarUpaH sambandho yathA idaM' padArthasyarajatasya cAbhedalakSaNena sambandhena rajatAbhedasambandhastena sambandhena idaM rajatamityekaM viziSTajJAnaM jAyate, dvitIyaM ca viziSTajJAnaM rajatatvasamavAyalakSaNena sambandhena bhavati / yadyapi pratItiridaM rajatamityekaviziSTajJAnarUpaiva bhAsate tathApi bhinnaviSayakatvAt viziSTapratItyorbhedaH / yadi ca tAdAtmyaM sambandha eva na syAt tadA tAdAtmyalakSaNasambandhenaikastAdAtmyAropo'parazca rajatatvarUpasamavAyalakSaNasambandhena rajatatvasamavAyAropa iti bhedaH kathaM syAdityarthaH / tathA ca tAdAtmyasambandhasya yat sAmAnAdhikaraNyaM sA vyAptiryatra Page #290 -------------------------------------------------------------------------- ________________ 272 tattvacintAmaNiTippanikA sukhabodhikA jalatAdAtmyaM tatrapRthivItvAbhAvasambandha iti sambandhayoH sAmAnAdhikaraNyameva vyAptiH / prakRte upasaMharati - tathA ceti ttiikaa|ytrjltaadaatmyN tatrapRthivItvAbhAva iti sambandhasAmAnAdhikaraNyameva jalapRthivItvAbhAvayorvyAptiH, [135 B] tena na pUrvokto doSa iti bhAvaH / zaGkate - nanviti TIkA / tAdAtmyamapi sambandho bhavatu / tathA ca tAdAtmyasambandho yastAdAtmyasAmAnAdhikaraNyaM jalapRthivItvAbhAvayorvyAptiH / tatazca kimAgatamityata Aha - tathApIti ttiikaa| yadabhAvavyApakatayA gRhIto hetvabhAvastadabhAvAbhAvena hetunA tadatyantAbhAvaH siddhayatItyuktaniyAmakAt yala(jalA)divyApakatayA gRhItasya pRthivItvAbhAvasyAbhAvena pRthivItvena jalAdyatyantAbhAva eva pRthivyAM siddhayet na tu jalAnyonyAbhAvaH, tathA ca pRthivyAM jalaM nAstIti atyantAbhAvaH eva siddhayet na tu pRthivI jalaM netyanyonyAbhAvaH siddhayet / kuto'tyantAbhAva eva pUrvoktaniyAmake siddhayediti cet / anyathA yatra vanyabhAvastatra dhUmAbhAva ityatrApi dhUmAbhAvAbhAvena dhUmena vahnayabhAvasyAtyantAbhAvo vahnirevaM na siddhayet kintu vanyabhAvAnyonyAbhAva eva siddhayet / parvato vahnayabhAvo na bhavatIti siddhirnAsti kintu parvato vaDhyabhAvAbhAvavAn vahrimAn ityeva buddhirastIti nAnyonyAbhAvasiddhirityAzaGkArthaH / samAdhatte - jalAdIti / jalAdyanyonyAbhAvo nAma tAdAtmyAvacchinno jalAdiviraho jalAdyabhAva ev| tataH prakRte kimAyAtamityata Ahayatsambandheti ttiikaa| tathA ca yatsambandhasAmAnAdhikaraNyaM vyAptistatsambandhAvacchinnavyApyAbhAvasya vyApakAbhAvAt siddhiH / yathA yatpadena jalam, tasya sambandho jalatAdAtmyam, tathA ca yatra jalatAdAtmyaM tatra pRthivItvAbhAvasambandha iti sambandhayoH sAmAnAdhikaraNyaM vyAptiH, tathA ca jalatAdAtmyalakSaNasambandhasya yatsAmAnAdhikaraNyaM saiva jalapRthivItvAbhAvayorvyAptiH, tena pUrvoktaniyAmakAt tatpadena tAdAtmyalakSaNaH sambandhastadavacchinno vyApyasya jalAderyo'bhAvaH sa eva jalAnyonyAbhAvaH, tathA ca pRthivI jalaM na bhavatIti pratItirapi bhavati, ayameva jalAnyonyAbhAvaH / tathA ca tAdAtmyasambandhAvacchinno jalAdivirahaH sa eva jalAnyonyAbhAvaH na tu sa jalAtyantAbhAvaH / katham ? jalAtyantAbhAve tAdAtmyasambandho'vacchedako na bhavati kintu atyantAbhAvAvacchedakaH sNyogaadirev| tathA ca yatra vaDhyabhAvastatradhUmAbhAva iti vyAptyA saMyogasambandhena vaDhyabhAvAbhAvaH siddhayanvayatyantAbhAvasyAtyantAbhAvo vahnireva siddhayati na tu vahnayatyantAbhAvAnyonyAbhAvaH vahverevapratIteH na tu parvato vahnayabhAva itirUpA prtiitiriti| prakRte ca tAdAtmyasambandhAvacchinno yo jalAdivirahaH sa jalAnyonyAbhAva eva bhavati tAdAtmyasyAnyonyAbhAvAtiriktasthale sambandhatvAbhAvAt / vanyabhAvasthale tAdAtmyasambandho na bhavatIti kRtvA vahnayabhAvAbhAvo vahnireva siddhyti| prakRte jalasya tAdAtmyasambandhAvacchinnasya vyApyatvAt yatra jalatAdAtmyaM tatra pRthivItvAbhAvasambandha iti tAdAtmyasambandhena yo jalAdyabhAvaH siddhayan sa jalAdyanyonyAbhAva eva siddhayati na tu jalAtyantAbhAvaH / idaM dUSayati - cintyamiti Page #291 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 273 TIkA / cintyaM vivRNoti - yatreti [136 A] TIkA / yatra dhUmasambandha iti / tathA ca pUrvoktavAdimate sambandhasAmAnAdhikaraNyameva sambandhivyAptiH / tanmate dhUmasambandhavahnisambandhasAmAnAdhikaraNyameva dhUmavahnivyAptiriti paryavasannam / tathA ca yatra dhUmasambandhastatra vahnisambandha iti sambandhasAmAnAdhikaraNye dhUmaH sambandhI vizeSaNamupalakSaNaM vA ? AdyaM dUSayati - AkAzAderiti ttiikaa| tathA cAkAzAdInAmitarabhedo na siddhayet / yatra dhUmaviziSTasambandhastatra vahniviziSTasambandha itivat yatrAkAzaviziSTa AkAzatAdAtmyalakSaNaH sambandhastatra tatra pRthivItvAbhAvasambandha iti vaktuM na zakyate yataH AkAzAderavRttitayA AkAzaviziSTamaprasiddham / yathA dhUmAdevRttimattvAt dhUmaviziSTaM prasiddhamastIti kRtvA yatra yatra dhUmaviziSTaH sambandhastatra vahnisambandha iti vaktuM shkyte| tadvat AkAzaviziSTameva prasiddhamityarthaH / etadevAha - na hIti ttiikaa| hetugAha - AkAzAderiti TIkA / nanu bhavatuAkAzAdInAmapivRttimattvamvAdimatenayanAkAzaviziSTaH sambandhastatrapRthivItvAbhAvasambandho yathAkAzaviziSTasambandhaH AkAzatAdAtmyalakSaNaH sambandhaAkAze tatra pRthivItvAbhAvastiSThatyevetyata Aha-pUrvokteti ttiikaa| pUrvoktalAghavaM sambandhisAmAnAdhikaraNyApekSayA sambandhyapravezena sambandhasAmAnAdhikaraNyameva vyAptiriti tat kathaM syAt / sambandhiviziSTasambandhasAmAnAdhikaraNyaM vyAptiriti uktaM tadA sambandhe vizeSaNatayA sambandhipraveza Agata eveti sambandhyapravezena lAghavamityuktaM tanna sambhavatItyarthaH / upalakSaNapakSe dUSayati - nApIti / tathA copalakSaNapakSe yathA caitraviziSTo devadatto'zvenAnIta ityatra yathA caitro vizeSaNaM tadA'zvopari caitradevadattayorbhAraH, tathA caitropalakSita ityatra caitrapadamupalakSaNaM caitrasyAzvopari bhAro nAsti / ata eva prakRtAnanvayi avidyamAnaM vyAvartakamupalakSaNam, vyAvartakamAtraM vizeSaNe'tivyAptam / yathA daNDipuruSoktyA daNDena vizeSaNena vyAvRttiH kriyate, ato'vidyamAnaM padaM daNDastu vidyamAna eva vyAvartakaH / prakRtAnanvayi svarUpakathanamAtram / vastugatyA yadupalakSaNaM tat prakRtAnanvayi bhavati yathA kurukSetramAzrayate devadatta ityatra kuruSu upalakSaNeSu devadattAzrayatvaM nAsti / yathA devadattAzrayatvaM kSatre eva vartate na tukuruSu kuruunnaamvidymaantvaat| upalakSyatAvacchedakaM kSetrasambandhi taDAmA(gA)dikam / vizeSaNaM tu prakRtakriyAnvayi bhavati / yathA kuNDalinamAnayetyatra kuNDale'pyAnayanAnvayaH / prakRte dhUmazcedupalakSaNaM tadA yathA dhUmopalakSitaH sambandhastatra vahnisambandha ityatra yadidhUma upalakSaNaM tadA vyabhicArI sambandho bhavati / yathA dhUmopalakSitaH sambandho dhUme tiSThati, tatra vahnisaMyogo nAsti vahisaMyogasya mahAnasAdau sattvAt / tathA ca yatra [136 B] dhUmopalakSitaH saMyogastatra vahnisaMyoga ityevaM niyamo naasti| mahAnase yadyapi dhUmopalakSitaH saMyogo vartate vahnisaMyogo'pi vartate paraM dhUme naasti| na ca dhUmAnuyogikaH sambandho yatra tatra vahnisaMyogaH iti [vAcyam] / dhUmapratiyogikaH sambandho dhUme nAsti kintu mahAnasAdAviti vAcyam / dhUmapratiyogitvamapi vizeSaNamupalakSaNaM vA ? nAdyaH, gauravAt sambandhitvAMzapratiyogitvAMzayoH Page #292 -------------------------------------------------------------------------- ________________ 274 tattvacintAmaNiTippanikA sukhabodhiMkA pravezenAtigauravagrastatvAt / na dvitIyaH, dhUmopalakSitaH sambandho dhUme'pi tiSThatIti yathA pAkakriyopalakSito devadatte'pacannapi devadatto bhavatyeva / tadvat dhUmapratiyogitvopalakSitaH sambandho daNDa eva vartate, tatra upalakSaNapakSe kuNDalasambandho nAsti devadatta eva tatra sattvAt / yatra dhUmapratiyogitvaM vastugatyA nAsti dhUmatvAvacchedena dhUmasaMyogo nAsti kintu mahAnasatvAvacchedena vartate ityarthaH / upalakSaNapakSe dUSaNAntaramAha - kiJceti TIkA / daNDI kuNDalI devadatta ityatra yo daNDo yacca kuNDalaM devadatta eva vartate naanytr| tatra daNDitvakuNDal(li)tvayorvyAptirna syaat| katham ? daNDopalakSitaH sambandho daNDa eva vartate tatra kuNDalasambandho nAsti devadatta eva sattvAt / nanu udAharaNAntaramidaM kimarthaM puurvodaahrnnenaavishessaat| yathA yatra dhUmopalakSitaH sambandhastatravahnisambandho nAsti, dhUma eva dhUmopalakSitasambandhasattvAt / tadvat atrApi daNDopalakSitaH sambandho daNDa evAsti tatra ca kuNDalasambandho nAstItyudAharaNAvizeSa iti cenn|dhuumsyaapi viraladravyatvena prazithiladravyatveneti yAvat vaDherapi viraladravyatvena dhUme'pi vahnisaMyogo bhaviSyati / ato yatra dhUmopalakSitaH saMyogastatra vahisaMyoga iti na vyabhicArastadarthamudAharaNAntaram / tathA ca daNDasyApi nibiDadravyatvena kuNDalasyApi nibiDadravyatvena daNDe kuNDalasaMyogaH kutrApi nAstIti kRtvA yatra daNDopalakSitaH saMyogo daNDa vartate tasya dviSThatvAt tathA kuNDalasaMyogo daNDe nAstIti uktamudAharaNAntaram / nanu daNDakuNDalayorvyAptirnAstyevetyata Aha - samAnAdhikaraNayorapIti TIkA / tathA ca vyabhicArAbhAva iti zeSaH / yatra devasa(da) ttAko daNDo yazca kuNDalavyAptaH sa daNDapadena grAhyaH, kuNDalavyAptameva dravyapadena grAhyam / upasaMharati - tasmAditi TIkA / ananyagatyeti ttiikaa| pUrvoktadUSaNairvizeSaNopalakSaNAdivikalpairityarthaH / hetusAdhyasambandhAvacchinnasambandhisAmAnAdhikaraNyaM vyAptiH, hetvaMzeyaH sambandhastena sambandhena hetau sAdhyAMze ca yaH sambandhastena sambandhena sAdhyasya vivakSaNAt / [137 A] tathA ca svasvasambandhAvacchinnahetusAdhyayoH sAmAnAdhiraNyameva vyAptiH, tenAnyasambandhAvacchinnasAmAnAdhikaraNya vyAptirna bhvti| ata eva dhUmasamAnAdhikaraNAtyantAbhAvApratiyogivahninA saha saMyogasambandhAvacchinnavahnaH sAmAnAdhikaraNyaM dhUme vyAptiH na tu dhUmasamAnAdhikaraNAtyantAbhAvApratiyogisAmAnAdhikaraNyamAtram, dhUmasamAnAdhikaraNAtyantAbhAvApratiyogivahninA saha sAmAnAdhikaraNyaM yadbhUme vartate tad rAsabhenApi saha vyAptiH syAt, tathA cAnyena saha sAmAnAdhikaraNyamanyasya vyAptiH syAt, tannirAsArthaM yena saha dhUmasya vyAptiH sa dhUmasamAnAdhikaraNAtyantAbhAvApratiyogisambandhI vivakSitaH iti kRtvA rAsabhastudhUmasamAnAdhikaraNAtyantAbhAvApratiyogisambandhI na bhavatIti na tena saha vyAptiH / tathA dhUmasamAnAdhikaraNAtyantAbhAvApratiyogivahnilakSaNasambandhisAmAnAdhikaraNyaM dhUmasya samavAyenApi vyAptiH syAdityApAdanaM syAdityato yena sambandhena arthAt saMyogena vyAptiriti kRtvA saMyogasambandhAvacchinnavahnisAmAnAdhikaraNyameva, saMyogasambandhena vahivyAptidhUmasyetyarthaH / tasmAjalatAdAtmyaM jalatvameva Page #293 -------------------------------------------------------------------------- ________________ kevalavyatirekyanumAnanirUpaNam 275 vyApyaM vyApakaMpRthivItvAbhAvastathA cavyApakAbhAvena pRthivItvenavyApyAvacchinnAnyonyAbhAvasya siddhimuktvA'nenaiva prakAreNa sarvatra vyApakAbhAvena vyApyAbhAvo vyatirekiNA siddhayatItyudAharati - evamitIti TIkA / prAmANyasAdhakamUle vyAkhyAyAM prAg vyAkhyAtam / yasyeti ttiikaa| sukhasya duHkhAbhAvAtmakatayA gRhItasya duHkhaviziSTAnumitisiddhayarthaM vyAcaSTe - ydaatmktyeti| tathA ca yadAtmakatayA gRhyamANasya padArthasya vyApakatayA gRhIto yo'bhAvastadabhAvena yadAtmatayA gRhItaM tasyAbhAvaH siddhayati / yatra sukhaM tatra saMsAryAtmatvAbhAvaH / atra sukhameva duHkhAbhAvAtmatayA yadi gRhItaM tadA duHkhAbhAvAbhAvasya duHkhasyAnumiti: saMsaryAtmatvAbhAvena yathA zuktiryadi rajatatvena gRhItA tadA idaM rajataMgRhe nAstItyucyamAne'yaM rajatatvAbhAva evana tuzuktitvAvacchinnAbhAvaH, tadvat prakRtaM sukhaM yadi duHkhAbhAvAbhinnatayA gRhItaM tadA yatra yatra saMsAryAtmatvAbhAvo yathA ghaTe iti yataH tanmate sukhaM duHkhAbhAvarUpatvena gRhItaM tathA ca yatra sukhaM tatra saMsAryAtmAbhAvo yathA ghaTe / yadyapi ghaTe sukhaM nAsti tathA sukhaM duHkhAbhAvAtmatayA gRhItamiti kRtvA duHkhAbhAvo ghaTe vartate eva tatra saMsaryAtmatvAbhAvo'pi vartate'pi / tathA ca duHkhAbhAvAbhAvasya duHkhasyaivAnumitirna tu sukhasyeti yadAtmatayeti vyAkhyAnena lbdhm| ayaM [137 B] cetIti TIkA / tasyAbhiprAyaM varNayanti - eteneti TIkA / yadi aprasiddhasAdhyakavyatirekI svArthAnumAnasthala eva tadA parArthAnumAnasthale tu vyatirekyanumitiprakAro niradhikaraNikaiva sAdhyaprasiddhirityasmadukta eva prakAro'nusartavyaH / tathA cAsmaduktaH prakAraH parArthAnumAnasAdhAraNaH svArthAnumAne'pi draSTavyaH tat niradhikaraNasAdhyaprasiddhacaiva pUrvoktarItyA jJeyam / anuzayAntaramapIti / yathA'svarasAntaraM tathA ca vyatirekiNi abhAvasAdhya ityanupapannam, bhAvasAdhye vayAdau yatra vahnayabhAvastatra dhUmAbhAva iti vyatirekavyAptyA yatra dhUmAbhAvAbhAvo dhUmastatra vahnayabhAvAbhAvo vahiriti bhAvasAdhyake'pi vyatirekyanumAnaM sugrahAm] ityeko'svarasaH, dvitIyazca yaH parArthAnumAnasAdhAraNaH prakAro'smadukto niradhikaraNakasAdhyaprasiddhirityAdinA sa eva svArthAnumAne'pyastu kiM vyatirekiNyabhAvasAdhyakAprasiddhasAdhyakAnumitiriti, etadevAha - parArtheti ttiikaa| nanvanvayI nirUpito vyatirekI ca nirUpito'nvayavyatirekI tuna nirUpita iti katham ?, taccAnumAnaM trividhamiti pratijJetyata Aha - anvayini vytirekinniceti| tathA cayayaiva rItyA'nvayI nirUpito vyatirekI canirIpitastannirUpaNarItyaivAnvayavyatirekyapi nirUpitaprAya iti na pratijJAvirodha ityAzayenAha - tamupekSyeti TIkA / vyatirekyanumAnanirUpaNaphalamAha - arthApattIti TIkA / tathA ca vyatirekyanumAnenaivArthApattirapyanyathAsiddhetyarthaH / / iti vyatirekigranthaH smpuurnnH| Page #294 -------------------------------------------------------------------------- ________________ / atha arthaapttiH| vyatirekyanumAnasiddhAvardhApattirna mAnAntaraM tenaiva tadarthasiddheH syAdetat jyoti:zAstrAt tatkathitaliGgAt vA devadattasya zatavarSajIvitvamavagataM caramaM zatavarSajIvI gRha eveti niyame pratyakSeNAvagate pazcAd yogyAnupalabdhyA nizcito gRhAbhAvo jIvananiyamagrAhakapramANayorbalAbalAnirUpaNAt bahiHsattvakalpanaM vinA niyamadvayaviSayakasaMzayaM janayitvA jIvati na veti saMzayamApAdya jIvanasaMzayApanuttaye jIvanopapAdakaM bahiHsattvaM kalpayatIti yathoktasAmara yanantaraM bahirastIti pratIte: tatrAnvayavyatirekAbhyAM saMzayadvArA gRhAbhAvaH tadutpAditaniyamadvayaviSayakasaMzayo vA karaNaM jIvanasaMzaya eva vA, karaNe savyApArakatvAniyamAt / pramANayorvirodhajJAnaM tadAhitasaMzayadvArA karaNamiti kazcit / tadA jIvitvasya liGgavizeSaNasya sandigdhatvenAnumAnAsambhavAdApattirmAnAntaram / nanu saMzayasya kalpakatve sthANupuruSasaMzayAdapi tadekakoTinirvAhakalpanApattiH, na ca pramitasaMzayaH kalpanAGgam, jIvanasya tadAnIM pramitatve saMzayAbhAvaprasaGgAt jIvitvanizcaye'numAnAdeva bahiHsattvanizcayAcca, kadAcit pramitatve ca prAkpramitapuruSatvasyAntarA tatsaMzaye kalpanA syaat| kiJca jIvanasaMzayasya mRte'pi dRSTatvAnna vyabhicAreNa bahiHsattvagamakamiti cet / na / yathoktasAmagrIprabhavasaMzayasya kalpanAGgatvAt, ata eva mRta-janiSyamANayorgRhAbhAvanizcayo na yathoktasaMzayamApAdayatIti na bahiHsattvakalpakaH / gRhAbhAvazca yogyAnupalabdhinizcito na saMzaya iti / atha jIvananiyamagrAhakapramANayoryadi ca tulyabalatvamavagataM kva tarhi bahiHsattvakalpanA vizeSadarzanavirahAt, kalpane vA pramitajIvananirvAhakabahiHsattvavat gRhaniyamanirvAhakamaraNasyApyucitatvena tatkalpanApi syAt jIvanamaraNayoH saMzayAvizeSAt / atha tayorekaM balIyo'paramabalaM tadaikenAparasya bAdha eveti na saMzayaH, tasmAt yatra zatavarSajIvitvamavadhAritaM gRhAbhAvazca nizcita: tatra bahiHsattvakalpanaM na tu jIvanasaMzaye, evaM ca devadatto bahiH san jIvitve Page #295 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 277 sati gRhaniSThAtyantAbhAvapratiyogitvAditi vyatirekiNA bahiHsattvajJAnenArthapattyA liGgavizeSaNajIvitvasaMzaye bahiHsattvakalpanA ca nAstyeva / kiJca gRhAbhAvanizcayaH pramANadvayaviSayasaMzayaM janayitvA jIvanasaMzayamApAdya bahiHsattvaM kalpayatIti na yuktam, na hi yata eva yatsaMzayaH sa eva tannizcayAya prabhavati, anyathA atiprasaGgAt / maivam / yathoktasAmagrIjanitasaMzayavAn evaM tarkayati yogyAnupalabdhigRhIto gRhAbhAva iti tannizcayaH sudRDha iti jIvananiyamagrAhakayorekaM bAdhyaM viruddhayorapramANatvAt tadiha maraNaM kalpayitvA jIvanagrAhakaM bAdhyatAM no vA bahiHsattvaM kalpayitvA gRhaniyamagrAhakaM tatra bahiHsattvakalpane gRhaniyamagrAhakamAtrabAdhA, maraNakalpane tu zatavarSajIvI devadattaH zatavarSajIvI gRha eveti niyamadvayasyApi bAdhA syAt, taduktaM jIvanabAdhe tanniyamabAdhasyAvazyakatvAditi / kiJca adya jIvati zvo jIviSyatItyAdibahutarakSaNalavamuhUrtAdisamayopAdhiniyataM jIvanamupalabdhamiti tadbAdhe bahutaravyAptibAdhaH, devadattatadavayavagRhasattvavyAptizcAlpA tathA abhAvasvarUpamaraNApekSayA bahiHsattvasya bhAvasya laghutvam, yadi ca gRhAnyonyAbhAvAzrayabahiHpadArthavRttisaMyogAzrayatvaM bahiHsattvamiti tadapekSayA maraNameva laghu, tathApi maraNApekSayA jIvanamAtraM ladhviti tadeva kalpayitumaham / tato'rthApattikalpitaM jIvitvamupajIvyAnumAnAdapi bahiHsattvajJAnaM bhaviSyatItyetAvat tarkasahakRto yathoktasAmagrIprabhavaH saMzayo bahiHsattvaM kalpayati / na ca vAcyaM tarkANAM viparyayAparyavasAyitve AbhAsatvam, tatparyavasAne ca tadevAnumAnametattarkasahAyaM bahiHsattvamanumApayiSyatIti yato lAghava-gauravatarkANAM viparyayAparyavasAyinAmeva pramANasahakAritvam ata eva pratyakSazabdAdAvapi sahakArI saH / na ca tasyAM dazAyAmeva pramANAntaramasti, tato'rthApattisahakAritvaM trksy| nanu svakAraNAdhInasvabhAvavizeSAt tarkAnugRhItayathoktasaMzayasya yadi bahiHsattvapramApakatvaM tadA mRte gRhasthite vA tAdRzasaMzayAt yatra bahiHsattvakalpanA sApi pramA syAditi cet / na / Page #296 -------------------------------------------------------------------------- ________________ 278 tattvacintAmaNiTippanikA sukhabodhikA yathAhi pramApakasyendriyasya doSeNa pramAzaktitirodhAnAt aindriyakabhramaH tathA yathoktasaMzayasyApi doSeNa pramAzaktiMtirodhAnAt agraharUpabhramasambhavAt parokSajJAnAnAM janakajJAnAvibhramatve yathArthatvaniyama iti cet, satyaM prakRte'pi jIvanagRhAbhAvaniyamagrAhaka- :pramANayoranyatarAbhAsatvanAbhAsatvasambhavAt / yadvA doSAbhAvasahakRtasya yathoktasaMzayasya bahiHsattvapramApakatvamiti / ucyate anayorekaM bAdhyaM viruddhaarthgraahktvaaditi| |arthaapttiniruupnnm| ___prAbhAkaraH zaGkate - syAdetaditi mUlam / arthApattisahitAni catvAri' iti prAbhAkarAH / bhATTAnAmabhAvasyApi pramANatvAt SaT pramANAnIti / jyotiriti mUlam / davadattasya zatavarSajIvitvaM nirNItam / athavA jyotiHzAstrakathitaliGgAt grahalagnAdirUpA]t rekhoparekhAdikAdvA zatavarSajIvitvaM jyotiHzAstrarUpapramANenAvagatam, pazcAt zatavarSajIvitvagrahAnantaraM gRhe eva tiSThatIti pratyakSeNa gRhItaM bahuzaH, tathA ca jyotiHzAstrAt zatavarSajIvitvaM gRhItaM pratyakSapramANena jIvitvaviziSTasya gRhasattvaniyamo'pyavadhArita iti sthite sati / pazAditi mUlam / ubhAbhyAM pramANAbhyAM tathArthanirNayAnantaraM yenaiva nirNItaH sa devadattagRhe gato devadattazca gRhe na dRSTa iti kRtvA yogyAnupalabdhyA nizcito gRhAbhAvaH - tadanantaraM yogyAnupalabdhyA'bhAvastu nizcita iti, tathA ca pUrvapramANayorbahiHsattvakalpanaM vinA virodhajJAne jAte sati vicArayati yathobhayamapi pUrvoktaM pramANaM balavat kenApi kasyApi bAdhaH kartuM na [138 A] zakyata ityubhayorbalavattvaM tathA cai sabalamekaM durbalamiti nirNayaH kartuM na zakyate iti kRtvA pramANadvayasya viSayo niyamadvayaM tadviSayakaH saMzayo jAyateM yathA devadattaH zatavarSajIvI na vA athavA jIvI gRhe eva na vA iti niyamadvayaviSayakaH saMzayo jAyate, tadanantaraM jIvanasaMzayaM janayitvA jIvanasaMzayApanodArthaM jIvanopapAdakaM bahiHsattvaM kalpayati, tathA ca tasya puruSasya devadattaviSayakaM bahiHsattvajJAnaM jAyate, tadvAdyAt bahiHsattvajJAnaM tadarthApattipramANaphalamiti prAbhAkarAH / etadevAha - yathoktasAmara yanantaramiti mUlam / yathoktasAmagrI yathA pUrvaM jyotiHzAstreNa zatavarSajIvitvamavagataM pazcAt tannirNayAnantaraM jIvI devadatto gRhe eveti pratyakSeNa gRhasattvanirNayo jAtaH pazcAd yogyAnupalabdhyA'bhAvo nirNIta ityAdi yathoktasAmagrItyarthaH / etAdRzayathoktasAmA yanantaraM bahirastIti pratItiranubhavasiddhA bhavati tadeva bahiHsattvajJAnamarthApattipramANaphalamityarthaH / arthApatipramANaphalaM tad jJAnaM bahiHsattvajJAnaM cet tadA kiM karaNaM ko vyApAra ityata Aha - tatreti mUlam / tatra bahiHsattvajJAne ityarthaH / saMzayadvAreti / tathA ca saMzayo vyApAraH, Page #297 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 279 gRhAbhAvaH karaNam / pUrvaM devadattaviSayakaM gRhAbhAvajJAnaM jAyate, pazcAt zatavarSajIvyeva na vA gRhe eva na veti saMzayaH samUhAlambanarUpo vyApAraH / phalaM tu bahiHsattvakalpanaM bahiHsattvanizcayaH iti / tathA ca bahiHsattvapramAkaraNamarthApattirUpameva pramANamityarthaH / athAvilambena kriyotpAdakaM karaNamityAzayenAha - niyamadvayeti / tathA coktaniyamadvayaviSayakaH saMzaya eva karaNam / nanu etasya vyApArAbhAvAt kathaM karaNatvamityata Aha - karaNa iti mUlam / tathA ca na vyApAravattvaM karaNatvaM kintu avilambena kriyotpAdakatvameva karaNatvam, tathA ca niyamadvayasaMzayasyApi avilambena bahiHsattvajJAnotpAdakatvAt karaNatvaM sambhavatyeva / tathA ca karaNalakSaNamavilambena kAryotpAdakatvaM na tu vyApAravattvamiti siddham / vyApAravatkaraNatvamiti matAbhiprAyeNAha - pramANayoriti / jyotiHzAstraM pramANaM niyamagrAhakaM ca pramANamityanayorvirodhajJAnaM yad gRhAbhAvanizcayAnantaraM jAyate tadeva karaNam, virodhajJAnottarakAlIno yaH saMzayo niyamadvayaviSayakaH sa vyApAraH, phalaM tu bahiHsattvajJAnameveti vyApAravatkaraNatvamapi sambhavati / atra matarItiretAdRzI yathA naiyAyikamate 'jJAyamAnakaraNatAvAdimate jJAyamAnaM dhUmAdikameva karaNam, keSAJcinmate vyAptimattayA dhUmajJAnameva karaNam, keSAJcicca mate caramakAraNaM parAmarzaH [138 B] sa eva karaNaM na tu dhUmajJAnam / tadvat atra matatraye'pi jJAyamAnakaraNatAvAdinAM mate jJAyamAno gRhAbhAvaH karaNam, jJAnakaraNatvavAdinAM mate pramANayorvirodhajJAnameva karaNam, caramakAraNatvavAdinAM mate niyamadvayaviSayakaH saMzayaH karaNamiti nyAyoktamatavadatrApi vyavasthA / nanu bahiHsattvajJAnamanumAnAdeva bhaviSyati yathA devadatto bahirasti jIvitve sati gRhe'sattvAt yo bahirnAsti sa jIvitve sati gRhe san iti vyatirekI anenaiva bahiHsattvajJAnaM bhaviSyatItyata Aha - tadeti mUlam / tathA ca vyatirekyanumAnenAnumitistadA syAt yadi liGganizcayaH syAt / jIvitvarUpasya liGgavizeSaNasya nizcayo naasti| kutaH ? pramANayorvirodhajJAnAnantaraM pramANayorvalAbalAnirUpaNAt jIvitvasyApi sandeho gRhasattvasyApi sandehaH, tathA ca liGgasya sindagdhatvAt kathaM bahiHsattvAnumitirbhavatItyarthaH / pUrvoktapraNAlImavidvAn zaGkate - nanviti / saMzayasyeti mUlam / zatavarSajIvI na vA iti saMzayasAmAnyameva yadi koTinizcAyakaM tadA, yathA zatavarSajIvyeva na vA gRha eva na vA iti saMzayAt bahiHsattvaM nirNIyate tadA, bahiHsattvanizcayapramA prati saMzayaH pramANaM cet tadA, sthANupuruSasaMzayo'pi pramANaM syAt saMzayatvAvizeSAt / tasmAdapi saMzayAt sthANupuruSayorekataranizcayaH syAt saMzayatvAvizeSAdityApAdyate / madhye zaGkate - na ceti / sthANupuruSasaMzayastu pramitasaMzayo na bhavatIti na tasya pramANatvamityAzaGkArthaH / dUSayati - jIvanasyeti / yadi tvayocyate jIvanasaMzayo bahiHsattvanizcAyakaH sa cet karaNaM pramitasaMzayazca pramitasya jIvitvasyaiva saMzayo vaktavyaH, tathA 1. svarUpasan dhUmaH karaNaM na bhavati kintu jJAyamAnaH, jJAnaM tadavacchedakam iti pratau ttippnnii| Page #298 -------------------------------------------------------------------------- ________________ 280 tattvacintAmaNiTippanikA sukhabodhikA ca jIvitvaM yadi pramitaM tadA sa jIvati na veti jIvitvasya saMzaya evAnupapanno na hi nizcitasya padArthasya saMzayaH sambhavati, tathA ca jIvitasaMzayaH prati(pramita)saMzayaH sthANupuruSasaMzayo'prati('pramita)saMzaya ityanayorvizeSAt / dUSaNAntaramapyAha - jIvitva iti / yadi jIvitvaM pramitaM nizcitaM tadA devadatto bahirasti jIvitve sati gRhe'sattvAdityatrAnumAnenaiva bahiHsattvasiddheH kimarthApattyA ityarthaH / nanu yadAkadAcit pramitatvamapekSitaM na tu tasmin kAle iti cet tadA puruSatvamapi yadAkadAcit pramitaM vartate eveti tasyApi puruSatvasaMzAyasyApyekakoTinizcAyakatvaM syAt, tathA ca pramitasaMzayaH kalpanAGgaM na bhavatItyuktam / dUSaNAntaramAha - kiJceti mUlam / yadi zatavarSajIvI na veti saMzayasya bahiHsattvanizcAyakatvaM tadA mRte'pi devadatte jIvanasaMzayasya dRSTatvAt vastugatyA mRto'sti tatrApi jIvati na veti saMzayasya sattvAt bahiHsattvasya vyabhicArIti sa saMzayaH yatra bahiHsattvaM nAsti / tathA ca kalpyakalpakayorayaM vyabhicAro vaktavyaH yathA yatra kalpakaM tatrAvazyaM kalpyaM yatra [139 A] dhUmastatra vahniravazyaM kalpyaH, tadvat prakRte mRte jIvanasaMzayastiSThati bahiHsattvaM kalpyaM nAstIti vyabhicAraH / samAdhatte prAbhAkaraH - yathokteti mUlam / tathA ca na kevalaM jIvanasaMzayamAnaM kintu yathoktasAmagrIprabhavaH saMzayaH kalpako bahiHsattvasya / tathAhi yathoktasaMzayo nAma niyamadvayA(ya)saMzayAhito jIvanasaMzayaH / niyamadvayaM ca zatavarSajIvyeva devadattaH ityeko niyamaH, dvitIyo yathA jIvI devadatto gRha eveti rUpaH / tad niyamadvayaM jyotiHzAstrapratyakSapramANAbhyAM gRhItam, tadgrahaNAnantaraM pazcAd gRhagatena yogyAnupalabdhyA gRhAbhAvo nizcitaH / pazcAt yogyAnupalabdhyA gRhAbhAMvastu nizcito vartate / tathA ca gRhaniSThAtyantAbhAvapratiyogino devadattasya bahiHsattvaM yAvatparyantaM kalpitaM nAsti tAvatparyantaM gRhaniSThAtyantAbhAvapratiyogini devadatte yadi gRhasattvaniyamazcet tarhi zatavarSajIvItvamanupapannaM kintu maraNameva, yadi ca zatavarSajIvitvaniyamastadA gRhasattvaniyamo'nupapannaH kintu bahiHsattvameva bhaviSyati iti dvayorviruddhatvajJAnAt balAbalatvajJAnavirahadazAyAM zatavarSajIvyeva na vA jIvI gRha eva na veti samUhAlambanarUpaH saMzayo jAyate, tena saMzayena bahiHsattvaM kalpyate nizcIyate / ata eva pUrvoktadoSo mRte jIvanasaMzayo bahiHsattvakalpanavyabhicArItirUpo na lagati ityAha - ata eveti mUlam / ayamAzayaH - na hi bahiHsattvAvyabhicAritvena jJAtasya saMzayasya bahiHsattvakalpanAGgatvaM kintu yathoktasAmagrIprabhavasaMzayasya bahiHsattvakalpakatvaM lAghavAt / vastugatyA mRte yathoktasaMzayo nAstIti kRtvA bahiHsattvaM na kalpyate / yadi ca tatrApi yathoktasaMzayastadA tatrApi bahiHsattvakalpanA bhramarUpA bhavatyeva / yathA dhUlipaTale vyAptyAdimattayA dhUmatvaprakArakajJAnameva nAstIti vahnayanumitistena notpadyate / yadi ca dhUlipaTale'pi vyAptyAdimattayA dhUmatvaprakArakaM jJAnaM tadA bhramarUpA vahnayanumitirjAyate / tadvat vastugatyA mRte yathoktaH saMzaya eva nAsti tena na bahiHsattvakalpanam, yadi vA Page #299 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 281 asti tadA bhramarUpaM bahiHsattvakalpanamapattyaiva / etena sthANupuruSasaMzayasyApyekataranizcAyakatvaM saMzayatvAvizeSAdityapAstam / sthANupuruSasaMzayasya saMzayatvAvizeSe'pi pUrvoktayathoktasaMzayatvAbhAvAnnaikatarakalpakatvamityagre vakSyamANatvAt / etadevAha - na yathokteti mUlam / tathA ca mRtasthale yathoktaH tAdRzasAmagrIprabhavaH saMzayo nAstIti na bahiHsattvakalpanam / upalakSaNametat / yadi ca niyamadvayasAmagrIprabhavaH saMzayo vartate tadA lAghavAkhyatarkasahakArivazAt bahiHsattvajJAnaM bhramarUpaM bhavatyeveti / nanu gRhAbhAvaH karaNam, saMzayo vyApAraH, bahiHsattvajJAnaM phalamiti tvayoktaM tarhi nizcito gRhAbhAvaH karaNam; gRhAbhAvasya nizcaya eva nAsti yato niyamadvayagrAhakavirodhena [139 B] gRhAbhAva eva sandigdho yathA jyotiHzAstreNa mayA zatavarSajIvitvameva nirNItaM pratyakSeNa pramANena ca gRhasattvamapi nirNItaM tathA ca virodhidvayasya vidyamAnatvAt gRhAbhAvanizcayo bhavituM nAhatItyAzajhyAha - gRhAbhAvazceti mUlam / tathA ca yogyAnupalabdhirUpabalavatsahakArivazAt gRhAbhAvanizcayo bhavatyeva / niyamadvayajJAnaM pratibandhakameva na bhavatIti bhAvaH / zaGkate - atheti mUlam / jIvanagrAhakaM jyotiHzAstraM niyamagrAhakaM ca pratyakSam anayostulyabalatvamavagatam, yadi tulyabalatvamavagataM tadA bahiHsattvakalpanaiva na syAt / pUrvoktobhayormadhye ekatarasmin vizeSadarzanavirahAt / yathA ekasmin dharmiNi purovartini sthANutvavyApyavakrakoTarAdidarzanatvamapi jAtaM puruSatvavyApyakarAdimattvadarzanamapi bhramarUpaM jAtaM tadobhayostulyabalatvajJAne ekataranirNayo na bhavati tadvat prakRte ubhayostulyabalatvajJAne vizeSadarzanavirahAt ekataranizcayo na jAyate, tathA ca bahiHsattvakalpanaM na bhavatIti / atha yadi vizeSadarzanavirahe'pi ubhayoH jyotiHzAstraniyamagrAhakapramANayorekatarasya balavattvarUpavizeSadarzanAbhAve cet bahiHsattvakalpanA tadA jIvananirvAhakabahiHsattvakalpanavat gRhasattvaniyamanirvAhakamaraNasyApyucitatvena jyotiHzAstrasyApramANatvena maraNakalpanApi syAdityubhayoravizeSAt kathaM bahiHsattvaM kalpanIyamiti bhAvaH / atraivAnukUlatarkamAha - jIvaneti mUlam / bahiHsattvamaraNayoH saMzayasya kalpakatvenAvizeSAdityarthaH / tathA ca zatavarSajIvI na vA zatavarSajIvI gRhe na veti saMzayAt yathA bahiHsattvaM kalpyate tathA maraNameva kuto na kalpyate, tathA ca jyotiHzAstramapi bAdhyaM syAdityarthaH / evamanayostulyabalatvaM nAvagataM kiJcaikatra prabalatvamaparatra durbalatvamiti pakSaM dUSayati - atheti mUlam / ekaM balavat dvayormadhye'paraM durbalaM tadA tu saMzaya eva na bhavatyekasya nizcayAt / tadA ca saMzaya eva cennAsti saMzayasya bahiHsattvakalpakatvaM gatam / etadevopasaMharati - tasmAditi mUlam / jyotiHzAstreNa zatavarSajIvitA yadi nizcitA gRhAbhAvazca pratyakSeNa nizcitaH tatraiva bahiHsattvakalpanaM vaktavyam, tatra bahiHsattvajJAne saMzayaH karaNaM bhavituM nArhati / kutaH ? ekena jyotiHzAstreNa balavatpramANena jIvitvasya nizcayAt jIvanasaMzaya eva nAstIti saMzayAbhAve saMzayasya pramANatA eva na bhavatIti / nanu bahiHsattvajJAnAnyathAnupapattyA [140 A] Page #300 -------------------------------------------------------------------------- ________________ 282 tattvacintAmaNiTippanikA sukhabodhikA eva jIvanasaMzayaH karaNaM kalpanIyamityata Aha - evaM ceti mUlam / tathA ca na jIvanasaMzayaH karaNamanumAnenaiva bahiHsattvakalpanaM bhaviSyatIti bhAvaH / anumAnamAha - devadatta iti mUlam / devadattaH pakSaH, bahiHsattvamiti sAdhyam, jIvitve satIti vizeSaNam, mRtadazAyAmapi gRhaniSThAtyantAbhAvapratiyogitvAbhAvaH / yathA mRte bahiHsattvAbhAvo'pi vartate [tathA] jIvitvaviziSTa(STe) gRhA(ha)sattvAbhAvo'pi vartate iti vyatirekiNaiva bahiHsattvajJAnaM bhaviSyati nArthApattyA / nanu liGgavizeSaNaM yajjIvitvaM tannizcayavirahadazAyAmapi bahiHsattvajJAnaM vartate iti kRtvA bahiHsattvajJAnaM prati nAnumAnaM pramANaM liGgasya sandigdhatvAt ityata Aha - jIvitvasaMzaya iti mUlam / tathA ca jIvitvasaMzayadazAyAM bahiHsattvanizcayo nAsti yadA ca jIvitvanizcayastadaiva 'bahiHsattvakalpaneti bahiHsattvajJAnaM pratyanumAnameva pramANam / arthApattau dUSaNAntaramAha- kiJceti mUlam / yadi ca gRhAbhAvanizcayaH karaNaM tadApi bahiHsattvajJAnaM prati karaNatvaM tasyAnupapannamityAha- pramANadvayeti mUlam / tathA ca gRhAbhAvanizcayena pramANadvayaviSayakaH saMzayo janayitavyaH, pramANadvayaviSayakasaMzayena jIvanasaMzayaH kartavyaH, tatastatsaMzayAnantaraM bahiHsattvakalpanaM taccAyuktamityAha - na hIti mUlam / yata eva nizcitAt gRhAbhAvAt pazcAt pramANadvayaviSayakasaMzayAt jIvI na vA gRhe bahirvA iti jIvanabahiHsattvaviSayakaH saMzayo jAyate / tathA ca bahiHsattve saMzayakAraNIbhUtasya gRhAbhAvanizcayasya saMzayajanakatve na bahiHsattvarUpanizcayajanakatvaM yataH saMzayasAmagrIto nizcayajanikA kAcit sAmA yadhikA vaktavyA, na hi yayA sAmA yA saMzayastayaiva tanizcayaH, anyathA nizcayasya saMzayAtmakataiva syAdityarthaH / anyathA'tiprasaGgAditi mUlam / yadi saMzayasAmagrIta eva nizcayaH syAt tadA vizeSadarzanavirahe'pi sthANupuruSasaMzayasAmagrIto'pi sthANupuruSayorekataranizcayaH syAdityatiprasaGga ityarthaH / prAbhAkaraH samAdhatte - maivamiti / mayA kevalaM saMzayamAtrAnna nizcaya ityucyate kintu tarkasahakArivazAt saMzayena bahiHsattvanizcayo janyate / etadevAha - yathokteti mUlam / yAdRzatarkasahakArivazAt saMzayena bahiHsattvanizcayo janyate tAdRzaM tarkamudAharati yogyAnupalabdhItyArabhya na bhaviSyatItyantena granthena / ata eva agre vadiSyati - etAvat tarkasahakRta iti / tathA ca yathoktasaMzaye sati yatra bahiHsattvanizcayo jAyate tatra kIdRzastarko yasya bahiHsattvanizcayo [140 B] jAyate, tasyAvatarati yogyAnupalabdhyAdi / asti idaM ca pramANadvayaM viruddham, tato viruddhayoH pramANatvaM nAstItyekasyApramANatvaM vaktavyam / tatra kimapramANamityAha - tadiheti mUlam / puruSasya tarkasphuraNamAha - yogyAnupalabdhyeti / yathoktasaMzayAnantaraM puruSasya manasyevaM vicAro bhavati / yathAhi gRhAbhAvastu mayA nizcito maraNaM kalpayitvA jIvanagrAhakaM jyotiHzAstraM bAdhyatAM kiM vA bahiHsattvaM kalpayitvA gRhasattvaniyamagrAhakaM yat 5. jyotiHprAmANyAvadhAraNe eva iti pratau ttippnnii| Page #301 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 283 pratyakSapramANaM tat bAdhyatAm, anayorbAdhane kutra lAghavaM kutra gauravamiti vimarza tatraiva bAdhakalpanamucitaM yasmin kalpite sati ubhayorbAdho na bhavati kintu ekasyaiva bAdhaH, ubhayabAdhakalpanApekSayA ekatra bAdhakalpane lAghavamubhayatra bAdhakalpane gauravamiti, evaM bahiHsattve kalpite gRhasattvaniyamagrAhakaM yat pratyakSapramANaM tasyaiva bAdho bhavet, maraNakalpane tu zatavarSajIvI devadattaH zatavarSajIvI gRha eveti niyamadvayaM bAdhitaM syAt / eko niyamaH zatavarSajIvyeveti rUpo dvitIyastu niyamaH zatavarSajIvI gRha eveti rUpaH, ato yadi maraNaM kalpitaM tadA zatavarSajIvyeveti niyamo bhagnaH zatavarSajIvI gRha evetyapi dvitIyo'pi niyamo bhagnaH yataH zatavarSajIvitvasyobhayatrApi pravezaH, tathA ca niyamadvayaM maraNakalpane bAdhitaM syAditi / tadihetyArabhya niyamadvayasyApi bAdhaH syAdityetAvatparyantaM granthArthaH sampannaH / atrArthe saMmatimAha - taduktamiti mUlam / jIvanabAdheti mUlam / tathA ca maraNakalpane niyamadvayasya bAdhaH syAt, zatavarSajIvyeveti eko niyamaH zatavarSajIvitvaviziSTo gRha eveti dvitIyo niyamaH, iti niyamadvayasyApi bAdha: syAdityarthaH / maraNakalpane dUSaNAntaramAha - kiJceti / adya jIvatItyAdinA maraNakalpane bahUnAM vyAptInAM bAdhaH syAdityAha - adyeti mUlam / adya jIvatItyatra adyatano divasaH / zvo jIviSyatItyanena zvastano divasaH / evaM prahara-kAla-ghaTikA-meSa-nimeSAdibahutarakSaNalava-muhUrtasamayopAdhivyAptyA jIvanamupalabdham / tathA ca jyotiHzAstrAdetAdRzI vyAptirgRhItAsti / yadA yadA'dyatano divasastadA tadA devadattasya jIvitvam, yadA yadA zvastano divasastadA tadA devadattasya jIvitvamityAdi boddhavyam / tathA ca jIvanabAdhe maraNakalpane tAvatInAM vyAptInAM bAdhaH syAditi bahuvyAptibAdhaH / etadevAha - tadbAdhe iti / jIvanabAdhe ityarthaH / adyatanetyAdibahutaravyAptibAdhaH syAdityarthaH / jIvanagrAhakapramANabAdhApekSayA gRhasattvagrAhakapramANabAdhe [141 A] lAghavamAha - devadatteti mUlam / tathA ca jIvanagrAhakapramANabAdhe zatavatsaraparyantaM tAvatkAlopAdhyAdyagaNitajIvanavyAptibAdhaH syAt / gRhasattvaniyamapramANabAdhe tu devadattagRhasattvaniyamo devadattAvayavagRhasattvaniyamazceti dvayameva bAdhitaM na tvagaNitavyAptibAdhaH, tathA ca yadA yadA devadattastadA tadA gRha evetyekaH, yadA yadA devadattAvayavA hastAdayastadA tadA gRha eveti dvitIyo niyamaH iti lAghavam / yuktyantaramapyAha - tatheti / tathA'bhAvarUpamaraNApekSayA bhAvarUpaM bahiHsattvameva laghu / abhAvasya pratiyogIjJAnAdhInajJAnatvena vilambopasthitikatvAditibhAvaH / atrAzaGkate - yadi ceti mUlam / bahiHsattvanirvacanaM yathA gRheti / gRhasyAnyonyAbhAvo yathA ApaNAdi gRhaM neti / bahiriti svarUpakathanamAtram / vastugatyA'nyonyAbhAvAzrayA ye padArthAste sarve'pi bahiHzabdavAcyAH / gRhazabdena gRhAntarvati yAvat tAvat vivakSitam / tathA ca pratiyogiko yo'nyonyAbhAvastadAzrayA ye padArthAstavRttiH saMyogo'rthAt puruSAdestadAzrayatvaM bahiHsattvaM tad gurubhUtam anekapadArthatAvatsaMyogAzrayaghoTatatvAt / tadapekSayA pratiyogi Page #302 -------------------------------------------------------------------------- ________________ 284 tattvacintAmaNiTippanikA sukhabodhikA jJAnA(na)mAtrAdhInajJAnAbhAvo laghurevetyAzaGkArthaH / samAdhatte - tathApIti / maraNApekSayA jIvanamAtraM laghu iti tasyaiva kalpanA yogyA / kathamiti jIvanakalpane'lpabAdhaH maraNakalpane pUrvoktabahutaravyAptibAdhaH / bahiHsattvakalpane tu vyAptidvayasyaiva bAdha iti bhAvaH / tathA ca gRhAbhAvajJAnAnantaraM virodhajJAne jAte sati pramANadvayasandehAt niyamadvayasandehe lAghavAkhyatarkasahakArivazAt arthApattipramANenaiva jIvitvaM kalpayati / evaM sati sa puruSo yathA lAghavAkhyatarkasahakArivazAt jIvitvaM kalpayati / evaM sati mayA prAbhAkareNa yadi puruSasya bahiHsattvajJAnaM jAyate tadapi tAdRzArthApattyA lAghavAkhyatarkasahakArivazAt jAyate iti naiyAyikaM pratyevaM sAdhyate / yat caitrapuruSasya bahiHsattvajJAnaM jAyate tadarthApattyaiva jAyate / idaM yat tat tarkasahakRtayA'rthApattyaiva jaayte| ayamatrAzayaH / prAbhAkareNa naiyAyikaM pratyucyate - caitrasya pUrvoktasaMzayAnantaraM yad devadattaviSayakaM bahiHsattvajJAnaM jAyate tadarthApattyaiva jaayte| arthApattyA kathaM tajjAyate ? tatra caitrasya devadattabahiHsattvajJAne pUrvoktatarkasahakRtA yAdRzI praNAlI tatkathanena, tAmeva nirUpayati pUrvoktayogyAnupalabdhyetyArabhya etAvatarkaparyantam / atra praNAlI kIdRzI tarkazca kIdRza ityucyate / praNAlI yathA devadattaH zatavarSajIvyevetyeko niyamaH zatavarSajIvI gRha evetyaparo niyamaH iti niyamadvayadarzanAnantaraM pazcAt yogyAnupalabdhyA gRhAbhAvo nizcitaH [141 B], tadanantaramubhayoH pramANayorvirodhajJAne jAte sati pazcAd idaM vA pramANamidaM veti pramANadvayaviSayakaH saMzayaH, tadanantaraM zatavarSajIvyeva na veti gRha eva na vA iti sandeho jAyate, sandehe jAte sati viruddhagrAhakayorubhayoH sthANutvagrAhaka-puruSatvagrAhakayoriva viruddhayoH pramANatvaM nAsti iti kRtvA kasya bAdhaH kartavyo jIvanagrAhakasya vA bAdho gRhasattvagrAhakasya vA bAdhaH ityubhayapramANayorbAdhe prasakte tarkAvatAra: yadi jIvanagrAhakasya bAdhaH kalpyate tadA gRhasattvaniyamagrAhakasyApi bAdhaH syAt jIvitvarUpavizeSaNabAdhena viziSTasyApi bAdhAt / yadi gRhasattvaniyamagrAhakaM bAdhitaM tadA gRhasattvaniyamagrAhakasyaiva bAdhaH na tu jIvanagrAhakasyeti / atha ca jIvanagrAhakapramANasya viSayo jIvitvaM gRhaniyamagrAhakasya viSayo gRhasattvam, tathA ca bahiHsattve kalpite gRhasattvAgrAhakAsya bAdha: maraNe kalpite jIvanagrAhakasya bAdho gRhasattvagrAhakasyApi bAdhaH iti gauravaM pUrvamuktam / atha ca bahiHsattvApekSayA maraNaM gurubhUtam abhAvaghaTitatvAt / maraNakalpane bahutaravyAptibAdho'pi syAt / bahiHsattvaM kalpayitvA saMzayo'panetavyaH kiM vA jIvitvaM kalpayitvA jIvitvaliGgakAnumAnena bahiHsattvaM kalpayet / tasya puruSasya manasyevaM vartate - yena pramANena lAghavAkhyatarkasahakArivazAt jIvitvaM kalpitaM vartate tenaiva pramANena lAghavAkhyatarkasahakArivazAt bahiHsattvaM kalpayati, kimarthaM jIvitvaM kalpayitvA jIvitvaliGgakAnumAnena bahiHsattvaM kalpanIyam, tasmAt lAghavAd bahiHsattvameva kalpayitumucitam / etAvAn yastarkaH puruSasyAvatarati yasya bahiHsattvajJAnaM kalpayitumucitam / etadeva prAbhAkaro naiyAyikaM pratyupasaMharati Page #303 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 285 - etAvattarketi mUlam / tathA ca yathoktasaMzayo'rthApattirUpaH karaNam, bahiHsattvajJAnaM phalam, nirvyApArasyApi karaNatvAt iti siddham / atra zaGkate - na ceti / tarkAzcet viparyayAparyavasAyinaH tadA'sattA eva / yathA parvato vahnimAn dhUmAt ityatra dhUmo'stu vahnirmAstu ityaprayojakatvAzaGkAyAM tarko dIyate yathA vahnayabhAve dhUmo na syAditi / etasya tarkasya hradAdAvadhikaraNe'sattarkatvam yadi hRde'dhikaraNe ucyate vanyabhAve dhUmo na syAditi tadA vAdina iSTApattiH / atastasya viparyayAparyavasAyitvam, dhUmo nAstIti tarkastasya viparyayo dhUmo vartate iti rUpaH tasya hradAdAvadhikaraNe'bhAvAt viparyayAparyavasAyitvaM tarkasya vartate c| dhUma ityevaM rUpaM viparyayaparyavasAnaM parvata eva kartuM zakyate paraM hRde kartuM na zakyate iti hrade sa viparyayAparyavasAyIti [142 A] asattarkaH / evaM prakRte'pi ayaM pUrvoktastoM yadi viparyayAparyavasAyI tadA'sattarka eva, yadi ca viparyAyAparyavasAyI tadA tadeva vyatirekyanumAnam, tasmAdeva bahiHsattvajJAnaM bhaviSyati kimarthApattyA / idameva vikalpadvayenAha - viparyayAparyavasAyitva iti mUlam / taduktaM vyAptistarkApratihatiravasAnaM viparyaye / vyAptiryA'sti sA tarkasyApratihatistayA tarkasya ghAtaH kartuM na zakyate / tasya tarkasya viparyaye paryavasAnaM viparyayo vartate iti / viparyayasya siddhavat kArya eva paryavasAnamiti / idamevApekSitam / yadi tarke viparyayaparyavasAnaM nAsti tadA so'sattarka eva / tathA ca viparyayAparyavasAyitvaM prathamaH pakSaH / dvitIyastu viparyayaparyavasAyitvam / tatrAha - tatparyavasAna iti / samAdhatte - yata iti / yato vipakSabAdhakatarkasyaiva viparyayaparyavasAnam / nanvanyeSAM tarkANAM lAghavagauravatarkANAM viparyayAparyavasAyinAmeva sattarkatvam / atraiva yuktimAha - ata eveti / yato lAghavagauravAkhyastarko viparyayAparyavasAyyeva satarkaH ata eva pratyakSe kAraNatApratyakSe zabde zAbdabodhasthale'pi yatra tarkaH sahakArI tatra viparyayAparyavasAyyeva tarkaH / yathA pratyakSe kAraNatAgrahe daNDAbhAvAbhAvatvena daNDatvena vA kAraNatAgrahastatra lAghavAkhyatarkasahakAritvAt, daNDatvena vA kAraNatAgrahastatra sAdhyahetvAdyabhAvAt / kutra viparyayAparyavasAyitvaM zAbdabodhe ? gaGgAyAM ghoSa ityAdau iti, atra sannihitasya ghoSasya gaGgAdhAratvaM vaktavyam asannihitasya vA ? lAghavAt sannihitasyaiveti / viparyayAparyavasAyI lAghavAkhyatarko bhinna eveti| tathA ca tasya viparyayAparyavasAyitve'pi sattarkatvaM siddham / evaM prakRte'pi viparyayAparyavasAyino'pi lAghavAkhyasya tarkasya sattarkatvameva / nanu etAdRzatarkasahakRtAt pramANAntarAdeva bahiHsattvajJAnaM bhaviSyati kimarthApattyetyata Aha - na ceti / yadA saMzaye sati tarkAvatAro bhavati tasyAM dazAyAM pramANAntaraM tu nAstyeva pratyakSAnumAnAdyabhAvAt arthApattipramANasyaiva tarkaH sahakArItyarthApattireva tatra pramANam / naiyAyikaH zaGkate - nanviti / svakAraNeti / svakAraNeti svazabdena saMzayaH, tasya kAraNAni gRhAbhAvanizcayAnantaraM pramANadvayavirodhajJAnAdIni, tatsvabhAvavizeSAdutpannasya saMzayasya tarkeNa pUrvoktapraNAlikArUpeNo[pa]kta(kRta)sya Page #304 -------------------------------------------------------------------------- ________________ 286 tattvacintAmaNiTippanikA sukhabodhikA nA(vA)nugRhItasya sahakRtasya yadi bahiHsattvapramAjanakatvaM tadA dUSaNamAha - mRta iti / vastugatyA mRto'sti gRhasthito vA'sti, yogyAnupalabdhyA caM tasya gRhAbhAvo nizcitastadA saMzaye pUrvokte sati pUrvoktatarkasahakArivazAt bahiHsattvakalpanA vartate sA'pi pramA syAt sAmagrItulyatvAt / tadA mRte gRhasthite vA bahiHsattvajJAnaM pramA syAt ityAzaGkArthaH / [142 B] samAdhatte - yatheti / cakSurindriyAt ghaTajJAnaM pramA jAyate, yadA doSo nAsti tadA tajjJAnaM pramArUpam, doSasadbhAve tu tajjJAnaM bhramarUpam, tadvat atrApi yadA doSo nAsti bahiHsattvajJAnaM pramArUpaM jAyate, sati doSe tu bhramarUpam / yastu mRto gRhasthito vA tasya bahiHsattvajJAnaM yena doSeNa mRte zatavarSajIvitvajJAnaM bhramarUpaM jAtamasti tenaiva doSeNa bahiHsattvajJAnaM saMzayarUpArthApattisahakAriNA bhramarUpaM janyate / etadevAha - pramApakasyeti / pramApakasyeti pramAjanakasyendriyasya yathA doSeNa kRtvA pramAjanakazaktitirodhAnaM . jAyate tatazcaindriyako bhramo jAyate tathA'rthApattirUpo yo yathoktasaMzayaH tasmAt saMzayAt doSasahakRtAt bahiHsattvajJAnaM pramAjanakazaktitirodhAnAt bhramarUpaM jAyata ityarthaH / nanu bahiHsattvajJAnaM kathaM bhramarUpaM tanmate bhramAbhAvAdityata Aha - agraheti / tathA ca yadyapi prAbhAkaramate vyadhikaraNaprakArako bhramo nAsti tathApi asaMsargAgraharUpo bhramastanmate'pi tiSThatyeva / yathedaM rajatamityatra cakSurindriyeNa sArUpyaM vA zuktitvAgraho vA doSastatsahakArivazAt zuktau rajataviSayako bhramo jnyte| yatra cAsaMsargAgraho yathA zuktau rajatatvasyAsaMsargo'sti tasyAgraho'jJAnam ayameva bhramaH sa yadA nAsti tatra rajate rajatapramA jAyate / teSAM mate vidyamAnAsaMsargAgrahasyaiva bhramatvAt / zuktau rajatatvAsaMsargo vidyamAno'sti tasyAgraha eva bhramaH / yadA doSo nAsti tadA bhramo nAsti kintu 'pramaivArthAda(d) [zuttyA(ktyA) jAyate / yadA tu doSo'sti tadA'saMsargAgraha iti / atrAzaGkate - parokSeti / tathA ca parokSajJAnAnAm anumityupamitizabdajJAnAnAM janakajJAnasya yathArthatve yathArthatvaniyamo'yathArthatve cAyathArthatvaniyamaH, tathA ca lAghavajJAnasya pramArUpatvena idaM parokSajJAnaM yad vastugatyA mRte bahiHsthite vA bahiHsattvajJAnaM tadapi pramArUpaM syAdityAzaGkArthaH / samAdhatte - prakRte'pIti / atrApi kAraNIbhUtajJAnasya jIvanagrAhakaniyamagrAhakarUpasyApi bhramarUpatvAt iti kAraNIbhUtajJAnasya bhramatve kAryAbhUtajJAnasyApi bhramatvameva siddham / yadveti / doSAbhAvasahakRtaH saMzayo bahiHsattvapramApakaH / prakRte ca maraNAjJAnarUpo doSastiSThatIti na bahiHsattvajJAnaM prametyarthaH / siddhAntamAha - anayoriti / jIvanagrAhakaM pramANaM zatavarSajIvitvagrAhakaM pramANaM jyotiHzAstraM niyamagrAhakaM ca pramANaM pratyakSam anayormadhye ekaM bAdhyaM viruddhArthagrAhakatvAt sthANutvagrAhakapuruSatvagrAhakapramANavat iti sAmAnyatodRSTAnumAnam / tathA cAnayormadhye ekaM bAdhyam / ataH paraM kiM bAdhya tadarthaM tarkAvatAro yathA jIvanagrAhakabAdhe ubhayoH bAdhaH, gRhaniyamagrAhakabAdhe tu ekasyaiva pratyakSasya bAdhaH / 5. pramaivArthAda(pa)ttyA jAyate (?) / Page #305 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 287 tathA ca lAghavAkhyatarkasahakArAt [143 A] yA bAdhyatvAnumitiH sAmAnyarUpA sA gRhaniyamagrAhakameva pramANaM viSayIkaroti / tathA cAnayorekaM bAdhyamityanumityA niyamagrAhakabAdhe viSayIkRte sati jIvitve nizcite yogyAnupalabdhyA ca gRhAbhAve nizcite sati anumAnAdeva bahiHsattvajJAnaM jAyate / anumAnaM yathA devadatto bahirasti jIvitve sati gRhaniSThAtyantAbhAvapratiyogitvAt / atra gRhaniSThAtyantAbhAvastu yogyAnupalabdhisahakRtAdeva nizcitaH, jIvitvaM tu niyamagrAhakapramANabAdhe sati jyotiHzAstrAdeveti hetumadhye vizeSaNavizeSyayonirNaye sati heturnizcita eveti| atha ttiikaavyaakhyaa| jyotiriti TIkA / jyotiHzAstrAt devadattasya caitreNa zatavarSajIvitvamavadhAritam / atrAnupapattiryathA na hi jyotiHzAstre devadattanAmapuraskAreNa zatavarSajIvitvamuktamasti kintu tAdRzagrahavizeSA yajanmani sa zatavarSajIvIti vyAptigrahamAtramityanupapattimAha - yadyapIti / samAdhatte - tathApIti / jyotiHzAstravitpuruSo jyotiHzAstrapadena kathaM labdha ityata Aha - jyotiHzAstraM jJeyatayA yasyetyarthAt / tathA cAyamarthAt tAdRzAt puruSAccaitreNa devadattasya zatavarSajIvitvamavadhAritamityarthaH / matAntaramAha - etadasvarasAditi / yogyAnupalabdheH gRhAbhAvaM prati karaNatvAnupapattiH kintu gRhAbhAvanizcayaM pratyeva tasyAH karaNatvamiti yathAzrute'nupapattyA'nyathA vyAcaSTe - gRhAbhAvanizcayeti TIkA / niyamadvayeti TIkA / zatavarSajIvItyeko niyamo jIvI gRha evetyaparo niyama ityarthaH / matAntaramAha - tatkathiteti TIkA / devadattaH zatavarSajIvI evetyeko niyamo jyotiHzAstrAt dvitIyastu jIvI gRha eveti niyamaH pratyakSAditi pUrvamate vyAkhyAtam / atra mate tu tatkathitetyatra jyotiHzAstrakathitaM liGgaM rekhoparekhAdikam, tatra zatavarSajIvitvasya vyAptirUpo niyamo yathA yasya haste tAdRzarekhoparekhAdikaM sa zatavarSajIvItyeko niyamaH, pratyakSapramANena gRha evetyaparo niyama ityarthaH / ayaM bhAvaH - pUrvamatavyAkhyAne etaddevadattasya zatavarSajIvitvasya niyamo vijJapuruSAdavagataH, etadvyAkhyAne tu zatavarSajIvitvavyApyaM yad rekhoparekhAdikaM tena saha devadattasya niyamo yathA'yaM devadattaH sa zatavarSajIvitvavyApyarekhoparekhAdimAneveti vyAptirUpaH / nanu sthANupuruSasaMzayAdapi ekakoTinizcayaH syAditi mUlamanupapannam / na hi saMzayasAmAnyasya kalpakatvamucyate kintu yathoktasaMzayasyaiva, tathA ca sthANupuruSasaMzayAt kathamekatarakoTinizcaya iti [na] mUlamanupapannamityata [143 B] Aha - AzayamavidvAniti ttiikaa| tathA pUrvoktayathoktasaMzayasyaiva yena kalpakatvaM nAvadhAritaM tasyaiveyamAzaGketyarthaH / Azayamiti spaSTam / nanu gRhAbhAvasya virodhigrAhakAbhAvena sandehaprasaktireva nAsti yathA yadA sthANutvagrAhakaM puruSatvagrAhakaM ca yatra, tatra sthANutvasaMzayavirodhigrAhakasamavadhAnAt / tathA prakRte'pi gRhAbhAvavirodhigrAhakAbhAvAt kathaM gRhAbhAvasaMzaya ityato'nyathA vyAcaSTe - na tviti ttiikaa| tathA cAtra gRhAbhAvasya virodhI gRhasattvaniyamagrAhakaM pratyakSam, tadeva virodhigrAhaka Page #306 -------------------------------------------------------------------------- ________________ 288 tattvacintAmaNiTippanikA sukhabodhikA mastIti na gRhAbhAvasandeho'nupapannaH, tathA ca sandehanirAkaraNArthaM mUlakRtA yaduktaM gRhAbhAvasaMzayanirAkaraNArthaM tad yuktameva / TIkAyAM yad devadatteti dhRtaM devatada(tad devadattA)vayavetyatra granthasthaM jJeyam / nanu jIvanabAdhe bahutaravyAptibAdhaH kathamityata Aha - jIvanabAdha iti / tathA ca yadi jIvitvaM bAdhitaM tadA jIvitvaghaTitA varSakSaNalavAdighATitAH sarvA vyAptayo bAdhitA ityarthaH / idamevAha - tAsAmapIti TIkA / tarkAntaramiti TIkA / pUrvamukto yAstArko yathA devadattagRhasattvatadavayavavyAptiralpA, zatavarSajIvanavyAptirbahvIti tadbAdho na yukta ityekastarkaH / tasmin tarke'bhAvarUpamaraNApekSetyanupayuktamityatastarkAntaramAhetyarthaH / nanu tato'rthApattikalpitaM jIvitvamupajIvyAnumAnAd bahiHsattvajJAnamiti granthena prAbhAkarasyoktirnaiyAyikaM prti| tatra etAvattarkasahakRta upasaMhAro'nucitaH / kiJca bahiHsattvajJAnArthamevArthApattiH svIkriyate na tu jIvitvajJAnArtham, tathA ca jIvitvajJAnArthamarthApattisvIkAropavarNane prAbhAkarasyApasiddhAnto yato jIvitvajJAnaM jyotiHzAstrAdevetyato vyAcaSTe - maraNeti TIkA / etAvattarkasahakRtetyasya granthasya tato'rthApattikalpitajIvitvamiti nopakramo yena pUrvoktaM dUSaNaM syAt / kintu yogyAnupalibdhanizcito gRhAbhAva ityArabhya bahiHsattvajJAnaM bhaviSyatItiparyantaM tarkazarIrameva, tattarkasvarUpamevaitAvacchabdena parAmRzyate, etadevAha - teneti TIkA / tathA ca etAvatarkasahakRtaH saMzayo bahiHsattvaM kalpayatIti nopakramopasaMhAravirodhaH / atra devadatteti TIkA / nanu jIvananiyamagrAhakamAnayoranyatarAbhAsatvena cet bahiHsattvajJAnamAbhAsarUpaM tadA bahiHsattvapramA kutrApi na syAt / yatra zatavarSajIvI bahiHsthito vartate tatra gRhaniyamagrAhakasyAbhAsarUpatvAt bahiHsattvajJAnaM pramA na syAdityato vyAcaSTe - atreti TIkA / atra jIvananiyamagrAhakapramANayormadhye yanniyamagrAhakaM pramANaM [144 A] tat gRhe nAstItyevaM rUpaM na tu gRha evetyAdirUpam / ata eva vastugatyA jIvI gRhe vartate tatra gRhAbhAvajJAnAnantaraM yad bahiHsattvajJAnaM tad bhramarUpameva, na tu gRha eveti niyamagrAhakasya bhramarUpatve bahiHsattvajJAnasya bhramarUpatvaM sambhavati / yadi gRha eveti jJAnaM bhramarUpaM tadA bahiHsattvajJAnaM pramArUpamevotpadyate iti kRtvA gRhe devadattAbhAvagrAhakaM yat pramANaM tadeva niyamagrAhakam etadevAha - tathA satIti TIkA / yadi gRhaniyamagrAhakasyAbhAsatvena bahiHsattvajJAnasyAbhAsatvaM tadA bahiHsattvapramA kutrApi na syAt yena yatra bahiHsattvapramA tatra gRhasattvagrAhakasyAbhAsatvam, tasmAniyamagrAhakazabdena gRhe'bhAvagrAhakaM yat pramANaM tadeva vivakSitam / tasyAbhAsatvena bahiHsattvajJAnamapi bhramarUpamevetyarthaH / atha yadvetIti granthena pUrvApekSayA bhedamAha - pUrvamiti TIkA / tathA ca pUrvaM pramA prati doSAbhAvo na kAraNaM kintu atirohitapramAjanakazaktikasya pramAkaraNasya pramAhetutvamityuktam, yatra gRhAbhAvagrAhakamAbhAsarUpaM tatra bahiHsattvapramA prati karaNasya zaktitirodhAnameveti prAguktam, idAnIM tu doSAbhAvasyaiva pramAM prati hetutvaM yadvetyAdinA granthenAha / yadvirahAditi TIkA / doSAbhAvavirahAt pramAviraha Page #307 -------------------------------------------------------------------------- ________________ 289 arthApattinirUpaNam ityarthaH / tathA ca pUrvapakSAd bhedo jAtaH / siddhAntagranthaphakkikA pramANatveti / pramANadvayaM nirUpayati- atreti TIkA / zatavarSajIvitvagrAhakamekaM pramANam, dvitIyaM ca gRhaniyamagrAhakaM pratyakSaM pramANamiti pramANatvAbhimate dve / nanu jIvitvabAdhe devadattaH zatavarSajIvItyetasya bAdho bhavatu paraMtu gRhaniyamagrAhakasya kathaM bAdha ityata Aha - zatavarSajIvIti TIkA / tathA ca gRhaniyamagrAhakaM yat pramANaM tat kIdRzam ? zatavarSajIvI gRha evetyevaM rUpam / tathA ca zatavarSajIvitvarUpavizeSaNasya bAdhe viziSTabAdha Avazyaka iti bhAvaH / sAmAnyatodRSTAdeva tarkasahakRtAd gRhaniyamagrAhakabAdhe liGgavizeSaNajIvitvanizcaye'numAnAt bahiHsattvasiddhiH, tathA ca jIvanapramANabAdhe gRhaniyamapramANotthApitaliGgena maraNAnumAnAt pramANatvAbhimatayordvayorapi bAdhA syAt, gRhaniyamagrAhakamAnabAdhe ca niSparipanthijIvanapramANAt liGgavizeSaNajIvitvanizcaye bahiHsattvAnumAnAdekapramANabAdhaivetyAditarkasahakRtAt sAmAnyatodRSTAdevAnayorekaM bAdhyamiti jAyamAnAnumiti: paramparAmaraNajJApakaM viSayIkaroti na tu bahiHsattvaparamparAsAdhakaM jIvanapramANam, tathA ca sAmAnyatodRSTAdeva gRhaniyamagrAhakabAdhe jIvanapramANAt liGgavizeSaNajIvitvanizcaye'numAnAdeva bahiHsattvajJAnamiti kimarthApattyA / nanu bahiHsattvajJAnaM vinA jIvI gRha evetyasya brahmaNA'pi bAdhitumazakyatvAt prathamaM bahiHsattvajJAnaM na tu gRhaniyamagrAhakabAdhAnantaraM tat yena niSparipanthijIvanagrAhakAt javitvanizcaye'numAnaM syAt, na prAthamikabahiHsattvajJAnamApattiM vinaa| na ca gRhaniyamagrAhiNi tulyabale jAgarUke kathamarthApattyApi bahiHsattvajJAnamiti vAcyam / tarkasahakAreNArthApatterbalavattvAt bahiHsattvajJAnamutpAdya gRhaniyamagrAhakamAnabAdhAditi cet / na / tarkasahakAreNa sAmAnyatodRSTasya balavattvena gRhaniyamagrAhakabAdhasambhavAt / __ atha mUlavyAkhyA / gRhaniyamagrAhakabAdhe ubhayorbAdhaH kathaM na bhavati jIvanagrAhakabAdhe tUbhayorbAdha ityata Aha - gRhaniyama iti mUlam / tathA ca gRhaniyamagrAhakamAnabAdhe sati gRhAbhAvagrAhakapramANAt gRhAbhAvo nizcitaH jIvanagrAhakapramANAt tu jIvitvaM nizcitam, tena jIvitve sati gRhaniSThAtyantAbhAvapratiyogitvena hetunA vahniHsattvajJAne sati jIvanagrAhakaM pramANaM saMrakSitameva, tathA cobhayabAdha(dho) [na] ityarthaH / tataH kimityata Page #308 -------------------------------------------------------------------------- ________________ 290 ___ tattvacintAmaNiTippanikA sukhabodhiMkA Aha - tarkasahakRtAditi mUlam / pramANamAha - sAmAnyata iti / anayorekaM bAdhyaM viruddhArthagrAhakatvAditi sAmAnyatodRSTamityarthaH / tathA ca samAnyatodRSTamitIyaM [144 B] jAyamAnA yA'numitiH sA paramparayA maraNajJApakaM viSayIkaroti / paramparA yathA gRhe evetyAdikaM yadi pratyakSapramANaM tadA gRhe eva sthitasya gRhAdarzanamanupapannam, tathA ca devadatto mRto bahirasattve sati gRhAsattvAt anenAnumAnena maraNamanumIyate / tathA cAnayorekaM bAdhyaM viruddhArthatvAt iti bAdhyatvAnumitiH paramparayA viSayIkriyate yataH pratyakSeNApi maraNaM sAkSAnna viSayIkriyate kintu devadatto bahiramattve sati gRhAsattvAdityatra mAnadvArA eva pratyakSaM maraNaM viSayIkaroti / etAvatA pratyakSasya paramparayA maraNajJApakatetyuktam / tathA ca bAdhyatvAnumitiH pratyakSameva maraNajJApakameva bAdhyatvena sAdhayati na tu jyotiHzAstram / uktamarthamupasaMharati - tathA ceti. mUlam / gRhaniyamagrAhakaM(ka)bAdhe sati jIvanagrAhakapramANAjjyotiHzAstrAlliGgavizeSaNaM yajIvitvaM tasya nizcaye sati, tataH kimityata Aha. - anumAnAditi mUlam / anumAnaM tu agre darzayiSyati / zaGkate - nanviti / anumAnAd bahiHsattvajJAnaM na bhavatIti pratijJA / tatra heturyathA anumAnaM tadA pravartate paramparayA maraNajJApakaM yat pratyakSaM tasya bAdhe sati anumAnaM bhavati devadatto bahirastItyAdikam / pratyakSasya maraNajJApakasya yo bAdhaH sa tu bahiHsattvajJAnena vinA na bhavati / kutaH ? yato jIvino gRhAsattvaM bahiHsattvena vinA'nupapannamityanupapattyA bahiHsattve nizcite tato bahiHsattvavirodhigRhaniyamagrAhakaM pratyakSaM tadeva bAdhyate / ayaM bhAvaH - Adau yad bahiHsattvajJAnaM tadarthApattyA bhavatItyarthApattiH pramANaM siddhamityarthaH, prathamataH pratyakSasya bAdho na bhavati viruddhayostulyatvena jAgarUkatvAt, yadA tulyabalayorjAgarUkatvaM tadA caikasya pratyakSasya bAdho nAsti, etadbAdhAbhAve kathamanumAnAt pUrvameva bahiHsattvajJAnaM bhavatItyarthaH / etadevAha - bahirityArabhyAzakyatvAditiparyantaM mUlam / tataH kimityata Aha - prathamamiti / arthApattyaiveti zeSaH / paramataM nirAkaroti - nanviti mUlam / tataH kimityata Aha - yeneti mUlam / gRhaniyamagrAhakapratyakSapramANabAdhAnantaramanumAnAnna bahiHsattvajJAnam ubhayapramANayorviruddhayorbalAbalAnirUpaNAt pratyakSasya bAdha eva nAsti, yato bahiHsattvajJAnenaiva pratyakSasya bAdhaH kartavyaH prathamato bahiHsattvajJAnamarthApattyaiveti bhAvaH / atra naiyAyikaH zaGkate - na ceti / tathA cArthApattyApi bahiHsattvajJAnaM kathaM kartavyaM virodhipramANasya gRhaniyamagrAhakasya jAgarUkatvAt / evamarthApattyApi prathamamanumAnAt bahiHsattvajJAnaM [145 A] kartuM na zakyate eveti tvatpakSe'pi tulyo doSa iti vAcyamityantenAnvayaH / samAdhatte - tarketi mUlam / yadyapi viruddhe jAgarUke pramANe vidyamAne'rthApatteH prabalatvaM nAsti tathApi tarkasahakAreNArthApattebalavattvam, tarko yathA maraNaM vA kalpanIyaM bahiHsattvaM vA kalpanIyamityAdilAghavarUpaH iti| lAghavAkhyatarkasahakRtayA'rthApattyA bahiHsattvajJAnaM bhaviSyatItyarthApattiH pramANamityAzaGkArthaH / naiyAyikaH samAdhatte - tarketi mUlam / yadi Page #309 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 291 tarkasahakRtAyA ApatteH prabalatvaM tadA sAmAnyatodRSTAnumAnasyAnayormadhye ekaM bAdhyamityasyApi kathaM na prabalatA, tathA ca tarkasahakRtaM sAmAnyatodRSTamevAnumAnaM prabalaM maraNakalpanApekSayA jIvanakalpane lAghavamiti niyamagrAhakaM pratyakSa tarkeNa bAdhitamiti kathamarthApattiH prathamameva bahiHsattvasAdhakam / tasmAt yathoktasaMzayadazAyAM jIvanabAdhe tanniyamabAdhasyAvazyakatvAditi tarkAnantarameva bahiHsattvajJAnamityavivAdam, tatra kalpanIyapramANAbhAve yathoktasaMzaye tarkasya nasahakAritvaM gauravAt kintu niyamagrAhakabAdhadvArA bahiHsattvaparamparAsAdhake sAmAnyatodRSTe lAghavAt / na ca sAmAnyatodRSTAvatAra evAtra nAstIti vAcyam / anirdhAritaikabAdhaprAptau okabAdhAnukUlakalpanAyAM vinigamakasto bhavati, na caikabAdhaprApti: sAmAnyatodRSTaM vinA / kiJca virodhajJAnAnantaramekamapramANamiti yadi dhIrnAsti tadA prAmANyasaMzayo na syAt na syAcca jIvanasaMzayaH dvayorapi jiivnmrnnnishcaayktvaat| . upasaMharati - tasmAditi mUlam / yathokteti mUlam / jIvati na veti saMzayadazAyAmityarthaH / tarkasvarUpaM vivRNoti - jIvanabAdhe iti mUlam / jIvanabAdhe pratyakSapramANabAdhasyAvazyakatvAditi bhAvaH, vizeSaNabAdhe viziSTabAdhAditi / tarkasvarUpaM vidheyamAha - bahiHsattvajJAnamiti mUlam / tathA ca naiyAyikaprAbhAkarapakSayorubhayorapIdameva sammatam / jIvati na veti sandehAnantaramuktatarkAvatAre sati tarkAnantarameva bahiHsattvajJAnamityavivAdam, tathA ca na kevalaM tarkamAtrAdeva bahiHsattvajJAnaM tarkasya svayamapramANatvena pramANasahakAritvAt / tathA ca yasya sahakArI tarkaH tAdRzaM pramANaM kiJcid vaktavyam / tacca pramANaM na saMzayarUpA'rthApattiH yata uktam - saMzayaH krnnmiti| tatsahakArI tarko na bhavati saMzayasya tarkaH sahakArI na bhavati, yataH klRptakalpanIyayomadhye klRptasyaiva balavattvaM yataH saMzayasyAdAvapattirUpapramANatvaM kalpanIyam / sa yadyapi svayaM pramA na bhavati tathApi pramAkaraNatvena kalpanIya(yaH) tvayeti kalpanIyatA tasya, anumAnasya tu prAmANyamubhayavAdisiddhatvAt klRptameva, iti lAghavAdanumAnameva bahiHsattvajJAne pramANam / etadevAha - kintviti mUlam / sAmAnyatodRSTe eva tarkasya sahakAritvaM klRptatvAdityarthaH / heturatra lAghavAditi jJeyaH / madhye zaGkate - na ceti / viruddhapramANayorjAgarUkatvAt sAmAnyatodRSTAvatAra eva nAsti, kasya bAdhaH kartavya ubhayorjAgarUkatvAdityarthaH / samAdhatteanirdhAriteti mUlam / tathA cobhayorviruddhatvajJAnAnantaramekabAdhatvaprasaktau satyAM tarka eva vinigamakaH / tathA ca tarkasahakArivazAt prabalena sAmAnyatodRSTAnumAnenAvazyaM maraNajJApakaM yat pratyakSaM tasyaiva bAdhyatvAnumitirjAyata ityarthaH / nanvekabAdhaprAptirapi kuta ityata Aha - na ceti mUlam / tathA ca [145 B] sAmAnyatodRSTAnu Page #310 -------------------------------------------------------------------------- ________________ 292 tattvacintAmaNiTippanikA sukhabodhikA mAnamAvazyakamityanumityanantaraM tarkasahakArivazAt pratyakSameva bAdhyate ityarthaH / dUSaNAntaramAha - kiJceti / tathA ca virodhajJAnAnantaramekamapramANamekaM bAdhyamiti dhIrnAsti yadi tadA virodhajJAnAnantaramidaM vA pramANamidaM veti prAmANyasaMzayo na syAt, prAmANyasaMzayAbhAve ca jIvanasaMzayo'pi na syAdityAha - na syAcceti mUlam / tatra hetumAha - dvayorapIti mUlam / tathA ca dvayoH pramANatve jIvanagrAhakapramANena jIvanaM pramApitam, maraNajJApakapramANena pratyakSeNa maraNaM pramApitam, tata ubhayorapi nizcaya eva syAnnaiva saMzayaH syaadityrthH| ___ athaikamanayorapramANamiti jJAnaM janayitvA sAmAnyatodRSTasya paryavasitatvAt tajanitaniyamadvayasaMzayAhitajIvanasaMzayAnantaraM tarkAvatAre bahirastIti jJAnaM jAyamAnaM saMzayasya kAraNatvaM vyavasthApayatIti cet / na / yadeva hi viruddhArthagrAhakatvaM tarkavinAkRtamanirdhAritaikAprAmANyAnumitimajIjanat tadeva tarkasahakRtaM punaranusandhIyamAnaM gRhaniyamagrAhakapramANamityanumiti bahiHsattvajJAnAnukUlAM janayati sahakArivaicitryeNaikasyApi vicitrphljnktvaat| na ca jIvanasaMzayAnantaraM tadanusandhAnamasiddhaM gRhaniyamagrAhakasya jIvanagrAhakaviruddhArthagrAhakatvaM vinA bhiHsttvklpne'pybaadhprsnggaat| atrAzaGkate - atheti mUlam / anayorekamapramANamiti jJAnaM sAmAnyatodRSTAnumAnena janayitvA etAvatA sAmAnyatodRSTAnumAnaM paryavasannam / evaM ca sati prAmANyasaMzayo'pyupapanno jIvanasaMzayo'pyupapannaH / tathA ca tarkasahakArivazAt sAmAnyatodRSTAnumAnajanitaniyamadvayasaMzayAhitaH saMzayo yo jIvanasaMzayastadanantaraM jAyamAnaM bahiHsattvajJAnam, saMzayasya karaNatve siddhe bahiHsattvapramAkaraNatvamapi siddhaM bhaviSyatItyAzaGkArthaH / samAdhatteyadeveti mUlam / yadeva sAmAnyatodRSTAnumAnaM tarkarahitaM sat anirdhAritaikAprAmANyAnumitiM janayati tadeva tarkasahakArivazAt nirdhAritaikAprAmANyAnumitimapi janayiSyati, kimarthamarthApattipramANakalpanam / etadevAhagRhaniyamagrAhaketi mUlam / nanvekasyaivAnumAnasya kadAcid nirdhAritaikAprAmANyasyAnumitijanakatvaM yathA idamanayorapramANaM viruddhArthagrAhakatvAt / atrAnirdhAritaikAprAmANyasyAnumitiretasmAdevAnumAnAt punaH kathaM nirdhAritaikAprAmANyAnumitirbhaviSyatItyata Aha - sahakArivaicitryeNeti mUlam / tathA ca sAmAnyatodRSTAnumAnasyaiva prathamaM tarkAsahakRtasyAnirdhAritaikAprAmANyAnumitijanakatvaM pazcAt tarkasahakArAt nirdhAritaikAprAmANyAnumitijanakatA yathA cakSuSA eva doSasahakArAt apramA guNasahakArAt ca pramA iti sAmagrIvaicitryeNobhayorapyupapattiH / AzaGkate - na ceti mUlam / yadi jIvanasaMzayAnantaraM sAmAnyatodRSTAnusandhAnaM syAt tadA tarkasahakArivazAt gRhaniyamagrAhakapramANabAdhyatA syAt tadevAnusandhAnameva nAstItyAzaGkArthaH / Page #311 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 293 samAdhatte - gRhaniyameti mUlam / tathA ca jIvanasaMzayAnantaraM bahiHsattvakalpane vilambastu dRzyate, tasmAnmadhye kiJcid vilambakAraNaM vaktavyam / tacca viruddhArthagrAhakatvarUpasAmAnyatodRSTAnusandhAnarUpam,tenaiva madhye vilamba ityavazyaM vaktavyam / ata eva bAdhaprasaGgAdityatra yathAzrutamabAdho'nupapannaH, yataH tarkasahakArivazAt gRhaniyamagrAhakasya bAdho bhaviSyatIti yathAzrutamabAdhaprasaGgAdityanupapannamiti kRtvA'bAdhaprasaGgAdityartho'vilambaprasaGgAdityarthaH [146 A] smpnnH| atha yadi paryavasannamapi pramANaM punaranusandhIyamAnaM sahakArivizeSAt phalAntarajanakaM tadecchA dravyAzritA kAryatvAditi sAmAnyatodRSTadravyAzritatvAnumitau pazcAd aSTadravyavRttitvabAdhe vyatirekiNA Atmasiddhiriti bhajyeta aSTadravyavRttitvabAdhasahakRtAt sAmAnyatodRSTAdeva punaranusandhIyamAnAt tatsiddheriti cet / na / anumiteApakatAvacchedakaprakArakatvaniyamena tatprakArakabuddharvyatirekisAdhyatvAt vyatirekiNo'pyanyatra sAmarthyAvadhAraNenopAyAntarasyAdoSAcca / api ca devadatto jIvanamaraNAnyatarapratiyogI prANitvAt madvat iti sAmAnyatodRSTaM lAghavasahakAreNa jIvanapratiyogitvaM viSayIkaroti tathA ca liGgavizeSaNanizcayAdanumAnAdeva bahiHsattvasiddhiH / mImAMsakaH zaGkate - atheti / yadi ekavAraM sAmAnyatodRSTAnumAnaM paryavasannaM pazcAt tarkasahakArivazAt punastadevAnusandhIyamAnaM cet vizeSAnumitijanakaM tadetyarthaH / dUSaNamAha - iccheti mUlam / yathA icchA TravyAzritA guNatvAt kAryatvAt vA ityatra ekavAraM sAmAnyakAreNa icchAyA dravyAzritatvAnumitirjAtA tadanantaramicchAyA aSTadravyavRttitvabAdhe vyatirekyanumAnena aSTadravyAtiriktadravyAzritatvAbhAvastatra tatra aSTadravyAnAzritatve sati guNatvAbhAvo yathA rUpAdau iti yA vyatirekyanumAnenASTadravyAtiriktadravyAzritatvasiddhiruktA sA virudhyetetyarthaH / kuta ityata Aha - aSTadravyeti mUlam / tathA ca icchAyAM sAmAnyatodRSTAnumAnAdeva dravyAzritatvasiddhau satyAM aSTadravyavRttitvabAdhe punaranusandhIyamAnAt tasmAdeva sAmAnyatodRSTAnumAnenASTadravyavRttitvabAdhasahakArivazAt assttdrvyaatiriktdrvyvRttitvsiddhirbhvti| tathApi sA'numitiraSTadravyAtiriktadravyavRttitvaprakArikA na bhavati kintu dravyAzritatvaprakArikA, yathA vahnayanumitau yadyapi parvatIyavahnireva bhAsate paraM vahnitvenaiva prakAreNa bhAsate na tu parvatIyavahnitvena prakAreNeti / tathA cASTadravyAtiriktadravyavRttitvena prakAreNASTadravyAtiriktadravyavRttitvasiddhaye vyatirekyAdaraH / evaM ca prakRte'pi punaranusandhIyamAnAt sAmAnyatodRSTAnumAnAt Page #312 -------------------------------------------------------------------------- ________________ 294 tattvacintAmaNiTippanikA sukhabodhikA gRhaniyamagrAhakabAdhyatvAnumitireva bhavati na tu gRhaniyamagrAhakabAdhyatvaprakArikA, atra tu gRhaniyamagrAhakabAdhyatvAnumitirevoddezyA na tu gRhaniyamagrAhakabAdhyatvaprakArikA / tathA ca gRhaniyamagrAhakabAdhyatvAnumitistarkasahakArAdeva bhvissyti| tathA cAtra vizeSamAtraviSayiNI anumitiruddezyA na tu gRhaniyamagrAhakabAdhyatvaprakArikA / vyatirekisthale tu tatprakArikA vizeSAnumitiruddezyeti vyatirekyAdara iti bhAvaH / prakArAntareNApi vyatirekiNaM smrthyti| vyatirekiNo'pIti mUlam / tathA cAnyatra pRthivI itarebhyo bhidyate pRthivItvAt ityatra vyatirekiNaH sAvakAzatvAt vizeSabAdhasahakArivazAt sAmAnyatodRSTAdapi siddhirvyatirekyanumAnAdapi aSTadravyetyAdisiddhiH / na hi ekenopAyena siddhamityupAyAntareNAsiddhamiti niyamaH / anyathA dhUmena vahnayanumitau jAtAyAmAlokena vanyanumitirna syAt ityarthaH / arthApattisvIkAreNa dUSaNAntaramAha - api ceti mUlam / devadatto jIvanamaraNAnyatarapratiyogI anyatarasambandhI prANitvAt iti sAmAnyatodRSTamanumAnameva tarkasahakArivazAt jIvanapratiyogitvameva viSayIkaroti / tataH kimityata Aha - tathA ceti / liGgavizeSaNaM jIvitve sati / [146 B] gRhaniSThAtyantAbhAvapratiyogitvaM hetuH / tatra ca vizeSaNaM jIvitvam, tasya nizcaye sati ityarthaH / anumaanaaditi| anumAnaM yathA devadatto bahirasti jIvitve sati gRhaniSThAtyantAbhAvapratiyogitvAt ityanumAnAt bahiHsattvasiddhirityarthaH / atha lAghavasAcivyAt sAmAnyatodRSTasyApi vizeSaviSayatvAt niyamagrAhakapramANotthApitaliGgakamaraNAnumAnena jIvanagrAhakasyaiva satpratipakSatvam ekenApi bhUyasAmapi pratibandhasambhavAt / na ca tarkAt sAmAnyatodRSTasya balavattvam, vyApti-pakSadharmate hi balaM tacca tulyameva jJAtaM lAghavAkhyatarkasya vizeSamAtraparyavasAyakatvena vyAptigrAhakatvasya tulyatvAditi cet, tarhi pakSadharmatAbalAt vizeSasiddhiH kvApi na syAt sarvatra sAmAnyamukhapravRttapramANasya vizeSaparyavasAne'nyasAdharyeNa satpratipakSasambhavAt, aprayojakatvAnna viparItasAdhanamiti tulyaM niyamagrAhakasyAprayojakatvAt jIvanagrAhakasya tu sAmAnyatodRSTasya jyotiHzAstrAt yathArthatvameva vipakSabAdhakaM vyAptigrAhakamasti, tasmAt sAmAnyamukhapravRttasya sahakArivizeSAt vizeSaparasyAnumAnasya tadvizeSavilakSaNagrAhakapramANena satpratipakSatvam / na ca pramANavirodhenAsya tarko na sahakArIti vaacym| Page #313 -------------------------------------------------------------------------- ________________ 295 arthApattinirUpaNam atra zaGkate - atheti / tathA ca pUrvoktalAghavasahakArivazAt sAmAnyatodRSTaM yajjIvanamaraNAnyatarapratiyogitvarUpaM tatra vizeSo nAma jIvitvaM yadi viSayaH tadA niyamagrAhakaM yanmAnaM pratyakSaM tadutthApitaM yalliGgam, yathA devadatto maraNapratiyogI gRhaniSThAtyantAbhAvapratiyogitvAt ityanumAnena jIvanagrAhakaM yadanumAnaM tat sAmAnyatodRSTam / asyAnumAnasyAnena satpratipakSatvam / nanu jIvanagrAhakANAM jyotiHzAstrakathitaliGgAnAM sAmAnyatodRSTaprabhRtInAM sattvAt kathamekena gRhaniyamagrAhakamAnotthApitamaraNA(Na)liGgakAnumAnena satpratipakSatvaM syAdityata Aha - ekeneti mUlam / tathA ca ekenApi maraNaliGgakAnumAnena jIvanAnumAnAnAM jIvanagrAhakAnumAnAnAM satpratipakSatvaM sambhavati, zatamapi andhAnAM na pazyatIti nyAyAt / yathA ekenApi cakSuSmatA sarve'ndhAstirastri(skri)yante tadvadityarthaH / AzaGkate - na ceti / tulyabalatve hi satpratipakSatvaM syAt / prakRte ca tulyabalatvameva naasti| kutaH ? tarkasAcivyAt / sAmAnyatodRSTasya jIvanamaraNAnyatarapratiyogItyAdirUpasyAdhikabalatvena kathaM satpratipakSaH syAt / tathA cAnayostulyabalatvajJAnAbhAvAt kathaM satpratipakSatvaM syAdityAzaGkArthaH / samAdhatte prAbhAkaraH - vyAptIti / yat tvayoktaM sAmAnyatodRSTAnumAnaM prabalaM tatrocyate - kiM balam, vyApnipakSadharmatAjJAnaM hi balam, taccobhayatrAviziSTaM jIvanagrAhakapramANeSvapi tad vartate maraNagrAhake'pi vartate iti samAnabalatvamubhayoriti / naiyAyikaH samAdhatte - tIti / vyAptipakSadharmate hi balaM yadi sAmAnyamukhe pravRttAnumAnasya vizeSaviSayatve anyasAdharmyaNa satpratipakSatvaM tarhi parvato vahnimAn dhUmAt ityatrApi parvatIyavahrisiddhirna syAt, parvato vahnimAn dhUmAt ityatrApi pakSadharmatAbalAt parvatIyavahrisiddhirjAyate sA na syAt / kutaH ? yataH parvataH parvatIyavahnayabhAvavAn dhUmAt mahAnasavat ityanena anumAnena vizeSasiddhiparyavasannasya parvato parvatIyavanyabhAvavAn ityasya satpratipakSatvaM syAt, parvato vahrimAn iti yat sAmAnyatodRSTamanumAnaM parvatIyavahrisAdhakam asyApi satpratipakSe'numAnamAtrocchedaprasaGgAdityarthaH / anyasAdharyeNeti mUlam / anyaH parvatIyavahnayabhAvavAn mahAnasAdistena saha sAdharmyaM dhUmavattvalakSaNaM yatastat parvatIyavahnimatyapi vartate parvatIyavahnayabhAvavatyapi [147 A] vartate ityarthaH / tathA cAnumAnamAtrocchedaprasaGgaH syAt / nanvanumAnamAtrocchedo na bhavati, yathA parvato vahnimAn dhUmAt ityatra parvatIyavahrisAdhane parvataH parvatIyavahnayabhAvavAn dhUmAt iti satpratipakSo na bhavati / kutaH ? yadagretanamanumAnaM tadaprayojakaM parvatIyadhUmasya pakSadharmatAtvAt parvatIyavaherapi pakSadharmatAtvAt, tataH sAmAnyatodRSTAnumAnaM prathamaM prabalaM dvitIyAnumAnamaprayojakatvAt durbalamiti na satpratipakSa ityAzaGkate - aprayojakatvAditi / samAdhatte - tulyamiti / tathA cAtrApi tadvat maraNasAdhakAnumAnasyAprayojakatvAt durbalatvamityarthaH / tulyazabdArthameva vivRNoti - niymgraahksyeti| niyamagrAhakasya pratyakSasyAprayojakatvAt / gRhaniSThAtyantAbhAvapratiyogitvamastu maraNapratiyogitvaM mAstu ityaprayojakamityarthaH / nanu jIvanagrAhake'pi prathame'prayojakatvamastu ityata Aha - jIvanagrAhakasyeti / Page #314 -------------------------------------------------------------------------- ________________ 296 tattvacintAmaNiTippanikA sukhabodhikA tathA ca sAmAnyatodRSTAnumAnasya jIvanamaraNAnyatarapratiyogItyAdirUpasya jyotiHzAstrasya yathArthatvameva vipakSabAdhakam, tasya vidyamAnatvAt pUrvasyAprayojakatvaM nAstItyarthaH / tathA ca jyotiHzAstrayathArthatvalakSaNasya vipakSabAdhakasya vidyamAnatvAt vyAptigrAhakaM sAmAnyatodRSTAnumAne'pyastIti upasaMharati-tasmAditi / vyAkhyAtameva, yathA parvato vahrimAn iti sAmAnyamukhapravRttamanumAnam / athavA icchA dravyAzritA guNatvAditi vA sahakArivizeSavazAt pRthivyAdau icchAsattve bAdhasahakArivazAt vizeSaparasyASTadravyAtiriktadravyavRttitvarUpavizeSaparasyAnumAnasya tadvizeSavilakSaNo nAma aSTadravyAtiriktadravyavRttitvavizeSastasmAdvilakSaNo yo vizeSo'STadravyAtiriktadravyavRttitvAbhAvaH tallakSaNo vizeSastatsAdhakaM guNatvAdityAdilakSaNena pramANena tatsatpratipakSatvamityarthaH / sAmAnyatodRSTAnumAne lAghavAkhyatarkasya sahakArivizeSasamavadhAnasya vidyamAnatvAt sAmAnyatodRSTAnumAnasya balavattvamityarthaH / zaGkate - na ceti| prmaanneti| asya sAmAnyatodRSTasya gRhaniyamagrAhakapramANavirodhena tarko'pi sAmAnyatodRSTAnumAnasya na sahakArI, tarko hyaviruddhe sahakArI / sAmAnyatodRSTaM gRhaniyamagrAhakeNa viruddhamiti kRtvA na tatra tarkaH shkaariityaashngkaarthH| tarkAnavatAre vizeSaparatvAbhAvenAvirodhAt tadavatAre tadadhikabalatvAdeva anyathA tarkAnavatAre satpratipakSasya tadavatAre'pi tattvaM na nivartate / kiJcaivamarthApattAvapi tadvirodhena na sahakArI syAt / yaduktaM maraNakalpane zatavarSAvacchinnajIvI gRha evetyasyApi bAdha iti tatra viziSTabAdho na vizeSyabAdhAt maraNe'pi jIvI gRha evetyasya vizeSyasyAbAdhAt kintu vizeSaNabAdhAt sa ca zatavarSajIvitvabAdha ev| vizeSaNAbhAvAyatto viziSTAbhAvo'pyastIti cet / na / vizeSyavati viziSTAbhAvasya kevalavizeSaNAbhAvAtmakatvAt viziSTasyAtiriktasyAnabhyupagamAt / samAdhatte - tarkAnavatAreti / sAmAnyatodRSTAnumAnasya gRhaniyamagrAhakeNa pratyakSeNa saha virodhastadA syAt yadi jIvanamaraNayormadhye vizeSo jIvanaM sAmAnyatodRSTAnumAnasya tatparatA jIvanaparatA syAt / yadi jIvanaparatA syAt tadA gRhaniyamagrAhakeNa virodhaH syAt / yAvatparyantaM [147 B] tarkAvatAro nAsti tAvatparyantaM vizeSaparatvameva nAsti jIvanamaraNayormadhye maraNena saha niyamagrAhakasya virodhAbhAvAt / tathA ca vizeSaparatAyAmeva virodhaH, tarkAt pUrvaM vizeSaparataiva nAsti iti kRtvA virodhAbhAvena sAmAnyatodRSTAnumAnasya tarkaH sahakArI bhavatyevetyarthaH / nanu tarkasahakArivazAt sAmAnyatodRSTasya vizeSaparatAyAM jIvanaparatAyAM gRhaniyamagrAhakeNa virodho bhaviSyatItyata Aha - tadavatAra iti| tathA ca tarkasahakArivazAt sAmAnyatodRSTasya vizeSaparatve siddhe Page #315 -------------------------------------------------------------------------- ________________ arthApattimirUpaNam 297 tasya sAmAnyatodRSTasya tarkasahakArivazAdadhikabalatvena gRhaniyamagrAhakasya durbalatvena jAto'pi virodho'prayojaka iti sAmAnyatodRSTasya prabalatvena jIvane pramite jIvananizcaye ca jIvitvaghaTitva(ta)liGganizcaye bahiHsattvajJAnamanumAnAdeva bhaviSyatIti kimarthApattyetyabhiprAyaH / nanu vyAptipakSadharmatAjJAnamAtraM hi balam, taccobhayostulyam, tarkastu balameva na bhavatIti kathaM sAmAnyatodRSTAnumAnasyAdhivavalatvamityata Aha - anytheti| yadi tarko balaM na bhavati tadA tarkAnavatAradazAyAM parvato vahrimAn dhUmAt iti parvato vahnayabhAvavAn pASANavattvAt iti ubhayorapi vyAptipakSadharmatAjJAne samAne satpratipakSe siddhe tarkAvatAre sati pUrvAnumAnasya satpratipakSatvaM na nivarteta, tarkastu balameva tava matena na bhavati, tathA cAdhikabalAbhAve satpratipakSatvaM kadApi na nivartetetyarthaH / dUSaNAntaramAha - kiJceti / yadi sAmAnyatodRSTAnumAne gRhaniyamagrAhakavirodhena tarko na sahakArI tadA tava pramANamarthApattistatrApi sattarkaH sahakArI na syAt / vastugatyA tvayApi tarkasahakArivazAt arthApattyA bahiHsattvaM nizcIyate / tathA ca tarko'pi balameva svayaM sAmAnyatodRSTAnumAne, maraNApekSayA jIvanasya laghubhUtatvAt jIvanameva kalpayitumucitamiti tarkaH sahakArI sAmAnyatodRSTAnumAnasyoktaH / pareNa tu jIvanakalpane ekasyaiva gRhaniyamagrAhakasyaiva bAdhaH syAt, maraNakalpane tu jIvanagrAhakasya jyotiHzAstrasya maraNajJApakasya gRhaniyamagrAhakasya pratyakSapramANasyApi bAdhaH syAditi dvayorapi bAdha iti niyamadvayabAdhApekSayA ekaniyamabAdha evocita iti yastarko ukto mImAMsakena taM tarkaM dUSayati - maraNakalpane iti / tathA ca maraNakalpane jIvitvagrAhakasyApi bAdhaH atha ca zatavarSajIvI gRha evetyasyApi bAdha iti dvayabAdhe gauravamiti yaduktaM mImAMsakenetyarthaH / tathA ca jIvitvajJAnamarthApattyA, tayaiva bahiHsattvamapi, madhye jIvitvakalpanA kimartham ? yena pramANena jIvitvaM kalpanIyaM tenaiva [148 A] bahiHsattvaM kalpanIyamityAdi ya uktaH tarka iti bhAvaH / naiyAyikaH vadaMti - sa tu tarka eva na bhavati / katham ? zatavarSajIvitvaviziSTabAdho yadyapi jAtastathApi gRhaniyamagrAhakaM yad vizeSyagrAhakaM yathA jIvI gRha eveti tasya maraNakalpane'pi bAdho nAsti, maraNakalpane'pi yadA jIvI syAt tadA gRha eveti niyamasyAbAdhanAt, maraNakalpane zatavarSajIvitvarUpavizeSaNasyaiva bAdhAt / nanu vizeSaNabAdhe'pi viziSTasyaiva bAdho bhaviSyatItyata Aha - sa ceti / sa vizeSaNabAdha eva paraM jIvI gRha eveti vizeSyasya bAdho na bhavatItyarthaH / nanu yathA daNDAbhAve daNDaviziSTapuruSAbhAvastathA prakRte'pi zatavarSajIvitvarUpavizeSaNabAdhAt zatavarSajIvI gRha eveti viziSTasyApi bAdho bhaviSyatItyAzaGkate - vizeSaNAbhAvAyatteti / samAdhatte - vizeSyeti / tathA ca yatrApi devadattavati daNDAbhAvastatrApi na daNDaviziSTadevadattAbhAvaH kintu daNDarUpaM yad vizeSaNaM tadabhAvamAtraM na tu viziSTAbhAva ityarthaH / nanu vizeSaNavat viziSTamapi vizeSyAtiriktaM syAt tadbAdho'pi vizeSaNabAdhAt bhaviSyatItyata Aha - vishisstteti| naiyAyikena vizeSaNaM vizeSyaM ca etadvayavyatiriktaviziSTaM naanggiikriyte| Page #316 -------------------------------------------------------------------------- ________________ 298 tattvacintAmaNiTippanikA sukhabodhikA ___ anye tu zatavarSajIvI devadatto jIvI gRha eva, gRhe nAstIti pramANeSu dvayoravirodhe'pi tRtIyamAdAya virodhajJAnamasti, tatra jIvI gRha evetyapramANaghaTitapramANadvayavirodhajJAnajanitAprAmANyasaMzayAhitajIvanasaMzayAt pramANayoravirodhopapAdakamapramANavirodhi bahiHsattvaM kalpyate, yathoktasaMzayasyAyameva svabhAvo yad vastugatyA apramANaM tadvirodhi kalpayati, virodhaghaTakasya vastugatyA apramANatvameva vinigamakatvamiti, tat tuccham apramANasyApi pramANatvena jJAnAt, tarkAdibhirvizeSadarzanaM vinA yathoktasaMzayAnantaraM bahirastIti jJAnamasiddham, ato na phalabalena tathArthApattikalpanam / arthApattau matAntaramAha - anye tviti / anye mImAMsakaikadezinaH ityarthaH / te prakArAntareNArthApattiM sAdhayanti / tathAhi zatavarSajIvI devadatta ityeko niyamaH, pazcAt pratyakSeNa jIvI gRha eveti dvitIyo niyamaH / tato gRhe nAstIti tRtIyaM pratyakSamabhAvagrAhakaM pramANam / AdyayoH dvayorabhAvagrAhakapramANapravRtteH pUrvamavirodhe sati tRtIyAbhAvagrAhakapramANapravRttyanantaraM virodhi(dha)jJAnamasti AdyayoH ata evAbhAvajJAnAnantarameva dvayoH zatavarSajIvitvagRhasattvayovirodhi(dha)jJAnamutpadyate / tataH kimityata Aha - tatreti / tathA ca jIvI gRha eveti atra vastugatyA dvayoH pramANatvaM nAstIti yata ekamapramANameveti apramANaghaTitamevetyarthaH / tathA apramANaghaTitaM yat pramANadvayaM tayoryad virodhajJAnaM tajanito yo'prAmANyasaMzayaH pUrvoktadvayaviSayakaH tadAhito yo jIvanasaMzayaH tasmAjIvanasaMzayApanodAya pramANayordvayoravirodhApAdakamekasyAprAmANye virodhastu gata eveti kRtvA'virodhApAdakamapramANavirodhi bahiHsattvaM klpyte| nanu saMzayasyobhayatrAvizeSAt yathA gRhasattvavirodhi bahiHsattvaM kalpyate tathA jIvitvavirodhi maraNamapi kuto na kalpyetetyata Aha - yathokteti / tathA ca yathoktasaMzayasyAyameva svabhAvo [148 B] yad vastugatyA apramANaM tadvirodhyeva kalpayati / vastugatyA'pramANaM ca gRhaniyamagrAhakamevottarakAle bAdhAt / tataH vastugatyA'pramANaM yaniyamagrAhakaM tadvirodhi yad bahiHsattvaM tadeva kalpyate / nanu tatrApi saMzayasya yathoktasvabhAve kiM niyAmakamityata Aha - virodhi(dh)ghttksyeti| tathA ca virodhi(dha)ghaTakasya vAstavaM yadapramANatvaM tadeva saMzayena bahiHsattvakalpanAyAM vinigamakam / tathA ca pUrvamatAd etasmin mate'yameva bhedaH / tathAhi - pUrvamImAMsakamate gRhAbhAvajJAnaM karaNam, saMzayo vyApAraH, tarkAdisahakArivazAt bahiHsattvajJAnaM phalam / atra mate tu saMzayo'pramANasaMzayAhito jIvanasaMzaya ekaM(va) va(ka)raNaM karaNasya vyApAravattvAniyamAt / bahiHsattvajJAnaM phalam / bahiHsattvakalpanAyAM ca niyAmakaM tarkAdikaM na sahakArI kintu vastugatyA gRhaniyamagrAhakasyA'pramANatvajJAnaM tadeva niyAmakamityanayorbhedaH / pUrvamate tarkaH Page #317 -------------------------------------------------------------------------- ________________ arthApattinirUpaNama 299 sahakArI atra mate tarkaH sahakArI neti bhedaH / etad dUSayati - tat tucchamiti / apramANasyApIti / yatra vastugatyA jIvitvagrAhakamapramANaM tatra gRhaniyamagrAhakaM pramANameva / evaM ca sati jIvitvagrAhakaM yadi vastugatyA'pramANaM tasya pramANatvena jJAnAt jyotiHzAstrasya pramANatvena jJAnAt, vastugatyA pramANaM gRhaniyamagrAhakaM tasya apramANatvena jJAnAt yA bahiHsattvakalpanA jAyate sA cArthApattyA na syAt / kutaH ? yataH saMzayasyAyameva svabhAvo yad vastugatyA'pramANaM tad virodhyeva kalpyate / prakRte ca yadA jIvanagrAhakasyApramANatvAdapramANavirodhimaraNameva kalpanIyam na tu pramANavirodhibahiHsattvam / kalpyate tanna syAt ca kalpyate / vastugatyA ca bahiHsattvaM nAsti, kalpyate sA kalpanA syAt iti bhAvaH / nanu bahiHsattvakalpanAyAM vastugatyA apramANatvaM na niyAmakaM kintu pUrvoktatarkAdikaM vizeSadarzanameva niyAmakam / tathA ca lAghavAkhyatarkasahakArivazAt yatrApi jIvanagrAhakaMmapramANaM tatrApi lAghavAkhyatarkasahakArivazAt bahiHsattvameva kalpyatAm ityata Aha - tarkAdIti / tathA ca saMzaye yadi tarkaH sahakArI tadA pUrvamatAbhedaH / pUrvamataM ca dUSitameva / etadevAha - yathokteti / tathA ca tarkavyatirekeNa bahiHsattvajJAnaM ca nAstyeva(vaM) ca tarka(kaH) saMzayasya sahakArI kimarthaM kintu sAmAnyatodRSTAnumAnasyaiva sahakArI bhavatu / sAmAnyatodRSTAnumAnaM tu anayorekaM bAdhyam viruddhArthagrAhakatvAt iti rUpam / tathA cAnenaiva tarkasahakArivazAt bahiHsattvajJAnaM bhaviSyatIti bahiHsattvajJAnarUpaphalAnurodhAt nArthApattiH pramANam, etadevopasaMharati - ato neti / phalabalena bahiHsattvajJAnarUpaphalAnurodhenatyarthaH / - kiJca, mRte gRhasthite bahiHsthite tAdRzasaMzayAdeva bahiHsattvaM gRhasattvaM maraNaM ca kalpyeta kasyacit kvacit vastugatyA apramANatvAt arthApattyAbhAsazcaivaM na syAt / syAdetat mA bhUt saMzayaH karaNamarthApattAvanupapattistu syAt, tathAhi jIvI devadatto gRhe nAstIti jJAne sati bahiHsattvaM vinAjIvatogRhAsattvamanupapannamiti jJAnAnantaraMbahirasti iti dhIrasti, tatrAnvayavyatirekAbhyAmanupapattijJAnaM karaNam / na ca devadatto vahirasti vidyamAnatve sati gRhAsattvAt ghaTavat ityanumAnAt vidyamAnatve sati yatra yannAsti tadanyadeze tadasti yathA gRha eva koNe'sannahaM madhye tiSThAmIti vyAptiprabhavAnumAnAdvA bahiHsattvasiddheH kimarthApattyeti vAcyam / hetusAdhyayoH sahacArAjJAnadazAyAmanupapattijJAne'pi bahiHsattvajJAnAt sAmAnyato vyAptizcAnumAne upasaMhartumazakyeti tdnydeshsiddhiraapttyaiv| Page #318 -------------------------------------------------------------------------- ________________ 300 tattvacintAmaNiTippanikA sukhabodhikA dUSaNAntaramAha - kiJceti / vastugatyA devadatto mRto'sti [149 A], athavA vastugatyA gRhasthito'sti, athavA vastugatyA yatra bahiHsthito'sti tatra / devadatte mRte vastugatyA mRte jIvanagrAhakaM vastugatyA'pramANaM tadvirodhi maraNameva kalpayet, yataH saMzayasyAyaM svabhAvo yad vastugatyA'pramANaM tadvirodhyeva kalpyate, atra ca mRte jIvanagrAhakamapramANamiti kRtvA tadvirodhi maraNameva kalpayet na bahiHsattvamityarthaH / evaM ca gRhasthite gRhe nAstItyapramANam, tatazca tadvirodhi gRhe nAstIti yadapramANaM tadvirodhi gRhasattvameva kalpayet na tu bahiHsattvam / atra ca bahiHsthite gRhaniyamagrAhakamapramANaM tadvirodhibahiHsattvakalpanApAdane na kiJcidapi prAbhAkarasyAniSTaM tathApi dRSTAntavidhayA idaM boddhavyam / yathA vastugatyA bahiHsthite gRhaniyamagrAhakasyApramANatvAt gRhaniyamagrAhakavirodhi bahiHsattvaM kalpyate evaM vastugatyA mRte jIvanagrAhakaM yadapramANaM tadvirodhi maraNameva kalpayet na bahiHsattvam / evaM vastugatyA gRhasthite gRhAbhAvagrAhakamapramANam, tatra ca gRhasattvameva kalpayet na bahiHsattvaM klpyedityrthH| nanvaneSTApattirityetAdA Aha - arthaapttyaabhaasshceti| yadi vastugatyA mRte maraNameva gRhasthite cagRhasattvameva kalpyate tatra mRtegRhasthitevAbahiHsattvakalpanAM vinA'rthApattyAbhAso na syAt tathA cAbahiHsthite eva bahiHsattvakalpanAyAmarthApattyAbhAsaH sa ca na syAdityarthaH / mImAMsakaH matAntaramAzaGkate - syaadetditi| tathA ca pUrvoktadUSaNaiH saMzayaH karaNaM mA bhUt, anupapattistu bahiHsattvajJAnaM prati karaNaM bhavatu ityanvayaH / anupapattimeva prakaTayati - tthaahiiti| tathA ca bahiHsattvajJAnaM vinA jIvino gRhAsattvamanupapannamiti jJAnAnantaraM bahiHsattvajJAnaM tu jAyate / tataH kimityata Aha - tatreti / yadanantaraM yat jAyate tatra tadanvayavyatirekAbhyAM tatkaraNam / bahiHsattvena vinA jIvino gRhAsattvamanupapannamityanupapattijJAnaM karaNam, bahiHsattvajJAnaM phalam / atrAzaGkate - na ceti / devadatto bahirasti vidyamAnatve sati gRhAsattvAt ityanumAnam / vyAptiM darzayati - vidyamAnatve iti| upasaMharati - kimrthaapttyeti| samAdhatte - hetusAdhyayoriti / tathA cAnumAne hetusAdhyayoH sahacArajJAnamapekSitam / atra ca yatra yatra vidyamAnatve sati devadattagRhAsattvaM tatra tatra bahiHsattvamityetAdRzasahacArAjJAnadazAyAmapi uktAnupapattijJAnAt bahiHsattvajJAnaM jAyate eveti anupapattijJAnaM karaNam / kiJca, nAtra vizeSato vyAptiH devadattabahiHsattvasya puurvmjnyaattvaat| na ca sAmAnyato vyAptiH upasaMhAre upayujyate ityAha - sAmAnyata iti / tathA ceyaM sAmAnyavyAptireva yathA yatra yadA yannAsti tadA tadanyadeze tadastIti rUpA / etasyAH kutrApi nopayoga iti [149 B] vyatirekigranthe sthaapitm| nanu jIvino gRhAsattvamanupapannaM kiM devadattabahiHsattvaM vinA uta bahiHsattvamAtraM vinA ? nAdyaH prathamaM devadattabahiHsattvApratItau tena vinedamanupapannamiti jJAnAbhAvAt, Page #319 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 301 pratItau vA kimarthApattyA, arthApattita eva tatpratItAvanyonyAzrayaH, taduktaM yato'nyatvaM tatsiddheragre tadasiddheriti / nAntyaH / anyadIyabahiHsattvajJAnaM vinAnupapattyabhAvAt bahiHsattvamAtrasiddhAvapi devadattabahiHsattvAsiddhezceti cet / na / sAmAnyena hi vinAnupapattijJAnaM kAraNaMsAmAnyAkAreNa vizeSajJAnaMphalam, tathAhi jIvino bahiHsattvaM vinA gRhAsattvamanupapannamiti jJAnaM yasya gRhAsattvamanupapannaM tatra bahiHsattvaM kalpayati nAnyatra devadattazca tatheti siddhe devadatte bahiHsattvaM kalpyata iti devadattabahiHsattvaM paryavasyati, na tu tena rUpeNa kalpanA na vA tena vinAnupapattijJAnaM kAraNam, yathA vahnimAtravyAptAt dhUmAt parvate vahrisiddhireva parvatIyavahrisiddhirna tu parvatIyatvenaiva dhUmAt tatsiddhiH tena rUpeNa vyApakatvAgrahAt / zaGkate - nnviti| anupapattiM vikalpya dUSayati - kimiti| kiM gRhAsattvamanupapannaM devadattabahiHsattvaM vinA uta bahiHsattvamAtraM vinaa| prthmmiti|anuppttijnyaanaatpuurvN devadattabahiHsattvajJAnaM nAsti, yadi ca tadjJAnaM vartate tadA'rthApattinirarthiketyarthaH / na cAnupapattereva bahiHsattvajJAne jAte satipazcAt bahiHsattvaM vinAgRhAsattvamanupapannamiti jJAnamanupapattijJAnam, tasmAcca bahiHsattvajJAnamityAzaGkayanirAkaroti- arthaapttiteveti|tthaa cAnyonyAzrayaH, yathA bahiHsattvajJAnAdanupapattijJAnam anupapattijJAnAcca bhiHsttvjnyaanmiti| atraiva khaNDanasammatimAha - yata: iti / yato bahiHsattvaM vinA devadattabahiHsattvaM vinA ityarthaH / anyatvaM nAma anupapattiH / etAvatA yato'nya' tvamityasyArtho vyAkhyAtaH / ttsiddheriti| tatsiddheH bahiHsattvasiddherityarthaH / agre prathamata ityarthaH / tadasiddheH jIvino gRhAsattvamanupapannamityanupapatterasiddharityarthaH / ayaM spaSTo'rtho yathA yato'nyatvamityanena bahiHsattvajJAnaM vinA devadattagRhAsattvamanupapannamiti anupapattirna sambhavati / tathA ca bahiHsattvajJAnaM cet pUrvaM bhavati tadaiva bahiHsattvaM vinA jIvino gRhAsattvamanupapannamiti vaktuM zakyate iti yato svatvasye(sattvasyai)tasyArtho jAtaH / etAdRzAnupapatteH pUrvaM tu bahiHsattvajJAnamevAsiddhamiti kAraNAt tadapyanupapattyaiva vaktavyamiti tatsiddherityasyArthaH / tathA cAnupapattyA bahiHsattvajJAnaM bahiHsattvajJAnAccAnupapattijJAnamityanyonyAzraya evetyarthaH / atha dvitIyaM pakSaM dUSayati - anyadIyeti / tathA ca anyasya bahiHsattvaM vinA devadattagRhAsattvamanupapannamiti vaktuM na zakyate, yato'nyasya bahiHsattvaM vinA'pi devdttsygRhaasttvmnuppnnmitinaastyev| tathA ca bahiHsattvasiddhAvapi devadattabahiHsattvajJAnaM tvanumAnAdeva bhaviSyatIti / nanvityArabhya naiyAyikazaGkA anupapattikaraNatAvAdinaM Page #320 -------------------------------------------------------------------------- ________________ 302 tattvacintAmaNiTippanikA sukhabodhikA prti| mImAMsakaHsamAdhatte - sAmAnyena hiiti| tathA ca sAmAnyato bahiHsattvaM vinAjIvinogRhAsattvamanume(mai)veti sAmAnyato'nupapattijJAnaM karaNam, tasmAcca jIvino devadattasya gRhAsattvAnupapattyA devadattabahiHsattvajJAnaM phalam, tathA casAmAnyato'nupapattyA yatragRhAsattvaM tatra bahiHsattvaM pryvsnnm| tathAhItyArabhyaparyavasyatItipraghaTTakArthaH / niSkarSastu uktasAmAnyato'nupapattijJAnAt vizeSasiddhirdevadattabahiHsattvasiddhiH phlmitibhaavH| atraiva dRSTAntamAha - ytheti| vahnimAtravyAptAt dhUmAt parvatIyavahrisiddhiH / na tu parvatIyavahnitvena rUpeNa parvatIyadhUmatvena ca rUpeNa vyAptijJAnam / vyAptijJAnaM tu sAmAnyato dhuumtvvhnitvruupennaiv| ___ athopapAdakAbhAvavatyupapAdyAbhAvaniyamo'nupapattirnatvabhAvamAtramatiprasaGgAt, evaM ca vyatirekavyAptimata upapAdyAt vyatirekyanumAnamudrayaiva sAdhyasiddheH kimarthApattyA, tathAhi devadatto bahiH san jIvitve sati gRhAsattvAt yannaivaM tannaivaM yathA mRto gRhasthito vA / na cAnyavyAptyA anyasya gamakatve atiprasaGgaH sAdhyAbhAvavyApakAbhAvapratiyogitvasya niyAmakatvAt / na cArthApattau svarUpasatI vyAptirliGgaM nAnumAna iti vAcyam / anupapatterjJAnaM vinA kalpanAnudayAt arthApattyAbhAsAnavakAzAcca / maivm| tatra hi vyatirekavyAptiranvayasya pakSadharmatvamiti vyAptidhIjanyamapi bahiHsattvajJAnaM nAnumiti: tasyA vyaaptpkssdhrmtaajnyaanjnytaaniymaat| naiyAyikaH zaGkate - atheti| tathA copapAdakAbhAvavati uppaadyaabhaavniymo'nuppttiH| upapAdakaM tat yena kRtvA yadupapadyate, [150 A] yathA'nupapannaM gRhAsattvaM bahiHsattvenopapadyate ato bahiHsattvamupapAdakam / iyamevAnupapattirna tvabhAvamAtram / upapAdakAbhAve upapAdyAbhAvaniyama evAnupapattiriti, na tu yasya kasyacid vyatireke yasya kasyacid vyatireka iti atiprsnggaaditi| devadattabahiHsattvavyatirekeNa caitragRhAsattvamapyanupapannaM syAdityatiprasaGga ityarthaH / tataH kimityata Aha - evaM ceti / tathA ca iyameva vyatirekavyAptiH yathA upapAdakaM vyApakam upapAdyaM vyApyam, tathA cavyApakAbhAve vyApyAbhAva eva vytirekvyaaptiH| tathA cavyatirekavyAptimudrayaiva upapAdyAtgRhAsattvAt upapAdakasya bahiHsattvasya siddhirbhaviSyati, kimarthApattyA ityaashngkaarthH|vytirekynumaanN darzayati - tathAhIti / anumAne mImAMsakaH zaGkate - abhAve vyAptiH yathA yatra yatra bahiHsattvaM nAsti tatra tatra jIvitve sati gRhAsattvamapi nAsti yathA mRte gRhasthite vaa| iyaM vyAptirabhAve pakSadharmatA tu gRhAsattvasya, tena yatra vyAptistatra pakSadharmatA iti naasti| tathA cAnyatra yadi vyAptiranyatra pakSadharmatA cet gamikA tadA atiprasaGgo yathA Page #321 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 303 vahnidhUmavyAptijJAnAta vyAptirvartate dhUmo(me) pakSadharmatA caghaTe'pi tiSThati tathA cadhUmo vahrivyApyo ghaTavAMzca parvata iti jJAnAdapyanumitiH syAdityarthaH / samAdhatte naiyAyikaH - sAdhyAbhAveti / vyatirekiNi vyAptiviziSTasya pakSadharmatA na niyAmikA kintu sAdhyAbhAvavyApakAbhAvapratiyogitvameva niyAmakaM yathA yatra yatra itarabhedAbhAvaH tatra pRthivItvAbhAva iti / tathA ca itarabhedAbhAvavyApakAbhAvapratiyogi pRthivItvamiti jJAnAt yathA'numitistathA'trApi / atra prAbhAkaraH zaGkate - na ceti| tathA cAnumAne vyAptijJA (A)nam arthApattau tu svruupstii| anumAnAdarthApatterayaM vizeSaH / anumAne vyAptirjJAtaiva hetuH arthApattau tu svarUpasatI ajJAtaivopayujyate iti| tathA cAjJAtavyAptibalAt yatra sAdhyajJAnaM sAarthApattiH / naiyAyikaH samAdhatte - anupptteriti| yasya mate arthApattiH pramANaM tanmate'pi anupapatterjJAnaM vinA kalpanA nAsti / tathA cAnupapattirvyatirekavyAptireva, tato vyatirekavyAptijJAnadvArA'numitireva bhiHsttvvissyinniiti| vipakSebAdhakamAha - arthaapttyaabhaaseti| yadi anupapattijJAnaM kAraNaM nAsti tadA'rthApattyAbhAso'pi na syAt, yato'nupapattibhramAdevArthApattibhramaH yathA dhUmabhramAt vahribhramaH, yadi cAnupapattijJAnaM nAsti tadA arthApattibhramo na syAt / tasmAdanupapattiAtaivopayujyate, anupapattijJAnaM ca vyatirekavyAptiAjJAnam], tadA anumAnameva pramANam / mImAMsakaH samAdhatte (150 B] - maivamiti / tatra hiiti| vyatirekyanumAne vyatireke(ka)vyAptiH anvayihetoH pakSadharmatvam, tatra] pakSadharme vyAptirnAsti iti kRtvA vyatirekI(ki) pramANaM na bhvti| tathA ca vyatirekavyAptijanyamapibahiHsattvajJAnaM nAnumitiH kintu arthApattireva / tasyA iti anumiteH ityarthaH / vyAptiviziSTe yA pakSadharmatA tasyA yad jJAnaM tajanyatvAt / iyaM tu na vyAptiviziSTapakSadharmatAjJAnajanyA / vyAptivyatireke tatra pakSadharmatAtvA(matvA)bhAvAt / na ca sAdhyAbhAvavyApakAbhAvapratiyogitvena pakSadharmasya jJAnamanumitiprayojakaM taccehApyastIti vaacym|kevlaanvyini tadasambhavAttadapekSayA sAdhyavyApyatvajJAnasya laghutvAcca / atha vyatirekasahacArAt hetoreva vyAptirgRhyate evaM cAnvayasya vyatirekasya ubhayasya vAsahacArAtvyAptigrahatraividhye'numAnatraividhyam, ataevadhUmodazAvizeSe'nvayI vyatirekI anvayavyatirekI ceti cet, astu tAvadevaM tathApi jIvidevadattAbhAvo gRhe vartamAno na bahiHsattve liGgaM devadattAvRttitvAt bahiHsattvagRhaniSThAbhAvayortyadhikaraNatvena niyatasAmAnAdhikaraNyarUpavyAptyabhAvAcca, uparisavitAbhUmerAlokavattvAt iti atra bhUmeruparisannihitasavitRkatvenAnumAnAt / Page #322 -------------------------------------------------------------------------- ________________ 304 tattvacintAmaNiTippanikA sukhabodhikA naiyAyikaH zaGkate - sAdhyAbhAveti / sAdhyAbhAvasya vyApako yo'bhAvo hetvabhAvastasya pratiyogitvena pakSadharmasya jnyaanmnumitipryojkm| tacca prkRte'pystiiti| tathA ca sAdhyAbhAvavyApakAbhAvapratiyogitvena yat pakSadharmatAjJAnaM tadevAnumitiprayojakaM tacca bahiHsattvajJAne'pyastIti kRtvA bahiHsattvajJAnamapyanumitirUpameva / dUSayati - kevalAnvayinIti / prameyatvAdau sAdhyAbhAva evAprasiddhaH iti kRtvA tadanumitiprayojakaM na bhavati kintu vyAptiviziSTe (STa)pakSadharmatAjJAnamevetyarthaH / nanu kevalAnvayini anyaiva sAmagrI bhaviSyatItyata Aha - tadapekSayeti / tathA ca sAdhyAbhAvavyApakAbhAvapratiyogitvajJAnApekSayA sAdhyavyApyatve(tva)jJAnasya laghutvAt sAdhyavyApyatvajJAnamevAnumitau kAraNamastu ityarthaH / atra zaGkate - atheti| tathA ca pRthivI itarabhedavatI pRthivItvAt ityatra yatra itarabhedAbhAvastatrapRthivItvAbhAva itivyatirekasahacArAtpRthivItvamitarabhedavyApyamiti vyatirekasahAcArAdanvayavyAptijJAnaM jAyate / tathA ca bhavatu tvaduktarItyA sAdhyavyApyatvajJAnameva kAraNaM tacca vyatirekiNi vartate eveti vyatirekI(ki) pramANaM bhvissytiiti| nanu vyatirekiNi cet anvayavyAptirevagRhyate tadA anumAnatraividhyameva na syAt, yato vyatirekiNyapi anvayavyAptirasti tenAnvayyevAyaM syAdityata Aha - evaM ceti / tathA cAnvayasahacArAt yatrAnvayavyAptijJAnaM so'nvayI, yatra ca vyatirekasahacArAt yatrAnvayavyAptijJAnaM sa vyatirekI yathA yatra yatra itarabhedAbhAvastatra pRthivItvAbhAva ityetasmAd vyatirekasahacArAt pRthivItvamitarabhedavyApyamityanvayavyAptibuddhirbhavati savyatirekI, yatra vA'nvayavyatirekasahacArAbhyAmubhAbhyAm anvayavyAptigrahaH so'nvayavyatirekIti traividhye nAnupapattirityarthaH / nanu yadA dhUme'nvayavyAptijJAnadAyAM kevalAnvayitvaM vyatirekasahacArajJAnadazAyAM kevalavyatirekitvaM syAt tathA cAnvayavyatirekI nasyAdityata Aha - ataeveti / tathA ca yadA [151 A] dhUme'nvayamAtrasahacAra upasthitastadA dhUmo'nvayI, yadA ca vyatirekasahacAramAtramupasthitaM tadA vyatirekI, yadA cobhayasahacAropasthitistadA'nvayavyatirekItISTApattirityarthaH / mImAMsakaH samAdhatte - astviti| tathA ca jIvidevadattAbhAvo bahiHsattvaM naanumaapyti| yathA devadatto bahirasti yato jIvino devadattasya gRhe'bhAva ityanumAne hetusAdhyayorvaiyadhikaraNyaM devadattAbhAvo gRhe bahiHsattvaM tu devadatte iti / tathA ca hetordevadattarUpapakSAvRttitvAnna bahiHsattvaM sAdhayati / etadeva vivRNoti - bahiHsattve iti / tathA ca hetusAdhyayoLadhikaraNatve kiM dUSaNamityata Aha - niyateti / hetusAdhyayorniyatasAmAnAdhikaraNyarUpA vyAptirnAstIti tadabhAve'numitiH kathaM syAdityarthaH / nanu upari savitA [bhUme]rAlokavattvAt ityAdau hetusAdhyayo wdhikaraNatve'pyanumitirdRSTA / uparIti / tathA cAlokavattvaM heturbhUmau vartate savitRrUpaM sAdhyaM bhUmerUrdhvam, kathaM sAmAnAdhikaraNyamityata Aha - uparIti / tathA cAtra upari na savitRtvaM sAdhyaM kintu sannihitasavitRkatvaM sAdhyam / tathA ca bhUmerAlokavattvasya sannihitasavitRkatvasya ca sAmAnAdhikaraNyaM vartate evetyarthaH / tathA ca Page #323 -------------------------------------------------------------------------- ________________ 305 arthApattinirUpaNam gRhaniSThAtyantAbhAvasya atha ca bahiHsattvasya ca vyadhikaraNatvAt kathamanumitiH syaadityrthH| nApi gRhaniSThAbhAvapratiyogitvam, tatpratiyogitvasya devadattadharmatayA tadasannikarSe pratyakSeNa jJAtumazakyatvAt / ata eva vizeSyAsannikarSAt tRtIyaliGgaparAmarzo'pi na prtykssenn|nc vyatirekavyApti-gRhaniSThAbhAvayorjJAnaM sahakAryAsAdya manasaivajanyata iti vAcyam / sahAkAriNa eva mAnAntaratvaprasaGgAt / atha vyAptijJAnAnantaraM smaryamANadhUmAt kathamanumitiH uktanyAyena tatrApilaGgaparAmarzAbhAvAditi cet, na kathaJcit, kathaM tarhi vahnijJAnaM pakSadharmadhUmasmRtisahitAt dhUmo vahniM vinA nAstItyanupapattijJAnAditi gRhANa, ata eva dRzyamAno dhUmo vahni vinAnupapanna iti yadA jJAyate tadArthApattireva yadA tvanupapattijJAnaM vinAvyApyatvena pratisandhIyate tadAnumAnatvayApitatratrividhAnumAnasvIkArAt / tasmAd vyatirekavyAptimupajIvya jIvidevadattAbhAvo bahiHsattvaM klpyti| . atrAzaGkate - nApIti / samAdhAnam - sa(ta)tpratiyogitvetyAdinA / tathA ca gRhaniSThAtyantAbhAvapratiyogitvamapi heturna / kuta ityata Aha - tatpratiyogitveti / tathA ca gRhaniSThAtyantAbhAvapratiyogitvaM devadattaniSTho dharmaH / devadattasya tu bahirvidyamAnatvena tadasannikarSAt pakSe hetorjJAnaM na sambhavati, kathamanumAnamiti bhAvaH / na kevalaM hetujJAnaM na sambhavati kintu tRtIyaliGgaparAmarzo'pi durgraha ityAha - ata eveti / yata eva devadattavRttipratiyogitvaM devadattarUpavizeSyAsannikarSe durgrahaH (ham) ata eva / devadattarUpavizeSyAsannikarSe tRtIyaliGgaparAmarza copapAdayati na cetyanena naiyAyikaH / yathA yatra yatra bahiHsattvAbhAvastatra tatra jIvitve sati gRhaniSThAtyantAbhAvapratiyogitvAbhAvo yathA mRte gRhasthite veti vyatirekavyAptiH / tata enAM vyAptismRti sahakAriNImAsAdya smRtyupanIte devadatte smRtyupanItaparvatavat manasaiva tRtIyaliGgaparAmarzo bhaviSyatItyAzaGkArthaH / samAdhatte mImAMsakaH - shkaarinneti| tathA ca devadattasmaraNasya vyAptismaraNasya ca pramANAntaratvaprasaGgaH syAt yadasAdhAraNetyAdinetyarthaH / naiyAyikaH zaGkate - atheti| yadi ca manasaH sahakAriNaH pramANAntaratvaprasaGgabhayena [151 B] smRtyupanIte parAmarzo mAnaso na bhavet tataH smaryamANadhUmAt kathamanumitiH syAt / yathA sa parvato vahivyApyadhUmavAn itirUpAt parAmarzAt - vastugatyA mahAnase vyAptirgRhItA sA smRtA parvate'pidhUmaH smRtaH tataH parvataH sa vahivyApyadhUmavAn iti rUpAt - anumitirbhavatyevetyarthaH, sA ca na syAt / kuta ityata Aha - uktanyAyeti / vyAptismaraNasya pramANAntaratvaprasaGgabhayena parAmarzo na syAt tadabhAvAnnAnumitiriti bhAvaH / Page #324 -------------------------------------------------------------------------- ________________ 306 tattvacintAmaNiTippanikA sukhabodhikA prAbhAkaraH samAdhatte - na kthnyciditi| smRtyupanIte parvatasthale'numAnAt vahrijJAnaM na jAyata evetyarthaH / tatra kathaM vahrijJAnamityAha - kathaM tahIti AzaGkA / samAdhAnaM yathAha - pakSadharmeti / tathA ca pakSe dharmo yo dhUmaH sa vahni vinA'nupapanna ityanupapattijJAnAdeva smaryamANadhUmasthale'numitiH / tathA ca tatrAnupapattirevArthApattireva pramANam, tathA ca pUrvaM dhUmasmaraNaM tadanantaramanupapattijJAnaM tadeva vyApArarUpameva pramANamityarthaH / evaM ca sannikRSTadhUmasthale'pi parvato vahnimAn ityAdausannikRSTodhUmo vahni vinA'nupapannaiti yatrajJAnaM tatrApyanupapattireva pramANaM nAnumAnaM vyAptismaraNAbhAve'pyanupapattimAtrAdeva vahrijJAnasya jAyamAnatvAt / nanu tarhi kutrAnumAnaM pramANaM bhaviSyatItyata Aha - yadA tviti / yadA dhUmAdikaM liGgamanupapattijJAnaM vinA vyApyatvena pratisandhIyate tadA'numAnaM pramANam / yathA 'tava mate ekasyaiva dhUmasyAnvayavyAptyapratisandhAnadazAyAM kevalavyatirekitvaM tadvat prakRte'pi vyAptyapratisandhAnadazAyAmApattiH pramANamiti prAbhAkaramatasaMkSepaH / prAbhAkaraH upasaMharati - tsmaaditi| tathA ca vyatirekavyAptirevAnupapattistAmupajIvya tatsahakArAt devadattAbhAvo jJAyamAno bahiHsattvaM kalpayati / tathA ca devadattAbhAvaH karaNam, anupapattiH vyApAraH, bahiHsattvajJAnaM phalamiti nisskrssH| .. ucyate / devadattAsannikarSe'pi tasya gRhaniSThAbhAvapratiyogitvaM pratyakSeNa gRhyate tathAhigRhe devadattasyAbhAvaitipratyakSaMdevadattaMSaSThyarthaMcAbhAvasambandhaM pratiyogitvalakSaNaM gocarayati sambandhajJAnasya sambandhidvayaviSayatvAt, pratiyoginA samamabhAvasya sambandhAntarAbhAvAtgRhaniSThAbhAvapratiyogitvecapratyakSopasthite smRtvyaaptivaishissttympiprtykssennsugrhm|ncdevdttvishessykNbhiHsttvvyaapygRhnisstthaabhaavprtiyogitvjnyaanN nAstIti vAcyam / pakSavRttiliGgaparAmarzamAtrasyAnumitijanakatvAt adhikasya gaurvpraahttvaat|athvaaantiprsktshkaarivshaat manasaivasmRtadevadattavizeSyakastRtIyaliGgaparAmarzaH yathA ca na sahakAri mAnAntaraM yathopapAditamadhastAt / nanu mayUraH parvatetarenanRtyati nRtyaticetijJAnAnantaraMparvate nRtyatItijJAnamasti, nacavyatirekiNastat sambhavati, parvatanRtyasya sAdhyasyApratItau vyatirekavyAptyanirUpaNAt / _naiyAyikaH siddhAntayati- ucyate iti|devdtto bahirasti jIvitve satigRhaniSThAtyantAbhAvapratiyogitvAt ityanumAne parAmarza samarthayati - devadatteti / tathA ca devadattena yadyapIndriyasannikarSo nAsti tathApi 1. naiyaayikmte| Page #325 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 307 gRhaniSThAtyantAbhAvapratiyogitvasya jJAnaM sambhavatyeva / etadevAha - tthaahiiti| devdtteti| gRhe devadattasyAbhAva itiabhAvapratyakSaM yadA jAyate tadA'bhAve'nuyogitvaM devAdatte] pratiyogitvaMpratyakSeNabhAsate, tathA cAbhAvapratyakSe pratiyogyanuyogibhAvasambandho'pi bhAsate, tataH sasambandhaH sambandhipratyakSaM vinAnabhAsate, tathA ca devadattasyAbhAva ityatra [152 A]SaSThyarthaH pratiyogitvaMprathamArtho'nuyogitvam, tathA ca pratiyogitvAnuyogitvalakSaNasambandhajJAnaM sambandhidvayaviSayakam, sambandhinau ca devadatto'bhAvazceti, tena sambandhe bhAsamAne'vazyaM sambandhI bhAsate, tato devadatto'pyavazyaM pratyakSeNaiva bhaaste|smaadhaanaantrmaah - prtiyogineti|prtiyogiidevdttH, tena saha abhAvasya anyat sambandhAntaraM nAsti, pratiyogitvameva sambandhaH, taccadevadattasya svruupmev| tathA capratiyogitvapratyakSe'vazyaM devadattapratyakSaM bhavatyeva / tathA ca devadattena saha yadyapi sannikarSo nAsti tathApi devadattapratyakSaM smRtyupanItadevadattasmaraNavazAt jAyate / eva(va) ca devadattapratyakSamAnItam, tatra copanaya eva sannikarSa ityuktam / atha parAmarzamAnayati - gRhnissttheti| tathA cadevadatte indriyAsannikarSe'pipUrvoktarItyA gRhaniSThAtyantAbhAvapratiyogitve pratyakSeNopasthite smRtavyAptervaiziSTyamapi hetau gRhItuM zakyata eva yathA dhUmo vahnivyApyaH tadvat gRhaniSThAtyantAbhAvapratiyogitvaM bahiHsattvavyApyamiti parAmarzarUpaM jJAnaM devadattena saha indriya(yA)sannikarSe'pi bhavatyeva / atrAzaGkate - na ceti| upanItasya smRtyupanItasya devadattasya vizeSaNatvena bhAnAt / yathA smRtyupanItaM sarvatra vizeSaNatvenaiva bhAsate paraM na vizeSyatveneti niyamaH / yathA cakSuSA surabhi candanamiti jJAne saurabhaM vizeSaNatvena bhAsate na tu vizeSyatvena; ghrANendriyeNa janye laukikabodhe saurabhaM vizeSyatvena bhAsate yathA candane saurabhamiti yataH candanaM tatra smRtyupanItaM ghrANendriyeNa na gRhyate iti kRtvA candanaM vizeSaNatvenaiva bhAsate / ghrANendriyajanye bodhe tu saurabhaM vizeSyatvenaiva bhAsate tadyogyatvAt / evaM devadattAbhAvajJAnakAle devadattasya smRtyupanItasya vizeSaNatvena bhAnAt yathA gRhe devadattasyAbhAvo bahiHsattvavyApyaH ityeva parAmarzo bhaviSyati paraMtu bahiHsattvavyApyagRhaniSThAtyantAbhAvapratiyogitvavAn devadattaiti devadattavizeSyakapratyakSana sambhavatItyAzaGkArthaH / samAdhatte - pkssvRttiiti| na hi pakSavizeSyakaparAmarze'numitikAraNamasmAbhirucyate kintu pakSe vyApyavaiziSTyAvagAhijJAnatvena parAmarzasya kAraNatvam tattu devadattasya vizeSaNatvena bhAne'pi sambhavatyevetyarthaH / nanu anvayavyatirekAbhyAM pakSavizeSyaka eva parAmarzaH kAraNamityata Aha - adhikasyeti / lAghavAt vizeSaNavizeSyasAdhAraNapakSaviSayakavyApyavaiziSTyAvagAhijJAnatvenaivakAraNatvaM na tupakSavizeSyavyApyavaiziSTyAvagAhijJAnatvena kAraNatA / tatra heturgaurveti| bhavatu vA pakSavizeSyakaH parAmarzaH kAraNaM tathApi nAnupapattiriti Aha - athaveti / ayamAzayaH - bAhyendriyajanye bodhe upanItaM vizeSaNatvenaiva bhAsate iti niyamaH / mAnase bodhe tu upanItaM vizeSaNatvena [152 B] bhAsate vizeSyatvenApi bhaaste| tathA cAnatiprasaktaM yat sahakAri vyAptismaraNaM tat Page #326 -------------------------------------------------------------------------- ________________ 308 tattvacintAmaNiTippanikA sukhabodhikA sahakArivazAt manasaiva smRtadevadattavizeSyako'pi tRtIyaliGgaparAmarzo bhavatIti nAnupapattiH / manasA vyAptismaraNasahakArivazAt devadatto bahiHsattvavyApyagRhaniSThAtyantAbhAvapratiyogitvavAn ayamiti mAnaso devadattavizeSyakaH parAmarzo bhaviSyatyeva / yathA ghaTamahaM jAnAmItyatra ghaTajJAnavAn ahamiti jJAnaviSayo ghaTazceti mAnase bodhe ghaTasya vizeSaNatvaM vizeSyatvamapi tadvat devadatte smRtyupanIyavazAt devadattavizeSyako'pi mAnasaH parAmarzo bhvissytyev| etAvatA devadattavizeSyako'pitRtIyaliGgaparAmarzaH smrthitH| nanu tarhi smRtirUpopanayasya pramANAntaratvaM syAdityata Aha - ytheti| yathA upanayasya pramANAntaratvaM na sambhavati tathopapAditam adhastAt pUrvaM parAmarzagranthe upapAditam / tathAhi upanayasya pramANAntaratvabhayena yadi upanayo manasaH sahakArI na bhavet tathA(dA) bAhyapadArthAnAM ghaTAdInAM mAnase bodhe anuvyavasAye bhAnaM na syAt teSAmapi pramANAntaratvaM syAt, tathA ca bAhyendriyajanyabodhe eva manasaH sahakAriNaH pramANAntaratvaM na tu mAnase bodhe / anyathA bhavanmate'pi ghaTAdInAmanuvyavasAye bhAnaM na syAt teSAmapi manasaH sahakAritvAt ityatra vistara iti / prAbhAkaraikadezinAmarthApattisAdhakAntaramavatArayati - nanviti / tathA ca etAdRzajJAnAnantaraM parvatanRtyajJAnajanakaM yat pramANaM saivArthApattiH / atrAzaya nirAkaroti - na ceti / idaM jJAnaM vyatirekiNaiva bhaviSyati ityAzaGkAM nirAkaroti - parvateti / yathAnumAnam mayUraH parvate nRtyati parvatetarasminnanRtyatve sati nRtyasambandhitvAt ityatrAnumAne . vyatirekiNiparvatamayUranRtyarUpasAdhyasyAprasiddhau vytirekynumaanaanvkaashaat| etadevAha - vyatirekavyAptyeti / aniruupnnaadjnyaanaadityrthH| ___naca parvatanRtyAprasiddhau tena vinAnupapattipratisandhAnamapi neti kathamarthApattirapIti vAcyam / adhikaraNaM vinAnupapadyamAnaM nRtyaM prasiddhAdhikaraNabAdhasahakRtaM prasiddhataramadhikaraNaM kalpayatIti cet / na / mayUranRtyaM sAdhikaraNaM nRtyatvAt iti sAmAnyatodRSTaM prasiddhAdhikaraNabAdhasahakRtaM prasiddhataraM parvatamadhikaraNamAdAya nRtyajJAnaM jnyti| yadvA parvatetare na nRtyatIti zabdena nRtyAbhAvabodhAnantaraM mayUro nRtyatIti zabdAjjAyamAnaM jJAnaM parvatanRtyaM gocarayati prasiddhavizeSabAdhasahakRtasAmAnyajJAnajanakapramANasya prasiddhataraM parvatamadhikaraNavizeSamAdAya jJAnajanakatvaniyamAt / ata evAnityajJAnabAdhAnantaraM kSityAdau jJAnajanyatvaM siddhanityatvamAdAyaiva siddhayatItyAcAryAH / yadvA mayUranRtyaM parvatAdhikaraNakaM parvatetarAnadhikaraNatvesatisAdhikaraNatvAt parvatatvavat iti anvaya Page #327 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 309 vyatirekI, athavA yaH sambhAvitatattaditarA(?ra)vRttiH san tadatiriktavRttirna bhavati sa tadvRttirbhavatIti sAmAnyato yattadarthAntarbhAvena vyAptyA nRtyasya parvatavRttitvaM siddhayati / evaM pIno devadatto divA na bhuGkte ityatrApi aprasiddharAtribhojanasAdhyapInatvajJAnaM rAtribhojanamAdAya siddhyti| __ atrAzate naiyAyikaH - na ceti / tathA ca yathA'smanmate parvatanRtyarUpasAdhyAprasiddhau vyatirekyanumAnaM na sambhavati tathA tava mate'pi parvatamayUranRtyena vinA parvatetare na nRtyati ceti jJAnamanupapannamityanupapattijJAnamapi kathaM syAt parvatamayUranRtyasyAprasiddhatvAt / samAdhatte prAbhAkaraH - adhikaraNeti / na hi anupapattijJAne parvatamayUranRtyaM viSayaH kintu nRtyamAtram, tathA caivamanupapattiH idaM nRtyamadhikaraNena vinA'nupapadyamAnamadhikaraNaM kalpayati / tataH prasiddhabAdhasahakArivazAt aprasiddha parvatarUpAdhikaraNamAdAyaiva nRtyajJAnaM bhaviSyatItyarthaH / etadevAha - prsiddhtrmiti|prsiddhetrmdhikrnnN prvtlkssnnmityrthH| naiyAyikaH samAdhatte - mayUranRtyamiti / tathA cAnumAnAdasmAdeva parvatanRtyajJAnaM [153 A] bhaviSyati / yadi ca prasiddhAdhikaraNabAdhA arthApattau sahakArI ucyate tadAprasiddhAdhikaraNAbAdhAsahakArivazAdaprasiddhaparvatanRtyajJAnamanumAnenaivabhaviSyati yathAicchA dravyAzritA guNatvAt ityatra prasiddhapRthivyAdibAdhasahakArivazAdaprasiddhAtmAdhikaraNamAdAyaiva jJAnaM bhaviSyati / athavA parvatamayUranRtyajJAnaM nAnumAnikaM kintu zAbdamevetyata Aha - yadveti / yathA gAmAnayeti zabdoccArAnantaraM caitrAdiparakIyagavAnayanaM tu bAdhitamiti bAdhasahakArivazAt yad gavAnayanajJAnaM tad devadattIyagavAnayanajJAnameva jAyate, tadvat atrApi parvatetare na nRtyatIti zabdena parvatetarasmin nRtyAbhAvajJAnaM tajjJAnAnantaraM ca nRtyatIti zabdAcca yajjJAnaM jAyate tannRtyavizeSa parvatanRtyamAdAyaiva bhvissyti| nanu nRtyatIti nRtyasAmAnyavAcakazabdena kathaM parvatanRtyasya jJAnam ?, na hi sAmAnyazabdena vizeSaviSayakaM jJAnamityata Aha - vishessbaadheti| tathA ca vizeSabAdhasahakArivazAt sAmAnyazabdasyApi vizeSabodhajanakatvamityarthaH / na kevalamiyaM rItiH zabdapramANe eva kintu anumAne'pItyAha - ata eveti / yathA kSityAdikamupAdAnagocarAparokSajJAnajanyaM kAryatvAt ityanumAne'nityasyAsarvaviSayakasya jJAnasyAtItAnAgatakoTikoTiparamANuvyaNukAdikSityupAdAnaviSayakatvAsambhavena bAdhitatvAt yA jJAnajanyatvAnumitiH sA nityasarvaviSayakajJAnamAdAyaiva siddhyati, pramANAnAmayaM svabhAvaH yathA itarabAdhasahakArivazAt sAmAnyajJAnajanakena vizeSajJAnamavazyaM jananIyam / etadevAha - nitytvmaadaayaiveti| AcAryA udayanAcAryAH kusumaanyjlau| tadabhAvA''vedakapramANasadbhAvAditi tRtIyavipratipattau etadartho yathA tasya Izvarasya yo'bhAvastasyA''vedakaM pramANamanupalabdhistadbhAvAdityarthaH / tathA ca Page #328 -------------------------------------------------------------------------- ________________ 310 tattvacintAmaNiTippanikA sukhabodhikA yadi Izvaro'sti tadA upalabhyeta, nopalabhyate, tasmAnnAsti ityanupalabdhyA Izvaro nAsti iti mImAMsakena tRtIyavipratipattau pUrvapakSite sati idamanumAnam yathA kSityAdikaM sakartRkamityuktamanumAnam / tathA cAyamarthaH - yadyanupalabdhimAtreNa vastu nAsti tadA gRhAnnirgate cArvAkavarAke sati tamapazyantastatputrakalatrAdayorodanaM kuryuH, tenAnupalabdhimAtraM na vastvabhAvasAdhakaM kintu yogyAnupalabdhimAtram, sA cAtIndriye IzvarAdau kutaH yogyAnupalabdhiH ? sA cAtIndriye naasti| tato'numAnenezvaraH siddha ityAhurAcAryAH / atrAnvayavyatirekiNamapi samarthayati - parvata(? mayUra)nRtyamiti / hetau satyantaM parvatetaravRttini [153 B] mahAnasIyaghaTAdau vyabhicAravAraNAya - AkAze parvatetarAnadhikaraNatvaM vartate paraM tatra parvatAdhikaraNatvaM nAstIti vyabhicAraH tadvAraNAya - saadhikrnnpdm| dRSTAntaH parvatatvavat itiayam anvyvytirekii| tathA cAnenAnumAnena mayUranRtyasya parvatAdhikaraNavRttitvaM siddhaM kimarthApattyA / atha vizeSAnumAnamuktvA sAmAnyatodRSTavyAptyApi mayUranRtyasya parvatAdhikaraNavRttitvaM sAdhayati - athveti| tacca taditaracca tattaditarayovRttiH sambhAvitaH san yastattaditaravRttiH sa sambhAvitatattaditaravRttiH / etAvatA vRttimattve satIti paryavasannam / tathA ca yo vRttimAn tadatiriktavRttimAn na bhavati sa tadvRttiriti sAmAnyavyAptiH / tathA ca sAmAnyato yattadarthAntarbhAvagarbhitavyAptyaiva mayUranRtyasya parvatavRttitvaM siddhytiiti| etadevAha - sAmAnyata iti|vissyaantraanurodhenaapyrthaaptti pramANamityAha - evaM pIna iti|piin iti vAkyaM kuto'pi zrutam athavA svayaM dRSTam / zrutArthasyAnvayAnupapattiH, dRSTArthasya cAnupapattimAtram / tatra rAtribhojanajJAnAnurodhenAnupapattiH pramANamitiye varNayanti tatrApyanupapattijJAnaM nasvatantraMpramANaM kintuprakArAntareNa - bhojanasAdhyaM yatpInatvaM tad divAbhojanAdinA na sambhavati dRSTaM vartate divA na bhuGkta iti dinabhojanasya bAdhAt iti kRtvApInatvaM bhojanasAdhyatvaMsiddhayatrAtribhojanasAdhyatvamAdAyaivaparyavasyatItirAtribhojanasyAprasiddhatve'pi vastuto rAtribhojanasAdhyatvaMpInatveparyavasyati, yathAicchAyAmaSTadravyAtiriktadravyavRttitvasyAprasiddhatve'pIcchAyAM pRthivyAdyAzritatvabAdhAt dravyavRttitvaM siddhayat AtmavRttitvamAdAyaivaparyavasannaM bhavatIti nArthApattiH pramANam / tathA anumAnameva yathA idaM pInatvaM bhojanasAdhyaM pInatvAt divaabhojicaitrpiintvvt| atra tu dRSTAnte divAbhojanaM siddham tattu devadattapInatve'darzanAt bAdhitam iti kRtvA prasiddhabAdhasahakRtAt sAmAnyatodRSTAnumAnAdeva rAtribhojanasAdhyatvaM siddhyti| atha ke'pi yathA abhojI pIna ityatrAyogyatAjJAna tathA pIno divA na bhakte ityatrApi divAbhojanasya bAdhAt yogyatAghaTakarAtribhojanasyApratIteH, ato yogyatAghaTakopasthitiM vinA anvayamalabhamAnamidaM vAkyaM yogyatAghaTakarAtribhojanopapAdakaM Page #329 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 311 rAtrau bhuGkte iti vAkyaM kalpayitvA tena shaanvybodhNjnyti|ncaivNlaaghvaat rAtribhojanameva kalpayituM yuktam, zAbdI hi AkAGkSA zabdenaiva prapUryata iti nyAyena zabdopasthApitamAdAya zabdasyAnvayabodhajanakatvAt / evaM ca zrUyamANazabdasyAnvayabodhakatvaM yogyatAghaTakopasthApakena zabdena vinAnupapadyamAnaM taM kalpayitvA yatrAnvayabodhaM janayati tatra shrutaarthaapttiH| atra zrutArthApattipramANavAdI zaGkate - atheti / tathA ca yatrAnvayAnupapattyA zabdaH kalpyate sA zrutArthApattiH, yatrAnupapattyA'rthaH kalpyate sA dRssttaarthaapttiH| tathAhi - ke'piiti| zrutaM vAkyam abhojI pIna iti, atrAnvayAnupapattiH yathA abhojI pIna eva na bhavatIti / tathA pIno divA na bhuGkte ityatrApi anupapattireva piintvsybhojnsaadhytvaat| divA'bhojItipadAdivAbhojanaM baadhitm|piintven saha divA'bhojitvasyAnvayo na bhavatItiayogyatvAt iti kRtvaa'nvybo(baa)dheyogytaaghttkyogytaa'prtiitiH|ayogytyaa'nvyaanuppttirev [154 A] / tataH kimityata Aha - ato yogyateti mUlam / tathA ca yogyatAghaTakopasthitiM vinA'nvayabodho nabhavatIti yogytaaghttkopsthitirvshympekssitaa|raatribhojnmev yogyatAghaTakamiti kRtvArAtribhojanaprativAkyaM kalpanIyam, tena pIno devadatto divA na bhuGkte kintu rAtrau bhuGkte ityAdhyA]hAre kRte'nvayabAdho na bhavatItyarthaH / atrAzaGkate - na ceti / tathA ca rAtribhojanarUpo'rtha eva kalpanIyaH kimarthaM vAkyaM kalpanIyamityAzaGkArthaH / zAbdIti / tena zAbde bodhe zabdopasthApita evArtho bhAsate na tu pratyakSAdinopasthito'rtho bhAsate, anyathA pratye(tyakSe)Na kalAyAdikeSu padArtheSUpasthiteSu pacatItyukte kalAyaM pacatItyanvayabodhaH syAt na caivam / anvayabodhastukalAyapadoccAra eva bhvtiiti|shaabdii zabdajanyA yA AkAGkSA jijJAsA zabdaniSThastAtparyavizeSaH zabdenaiva sA pUryate zabdenaiva nivartate / tena zabda eva rAtribhojanapadAda(padame)va kalpyate ityarthaH / etasyA arthApatteH zrutArthApattitvaM vivRNoti - evaM ceti| zrUyamANazabdastu etAvAneva pIno divA na bhuGkte / yogyatAghaTakopasthApakazabdastu rAtrau bhuGkte iti rUpaH / tena zabdena vinA'nupapadyamAno'nvayastaM kalpayati / tataH zrutazabdena vinA'nupapattiH zrutArthApattirityarthaH / dvAramityAdau pidhehIti zabdakalpanaM zrutArthApattireva / zabdazca yadyapi zrUyamANo bAdhitastathApyabhiprAyasthaH kalpyate yathA gurumate svargakAmo yajetetyatra sAkSAt sAdhanatAbAdhe paramparAghaTakasyAnupasthityA paramparAsAdhanatAjJAnaviraho yogyatAjJAnA Page #330 -------------------------------------------------------------------------- ________________ 312 tattvacintAmaNiTippanikA sukhabodhikA bhAvAt prasiddhapadasAmAnAdhikaraNyAnupapattiriti yogyatAjJAnAya paramparAsAdhanatAghaTakamapUrvaM liGAdivAcyaM kalpayati, tataH svargasAdhanaM yAga iti jJAnaM jAyate anyathA apUrvamapi vAcyaM na syAditi / ucyate / bAdhakapramANAbhAvo'nvayavirodhirUpaviraho vA yogyatA, ato divA abhojane rAtribhojanApratItAvapi bhojanasAdhyapInatvAt divA na bhuGkte iti zabdAt dhIrutpadyate na pratItyanupapatti: kintu pratItAnupapattyA rAtribhojanaM kalpyate ata evApUrvamapinavAcyamiti vakSyate, tasmAnArthApattiranumAnAdatiricyata iti / nanu kalpanApi vastuviSayiNI, tathA ca rAtrau bhuGkte'yaM zabda uccArita eva nAsti, yadi coccAritaH syAt zrotrA cenna zrutaH tatra zrotrA zabdaH kalpanIya ityata Aha - zabda iti / rAtrau bhuGkte iti zabdo yadyapi vaktrA noccAritaH tathApyabhiprAyasthaH zabdo vartate sazrotrA klpyte|atrsvmtaanurodhen prAbhAkaraH yogyatAvacchedakarUpeNopasthitiM vinA nAnvayabodha ityatra saMmatimAha - yatheti / yajetetyatra iSTasAdhanatvA(tva)jJAnaM pravartakam / iSTasAdhanatvaM yAge bAdhitam / iSTasAdhanatvaM sAkSAd vA paramparayA vA / nAdyaH, kAlAntarabhAvini phale yAgasya dhvsttvaat| na dvitIyaH, paramparAghaTaka(kA)pUrvopasthitiM vinA paramparayApISTasAdhanatAnvayabodho na bhvti| tathA : cprmpraaghttkaapuurvsyopsthitirvktvyaa| paramparAghaTakaMyadapUrvaM tadupasthitiM vinA paramparayApISTasAdhanatAnvayabodho na bhavati / paramparAghaTakaM yadapUrvaM tadupasthitiM vinA prasiddhaM padaM yat yajipadaM tena saheSTasAdhanatvasyAnvayabodha eva na bhavati iti kRtvA liGpadasya vAcyamapUrvameva kalpyate / [154 B] tathA ca ayamarthaH - liGtvena rUpeNApUrve zaktiH naiyAyikamatAnurodheneSTasAdhanatve zaktiH, tathA ca yadA iSTasAdhanatve zaktiH iSTasAdhanaM zaktaM tadA apUrvopasthiti sti iti kRtvA apUrvamapi liGgAdivAcyaM kalpyate / naiyAyikaprAbhAkarayorayameva vizeSaH - naiyAyikenocyate liGartha iSTasAdhanatvam, apUrvaM tvanumAnena klpyte| ciradhvastayAgo na(nA)pUrvameva vAcyam, yathA yajetetyatra yAgaviSayakaM' kAryam apUrvam, yAgena sahApUrvasyAnvayabodho jAtaH, na tu tAvanmAtreNa pravRttirato'pUrvAnvayabodhAnantaraM paramparayAiSTasAdhanatvabodhastataH pravRttiriti tyorbhedH| tathA caetAvatA prabandhena liGAdivAcyaM yadi apUrvaM jAtaM tadA yogyatAvacchedakarUpeNApUrvasyopasthitirjAtA pazcAd yogyatAvacchedake upasthite yogyaM yadiSTasAdhanatvaM tasyApyanvayo bhvtiityrthH| tataH sarvatra zAbde bodhezrutArthAnvayAnupapattyanurodhAt yogyatopasthApakaH rAtrau bhuGkte iti zabdo'vazyaM kalpanIya itIyameva zrutArthApattiH / samAdhatte naiyAyikaH - ucyate iti| yaduktaM tvayA'yogyatayA'nvaya eva na bhavatIti anvayabodhAya yogyatAghaTakopasthitaye rAtrau bhuGkte 1. viSayakatvaM janyatvam / pratau ttippnnii| Page #331 -------------------------------------------------------------------------- ________________ arthApattinirUpaNam 313 iti zabdo'vazyaM kalpanIya iti tatrAha - ayogyataiva naasti| tathAhi yogyatAlakSaNamAha yathA - baadhketi| ekapadArthasaMsarge'parapadArthaniSThAtyantAbhAvapratiyogitvAbhAvo yogytaa| iyaM yogyatA agninA siJcet ityatra nAsti yathA ekapadArthasaMsargaH sekasaMsargaH tasyAparapadArtho yo'gnistanniSTho'tyantAbhAvaH sekasaMsargasya tatpratiyogitvaM sekasaMsarge'sti iti kRtvA tatra yogyatA naasti| jalena siJcet ityatrasekasaMsargasyAparapadArtho jalapadArthastaniSThAtyantAbhAvapratiyogitvAbhAvo vartate iti kRtvA yogyatAstIti bAdhakapramANAbhAvArthaH / bAdhakapramANaM nAma sekasaMsargabAdhakapramANaM jale nAstIti tatra yogyatA'sti / AcAryamatenAha - anvayavirodhirUpaviraho vA yogyatA / asyArtho yathA padArthAnAM parasparaM yo'nvayastadvirodhi yad rUpaM tadvirahaH / agninA siJcet ityatra sekasaMsargAnvayavirodhirUpam agnitvaM tadviraho naasti|jlen siJcet ityatra sekasaMsargavirodhirUpaM[? agnitvaMtadviraho vartata eva iti yogyatA astyeva / tathA ca pIno devadatto divA na bhuGkte ityatra divAbhojanAbhAvAnvayAvirodhi rUpaM pInatvamevAtrAsti ato yogyatA nAsti / divA'bhojI pIna ityatra divA'bhojanAnvayavirodhi pInatvaM na bhavati / katham ? sAmAnyAvacchinnAbhAva eva prakRtasaMsargavirodhI na tu vizeSAbhAvaH / sAmAnyAkAraNa prkRtpdaarthsNsrgvirodhii| tathA ca bhojanasAmAnyasAdhye pInatve divA'bhojanarUpavizeSAbhAvAnvaye virodhi rUpaM kimapi nAstIti bhojanavizeSAbhAvAnvayo divAbhojanarUpavizeSAbhAvAnvayo bhavatIti / tathA ca divA'bhojI pIna ityatra vAkye bhojanasAmAnyAbhAvasyApratIyamAnatvAt bhojanavizeSAbhAvAnvayo divAbhojanarUpavizeSAbhAvAnvayo bAdhakaM nAstIti divA'bhojI pIna ityatra vAkyAt bodha utpadyate eva ayogyatAyA[155A]abhAvAt iti kRtvA na pratItyanupapattiH / nanu yadi ayogyatAjJAnAbhAve pratItyanupapattirnAsti tadA rAtrau bhuGkte iti rAtribhojanakalpanApi na syAdityata Aha - kintviti / yadyapi divA'bhojI pIna ityatra pInatvapratIterdivA(5)bhojino'nupapattirnAsti tathApi divA abhojinaH pratIyamAnaM yat pInatvaM tat ekavizeSo divAbhojanaM tasya bAdhe itarasyApi bhojanavizeSasya yadi bAdhaH syAt tadA pInatvaM notpa(papa)dyataiveti pratItapInatvAnupapattyA rAtribhojanaM kalpyate iti tvayA yaduktaM pratIteranupapattyA yogyatAghaTakazabda upasthApya iti tadayuktam / yogyatAyAH sattvAt pratItyanupapattireva nAstIti bhAvaH / evaM dRSTAnto'pi na saGgacchata ityAha - ata eveti| yathA yAge sAkSAtsAdhanatvabAdhe'pi sAdhanatvasAmAnyabAdho naasti| yadi sAdhanatvasAmAnyAnvaye bAdhaH syAt tadA apUrvaM vAcyaM syAt / tathA ca apUrvaM kalpyameva, na tu liGAdivAcyam / nanu pratItapInatvAnupapattirevArthApattirbhaviSyatItyataAha - tsmaaditi|saacvytirekynumaanmev yathA devadattorAtrau bhuGkte divA'bhojitve sati pInatvAt iti vyatirekyanumAnAdeva rAtribhojanasiddhiH ityarthaH / ityarthApattimUlavAde vyAkhyAnam / / ityarthApattinirUpaNaM smaaptm| Page #332 -------------------------------------------------------------------------- ________________ / avyvniruupnnm| (avayavaprakaraNe pratijJAnirUpaNam ca) tathA anumAnaM parArthaM nyAyasAdhyamiti, nyAyaH tadavayavAzca pratijJAhetUdAharaNopanayanigamanAni nirUpyante / tatra na samastarUpopapannaliGgapratipAdakavAkyaM nyAyaH, atraiva vAkye'tivyApteH, kintu anumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakavAkyaM nyAyaH / pratijJAdipaJcavAkyairekavAkyatayA svArthaviziSTajJAnaM janyate tena ca viziSTavaiziSTayAvagAhi mAnAntaramutthApyate tena ca caramaparAmarza utpAdyata iti nyAya-.. janyazAbdajJAnasya praamrshpryojktaa| |avyvniruupnnm| prasaGgAdAha - tatheti / anumAnaM smRtamevAsti prasaktatvAt / tasyopekSAnarhatvAt prasaGga eva saGgatiH / parArthamiti mUlam / paraM bodhayitumityarthaH / svArthabodhe tu zabdaprayogAnapekSaNAt pratyakSeNa vyaaptivishissttpkssdhrmtaajnyaanaadevaanumitiH|prtivaadim(n)su(stu) vyAptiviziSTapakSadharmatAjJAnaM nAstItikRtvA tasya vyAptiviziSTapakSadharmatApratipAdanAyAH (ya) paJcAvayavAnumAnavAkyaprayogaH kriyate ityarthaH / nyaayeti|nyaay:pnycaavyvaanumaanvaakym / tatsAdhyaM praarthaanumaanm| nanu nyAyasAdhyatve nyAyAvayavanirUpaNaM kimarthamityata Aha - [nyAyasAdhyAmiti TIkA / tathA ca nyAyasAdhyaM nyAyAvayavasAdhyaM ceti / nyAyAvayavopayogaM mUlakRdevAgre vkssytiiti| . nyAyalakSaNamAha - samasteti mUlam / samastAni yAni rUpANi pakSadharmatvAdIni tairupapannaM sahitaM yalliGgaM tatpratipAdakaM vAkyaM sa nyAyastatra liGgapratipAdakavAkyamAtraM hetvavayave dhUmAdityAdirUpe gatam ata Aha - samastarUpopapanneti / liGgavizeSaNaM samastapadaM ca punarhetvavayave'tivyAptivAraNArtham / dUSayati - atreti / samastarUpopapane liGgapratipAdake AptavAkye ativyAptiH yathA parvato vahnivyApyadhUmavAn ayamiti vAkye'tivyAptiH / tathAhi dhUmavAn iti vAkyaM samastarUpopapannaM yat liGgaM dhUmastatpratipAdakaM vAkyaM bhavati paraM nyAyo na bhavati AptavAkyatvAt / yadi vAdivAkyaM pratijJAdyavayavapratipAdakaM syAt tadA nyAyaH syAt / nyAyalakSaNe siddhAntamAha - kintviti / anumitIti [155 B] | anumiteH caramakAraNaM yo liGgaparAmarzastatprayojakaM tajjanakajJAnajanakatvam evaMbhUtaM yat zAbdajJAnaM tajjanakaM vAkyamityarthaH / nanu nyAyajanyazAbdajJAnasya Page #333 -------------------------------------------------------------------------- ________________ 315 nyAyalakSaNanirUpaNam paJcAvayavarUpopapannavAdivAkyasya anumiticaramakAraNaliGgaparAmarzaprayojakatvaM kathamityata Aha - pratijJAdIti mUlam / vyAvRttiryathA zAbdajJAnajanakavAkyamityucyamAne vahnivyApyadhUmavAn cAyamiti AptavAkye'tivyAptiH yato'smAt vAkyAt yatzAbdajJAnaM jAyate tacchAbdajJAnajanakaMvAkyaM tat bhvti| ttraativyaaptivaarnnaarthmnumiticrmkaarnnlinggpraamrshpryojketipdm| pUrvoktavAkyAjjAyamAnaM yatzAbdajJAnaMtat anumiticaramakAraNaliGgaparAmarzapraMyojakaM na bhavati kintu anumiticaramakAraNaliGgaparAmarzarUpameveti parAmarzaprayojakazAbdajJAnajanakaM na bhavatIti tatra nAtivyAptiH / liGgaparAmarzajanakaM vAkyaM nyAya ityucyamAne nyAyavAkye'sambhavaH, tathAhi kathaM tarhi tasmAdeva vAdivAkyAdAhatyAnumiticaramakAraNaliGgaparAmarza utpadyate kintu nyAyajanyazAbdajJAnAnantaraM kiJcid vishissttvaishissttyaavgaahimaansmekNjnyaanNjaayte|pnycaavyvruupe(pN) tatvAkyamanumiticaramakAraNaliGgaparAmarzajanaka na bhavati kintu nyAyajanyaM zAbdajJAnaM prathamatastadanantaraM viziSTavaiziSTayAvagAhi mAnasaM jJAnamutpadyate tadanantaraM caramakAraNaM liGgaparAmarza utpadyate / tathA ca nyAyavAkyasya zAbdajJAnajanakatvaM vartate param anumiticaramakAraNaliGgaparAmarzajanakatvaM nAstikintu anumiticaramakAraNaliGgaparAmarzajanakatvaM sAkSAnmAnasajJAnasyaiva, ato'sambhavavAraNAya prayojakapadam / tathA cAnumiticaramakAraNaliGgaparAmarzaprayojakatvaM tu paJcAvayavavAkyarUpanyAyasya vartata eva janakasya prayojakatvAt / tato'yamarthaH anumiticaramakAraNaliGgaparAmarzaprayojakaM yat zAbdajJAnaM tajjanakatvaMtu nyAyavAkyasya tisstthtyeveti| lakSaNameva mUle yojayati - pratijJAdIti muulm|prtijnyaadipnycvaakyaiH svasvakhaNDavAkyArthadvArA mahAvAkyArthajJAnamutpAdyate, yathA parvatIyavahnijJAnakAraNIbhUtajJAnaviSayo dhUmo vahnivyApyo'bAdhitaviSayo'satpratipakSazceti nyAyajanyavAkyArthajJAnaM zAbdajJAnaM jaayte| tataH kimityata Aha - tena ceti mUlam / nyAyajanyavAkyArthajJAnenetyarthaH / viziSTavaiziSTayeti / nyAyajanyavAkyArthajJAnasyAnAptoktavAkyajanyatvenAprAmANyazaGkAkavalitayA prayojanAkSamatayA nirUpitamAnasanizcayarUpaM jJAnaM vaktavyam, tadeva vaiziSTyAvagAhi mAnAntaraM yathA dhUmavAn vahniH, atra dhUmaviziSTe vahnivaiziSTayam etAdRzaM mAnasaM jJAnaM tena [156 A] ca tRtIyaliGgaparAmarzo janyate yathA vhnivyaapydhuumvaanymiti| atha ttiikaa| pratijJAdigrantho yojayitumAha - udAharaNeti ttiikaa| bauddhAnAM mate udaahrnnopnyruupmvyvdvym| tathAhi yo dhUmavAn sa vahnimAn yathA mahAnasam ityudAharaNavAkyam tathA cAyamityupanayaH iti sampUrNasteSAM mate nyAyaH / anyamatamAha - mImAMsaketi / tathA ca parvato vahnimAn dhUmAt yo yo dhUmavAn sa vahnimAn yathA mahAnasam iti pratijJAhetUdAharaNarUpamavayavatrayameva nyAyaH [iti mImAMsakamatam] / upalakSaNametat / sNshy-pryojn-pkssprigrh-mtvyvsthaa-'bhimtprissnnishcyaaH| evaM teSAM mate dazAvayavA api / tathAhi parvato vahnimAn na veti taTasthasya saMzayaH 1 / parvate vahrisiddhyA saMzayanivRttiH prayojanam 2 / parvate vahnimattvaM madIyaH Page #334 -------------------------------------------------------------------------- ________________ 316 tattvacintAmaNiTippanikA sukhabodhikA pakSaH [iti pakSaparigrahaH] 3 / matavyavasthAvayavo yathA anvayI, vyatirekI, anvayavyatirekI ceti trayamapi pramANamiti tribhirapi sAdhyaM sAdhanIyam 4 / ubhayazAstrajJAnavatI pariSat [tanizcayo'pi 5 / evaM matAntareNa dazApi / tannirAkaraNAya mUle pratijJAdInAmevoddezaH kRta ityAha - tannirAsamiti TIkA / nanu bauddhamatamevAstu kiMpaJcabhiravayavairityata Aha - pnycaanaampiiti| tathA ca yathA yathA yasya yasyopayogastathA tathA tannirUpaNaprastAva eva vakSyate ityarthaH / nanu liGgaparAmarzasya caramakAraNatvameva nAstIti / parAmarzottaraM sati pratibandhake bAdhAdirUpe'numitirna jAyate tena pratibandhakAbhAvasyApyapekSatvaM yataH parAmarzAnantaramanumitirUpameva jJAnaM jAyate na tu kiJcidanyat jJAnAntaram, pratibandhakAbhAvastu jJAto na kAraNaM svarUpasanneva sa kAraNam / sa iti parAmarza eva crmkaarnnm| nanu anumiticaramakAraNaliGgaparAmarzaprayojakaM yat zAbdajJAnaM pratijJAvAkyajanyajJAnaM tajjanakatvaM vartate pratijJAvAkyasyetyativyAptirityata Aha - prayojakatvamiti / prayojakatvaM tu janakajJAnajanakatvaM na tu jnkjnkjnkjnyaanjnktvm| pratijJAvAkyaM tu parAmarzajanakaM mAnasajJAnaM tajjanakaM zAbdajJAnaM tasya ca janakaM yat pratijJAvAkyajanyaM zAbdajJAnamityuktarUpaprayojakatvAbhAvAt nAtivyAptiH / vakSyamANavAkyAvayave'tivyAptivAraNAya vyAcaSTe - zAbdajJAnapadaM ceti TIkA / vAkyAvayavastu pratijJAdirUpaH, sa caramakAraNaliGgaparAmarzApekSayA nyUnaviSayakameva yena pratijJAvAkyAt parvate vahnivaiziSTyaM jJAnamAtraM jAyate, caramakAraNaparAmarze tu : vyAptyAdivaiziSTayamapi bhAsate iti kRtvApratijJAdivAkyasya nyuunvissytvmev|styntpryojnmaah - vahrIti / tathA cavahivyApyadhUmavAn ayam ityAptavAkyAdAhatya liGgaparAmarza evotpadyate natu madhye tasya mAnasajJAnamanyat / tathA cAptavAkye'numiticaramakAraNaliGgaparAmarzaprayojakatvameva nAsti yata AhatyAprAmANyazaGkAzUnyAt tasmAdAptavAkyAt anumiticaramakAraNaliGgaparAmarza evotpdyte| na tu yathA'nAptavAkyAt [156 B] madhye mAnasaM jJAnaM viziSTavaiziSTayamanyadapyutpadyate prativAdinaH tadvadatra nAstItyarthaH / prayojakapadasya kRtyamAha - parAmarzajanaketi ttiikaa|pryojkpdN vinaa'smbhvH| asambhavameva drshyti-nhiiti| tathA cAnumiticaramakAraNaliGgaparAmarzajanakaM mAnasaM jJAnaM viziSTavaiziSTyAvagAhi mAnasaM jJAnaM tajanakaM tu nyAyavAkye(kyaM) na sambhavati / nyAyavAkyasya zAbdajJAnamAtrajanakatvameva na tu maansjnyaanjnktvm|pryojktvN tUktarItyA smbhvtyev| etadevAha - tasyeti TIkA / viziSTavaiziSTayajJAnasya mAnasatvAt manojanyatvAt ityarthaH / tathA ca janakajanaketi kRte nAsambhavaH, anumiticaramakAraNasya liGgaparAmarzasya janakaM viziSTavaiziSTyAvagAhijJAnaM mAnasaMjJAnaM tasya janakaM zAbdajJAnam, paJcAvayavAtmakaM nyAyavAkyaM tena nyAyavAkyajanyazAbdajJAnasya prayojakatvena nAsambhavaH / prayojakatvaM nAma jnkjnyaanjnktvm|atrjnkjnkmityevaastu| tathA satipUrvoktevahrivyApyadhUmavAn itirUpe AptavAkye'tivyAptiH / AptavAkyena zAbdajJAnamutpAditam, tena saMskAra utpAditastena saMskAreNa smRtirUpazcaramaH parAmarzaH Page #335 -------------------------------------------------------------------------- ________________ 317 nyAyalakSaNanirUpaNam utpAditastena cAnumitistathA cAnumiticaramakAraNaM yo liGgaparAmarzaH smRtirUpaH parAmarzaH tajjanakaH saMskAraH tajjanakaMyatzAbdajJAnaM tajjanakamAptavAkyaM bhvti| tatrAtivyAptinirAsAya prayojakalakSaNe jnyaanpdm| athAnumitikAraNaliGgaparAmarzetyasya padasya kRtyamAha - anumiticaramakAraNeti ttiikaa| AptavAkyajanyazAbdajJAnasyApi yatkiJcit jJAnaprayojakatvaM tisstthtyev| tathAhi - caitralakSaNasyAptasya vAkyAt maitrasya zAbdajJAnam, tasmAcchAbdajJAnAt anuvyavasAyo yathA ahaM parvataM vahnivyApyatvena jAnAmIti, tasmAccAnuvyavasAyAt prAmANyasaMzayaH, tatra saMzaye zAbdajJAnasya maitrazAbdajJAnasya prayojakatvaM tiSThatyeva / tadarthamanumiticaramakAraNaliGgaparAmarzeti padam / yadyapi saMzayaprayojakatA zAbdajJAnasya tiSThati tathApi tasyAnumiticaramakAraNaliGgaparAmarzaprayojakatvaM saMzayaM prati tasya pryojktvaat| nanu liGgaparAmarzapadaM vyarthamityata Aha - liGgaparAmarzapadaMceti ttiikaa|svruupkthnN tulinggpraamrshaatiriktmnydnumiticrmkaarnnNnaastiitibodhnaay|anythaa'numiticrmkaarnnN kimityAkAGkSAyAM svarUpAvedanaparaM paramativyAptyAdidoSavAraNAya nAstItyarthaH / atha zAbdajJAnapadasya kRtyamAha - anumitIti ttiikaa|anumiticrmkaarnnlinggpraamrshpryojkjnkmityucymaane parvato vahnivyApyadhUmavAn ayamiti sampUrNa vAkyaM tasyaiko'vayavo vahnivyApyadhUmavAn iti rUpa etasyApyeko'vayavo vahrivyApya ityantastathA cavahivyApya ityaMzena vyAptijJAnaM [157 A] janyate tena vyAptijJAnena vizeSaNajJAnamaryAdayA dhUmavizeSyakavyAptivizeSaNaM vyAptiviziSTadhUmajJAnaM janyate tena ca vyAptiviziSTadhUmajJAnena vyAptiviziSTadhUmavizeSaNaparvatavizeSyakaM liGgaparAmarzarUpaM vahrivyApyadhUmavAn ayamityAkArakaM jJAnaM janyate tathA ca vahnivyAptiriti prathamaM jJAnaM tato vahnivyApyadhUmavAn iti dvitIyaM jJAnaM tato vahrivyApyadhUmavAn parvata iti tRtIyaM jJAnam iti tRtIyaM jJAnaM prati dvitIyajJAnadvArA pathamaM jJAnaM prayojakaM bhavatyeveti tannirAsAya zAbdajJAnapadam / nanu vahnivyApya ityasmAt zabdAjAyamAnaM yajjJAnaM tadapizAbdajJAnaM bhavatyevetyata Aha - tadarthastviti ttiikaa| ukta eveti| anumiticaramakAraNaM yo liGgaparAmarzastadapekSayA yannyUnaviSayakaM na bhavati / ayamatra bhAvaH - tathA ca vahivyApya ityaMze'tivyAptirna bhavet / etasmAjjAyamAnaM yat zAbdajJAnaM tad vahivyApyadhUmavAn iti jJAnApekSayA nyUnaviSayakameva / prathama vyAptijJAnaM bhAsate / atra vyAptipakSadharmatA ityete samuditA bhAsante iti pUrvajJAnaM nyUnaviSayakam, anyUnaviSayaM na bhavati iti tadvyAptijJAnam / vAkyapadasya kRtyamAha - AtmAdAviti TIkA / AtmAdau anumitItyArabhya jJAnajanakAntatvaM tiSThati paraM tatra' vAkyatvaM nAstIti tdvyaavRttiH| mizramAha - anye tviti TIkA / anumiticaramakAraNaM yo liGgaparAmarzaH tajjanakaM yad vyAptijJAnaM tajjanakaM yad yogyatAjJAnam anvaye viSayAbAdhalakSaNam, tajjanakatvaM kutretyata Aha - taadRsheti| tAdRzo'numiticaramakAraNaM yo liGgaparAmarzastajanakaM yad jJAnaM vyApti1. aatmaadau| Page #336 -------------------------------------------------------------------------- ________________ 318 tattvacintAmaNiTippanikA sukhabodhikA jJAnaM tajanakaM yad yogyatAjJAnaM tajjanakaM nAyamAbhAsa iti yad jJAnam / nAyamAbhAsa iti ayaM bhramo na kintu pramaiva etajjanakaM yannAyamAbhAsa iti kaNTakoddhArarUpaM vAkyaM tatrAtivyAptiH kathamityata Aha - vyAptyAdIti / tathA coktaparAmarzasya janakaMyavyaptyAdivaiziSTayajJAnaM tajjanakaMyadyogyatAjJAnaM tajjanake vAkye'tivyAptistannirAsAya zAbdajJAnapadam / na ca datte'pi zAbdajJAnapade taddoSatAdavasthyaM kaNTakoddhArarUpavAkyAjjAyamAnamapi jJAnaM . zAbdajJAnaM bhavatyeveti / na ceti TIkAsthapUrvapakSArthaH / uttaramAha - zAbdeti / tasya yogyatAjJAnasya zAbdajJAnajanakatvena nAsti kintu yogyatAjJAnatvenaiveti na tatrAtivyAptirityarthaH / etadevAha - na ceti TIkA / zAbdajJAnapade datte sati lakSye yojyti|nyaayjnyeti ttiikaa| tathA canyAyajanyajJAnasyAnumiticaramakAraNaliGgaparAmarza [157 B] prati janakatvaM nAma prayojakaM tattu zAbdajJAnatvenaiveti arthaH / kaNTakoddhAravAkye tu yogya-. tAjJAnatvenaiveti na tatrAtivyAptiriti bhAvaH / nanu vahrivyApyadhUmavAn ayamityAptavAkye'tivyAptiM nirAkaroti - vAdyukteti ttiikaa| tathA coktA yA'numiticaramakAraNaliGgaparAmarzaprayojakatA tiSThatiAptavAkye tvaprAmANyazaGkAyA abhAvena tasmAd vAkyAdAhatya' liGgaparAmarzasyaivotpatteriti na tasya prayojakateti na tatrAtivyAptirityarthaH / mizra eva vAkyapadaprayojanamAha - Apteti TIkA / Aptokte vahrivyApyadhUmavAn ayamiti mahAvAkyaM tasyAvayavo vahnivyApyAdhUmAvAn itirUpastasyApyavayavovahivyApya itirUpastajjanakeM'ze'tivyAptistadvAraNAya vaakypdm| : na ca tadapi vahnivyApyeti padadvayarUpatvAd vAkyaM bhavatyevetyata Aha - mahAvAkyaparamiti / tathA vAkyapadaM mahAvAkyaparam / anye tvityArabhya AhuH paryantaM mizramatam / atrAzaGkate - na ceti| na cetyArabhya nyAyabhinnaparyantamityanvayaH / tathA ca yathA parvato vahnimAn iti sampUrNAvayavaM nyAyavAkyaM tatsamAnArthakamevedamaparaM vAkyaM parvate'gnidhUmo yata ityAdi tatrAtivyAptiH / tathAhi - yathA vAdinA yat nyAyavAkyaM prayoktavyaM tathedamapi nyAyabhinnamidameva vAkyaM prayuktam tatsamAnArthakatvAt tanna tatrAtivyAptistatra nyAyavyavahArAbhAvAt / iti pUrvapakSaH / samAdhatte - tAdRzeti TIkA / tathA ca tatra vAkye lakSaNameva nAstItyAha - tAdRzeti TIkA / katham ? yatastasmAdanumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnameva notpadyate kintu zAbdajJAnAnantaraM vicAravyAkulIbhAvena mAnasajJAnAnutpatteH parAmarzo'pina bhvtiityrthH|vyaakuliibhaavmev vivRNoti - sarvatAntriketi ttiikaa|nvsy sarvatAntrikaviruddhatve kiM dUSaNamityata Aha - anbhysttveneti| tathA ca sarvaistAntrikaiH parvato vahnimAn ityAdireva prayogaH kriyate na tvanyatheti / tena tatrAbhyAso nAstItyarthaH / vyAkulIbhAve'pi kimityata Aha - sarvasampradAyeti TIkA / tathA ca sarvasampradAyasammataprayogaM parityajyAnena sabhApaNDitamAninA kathaM prayogAntaraM kRtamityatra bIjagaveSaNe eva vyagratA / tataH kimityata Aha - viziSTavaiziSTayeti / tena tatra 1. sAkSAt / Page #337 -------------------------------------------------------------------------- ________________ nyAyalakSaNanirUpaNam 319 vyagratvAt mAnasaM viziSTavaiziSTayajJAnaM notpadyate tadabhAve ca kathaM caramaH parAmarza iti na tatrAtivyAptirityarthaH / nyAyalakSaNaM mUlakRtA yat yojitaM pratijJAdItyAdigranthena [158 A] tatrasthane(sthena) na ceti pade AzaGkate - na ceti / tathA ca prathamato nyAyajanyaM zAbdajJAnaM tadanantarameva caramaH parAmarza utpadyatAM kiM madhye mAnasajJAnenetyAzaGkArthaH / samAdhatte - tasyeti / tasya vAdivAkyasyAnAptoktatvenAprAmANyazaGkAkavalitena parAmarze'samarthatvamityarthaH / madhye mAnasajJAnAsvIkAre bAdhakamAha - anytheti| yadi madhye mAnasaM jJAnaM na svIkriyate tadA zAbdajJAnottaraM caramo liGgaparAmarzo'pi kimarthaM svIkriyate zAbdajJAnarUpaparAmarzAdevAnumityutpatteH AptavAkyajanyajJAnavat iti| upasaMharati - tsmaaditi| tathA caprativAkyajanyajJAnasyAprAmANyazaGkAkavalitatvena svayaM yuktyA yAvatparyantaM dhUmaviziSTe vahrivaiziSTyaMgRhItaM nAsti tAvatparyantaM caramaH parAmarzo notpdyte| tena madhye mAnasaM jJAnaM svIkartavyameva / nanu mAnasajJAnamevAstu kiM caramaparAmarzenetyata Aha - teneti TIkA / tathA ca madhye yad mAnasaM jJAnaM tad vyAptipakSadharmatobhayaviSayakaM na bhavati kintu dhUmaviziSTe vahnivaiziSTyAvagAhijJAnamAtram, parAmarzarUpaM tu jJAnaM vyAptipakSadharmatAmAtraviSayakam / na tvevamaprAmANyazaGkAkavalitaM zrutivAdivAkyam / nyAyajanyajJAnajanakaM yad vAkyaM tad nirarthakaM syAt, nyAyajanyajJAnasyAprAmANyazaGkAkavalitatvAt ityata Aha] - tadvAkyasyeti TIkA / nyAyavAkyasya na vyarthatA / tatra hetumAha - padArthamAtropasthApakatveneti / tathA ca parAmarzajanakIbhUtaMyamAnasaMjJAnaM tatravizeSaNIbhUtA yepadArthAvahnidhUmAdayastadupasthApakatvena tasya nyAyavAkyasya saarthktvaat| na tu tadvAkyasya vAkyArthajJAnadvAropayogo nAstIti vdnti| atraiva TIkAkAravyAkhyAnaM prakaTayati - anye tviti / mAnAntaramutthApyate ityasya vyAkhyAnAntaramAha - anye tviti / mAnAntaraM manolakSaNam / utthApyate ityasya vyAkhyAnamAha - svAtmasahakArirUpasampannIkriyata ityarthaH / svazabdena za(zA)bdaM jJAnaM tadevAtmAsaevArthaH tadrUpoyaH padArthaH zAbdajJAnalakSaNaH tatsampannIkriyate tatsvarUpayogyaM kriyte| etAvatA'yamarthaH / pUrvaM yat zAbdajJAnaM tad mAnasajJAnaM vinA zAbdabodhajanakaM na bhavati svarUpAyogyatvAt / kintu mAnase jJAne jAte tasya svarUpayogyatA'to maansNjnyaanmnggiikrtvymityekaavyaakhyaa| RjavastumAnAntaraM manolakSaNamutthApyate, mana eva yathA parAmarza sahakAri bhavati tathA nyAyajanyazAbdajJAnena kriyate, tato mAnasaM jJAnaM madhye kimarthaM svIkriyate mana eva caramaliGgaparAmarzamutpAdayiSyatIti[158B] etanmate mAnasaMjJAnaM madhye naastiitijnyeym|aahuritysvrsbiijN yathA nyAyajanyajJAnasyAprAmANyazaGkAkavalitatvAt nyAyajanyazAbdajJAnamakiJcitkarameva jAtamiti mAnasajJAnasvIkAre kuto mAnAntaraM manolakSaNamutthApyata iti vyAkhyA kimarthaM svIkriyata ityarthaH / avayavalakSaNamAha mUle anumitiiti| anumiticaramakAraNIbhUto yo liGgaparAmarzaH tatprayojakaM yat zAbdajJAnaM nyAyajanyazAbdajJAnamiti yAvat tajjanakaM yat zAbdajJAnam avayavavAkyajanyaM zAbdajJAnaM tajjanakaM yad vAkyaM so'vayava ityarthaH / tathAhi Page #338 -------------------------------------------------------------------------- ________________ 320 tattvacintAmaNiTippanikA sukhabodhikA - parvato vahnimAn ityetAdRze pratijJArUpe'vayave vartate / pUrvoktanyAyalakSaNoktarItyA'numiticaramakAraNaliGgaparAmarzaprayojakaM yat zAbdajJAnaM nyAyajanyaM zAbdajJAnaM tajanakaM yat zAbdajJAnaM tat pratijJAvAkyajanyamapi bhavatItyevaM hetvAdyavayavajanyAni paJca zAbdajJAnAni bhavanti tajjanakatvaM paJcAvayaveSu vartate iti lkssnnsnggtiH| lAghavAdAha - nyaayjnyjnyaanprmiti| tathA calAghavAd nyAyajanyajJAnajanakaM yatzAbdajJAnaM pratijJAvAkyAdizAbdajJAnaMtajanakatvaM paJcasvapivAkyeSuvartataiti etaavdevlkssnnNsusthm|nyaayjnyshaabdjnyaanjnkshaabdjnyaanjnkpdkRtyN yathA zAbdajJAnajanakaM vAkyam avayavI ityevAstu, tadA nyAyabahirbhUte AptavAkye'tivyAptiH tadvAraNAya nyAyajanyazAbdajJAnajanaketi pdm| etadevAha - nyAyabahirbhUtamiti TIkA / atrAzaGkate - na ceti / tathA canyAyajanyazAbdajJAnasya janakaM yathA'vayavavAkyajanyaM zAbdajJAnaM janakaM bhavati tathA'vayavAvayavajanyamapi zAbdajJAnaM bhvtyev|tthaa canyAyajanyaM zAbdajJAnam avayavAvayavajanyaM zAbdajJAnaM tajjanakatvaM tvavayavAvayave'pi vartata eveti kRtvA tatrAtivyAptirityAzaGkArthaH / samAdhatte - tsyeti| tasyAvayavAvayavavAkyasya nyaayjnyjnyaanjnketi| tathA nyAyajanyaM yat zAbdajJAnaM sampUrNanyAyajanyaM tajanyaM yat zAbdajJAnam avayavajanyaM zAbdajJAnaM tajjanyaM yat zAbdajJAnam avayavAvayavajanyaM zAbdajJAnaM tajanakatvam avayavAvayave vartate na tu nyAyajanyazAbdajJAnajanakazAbdajanakatvam / yataH prathamato'vayavAvayavajanyaM vAkyArthajJAnaM tadanantaramavayavajanyaM vAkyArthajJAnaM tadanantaraM mahAvAkyajanyaM zAbdajJAnaM parvatIyavahrijJAnakAraNIbhUtajJAnaviSayo dhUmo vahrivyApyo'bAdhitaviSayo'satpratipakSazceti [159 A] mahAvAkyajanyo bodhaH tajjanakatvaM tu avayavajanye vAkyArthabodhe vartate, na tu avayavAvayavajanye vAkyArthabodhe tasyAvayavAvayavajanyavAkyArthaH (rtha)bodhasyAvayavavAkyArthabodhenAnyathAsiddhatvAdityarthaH |ativyaaptyntrmpi nirAkaroti - ata eveti ttiikaa| kaNTakoddhAra iti|naaymaabhaasH iti kaNTakoddhAravAkyam / anenApi kaNTakoddhAravAkyenAbAdhitatvajJAnaM zAbdarUpaM tadeva ca yogyatAjJAnamityAhuH / tsyaapiiti|knnttkoddhaarruupvaakysy nyAyajanyaM yad jJAna mahAvAkyajanyaM jJAnaMtajanakaM yad vyAptijJAnaM tajjanakaM yad yogyatAjJAnaM tajjanakatvaMkaNTakoddhArasyApi vartata iti paraM kaNTakoddhAravAkyasya nyAyajanyaM yad jJAnaM tajanaka yad vyAptijJAnaM tajjanakatvaM nAsti kintu yogyatAjJAnajanakatvameva tasyeti na tatrAtivyAptiH / nanu anumiticaramakAraNaliGgaparAmarzaprayojakazAbdetyatra zAbdapadam athavA nyAyajanyajJAnajanakazAbdajJAnajanakavAkyatvamavayavatvamityatrApizAbdapadaM vyrthm|kutH ? vAkyena nyAyajanyajJAnajanakamutpAdanIyaM tattu zAbdAtiriktamiti zAbdapadaM vyarthamityata Aha - sampAtAyAtamiti ttiikaa|smpaatH karaNApATavaM tena bhramAduktaM vyarthamityarthaH / atha vAkyapadavyAvRttimAha - AtmAdAviti / AtmAdInAM sarvajJAnajanakatvAt tatrAtivyAptiH tadvAraNArthaM vaakypdm| Atmani tu vAkyatvaM nAstIti nAtivyAptiH / nanu tAvatpadebhyo yAvanti padAni sampUrNe nyAyavAkye vartante Page #339 -------------------------------------------------------------------------- ________________ 321 nyAyalakSaNanirUpaNam tAvatpadebhya ekadaiva tAvatpadArthasmRtau satyAm ekadaiva vAkyArthabodho jAyate / tatra cAvayavavAkyArthabodhasya khaNDavAkyArthabodhasya mahAvAkyArthabodhe'pekSaiva naasti| tathA caavyvlkssnnmsmbhvgrstm| kutaH ? avayavavAkyArthabodhasya mahAvAkyArthabodhe kAraNatvAbhAvAdityata Aha - etacceti TIkA / tathA ca yanmate'vAntaravAkyArthajJAnaM mahAvAkyArthajJAne kAraNamasti tanmate idaM lakSaNaM yojanIyam / anyathA bAdhakamAha - yadi ceti ttiikaa| tAvatsaMskAramelakAt yadi tAvatAM padAnAM samUhAlambanarUpAsmRtistadanantaramekadaiva mahAvAkyArthabodhastadA khaNDavAkyArthajJAnasya mahAvAkyArthajJAne kAraNatvAbhAvAt / uktalakSaNe'vayavalakSaNe'sambhava eva syAdityarthaH / anumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakazAbdajJAnajanakavAkyatvamavayavatvam / ata eva vahnivyApyadhUmavAn ayam iti vAkye tadavayave ca na nyAyatadavayavalakSaNAtivyAptiH tena parAmarzasya tadavayavena parAmarzajanakasya jananAt / yat tu saMkSepataH parAmarzaprayojakavAkyatvena vizeSAbhAvAt so'pi nyAya aivati, tanna, kathAyAmAkAkAkrameNAbhidhAnamiti prathamaM viziSTavaiziSTaya AkAGkSA nAstIti tadabhidhAne nigrahAditi vakSyate / anyathA cakSurAderapi parAmarzajanakatayA nyAyatvApattiH AkAGkSAvirahastulya ev|anye tu paJcAvayavavAkyAt vijAtIyamevazAbdajJAnamutpadyate iti taddhIjanakavAkyatvaM nyAyatvam, evaM pratijJAdyavayavAdapi pratyekaM vijAtIyaM zAbdajJAnamiti tattaddhIjanakazabdatvameva tattallakSaNamiti, tanna, jJAnavizeSajanakatvaM tattajjJAnajanakatvaM vA nyAye pratijJAdau cAnatiprasaktamanugatarUpamantareNa durnirUpamiti tatsvIkAre tasyaiva lakSaNatvAt anyathA jAtisaGkaraprasaGgaH / tatra pratijJA na sAdhyanirdeza: sAdhyapade'tivyApteH kintu uddezyAnumitihetuliGgaparAmarzaprayojakavAkyArthajJAnajanakatve sati uddezyAnumityanyUnAnatiriktaviSayakazAbdajJAnajanakaM vaakym| ___ mUle ata eveti / vahrivyApyadhUmavAn iti AptavAkye nyAyalakSaNasya nAtivyAptiH / tadavayave iti / vahivyApyadhUmavAn ityetasya yo'vayavo vahrivyApyadhUma ityAdirUpaH tatra tadavayavalakSaNasyAtivyAptirnAsti / kutaH ? nyAyalakSaNasyAnumiticaramakAraNaliGgaparAmarzaprayojakatvaghaTitatvAt nAtivyAptiH / avayavalakSaNasya 1. maNikAramate / pratau ttippnnii| Page #340 -------------------------------------------------------------------------- ________________ 322 tattvacintAmaNiTippanikA sukhabodhikA tunyAyaTitatvAt nAptavAkyAvayave'tivyAptirityarthaH |kut ityata Aha - tencetimuulm| tenAptavAkyenetyarthaH / [159 B] / AptavAkyena vahivyApyadhUmavAn cAyam itirUpeNa sAkSAdeva vahivyApyadhUmavAn ayam iti jJAnaM zAbdabodhAtmakaM jAyate / tadavayaveneti mUlam / AptavAkyAvayavena parAmarzajanakaM vyAptijJAnaM janyate / tathA ca ekatrAptavAkye'numiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakatvAbhAvAt yataH tena sAkSAdeva parAmarzo janyate na tu tasya parAmarzaprayojakatvam, aparatrAptavAkyAvayave sAkSAt parAmarzajanakaM yad vyAptijJAnaM tajjananAt nAtivyAptirityarthaH / matAntaramAzakya dUSayati - yat tviti| tathA cAptavAkyamapi nyAya eveti tadvAraNAya / yat prayojakatvaM tat] janakajanakamAtraniSThameva na tu janakaniSTham, tena yat tviti pakSe prayojakatvaM janake'pi tiSThatu janakajanake'pi tiSThatu / nyAyavAkye liGgaparAmarzajanakaM yad mAnasaM jJAnaM tajjanakaM yat zAbdaM jJAnaM tjjnktvNtunyaayvaakysyaasti|aaptvaakysy sAkSAt liGgaparAmarzajanakatvamAdAya prayojakatvam, tena mAnasaM jJAnaM na janyate ityeva vizeSaH, tathA ca so'pi vahrivyApyadhUmavAn ityevamAkAra; zabdaH so'pi nyAya eveti na tatrAtivyAptiH prayojakapadena kAraNakAraNamAtrasyAvivakSaNAt kAraNatvasyApi vivakSaNAt / tad dUSayati - kthaayaamiti| tathA ca kathAyAM vivAde AkAGkSAkrameNa yAvadeva vAdino'pekSitaM tAvadeva vaktavyam, tena parvato vahnimAn iti pratijJAvAkyAnantaraM heturevAkAkSitaH sa eva vaktavyaH / AptavAkyasthale tu krama IdRzo nAsti vAdasthale tu kramo vartate / Aptena tu prathamata eva vahivyApyadhUmavAn ityucyate iti kRtvA vAdivAkyameva nyAyastathAvidhA''kAGkSAvattvAt / etadevAha - prathAmA miti / tathA ca vAdivAkye pratijJAnantaraM hetorevAkAGkSA natu vyAptiviziSTasya pakSadharmatvabodhanArthamuApAnayAkAGkSA vahrivyApyadhUmavAn cAyam ityupnyaakaangkssaa| prathamamiti udAharaNavAkyAt pUrvamityarthaH / viziSTavaiziSTaye upanayarUpe dhUmaH parvatasya vizeSaNatvaM tasya dhUmasya vizeSaNaM vahrivyAptiriti viziSTavaiziSTayaM tatrAkAGkSA prathamaM naastiitynvyH| pratijJAdivAkyAt pUrvameva yadi AptavAkyavat viziSTavaiziSTyarUpopanayaprayogaH kriyate tadA bAdhakamAha - tadabhidhAna iti mUlam / prathamata evopanayAbhidhAne nigrahAt vAdino nigraho bhavet / AptavAkye tu ayaM niyamo nAsti kintu tatra prathamato vahrivyApyadhUmavAn ayam ityeva prayogaH kriyate / nanu lAghavAt parAmarzaprayojakavAkyatvenaiva nyAyatvamastu na tu parAmarzajanakajanakazAbdajJAnajanakatvenetyata Aha - anyatheti mUlam / yatra pratijJAdikramastatraiva tAntrikANAM nyAya iti vyavahAraH / yadi ca tAntrikavyavahAramanAdRtya kevalaM lAghavamAzritya parAmarzaprayojakavAkyatvena [160 A] nyAyatA tadA vAkyatvamapi parityajya parAmarzajanakatvamAtreNa cakSurAdInAmapi nyAyatA'stu ityarthaH / AptavAkyApekSayA cakSurAdau AkAGkSAvirahe ko'pi vizeSo nAsti / tathA ca pratijJAdikramAbhAvAt cakSurAdikaM yathA na nyAyastathA AptavAkyamapinanyAya itiprghttttkaarthH|mtaantrmaah - anyetvitimuulm|aaptvaakysy nyAyatvavyAvRttyarthameva Page #341 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam 323 vivakSAmAha - paJcAvayaveti / AptavAkyAd vijAtIyameva zAbdajJAnamutpadyate / evaM paJcAvayavavAkyAdapi vijAtIyaM shaabdjnyaanmutpdyte| evaM ca zRGgagrAhikAnyAyena vijAtIyazAbdajJAnavizeSajanakavAkyatvameva nyaaytvm| tathA cayathAnyAyavAkyAt vijAtIyaMzAbdajJAnamutpadyate tathA AptavAkyAtnotpadyate kintu AptavAkyAt vijAtIyameva zAbdajJAnamutpadyate yathA'nubhavasiddhavilakSaNamadhuratvAvAntarajAtivizeSavadrasajanakatvamikSvAdau zarkarAdau tu tadvilakSaNa eva rasaH, evaM cAptavAkye nAtivyAptiH / yathA nyAyavAkyasya vilakSaNazAbdajJAnavizeSajanakatvaM vartate tathA AptavAkye nAstIti na tatrAtivyAptiriti bhAvaH / evaM nyAyalakSaNoktarItyA pratijJAdilakSaNAnyapyAha - pratijJAdIti mUlam / yathA parvato vahrimAn iti AptoktavAkyApekSayA pratijJAvAkyasyApi vijaatiiyshaabdjnyaanjnktvNtdaaptvaakye'pinaativyaaptiH| evaM paJcabhiravayavaiH paJcavilakSaNAni jJAnAnyutpAdyante, tattadjJAnavizeSajanakatvaM tattadavayavatvam / taddhIti / parasparavikSaNadhIjanakazabdatvameva avayavatvam / dUSayati - tnnetimuulm| jnyaanvishesseti| tathA canyAyavAkye vilakSaNajJAnajanakatAvacchedakAt jJAne jJAnavizeSajanakatvaM grhiituNnshkyte|kthm ? nyAyavAkye vilakSaNazAbdajJAnavizeSajanakatAnyAyavAkyatvena rUpeNagrahItuM na zakyate yena nyAyavAkyatvasyaivedaM nirvacanam / nApi vAkyatvena tasya nyAyavAkyAtiriktAptavAkyAdAvapi vRttiAmAdatiprasaGgaH |naapitttdvaakytven tattannyAyavAkyatvaM yadyapyAptavAkye nAsti tathApi tatsarveSunyAyavAkyeSvekaM nAstIti nAvacchedakam, evaM pratijJAdivAkyeSvapi janakatA grahItuM na zakyate ityarthaH / etadevAha - nyAye iti mUlam / nyAye nyAyavAkye pratijJAdau caavyve| antiprsktmiti| vAkyatvaM tvatiprasaktamityarthaH / anugatarUpamiti / tattadvAkyatvam etadvAkyatvamityAdirUpaM tvananugatamiti nAvacchedakamityarthaH / nanu tattacchAbdajJAnavizeSajanakatAvacchedako jAtivizeSo nyAyavAkye evaM pratijJAdivAkyeSvapi tathAvidho jAtivizeSo bhaviSyatIti tenaiva tajjanakatAgraho bhaviSyatItyata [160 B] Aha - anyatheti mUlam / jAtisaGkaro yathA caitrazarIraprayojyazabdaniSThajAtivizeSeNa saha saGkaraH / yatra yatra caitrazarIraprayojyazabdaniSTho jAtivizeSastatra tatra nyAyatvaM naasti| yatra yatra nyAyatvaM tatra tatra caitrazarIraprayojyazabdaniSTho jAtivizaSa evaM naasti| maitranyAyavAkye nyAyatvaM tiSThatIti tatra caitrazarIretyAdi nAsti / ubhayamapi caitranyAyavAkye'pyastIti saGkaraH ato'smaduktAm] evAnumiticaramakAraNetyAdinyAyalakSaNaM samIcInam / atha nyAyalakSaNamuktvA pratijJAlakSaNamAha - tatreti mUlam / prAcInakRtaM pratijJAlakSaNaM dUSayati - sAdhyanirdezeti / sAdhyapratipAdakazabda iti bhAvaH / dUSayati - sAdhyeti / tathA ca vahnimAn iti sAdhyapratipAdakapade'tivyAptiH / pratijJAlakSaNe siddhAntamAha - uddeshyeti| uddezyAnumitihetubhUto yo liGgaparAmarzastatprayojakaM yad vAkyArthajJAnaM nyAyajanyavAkyArthajJAnaM tajanakatve sati atha coddezyA yA'numitistadanyUnAnatiriktaviSayakaM yat zAbdajJAnaM tajjanakaM yad vAkyaM sA pratijJetyarthaH / idaM lakSaNaM parvato Page #342 -------------------------------------------------------------------------- ________________ 324 tattvacintAmaNiTippanikA sukhabodhikA vahnimAn ityetasyAM pratijJAyAM vartate / tathAhi idaM pratijJAvAkyam, tat hi parvate vahnivaiziSTyAvagAhinI yA'numitiH yathA parvate vahniriti taddhetubhUto yo liGgaparAmarzaH vahivyApyadhUmavAn cAyam iti rUpaH tasya kAraNaM mAnasaM jJAnaM tasya kAraNaM mahAvAkyArthajJAnamiti prayojakatvaM tajanakaM bhavati pratijJAvAkyam / katham ? pratijJAvAkyArthajJAnadvArA nyAyajanyavAkyArthabodhe nyAyajanyavAkyasya kAraNatvAt / atha coddezyA yA'numitiH parvate vahnivaiziSTyAvagAhinI tadanyUnAnatiriktaviSayakaM yat zAbdajJAnaM tajanakaM bhavati pratijJAvAkyam / zeSaM ttiikaayaam| pUrvaM yat tviti granthe mUle uktaM parAmarzaprayojakavAkyatvenAptavAkyamapi nyAyo'stu tadanupapannaM prayojakatvaM janakajanakatvaM na tu jnktvm| tathA ca AptavAkyaM janakameva, tasmAdAhatya vAkyArthabodha eva bhavati na tu madhye mAnasaMjJAnamiti tena liGgaparAmarzaprayojakatvamevAptavAkye nAsti kathamAptavAkyaM nyAya eveti mUlaM saGgacchate ityata Aha TIkAyAm - pryojktvmiti| tathA caitanmate prayojakatvaM janake'pi tiSThati janakajanake'pi tisstthti| tata AptavAkyamapiparAmarzajanakatvena parAmarzaprayojakamiti tadapi nyAyatvena lkssymiti| nanu mUle ukta(m) anyathA cakSurAderapi nyAyatvApattiriti tadayuktam / cakSurAdau parAmarzajanakatve'pi parAmarzajanakavAkyatvAbhAvAdityata Aha - vAkyatvAsyApIti TIkA / parAmarzaprayojakavAkyatvaM nyAyatvamityatra vAkyatvaM kimarthaM pravezanIyam, [161 A] parAmarzaprayojakatvenaiva nyAyatvamastu vinigamakAbhAvAdityarthaH / nanu cakSurAdau AkAGkSAdikaM nAstIti kintu tatsvarUpasadeva parAmarzahetuH AptavAkye tu AkAGkSAdikaM tiSThati ityevaM vaiSamyAdAptavAkyaM nyAyo na tu cakSurAdikamityata Aha - viziSTavaiziSTayeti TIkA / pratijJAvAkyAnantaraM hetorevAkAGkSA na tu vyAptiviziSTasya hetoH pakSe vaiziSTyAkAGkSA / tathA ca nyAyatvaprayojikA iyamevAkAGkSA, viziSTavaiziSTye yA AkAGkSA sA tu prathamataH cakSurAdAvapi nAsti AptavAkye'pi nAsti ubhayaM na nyAya ityarthaH / anyathetyasya mUlasya parAmRzyamAhajAtIti TIkA / tathA cAnugataH kAryakAraNabhAvo yaH sa eva jAtisvIkAre bIjaM yathA daNDatvena ghaTatvenAnugato vartate iti kRtvA tad dvayaM jAtirdaNDatvaM [ghaTatvaM] ca na tu ghaTapaTobhayasAdhAraNA ekA kAcana, itaravyAvRttA stambhAdivyAvRttA jAti sti, ato ghaTapaTobhayasAdhAraNaH kAryakAraNabhAvo nAstIti kRtvA naikA jaatiH| tadvat atrApi sarveSu nyAyavAkyeSu tajanyabodheSu cAnugataH kAryakAraNabhAvo nAsti iti kRtvA jAti sti / anugatakAryakAraNAbhAve yadi jAtiH syAt tadA jAtisaGkaraprasaGgaH yathA bhUtatvamUrtatvayoH / yato bhUtatvam anugatakAryasya kAraNatAvacchedakaM na bhavati anugatakAraNasya kAryatAvacchedakamapi na bhavati iti kRtvA bhUtatvaM 1. anumitirapi parvate vahnivaiziSTyAvagAhinIti pratijJAvAkyAt jAyamAno bodho'pi parvate vahnivaiziSTayAvagAhIti anyUnAnatiriktaviSayakaH tathA caanumitirnynaantiriktvissyikaa| pratau ttippnnii| Page #343 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam 325 njaatiH| yadicAnugatakAryakAraNabhAvAbhAve'pijAtistadAbhUtatvamapi mUrtatvena saha parasparavirahasamAnAdhikaraNajAtidvayasamAvezalakSaNA jAtiH syAt / tathA ca saGkare sati jAtirna bhavati / saGkare dUSakatAbIjamidameva / sAsnAjanyAM govyaktiM vihAya yadi gotvamanyatrAzvAdivyaktau tiSThati tadA gotvasya jAtitvameva na siddhayati / jAtirhi sA siddhayati yA'nugatakAryakAraNabhAvabalAt siddhayati / yadi ca gotvaM govyaktiM vihAya suNarvagavi tiSThati tadA sAsnAtvena gotvena kAryakAraNabhAvabalAt gotvaM jAtiH siddhyti| gotvaM yadi sAsnAdijanyavyaktiM vihAyApi tiSThati tadA sAsnAdyanugataH kAryakAraNabhAva eva na siddhayet iti kRtvA gotvaM jAtireva na siddhayet / idameva jAtisaGkarabIjam / gotvaM jAtiH sAsnAdyanugatakAraNatA janyatAvacchedakatvenAyAti / yadi gotve pRthivItvena saha jAtisaGkarastadA gotvaM pRthivIM vihAya suvarNagavi cet tiSThati tadA sAsnAjanyatAvacchedakatvameva jAtiH yatra ca sAsnAjanyatA nAsti tatrApi gotvasya vidyamAnatvAt / vyabhicAriNaH kAraNatvAbhAvAt gotvasya jAtitvameva vyAhataM syaat| pratijJAlakSaNe satyantaprayojanamAha - atreti|nyaaye'prvissttN nyAyabahirbhUtamityarthaH / tathA ca nyAyabahirbhUtaM [161 B] yat pratijJAsamAnAkAram AptavAkyaM parvato vahnimAn ityAdirUpaM tatrAtivyAptiH tadvAraNAya styntm|uddeshyaanumitynyuunaatiriktvissykN yat zAbdajJAnaM tajjanakatvam AptavAkye'pi tiSThatIti / uddezyAnumitirapiparvate vhnivaishissttyaavgaahinii|aaptvaakyaadaa jAyamAno bodho'piparvate vahnivaiziSTyAvagAhIti kRtvA'tivyAptiH tadvAraNAya satyantam / tathA cAptavAkye uddezyAnumitihetuliGgaparAmarzaprayojakavAkyArthajJAnajanakatvaMnAstikintu uddezyAnumitihetuliGgaparAmarzajanakavAkyArthajJAnajanakatvamevavartatena tuprayojakatvam / nanu satyante vAkyArthapadaM vyarthamityata Aha - vAkyArthapadamiti TIkA / sampAtAyAtaM vyarthamityarthaH / prathamoddezyapadavyAvRttimAha - nyAyAntareti TIkA / yatra caitramaitrau vivAdinau tayoH kathAyAM caitreNoktam parvato vahrimAn iti| aparatra devadattayajJadattayoH caitramaitrau tvaaptau| tat kathAyAM sA pratijJA na bhavati, devadattayajJadattau prati caitrmaitryornaapttvaabhaavaat| tathA ca tadvAraNAya prthmoddeshypdm| tena caitramaitrayoryA pratijJA sA devadattayajJadattau prati cetApAdyate tadA uddezyAnumiti ityAdyaMdalaM naasti| caitramaitrau pratiyApratijJA tasyAH pratijJAyAH devadattayajJadattayoryA uddezyAnumitistaddhatAbhUtetyAdi dalameva naasti| katham ? na hi caitreNoccAritA parvato vahnimAn iti pratijJA sA svavAkyArthajJAnadvArA devdttyjnydttyormhaavaakyaarthjnyaanmutpaadyti| mahAvAkyArthajJAnena ca mAnasaM viziSTavaiziSTyAvagAhi jJAnaM tena cAnumitihetucaramaliGgaparAmarza iti ayaM kramastadA syAt yadi devadattayajJadattayoH cautramAtrau anAptau syAtAm, tat tu nAsti iti na ttraativyaaptiH| dvitIyoddezyapadasya vyAvRttyamAha - parvata iti ttiikaa| caitramaitrayovivAdaH parvato vahnimAn ityAdirjAyate / yatra ca devadattayajJadattau prati yo dhUmavAn so'gnimAn 1. suvrnngve| "gorataddhitaluki'' iti Taci siddhayati / Page #344 -------------------------------------------------------------------------- ________________ 326 tattvacintAmaNiTippanikA sukhabodhikA dhUmavAniti pakSaH / pratijJAkramamAdAya yatra nyAyapravRttiH tatra parvato vahrimAn iti kramamAdAya nyAyapravRttiH / yo dhUmavAn so'gnimAn iti udAharaNavAkyaM caitramaitrau prati pratijJA syAt, caitramaitrayoruddezyA'numitiH parvate vahririti, uddezyAnumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatvam udAharaNavAkye caitramaitrayorudAharaNavAkye vartate / anumitItyAdyuttaradalamapi tatra vartate / katham ? yadyapi parvato vahnimAn ityuddezyAnumitistadanyUnAnatiriktavRttitAviSayatA udAharaNavAkye nAsti yatastatra dhUmo'pi bhAsate tathApi caitramaitrayoranuddezyAyAM devadattayajJadattayoH kathAyAmanumitiryo dhUmavAn sa vahnimAn ityAdirUpA [162 A] anumitistadanyUnAnatiriktaviSayatA etasyodAharaNasya vartate, idamudAharaNaM caitramaitrayoH pratijJA syAt / tadarthaM dvitIyamuddezyapadam / tathA ca yasyAM kathAyAM pratijJAtvamApAdanIyaM tasyAM kathAyAM yA uddezyAnumitiH parvato vahnimAn ityAdirUpA tadanyUnAnatiriktaviSayatA etasyodAharaNavAkyasya nAsti kintu anuddezyA yA'numitiH yo yo dhUmavAn so'gnimAn iti rUpA tadanyUnAnatiriktaviSayatvameva tiSThati iti kRtvA udAharaNAvAkye nAtivyAptiH / etadevAha - agre'pIti TIkA / tathA coddezyAnumitiparamparAprayojakanyAyavAkyAntargatodAharaNasya yo dhUmavAn savahnimAn ityAdirUpasya yo dhUmavAn sa vahnimAn ityAdyanumityanyUnAnatiriktaviSayakatvaM yadyapi vartate tathApi uddezyAnumitireveyaM na bhvti| uddezyAnumitistu parvato vahnimAn ityeva na tu dhUmavAn vahnimAn itiruupaa| tathA coddezyapadenaiva tdvaarnnm| nanu uddezyapade datte'pi asambhavaH / katham ? dhUmavattvAd vahnimAn iti uddezyAnumitiH, etAdAnyUnAnatiriktavRttitA pratijJAyAM nAsti / liGgopahitalaiGgikabhAnaM dhUmavattvAd vahrimAn iti rUpam / tatra pratijJAvAkyajanye bodhe liGgaM na bhAsate yato vahrimAn ityeva pratijJAvAkyam / tato'numityapekSayA nyUnaviSayatvaM pratijJAvAkyajanyabodhasyetyasambhava ityata Aha - liGgAbhAnapakSe iti TIkA / tathA ca yanmate liGgopahitali(lai)GgikabhAnapakSo nAsti tanmate / cintAmaNikAramate uddezyAnumityanyUnAnatirikta viSayakatvaM pratijJAvAkyasya vartate eveti kRtvA nAsambhava iti / etadarthamiti TIkA / nyAyAntarasthapratijJAyA yo dhUmavAn sa vahniAmAni]tyAdirUpAyAH parvato vahnimAn ityAdinyAye pratijJAtvaM mA bhUdityarthaH / tathA ca yo dhUmavAn sa vahnimAn iti prakRtanyAye udAharaNavAkyam nyAyAntare cedaM pratijJAvAkyam / prakRtanyAye yo dhUmavAn sa vahrimAn ityudAharaNavAkyasya pratijJAtvaM syAt, yo dhUmavAn so vahniAmAni]tyAdyanumitistadanumityanyUnAnatiriktaviSayatA tiSThati / prakRtAnumitiruddezyAnumitiH parvato vahrimAn ityaadikaa| tadanumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatvamudAharaNavAkyasyAsti iti ativyAptivAraNArthaM dvitIyamuddezyapadam / tathAhi caitramaitrayorvAde uddezyAnumitiH parvato vahnimAn iti rUpA / devadattayajJadattayorvivAde pratijJAvAkyaM yo dhUmavAn so'gnimAn iti vahnivyApyatvAt / tasmAt dhUmavAn vahnimAn 1. vAcaspatimate / pratau ttippnnii| Page #345 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam 327 iti anumitivAkyam etadanumityapekSayA caitrodAharaNavAkyam anyUnAnatiriktaviSayakaM bhavatIti pratijJAlakSaNamudAharaNavAkye'tivyAptamiti spaSTo'rthaH / tdvaarnnaayottrdlsthmuddeshypdm||162 B] nanvanumitau liGgabhAnapakSe tu asambhavaH / katham ? uddezyAnumitinyUnaviSayatvameva pratijJAvAkyasyetyata Aha - tadbhAnapakSa iti / anumitau liGgabhAnapakSe tu asambhavavAraNArthamuddezyapadam / nanu tathApyuddezyapade datte'pi punarasambhavaH tathAhi liGgopahitalaiGgikabhAnapakSe ityarthaH / yadviSayatveneti ttiikaa| tathA ca yAdRze viSayAMze'numiteruddezyatvaMtAdRzAMze'numiteranyUnAnatiriktaviSayakatvaM vivkssitmsti| tathA ca dhUmavattvAMze'numiteruddezyatvaM nAsti kintu parvatavahnayaMza eva / tathA cAgrimadale yAddezyapadaM tyajyate tadA'sambhava ev| yato liGgopahitalaiGgikabhAnapakSepratijJAvAkyajanyabodhasya dhUmavattvAt parvato vahnimAn ityevaMrUpA yA anumitistadapekSayA'pi nyUnaviSayatvaM vartate tdrthmuddeshypdm| tathA cadhUmavattvAMze'numiteruddezyatvameva nAsti kintuparvatavayaMza ev| tathA caparvatavahnayaMze yA'numitistadapekSayA pratijJAvAkyasyAnyUnAnatiriktaviSayakatvamevAsti, evamasambhavo nirastaH / evaM liGgopahitalaiGgikabhAnapakSApakSAbhyAm agrimoddezyapadasya vyaavRttiruktaa| anyUnapadasya kRtyamAha - pratijJeti TIkA / parvata ityasmin bhAge vAvahnimAn itysmiNnbhaagevaaativyaaptiH| yathA - pratijJAvAkyArthabodhadvArA satyantaM tiSThati anumityapekSayA'natiriktaviSayatA'pi tiSThati, anumitau parvato'pi bhAsate vahnirapi bhAsate, atra khaNDe vAkye ekatra vahnirbhAsate ekatra parvataevabhAsate iti kRtvAyAvanto'trabhAsante tAvanto'numitAvAvAzyaMbhAsate(nte) itikRtvA'nyUnapadam, pratijJaikadezastu nyUna evaanumitypekssyaa| atrAzaGkate - nceti| tathA ca anatiriktapadaM vyartham avayavAntarANAmudAharaNAdInAmanyUnapadenaiva vAraNAt / pratijJAyAmadhikaM parvato'pi bhaaste| tacca kasminnapyavayavAntare na bhAsata ityaashngkaarthH| samAdhatte - ytretittiikaa|ytrytrpRthiviitrbhinntvaabhaavsttr tatrapRthivItvAbhAva ityudAharaNavAkye pRthivItvasya pakSatAvacchedakasyApi bhAnAt / tatrodAharaNavAkye pratijJAvAkyApekSayA'nyUnaviSayatvaM tiSThati tatra pakSatAvacchedakasyApi bhAnAt iti tatrodAharaNaikadeze yatra pRthivItarabhinnatvAbhAva ityAdau ativyAptiH / etad dUSayati - tatreti / pratijJAvAkyajanye bodhe pRthivI itarebhyo bhidyate iti rUpe pRthivItvasya itarabhedasya ca sAmAnAdhikaraNyaM bhAsate / udAharaNaikadeze'bhAvasya itarabhinnatvaM vizeSaNam, itarabhede ca pRthivIvizeSaNam, pRthivyA ca pRthivItvaM vizeSaNam, na tu ekasmin vizeSye pRthivyAm itarabhedaH pRthivItvaM ca vizeSaNam udAharaNaikadezajanye bodhe bhAsate yena tadubhayasAmAnAdhikaraNyabodhaH syaat| tathA codAharaNaikadeze pRthivItvetarabhedasAmAnAdhikaraNyasyAbhAnAt [163 A] pratijJAvAkyajanyabodhApekSayA nyUnatvAt na tatrAtivyAptiriti bhaavH| svayaM samAdhatte - yadi ceti TIkA / tasmAd vahnimAn ayam ityAkArakaM nigamanam / tatra nigamane'tivyAptiriti tadvAraNArtham anatiriktapadam / anatiriktaviSayatvamupapAdayati - ayamiti / tathA cAyamiti sarvanAma bhavati Page #346 -------------------------------------------------------------------------- ________________ 328 tattvacintAmaNiTippanikA sukhabodhikA sarvanAmno buddhisthvaacktvm|tthaa cayena rUpeNa buddhisthatA tatprakArakopasthitiH kriyate tathA caparvatatvavanyoH sAmAnAdhikaraNyaM nigamane bhAsate tena pratijJAjanyabodhApekSayA nigamanasyAnyUnaviSayatvaM bhavatIti kRtvA nigamane'tivyAptiH tadvAraNAya anatiriktapadam / pratijJAvAkyApekSayA nigamanavAkye vahnivyApyadhUmavattvAdikamapyadhikaMbhAsate itina nigmne'tivyaaptiH| nanu tathApi tasmAdvahnimAn ityatra nigamanavAkyasthaM tasmAdityaMza parityajya vahnimAn ayam iti nigamanaikadeze'tivyAptistadavasthaivetyata Aha - evaM ceti| etanmate anatiriktapadaM yena prakSiptaM tanmate nigamanAvayavAnyatve satItyapi vizeSaNaM dAtavyam / tena nigamanaikadeze nAtivyAptiH / atha pratijJAlakSaNe uttaradalasthazAbdapadaMprayojanamAha - na ceti zaGkeyam / atra kasyacit samAdhAnamAha - ghaTazabdeti TIkA / ghaTazabdo guNaH dravyakarmAnyatve sati sattvAt / atra ghaTazabdo guNa iti pratijJAvAkyam, paJcamyantaM hetuH / yatra yatra dravyakarmAnyatve sati sattvaM tatra tatra guNatvaM yathA yadA ghaTazabda guNa ityayameva dRSTAntaH kRtastadA pratijJAvAkyameva dRSTAnto jAtaH, tatrodAharaNaikadeze pratijJAlakSaNasyAtivyAptiH, dRSTAntavAkyaM pratijJAvAkyasamAnAkArakamiti tadA tatrAti(ni)vArakatvAt / kathaM zAbdapadena tadvAraNamityata Aha - na hIti TIkA / tasyeti TIkA / tasyeti ghaTazabdo guNa iti pratijJAvAkyarUpadRSTAntasya yadanumitItyAdi anumitihetuliGgaparAmarzaprayojakavAkyArthajJAnajanakatvaM yat tat zAbdajJAnajanakatvena naasti|nhi pratijJArUpeNa dRSTAntena svavAkyArthajJAnaM janayitvA pazcAd udAharaNajanyabodhadvArA paramparayA'numitihetuliGgaparAmarzaprayojakavAkyArthajJAnaM jnyte| svjnyaantveneti|ghttshbdo guNa itipratijJAvAkyarUpadRSTAntasya svajJAnaM dRSTAntasya jJAnamAtraMnyAyajanyamahAvAkyArthabodhaM prati svarUpasatsvajJAnenaivopayuktam na tu svavAkyArthabodhadvArA / tathA ca zAbdapade datte'numitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatA yAsAanumityanyUnAnatiriktaviSayakazAbdajJAnatvena na kintu svajJAnatvena[163B] yathA dhvanyAtmakazabdasya jJAnamAtramupayuktaM tathA etasyApi jJAnamAtramupayuktaM na tu etadvAkyArthajJAnamupayuktam / etadevAha - vivakSitaM tviti TIkA / zAbdajJAnatvena rUpeNa anumityanyUnAnatiriktaviSayakazAbdajJAnajanakatvena uddezyAnumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatvaM vivakSitamityarthaH / dUSayati - tsyeti| pratijJAtvena saGgrAhyatvAt yatra pratijJArUpa eva dRSTAntaH kRtastatra sA pratijJA bhavatyeveti kRtvA tadvyAvRttyarthaM zAbdapadaM na deyameva / tataH zAbdapadaM vyartham / upasaMharati - tasmAditi TIkA / sampAtAyAtaM zAbdapadaM pUrva vyAkhyAtam / atha pratijJAlakSaNe vAkyapadaprayojanamAha - pakSa iti / pakSavAcakaM padaM sAdhyavAcakaM ca padam / tatra sAdhyavAcake pade'tivyAptiH / pakSavAcakaM padaM parvata iti padam / sAdhyavAcakaM padaM vahririti / pratijJAlakSaNasthaM pUrvadalamapyasti uttaradalamapyasti / tathA ca pratijJAjanye bodhe svArthajJAnadvArA vAkyArthabodhaM prati uddezyAnumityanyUnAnatiriktaviSayakazAbdajJAnajanakatvaM tiSThati paraM pratijaikadeze pratijJAtvaM nAstIti ativyAptivAraNAya Page #347 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam 329 vAkyapadam / na ca tadapi prakRtipratyayAbhyAM militvA vAkyaM bhavatyeveti ata Aha - tathA ceti / tAdRzajJAnaM pakSatAvacchedakasAdhyasAmAnAdhikaraNyAvagAhi jJAnaM padasamudAyaH / athavA pUrvoktoddezyAnumitItyArabhya zAbdajJAnaparyantaM tattAdRzajJAnamityarthaH / nanu vAkyapadena padasamudAyatvaM kathaM labdhamityata Aha - vAkyapadasyeti TIkA / vAkyapadasya padasamudAyavAcakatvAdityarthaH / atrAzaGkate - na ceti| parvato vahnimAn dhUmAt ityatra vahni prati dhUmasya na kArakatvaM vahvedhUmAjanyatvAt nApi jJApakatvaM karaNatvazaktAyAH paJcamyA jJApakatve lakSaNApatteH / na ceSTApattiH subvibhaktau lakSaNAnaGgIkArAt / tatrApi lakSaNAGgIkAre vyatyayAnuzAsanavaiyarthyaM syAt / tathA ca paJcamyananvitA syAditiM kRtvA pratijJAyAM jJAtavyatvalakSaNA, tena parvato vahrimAn ityasya ko'rthaH ? vahnimattayA jJAtavyaH prvtH| tathA ca pratijJAjanye bodhe vahrijJAnaM bhaaste| anumitau vahnijJAnaM na bhAsate kintu vahnireva bhaaste| tataH pratijJAvAkyajanyasya bodhasyAnumityanyUnAnatiriktaviSayatA nAsti kintu anumityapekSayA'dhikaviSayatA tathA cAsambhava ityAzaGkArthaH / samAdhatte - vhnimaaniti|vhnimaan ityasya hetvanvayAnupapattyA hetutvapratipAdakapaJcamIvibhaktyarthAnvayAnupapattyA jJAtavyatvalakSaNayA vAkyArthabodhAt pUrvamanvayAnupapattiprAkkAlInamukhyArthabodhamAdAyAnumityanyUnAnatiriktaviSayatA prtijnyaavaakysyoppaadniiyaa| [164 A] yathA lakSaNAsthale bodhadvayam - ekaH prAthamikaH zakyArthabodhaH , tadanantaraM lAkSaNiko bodhaH / yathA yaSTIH pravezayetyatra yaSTInAM pravezanAnvayabodhaH zakyArthAnvayabodhaH, tadanantaraM pAkapadArthopasthityanantaraM niSpanne pAke yaSTInAmananvayAt yaSTipadasya yaSTidhare lkssnnaa| tathAca yaSTidharAnpravezaya iti dvitIyo'nvayabodhaH / tadanantaraM praviSTayaSTidharaprayojanakaH pAkaiti tRtIyo'nvayabodhaH / tadvat atrApiparvato vahnimAn etasmAdvAkyAtprathamataH parvatavahnivaiziSTyAvagAhi jJAnaM zakyoM bodhaH / tadanantaraM vahrijJAnaM prati paJcamyantadhUmapadapratipAdyadhUmaniSThahetutvAnvayabodhastRtIyaH' / tathA ca vahnijJAnaM(ne) dhUmaH kAraNamiti yaavt|iti bodhprkriyaa| tathA capratijJAjanyadvitIyabodhamAdAyana lakSaNaM yojanIyaM kintu prAthamikabodhamAdAyaiva lakSaNaM yojanIyamiti nAsambhavaH / etadevAha - prAkkAlikamukhyArthAnvayabodheti TIkA / matAntaramAha - kecit tviti / tathA ca pratijJAvAkye jJAnalakSaNaiva nAsti / nanu tarhi paJcamyantahetutvAnvayAnupapattiriti cena, hetutvamapi na paJcamyAH zakyo'rthaH, apAdAne paJcamItyanuzAsanAt ityavadhiH paJcamyAH zakyo'rthaH / tathA cAtrAvadhitvamanupapannamiti kRtvA jJApakatve lkssnnaa| na caivaM vyatyayAnuzAsanavaiyarthya syAt iti vaacym|anyvibhkternnushissttaanyvibhktyrthe lakSaNA naasti| etatpratipAdanArthaM vyatyayAnuzAsanamapi sArthakamiti ityAhurityasyArthaH / zaGkate - nnviti| pratijJA]lakSaNe zaGkeyam / sarvaM prameyam ityatra pratijJA bhavati paramatra pratijJAlakSaNaM na vartate / tathAhi anumityanyUnAnatiriktaviSayaketyatra tAdRzaM zAbdajJAnaM vivakSitam / 1. dvitIyAnvayabodhapratipAdakaM vAkyaM pratau nAsti / Page #348 -------------------------------------------------------------------------- ________________ 330 tattvacintAmaNiTippanikA sukhabodhikA prakRte cAnumitiviSayaH sarvaM prameyamiti tadapekSayA'dhiko viSayo'prasiddhaH sarvaprameyAtiriktasya vastuno'prasiddheH / tathA cAtiriktaviSayAprasiddhayApratijJAlakSaNamasyAM pratijJAyAmavyAptamityAzaGkArthaH / madhye shngkte-nceti| tathA ca tatra vivAda eva nAsti / yatra vivAdastatraiva nyAyapravRttiH / tato'tra nyAyapravRtterabhAvAt kathaM pratijJAtvam / samAdhatte - anumitsayA hiiti| tathA cAnumitsayA'pi nyAyAvatAre pratijJAtvaM smbhvtyev| anumitsayA kutrApi nyAyapravRttirna dRSTetyasvarasAdAha - bhinneti| yadi ca sarvaM prameyamityatra sarvathA saMzaya eva nAsti tadA bAdhakamAhaanyatheti TIkA / kevalAnvayihetulakSaNaM kevalAnvayisAdhyakahetulakSaNamagretanaM virudhyeta / [164 B] yadi kevalAnvayisAdhyasthale saMzaya eva nAsti tadA tatsAdhyakaMkevalAnvayisAdhyahetukaraNaM tdvirudhyet| bhinnaprakArakasaMzayamupapAdayati - sttvmiti| sarvaprameyatvasya sarvavRttitvanizcaye sarvavizeSyakaprameyatvaprakArakaH sandeho mA bhUt, kintu prameyatve sarvapadArthavRttitvaM vartate na veti sandeho bhavatyeva / tathA ca bhinnaprakArakasandehenApi vivAde nyAyapravRttau pratijJAkaraNaM sambhavatyeveti tatrAvyAptiH / avyAptyantaramapyAha - sattvamiti TIkA / tathA ca sattvaM sarvapadArthavRtti / sarvapadArthavRttitvaM sAdhyaM kevalAnvayi na bhavati / sarvapadArthavRttitvasyAprasiddhyA lakSaNAvyAptiriti bhAvaH / pratijJAlakSaNe siddhAntamAha - anumitIti TIkA / anumityanyUnAnatiriktasyeti ko'rthaH ? anumitiviSayatAsamavyAptaviSayakatve satIti vizeSaNamanumityanyUnAnatiriktapadasthAne dAtavyam / ayamarthaH - tathA coddezyAnumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakatve sati uddezyAnumitiviSayatAsamavyAptaviSayakazAbdajJAnajanakatvaM prtijnyaalkssnnm| satyantam AptavAkye parvato vahnimAn iti rUpe'tivyAptivAraNAya / AptavAkye uktarUpe satyantaM nAsti / tatrAhatyaiva caramakAraNaparAmarza utpdyte| madhye mAnasaM jJAnaM notpadyate iti na tatra prayojakatvamiti bhAvaH / AptavAkye'numitiviSayatA pakSasya sAdhyasya cAsti tatsamavyAptA viSayatA vartate, parvato vahnimAn ityetasmAdvAkyAjjAyamAnaM yat zAbdajJAnaM tatrApiAptavAkyazAbdajJAnajanakatvaM vartate / sA viSayatA parvate'pyasti vahnAvapyastIti AptavAkye'stIti paraM tatra satyantatvAbhAvAnnAtivyAptiH / uttaramUlaM yojayati - yadveti TIkA / samavyAptaviSayatAkatvapakSe'pyasvarasaM darzayati - pratijJAyAmiti / tathA ca parvato vahnimAn iti pratijJAyAmanumityA saha samaviSayatAkatvamapi nAsti / tathAhi parvato vahnimAn iti pratijJAyAM matubarthaH sambandhaH / tathA ca matubartho vahnisambandhaH, sa ca padArthastasyApi saMsargaH saMsargamaryAdayA bhAsate / anumitau ca parvate vahnisaMsargamAtrameva bhAsate na tu anumitau vahnisaMsargasaMsargaH, yato'numitau vahniH prakAratvena bhAsate parvato vizeSyatvena bhAsate parvatavahnisaMsargastu saMsargamaryAdayA bhAsate / etadevAha - anumitau tviti ttiikaa| tadbhAne saMsargasaMsargabhAne ityarthaH / anumitau tu saMsarga eva bhAsate na tu saMsargasaMsargaH / anumitau pakSasAdhyasaMsarga eva bhAsate na tu pakSasAdhyasaMsargasaMsargasyApi bhAnamiti bhAvaH / upasaMharati - anatirikteti TIkA Page #349 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam [165 A] / anumityapekSayA pratijJAvAkyArthajanye bodhe'tiriktaviSayakatvameva, pakSasAdhyasaMsargasyApi prtijnyaavaakye'tiriktsyaapibhaanaat| atraapistyntpryojnmaah-nyaayprvisstteti|prvtovhnimaan iti udAsInavAkye AptavAkye liGgAviSayakazAbdajJAnajanakatvaM vartate parantu nyAyajanyavAkyArthajJAnajanakatvaM nAstIti nAptavAkye'tivyAptiH / avayavAntare hetvavayavAdau ativyAptivAraNAya liGgAviSayaketi hetvAdyavayavavAkyaM liGgaviSayakameveti na tatrAtivyAptiH / nanu pratijJAlakSaNe zAbdapadaM vyarthamityata Aha - spaSTArthamiti ttiikaa| tathA ca zAbdapadasya na tathAvidhaM prayojanamityarthaH / nanu tathApi pratijaikadeze parvata ityaMze'tivyAptiH yato nyAyajanyaM yad vAkyArthajJAnaM tajanakatvaM pratijJaikadeze'pyastIti kRtvA tatrAtivyAptivAraNAya vAkyapadam / nanu pratijaikadezo'pi vAkyaM bhavatyevetyata Aha - vAkyapadamiti ttiikaa| avayavAvayavavyatiriktatve satItyarthaH / prtijnyaikdeshstuavyvaavyvevetinttraativyaaptiH| vakSyamANadoSabhiyAvyAcaSTe-liGgAviSayakajJAnajanakatvaM ceti ttiikaa|linggaavissykjnyaanjnktvmityetsyaaymrthH - liGgaviSayakajJAnajanakatvaniyato yo'vayavastadanyatve satItyarthaH / tena hetvAdyavayave tu liGgaviSayakajJAnajanakatvaniyatatvameva vartate iti na tatrAtivyAptiH / nanu tathApi sadoSo vakSyamANadoSastadavastha evetyata Aha - teneti ttiikaa| tena hetvAdyavayavacatuSTayAnyatvaM liGgAviSayaketi padasyArthaH / uktadoSamanuvadati - anyatheti TIkA / yatra pratijJAyAM pRthivI itarebhyo bhidyate ityevaMrUpAyAM pRthivItvameva hetuH pRthivItvameva pakSatAvacchedakam / tasyAM pratijJAyAM liGgAviSayakatvaM nAsti kintu liGgA(Gga)viSayakatvamevAstIti kRtvaa'vyaaptiH| atrAzaGkate -naceti linggteti| pRthivI itarebhyo bhidyate iti pratijJAyAM pRthivItvaM liGgaM yadyapi pakSatAvacchedakavidhayA bhAsate tathApi liGgatAvacchedakarUpeNa tu na bhaaste| hetvAdyavayavetu pRthivItvAdityAdau hetutAvacchedakarUpeNapRthivItvAdityucyamAne pRthivItvatvenarUpeNa pRthivItvaM bhaaste| pratijJAvAkye tu zuddhaM pRthivItvaM bhAsate na tu pRthivItvatvena rUpeNa / tatastatra nAtivyAptirityAzaGkArthaH / samAdhatte - dhUmakAlAderiti / yatra dhUmakAlInaH parvataH pakSa ityatra dhUmakAla eva pakSatAvacchedakaH kRtastatra dhUmatvenaiva rUpeNa dhUmo'pi bhaaste| tathA ca tatra hetutAvacchedakarUpeNa pRthivItvaM bhaaste| pratijJAvAkye tu zuddhaM pRthivItvaM bhAsate / pratijJAvAkye tu liGgaviSayakatvaM] nAsti kintu liGgAviSayakatvameveti pratijJAvAkye 'punaravyAptirevetyarthaH / tasmAt uddezyAnumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatve [165 B] sati liGgaviSayakatvajJAnajanakatvaniyatAvayavAnyatvaM pratijJAtvam / tathA ca pratijJAvAkye'vyAptirna bhavati yataH pratijJArUpo'vayavo liGgaviSayakatvaniyatAvayavabhinno bhavatyeva liGgaviSayakatvaniyatA avayavA hetvaadystdbhinntvmstyeveti|atraashngkte - naceti ttiikaa| vivakSite'pIti ttiikaa| vivakSitaM liGgaviSayakatvajJAnajanakatvaniyatAvayavAnyatvam iti, vivakSite'pi liGgaviSayakatvajJAnajanakatvaniyamo yaH hetvAditattadavayavavyaktyavacchedena Page #350 -------------------------------------------------------------------------- ________________ 332 tattvacintAmaNiTippanikA sukhabodhikA vivakSitaH kiMvA hetvavayavatvAdyavacchedena vA / Adye Aha - tAdRzeti TIkA / tAdRzI yA pratijJA ityAdi / dhUmakAlInaH parvato vahnimAn ityAdipratijJAyAmetatpratijJAdyavacchedena liGgaviSayakajJAnajanakatvameva vartate iti kRtvaatdnytvNnaastiitiprtijnyaayaamvyaaptiH|dvitiiymuttttky dUSayati- athetittiikaa|ydi hetvavayavatvAdyavacchedena liGgaviSayakajJAnajanakatvaniyatatvaM vivakSitaMtathAcadhUmakAlInetyetatpratijJAvyaktyavacchedena liGgaviSayakajJAnajanakatvaniyatatvaM vartate tathApi parvato vahnimAn ityAdipratijJAyAM liGgaviSayakatvetyAdi nAsti / ataH pratijJAtvAvacchedena tannAstIti kRtvA nAvyAptiH evaM cet tarhi yathAzrutamevAstu / tathAhi liGgAviSayakajJAnajanakatAvacchedakaM yadavayavatvaMtadvattvaMpratijJAtvamiti tathA caitatsarvasyAM pratijJAyAMvartate, katham ? liGgAviSayakajJAnajanakatAvacchedakaM pratijJAtvam, tadvattvaM tu dhUmakAlInetyAdipratijJAyAmapyasti iti bhAvaH / dUSayati - pratijJAtvasyeti / pratijJAtvasyaiva lakSyatAvacchedakatvenaiva tadaparicaye lakSyatAvacchedakAparicaye pratijJAtvAvacchedena liGgAviSayakajJAnajanakatvameva grahItuM na zakyate yata Adau pratijJAtvameva na jJAtaM tadA kathaM pratijJAtvAvacchedena liGgAviSayakajJAnajanakatvaM grAhyaM tathA cAnyonyAzrayo bhaviSyati / yataH pratijJAtve jJAte pratijJAtvAvacchedena liGgAviSayakajJAnajanakatAvacchedakatvagrahaH tasmin caliGgAviSayakajJAnajanakatAvacchedakatvagrahe sati ca etadghaTitapratijJAtvam iti pratijJAtvagrahaH ityanyonyAzrayaH / nanu vivakSite'pi liGgaviSayakajJAnajanakatvaniyatAvayavAnyatvarUpe'nyonyAzrayo bhaviSyati, yato hetvavayavatve jJAte sati hetvavayavatvAvacchedena liGgaviSayakajJAnajanakatvaniyamo grAhyaH tasmiMzca gRhIte tadghaTitaM liGgaviSayakajJAnajanakatvaniyatAvayavAnyatvaM pratijJAtvaMtadbhinnatvaMpratijJAvayavabhinnatvaMcahetvavayavatvAdikamityanyonyAzrayamityataAha- hetvavayavAdestviti TIkA / heturUpo hetuvacanarUpo dhUmavAn iti rUpo yo'vayavastadAdeH, tathA ca liGgaviSayakajJAnajanakatvaM hetvavayavatvAvacchedena grAhyam / evamudAharaNAdyavayavatvAdyavacchedena liGgaviSayakatvaM yathA yo yo dhUmavAn sa vahnimAn iti / hetvavayavatvaM ca na pratijJAghaTitam / katham ? yadi [166 A] pratijJetarAvayavatvaM hetvAdyavayavamityucyate tadA pratijJAghaTitaM syAt, tathA na kRtam, ato napratijJAghaTitam, kintu agre teSAM lakSaNaM pratijJAdyaghaTitameva kariSyati kintu paJcamyantetyAdinaivAgre jJAnaM bhaviSyatIti bhAvaH / etadevAha - lakSaNAntarapramitatveneti / lakSaNAntaraM paJcamyantetyAdi / tadavacchedena hetvavayavatvAvacchedenaiva liGgaviSayakajJAnajanakatvaM sugrhmev| anyUnAnatiriktapadaM vihAya liGgAviSayakatvaM vA jJAnavizeSaNaM tenodAharaNAdivyudAsaH, nigamanaM ca na parAmarzahetuH / Page #351 -------------------------------------------------------------------------- ________________ 333 pratijJAnirUpaNam atha mUlam / anyUnAnatirikteti mUlam / uttaradale uddezyAnumityanyUnAnatiriktetyAdidale uddezyAnumityanyUnAnatiriktetyaMzaM parityajya liGgAviSayakazAbdajJAnajanakatvameva lakSaNam / liGgaM viSayo na vidyate yasmin talliGgAviSayakam / evambhUtaM yat zAbdajJAnaM parvato vahnimAn ityevarUpaM tajjanakaM yad vAkyam / anyeSAM hetvAdyavayavAnAM liGgaviSayakazAbdajJAnajanakatvAt sarvatra pratijJAtiriktasthale liGgaviSayakatvameveti nAtivyAptiH / AptavAkye'tivyAptivAraNAya pUrvoktamuddezyAdi satyantamatra lakSaNe vizeSaNaM grAhyameva / liGgAviSayakasyetyasya prayojanamAha - teneti ttiikaa| liGgAviSayakapadenetyarthaH / udAharaNAdivAkyaM tu liGgaviSayakazAbdajJAnajanakameveti na tatrAtivyAptiH / nanu nigamanaikadeze tasmAdvahnimAn ityaMze liGgAviSayakazAbdajJAnajanakatvaM vartate'to hi tatrAtivyAptirityata Aha - nigamanaM ceti muule| cakAraH kttaaksse| tathA ca yatra nigamanaM sampUrNamapi na parAmarzahetuH kutastadekadezaH parAmarzaheturityarthaH / tathA coddezyAnumitihetubhUto yaH parAmarzaH upanayajanyaH parAmarzo vahivyApyadhUmavAMzcAyamiti rUpaH tajjanakatvaM nigamanasya nAsti kuto nigamanAvayavasya tajjanakatvam ? tathAhi - pratijJAhetUdAharaNopanayairmilitvA ekamanumitirUpaM hetulinggpraamrshpryojkshaabdjnyaanmutpaadyte|vhivyaapydhuumvaaNshcaaymityetaadRshpraamrshjnkiibhuutNshaabdjnyaanmutpaadyte| tadanantaraM nigamanenAnumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnamutpAdyate yathA'bAdhitA'satpratipakSivahivyApyadhUmavAn ayam iti caramakAraNaliGgaparAmarzaprayojakazAbdajJAnaM janyate tathA ca nigamane'numiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakatvaM vartate paramanumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatvaM nAsti / yataH tena caramakAraNaliGgaparAmarzaprayojakazAbdajJAnameva janyate na tu anumitihetuliGgaparAmarzaprayojakazAbdajJAnam / tena nigamane nAtivyAptiriti bhaavH| ... abAdhitAsatpratipakSitatvajJAnajanakatvAt / hetvbhidhaanpryojkjijnyaasaajnkvaakytvNvaa|linggaavissyk-linggivissykjnyaanjnknyaayaavyvvaakytvNvaa itarAvayavAnAM liGgaviSayakajJAnajanakatvAt / pratijJAtvaM jAti: anugatAnatiprasaktatAntrikavyavahArAditi kecit, tanna, devadattaprabhavatvAdinA jAtisaGkaraprasaGgAt, pratijJAjanyaM vijAtIyaM jJAnaM vyavahArAditi tajanakaM vAkyaM pratijJetyapi na, tajjJAnajanakatvaM janakatvajJAnaM vA nAnugatarUpamantareNa sambhavatItyuktasyAnusaraNIyatvAt / etena zabdo'nitya iti liGgidhIparavAkyajanyajJAnavRttikRtakatvAdityAdivAkyajanyajJAnA Page #352 -------------------------------------------------------------------------- ________________ 334 tattvacintAmaNiTippanikA sukhabodhikA vRttijAtiyogijJAnajanakavAkyaM pratijJeti nirstm| nanupratijJAnasAdhanAGgaM vipratipatteH pakSaparigrahe tatra pramANAkAGkSAyAM hetvabhidhAnasya prAthamyAditi cet, na, vipratipattyagre hi samayabandhAnantaraM zabdAnityatvaM sAdhayeti madhyasthasya vAdino vAkAGkSAyAM zabdAnityatvaM sAdhyam, na ca sAdhyanirdezaM vinA hetuvAkyaM niSpratiyogikamanvayaM bodhyitumiisstte| na ca vAdivAkye'nupasthitamapi yogyatayA anveti, atiprsnggaat|n ca vipratipattita: sAdhyopasthiti:, tasyAH prativAdivipratipattyA pramANAdivyavasthayA cAntaritatvAt paravipratipattiM samayabandhaM ca vinA sthApanAyA abhAvAt viprati-. pattivAkyasya pakSaparigraheNa paryavasitatayA nirAkAGkSatvAcca, AvRttau tu saiva prtijnyaa| nacAvayavAntarAt hetvanvayayogyAsAdhyopasthitiH, nApyavayavAntareNAkSepAt, sAdhyAnvaye tadabhidhAnaM tadabhidhAne ca sAdhyAnvaya ityanyonyAzrayAt / tasmAt pratItyanupapattyA pratItAnupapattyA vA nehAkSepaH / anye tu zabdAnityatve pramANaM vadeti yadi madhyasthasyAnuyogaH tathApi pramANamAtre nAkAGkSA kintu viziSTe, viziSTaM tu vizeSaNaM saadhymnbhidhaaynshkyaabhidhaanm|ncvstutoytsaadhyNttr pramANaMvadeti madhyasthaniyogaH, vAdidvayamadhye tadasambhavAt tasmAt sAdhyAbhidhAnaM vinA na hetorAkAGkSA, na vAnvayabodhakatvamiti pratijJA saadhnaanggmiti| kuta ityata Aha - abAdhiteti mUlam / [166 B] tathA cAbAdhitAsatpratipakSitatvajJAnameva vinigamanenotpadyate, tenAbAdhitA'satpratipakSitatvaviSayakaM yad vahivyApyapakSadharmatvajJAnaM tadeva caramaliGgaparAmarzaH / pratijJAyA lakSaNAntaramAha - hetvbhidhaaneti| hetvabhidhAnaprayojikA yA jijJAsA tajjanakaM yad vAkyaM bhavati tattvam / kuta iti kuto hetoriti etAdRzI yA hetvabhidhAnaprayojikA jijJAsA tajanakatvaM vartate / atra hetvabhidhAnaprayojikA jijJAsA tajjanakatvaM vartate / atra hatvabhidhAnaprayojakajijJAsAjanakavAkyatvam / atra vaakypdmvyvvaakyprm|vaakytvmudaahrnnaadyvyvessvtivyaaptmto hetvbhidhaanetyaadi|hetvbhidhaanpryojkjijnyaasaajnktvmaatrmudaasiinvaakye'tivyaaptmto vAkyapadamavayavavAkyaparaM tditi| pratijJAyA lakSaNAntaramAha - liGgAviSayaketi mUlam / tathA ca liGgAviSayakajJAnajanako yo nyAyAvayavaH sapratijJA / nyAyAvayavatvamAtra Page #353 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam 335 mudAharaNAdAvapyasti, ato liGgAviSayaketi / liGgAviSayakajJAnajanakatvamAtramudAsIne ghaTam Anaya iti AptavAkye'tivyAptam, ato nyAyAvayaveti padam / avayavAntare'tivyAptiM nirasyati - itarAvayavAnAmiti muulm|hetvaadyvyvaanaamityrthH| tathAcahetvAdyavayavAnAM liGgaviSayakajJAnajanakatvAt nAtivyAptistatretyarthaH / matAntaramAha - prtijnyaatvmitimuulm|prtijnyaatvjaatimtiiprtijnyetilkssnnN bhvti|prtijnyaatvNcshbdtvaavaantrjaativishessH / etajAtisAdhakamAha - anugateti / yathA sarvAsu govyaktiSu aindriyagavAkArAnugatavyavahArAt gotvaM jAtistathA sarvAsu pratijJAsu pratijJA' 'pratijJA' ityanugataindriyakavyavahArAt pratijJAtvamapi jAtireva / aindriyaketi padam / anyathA pRthivItvaM paramANusAdhAraNI jAtirapi AnumAnikAnugatavyavahArAdeva siddhayet / tenAnumAnikAnugatavyavahAramAtreNaiva yadi pRthivItvaM jAtiH siddhayet tadA kimarthaM gandhasamavAyikAraNatAvacchedakatvena pRthivItvajAtisAdhanam vyarthaM syAt ityato''numAniko'nugatavyavahAro jAtisAdhako na bhavatItyata aindriyakAnugatavyavahAro jAtisAdhaka ityuktam / dUSayati - devadattaprabhavatvAdIti mUlam / tathA ca pratijJAtvaM na jAtiH devadattaprabhavatvena saGkarAt / tathAhi - devadattazarIraprayojyA yA zabdaniSThA vilakSaNA jAtiryAdRzajAtiviziSTazabdena devadattIyatvAdikamanumAnaM kriyate ayaM zabdo devadattIyo vijAtIyazabdatvAt vijAtIyazabdaH zarIrajanya iti kRtvA devadattazabdaniSThA yA jAtiH sA devadattazarIraprayojyA iti kRtvA tayA saha saGkaraH / tathAhi - yatra yatra devadattazarIraprayojyA jAtistatra tatra pratijJAtvameva naasti| udAsIne ghaTam Anaya iti devadattIyavAkye devadattazarIraprayojyA jAtistiSThati, pratijJAtvaM nAsti / yatra yatra pratijJAtvaM tatra tatra devadattazarIraprayojyA [167 A] jAtirevaM nAsti, caitrapratijJAyAM devadattazarIraprayojyA jAti sti| ubhayaM ca devadattapratijJAyAmastIti saGkaraH / etadevAha - jAtIti mUlam / matAntare pratijJAlakSaNaM dUSayati - pratijJAjanyamiti mUlam / tathA ca pratijJAvAkyAt vijAtIyameva zAbdajJAnamutpadyate tathA ca tAdRzaM pratijJAvAkyAd yad jJAnaM tadeva vijAtIyaM jJAnam, tAdRzavijAtIyajJAnavizeSajanakavAkyaM pratijJA / jJAnavizeSe pratijJAjanyatAvacchedikA'nugatA jAtistadA syAt yadi pratijJA-jJAnavizeSayoranugatakAryakAraNabhAvaH syAt / pratijJAyAM yadA'nugataM rUpaM nAsti tadA pratijJAjJAnavizeSayoH kathaM kAryakAraNabhAvaH syaat| tathA cakAryakAraNabhAvAbhAve jJAnavizeSajanakaM vAkyaM pratijJeti kathaM syAt / etadevAha - tajjJAnajanakatvamiti mUlam / pratijJAvAkyAderyad vijAtIyaM jJAnamutpadyate tad jJAnaM prati yA pratijJAvAkyAnAM sarveSAM janakatA sA'pyanugatarUpaM sarvAsu pratijJAsu yAvatparyantaM nAsti tAvatparyantaM janakatAjJAnamapi na sambhavatIti pratijJAvAkyeSu anugatarUpamapi na sambhavati jJAnavizeSajanakatvajJAnamapi na sambhavatIti vijAtIyajJAnavizeSajanakatvarUpaM lakSaNamazuddhamityarthaH / tathA ca lakSaNamapi na sambhavati lakSaNajJAnamapi na sambhavatItyarthaH / etadevAha - uktasyaiveti mUlam / pUrvamuktaM nyAye pratijJAdau vA'natiprasaktenetyanena Page #354 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA granthenetyarthaH / matAntaramAzakya dUSayati - eteneti muulm|shbd iti muulm| liGgIti muulm| liGgidhIparANi / liGgizabdena sAdhyam / tathA ca pakSe sAdhyavattApratipAdakAni vAkyAni pratijJAvAkyAni tajanyaM yad jJAnaM tadvRttiH evambhUtA atha ca kRtakatvAdIni hetUdAharaNopanayanigamanAdivAkyAni tajanyajJAnAvRttiryA jAtiH atha cAptavAkyajanyajJAnAvRttirityapi bodhyam / tAdRzI yA jAtiH tadvad yad jJAnaM tajjanakaM yad vAkyaM sA pratijJA / etena tadapi nirastamityanvayaH / pUrvoktameva dUSaNam / tathAhi vijAtIyajJAnavizeSajanakatvaM sarvAsu pratijJAsvanugatarUpamantareNa na sambhavati / tajjJAnamapi na sambhavati / na ca pratijJAtvaM jAtiranugataM rUpamiti vAcyaM jAtisaGkarokteH / upAdhirapi jJAnavizeSajanakatvaM sa cAtra na sambhavati / anugatarUpamantareNa jJAnavizeSajanakatvaM yadanugatarUpaM tanna sambhavatIti nirAsArthaH / atrAzaGkate - nanviti mUlam / pratijJA na sAdhanAGgam na nyAyAGgamityarthaH / kutaH ? nanu yadi pratijJA na sAdhanAGgaM tadA hetvAkAGkSA kathaM bhaviSyatItyata Aha - vipratipatteriti mUlam / tathA ca vipratipattirviruddhArthapratipAdakaM vAkyaM zabdo nityo na vetyAdirUpam / tayA vipratipattyA eko'nityatvapakSo'paro nityatvapakSastatparigrahe sati tatra tasmin ekapakSaparigrahe pramANAkAGkSAyAM hetvbhidhaanmevocitm| tathA cahetvAdayazcatvAraeva nyAyAvayavAH santu na pratijJetyAzaGkArthaH [167 B|samAdhatte - vipratipattIti / na kevalaM vipratipattyanantarameva kathA pravartate kintu vipratipattyanAtaraM] samayabandhAnantaram / samayabandha IdRzo mayA'nityatvaM sAdhanIyaM tvayA nityatvaM sAdhanIyamiti / samayabandhe jAte sati tadanantaraM madhyasthasyApi yad vAkyaM zabde'nityatvaM sAdhaya iti rUpamiti / madhyasthavAkyAnantaraM vAdinA zabdAnityatvaM sAdhanIyam / tatra yadi sAdhyapakSanirdezaM vinApi hetuvAkyasya prayogaH kriyate tadA hetuvAkyaM nirAkAGkSam anvayabodhAsamarthamiti kRtvA'vazyaM pUrvaM pakSe sAdhyanirdezarUpA pratijJA kartavyA, anyathA tayA vinA anAkAkSitAbhidhAne'nityatvasAdhakavAdino nigraha eva bhaviSyatItipratijJA'pi saadhnaanggm| niSpratiyogIti muulm| anvayapratiyogyupasthitiM vinAnvayabodhAsamarthamityarthaH / atra zaGkate -naceti muulm| tathAcavAdivAkye hetuvAkye parasya prativAdino'nupasthitA(tama)pi pakSasAdhyAdikaM yogyatayA'nveti iti na ca vaacymitynvyH| samAdhatte - atiprasaGgAditi muulm|ydiprtivaadinovaadivaakyaajjaaymaane jJAne'nupasthitamapiyogyatayA'nveti tadA'tiprasaGgaH / tathAhi - yadi pratijJAvAkyaM na prayoktavyaM tadA hetvAdivAkyAnyapi na prayoktavyAni, kevalaM nigamanameva prayoktavyam, hetvAdivAkyAnAM yo'rthaH so'nupasthita eva yogyatayA nigamanArthe'nveSyati kiM hetvAdivAkyaprayogeNetyatiprasaGgaH / tathA ca yadi prativAdino'nAptatvena vAkyAdanupasthitArtho nAnvetIti hetvAdiprayogaH kartavyastadA pratijJAprayogo'pi kartavya iti tulyam / zaGkate - na ceti mUlam / tathA ca vipratipattyA zabdAnityatvopasthitau satyAMtatra hetvAkAGkSAyAMpratijJAvAkyaM vinA'pihetuprayogo bhaviSyatikiMpratijJAvAkyenetyAzaGkArthaH / Page #355 -------------------------------------------------------------------------- ________________ 337 pratijJAnirUpaNam samAdhatte - prtivaadiiti| tathA cazabdo'nitya iti vAdivAkyam atha ca zabdo nitya iti prativAdivAkyam atha ca zabde'nityatvaM sAdhaya iti madhyasthasya vAkyam ityetAdRzairvAkyairvipratipattivAkyasya vyavahitatvAt tajanyopasthitina hetuvAkyArthAnvayabodhasamarthA / nanu samayabandhA(ndham) atha ca madhyasthavAkyaM vinApi kathA pravartatAm / tathA ca vyavadhAnAbhAvAt vipratipattivAkyopasthita evArtho hetuvAkyArthena sahAnveSyatItyata Aha - paravipratipattIti / tathA ca samayabandhamadhyasthavAkyairvinA sthApanaiva nAsti / yadi caikasya nityatvapakSo'tha cAnyasyAnityatvapakSastadanantaraM madhyasthasya sandehastadanantaraM madhyastho vadati anityatve pramANaM vada iti / madhyasthapramANAkAGkSAyAM zabdAnityatvaM sAdhaya iti zabdAnityatvaM sthApyam / evaM ca yadi tAdRzamadhyasthavAkyapramANAkAkSe yadinastastadAsthApanaivanAstItisthApanAyAevAbhAvAtkathaM nyaayaavtaarH| dUSaNAntaramAha - viprtipttiitimuulm| tathA ca vipratipattivAkyaM [168A]pakSaparigrahamAtreNa nirAkAGkSana hetvAdyanvayayogyam / etadevAha - pakSeti mUlam / paryavasitatayeti mUlam / tathA ca vAkyasyAparyavasAne sati AkAGkSAvAkyasya paryavasAne tu niraakaangkssmev| ataevAbhidhAnA'paryavasAnam aakaangkssaaitiaakaangkssaalkssnnmuktm| etAvatA pratijJA'pi sAdhanAGgamityuktaM bhavati / nanu madhyasthasya pramANAkAGkSAyAM satyAM pUrvoktavipratipatti]vAkyasyA''vRttiH kartavyA yathA zabdo'nityaH / tathA ca AvRtte vAkyopasthite'rthe hetvanvayo bhaviSyati kiM pratijJAvAkyenetyata Aha - AvRttau tviti / yadi vipratipattyekadezasya zabdo'nitya ityasya AvRttiH kriyate tadA iyamAvRttireva pratijJA, iti siddhaM pratijJApi saadhnaanggmiti|nceti muulm| nanu avayavAntarAdeva hetvanvayayogyA sAdhyopasthitirbhaviSyatItyAzaGkAM niraakroti-nceti|tthaa cahetvanvayayogyasAdhyopasthiti stiavayavAntare sAdhyasya vidheyatvAbhAvAt / vidheyatayA sAdhyopasthitiH parvato vahnimAn iti rUpA, saiva hetvanvayayogyA, na caitAdRzaM vidhAnamavayavAntare'stIti bhAvaH / na tvavayavAntarAt hetvAdeH sAdhyasya AkSepo bhaviSyatItyata Aha - nApIti mUlam / heturUpAvayavena tadAkSepaH sApekSo na bhavati / kutaH ? tathA sati anyonyAzraya ityAha - sAdhyAnvayeti muulm|saadhyaanvye sati kutaH sAdhyamatretyAkAGkSAyAM hetorabhidhAnam, hetvabhidhAne cahetoranvaye ca hetvavayavAt sAdhyAkSepa ityanyonyAzraya ityarthaH / upasaMharati - tasmAditi mUlam / AkSepo'nupapattiH / apratItAnupapattiH pratItAnupapattirvA / AdyArthastu jJAnameva na jAyate iti kRtvA AkSepaH / dvitIyArthastu jJAtasya padArthasya yA'nupapattiH sA pratItAnupapattiH / idamubhayamatra naasti| sAdhyopasthitiM vinA hetvabhidhAne AkAGkSA nAsti iti kRtvA sAdhyAnupasthitau hetvanvaya eva nAstIti hetvanvaye pratItAnupapattirapi naasti|naapi hetuH pratIto yato hetvabhidhAne AkAGkSava nAsti iti kRtvApratItAnupapattirapi nAsti / tasmAd hetvavayavAt sAdhyAkSepo nAstIti kRtvA'vayavAntareNaAkSepAt sAdhyopasthitirna sambhavati kintupratijJAvAkya eva smbhvtiityaashyH| Page #356 -------------------------------------------------------------------------- ________________ 338 __tattvacintAmaNiTippanikA sukhabodhikA madhyasthaniyogAdevapratijJAvAkyAt sAdhyopasthitivinA nahetvanvayo bhaviSyatItyato hetvanvayArthaM pratijJAvAkyAt sAdhyopasthitiravazyaM vaktavyeti ye vadanti tanmatamAha - anye tviti mUlam / tathA ca madhyasthasya kIdRzo niyogaH ? tvaM pramANamatra vada ityetAvanmAtraM na niyogaH, kintu zabdAnityatve pramANaM vada ityetAdRzo niyogH| tathA ca sAdhyaviziSTe pakSe pramANaM vada iti tena [168 B] zabdAnityatvaviziSTe pramANe madhyasthasya praznaH / yadi viziSTe'nuyogastadA vishissttmbhidheym| yadi vizeSaNamanabhihitaM tadA kevalaM vizeSyapramANam, tanmAtrAbhidhAnena kathaM vishissttaabhidhaansyaat| tathA cavizeSaNaM yat shbdaanitytvruupNtdpybhidheym|tthaa caya vizeSaNasyAbhidhAnaM syai(tade)va pratijJA ityarthaH / ayamarthaH / yadi pratijJA na svIkriyate tadA madhyasthaniyogAnurodhena yadabhidhAnaM tadeva na syAdityavazyaM pratijJAsvIkAraH iti / atrAzaGkate - na ceti mUlam / tathA ca zabdAnityatve pramANaM vada ityetAdRzo madhyasthasya niyogo nAsti kintu vastugatyA yat sAdhyaM tatra pramANaM vada iti madhyasthaniyogaH / tathA ca yatra vAdinorvivAdastatra kiM vastu kimavastu iti vastuvivekAbhAvAt vastuto yat sAdhyaM tatra pramANaM vada iti madhyasthasya niyoga eva na sambhavati yatastasya madhyAsthAsya ekasya vastutvanizcayo naasti| upasaMharati - tasmAditi mUlam / sAdhyasyAbhidhAnaM parvato vahnimAn iti sAdhyazabdaprayogo yadi na kriyate tadA hetorAkAGkSava nAstIti hetoranvayabodhakatvameva na syAt, iti pratijJApi sAdhanAGgaM nyAyAGgamiti pratijJArUpo'vayavaH siddha ityrthH| atha TIkA / nanu nigamanasya parAmarzahetutve'pi anumityapekSayA vahnivyApyo dhUmo'pi bhAsate, tasmAdityanenetyadhikaviSayatvAt tatrottaradalenAnumityanyUnAnatiriktadalenaiva nigamane nAtivyAptiH, ato nigamanaM ca na parAmarzaheturiti grantho vyartha ityata Aha - cakAra iti TIkA / apyartha iti / tathA cAnumityanyUnAnatiriktetyatrAnatiriktapadenaiva nigamane'tivyAptirnirAkRtA tathApi pUrvadalenApi nigamane'tivyAptinirAsaH / ayaM bhAvaH - yathA nigamane'tivyAptiruttaradalena vAryate tathA pUrvadalenApi vAryate ityAhuH - nigamanamiti TIkA / etadevAha - tathAca styntenaapiiti| tathA coddezyAnumitItyAdi satyantenApi nigmne'tivyaaptirnirstaa| nanu nigamanasyApi parAmarzahetutvamastyeva anyathA'vayavalakSaNam anumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakatvarUpaM na syAt / tava mate nigamanasya parAmarzahetutvAbhAvAdityAzaGkyAha - na caitaditi TIkA / etat nigamanasya parAmarzahetutvamasiddhamiti na ca vAcyam / atra pratijJAlakSaNe'numitihetutvaM yat parAmarzahetutvamuktam, sakIdRzaH parAmarzaH ? upanayajanyo vivakSito yathA vahnivyApyadhUmavAMzcAyamiti / tathA copanayajanyaparAmarza prati pratijJAhetUdAharaNopanayAnAM kAraNatvaM vartate paraM nigamanasya kAraNatvaM nAsti / kuta ityata Aha - tathA ceti ttiikaa| nigamanasya udIcyatvena pratijJAdicatuSTayAnantarotpattikatvena nigamanasya na kAraNatA upanayajanyaparAmarza Page #357 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam 339 prati [169 A] / nanu tarhi pratijJAyAH kathamuddezyAnumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatvamityAha - pratijJAyAzceti / tathA nu pratijJAyA hetvAkAGkSotthApanadvArA uddezyAnumitihetuliGgaparAmarzaprayojakazAbdajJAnajanakatvam na tu nigmnsy| nanu tarhi nigamanasya kvopayoga ityata Aha - avayavalakSaNe ceti ttiikaa| tathA cAvayavalakSaNe yat parAmarzapadaM taccaramakAraNaparAmarzaparam, sa ca abAdhitAsatpratipakSatvaviziSTaH parAmarzo hi caramakAraNaparAmarzaH, tena caramaH parAmarzo'bAdhitAsatpratipakSaviziSTaH dhUmavAMzcAyam itirUpaH / ayaM bhAvaH - upanaye vahnivyApyadhUmavattvajJAnamAtraMjAtam, na tu vahnivyApyadhUmavattvajJAnamAtrAdanumitiH kintu abAdhitAsatpratipakSatvaviziSTAm] eva caramakAraNaM tato'bAdhitAsatpratipakSapratipAdanadvArA nigamanasya crmkaarnnlinggpraamrshpryojktvenaavyvtvmitibhaavH| tathA cAvayavalakSaNaMcaramakAraNaparAmarzaghaTitam, caramakAraNaparAmarzaprayojakatA cAbAdhitatvajJAnadvArA nigamanasya tiSThatyeveti kRtvA'vayavalakSaNaM ttrvRt(tt)mev|prtijnyaalkssnnN tUddezyAnumitItyAdikamupanayajanyaparAmarzaghaTitam iti upanayajanyaparAmarza tunigamanasya janakatAnAsti, tasyottarakAlikatvenAkAjotthApanadvArApi nopanayajanyaparAmarza prati kAraNatvaMna tatrapratijJAlakSaNAtivyAptiH anumitihetuliGgaparAmarzaprayojakatvAbhAvAt / etadevAha - ata eveti TIkA / yato nigamane upanayajanyaparAmarzahetutvaM nAsti iti kRtvA pratijJAlakSaNaM tatranavartate'taeva nigamane'vayavalakSaNayojanArthaM caparAmarzamAtraMparityajya caramakAraNaparAmarzaghaTitaM kRtamavayavalakSaNam / nanu pratijJAlakSaNaM hetvabhidhAnaprayojakajijJAsAjanakavAkyatvaM parvato vahnimAn iti AptavAkye'tivyAptamityata Aha - hetviti ttiikaa| hetvavayaveti ttiikaa| tathA caheturUpo yo'vayavastadabhidhAnaprayojikA yA jijJAsA tajanakaM yad vAkyaM sA pratijJA, AptavAkyaM tu hetvavayavAbhidhAnaprayojakajijJAsAjanakaM na bhavati kintu tasmAt parvate vahrimattvabodha eva na tu tatra hetvAkAGkSA iti bhAvaH / pratijJAlakSaNasya AptavAkye'tivyAptivAraNArthaM prakArAntaramAha - yadveti ttiikaa| tathA coktapratijJAlakSaNe vAkyapadamavayavaparaM tathA ca yadyapi AptavAkye hetvabhidhAnaprayojakajijJAsAjanakavAkyatvamastyeva paraMtu jijJAsAjanakAvayavatvaM tasya nAsti iti kRtvA na tatrAtivyAptirityarthaH / nanu pRthivI itarebhyo bhidyate, dhUmakAlInaH parvato vahnimAn iti pratijJAyAM tathApyavyAptiH liGgAviSayakatvaM nAstItyata Aha - atrApIti TIkA / liGgAviSayakaliGgI (Ggi)viSayakAjJAnajanakanyAyAvayavavAkyatvaMpratijJAtvamityatrApipratijJAlakSaNe navyatyAsaH navyuttarajJeyaH [169 B] | tathA caliGgaviSayakajJAnajanakatvaniyatAvayavAnyanyAyAvayavatvam, tadanyArtho nab, tena nAvyAptiruktapratijJAyAmityarthaH / nanu kvacit pustake nyAyAvayavapadaM nAsti kintu vAkyapadameva shruuyte| liGgaviSayakajJAnajanakaniyatAvayavAnyaliGgidhIparavAkyatvamityeva lakSaNam / tathA ca parvato vahnimAn iti AptavAkye'tivyAptirityata Ahayadi ceti TIkA / yadi ca nyAyAvayavapadamatra nAsti kevalaM vAkyapadameva tarhi vAkyapadameva nyAyAvayavaparaM Page #358 -------------------------------------------------------------------------- ________________ 340 tattvacintAmaNiTippanikA sukhabodhikA kartavyam, tenAptavAkye nAtivyAptiH / nanu liGgAviSayaketi atra liGgipadaM kimartham ? liGgaviSayakajJAnajanakatvaniyatAvayavAnyatvaM liGgijJAnajanakanyAyAvayavatvamityevAstu / vartate caliGgAviSayakaliGgijJAnetyAdi ityata Aha - liGgipadaM ceti| tathA ca prAyaH pustakeSu naasti| yadi kutrApyasti tadetanniSphalamevetyarthaH / nanu pratijJAtvaM jAtiriti granthaH punaruktaH, tattaddhIjanakatvaM pratijJAtvam vijAtIyajJAnavizeSajanakavAkyatvaM pratijJAtvamiti granthena punaruktamityata Aha - pUrvamiti ttiikaa| pUrvaM vijAtIyajJAneti mate tatrApi vijAtIyajJAnavizeSajanakatvaM lakSaNam atrApi pratijJAjanyaM vijAtIyaM jJAnaM tajjJAnavizeSajanakavAkyatvaM pratijJAtvamityatra punaruktamityarthaH / samAdhatte - nirbiijmiti| pUrvaM pratijJAjanye jJAne jAtivizeSo vartata ityatra bIjaM noktam, idAnIM tu tatra bIjamucyate vyavahArAditi granthenetyAha - bIjapUrvakaM paramatamiti ttiikaa| nanu etenApi ityAdigranthena yad vijAtIyajJAnajanakaM vAkyaM pratijJeti lakSaNam, tatpUrvaM pratijJAjanyaM vijAtIyaM jJAnaM vyavahArAditi granthenoktameva / tathA ca yena tallakSaNaM kRtaM na cedaM lakSaNaM kRtamiti tasya punardUSaNaM kimarthamityata Aha - bhAskaramata iti ttiikaa| pUrvamanyasya granthakArasya lakSaNam, idaM tu bhAskarasyeti / bheda iti vaktRbhedAt na dUSaNapaunaruktyam / nanu vaktRbhedamAtraM bhedena dUSaNopanyAse na prayojakaM kintu prameyabheda eveti / sa ceha nAstyeveti kathaM bhedena dUSaNopanyAsa iti zaGkate - yadyapIti TIkA / samAdhatte - tathApIti TIkA / upAdhibheda iti TIkA / pUrva vijAtIyajJAnajanakavAkyatvaM pratijJAtvamuktam, idAnIM tu vizeSAkAreNa zabdo'nitya iti liGgidhIparaM sAdhyadhIparaM yad vAkyaM tajanyajJAnavRtti / atha ca kRtakatvAdityAdivAkyajanyajJAnAvRttijAtiyogijJAnajanakaM yad vAkyaM sA prtijnyaa| pUrvaM pratIkamAtroktau liGgidhIparavAkyajanyaM jJAnaM tadvRttijAtiyogijJAnajanakaM vAkyamityuktau liGgidhIparavAkyaM pratijJAvAkyaM parvato vahnimAn ityetAdRzaM tadvAkyajanyaM jJAnaM tadvRttiA jAtirjJAnatvarUpA jAtistadyogi yad jJAnaM hetuvAkyajanyaM jJAnaM tajjanakaM vAkyaM hetuvAkyamiti tatrAtivyAptistadvAraNArthaM kRtakatvAdityAdivAkyajanyajJAnAvRttItyAdyuktam [170 A], jJAnatvarUpA yA jAtiH sA kRtakatvAdityAdivAkyajanyajJAnAvRttirna bhavati tena tnniraasH|athkRtktvaadityaadivaakyjnyjnyaanaavRttijaatiyogiyd jJAnaMzukodIriteghaTamAnaya iti vAkye'tivyAptivAraNArtham / liGgidhItyAdipadaM zukodIritaM yad vAkyaM ghaTamAnaya iti vAkyaM tajanyaM yad jJAnaM tadvRttiryA jAtiH sA liGgidhIparavAkyajanyajJAnavRttirna bhavati iti na tatrAtiprasaGga ityarthaH / upAdhibhedAditi TIkA / tathA ca pUrve vijAtIyajJAnavizeSajanakaM vAkyaM pratijJeti sAmAnyata uktam, sAmpratamuktarUpo vizeSo yathA liGgidhItyAdiruktarUpaH, tathA cAyamevopAdhibheda ityrthH| mUlaM yojayati - AvRttau tviti ttiikaa|shbdo'nityo na vetyAdirUpAyA vipratipatterAvRttiryadi kriyate saiva pratijJA, tathA ca pratijJaiva sAdhanAGgamityAgatam / vakSyamANAsvarasAdAha - idamiti TIkA / vakSyamANAsvarasamAha - vastuta iti TIkA / tathA ca pratijJAvAkye Page #359 -------------------------------------------------------------------------- ________________ pratijJAnirUpaNam hetutvAnvayAnupapattyA jJAne lakSaNA vartate, vipratipattivAkye tu lakSaNA nAsti iti kRtvA vipratipatti]vAkyena pratijJAyA nAnyathAsiddhiH / evaM vipratipattivAkyAt pratijJA bhinnA eva siddhetyarthaH / etadevAha - vipratipattau tviti TIkA / tathA ca vipratipattau na jJAne lakSaNA iti kRtvA na tayA tadanyathAsiddhiH / atrAzaGkate - na ceti / sAdhye pramANAkAGkSAyAM vahrau pramANAkAGkSAyAM dhUmAditi prayogedhUmasya hetutvaM vahnau na sambhavatIti kRtvAdhUmAditi paJcamyA jJApakatve lkssnnaa| tathA capratijJAyAM jJAnalakSaNAM vinApidhUmAditi paJcamyA jJApakatvalakSaNayA evAnvayabodhopapattau pratijJAyAM jJAnalakSaNAyAM mAnAbhAvAdityarthaH / samAdhatte - jJAnalakSaNApIti TIkA / tathA ca pratijJAyAM jJAnalakSaNayaivopapattau hetutvazaktAyAH paJcamyA jJApakatve'pi cet zaktistadA nAnArthatvakalpanAgauravaM syAt / yadi ca jJApakatve lakSaNA syAt tadA suvibhaktau lakSaNAbhAvAditi paJcamyA hetutvamevArthaH tacca hetutvaM vahiM prati anupapannamiti pratijJAyAmeva lakSaNA yathA parvato vahnimattayA jJAtavya iti / tadabhidhAnamitIti / tatzabdena kiM parAmRzyata ityata Aha - avayavAntarAbhidhAnamiti ttiikaa| hetvavayavAbhidhAnamityarthaH / anye tviti mate'svarasamAha - anye tvitIti TIkA / asvarasabIjamAha - zabdAnityatveti TIkA / tathA ca zabdAnityatve pramANa vada iti madhyasthasyAnuyoge pramANamAtre nAkAGkSA kintu vyAvartakaM yadanityatvaM tena * vyAvartanAya yat pramANaM tathA ca anityatvavyAvartakavyAvRttyaM yat pramANaM tatrAkAGkSA madhyasthasyetyarthaH / etAvatA zabdAnityatvanirdezena vinA viziSTanirdezonasambhavatItizabdAnityatvarUpavizeSaNasya nirdezo'vazyaM vaktavyaH / sa ca pratijJArUpa eveti pratijJAsAdhanAGgam, idamasvarasagrastam / yadi zabdAnityatvaM vyAvartakaM yataH zabdAnityatvasAdhakapramANasya itarapramANApekSayA[170B] vyAvartakatvam, vyAvartakaM vizeSaNameva cet tadA vizeSasya nirdezena vinA vizaSTanirdezo na sambhavatIti vizeSasyApi nirdeza AvazyakaH / yadA ca zabdAnityatvamupalakSaNaM tadA vyAvartakatvamupalakSaNaM bhavatyeva tatastannirdezena vinApi upalakSaNIyasya nirdezaH sambhavati tataH zabdAnityatvasya nirdeza Avazyako nAyAtIti kRtvA zabdAnityatve vizeSaNatvaM pUrvoktahetutvAnvayAnupapattyA grAhyam, tataH saiva yuktirastu, tathA ca hetvanvayAnupapattireva pratijJAsAdhikA / ata eveti TIkA / yato hetutvAnvayAnupapattyA sAkAGgaM hetuvAkyaM kena sahAnvayaM bodhayiSyatIti sAdhyAbhidhAnamavazyaM vaktavyamevetyAha * upasaMhAre tasmAditi granthenetyarthaH / / pratijJAnirUpaNaM smaaptm| Page #360 -------------------------------------------------------------------------- ________________ / avayavaprakaraNe hetuniruupnnm| sAdhyanirdezAnantaraMkutaityAkAGkSAyAMsAdhanatAvyaJjakavibhaktimalliGgavacanamevocitam, anyathA'nAkAsitAbhidhAne nigrahApatteH, loke tathaivAkAGkSAnivRttiriti vyutpateriti pratijJAnantaraM hetUpanyAsaH / hetutvaM cAnumitikAraNIbhUtaliGgaparAmarzaprayojakazAbdajJAnajanakasAdhyAviSayakazAbdadhIjanakahetuvibhaktimacchabdatvam / hetutvapratipAdakavibhaktimannyAyAvayavatvaM vA / udaahrnnpryojkaakaasaajnkshaabdjnyaanjnknyaayaavyvtvNvaa|saadhyaavissykjnyaanjnkhetupnycmyntaanumitiprshbdtvNvaa| pratijJAvAkyadhIjanyakAraNAkAGkSAnivartakajJAnajanakahetuvibhaktimadvAkyatvaM vA / paJcamyantalAkSaNikapadavadanumitiparavAkyatvaM vA / hetupadena jJAne lakSaNA, anyathA linggsyaahetutvenhetuvibhktyrthaannvyaattthaivaakaangkssaanivRtteH| anumitihetujJAnakAraNadhUmavattvAditizabdajanyajJAnavRttipratijJAdijanyajJAnAvRttijAtiyogijJAnajanakavAkyatvaM hetutvmitynye| jAtiM vinA kena rUpeNa jJAnasyAnumitijanakatvaM vAkyavizeSajanyatvasyApi janyatAvacchedakarUpAparicaye durgrahAdityapare / anvayavyAptyabhidhAyakAvayavAbhidhAnaprayojakajJAnajanakahetutvapratipAdakavibhaktimannyAyAvayavatvamanvayihetutvam / etdevvytirekvyaaptybhidhaaykpdprkssepaavytirekihetutvm| anvayavyatirekodAharaNAkAGkSAprayojakatathAbhUtAvayavatvamanvayavyatireki hetutvam / yadvA pakSa-sapakSasato vipakSAsato hetuvcnmnvyvytireki|atyntaabhaavaaprtiyogisaadhysmaanaadhikrnnpkssspksssddhetuvcnN kevalAnvayi / yadvA anumitikAraNIbhUtaparAmarzaprayojakazAbdajJAnakAraNasAdhyAviSayakazAbdadhIjanakapratItAnvayasAdhyasAdhanavAcakahetuvibhaktimacchabdatvamanvayihetutvam / etadevApratItAnvayasAdhyasAdhanetivizeSaNAd vytirekihetulkssnnm| athmuulm|nnuprtijnyaanntrN hetvavayavaH kimarthaM vaktavya ityAkAGkSAyAM mUle Aha- sAdhyanirdezAnantaramiti Page #361 -------------------------------------------------------------------------- ________________ 343 hetunirUpaNam mUlam / sAdhyanirdezAnantaraM kuta ityAkAGkSAyAM hetutvapratipAdakavibhaktimat yat liGgaM tadvacanamevocitam / tadvaiparItye bAdhakamAha - anytheti|prmaannaakaangkssaayaaN pramANameva vaktavyaM na tUdAharaNAdiyato'nAkAGkSitAbhidhAne nigrahaH syAdityarthaH / nanu hetutvapratipAdakavibhaktivacanenApi nAkAGkSAnivRttirityata Aha - loka iti mUlam / tathA capramANAkAGkSAyAM hetutvapratipAdakavibhaktivacanenaivAkAGkSAnivRttirityarthaH / upasaMharati- pratijJAnantaramiti mUlam / vAkyaM sAvadhAraNamiti nyAyAt hetorevopanyAsaH / hetvavayavalakSaNamAha - anumitIti mUlam / anumitikAraNIbhUto yo liGgaparAmarzastatprayojakaM yat zAbdajJAnaM tasya kAraNIbhUtA evaMrUpA yA sAdhyAviSayakazAbdadhIstajanako yo hetuvibhaktimacchabdaH tattvam / pUrvadale'numitikAraNIbhUtaliGgaparAmarzaprayojakazAbdajJAnakAraNetyanenanyAyajanyazAbdajJAnakAraNetyarthaH smpnnH|atrsaadhyaavissykshaabddhiijnkhetuvibhktimcchbdtvmityucymaane AptoktadhUmAditi vAkye vivAdAbhAvAdavayavatvAbhAvenAtivyAptirato'numitikAraNIbhUtaliGgaparAmarzaprayojakazAbdajJAnakAraNeti pdm| AptoktadhUmAditi vAkyajanyA yA zAbdadhIH sA nyAyajanyazAbdajJAnakAraNaM neti tadvayudAsaH / pratijJAyAmativyAptivAraNArthaM sAdhyetyAdikamuttaradalam / zeSaM TIkAyAm / lakSaNAntaramAha -hetutveti muulm|hetutvprtipaadikaa yA vibhaktiH paJcamI tadvAn yo nyAyAvayavaH / nyAyAvayavatvamAnaM pratijJAyAmativyAptamato hetutvapratipAdaketi / hetutvapratipAdakavibhaktimattvamAtraM dhUmAdityAptavAkye'tivyAptamata Aha - nyAyAvayaveti padam / lakSaNAntaramAha - udAharaNeti / udAharaNaprayojikA yA AkAGkSA tajjanakaM yatzAbdajJAnaM tajjanako yo'vyvstttvm|shaabdjnyaanjnkaavyvtvmaatrNprtijnyaayaamtivyaaptm ata udAharaNetyAdi [171 A] | pratijJAvAkyaM tUdAharaNaprayojakAkAGkSAjanakazAbdajJAnajanakaM na bhavati kintu taddhatvAkAGketyAdikaM bhavatIti tdvyudaasH| hetorlakSaNAntaramAha - sAdhyAviSayaketi mUlam / sAdhyAviSayaka * * yad jJAnaM tajanako yo hetuH pnycmynto'numitiprshbdstttvm| anumitiparazabdatvamavayavatvamityarthaH, tenApta vaakyniraasH|saadhyaavissykjnyaanjnkhetupnycmyntshbdtvmityucymaane AptoktadhUmAditi vAkye'tivyAptiH, ato anumitiparazabdatvam, tathA caitadavayavatvaM vivakSitamAptavAkyasyAvayavatvAbhAvAnna tatrAtivyAptiH / hetupaJcamyantAnumitiparazabdatvamityucyamAne nigamane'tivyAptidhUmAd vahnimAn iti rUpe, atastadvAraNAya sAdhyAviSayeti padaM nigamanasya tu sAdhyaviSayakajJAnajanakatvAt / hetorlakSaNAntaramAha - pratijJeti mUlam / pratijJAvAkyadhIjanyA yA kAraNAkAGkSA tasyA nivartakaM yad jJAnaM - dhUmAdityetadvAkyajanyena jJAnena kuta iti kAraNAkAGkSA nivartata iti dhUmAditihetuvibhaktimadvAkyaM pratijJAvAkyadhIjanyakAraNAkAGkSAnivartakaM yad jJAnaM - tajjanakaM bhavati / hetuvibhaktimadvAkyamityucyamAne dhUmAdityAptavAkye'tivyAptiH, tadvAraNAya pratijJAvAkyadhIjanyakAraNAkAGkSAnivartakajJAnajanakamityuktam, AptavAkyaM tu pratijJAvAkyadhIjanyakAraNAkAGkSAnivartakaM na Page #362 -------------------------------------------------------------------------- ________________ 344 tattvacintAmaNiTippanikA sukhabodhikA bhavatIti na tatrAtivyAptiH / pratijJAvAkyadhIjanyakAraNAsAnivartakatvamAtraM dhUmo yata iti hetvavayavazabde prathameti / atha lakSaNAntaramAha - pnycmyntetimuulm| paJcamyantaM yad lAkSaNikapadavat yadanumitiparaM vAkyaM tattvaM vA / anumitiparavAkyatvamityaktAbudAharaNeti / ataH paJcamyanteti / tathA ca paJcamyantaM dhUmAditi paJcamyantaM lAkSaNikaM padaM bhavati anumitiparazabdAnAmavayavo'pi bhavati / nanu hetupade lAkSaNikapadatvaM kathamityAha - hetupade ceti mUlam / jJAnalakSaNA tathA ca dhUmAt dhUmajJAnAdityarthaH / nanu pratijJAyAM jJAnalakSaNAzrayaNAt tatoM vahrijJAnaM prati dhUmAderhetutvaM sambhavatyevetyAha - anyatheti / tathA ca vahrijJAnaM prati dhUmAderna hetutvam atItAnAgatavahnisthaledhUmAdyabhAve'pidhUmajJAnAdvahrijJAnaM jAyata iti kRtvAvahrijJAnaM pratidhUmasya hetutvaM nAsti kintu dhUmajJAnasya / tathA ca dhUmajJAnasya vahrijJAnaM prati hetutvAt dhUmasya ca hetutvAbhAvAcca dhUmapadena dhUmajJAne lakSaNA / etadevAha - tathaiveti mUlam / matAntare hetulakSaNamAha - anumitIti mUlam / anumitiheturyad jJAnaM parAmarzarUpaM tasya kAraNam / atha ca dhUmavattvAditi shbdjnyjnyaanvRtti| atha ca pratijJAdijanyajJAnAvRttireva yA jAtistadyogi yad jJAnaM tajjanakaM yad vAkyaM sa hetvavayava [171 B] iti kecit / pratijJAdivAraNArthaM pratijJAdijanyajJAnAvRttirityuktam / anumitItyAdi pUrvavizeSaNaM zukAdhudIrita ghaTamAnaya iti vAkye'tivyAptivAraNAya / idaM lakSaNaM dhUmAditi hetvavayave vartate tathAhi - dhUmAditi vAkyajanyaM jJAnam, tatra jJAne'numitihetujJAnaM liGgaparAmarzarUpam, tasya kAraNaMjJAnam, tatpunaH kIdRzam ?, vakSyamANavizeSaNaviziSTA yA jAtistadyogi, vakSyamANavizeSaNAni yathA dhUmavattvAditi zabdajanyajJAnavRttItyekaM vizeSaNaM pratijJAdijanyajJAnAvRttIti dvitIyaM vizeSaNam etAdRzavizeSaNaviziSTAyA jAtidhUmAditi vAkyajanyajJAnavRttistadyogiyad jJAnaM zAbdajJAnaM tajjanakaM yad vAkyaM dhUmAditi prakRtipratyayasamUharUpaM sa hetvavayava ityarthaH / tathA ca vijAtIyajJAnavizeSajanakaM vAkyaM hetvavayava iti paryavasannam / etadapare dUSayanti ityAha - jAtiM vineti mUlam / tathA ca tAdRzavijAtIyajJAnaM prati hetvavayavavAkyasya kena rUpeNa kAraNatvaM grAhyam ? na tAvaddhatvavayavatvaM kiJcidanugato dharmo'sti yena tena rUpeNa kAraNatA grAhyA syAt / jAtistu na bhavati / kutaH ? anugatarUpeNa janakatvAgrahe janakatAvacchedakarUpeNApi jAtirna siddhyti|tthaa cahetvavayavavAkyajanyajJAnasyAnumitihetujJAnaM pratyapyanugatarUpeNa kaarnntvNgrhiituNnshkyte|ath catAdRzajJAnapratijanakatAvacchedakAnugatarUpAbhAvAthetvavayavarUpavAkyavizeSasyApi janakatvaM grahItuM na zakyate / tathA ca vijAtIyajJAnavizeSajanakavAkyatvaM hetvavayavalakSaNaM na sambhavatIti bhaavH| sAmAnyahetvavayavalakSaNAnantaram anvayihetvavayavalakSaNamAha - anvayavyAptIti muulm| tathA cAnvayavyAptyabhidhAyako yo'vayava udAharaNarUpo'vayavastadabhidhAnaprayojakaM yad jJAnaM hetuvAkyajanyaM jJAnaM tajjanako hetutvapratipAdakavibhaktimannyAyAvayavaH so'nvayihetvavayava ityarthaH / hetutvapratipAdakavibhakti Page #363 -------------------------------------------------------------------------- ________________ hetunirUpaNam 345 mannyAyAvayavamityukte nigamane'tivyAptiHnigamanasyApitasmAttathetihetutvapratipAdakavibhaktimannyAyAvayavatvaM vartate'tastato'tivyAptivAraNArthaM vyAptyabhidhAyakAvAyavAbhidhAnaprayojakajJAnajanaketi padam / tAvacca vyatirekiNihetau gtmto'nvyetipdm|anvyhetvvymuktvaa vyatirekihetvavayavalakSaNamAha - [vyatireketi / tadanantaramanvayavyatirekihetvavayavalakSaNamAha] - anvyeti|anvyodaahrnnN yatradhUmastatra vahniryathA mahAnasam / vyatirekodAharaNaM yatra vaDhyabhAvastatradhUmAbhAvo yathA mahAhrada iti| etaddvayodAharaNasya yAAkAGkSA tatprayojakaM yad jJAnaM hetuvAkyArthajJAnaM tajanakahetutvapratipAdakavibhaktimannyAyAvayavo [172 A] yaH so'nvayavyatirekihetvavayavaH / vyAvRttiH pUrvavat / anvayavyatirekiNo lakSaNAntaramAha - yadveti / pakSe sapakSe ca vidyamAnasya vipakSe'vidyamAnasya hetoryadvacanaM so'nvayavyatirekihetvavayava ityarthaH / atrApinyAyAvayavatvamiti pUraNIyam / tenodAsInAptavAkyadhUmAditi rUpe nAtivyApAtiH / vyatirekihetvavayave'tivyAptivAraNArthaM pakSasapakSasata iti padam / kevalAnvayini ativyAptivAraNArthaM vipakSAsata iti padam / pakSasapakSasato'nvayavyatirekihetvavayava ityukte'sambhavaH, na hi dhUmAdi hetvavayavaH kintu dhUmAdivacanamiti, etAdarthaM hetuvcnpdm| atha kevalAnvayihetvavayavalakSaNamAha - atyantAbhAvApratiyogIti / tathA cAtyantAbhAvApratiyogi yat sAdhyaM tena saha samAnAdhikaraNa evambhUto yaH pakSe san evaMbhUto yo hetustasya vacanaM kevalAnvayI hetvavayava ityarthaH / vyatirekihetvavayave'tivyAptivAraNArtham atyantAbhAvApratiyogipadam / atyantAbhAvApratiyogi yat sAdhyaM tena saha samAnAdhikaraNaevambhUto yaH pakSe vidymaanohetustdvcnm|atrsmaanaadhikrnnpdtyaage'yN jJAnavAn zarIritvAdityatra samavAyasambandhena kevalAnvayitA syAt / viSayatAsambandhenAtyantAbhAvApratiyogi sAdhyaM jJAnaM tatkaH zarIritvaM heturbhvti| pakSe vidyamAno'pi bhvti| tasya sAdhyAMze samavAyasambandhena kevalAnvayitA syAt ataH * sAdhyena saha smaanaadhikrnneti| tathA ca yena sambandhena sAdhyasyAtyantAbhAvApratiyogitvaM tena sambandhena tasya hetoH tatsAdhyakakevalAnvayitvalAbhArthaM samAnAdhikaraNapadam / svarUpAsiddhivAraNArthaM pakSavRttipadaM tathAhi - hRdo'bhidheyavAndhUmAt ityatyantAbhAvApratiyogisAdhyakaraNahetuvacanaMbhavatiparaMkevalAnvayI heturna bhavatIti pakSasattvapadam / kevalAnvayino lakSaNAntaramAha - yadveti muulm| anumitikAraNIbhUtaparAmarzaprayojakaM yacchAbdajJAnaM tasya kAraNaM yat saadhyaavissykshaabddhiijnkprtiitaanvysaadhysaadhnvaackhetuvibhktimcchbdtvm|shbdo'bhidheyH prameyatvAditi hetuvacanam anumitikAraNIbhUtaparAmarzaprayojakaM yat zAbdajJAnaMnyAyajanyazAbdajJAnaM tasya kAraNaM bhavati atha ca sAdhyAviSayikA yA zAbdadhIH prameyatvAditi rUpA yatra sAdhyaM viSayo na bhavatIti yAvat tajjanakaM yatpratItAnvayasAdhyasAdhanavAcako yo hetuvibhaktimacchabdastattvam / udAsInAptavAkye prameyatvAdityAdAvativyAptivAraNAya kAraNetyantam, nigamane'tivyAptivAraNArthaM (172 B] sAdhyAviSayakazAbdadhIjanaketi Page #364 -------------------------------------------------------------------------- ________________ 346 tattvacintAmaNiTippanikA sukhabodhikA padam, anvayinaH prameyatvAdervyatirekitvabhramadazAyAmativyAptivAraNArthaM pratItAnvayeti padam / tathA ca kevalAnvayino vyatireka(ki)tvabhramadazAyAM pratItAnvayaM sAdhyaM nAstIti nAtivyAptiH / zeSa TIkAyAm / atha vyatirekihetvavayavalakSaNamAha - etdevetimuulm| anumitikaarnniibhuutshaabdjnyaankaarnnsaadhyaavissykshaabddhiijnkaa'prtiitaanvysaadhysaadhnvaackhetuvibhktimcchbdtvm|kevlaanvyini ativyAptivAraNAya apratItAnvayeti, kevalAnvayini sAdhyasAdhanayo'(ra)pratItAnvayo nAstivyatirekiNitu apratItAnvayaevaanvayavyAptyabhAvAt apratItAnvaya ev| atha ttiikaavyaakhyaa| hetutvaM ceti iti ttiikaa|nyaayaaprvissttetittiikaa|nyaayaaprvissttmudaasiinvaakymityrthH / tatrAtivyAptivAraNArthaM kaarnnetyntm| tathA codAsInavAkyamanumitikAraNaliGgaparAmarzaprayojakazAbdajJAnakAraNaM nabhavatIti na ttraativyaaptiH|saadhyaavissyketi padasya kRtyamAha - tasmAditi ttiikaa| tasmAt tatheti nigamane'tivyAptivAraNAya sAdhyAviSayaketi padam, nigamane tu saadhyvissykjnyaanjnktvm||? nanu kasmiMzcit hetAvapi sAdhyaviSayakajJAnajanakatvamasti kintu sAdhyAviSayakajJAnajanakatvaM] nAsti iti avyAptirata Aha - atra ceti ttiikaa|tthaa ca sAdhyatAvacchedakaprakAreNa sAdhyAviSayakatvaM vivkssitm|prmeytvN tu yadyapi sAdhyaviSayakajJAnajanaka bhavati tathApi sAdhyatAvacchedakaprakAreNa sAdhyaviSayakajJAnajanakaMnabhavatiyataH prameyamadhye prameyatvena rUpeNAbhidheyaM bhAsate paramabhidheyatvena rUpeNa na bhAsate iti / teneti ttiikaa| idaM prameyaM ghaTatvAt atra ghaTatvAditi hetau sAdhyAviSayakajJAnajanakatvaM naasti|saadhyN prameyam, tacca ghaTatvaM bhavatyeva, tena ghaTatve sAdhyaviSayakaMjJAnajanakatvameveti hetau lakSaNAvyAptiH / sAdhyatAvacchedakaprakAreNeti vivakSAyAM ghaTatvAditi hetuviSayakajJAne prameyatvena rUpeNa sAdhyaM na bhAsate kintu ghaTatvatvena rUpeNa prameyatvamapi bhAsate'to nAvyAptirityarthaH / atrAzaGkate - na caivamiti TIkA / vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra hetvavayavasya sAdhyAviSayakajJAnajanakatvaM nAsti / yataH pratyakSatvarUpaM yat sAdhyaM tadviSayakajJAnajanakatvameva, hetumadhye'pi pratyakSapadapravezAt ityAzaGkArthaH / samAdhatte - sAdhyaviSayaketi TIkA / tathA sAdhyaviSayakazAbdadhIjanakatvaniyatAvayavabhinnatvaM vivakSitaM tathA ca vAyuH pratyakSaH pratyakSasparzAzrayatvAt ityatra sAdhyaviSayakazAbdadhIjanakatvaniyatAvayavAH [173 A] pratijJodAharaNopanayanigamanarUpAH yatra sAdhyamapi viSayIbhUya bhAsate pratyakSasparzAzrayatve etaccatuSTayAvayavabhinnatvaM tu vartata eveti tatra naavyaaptiH| atha hetuvibhaktimaditipadasya kRtyamAha - yo yaiti ttiikaa|yo yo dhUmavAn ityudAharaNasyaikadezo yodhUmavAn itirUpaH tato'tivyAptivAraNArthaM hetuvibhktimditipdm|tdrthstu hetutvapratipAdakavibhaktimattvam, anyathA tRtIyA-paJcamIubhayasaGgraho na syAditi bhAvaH / udAharaNaikadeze tu hetuvibhaktimattvaM nAstIti bhAvaH / atha zAbdapadasya kRtyamAha - sAmAnyavattve satIti ttiikaa| zabde guNaH sAmAnyavattve sati asmadAdibAhyakaraNa Page #365 -------------------------------------------------------------------------- ________________ hetunirUpaNam 347 pratyakSatvAt ityatrAntyadale'tivyAptiH, tatrApi hetumadvibhaktimattvaM vartate paraM hetvavayavatvaM nAsti / sampUrNa eva heturataH zAbdapadam / tathA ca zabdapadena tasya kathamativyAptivAraNAya ata Aha - tathA ceti TIkA / tataH zabdAdhikyAdarthAdhikyamiti nyAyena yAvacchabdAvacchedena hetutvapratipAdakavibhaktisamabhivyAhArastAvadavacchinnazabdatvaM vivkssitm| tatprakRte ukte viziSTe hetau yojayati- prakRteceti ttiikaa| tathA casatisaptamIbalAt viziSTe cet hetutvamanveti tadA hetutvapratipAdikA yA vibhaktiH paJcamI sA tasyAH samabhivyAhAro viziSTapratipAdakazabda eva vibhakteH samabhivyAhAraH satisaptamyA vishissttmevopsthaapyte|anythaa hetupratipAdakavibhaktimacchabdatvamantyabhAge uktarUpe tiSThatyevetyativyAptiH syAt, yathAkte tu na sambhavatyevetyarthaH / nanu hetutvapratipAdakavibhaktimannyAyAvayavatvaM hetvavayavatvamityukte'pi asmadAdIti antimabhAge'tivyAptistadavasthaiveti ato vyAcaSTe - nyAyAvayavatvAvacchedaketi TIkA / tathA ca nyAyAvayavatvAvacchedakAvacchedena hetutvapratipAdakavibhaktimattvaM vivakSitamantimabhAge tu pUrvokte tAvanmAtranyAyAvayavatvaM na vibhaktisamabhivyAhArasyAvacchadakaM kintu sampUrNanyAyAvayavatvameva ttraavcchedkm| yatastAvanmAtra eva vibhaktyarthasya hetutvasyAnvaya iti na ttraativyaaptiH| atha nigamane'pi nAtivyAptirityAha - tasmAditi TIkA / tasmAd vahrimAniti nigamane'pi hetutvapratipAdakavibhaktimannyAyAvayavatvamastyevetyativyAptirna syAt / kutaH ? nigamanarUpAvayavatvAvacchedena hetuvibhaktisamabhivyAhAro nAsti kintu nigamanaM viziSTameva tatastadavacchedena hetumadvibhaktisamabhivyAhAro nAsti kintu tasmAdityaMzAvacchedenaiveti na tatrAtivyAptiH / nanUdAharaNetyagrimahetulakSaNe'vayavapadamagrimaM vyarthamityata Aha - vyAptIti ttiikaa| udAharaNapadena vyAptyabhidhAyako'vayavo grAhyaH / etadvyAkhyAnabIjamAha - udAharaNeti TIkA / tathA ca yadi udAharaNarUpAvayavaprayojakAkAGkSAjanakazAbdajJAnajanakatvamAtre ukte sati [173 B] AptavAkye * 'dhUmAvahnimAn ityevaMrUpe'tivyAptivAraNArtham avayavapadaM dattaM tad vyarthaM syaat| tatrodAharaNarUpAvayavAbhidhAnaprayojakAkAsAjanakajJAnajanakatvameva nAstItyavayavapadaM vyarthaM svAdityarthaH / nanuhetoH sAdhyaviSayakajJAnajanakatvAt yato hetunA sAdhyAnumitiH kriyate kathaM sAdhyAviSayakajJAnajanakatvaM syAdityata Aha - atreti ttiikaa| sAdhyAviSayaketi hetulakSaNe janaketyantaM zabdavizeSaNaM tathA ca sAdhyAviSayakajJAnajanako yo hetuH paJcamyantA(nto')numitiparaH zabdaH shetvvyvH| tathA ca sAdhyAviSayakatvaM hetorvizeSaNaM nAsti tena noktdossH| sAdhyAviSayakajJAnajanaketyasya kRtyamAha - tasmAditi TIkA! nigamane tasyA(smA)dityaMze sAdhyaviSayakajJAnajanakatvAt yataH sarvanAmno buddhisthavAcakAt buddhisthastuvahivyApya: dhUmaeva tacchabdena vahivyApyaH dhUma eva parAmRzyate'tastadaMze nigamane sAdhyaviSayakajJAnajanakatvAt naativyaaptiH| nanu vAyuH pratyakSaH pratyakSasparzAzrayAt ityatra sAdhyAviSayakajJAnajanakatvaM nAstItyavyAptirityata Aha - tadarthatveti ttiikaa| tathA ca sAdhyaviSayakajJAnajanakaniyatA Page #366 -------------------------------------------------------------------------- ________________ 348 tattvacintAmaNiTippanikA sukhabodhikA vayavabhinnatvaparyavasanno'rthaH / atha hetupaJcamyeti padasya kRtyamAha - udAharaNeti TIkA / yo dhUmavAn sa vahnimAn ityudAharaNe'tivyAptivAraNAya hetupaJcamyanteti padam / tathA coktodAharaNavAkye hetupaJcamyantatvaM nAstIti nAtivyAptiH / anumitipareti padasya kRtyamAha - udAsInavAkyeti TIkA / tathA cAptavAkye dhUmAditirUpe sAdhyAviSayakajJAnajanakahetupaJcamyantatvaM vartate paraMhetvavayavatvaMtatranAstItiativyAptistatastadvAraNAyAnumitiparazabdatvaM nyAyAvayavatvamityarthaH / nanu anumitiparazabda ityanena nyAyAvayavatvamucyate tathA codAharaNAMze yo dhUmavAn ityaMzenyAyAvayavatvameva nAstiiti kRtvA hetupaJcamyantapadaM vyarthamityata Aha-nyAyapraviSTeti ttiikaa| tathA cAnumitiparazabdasyArthe nyAyapraviSTavAkyatvamityarthaH, evaM tenodAharaNe nyAyapraviSTavAkyatvaMvartataevetyativyAptivAraNArthaM hetupaJcamyanteti padam / athavA hetupaJcamyantapadavaiyarthyAsvarasAdAha - yadveti TIkA / tathA ca lakSaNadvaye tAtparyam / tathAhi - lakSaNadvayameva vivRNoti / tathA ceti TIkA / tathA ca saadhyaavissykjnyaanjnknyaayaavyvtvmityekNlkssnnm|hetupnycmyntenyaayaavyvtvmitidvitiiym| prathamalakSaNe nyAyAvayavatvamAtraM pratijJAyAmativyAptamata Aha - sAdhyAviSayakajJAnajanaketi padam / sAdhyAviSayakajJAnajanakatvaM pratijJAyAM nAsti, tasyAH sAdhyaviSayakatvAt / sAdhyAviSayakajJAnajanakatvamAtramudAsInavAkye'tivyAptamata Aha - nyaayaavyvtvpdm| dvitIyalakSaNaM nyAyAvayavatvamAtra[174A]pratijJAyAmativyAptamata Aha - hetupaJcamyanteti / tAvanmAtraM hetupaJcamyantamAtramudAsInavAkye'tivyAptamata Aha - nyAyAvayavatvapadam / nanu pUrvoktalakSaNena mUloktena sadehaM punaruktamityata Aha - pUrvamiti ttiikaa| tathA ca pUrvamUlalakSaNe hetupaJcamyantatvaM noktam atra tu hetupaJcamyantatvamuktam iti bhedaH / nanu pratijJetyAdimUlalakSaNe udAsInavAkye'tivyAptivAraNaM kathaM syAdityata Aha - udaasiinsyetittiikaa| tathA cayadyapiudAsInavAkye hetuvibhaktimadvAkyatvaMvartate tathApipratijJAvAkyajanyA yAdhIH tajjanyAyAkAraNAkAGkSA nAma hetvAkAGkSA tannivartakajJAnajanakatvaMnAstItina tatrodAsInavAkye'tivyAptiH / atralakSaNe uttaradalasya kRtyamAha- sAmAnyavattvesatIti ttiikaa| tathAcasAmAnyavattvesatIti hetvavayavAvayavetyata Aha - paramparayeti TIkA / paramparA yathA sAmAnyavattve satIti vizeSaNajJAnAt paJcamyantatvarUpaviziSTajJAnam, tena viziSTajJAnenoktAkAGkSAnivRttiriti vizeSaNajJAnasyApi uktAkAGkSAnivartakatvamastyeveti kRtvA tatrAtivyAptiH tadvAraNArthaM hetuvibhaktimattvaM vizeSaNam / nanu tathApi sAmAnyavattve satIti hetvavayavAvayave hetuvibhaktimatsamabhivyAhRtatvaM vartata evetyata Aha - hetutveti TIkA / tathA ca hetutvenAnvito ya ekArtho viziSTo'rthaH tatpratipAdakavAkyatvamityarthaH / etat kathaM hetvavayavAvayave nAstItyata Aha - hetvavayaveti TIkA / sAmAnyavattve satItyevaMrUpasya tathAtvAbhAvAt hetutvAnvitaikArthAvacchinnavAkyatvAbhAvAdityarthaH / hetutvAnvitaikArthAvacchinnavAkyatvaM tu viziSTa eveti bhAvaH / etadeva vivRNoti - sAmAnyavattve satIti TIkA / Page #367 -------------------------------------------------------------------------- ________________ hetunirUpaNam 349 saptamIbalAditi ttiikaa| yatra satisaptamImahimnA yatra satisaptamIbhavati tatra viziSTa evArtho bhavati yathA daNDe sati kuNDalavAn samAgataH ityatra daNDaviziSTaH kuNDalavAn Agata iti viziSTapratyaya eva bhavati tadvat atrApi sAmAnyavattvaviziSTAsmadAdibAhyakaraNatvarUpoyo viziSTo'rthaH ttraivpnycmyrthvibhktyrthsyaanvyH| vizeSyamAtra iti ttiikaa| bAhyapratyakSatvamAtre ityarthaH / matAntaramutthApya dUSayati - yttviti| pratijJAvAkyadhIjanyakAraNAkAGgAnivartakajJAnajanakatvamAtre dhUmo yata ityanavayavarUpe vAkye'tivyAptivAraNArthaM hetuvibhaktimaditi padam / kathamanena tadvAraNamityata Aha - na hIti TIkA / tathA ca na hi paJcamyantamAtreNa tatrAkAGkSAnivRttiH kintu prathamAntapaJcamyantAbhyAmevAkAGkSAnivRttiH / tathA hi dhUma ityukte'pyAkAGkSA na nivartate / yata iti paJcamyante zakte'pi nAkAGkSAnivRttirata ubhAbhyAmevaitAbhyAmAkAGkSAnivRttiH / tathA ca hetvavayave [174B] kevalapaJcamyantamAtreNAkAGkSAnivRttiranavayavavAkye tu dvAbhyAmeveti tnniraasH| dUSayati - tasyeti TIkA / dhUmo yata iti vAkyaM hetvavayavarUpaM na bhavati cet tadA pUrvadalameva naasti| na hi udAsInenAnena vAkyena pratijJAvAkyadhIjanyakAraNAkAGgAnivartakajJAnajanakatvaM nAsti tathA ca tatrapUrvadalAbhAvAdeva tatra naativyaaptiH| avayavatveceti ttiikaa| tathA ca dhUmo yata iti vAkyasya yadi ha(he)tvavayavarUpatvaM tadA tadvAraNameva na sambhavati tasya lakSyatvAdeva / lakSaNAntaramAcaSTe - paJcamyanteti TIkA / tathA ca paJcamyantazlAkSaNikapadavatraanumitiparavAkya3tvamiti lakSaNe tRtIyapadasya kRtyamAha - nyAyeti TIkA / tathA ca nyAyApraviSTahetusadRzavAkye udAsInavAkye'tivyAptivAraNAyAnumitipareti padam / tena kathaM tadvAraNamityata Aha - nyAyapraviSTeti / tathA codAsInavAkyaM nyAyapraviSTaM na bhavatIti bhAvaH / lAkSaNikapadasya kRtyamAha - nigamaneti muulm| nigamane tasmAt vahnimAn iti rUpe lAkSaNikapadatvaM nAsti / nanu tatrApi vakSyamANAnupapattyA liGgasyAhetutvarUpayA tasmAditi tacchacde'pi jJAnalakSaNA'vazyaM vktvyaa| yathA vahrijJAnaM pratidhUmAditi arthasya hetutvaM nAsti kintudhUmajJAnasyetidhUpamadasya dhUmajJAne lakSaNA tadvat tasmAditi zabdArthe'pi vahrijJAnaM prati hetutvamanupapannamiti kRtvA tatrApi lakSaNA'vazyaM vaktavyetyata Aha - sarvanAmnazceti TIkA / tathA ca dhUmapadena dhUmajJAnaM lakSaNayopasthApyate dhUmapadasya dhUme zaktatvAt dhUmajJAne lakSaNaiva paraM tatpadasya buddhisthavAcakatayA buddhisthe zaktistathA dhUmajJAnamapi buddhisthamiti kRtvA tatpadena dhUmavat dhUmajJAnamapi zaktyaivopasthApitaM tathA ca tatra lakSaNA nAsti kathaM lakSaNAvatpadatvaM nigamane iti kRtvA tatra nAtivyAptiH / etadevAha - lakSaNAyA iti TIkA / paJcamyanteti padasya kRtyamAha - pratijJAyA iti TIkA / tathA ca parvato vahrimAn iti pratijJAyAM lAkSaNikAnumitiparazabdatvaM vartate yataH parvato vahrimAn vahrimattayA jJAtavya ityatrApi jJAnalakSaNA'styeva tannirAsAya paJcamyanteti / tathA ca pratijJAvAkye paJcamyantatvaM nAstIti na tatrAtivyAptiH / zaGkate - nceti| tatreti ttiikaa| prtijnyaayaam| tathA ca pratijJAyAM lakSaNAyA abhAvena Page #368 -------------------------------------------------------------------------- ________________ 350 tattvacintAmaNiTippanikA sukhabodhikA lAkSaNikapadavattvameva nAsti kathaM tatrAtivyAptirityAzaGkArthaH / samAdhatte - sAdhyasyeti ttiikaa| tathA ca sAdhyasya varhetuvAkyArthena saha janyajanakabhAvalakSaNo yo vAkyArthaH sa na sambhavati tathA ca dhUmAditi paJcamyA artho janakatvaM tannirUpakatvaM vahnau nAnvitam / kuta [175 A] ityata Aha - tasyeti TIkA / sAdhyasya vaherityarthaH / tadakAryatvAt dhUmAkAryatvAt ityarthaH / upAdhyAyamatamAha - atrAhuriti ttiikaa| na hIti ttiikaa| na hi paJcamyAH kArakatvam arthaH kintu jJApakatvam / tathA ca pratijJArthastu lakSaNaM(NAM) vinA zakyArtha eva / paJcamyarthastu jJApakatvam, tacca tatra vahnau anvitaM bhaviSyatyeva, tena hetAveva lakSaNA, pratijJAvAkye lakSaNA naasti| tathA ca lAkSaNikapadavattvaM pratijJAyAM nAstIti na tatrAtivyAptiH, tena paJcamyantapadaM vyarthameva / etadevAha - sAdhyeti TIkA / tathA ca sAdhyanirdezAnantaraM na kAraNamAtrasyAkAGkSA kintu pramANasyAkAGkSA, yathA parvato vahnimAn kutaH . pramANAditi pramANAkAGkSAyAM dhUmAt iti hetuvAkyasya prayogAt / paJcamyA jJApakatvameva pratipAdyate, yathA vahneH dhUmo jJApaka iti / tathA ca dhUmapadalakSaNayA prakRtyopasthApito dhUmaH, pratyayaH paJcamIGasistayopasthApitaM jJApakatvaM tatra sAdhyasya viSayatvena jJApyatvena jJAnaviSayatveneti yAvat / tathA ca pratijJAyAM na sAdhyapade vaDhyAdirUpe jJAne lkssnnaa| atraivopodvalakaM prAha - ata eveti TIkA / yataH paJcamyA jJApakatva eva lakSaNA ata eva paJcamyA vibhaktyA jJApakatvamupasthApyate / yadi ca pratijJAyAM sAdhyapade jJAnalakSaNA syAt tadA doSamAha - uddezyeti TIkA / yadi ca pratijJAyAM sAdhye jJAnalakSaNA syAt tadA uddezyAnumitItyAdi pUrvoktaM pratijJAlakSaNaM na syaat|anumitistupksstaavcchedksaadhysaamaanaadhikrnnyaavgaahiniiprvto vahnimAn iti ruupaa| pratijJAyAmadhikaM jJAnaM ca tava mate'dhikaM bhAsate iti kRtvA anumityanyUnAnatiriktatA nAsti kintu adhikamapi jJAnaM bhAsate, tataH pratijJAlakSaNaM gaGgezakRtamayuktaM syaat| etadevAha - anyatheti ttiikaa| tathA ca pratijJAyAM sAdhyajJAnamapi bhAsate, anumitau tu sAdhyajJAnaM na bhAsate kintu sAdhyameva bhaaste| tathA cAtiriktaviSayatvameva jAtam, ataH pratijJAyAM sAdhye jJAnalakSaNA nAsti ityupAdhyAyAH / yajJapatyupAdhyAyA vadanti - tathA ca paJcamyartho jJApakatvam, tathA ca hetuvAkya eva jJApakatve paJcamyA lakSaNA / nanu pratijJAyAM sAdhye jJAnalakSaNetyuktam / etanmataM dUSayati - atra vadantIti ttiikaa|pnycmyaa jJApakatve zaktirvA lakSaNA vaa| tatranAntya ityAha - subiti ttiikaa|subvibhktau lakSaNA nAsti, anyathA vyatyayAnuzAsanavaiyarthyaM syaat| yathA "zlAghaDhuGsthAzapAMjJIpsyamAnaH" [pANinisUtra 1.4.34] zlAghAderI (jJI)psyamAno'rthaH smprdaansyaat| evaM "spRherIpsitaH" [pANinisUtra 1.4.36]atrApi spRherIpsito'rthaH sampradAnaM syAt / ityatra karmatvabodhanArthaM caturthI proktA vastugatyA sampradAnatvaM nAsti iti kRtvA sampradAnasaMjJAyAM kRtAyAM sampradAnasaMjJA prayojanacaturthI vihitA tathA ca yadi subvibhaktau lakSaNA syAt tadA pANinestatrAnuzAsane lakSaNAniyamo na syAt / tathAhi dvitIyAyAH [175 B] zakyo'rthaH karmatvam, caturthyAH Page #369 -------------------------------------------------------------------------- ________________ hetunirUpaNam 351 zakyo'rthaH sampradAnam, dvitIyA sampradAnatvaM bodhayitumasamarthA, caturthI karmatvaM bodhayitumasamarthA / yadi ca dvitIyayA zakyArthAtiriktaM sampradAnatvaM lakSaNayA bodhayituM zakyate evaM caturthyA'pi sampradAnAtiriktaM karmatvaM bodhayituM zakyate tarhi sarvAbhirvibhaktibhiH svasvazakyArthAn vihAya sarve'rthAH sarvAbhirvibhaktibhiH lakSaNayA pratipAdayituM zakyanta eveti pANinestAsAM tAsAM kAsAJcid vibhaktInAM zakyArthaM vihAya kasmiMzcidevArthavizeSe lakSaNayA pratipAdanArthaM vibhaktivizeSavidhAnaM syAt / tasmAt gopI kRSNAya ityatra caturthIlakSaNayA karmatvaM bodhyato'yaM niyamo na syAt / sarvatra prAtipadikalakSaNayeva subvibhaktilakSaNayA'pi te te'rthAH upasthitA bhaviSyantIti tattatsUtre lakSaNAniyamo'narthaH syAt / tasmAt pANineryatra lakSaNayA'nuzAsanaM tatraiva vibhaktau lkssnnaa| tathA ca pANininA paJcamyA jJApakatvamartho lAkSaNikaH kutrApyukto nAsti tAdRzAnuzAsanAbhAvAt / anuzAsanAbhAve'pi yadi lakSaNA syAt tadA lakSaNAniyamAnuzAsanaM vyarthaM syaat| tataH paJcamyA jJApakatve lakSaNA nAstIti / atha paJcamyA jJApakatvaM zakya evArtho'stu ityata Aha - ekArthatveti / tathA cAnyAyyaM cAnekArthatvamiti jaiminIyasUtreNa virodhaH / etadartho yathA ekasya zabdasya prayojanavyatirekeNAnekArthatvaM na smbhvti| ekArthatve sambhavatyanekArthatvAyogAt / tathA ca paJcamyA jJApakatvaM zakyo'rtho na bhavati, hetutvameva zakyo'rthaH / nanvevaM pratijJAyAM sAdhye jJAnalakSaNA svIkriyate tadA pUrvoktamuddezyetyAdi pratijJAlakSaNaM duSTaM syAt ityata Aha - pratijJAlakSaNamiti ttiikaa| tathA ca pratijJAyAM jJAnalakSaNAsattve'pi lAkSaNikabodhAt pUrvaM yaH vAkyArthabodhastamAdAyaiva pratijJAlakSaNaM jJeyaM parvate vahrirityeva, lakSaNApakSe tu parvato vahnimattayA jJAtavya iti / matAntaramAzaGyAha - yattviti TIkA / yadi ca pratijJAyAM jJAnalakSaNA nAsti tadA hetvavayavalakSaNe paJcamyantalAkSaNikapadavadanumitiparazabdatvamityatrapaJcamyantapadaM vyarthaM syAtlAkSaNikapadavadanumitiparazabdatvamityevAstu paJcamyantapadaM. vyartham / pratijJAyAmativyAptirnAsti tatra lAkSaNikapadatvAbhAvAt / ataH paJcamyantapadaM vyarthaM syAdityarthaH / atrAzaGkate -naceti ttiikaa| paryudAsanaanyonyAbhAva ev| yathA'surAavidyA ityaadau|atraasuraa ityucyamAne surANAmatyantAbhAvo na pratIyate kintu suraviruddhA eva, brAhmaNo'brAhmaNabhinnaH, evaM samasto naJsa paryudAsaH / asamastastu niSedhavAcakaH yathA caitro na pacatItyAdi / tathA prakRte lAkSaNikapadavadAvAyavAntare yad udAharaNaM tatrAtivyAptivAraNArthaM hetulakSaNe paJcamyantapadam / tathAhi - ayaM [176 A] snAnasandhyAdyayogyaH apaThitavedatvAt abrAhmaNavat ityatra udAharaNe abrAhmaNavaditi yat padaM tallAkSaNikapadavadanumitipara: zabdo bhvti| katham ? yato'tra brAhmaNabhedo naarthaH, sa tu zakyaH, tadvAn lakSyo'rthaH zUdrAdiH / tathA ca paryudAsanaJpadaM lAkSaNikapadam, tadvadudAharaNam, tatrAtivyAptivAraNArthaM paJcamyantapadam / dUSayati - lAkSaNiketi TIkA / tathA ca hetvavayavalakSaNaM na kevalaM lAkSaNikapadavadanumitiparazabdatvaM kintu lAkSaNikapadaniyatAnumitiparazabdatvaM Page #370 -------------------------------------------------------------------------- ________________ 352 tattvacintAmaNiTippanikA sukhabodhikA hetvvyvtvm| tathA ca paryudAsanabAdilAkSaNikapadavadavayavAntare pUrvoktodAharaNe tAdRzalAkSaNikapadaniyatAnumitiparazabdatvaM nAstIti na tatrAtivyAptiH / nanvevaM lAkSaNikapadaniyatAnumitiparazabdatvameva hetvavayavatvaM kutaH ityata Aha - anyatheti TIkA / anyathA yadi lAkSaNikapadaniyatAnumitiparazabdatvaM hetvavayavatvamevaM vivakSA na kriyate tadA paJcamyantapade datte'pi udAharaNavizeSe'tivyAptiH syaadev| tathAhi parvato vahnimAn dhUmAt ityanumAnamekam, anumAnAntaraM yathA zabdo guNaH sAmAnyavattve sati asmadAdibAhyakaraNapratyakSatvAt dhUmAditi hetvavayavazabdavat ityudAharaNAvayave'tivyApteH vajralepatvAt / atrAzaGkate - na ceti TIkA / dhuumvttvaaditi| hetvavayavo yatra dRSTAntatvenopAdIyate tatrAtivyAptirna bhavati ityAha - prakRteti ttiikaa| prkRtsaadhyeti| prakRtaM yatra yat sAdhyaM tatpratiyogikaM yat hetupaJcamyantaM lAkSaNikapadavat anumitiparazabdatvam, yatra cadhUmAditi hetvavayavo dRSTAntatvenopAdIyate tatra prakRtasAdhyapratiyogiko dhUmAditi heturna bhavati / prakRtasAdhyaM guNatvaM tatpratiyAgikaM hetupaJcamyantaM na bhavatIti na tatrAtivyAptirityarthaH / dUSayati - tatpratiyogiketi ttiikaa| ghaTazabdo guNaH dravyakarmAnyatve sati sattvAt / yatra yatra dravyakarmAnyatve sati sattvaM tatra tatra guNatvaM yathA dravyakarmAnyatve sati sattvAditi hetvavayavavat ityatra hetvavayava eva dRssttaanttvenopaadiiyte| tato'trAtivyAptiH syAdeva, lAkSaNikapadavatprakRtasAdhyapratiyogikahetupaJcamyantAnumitiparazabdatvamastyeva, tasmAt lAkSaNikapadavattvena lAkSaNikapadavahni(hniH) yata(taH) [tadvAttvameva vaktavyam / tena na tathAvidhodAharaNe'tivyAptiH / tathA ca yadi pratijJAyAM lakSaNA nAsti tadA'vayavAntarasya lAkSaNikapadaniyatatvAbhAvAt tenaivAtivyAptivAraNe paJcamyantapadaM vyarthaM syAdityabhiprAyaH tataH pratijJAyAmapi sAdhyajJAnalakSaNA avazyaM vaktavyA ityuktam / dUSayati - tatreti / paJcamyantalAkSaNikapadavadanumitiparazabdatvamityeva yathAzrutaMyuktamityAha - udAharaNeti ttiikaa| tena ghaTazabdo guNa ityAdau hetvavayava eva yatra dRSTAntatvenopAdIyate tatra udAharaNAMzaviSayIbhUtasya dravyakarmAnyatve sati sattvAt ityaMzasya hetvavayavatve iSTApattiH, etAvAnaMzo hetvvyvobhvtyeveti|ncaivNdrvykrmaanytve[176B] satisattvAditizabdavadityetasya sampUrNasya pnycmynttvmstiiti| paJcamyantatvAbhAvAnna tasya hetvavayavatvaprasaktirityarthaH / etadevAha - niyamavivakSAyA iti TIkA / niyamavivakSA tu kriyate udAharaNAMze'tivyAptivAraNAya / paJcamyanto yadi hetvavayavaH tadA tasya hetvavayavatvameveti na tatrAtivyAptiriti niyamavivakSA vyarthA / uttaragranthaM yojayati - hetupadeneti TIkA / tathA ca hetupadena dhUmapadena dhUmajJAne lakSaNA, tathA ca dhUmAditi dhUmajJAnAdityarthaH / nanu mUle liGgasyAhetutvAdityuktam, tasyAhetutvaM kuta ityata Aha - atItAdAviti TIkA / atIto dhUmo hetuH, tatra vahrijJAnaM prati dhUmasya hetutvAbhAvAt hetutvapratipAdikA paJcamI ananvitA syAt, tasmAd yasya vahrijJAnaM prati hetutvaM sambhavati tatraiva lakSaNA, dhUmajJAnasya tu vahrijJAnaM prati hetutvaM sambhavati, tatastatrajJAnalakSaNA iti siddham / Page #371 -------------------------------------------------------------------------- ________________ hetunirUpaNam 353 atrAzaGkate - na ceti ttiikaa| tathA ca dhUmapadasya jJAne lakSaNA kimarthaM kartavyA ? zabdaprayogA(gaH) svAdhInaH, tathA ca dhUmAditi [kR]tvA dhUmajJAne lakSaNA vaktavyA, tatastadapekSayA dhUmajJAnAditi zabdaprayoga eva kArya ityAzaGkArthaH / samAdhatte - kaTamiti TIkA / kaTaM karoti itivat nirUDhalakSaNayA jJAnalAbhAt dhUmajJAnalAbhAt / yathA kaTaM karoti ityatra kRdhAtunA kRtarupasthitiH, kRterAzrayatvaM na kaTe'sti kaTasyAsiddhatvAt, kRtestu siddhaviSayatvam asiddhotpAdakatvaM tathA casiddhaviSayiNyA kRtyaa'siddhmutpaadyte|ythaa kapAlaviSayakamaparokSajJAnaM kulAlasya pUrvamutpadyate / tadanantaraM ghaTaviSayiNI cikIrSotpadyate kapAlena ghaTaM sAdhayAmIti / tadanantaraM kapAlaviSayakaH prayatnaH kulAle utpdyte| yena kapAlagrahaNaM karoti sa kapAlaviSayakaH prayatnaH / tena prayatnena ghaTaH utpAdyate, sa cAsiddha utpaadyte| tathA ca kapAlaviSayiNyA kRtyA ghaTa utpaadyte| evaM kaTAvayavaviSayiNyA kRtyA kaTo'siddha utpaadyte| kRtiviSayatA kaTAvayave tiSThati paraM na kaTe, tena kaTaM karotIti prayogaH syAt / nanu kaTaM karotIti prayogaH tato yathA'tra nirUDhalakSaNayA'yaM prayogaH, nirUDhalakSaNA ca prayojanazUnyA lakSaNA'nAditAtparyamUlakA yatra sAvadhikaM tAtparyaM nAsti / sadA'yameva prayogaH yathA karmaNi kuzalaH ityatra nirUDhalakSaNA vyaGgyaprayojanAbhAvAt / ata eva nirUDhazaktitulyA mukhyArthasya kaTasya bAdhAt kaTAvayave lkssnnaa| tataH prakRte dhUme hetutvasya bAdhitatvAt dhUmajJAne nirUDhalakSaNA / upAdhyAyamatamAzaGkate - nanviti TIkA / dhUmapade yadi jJAnalakSaNA tadA vRttidvayavirodhaH / tathAhi lakSaNayA ekasmAdeva dhUmapadAt dhUmajJAnasyopasthitiH zaktyA ca dhUmapadAt dhUmasyopasthitiH / tathA ca sakRduccaritapadasya sakRdarthapratyAyakatvaniyamAt ekena ekadA dhUmapadena zaktyA dhUmasyaivopasthitiH kartavyA na tu lakSaNayA [177 A] dhUmajJAnasyApyupasthitiH, evaM lakSaNayA yadA dhUmajJAnasyopasthitiH kriyate tadA na zaktyA dhUmasyopasthitiH / tatra yugapad ekadA vRttidvayavirodhaH shktilkssnnaaruupvRttidvyvirodhH| evaM tarhi dhUmapade nirUDhalakSaNayA yadidhUmajJAnamupasthitaH tadAdhUmopasthitiH zaktyA na syAt / nanu mAstu tadA dhUmasyopasthitidhUmajJAnasyaivopasthitisambhavAdityata Aha - tathA ceti TIkA / anupasthitedhUma(me) vyApyAkAGkSA na syAt yathA dhUmo vyApya ityAkAGkSA na syAt kintu dhUmajJAnamevopasthitamiti kRtvA dhUmajJAna eva gamakatvAkAGkSA syAt / evaM dhUmajJAnasyopasthitatvAt zaktyA dhUmasyAnupasthitatvAt tatrodAharaNavAkyena vyAptyAdikaM na pradaryeta / tadA dhUmajJAna(ne) vyAptyupadarzakatvaM syAt / tathA ca vyAptyAdikaM dhUmA(ma)jJAna evprdrkhet|nnu dhUmapadAt yadi nirUDhalakSaNayAdhUmajJAnamupasthitaM tadA jJAne vahninirUpitavyAptyAdyabhAvAt dhUmapadena jJAnavizeSaNatvenopasthite dhUme eva vyAptyanvayo bhaviSyati savizeSaNe hIti nyaayaat| tathAhi vahninirUpitaMvyAptyAdikamudAharaNavAkyenapratipAdyamAnaMdhUmapadenopasthitedhUmajJAne jJAnarUpe vizeSye vyAptyAdikaM bAdhitamiti kRtvA vizeSaNe dhUme eva vyAptyAdikamanvitaM bhaviSyatIti noktadoSa ityasvarasAdAha - kiJceti Page #372 -------------------------------------------------------------------------- ________________ 354 tattvacintAmaNiTippanikA sukhabodhikA ttiikaa| avayaveneti TIkA / yAvataH(ntaH) paJcAvayavAH tairekamanumitijanakaM kiJcid jJAnamutpAdanIyam tathA ca dhUmAditi hetuvAkyenAnumitijanakaM jJAnamutpAdanIyam / anumitijanakaM ca jJAnaM dhUmajJAnameva na tu dhUmajJAnajJAnaM dhUmajJAnajJAnasyAnumityajanakatvAt / nanu tarhi dhUmasya vahnayanumitiM pratyajanakatvAt paJcamyupasthApitahetutvasya dhUme'nvayo na syAt ityata Aha - tasmAditi TIkA / dhUmasya liGgasyAnumityajanakatApakSe'pIti ttiikaa| apizabdena prAcAM mate anumititvAvacchinnaM prati liGgameva karaNaM tasya jJAnaM ca na vyApAra iti mate liGge paJcamyartho hetutvamapyupapadyata ev| mAstu vA liGgasya kAraNatvam atItAdau vyabhicArAt, tathApi paJcamyarthaH kAraNatvaM na bhavatyeva kintudhUmAditipadaMdhUmezaktameva na tudhUmajJAne, dhUmajJAne laakssnnikm|pnycmyrthstu anumitijanakajJAnaviSayatvalakSaNaH sa cadhUmo (me)'nvito bhvissytyeveti|dhuumaaditipdN dhUme zaktameva natu laakssnnikm|pryojktvmaatre vA paJcamI / anumitijanakajJAnaM dhUmajJAnam, dhUmajJAnasya pUrvAnubhavadvArA dhUmaH kAraNam, dhUmena dhUmAnubhava utpAditaH, tena pUrvAnubhavenadhUmedhUmapadasya zaktigraha utpAditaH, tena saGketagraheNadhUmapadAtdhUmasmaraNamutpAditam, tadeva dhUmajJAnamiti kRtvA dhUmo vahrijJAnaM prati prayojako bhavatyeva, tathA ca dhUmapadaM dhUme zaktameva, prayojakatve ca paJcamIti kimarthaM dhUmajJAne lakSaNA ityupAdhyAyamataM mUlopari dUSakam / atra mizramatamAha - atra vadantIti / yadi tvayocyate yugapadvRttidvayavirodhabhayAtdhUmapadenadhUmajJAnamevopasthitaM na tu dhUmaH tadA pAkAtra raktam ityananvita syAt raktapadasya [177 B] raktarUpaviziSTadravyavAcakatvAt, tadA raktapadasya rUpe zaktatvAt / yadi ca raktapadena raktaM dravyamupasthitaM tadA dravye pAkasya hetutvAsambhavAt pAkAditi paJcamI ananvitA syaat| pAkena turaktaM rUpameva janyate / na caivaM raktapadena rUpamevopasthApyate na tu dravyaM tarhi kamAnayAmIti prazne pAkAd raktaM tamAnaya ityuttarAt dravyasyaivAnayanAt rUpe AnayanAsambhavAt / pAkAd raktamityananvitaM vAkyaM syAt / raktarUpasyAnupasthitatvAt pAkAditihetvanvayo nsyaadityrthH| lakSaNayA etdevaah-vRttidvyetittiikaa|tthaa caraktapadena dravyamupasthApitam, zaktyA carUpasyopasthitirna bhavati, yugpttttttidvyvirodhaat| anupasthiteca tasminpAkAditipaJcamyarthahetutvAnvayo na syAt / nanu raktapadaM rUpe zaktamevetyata Aha --abhedeti ttiikaa| tathA ca yathA nIlo ghaTa ityatra nIlapadaM nIlavadabhinne upacaritaM tathA raktapadamapi dravye upacaritamityarthaH / apizabdena upacArAbhAve'pi luptamatupA dravyasyaiva bodhanAt iti bhAvaH / tathA ca raktamityatra lakSaNayA dravyasya bodhanAt / pAkasya dravye hetutvAnvayAsambhavAt pAkAdityananvitaM syAditi bhAvaH / nanu raktaviziSTasya dravyasyopasthApanAt vizeSaNatvenopasthite raktarUpe pAkasya hetutvAnvayo bhaviSyatItyata Aha - nirAkAGgatvAditi TIkA / rUpaM tu dravyAnvayenaiva nirAkAGkSam, rUpe AkAGkSA nAstIti ananvayastadavastha evetyarthaH / 'pratibandyA samAdhatte - yadi ceti TIkA / yadi rUpasya 1. yathA pAkAdityatrAnvayastathA'trApIti prtibndii| pratau ttippnnii| Page #373 -------------------------------------------------------------------------- ________________ hetunirUpaNam 355 taTasthatayA jJAnAntareNa pradhAnatayopasthite raktarUpe AkAGkSA athavA yadvI(ddhi) yena vinA na bhAsate tadbodhasya tadbodhaniyamAt / tathA ca raktarUpavata upasthitiH raktarUpeNa vinA na sambhavati iti kRtvA raktarUpe'pyAkAGkSA, tadA paJcamyartho hetutvamanvitaM bhaviSyatyeveti, tadA prakRte'pi tulyam / tathAhi dhUmajJAnasyopasthitidhUmena vinA na sambhavatIti dhUmasyApyupasthitirvartata eva dhUme'pyAkAGkSAvazAd vyAptyAdyanvayo bhaviSyatyeva / yadvI(ddhi) yena vineti nyAyaM prakRte yojayati - tadviSayakajJAnasyeti ttiikaa| dhUmaviSayakajJAnasya tannirUpaNAdhInanirUpaNatvena dhUmanirUpaNAdhInanirUpaNatvena dhUmajJAnAdhInajJAnatvena dhUmajJAnopasthitAvavazyaM dhUma upasthito bhavatyeva / tathA copasthitedhUme paJcamyarthahetutvAnvayo bhaviSyatyeva / tena cavyAptyAdyanvayo'pidhUme bhvissytyev| atraivopodvalakamAha - ataeveti ttiikaa|bhuvriihismaase lambakarNamAnayaityAdau na kevalamanyapadArthalakSaNayA zuddhasyAnyapadArthasya bhAnaM kintulambakarNayorapyupasthityA[178AJlambakarNaviziSTavyaktibhAnam, tathA prakRte'pidhUmasambandhijJAnabhAne dhUmapasthitiravazyaM vaacyaa| upasthitAyAM ca dhUmavyaktau vyAptyAdyanvayo bhaviSyatItyarthaH / atrAzaGkate - nanviti TIkA / yadyapi dhUmapadena dhUmajJAnamupasthitaM vizeSaNatayA dhUmo'pyupasthitastathApi dhUmasya jJAnavizeSaNatvAnna gamakatvAnvayaH syAt, dhUme gamakatvAnvayo na syaat| kintu dhUmajJAnasyaiva vizeSaNasya nirAkAsatvAd vizeSyameva sAkAjhaM dhUmajJAnameva sAkAGkSam / yathA daNDI Agata ityatra AgamanAnvayo devadatta eva na tu daNDe tadvat dhUmajJAna evAkAGkSA na tu dhUme ityAzaGkArthaH / uttaramAha - iSTApatteriti TIkA / gamakatvaM yadi jJAnajanakatvamAtraM tadA tatraiva dhUmajJAne eva vahrijJAnajanakatvaM vartate, ato dhUmajJAna(ne) gamakatvAkAGkSA / nanu tarhi yo yo dhUmavAn ityudAharaNaM vyarthaM syAt ityata Aha - tathA ceti TIkA ! tathA ca kathaM dhUmajJAnasya gamakatvamiti, vyApyadhUmaviSayatayeti, yogyatayA bhAsamAne jJAne sati, tacca dhUme vyAptipradarzanaM vinA na sambhavatIti vyAptipradarzanArthamudAharaNamapi saGgacchate / na tu gamake vyAptyAkAGkSA, gamakaM tu dhUmajJAnameveti kRtvA dhUmajJAna(ne) vyAptiH pradarzanIyA syAt na tudhUme ityata Aha - astu veti ttiikaa| astu vA dhUmarUpe liGga eva gamakatvAkAGkSA / nanu vizeSaNatvenopasthite dhUme kathaM gamakatvAkAGkSA syAdityata Aha - tathA ceti / tathA ca kvacid vizeSaNatvenopasthite'pi AkAGkSA vartate eva / yathA svargAt dhvastaH ityatra vizeSaNatvenopasthitasya svargasyApi dhvaMsAnvayastathA prakRte vizeSaNatvenopasthite dhUme gamakatvAnvayo] bhaviSyatItyarthaH / paroktaM khaNDayati - yathoktamiti TIkA / tathA ca pUrvamuktaM paJcamI hetutAyAM na kintu jJApakatve paJcamI iti tad dUSayati - hetutvazaktAyA iti ttiikaa| dhUmAditi paJcamI hetutve zaktA, tasyA yadijJApakatve zaktistadA paJcamyA nAnArthatA syaat| lakSaNAyAM tu subvibhaktau lakSaNA nAstIti doSaH / etadevAha - subiti TIkA / taditi / lakSaNAnupapatteH pUrvoktavyatyayAnuzAsanavaiyarthyAditi bhAvaH / nanu jJApakatve paJcamyAH zaktirevAstu ityata Aha - nAnArtheti TIkA / tathA ca paJcamyA hetutvamapyartho Page #374 -------------------------------------------------------------------------- ________________ 356 tattvacintAmaNiTippanikA sukhabodhikA jJApakatvamapyartha iti nAnArthatvam, nAnArthatvakalpane pramANAbhAvAt / tathA ca "anyAyyaM cAnekArthatvam" iti jaiminIyasUtravirodhaH / asyArtho yathA ekArthatve sambhavati anekArthakalpanam anyAyyamityarthaH / ubhayatra sambandhakalpanAgauravaM syAt / tathA ekenaiva sambandhenopapattau nAnAsambandhakalpane pramANAbhAvaH / saindhavamAnaya ityAdisthale nAnArthatvaM vartate [178B] | tatra anyAyyaM cAnekArthatvamiti dUSaNaM na lgti| kutaH ? saindhavapadAd yadA azvatvaprakArako bodho bhavati tadA lavaNabodhAnantarameva bhavatItyayaM niyamo nAsti, athavA yadA lavaNatvaprakArako bodho bhavati tadA azvatvaprakArakabodhAnantarameva bhavatItyayaM niyamo nAstIti tatra dvayostulyabodhAt vinigamakAbhAvAt anekArthatvam / gaGgApadAdau tuna nAnArthatvam / gaGgApadavAcyapravAhabodhAnantarameva tIrabodhAt lakSaNayaivopapattau nAnArthakalpane pramANAbhAva iti bhAvaH / atra tu na vA subvibhaktau lakSaNA na vA nAnArthakalpane. pramANamiti bhAvaH / na tu hetutvAnupapattireva nAnArthatve lakSaNAyAM vA mAnamityata Aha - uktenaiveti ttiikaa| pratijJAyAM jJAnalakSaNayaivopapatteH paJcamyarthahetutvAnvayopapatteH kimarthaM nAnArthatvakalpanamiti bhAvaH / atrAzaGkate - na ceti TIkA / tattvajJAnAniHzreyasAdhigamaH ityatra tattvajJAnazabdena zAstram, zAstrasya ca mokSahetutvAbhAvAt yathA prayojakatve paJcamI tathA dhUmAditIyamapi prayojakatve paJcamyastu / yathA jJAnaM prati zravaNAdi kAraNam, zravaNAdikaM prati] padArthatattvajJAnaM kAraNam, padArthatattvajJAnaM prati sAdharmyavaidharmyajJAnaM kAraNam, sAdharmyavaidharmyajJAnaM . prati zAstraM kAraNamiti kAraNakAraNatvena prayojakatvam, tadvat prakRte vahrijJAnaM prati dhUmajJAnaM kAraNam, dhUmajJAnaM smaraNarUpaMprati pUrvAnubhUtadhUmapratyakSaM kAraNam, dhUmapratyakSa prati] viSayatvena dhUmaH kAraNamiti prayojakatve paJcamI bhavatu ityAzaGkArthaH / samAdhatte - ananyatheti ttiikaa| tathA ca tattvajJAnAnniHzreyasAdhigamaH ityatrApi na prayojakatve paJcamI kintu hetutve eva, hetutvaM naamannythaasiddhniytpuurvtvm| tathA cAnanyathAsiddhatvAMzaM vihAyodva(ddha)rito yo'zo niyatapUrvatvamAnaM tAvadevAnveti nAnanyathAsiddhatvam, zAstraM tu mokSaM pratyanyathAsiddhaM tattvajJAnena / na ca vyApAreNa vyApAro'nanyathAsiddha] iti vAcyam / tattvajJAnaM tu zAstrasya vyApAro na bhavati kintu zravaNAdInAmeva tattvajJAnaM vyApAraH / tAdRzaparamparayaivAntaritatvAcchAstramanyathAsiddham / ayaM bhAvaH - paJcamyAH zaktirananyathAsiddhaniyatapUrvavartitve, tatra vizeSaNAMzo'nanyathAsiddhatvabhAgastaM vihAya vizeSyAMzo yo niytpuurvvrtitvbhaagstsyaivaanvyaat| yathA gauranitya ityatra gozabdArtho gotvaviziSTo gauH paraMgotvAMzaMparityajya vizeSyamAtrasyaiva govyakte: svarUpasya yathA'nityatvena sahAnvayastathA prakRte'pi ananyathAMzaM parityajya niyatapUrvavartitvena sahAnvayaH paJcamyarthasya ityarthaH / atrAzaGkate - na ceti TIkA / tathA ca [179 A] padArthaH padArthenAnveti na tu tadekadezeneti vyutpatteH / tena padArtho'nanyathAsiddhaniyatapUrvavRttitvarUpo viziSTo'sti / tasyaikadezo niyatapUrvavRttitvam, tena saha kathamanvayaH syAt ? ataeva gaurnityA ityatra gotvasya nityatve'pi nityatvena sahagotvasya Page #375 -------------------------------------------------------------------------- ________________ 357 hetunirUpaNam nAnvayaH, padArthaikadezatvAt tasya / tatra yathA lkssnnaa| tathAhi - gaurnityA ityatra gotvena saha nityatvasya nAnvaya ekadezatvAt / gotvaviziSTagovyaktyA saha nityatvasyAnvayo na bhavati, bAdhAt / tathA ca gaurnityA ityatra gotvasya gopadAt padArthaikadezatvopasthitirmA bhUt kintu padArthatvenopasthitirbhavatu, lakSaNayAgotvabodhAt tadvat prakRte'pi niyatapUrvavartitvaMpadArthaikadezastena sahadhUmasya nAnvayaH, ekdeshtvaat|ato'nnvy evetyAzaGkArthaH / samAdhatte - vizeSaNAMze iti TIkA / tathA ca na padArthaikadezatvamAtramananvaye prayojakaM kintu nirAkAsatvameva / ata eva gaurnityA ityatra gotvaM govyaktivizeSaNamiti kRtvA vizeSaNatvenaiva nirAkAsam, ato nityatvena saha nAnvitam / gotvasya nityatvena saha nAnvayaH kintu svAtantryeNa gopadAt gotvopasthitirlakSaNayaiva / lakSaNayA prAdhAnyena gotvaM cet upasthitaM tadA nityatvena sahAnvayo bhavatyeva / prakRte ca niyatapUrvavartitvasya vizeSyatvAt vizeSyaM tu sadA sAkAGkSameveti kRtvA sAkAGkSaNa vizeSyeNa niyatapUrvavartitvena sahAnvayo bhaviSyatyeva / ata eva gauranityA ityatra govyaktarekadezatve'pi na lakSaNA vizeSyasya govyakteH sAkAGkSatvAt / anyAnvitatveneti TIkA / yathA gaurnityA ityatra gotvasya govyaktyanvitatvena vizeSaNatayA nityatvena saha nirAkAjhaM gotvamiti kRtvA tatra gotve AkAGkSotthApanAya tatrApyAkAGkSA syAt iti AkAGkSA tusvAtantryopasthitiM vinA na sambhavati, svAtantryopasthitistu lakSaNAM vinA na sambhavatIti svAtantryopasthitaye gopade lakSaNA sviikriyte| na tu sAkAGke vizeSyabhAge gauranityA ityAdI lakSaNA, govyaktervizeSyatayopasthitatvena sAkAGkSatvAt / tathA ca govyakterekadezatve'pi vizeSyatayopasthitatvAtna gauranityA ityatra lkssnnaa| tadvatprakRte'pi niyatapUrvavartitvasya vizeSyatayopasthitatvAt padArtha kAdezatve'pi sAkAGkSatayA niyatapUrvavartitvarUpavizeSyabhAgena saha dhUmasya hetoranvayo bhaviSyatyevetyarthaH / nanu gauranityA ityatra gotvaM vizeSaNaM bhavati govyaktyAzritatvAt / tathA ca * govyaktivizeSyA, gotvaM vishessnnm|ten govyaktarekadezatve'pivizeSyatayA sAkAGkSatvAt bhavatu anityatvAnvayaH / prakRte catattvajJAnAdityatra pnycmyrtho'nnythaasiddhniytpuurvvrtitvm| tatrAnanyathAsiddhatvaM vizeSaNaM niyatapUrvavartitvaM vishessymiidRshniymeprmaannaabhaavaat| niyatapUrvavartitve sati ananyathAsiddhatvamatraananyathAsiddhatvasya vizeSyatvAt niyatapUrvavartitvasya vizeSaNatvamityapi vaktuM [179 B] zakyate eva iti vizeSaNatvenopasthitasya niyatapUrvavartitvasya nirAkAGkSatvena kathaM zAstreNAnvayaH syAdityasvarasAdAha - astu veti TIkA / tadanurodhAditi TIkA / tattvajJAnAnniHzreyasAdhigamaH ityatra tattvajJAnAditi paJcamyanurodhAt niyatapUrvavartitvamAtra eva paJcamyAH zaktiH / tathApIti TIkA / yadyapi niyatapUrvavartitve zaktiH tathApi dhUmAditi paJcamyarthasya niyatapUrvavartitvasya dhUme ananvayAt, atItadhUmAdau vyabhicArAt / uktajJApakatve lakSaNAyAM suvibhaktau ityuktadoSaprasaGgAt / jJApakatve'pi paJcamyAH zaktau nAnArthatvaM syAt, nAnArthatve tu pramANAbhAvAdityata Aha - Page #376 -------------------------------------------------------------------------- ________________ 358 tattvacintAmaNiTippanikA sukhabodhikA ukteti TIkA / tathA coktaprayojakatvasya paJcamyarthe pramANAbhAva ityarthaH / matAntaramAha - yattviti TIkA / tathA ca dhUmapada eva lakSaNA / vibhaktau lakSaNA nAsti kintu prAtipadike dhUmapada eva lakSaNA / tathA ca dhUmapadAdeva dhUmajJAnaM dhUmaviziSTajJAnamupasthitam, dhUmo'pyupasthito dhUmajJAnamapyupasthitam, tathA ca paJcamyartho jJAna evAnvito bhvissyti| udAharaNapratipAdyA vyAptistugamakatvAkAGkSAyAM dhUme'nvitA bhvissyti| yathA gaGgAyAM ghoSaH ityatra yathA pravAhaviziSTatIrasya viziSTalakSaNayaiva tIrasyopasthitiH tadvat atrApi viziSTalakSaNayA dhUmaviziSTajJAnopasthitiriti dhUmapade lakSaNA iti idaM mataM dUSayati - tathA ceti TIkA / yathA dhUmapadAt dhUmaviziSTajJAnopasthitiH tathA gaGgApadAdapi pravAhaviziSTatIropasthitiH syAdityatreSTApattiH syAt, tathA ca yathA neSTApattiH tathA lakSaNAvasare vakSyate ityata Aha - tatreti ttiikaa| anyeti / yanmataM tanmatadUSaNArthaM jAtiM vineti yanmUlaM tad yojayati - anantarokteti ttiikaa| anantarokte'nyeSAM mate parairyA yuktiruktA tAM darzayati jAtiM vineti granthena / tathA ca hetuvAkyajanye jJAne tathAvidhajAtivizeSasyAjJAne vAkyavizeSyajanyatvamapi kathaM grAhyam ? yAvatparyantaM vAkye janakatAvacchedakarUpaM jJAnaM nAsti tAvatparyantaM janakatvamapi grahItuM na shkyte| nanu hetuvAkye dharmavizeSa eva janakatAvacchedakaH syAt ityata Aha - atreti ttiikaa| atra mate'svaraso'yam / yadi hetuvAkye janakatAvacchedako dharmavizeSastiSThati tadA sa eva hetulkssnnmstu| yadi ca janakatAvacchedako dharmavizeSo nAsti tadA janakatvamapi duha]mityasvarasaH pUrvamate ityarthaH / anvayahetvavayavalakSaNe janakAntapadavyAvRttimAha - atreti TIkA / hetutvapratipAdakavibhaktimannyAyAvayavatvamityucyamAne vyatirekihetvavayave'tivyAptiH, tannirAsArthamanvayavyAptItyArabhya janaketiparyantaM vyatirekihetvavayavasyAnvayeti jJAnajanakatvaM nAstIti nAtivyAptiH / hetutvapratipAdakavibhaktimatpadasya [180 A] kRtyamAha - pratijJAyAmiti TIkA / pratijJAyAmapi hetvavayavavAkyArthabodhadvArA api anvayavyAptyabhidhAyakAvayavAbhidhAnaprayojakajJAnajanakatvaM vartata ityativyAptivAraNAya hetutvapratipAdakavibhaktimaditi padam / nanu dvitIyadale'vayavapadaM vyartham, udAsInavAkye'tivyAptivAraNaM tuprathamAvayavapadenaiva bhvti| tathAhi udAsInavAkye'vayavAbhidhAnaprayojakajJAnajanakatvaM nAstIti dvitIyAvayavapadaM vyarthamityata Aha - atreti TIkA / tathA ca nobhayAvayavaghaTitamidaM lakSaNaM kintu pratyekAvayavapadaghaTitaM lakSaNadvayaM boddhavyam / tathA hi ekaM tu anvayavyAptyabhidhAyakAvayavAbhidhAnaprayojakajJAnajanakahetutvapratipAdakavibhaktimadvAkyatvam, dvitIyaM tu anvayavyAptyabhidhAnaprayojakajJAnajanakahetutvapratipAdakavibhaktimannyAyAvayavatvamiti / tathA ca dvitIyamavayavapadaM na vyarthamiti bhAvaH / atrAzaGkate - nanviti ttiikaa| anvayetyAdi mUloktaM lakSaNam anvayavyatirekiNi hetaavtivyaaptm| tatrApyanvayavyAptirvartate iti kRtvA anvayavyAptyabhidhAyakAvayavAbhidhAnAprayojaka]jJAnajanakahetutvapratipAdakavibhaktimattvam anvayavyatireki Page #377 -------------------------------------------------------------------------- ________________ hetunirUpaNam 359 hetvavayave'stItyativyAptam / madhye zaGkate - na ceti TIkA / anvayavyAptimAtrAbhidhAyakatvaM vivakSitamiti na vAcyamityanvayaH / dUSayati - kevalAnvayIti ttiikaa| kevalAnvayihetau mAtrapadaghaTitalakSaNasyAprasiddhiH / katham ? anvayavyAptimAtrAbhidhAyakatvamityasya ko'rthaH ? anvayavayAptyAbhidhAyakatve sati anvyvyaaptiitrvyaaptynbhidhaayktvm| tathA ca kevalAnvayini anvayavyAptItarA yA vyAptistasyA aprasiddhe (ddhiH)| etadevAha -kevalAnvayIti ttiikaa| tathA cakevalAnvayini mAtrapadavyAvRttyA yA vyatirekavyAptistasyA aprasiddhirityarthaH / samAdhatte - anvayeti ttiikaa| tathA cAnvayavyAptisthAne yadi mAtrapadaM dIyate tadAaprasiddhiH, yadi cAvayavapadasthAne mAtrapadaM dIyate tadA nAprasiddhirityarthaH / AzayamavidvAn zaGkate - na caivamiti ttiikaa| yathA kevalAnvayini vyatirekavyAptiraprasiddhA tathA vyatirekavyAptyabhidhAyako'pyaprasiddha eva / vyatirekavyAptirapi nAsti tadabhidhAyako'vayavo'pi nAsti / samAdhatte - vyatireketi TIkA / yadyapi vyatirekavyAptiraprasiddhA tathApi vizeSAdarzanadazAyAm abhidheyatvasya kevalAnvayitvAjJAnadazAyAM yatrAbhidheyatvAbhAvastatra prameyatvAbhAva iti vyatirekavyAptyabhidhAyakAvayavaprasiddheH / nanu vyatirekavyAptyaprasiddhau vyatirekavyAptyabhidhAyako'vayavaH kathaM prasiddha ityata Aha [180 B] - tatpratItijanakasyaiveti TIkA / yadyapi vyatirekavyAptiH aprasiddhA tathApi vizeSA[darzana]dazAyAM kevalAnvayini vyatirekavyAptibhramo bhavatyeva, tabhrame jAte sativyatirekavyAptyabhidhAyako'vayavaH prasiddha eveti na lakSaNe'prasiddhiH / matAntaramAha - dazAvizeSa iti ttiikaa| tathA cAnvayavyatirekiNi hetau yadA anvayavyAptyabhidhAyakAvayavAbhidhAnaprayojakajJAnajanakahetutvapratipAdakavibhaktimannyAyAvayavatvaM tadAnImanvayyavayavatvenAnvayavyatirekI heturanvayyavayavatvena saGgrAhya evetyAhuH / AhurityanenAsvaraso yathA yadA'nvayavyatirekiNianvayavyAptyabhidhAnaM jAtaM vyatirekavyAptyabhidhAnamapi jAtaM tasyAM dazAyAm uktalakSaNaM vartate, tathA cAnvayavyatirekitvena jAtaH sa kevalAnvayitvena lakSyaH syAt / uktalakSaNamanvayetyAdi tatra vartate eveti|mdhye zaGkate - na ceti TIkA / tathA ca kevalAnvayini saMzayAbhAvAt saMzayamUlako nyAyAvatAro nAsti / abhidheyatvAdeH saMzayAbhAvAt nyAyAvatAraeva nAstIti kevalAnvayyanumAnaM parArthaM na bhvtiitishngkaarthH| samAdhatte - anumitsayeti ttiikaa| na hi sarvatra sandeha(hA)dhI[nA] nyAyA(ya)pravRttiH api tu anumitsAdhInApi saa| ata * eva nizcite'pi kariNi citkArAdinA'numitsayA nyaayprvRttiH| na caivaM siddhasAdhanamiti vaacym| siSAdhayiSAvirahasahakRtasiddheH pratibandhakatvena siSAdhayiSAyAM siSAdhayiSAvirahasahakRtasiddhayabhAvarUpapakSatAyA vidyamAnatvAt avshymnumitirbhvtyev|tthaa caanumitsyaapianumaansmbhvaaditibhaavH|anvyvytirekodaahrnneti mUlaM sphuTatvAdupekSya pakSasapakSeti mUlaM vyAkaroti - pkssaadiriti| pakSe sataH sapakSe ca sato vipakSe cAsata evaMbhUtasyArthasya pratipAdako hetvvyvo'nvyvytirekii| nanu hrado vahrimAn dhUmAt ityatra svarUpAsiddhaH pakSe hetoravidya Page #378 -------------------------------------------------------------------------- ________________ 360 tattvacintAmaNiTippanikA sukhabodhikA [mAna]tvAt / ayam anvayavyatirekI hetvavayavo bhavatyeveti pakSapadaM vyarthamityata Aha - atra ceti ttiikaa| atra lakSaNe saddhetuviSayaka eva hetvavayavaH saGgrAhyaH iti svarUpAsiddhivAraNAya pakSapadam / etacceti TIkA / vyatirekiNiativyAptivAraNAya spkssstiti|nnu pakSe sat sapakSesat vipakSAvyAvartamAna evaMbhUtahetutvapratipAdakavibhaktimanyAyAvayava iti mUlokte procyamAne gandhaprAgabhAvAvacchinno ghaTo gandhavAn pRthivItvAt ayamapi hetvavayavaH syAt / pRthivItvaM pakSe vidyamAnaH sapakSe paTAdAvapi vidyamAnaH vipakSAjalAdeAvRttatvAdato'trAtivyAptiH, tadvAraNAyAha - abAdhitatvAdIti [181 A]|aadipdaat asatpratipakSatvaparigrahaH / sapakSasata iti padasya kRtyamAha - asAdhAraNeti ttiikaa| asAdhAraNahetvavayave pakSe sattvaM vipakSAd vyAvRttirastItyativyAptiH, tathAhi - ghaTo ghaTarUpavAn ghaTatvAt ityatrAyaM pakSe vartamAno bhavati vipakSAt paTAdeyA'vartamAna iti kRtvA'yamapi hetvavayavaH syAt ityata Aha - sapakSe sata iti|vytirekinni asAdhAraNe sapakSe sattvameva nAstIti vyatirekiparihAraH / atha vipakSAsata iti padasya kRtyamAha - vyabhicArItyAdi ttiikaa| tathA ca vyabhicArI parvato dhUmavAn vahnaH ityayaM pakSe vidyamAnaH sapakSe sannapi bhavati, evaM viruddhapadaM na lagati / kevalAnvayini zabdo'bhidheyaH prameyatvAt ityatrAtivyAptivAraNAya vipakSAsata iti|kevlaanvyini tu vipkssaabhaavaannaativyaaptiH| vyabhicAriNi vaDhyAdau vipakSe vidyamAne'pi vipakSe'sattvaM nAsti kintu ayogolake'pi vidyamAnatvAt ativyAptirna bhavatItyarthaH / nanu svarUpAsiddhasAdhAraNo hetvavayavaH kimarthaM vAryate ityata Aha - evaM cediti ttiikaa| evaM hetvAbhAva(saH) sAdhAraNo hetvavayavo vAraNIya ev| evaM cenna vyAkhyAyate tadAvAraNIyA hetvavayaMvA vyabhicAryAdayaH te vipakSAsata itipadenaivavAritA itiprathama(me) [lakSaNe] pakSaitipadaM dvitIyalakSaNe capakSasapakSapadaMvyarthamevApadyeteti bhAvaH svarUpAsiddhasya saGgrahItatvAt / nanu anumitikAraNIbhUtetyAdilakSaNaM parvato vahnimAn dhUmAt ityanvayavyatirekiNi gtm| katham ? anumitikAraNIbhUtoyaH parAmarzastasya prayojakaM yat zAbdajJAnaM nyAyajanyaM zAbdajJAnaM tasya kAraNaM yatsAdhyAviSayakA zAbdadhIstasyA janakam evaMbhUtaM pratItAnvayaM yatsAdhyasAdhanavAcakahetuvibhaktimacchabdo dhUmAditi bhavati, yadAnvayavyAptimAtrameva jJAnaM taddazAyAmanvayavyatirekiNyativyAptirityata Aha - dazAvizeSa iti ttiikaa| tathA ca dazAvizeSe'nvayavyAptimAtrajJAnadazAyAmapi anvayavyatirekI api heturanvayI hetvavayavo bhavatyeveti so'pi lakSya evetyarthaH / anumitItyArabhya zAbdajJAnakAraNeti padasya kRtyamAha - udaasiineti| udAsInAnvayihetupratipAdakavAkyavAraNAya, tatrapUrvoktarItyA'numitikAraNIbhUtaparAmarzaprayojakazAbdajJAnakAraNatvameva nAsti iti kRtvA na tatrAtivyAptiH / sAdhyAviSayaketi padasya kRtyamAha - tasmAditi / nigamane sAdhyAviSayakazAbdadhIjanakatvaM nAsti, tena na ttraativyaaptiH| nanu sAdhyAviSayakajJAnajanakamityevAstu, zAbdapadaM kimarthamityata Aha - zAbdapadamiti TIkA / sampAtAyAtAm / tathA ca vAkyAjjanyaM yad jJAnaM tat Page #379 -------------------------------------------------------------------------- ________________ hetunirUpaNam 361 [181 B] zAbdameveti zAbdapadakiJcitkaramityarthaH / pratItyA(tA)nvayeti padasya kRtyamAha - kevalavyatirekiNIti TIkA / tathA ca kevalavyatirekiNi sarvamanumitItyArabhya lakSaNaM vidyate ityativyAptiH syAt, ataH pratItyA(tA)nvayapadam, vyatirekiNi pratItyA(tA)nvayatvAbhAvAnnAtivyAptiriti bhAvaH / nanu anvayavyatirekivyAptipratisandhAnadazAyAmanvayavyatirekI alakSyo bhavati / tatra pratItyA(tA)nvayatvaM vartata ityata Aha - pratItAnvayamAtreti / tathA cAnvayavyatirekavyAptyupasthitidazAyAM pratItyA(tA)nvayamAtratvaM nAsti vyatirekasyApi sattvAt ityato mAtrapadam / etadeva vyAcaSTe - pratIteti TIkA / pratItAnvayaM yat sAdhyaM yasya sAdhanasya tadvAcakavibhaktimattvam, anyathA ghaTa itarebhyo bhidyate ghaTatvAt iti vyatirekiNi ghaTatvasya hetoH pakSa evAnvayasyapratIyamAnatvAt vyatirekiNyativyAptiH syAt, atovyAkhyAtaMpratItAnvayaM yatsAdhyamiti, vyatirekiNi tu sAdhyaM pratItAMnvayameva nAstIti na tatrAtivyAptiH / hetuvibhaktimaditi padasya kRtyamAha - yo ya iti / yo yo dhUmavAn ityudAharaNAMze anumitItyArabhya pratItyA(tA)nvayaparyantaM sarvaM vartate paraM hetuvibhaktimattvaM nAstIti bhAvaH / nanu vakSyamANaM vyatirekilakSaNam anvayavyatirekiNi ativyAptamata Aha - dazAvizeSa iti ttiikaa| tathA ca yadi anvayavyatirekiNi vyatireki(ka)vyAptimAtrapratisandhAnaM tadA'nvayavyatirekI kevalavyatirekI bhavatyevetyarthaH / etadeveti / tathA cAnvayeti padaM parityajya vyatirekapadaM dattvA pUrvoktameva lakSaNaM vyatirekihetvavayavalakSaNaM drssttvym| kathAyAMdhUmAdityevaprayoktavyam, ntudhuumvttvaaditimtupovyrthtvaat|saamaanyvttve sati bAhyakaraNapratyakSatvAdityapArthakaM vizeSyavibhaktyupasthApitahetutvena sAmAnyavattvasya vibhaktyantarAvaruddhasyAnanvayAditi kecit| tnn|stisptmiiblaat sAmAnyavattvasya bAhyakaraNapratyakSatvasya ca sAmAnAdhikaraNyopasthitau viziSTe hetutvAnvayAt tathaiva vyutpatteH, na hyayamartho'smAnnAvagamyate iti| . nanu kathAyAMdhUmavattvAt itieva prAcInAnAM pryogH| tatramatugrahaNaM kimarthamityAha - kathAyAmiti mUlam / iSTApattyA matub vyartha eveti iSTApattyA parihatam / tathA ca dhUmAt ityeva prayogaH kartavyaH, na tu dhUmavattvAditi, matupo vyarthatvAt ityarthaH / nanu zabdo'nityaH sAmAnyavattve sati bAhyakaraNapratyakSatvAt ghaTavat ityatrAnityatvasAdhakAnumAnaM na syAt / katham ? saptamyantapaJcamyantayoH viruddhavibhaktyantAvaruddhayo bhedAnvaya iti / tathA ca yat sAmAnyavat tad bAhyakaraNapratyakSamityanvayo na bhavati viruddhavibhaktyavaruddhatvAt ityAzaGkAyAM keSAJcit matamAha - sAmAnyavattve satIti mUlam / tathA ca sAmAnyavattve sati bAhyakaraNapratyakSatvAditi heturna bhavatyeva / Page #380 -------------------------------------------------------------------------- ________________ 362 tattvacintAmaNiTippanikA sukhabodhikA kuta ityata Aha - vizeSyeti mUlam / vizeSyavibhaktiH paJcamI, tayopasthApitaM yaddhetutvaM tena saha saptamIvibhaktyantareNAvaruddhasya saamaanyvttvsyaannvyaat| tarhi anityatvasAdhako'yaM heturna bhavati kintu zabdo'nityaH bAhyakaraNapratyakSasAmAnyavattvAt / pratyakSatA ca yatra yatra heturayaM tattadadhikaraNAntarbhAvena boddhvyaa| tathA ca bAhyakaraNapratyakSaM yadrUpatvaM tadvattvaM vartate jalaparamANurUpe, tatrarUpe heturvartate sAdhyamanityatvaM nAstIti vyabhicAraH syAt, sa na bhavati / katham ? yataH svavRtti yadbAhyakaraNapratyakSaM sAmAnyaM tadvattvAt / tathA ca jalaparamANurUpe [182 A] vyabhicAro na bhvti| tatrasvavRtti jalaparamANurUpavRtti yadbAhyakaraNapratyakSaM sAmAnyaM tadvattvaM nAstIti / ayamarthaH - svAdhikaraNaviSayakaM yadbAhyakaraNapratyakSaM tadviSayaM yat sAmAnyaM tadvattvAt jalaparamANurUpe jalaparamANurUpAdhikaraNaviSayakabAhyakaraNajanye (nyaM) yatpratyakSaM tadviSayatvaM nAstIti na vyabhicAraH / na tu pUrvoktaH saptamyantavizeSaNaghaTito hetuH kartavyaH, tasyApArthakatvAt / kathamapArthakatvam ? ananvayipaMdajAtamapArthakAtvAmityAhuH kecit praanycH| tad dUSayati - tanneti mUlam / saptamIti mUlam / tathA ca satisaptamIbalAt sAmAnyavattvasamAnAdhikaraNabAhyakaraNapratyakSatvaM labhyate iti kRtvA sAmAnyavattvasya bAhyakaraNagrAhyatvasya ca sAmAnAdhikaraNyopasthitau viziSTe padArthe ubhayorvizeSaNayoranvayAt / ayamarthaH - bAhyakaraNagrAhyatvasAmAnyavattvayorubhayoH sambandhavattvAdityeva hetuH, tathA ca sAmAnyavattvabAhyakaraNagrAhyatvobhayasAmAnAdhikaraNyavattvAt / nanvidaM vyutpattiviruddhamityata Aha - tthaivetimuulm| tathA casatisaptamImahimnA saptamyarthena saha sAmAnAdhikaraNyaM labhyate, satisaptamyA sAmAnAdhikaraNyamevopasthApyate / yathA svAzraye sati taduttaratRtIyakSaNavRttisaMzayaviSayatvAdityatra satisaptamImahimnAsvAzrayasamAnAdhikaraNatRtIyakSaNavRttisaMzayaviSayatvAdityarthaH tathA'trApItyarthaH / nanu vyutpattiraprAmANikyevetyata Aha - nhiitimuulm| tathA ca yatrasatisaptamI zrUyate tatra sAmAnAdhikaraNyaM saptamyavaruddhasyAnyavibhaktyavaruddhasya clbhyte|ayN bodho'nubhavasiddho bhavatItyarthaH / tathA cAnubhavasiddhabodhAnubhavena vyutpattirapi tathaiva kalpyate yathA tulyavibhaktikasthale'bhedAnvayabodhasyAnubhavasiddhatvAt tulyavibhaktikayorabhedAnvayabodha iti vyutpattirityarthaH / iti hetvavayavagranthArtho muule| ___ atha TIkA / vyarthatvAdityatra keSAJcid vyAkhyAnaM dUSayitumupanyasyati - nanu pakSadharmatAbodhanArthameva matupprayogo bhaviSyati ityata Aha - pakSadharmatAyA iti ttiikaa| tathA ca pakSadharmatAyAstadAnIM gamakatvAkAGkSAkAle'nAkAGkitatvena vyarthatvam / nanu tarhi mImAMsakai--mavattvAditi kathaM prayujyate ityata Aha - mImAMsakavaditi / tathA ca [182 B] mImAMsakAnAM mate upanayo nAstIti kRtvA teSAM pakSadharmatAbodhanArthaM matupprayogaH, tadvat atra matupprayogo na kartavyaH, AkAGkSAnusAreNaiva zabdAbhidhAnam, na hi hetau vyAptimanabhidhAya kasyApi pakSadharmatAkAGkSA bhavati, tathA cAnAkAGkSitAbhidhAne nigraho bhavatItyetadevAha - anAkAGkSi Page #381 -------------------------------------------------------------------------- ________________ hetunirUpaNam 363 tAbhidhAnamiti TIkA / vyarthavizeSa(Sya)tvAditi TIkA / etadeva vivRNoti - dhUmamAtreti TIkA / dhUmamAtrasyaiva vyApyatvena tatsambandhasya gurutvAt / yathA dhUmAt ityasyaiva vyApyatvasambhave nIladhUmasya gurutvena vyApyatvaM nAsti tadvat dhUmasyaiva vyApyatvena dhUmasambandhasya vyApyatve gauravamityarthaH / dhUmavattvAt ityasya ko'rthaH ? dhuumsmbndhaat| atra sambandho vizeSyaH, dhUmo vizeSaNam, iti vizeSyaM vyartham / kecit tu ityanenoktaM mataM dUSayati - tanneti TIkA / dhUmavaditi TIkA / tathA ca yathA dhUmo vyApyaH tathA dhUmasambandhasyApi vhrivyaapytvmsti| yathA Aloko vahrivyApyastadvat dhUmadhUmasambandhayorapi vahivyApyatvAt vyarthavizeSyatvaM naasti| kathaM nAstItyata Aha - sAmAnAdhikaraNe(Nye)ti ttiikaa| yatra ekasmin dharmiNi hetau vizeSye laghugurudharmadvayasamAveze laghudharmapuraskAreNaiva vyAptiH, na tugurudharmapuraskAreNa vyAptiH, yathA parvato vahrimAndhUmAbhAvAbhAvAt iti atra ekasminnevadhUme dhUmatvamapi vartate dhUmAbhAvAbhAvatvamapi vartate, tatradhUmatvameva laghudharmaH, tadavacchedakapuraskAreNaiva vyAptirna tu dhUmAbhAvAbhAvapuraskAreNa gauravAt / yatra tu ekasmin dharmiNi avacchedakadvayasamAvezo nAsti tatra vyarthavizaSeSyatvaM nAsti, yathA dhUmAt dhUmaprAgabhAvAt iti atra dhUmatvaM dhUmaprAgabhAvatvaM ca ekasmin dharmiNi vidyamAnaM na bhavati / tathA ca dhUmatvapuraskAreNa dhUmaniSThA vyAptiryadyapi grahItuM zakyate tathApi dhUmaprAgabhAvaniSThA vyAptidhUmatvena grahItuM na zakyate dhUmatvasya dhuumpraagbhaavaavRttitvaat| tathA ca dhUmaprAgabhAvaniSThA vyAptiH prAgabhAvapadavyatirekeNa grahItuM na zakyate / tato yathA prAgabhAvapadaM sArthakaM vyarthavizeSyatvaM nAsti tadvat dhUmasambandhaniSThA vyAptiH sA dhUmatvena grahItuM na zakyate iti kRtvA dhUmasambandhenaiva grahItuM zakyate tena vyarthavizeSyatvaM nAsti / etadevAha - anyataralAghavasyeti TIkA / dharmadvayasamAveze'nyataralAghavamityarthaH / tadbIjatvAditi TIkA / vyarthavizeSyatvabIjatvAdityarthaH / atra zaGkate - na caivamiti TIkA / tathA ca tvayA yaduktam anAkAGkSitAbhidhAne nigrahAditi tadapi na yuktam / kutaH ? anAkAGkitAbhidhAnaM na bhavati yataH pakSadharmatApratipAdanArthaM matupprayogaH kriyate tadA anAkAGkSitAbhidhAne'rthAntaraM bhavati, kintu pakSadharmatApratipAdanArthaM matupprayomo na kRtaH kintudhUmavatdhUmasambandho'pi heturiti tadbodhanArthaM mayA matupprayogaH kRtaH, tathA canArthAntaraM dhUmasambandhasyApi hetutvAt / tathA cAnAkAGkSitAbhidhAnaM nAsti, tadabhAvAt vyarthavizeSyatvaM nAstIti tavApi doSastadvyAkhyAne tadavastha eva / etadevAha - viziSTeti / dhUmaviziSTaH sambandho heturityarthaH / tathA ca pakSadharmatApratipAdanaM nAsti kintu dhUmavat dhUmasambandho yo hetustatpratipAdanameveti nAnAkAGkSitAbhidhAnamiti pareNa dhUmavattvAditi prayogavAdinA samAdhAnakaraNasambhavAdityAzaGkArthaH / pariharati - udaahrnneti| tathA ca yadi dhUmasambandharUpahetupratipAdanArthaM matupprayogastadA yatra yatra dhUmasambandhastatra vahrirityudAharaNaM syAt [183A] evaM dhUmasambandhavAn ayamityupanayaH syAt tathA codAharaNopanayAbhyAmevaM nirNIyate dhUma eva heturna tu dhUmasambandha Page #382 -------------------------------------------------------------------------- ________________ 364 tattvacintAmaNiTippanikA sukhabodhikA iti / tathA ca yatra dhUmastatra vahniArityudAharaNam] upanayazca dhUmavAMzcAyamiti dvAbhyAmevaM nirNIyate dhUma eva heturna tu dhuumsmbndhiti|dhuumvttvN cet hetustadA kIdRzamudAharaNaM yujyata ityata Aha - kintu yatreti ttiikaa|dhuumvttvsy hetutve yatra dhUmavattvamityudAharaNaM syAt, na caivamudAharaNamevamupanayo'pi dhUmavattvavAMzcAyamiti na, tasmAd dhUmamAtrasyaiva hetutvaM tatra dhUmasambandhAbhidhAne pakSadharmatAyA anaakaangkssittvaat| tatra ca pakSadharmatApratipAdanArthaM yo mutap sa vyartha eva syAdityarthaH / idaM mataM dUSayati - evaM hIti TIkA / yadi dhUmamAtraM yeSAM mate hetuH tadA dhUmavAMzcAyam ityupanayo na yujyate kintu vahivyApyadhUma ityevopanayaH syAt / tathA copanaye matupprayogo vyartha ityAkUtam / yadi cAnAdisiddhakathakasampradAyAnurodhAt tatreti upanaye dhUmavAMzcAyamityeva prayogaH tadA heturapi dhUmavattvAt iti prayujyatAM kathakasampradAyAnurodhAt / tathA ca dhUmavattvAdityapi prayogaH syAdeveti hRdayam / evamiti TIkA / parvato vahnimAn atrApi matupprayogo vyarthaH, atra parvate vahniH ityeva prayogaH syAt, yathA pratijJAyAM sAdhyAMze kathakasampradAyAnurodhAt yadi matupprayogastadA hetvaMze tathA prayogaH kathaM na syAdityarthaH / saptamIti TIkA / sAmAnyavattve satIti satisaptamIbalAdityarthaH / nanu vibhaktyantarAvaruddhe padadvaye kathamanvayaH syAt ityato vyAcaSTe - viruddhArthaketi TIkA / tathA ca vibhaktyantamAtramanvayatve'prayojakaM kintu viruddhArthavibhaktikatvam, prakRte ca saptamI viruddhArthakA na bhavati kintu satisaptamImahimnA ubhayasAmAnAdhikaraNyameva labhyate / tathA ca sAmAnyavattvasAmAnAdhikaraNyaM yat bAhyakaraNapratyakSaM tattvAdityarthaH / ekatra zabde etadvayasya vidyamAnatvAditi bhAvaH / iti hetugranthaTIkAvyAkhyAgranthaH / / avayavaprakaraNe hetunirUpaNaM smaaptm|| Page #383 -------------------------------------------------------------------------- ________________ / avayavaprakaraNe udAharaNanirUpaNam / hetAvukte kathamasya gamakatvamityAkAGkSAyAM vyAptipakSadharmatayorupadarzanaprAptau vyApteH prAthamyAt ttprdrshnaayodaahrnnm| taccAnumitihetuliGgaparAmarzaparavAkyajanyajJAnajanakavyApyatvAbhimatavaniSThaniyatavyApakatvAbhimatasambandhabodhajanakazabdatvamudAharaNatvam saamaanylkssnne|saadhysaadhnsmbndhbodhktvNsaadhyaabhaavsaadhnaabhaavsmbndhbodhktvN ca vishesslkssnndvym| / atha udAharaNagranthaH / - atha mUlam / hetAviti mUlam / dhUmAditi hetuvukte sati kathamasya gamakatvaM sAdhayasAdhakatvaM kathaM syAdityAkAGkSAyAM yato'yaM vyAptaH pakSadharmaH iti vyAptipakSadharmatayorubhayorapi prdrshnm| nanu ubhayoH pradarzanaprAptI pakSadharmataiva kathaM nAdau pradarzyata iti vyaapteriti| pakSadharmo dhUmo vizeSyaH, tatra vyaaptirvishessnnm| tathAhi - vyAptiH pakSadharme vartate iti kRtveti bhAvaH / tathA ca vyApyasya dhUmasya pakSadharmatApradarzanaM yuktam yathA vahrivyApyavAn ayamiti / tathA ca vyAptiviziSTapakSadharmatApradarzanaM tatra vyAptervizeSaNatvena prathamopasthitatvAt / vyaaptiprdrshnaayodaahrnnmityrthH| tacceti muulm| udAharaNamityarthaH / udAharaNasya lakSaNamAha - anumitIti mUlam / anumitiheturyo liGgaparAmarzastatparaM tadarthapratipAdakaM yad vAkyaM vahnivyApyadhUmavAnitirUpaM tajjanyaM yajjJAnaM nyAyavAkyajanyaM jJAnaM [183 B] zAbdabodhastajanakaM yad vyApyatvAbhimatavanniSThaniyatavyApakatvAbhimatasambandhabodhajanakazabdatvam yathA yatra dhUmastatra vahniriti yathA mahAnasamityudAharaNam / tatra vyApyatvAbhimato dhUmaH, tadvat mahAnasam, tanniSTho yo niyatavyApakatvAbhimato vahristatsambandhabodhajanakazabdatvamudAharaNatvam / padakRtyaM yathA / udAsInavAkye yatra dhUmastatra vahririti rUpe'tivyAptivAraNAya janakaparyantam / udAsInavAkyaM tu anumitijanakaMna bhavatiitina ttraativyaaptiH|vyaapytvaabhimtetyaadikmvyvaantreprtijnyaadaavtivyaaptivaarnnaay / zeSa TIkAyAM bodhyam / anvayyudAharaNalakSaNamAha - sAdhyasAdhaneti mUlam / vyApyatvAbhimateti padaM tyaktvA saadhntvaabhimtetipdNdaatvym| tathA cAnumitihetuliGgaparAmarzaparavAkyajanyajJAnajanakasAdhanatvAbhimatavanniSThaniyatasAdhyatvAbhimatasambandhabodhajanakazabdatvam anvayitvamiti pryvsnnm| yathA zabdo'bhidheyaH prameyatvAt iti atra yatra prameyatvaM tatrAbhidheyatvamiti nyAyavAkyajanyajJAnajanakatvamatravAkye vartate, atha ca sAdhanatvAbhimataM prameyatvaMsAdhyatvAbhimatamabhidheyatvam anayoryaH sambandhastadbodhajanakazabdatvaM vartate anvayini vrtte|vytirekinni tvidNnaasti|ythaa yatra sAtmakatvAbhAvastatra prANAdimattvAbhAva ityudAharaNe sAdhanasAdhyasambandhabodhajanakaH zabdo Page #384 -------------------------------------------------------------------------- ________________ 366 tattvacintAmaNiTippanikA sukhabodhikA nAsti kintu sAdhyAbhAvasAdhanAbhAvAsambandhAbodhajanakazabdatvaM vartate iti tadvyAvRttiH / vyApyavyApakagarbha tu ubhayasAdhAraNam / athavyatirekyudAharaNalakSaNamAha - saadhyaabhaavetimuulm|atraapynumitihetulinggpraamrshprvaakyjnyjnyaanjnksaadhyaabhaavsaadhnaabhaavniytsmbndhbodhjnkshbdtvN vyatirekitvamiti paryavasannam / . anvayyudAharaNalakSaNe sAdhyasAdhanapade tu vyatirekyudAharaNe'tivyAptivAraNAya, evaM vyatirekyudAharaNalakSaNe sAdhyAbhAvasAdhanAbhAvapade anvayyudAharaNe'tivyAptivAraNAyeti pdkRtym| . atha ttiikaa|vyaapteritiiti|nnuvyptervishessnntve'piprthmniruupnne kiMbIjamityataAha- prathamopasthitAyA iti TIkA / yathA vahivyApyadhUmavAn ityatra vyAptirvizeSaNam / sA tu prathamopasthitA vizeSaNatvAt / tathA copasthitiprAthamyAdeva nirUpaNaprAthamyamityarthaH / nanu yathA vyAptirvizeSaNaM tathA pakSadharmo'pi vizeSaNam / yathA vyAptidhUmavRttistathA pakSadharmatA'pi dhUmavRttiH, tathA cobhayorapi dhUmavRttitvena vyAptivat pakSadharmatAyA api vizeSaNatvamapyastItyubhayorupasthitirapi tulyaivetyata Aha - pakSadharmatAyAzceti TIkA / ayamAzayaH - svArthAnumAne vyApte (pti)mahAnasAdau parAmarzAt pUrvaM gRhIto(tA) nAsti / ataH sa pakSadharmatArUpaH sambandhaH saMsargamaryAdA(da)yaiva bhaaste| tathA ca parAmarze pakSadharmatA saMsargamaryAdayA bhAsate vyAptirvizeSaNatvena bhaaste| tena svArthAnumAnasthale svasya yathA vyAptervizeSaNatvena [184 A] pUrvamupasthitiH pazcAt parAmarzakAle pakSadharmatA saMsargamaryAdayA bhAsate, tathA ca yathA svasyopasthitiH tathA parasyApi tathaivopasthitiH kartavyA iti kRtvA prathama vyApterabhidhAnamudAharaNavAkyena vyApteH pratipAdanam, tadanantaramupanayenopanayavAkyena pakSadharmatAyAH pratipAdanam yathA vahnivyApyadhUmavAMzcAyamiti suSlUktaM vyApteH prAthamyAditi upanayAt prAgudAharaNanirUpaNam / vaiziSTayeti TIkA / pakSahetvorvaiziSTayameva pakSadharmatA / yato dhUmavAnayaM parvata ityatra parvato vizaSyaM dhUmo vizeSaNam, tayoH sambandhaH sa eva pakSadharmatA, tasyAzca vaiziSTyarUpatvena parAmarzAt pUrvamanupasthitatvena prkaartvaabhaavaat| tathA ca svArthAnumAnasthale Adau vyAptirupasthitA pazcAt parAmarzakAle pakSadharmatA dhUmavAn ayam itirUpA bhAsate / yathA svArthAnumAne rItistathaiva parArthAnumAne'pi, paraM prati tayaiva rItyA pradarzanIyamiti / atathAtvAditi TIkA / pakSadharmatAyAH prakAratvena bhaanaabhaavaat| tathA ca pakSadharmatAyAH prakAratve pUrvopasthitiravazyaM vktvyaa| tathA capUrvopasthityabhAvAnnasAprakAra ityarthaH / vyApteH prAthamyapradarzanabIje matAntaramavatArayati - kecit tviti TIkA / vyAptijJAnamanumitimAtrakAraNam, idaM tu sakalavAdisiddham, tato vyApteH prAthamikapradarzanam / pakSadharmatAyAzcAnumitimAtrajanakatve viprtipttiH| yathA savitA bhUmerupari bhUmau aalokvttvaat| savitA(tR)pakSe bhUmerUrdhvadezavartitvaM sAdhyam, bhUmAvAlokavattvAditi hetuH sa ca savitRrUpapakSe nAsti bhUmAveva vartamAnatvAt / tathA ca hetoH pakSAvRttitvAt pakSadharmatA nAsti, vyAptistu vartate / tathA hi yatra yatra bhUmerAlokavattvaM tatra tatra Page #385 -------------------------------------------------------------------------- ________________ udAharaNanirUpaNam 367 bhUmeruparidezavRttitvaM sAdhyam, iyaM saamaanyvyaaptiH| vizeSavyAptau dRSTAntAbhAvAt vyatirekavyAptireveti kRtvA sA pakSadharmatA vipratipanneti / vyAptistu sarvavAdisiddheti sA prathamaM pradarzyate pazcAt pakSadharmateti matAntareNa samAdhAnamityarthaH / nanu udAharaNena samAnAdhikaraNAtyantAbhAvApratiyogisAdhyasa(sA)mAnAdhikaraNyarUpA vyAptiH kathaM pradarzyate? yo yodhUmavAn ityudAharaNamadhye granthoktA vyAptiH kathaM jJAyataityata Aha - vyAptiryathodAharaNeti ttiikaa| tathA cAzeSasAdhanAzrayAzritasAdhyasambandharUpA yA vyAptiH saivodAharaNena pradarzyate yathA yatradhUmastatra vahniH ityatra azeSasAdhanAnyupasthitAni tatra vahnimattvasya bodhanAt azeSasAdhanAzrayAzritasAdhyasambandharUpA vyAptiH pradIta eva / nanu tathApi [184 B] mUloktA atyantAbhAvagarbhA vyAptiH sA tu udAharaNena na pradarzyate ityata Aha - granthakRditi TIkA / tathA ca granthakRdabhimatA vyAptiratyantAbhAvagarbhA, tadbodhe udAharaNasya paramparayopayogaH / tathAhi yadA udAharaNavAkyenAzeSANi sAdhanAnyupasthitAni pazcAt tAvatsu sAdhanAdhikaraNeSu sAdhyasambandhe bodhite satipazcAt hetusamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyajJAnaMyatra yAvatsAdhanAdhikaraNeSu yasya sAdhyasya sambandhastasmin sAdhye hetusamAnAdhikaraNAtyantAbhAvapratiyogitvasyApyabhAva iti paramparayA azeSasAdhanAzrayAzritasAdhyasambandharUpavyAptijJAnadvArA pazcAt udAharaNenAtyantAbhAvagarbhA vyAptirupadarzyate iti paramparayA tatrApyudAharaNasyopayoga ityarthaH / nanuazeSetyAdivyAptivat hetusamAnAdhikaraNetyAdivyAptirapyudAharaNavAkyena kuto na pradarzyata ityata Aha - padArtheti ttiikaa| tathA cAtyantAbhAvagarbhA yA vyAptiH sA padArthavidhayA vA udAharaNena bodhyate kiMvA vAkyArthavidhayA udAharaNena bodhyate / dvAbhyAmapyetAbhyAM na lbhyte| kutaH ? yo yo dhUmavAn ityatra dhUmAdhikaraNamupasthitam, sa vahrimAn ityanena vanyadhikaraNamupasthitam, tathA ca yattacchabdAbhyAM sAdhyasAdhanasAmAnAdhikaraNyamevopasthitam na tu atyantAbhAvAdiH padArtha upasthita iti na padArthavidhayA tadupasthitiH / vAkyArthavidhayA'pi na tadupasthitiH / padArthasambandho hi vAkyArthaH, na tu apadArthasambandho vAkyArthaH / tathA cAtyantAbhAvAdInAM padArthatvAbhAvAt kathamatyantAbhAvagarbhA vyApti: udAharaNena pradIta ityarthaH / nanu tarhi udAharaNavAkyAt kathaM sA labhyata ityata Aha - kintviMti ttiikaa| tathA tenodAharaNena sahacAre bodhite mAnaso vyAptigraho bhaviSyati / vyAptigraho hi vyabhicArajJAnAbhAvasahakRtasahacArajJAnAt jAyate / tathA codAharaNavAkye yattacchabdAbhyAM sahacAra jJAnaM jAtaM yacchabdavIpsayA vyabhicArajJAnAbhAvo'pi pradarzitaH, pazcAd vyabhicArajJAnAbhAvasahakRtasahacArajJAnenAtyantAbhAvagarbhavyAptigraho bhaviSyati iti sarvaM susthm| udAharaNalakSaNe janaketyantasya kRtyamAha - atreti TIkA / udAsIne AptavAkye nyAyabahirbhUte'tivyAptivAraNAya janakAntaM vizeSaNam / nanu tadapyanumitihetuliGgaparAmarzaparaM yad vAkyaM tajanyaM yad jJAnaM tatra paramparayA kAraNamudAsInavAkyamapi bhavati sAmAnAdhikaraNyajJAnadvArA'pItyata Aha - nyAyajanyajJAneti ttiikaa| tathA ca janakatvasyArtho Page #386 -------------------------------------------------------------------------- ________________ 368 tattvacintAmaNiTippanikA sukhabodhikA nyAyajanyajJAnaparam, tena nodAsIne'tivyAptirityarthaH [185 A] / atha nyAyajanyajJAnajanakazabdatvamityetAvati ukte pratijJAdiSvativyAptiH, tadvAraNAya vyApyatvetyArabhya bodhajanaketyantam / pratijJAdyavayave vyApyatvAbhimatavaniSThaniyatasambandhabodhajanakazabdatvaM nAsti / pratijJAjanyavAkyArthabodhe vyApyatvAbhimatavyApakatvAbhimatasambandho na bhAsate, sAdhyaM kevalaM zuddhameva bhAsate iti tadvyAvRttiH / nanu udAharaNe nirukto yo vyApyatvAbhimatavyApakatvAbhimatasambandhabodhastajjanakatvaM nAsti kintu dhUmavaDhyoH sAmAnAdhikaraNyamAnaM bhAsate paramidametasya vyApyamidametasya vyApakamityanena rUpeNa na bhAsate ityata Aha - nirukteti TIkA / tathA ca yadyapi tat sAkSAt na bhAsate tathApi vyApyatvAbhimatavyApakatvAbhimatayorniyatatAtparyakamudAharaNaM bhavatyeveti kRtvA niruktasambandhabodhajanakatvaM bodhyam / nanu nyAyajanyajJAnajanakatvamupanaye'pyasti yatastatra vahnivyApyadhUmavAMzcAyamiti prayogastatastatra vyAptirbhAsate iti kRtvA vyApyatvAbhimatetyAdikaM lakSaNaM tatra vartata ityativyAptirityata Aha - upanaye ceti ttiikaa| upanaye pakSadharmatAbodhanamAtre tAtparyaM na tu vyAptau tAtparyam, vyApterudAharaNenaiva siddhatvAditi bhAvaH / pakSAntaramAha - yadveti TIkA / tathA ca vyApyatvAbhimatavanniSThavyApakatvAbhimatasambandhavidhAyakatvaM vivakSitam / nanvetAvatA upanaye kathamativyAptirvAritetyata Aha - upanayasya ceti TIkA / tathA copanaye vyAptirUpaH sambandho'nUdyate pakSadharmatA tu vidhIyate yato yo dhUmo vahrivyApyastadvAn yo yazcaitraH kuNDalI vA sasvI(sa) iti vyAptyaMze'nuvAdaH siddhakathanaM pakSadharmatA'siddhA procyate iti tadaMze vidhAyakatvameveti kRtvopanaye nAtivyAptiH upanaye vyAptividhAyakatvAbhAvAt udAharaNe tu vyaaptividhaayktvmitibhaavH| nanu tthaapyudaahrnnaikdeshe'tivyaaptm|tthaahi yatradhUmastatravadbhirityudAharaNAMze'tivyAptiH lakSaNaM tu sampUrNodAharaNasya yatastatrApi tAdRzasambandhavidhAyakatvaM tiSThati / azeSasAdhanAzrayAzritA sAdhyasambandhalakSaNAvyAptiH sA vidhIyate iti kRtvA tatsambandhabodhakatvaMtatrA'pyastItyativyAptivAraNAya zabdapadam / tathA ca yAvadavacchedena tatsambandhabodhakatvaM taavtpdsmudaaytvm| udAharaNaikadeze tu yAvadavacchena tatsambandhabodhakatvaM paryavasitaM tAvatpadasamudAyatvaM tu nAsti mahAnasAdipadaparyantAvacchedenaiva tatsambandhabodhakatvAt / nanu sAmAnyalakSaNe [185 B] anumitItyAdike sAdhyasAdhanapade na sta ityata Aha - vyApyatvAbhimateti ttiikaa| tathA ca sAmAnyalakSaNe sAdhyasAdhanapade na stastathApi vyApyatvAbhimatetyasya sthAne sAdhanatvAbhimateti padaM dAtavyaM vyApakatvAbhimatasthale sAdhyatvAbhimateti padaM dAtavyam / tathA codAharaNalakSaNe vyApyatvAbhimatavyApakatvAbhimatapadadAne anvayino'tha ca vyatirekiNa udAharaNasya saGgraho bhavatIti bhaavH| nyAyAvayavadRSTAntavacanamudAharaNamiti tu na, dRSTAntaprayogasya sAmayikatvenAsArvatrikatvAt yo yo dhUmavAn so'gnimAn ityeva vyAptipratIteH / nApi prakRtAnumiti Page #387 -------------------------------------------------------------------------- ________________ udAharaNanirUpaNam 369 hetuliGgaparAmarzaparavAkyajanyajJAnaviSayavyAptyupanAyakaM vacanaM tat, upanayAtivyApteH, ata upnyaabhidhaanpryojkjijnyaasaajnkvaakymudaahrnnm|etdevaanvyvytirekvyaaptivissytvvishessitN vishesslkssnndvymitynye| atra cavyabhicAravAraNAyavIpsAmAhuH / yatraca sAmAnAdhikaraNyAdevavyAptistatra navIpsA kevalAnvayinyabhedAnumAne cavIpsAyAmapi vyabhicAratAdavasthyamiti tu vayam, vIpsA ca yatpadena tu tatpade'pi vizeSarUpopasthitayorapi tatpadena parAmarzAd buddhisthavAcakatvAditi na vyutpattivirodhaH, yathA "yadyat pApaM pratijahi jagannAtha namrasya tanme' [mAlatImAdhava] itytr| idaM ca sAdhyasAdhanobhayAzrayavikalAnupadarzitAnvaya-viparItopadarzitAnvayAnupadarzitavyatirekaviparItopadarzitavyatirekabhedAd aabhaasruupmiti| ___ atha mUlam / kasyApyudAharaNalakSaNaM dUSayati - nyAyAvayaveti muulm| nyAyAvayavarUpaM yad dRSTAntavacanam, tathA canyAyAvayavatve stidRssttaantvcnm|udaasiinvaakye yo yodhUmavAn savahnimAn itirUpe'tivyAptivAraNAya satyantam, avayavAntare'tivyAptivAraNAya dRSTAntavacanam / dUSayati - dRSTAntaprayogasyeti mUlam / tathA cAyamasAdhako vyabhicAritvAdityAdau dRSTAntaprayogo nAsti dRSTAntaprayogasya sAmayikatvAt kaadaacitktvaat| yo yo vyabhicArI so'sAdhaka ityetAvanmAtraM vartate, dRSTAntaprayogo nAsti sngketittvaat| ato'trodAharaNavAkye dRSTAntavacanatvAbhAvAdavyAptirityarthaH / etadevAha - sAmayikatveneti mUlam / nanu dRSTAntAbhAvAd vyAptilAbhaH kathaM syAdityataAha - yo yodhUmavAn savahnimAn ityetAvataiva vyAptibodhAt teSAM mate mahAnasamiti dRSTAntavacanaM nAsti tAvanmAtreNaiva 'vyAptilAbhAdityarthaH / punarapi matAntaramAzaya dUSayati - nApIti mUlam / prakRtAnumitihetubhUtaM yadjJAnaM vahnivyApyadhUmavAnitirUpaM tasya viSayo yAvyAptistatastadvAraNAya prakRtAnumitihetubhUteti pdm| vAdiprativAdinoruddezyA yA'numitistaddhetubhUtaM yad jJAnaM tasya viSayo yo vyAptistasyopanAyakaM vacanaM yatra dhUmastatravahriritirUpaM tadbodhakaMvacanamudAharaNam, etad duussyti-tditimuulm|tthaa cedaMlakSaNamupanaye'tivyAptam, yatastatrApi vahivyApyadhUmavAnayamiti svarUpe vyAptyupanAyakavacanatvaM vartate eveti [ativyAptirityarthaH / anyasammatodAharaNalakSaNamAha - ataiti muulm| yato'nyAni lakSaNAni duSTAni ata ityrthH| upanayeti muulm| upanayAbhidhAnaprayojikA yA jijJAsA tajjanakaM yad vAkyaM yo ya ityaadiruupm| yadi dhUmo vahivyApyo jAtastataH 1. prativAdinA tathA saGketitatvAt / pratau ttippnnii| Page #388 -------------------------------------------------------------------------- ________________ 370 . tattvacintAmaNiTippanikA sukhabodhikA kiM siddhamityupanayAbhidhAnAkAGkSA bhavet, jijJAsAnantaramevopanayaprayogAt / jijJAsAjanakamudAharaNam / udAharaNena jijJAsA janyate, tathA copanayaprayoga ityupanayaprayojakatvam / udAsInavAkye'tivyAptivAraNAya janakAntam [186 A] | AtmAdAvativyAptivAraNAya vAkyapadam / upanayeti padam avyvaantre'tivyaaptivaarnnaayeti| idaM sAmAnyodAharaNalakSaNam / atha vizeSodAharaNalakSaNamAha - etadeveti mUlam / yo yo dhUmavAn so'gnimAn ityudAharaNAnantaraM vahivyApyadhUmavAMzcAyamityupanayavAkyam / evaM yatra yatra itarabhedAbhAvastatra pRthivItvAbhAvo yathAjale ityudAharaNavAkyAnantaraM pRthivItvAbhAvavyApyetarabhedAbhAvavatIyamitivyatirekopanaya iti| vyatirekopanayAbhidhAnaprayojikA yA jijJAsA tajjanakavAkyaM vyatirekyudAharaNam / nanu yatra yatra dhUmastatra vahrirityudAharaNe yacchabdadvayAnantarameka eva tacchabdaH prayoktavyastacchabdadvayaM vetyata Aha - atra ceti mUlam / udAharaNavAkye vyabhicAravAraNAya vIpsAmAhuH / AmeDitavAkyaM vIpsA / nanu vyAptibodhanArthaM vIpsA / yatra sAmAnAdhikaraNyAdevavyAptirbudhyate tatra kimarthaMvIpsA ityata Aha - ytrcetimuulm| yatra casAmAnAdhikaraNyAdeva vyAptibodhastatra na vIpsA itISTApattireva / yathA hi kevalAnvayyanumAne'bhedAnumAne vA sAmAnAdhikaraNyAdeva vyAptibodho jAyate / yathA zabdo'bhidheyaH prameyatvAt ityatra vyabhicArAbhAvAt sAmAnAdhikaraNyamAtrAdeva vyAptibodho jAyate / abhedAnumAnaM yathA ayametadabhinnaH etattvAt iti atra yaMtra etattvaM tatra etadabhinnatvaM vyabhicArAzaGkAbhAvAt sAmAnAdhikaraNyamAtrAdeva vyAptibodhaH tanna yacchabdena viipsaa| tathA ca kevalAnvayyabhedAnumAnAtiriktasthale vyabhicAravAraNArthaM vIpsA vaktavyA / tathAhi dhUmAdityanumAne yatra yatra dhUmastatra vahrirityatra nAnAdhikaraNeSu dhUmavatsu vahnimattvabodhane sati kasmiMzcidbhUmavati vanyabhAvo bhaviSyatIti zaGkA nivRttA viipsyaa| bhUyassu dhUmavadadhikaraNeSu vahnimattvabodhanAt vahvervyatirekadharmatvavyabhicArazaGkA'nyathA syaadityeke| matAntaramAha - vIpsAyAmapIti mUlam / tathA ca vIpsayA bhUyaH sahacArajJAne jAte'pi pArthivatvalohalekhyatvavat vyabhicAro bhaviSyatIti tacchaGkAyA anivRttervIpsA vyarthA iti pUrvamate / tathA ca vIpsAyA: prayojanaM nAstyeva / yatra dhUmastatra vahrirityevodAharaNam / tuSyatu durjana iti nyAyena vIpsA tathApi yatpade eva sA na tu tatpade ityAha - vIpsA ceti mUlam / nanu pUrvayatpadenaikamadhikaraNamupasthApitam, dvitIyayatpadena tadadhikaraNAtiriktAnyadhikaraNAnyupasthApitAni, teSAmupasthitistu ekena yatpadena kathaM syAdityata Aha - vizeSarUpeti mUlam / tathA ca vizeSarUpeNa mahAnasatvacatvaratvAdirUpeNopasthitayoradhikaraNayoH yatpadenopasthitayoradhikaraNayorekena tatpadena parAmarzaH kartuM zakyata eva / tataH pUrvayatpadenaikamadhikaraNaM mahAnasAdi uktam, dvitIyena tu tadatiriktAni sarvANyadhikaraNAnyupasthApitAni, ekena tatpadena tu teSAM sarveSAmupasthitiH [186 B] kartuM zakyata eveti| etadevAha - vishesseti| vizeSarUpeNa mahAnasatvAdirUpeNopasthitayorapyekena tatpadena parAmarzasambhavAt Page #389 -------------------------------------------------------------------------- ________________ udAharaNanirUMpaNam 371 iti yatpade eva vIpsA na tatpade ityAha - nanu nAnArUpeNopasthitayoH padArthayorekena tatpadena parAmarzaH kathaM syAt nAnAyatpadoktAH padArthAH kathamekatatpadAdupasthitA bhaviSyantItyata Aha - buddhistheti mUlam / tathA ca sarvanAmno vuddhisthe zaktiH yathA yazcakAra vanaM dhanyaM gopastrI yaM punaH papau' ityAdau SaDvibhaktisamabhivyAhatapadAnAM ye'rthAste ekenaiva tatpadena boddhaM zakyate iti / yatpadena yaH pUrvaM buddhisthaH sa eva ya(ta)tpadena (boddhuM shkyte| yat nAnAyatpadairupasthitaM tadekenApi tatpadena boddhaM zakyata eva / nanu yatra yatpadadvayaM tatrAvazyaM tatpadadvayamapekSitaM yttdornitysmbndhaat| anyathA vyAkaraNAnuzAsanarUpavyutpattivirodhaH syAt ityata Aha - na vyutpattivirodha iti mUlam / tathA ca yattadornityasambandhamAnaM na tu yAvanto yacchabdAstAvantastacchabdA iti ekenApi tatpadena sarvayatpadoktArthAnAM parAmarzAt / vyutpattyavirodhe udAharaNasammatimAha - bhavabhUtermAlatImAdhave - yad yat pApamiti / he jagannAtha namrasya me yad yat pApaM tat pratijahi iti / atra yatpadobhayopasthApitayorarthayorekenaiva tatpadena parAmarzasambhavAditi bhAvaH / tatpade na vIpsA iti siddham / atha TIkA / nyAyAvayaveti TIkA / nanu nyAyAvayavapadasya dRSTAntavizeSaNabhramaM vArayati - nyAyAvayavatve stiitynen| tathA canyAyAvayavapadaM na dRSTAntasya vizeSaNaM kintu vacanasyaiva vishessnnmityrthH|anythaa dRSTAntavizeSaNatve mahAnasAdeH padArthasyazabdarUpanyAyAvayavatvAbhAvAdasaGgatiH syAt ityarthaH / nanu nigamane'tivyAptamidaM lakSaNam, prakRtAnumitihetujJAnaviSayavyAptyupanAyakaM vacanaM nigamanamapi bhavati / tasmAd vahnivyApyadhUmAd vahnimAn ityevaM rUpaM nigamanaM bhavati, tatrApi vyAptyupanAyakatvAdityata Aha - upanayetyupalakSaNamiti ttiikaa| tathA ca tatrApyativyAptiriSTaivetyarthaH / tdviijmitittiikaa|upnyaabhidhaanpryojkjijnyaasaajnktaavcchedkaajnyaane tAdRzajanakatA grahItuM na zakyate, na codAharaNatvaM tadavacchedakamiti vaacym| udAharaNasya jAtitvAbhAvAt caitrazabdavRttijAtyAsaha saGkaraH / tathAhi yatra caitrazabdavRttijAtistatrodAharaNatvamevaM naasti| caitrazabdavRttijAtirghaTam Anaya iti vAkye'sti, tatrodAharaNatvaM nAsti, yatra codAharaNatvaM tatra caitrazabdavRttijAtitvaM nAsti maitrodAharaNe caitrazabdavRttijAtitvAbhAvAt, ubhayamapi caitrodAharaNe'stIti jAtisaGkarAt tadopAdhistat / tadA'yameva upanayetyAdireva anyo vA ? nAyam AtmAzrayAt, nAnyaH tadanirvacanAt ityarthaH / anugateti ttiikaa| yAvatparyantamudAharaNavAkyaniSThaM tAdRzajijJAsAjanakatAvacchedakaM gRhItaM nAsti tAvatparyantaM jijJAsAjanakatvaM grahItuM na zakyata ityarthaH / tatsattve iti TIkA / yadi janakatAvacchedakaM kiJcidasti tadA tadevodAharaNasya lakSaNamastu ityarthaH / atra cetIti TIkA[187 A]|vIpsA [vybhicaaraavaarnnaay| nanu vIpsayA vyabhicArasya vAraNaM kathaM bhavati vyabhicArasya vastudharmasvAt / tathAhi dhUmAbhAvavavRttitvaM vahnau tiSThati tasya taddharmatvAt tadvAraNaM vIpsayA kathaM syAdityata Aha - vyabhicArisAdhAraNeti TIkA / tathA ca vyabhicArisAdhAraNo yaH sAdhyasambandhastanmAtra Page #390 -------------------------------------------------------------------------- ________________ 372 tattvacintAmaNiTippanikA sukhabodhikA pratItiprasaGgavAraNAya aymrthH|viipsitshbdshrvnnen vyabhicArisAdhAraNo yaHsAdhyasambandhodhUmAbhAvavavRttitvaM vahnaH vahnayabhAvavavRttitvaM rAsabhAdestavyAvRtto rAsabhAdivyAvRtto dhUmAdimAtraniSTha evambhUto yaH sambandhaH sa vIpsitazabdazravaNena pratIyate / yathA vanyabhAvavati rAsabhAdivartate paraM dhUmastatra nAstIti rUpaH pratIyate iti bhAvaH / etadevAha - teneti TIkA / vIpsitazabdena yatpadadvayena yAvatsAdhanAdhikaraNopasthitau tatra sAdhyavattvavidhAnAt yAvatsAdhanAzrayAzritaM yadvahnitvadvArakasambandhena yat sAdhyam / nanu yAvatsAdhanAzrayeSu kimapi sAdhyaM naasti| yathA mahAnasIyavahniH sarvadhUmavatsu nAstIti kathamiyaM vyAptiriti cenna / yadyapi sarvasAdhanavatsu ekaM sAdhyaM saMyogasambandhena nAsti tathApi vahnitvadvArakasambandhena sarvANi sAdhyAni sarvasAdhanavatsu vartante / tathA ca mahAnasIyavahniH sarvasAdhanavastu vahnitvadvArA vartate / yathA ghaTatvaM dravyatvadvArakasambandhena sakaladravyamAtravRtti bhavati, ghaTatvasya dravyatvasya ca sambandho vartate, dravyatvasya sakaladravyaiH saha sambandho vartate iti kRtvA ghaTatvaM dravyatvadvArakasambandhena sakaladravyamAtravRtti bhavatyeva, tathA mahAnasIyavahRrvahritvena saha sambandho vartate, vahnitvasya ca svAzrayavyaktiSu vahriSu sambandhastiSThati, vahnibhiH saha sarvAsAM dhUmavyaktInAM sambandhastiSThatIti vahnitvadvArakasambandhenAzeSasAdhanAzrayAzritasAdhyasambandho vyAptiriti vyAptirgRhyate / atra cintyamAha - granthakRditi TIkA / granthakRdabhimatA yA vyAptirhetusamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakAvacchinnasAdhyasAmAnAdhikaraNyarUpAvyAptiHsAvIpsayA grahItuMna zakyatevIpsAvAkyAt hetusamAnAdhikaraNAtyantAbhAvasya tatpratiyogitvasya ca tadanavacchedakatvAderupasthApanAbhAvAt / tathA ca vivakSitaviziSTasAmAnAdhikaraNyarUpA yA vyAptiH sA vIpsayA pradarzayituM na zakyate iti kRtvA granthakRdvyAptipakSe vIpsApradarzana kimarthamiti cintyArthaH / nanu granthakRdvyAptipakSe'pi vyabhicArajJAnavAraNAya vIpsA'vazyaM vktvyaa| tathA ca vIpsayAsakalasAdhanAdhikaraNeSusAdhyavattvabodhanAtvyabhicArazaGkAzUnyasahacAradarzanAt bhavatimAnasovyAptigraho manasA vyabhicArazaGkAnivRttau vyAptigraho bhavati ityAzaGkArthaH / samAdhatte - yadIti TIkA / yadi udAharaNena vyabhicArajJAnavirodhijJAnaM cedutpAdyate tarhi sAkSAdudAharaNena vyAptijJAnamapi kuto na jananIyam ? tathAhi yayaivodAharaNarUpayA sAmara yA vyabhicArajJAnavirodhijJAnaM [187 B] jananIyaM tayaiva sAmagra yA vyAptijJAnamapi janyatAm - sAmagrI codAharaNarUpA - yuktestulytvaat| yadi cAtyantAbhAvapratiyogitvAdayaH padArthA udAharaNavAkyAnnopasthitAstarhi vyabhicArajJAnavirodhijJAnamapi kathamupasthitaM syaat| vyabhicArastu hetoH sAdhyAtyantAbhAvavavRttitvam, tannivartakaM tu sAdhyAtyantAbhAvavadavRttitvajJAnameva / na codAharaNavAkyena sAdhyAtyantAbhAvavadavRttitvamupasthApayituM zakyate vIpsApadArthatvAbhAvAt tasya / apadArthatve'pi yadi udAharaNavAkyena sAdhyAtyantAbhAvavadavRttitvamupasthApyate tarhi hetusamAnAdhikaraNAtyantAbhAvetyAdirUpA vyAptiH kuto Page #391 -------------------------------------------------------------------------- ________________ udAharaNanirUpaNam 373 nopasthApyate apadArthatvasyobhayatrApi tulyatvAt / vyAptyupadarzakatvasyeti TIkA / yadi vyabhicArajJAnavirodhijJAnamutpAdyate udAharaNavAkye vIpsayA tadA hetusamAnAdhikaraNetyAdirUpA vyAptirapi tayA kathaM nopadA / tathA ca vIpsayA pUrvaM vyabhicArAjJAnAvirodhijJAnamutpAdyate pazcAnmAnasaM hetusamAnAdhikaraNetyAdikaM vyAptijJAnaM jAyata iti yaduktaM tad viruddhamityarthaH / etadeva vivRNoti - vyabhicArajJAneti ttiikaa| yadi vIpsayA vyabhicArajJAnavirodhijJAnamutpAdyate tarhi yo vyabhicArajJAnavirodhijJAnaviSayaH sa eva vyAptistathA ca tadbodho mAnaso na syAt kintu udAharaNavAkyajanyaH zAbda eva syAt / tataH siddhaM na vIpsAvAkyAd mUlakRdabhimatavyAptibodhaH tasya vIpsAvAkyasthapadArthatvAbhAvAt iti bhAvaH / yatra cetIti TIkA / atra zaGkate - na tviti TIkA / tathA ca yatra kevalAnvayini abhedAnumAne vA sAmAnAdhikaraNyameva vyAptistatra vIpsAyAH prayojanaM nAstIti keMvalAnvayini saamaanaadhikrnnsyaivvyaaptitvaat| tatra TIkAkAraH zaGkate - kevalAnvayinyapi sAmAnAdhikaraNyaM na vyAptiH / kutaH ? zabdo'bhidheyaH prameyatvAt ityatra yathA abhidheyatvasAmAnAdhikaraNyaM prameyatve tiSThati evaM ghaTasAmAnAdhikaraNyamapi prameyatve tiSThati ghaTaprameyatvAdhikaraNe ghaTasyApi sattvAt / athavA bhUtale ghaTo'pyastiprameyatvamapyastIti tayoH saamaanaadhikrnnym| tathA casAmAnAdhikaraNyamAnaMnavyAptiH kintu kevalAnvayisAdhyena saha hetoH sAmAnAdhikaraNyaM kevlaanvyivyaaptiH|tthaa catallAbhaH kevalAnvayisAmAnAdhikaraNyalAbho vIpsAM vinA kevalodAharaNamAtrAnna bhavatIti vIpsA vaktavyaiva / tallAbha iti TIkA / yadi ca kevalAnvayisAdhyasAmAnAdhikaraNyalAbho vIpsAM vinApi syAt tarhi dhUmAdAvapi mUlakRdabhimatavyAptirapyudAharaNAdavagamyeta [188 A] apadArthatvasya tulyatvAt, etadevAha - na cediti TIkA / dhUme'padArthatvAt sA vyAptirvIpsAM vinA na budhyeta tarhi kevalAnvayinyapi sA vyAptiH kathaM boddhavyA ? tathA ca kevalAnvayinyapi * sAdhyasAmAnAdhikaraNyarUpA yA vyAptiH tasyA bodho na vIpsAM vineti kevalAnvayinyapi sA upAdeyaivetyarthaH / madhye zaGkate - naceti ttiikaa| tathA cadhUmAdau vaqyAdervyatirekidharmatvena vyabhicArazaGkA atrabhavati, prameyatvAdau tuabhidheyatvAdervyatirekidharmatvAbhAvena vyabhicArasaMzayAbhAvAt kimarthaM kevalAnvayini vIpsA upAdeyA ? tathA ca kevalAnvayini dhUmApekSayA vyabhicArazaGkA'bhAvarUpavizeSo vartata iti kRtvA'nupAdeyaiva kevalAnvayini vIpsA ityaashngkaarthH|smaadhtte - hetusamAnAdhikaraNeti ttiikaa|ydidhuumH sAdhyAbhAvavavRttirna veti vyabhicArazaGkAdhUme tiSThati tarhi kevalAnvayinyapisAdhyAbhAvasyAprasiddhatve'pi sAdhyaM hetusamAnAdhikaraNo yo'tyantAbhAvo ghaTapaTAdyatyantAbhAvastatpratiyoginaveti vyabhicArasaMzayaH kevalAnvayisAdhye bhvtyev| yato hi vyabhicAro dvividho'sti|eko hetusamAnAdhikaraNAtyantAbhAvapratiyogisAdhyakatvam, dvitIyastu sAdhyAtyantAbhAvavavRttitvaM hetoriti / dvitIyasyAsambhave'pi prathamasyoktarItyA sambhavAt / atrAzaGkate - na ceti TIkA / sAdhyasyA Page #392 -------------------------------------------------------------------------- ________________ 374 tattvacintAmaNiTippanikA sukhabodhikA bhidheyatvasyAtyantAbhAvApratiyogitvalakSaNakevalAnvayitvajJAnAt tAdRzavyabhicArasaMzayonabhavatItina vipsAyAH kevalAnvayini upAdAnam / tatraiveti TIkA / dhUmAdAveva tadupAdAnaM vIpsopAdAnam, na kevalAnvayini ityarthaH / dUSayati - sveti / svakartavyatayA vAdikartavyatayA vyabhicArazaGkAyA abhAve'pi kevalAnvayini vIpsA'vazyaM vaktavyaiva / tathAhi nyAyavAkyairyAvanti yAdRzA yAdRzA avayavAste te tAdRzAstAdRzA vaktavyA eva / yadi kevalAnvayini vyabhicArazaGkAyA abhAve vIpsA na pradarzyate tadA kevalAnvayitvena jJAne svarUpAsiddhatvazaGkA nAstIti pakSadharmatA'pyupanaye na pradaryeteti upanayo'pi kevalAnvayini na prayojya: hetoH apakSadharmatvazaGkAyA abhaavaat| hetorapakSadharmatvazaGkAyA abhAve'pi vAdinApakSadharmatA'vazyaM pradarzanIyAvAdinA copanayarUpAvayavasya svakartavyatvAt, tAdRzAvayavatyAge hi kathakasampradAyavirodhAt / tathA ca yathA kevalAnvayini hetoH pakSadharmatA pradarzanIyA, yathA upanayaH svakartavyatvAt upadarzyate tathA vIpsA'pi pradarzanIyaiva kevalAnvayinyapIti siddham / nanu yathA'sAdhakatAprayoge udAharaNAprayogaH tadvat kevalAnvayinyapi vIpsAyA aprayoga evetyata Aha - asAdhaketi / asAdhakatAprayoge hi niyamata [188 B] ubhayavAdinoH saGketastathaiva tiSThati, yo doSaH so'sAdhakatAvyApya ityubhAbhyAM vaadibhyaamnggiikRttvaat| tatrodAharaNasya na prayojanam, tathaiva kathakasampradAyAt / sabhAsthale vAdinAmayameva sampradAyaH, yathA tatra tathA kathakasampradAyaH, tathA kevalAnvayini vIpsAyA abhAva iti. kathakasampradAyAt / kevalAnvayini na vIpsopAdAnamityasvarasAdAha - kiJceti ttiikaa| yadi kevalAnvayitvena jJAte sAdhye vyabhicArazaGkAvirahAt vIpsAyA anupAdAnaM tarhi sAdhye kevalAnvayitvena jJAte sahacArazaGkApi nAsti, kevalAnvayitvasya sarvavRttitvAt sahacArazaGkA'bhAvaH, tadA sahacArabodhane prayojanAbhAvAt udAharaNamapi naprayujyeta, udAharaNaM hisahacArazaGkAnirAsadvArA sahacAranizcayArthaM prayojyam, sahacArazaGkAyAabhAvAd udAharaNaM nirarthakaM syAdityarthaH / atrA''zakya dUSayati - yadiceti TIkA / tathA ca yadyapi kevalAnvayini sahacArazaGkA nAsti tathApi sahacArasya pratijJAhetubhyAM pUrvamanupasthitatvAt sahacAraghaTitavyApterbodhaH udAharaNena vinA mAnaso'pi kathaM syAt, tadarthamudAharaNaM prayojyamevetyarthaH / dUSayati - tadeti TIkA / tarhi vyabhicArajJAnaM vinA vyabhicArAbhAvaghaTitaviziSTasAmAnAdhikaraNyarUpA vyAptihetusamAnetyAdikAathavA sAdhyAtyantAbhAvavavRttitve sati sAdhyasAmAnAdhikaraNyarUpA vyAptistadjJAnAya vIpsAghaTitamudAharaNamAvazyakaM kevalAnvayinyapi / yadi vIpsAvyatiriktodAharaNena sahacAro bodhyate tadA vIpsayA'vyabhicArAMzo'pi bodhanIyaH, ubhayopasthitau sahacAravyabhicArAbhAvopasthitau mAnaso vyAptinizcayo hetusamAnAdhikaraNetyAdiko boddhavyaH / evaM kevalAnvayini vIpsA''vazyikItyuktA, abhedAnumAne'pi tAM darzayati - evaM ceti ttiikaa| abhedAnumAne'pi vIpsA upAdeyaiva 1. ayamasAdhako vyabhicAritvAta / pratau ttippnnii| Page #393 -------------------------------------------------------------------------- ________________ 375 udAharaNanirUpaNam yathA ayam etadabhinnaH etattvAt ityabhedAnumAne yatra yatra etattvaM tatra tatra etadabhinnatvamiti vIpsA kartavyA eveti vyAptyavyabhicArabodhanArthaM vyAptibodhanArthaM vA vIpsopAdAnAt / nanu abhedAnumAne dRSTAntAbhAvAt kathaM vIpsAghaTitamudAharaNaM prayojyamityata Aha - tathA ceti TIkA / tathA caikasyaiva ghaTAdeH pakSasya kiJcidavasthAbhedena bhinnabhinnakAlAvacchedena pakSatvadRSTAntatvayoH sambhavAt / tathA abhedAnumAne pakSa eva dRSTAntaH / tathAhi ayaM ghaTa etadabhinnaH etattvAt etadvat, atra pUrvakAlAvacchinnaghaTasya pakSatvam etatkAlAvacchinnasya dRSTAntatvam ityabhedAnumAne'pi dRSTAntasambhava ityarthaH / tasmAd yat mUlakRtoktaM kevalAnvayinyabhedAnumAne vA vIpsA nAstIti tatsamAdhAnaM cintyam, tadazuddhamityarthaH / vIpsAyAmapIti mUlam / tathA ca mUlakRtA yaduktaM vIpsayA'nekeSvadhikaraNeSu sAdhyasAmAnAdhikaraNyagrahe'pi vyabhicArazaGkA tadavasthaiva yathA pArthivatvalohalekhyatvayoranekeSvadhikaraNeSu sAmAnAdhikaraNye upasthite pArthivatvalohalekhyatvayohIrakAdau vyabhicAratAdavasthyameva, [189 A] tathA ca vyabhicArazaGkAnivRttyarthamapi vIpsA nopAdeyeti maNikRnmatam / etanmUlaM vyAcaSTe - aneketi TIkA / yo yo dhUmavAn sa vahnimAn yathA mahAnasam ityatra vIpsayA sAdhanAdhikaraNadvItyAdivyaklInAmupasthApane'pi tatra prathamayatpadenaikamadhikaraNamupasthApitaM dvitIyena dvitiiymdhikrnnmupsthaapitm| tatra yadyapyadhikaraNe hetumati sAdhyavattvagraho jAtastathApi adhikaraNAntare sAdhyavattvAgrahAt vyabhicAragrahastadavastha eva, dvitIyenApi yatpadena dvitIyamevAdhikaraNamupasthApitamityayamAzayaH natu sarvANyadhikaraNAnyupasthApitAnIti hRdayam / AzaGkate - nanviti TIkA / vIpsayA vyutpattibalAdeva vyAptigrahaH syAt / kathaM syAdityata Aha - vIpsitazabdazravaNeti ttiikaa|yo yo dhUmavAn iti vIpsitazabdazravaNAnantaram ekayatpadenaivAdhikaraNopasthitau satyAM tatra hetoH sAdhyasAmAnAdhikaraNyagrahe punaryatpadAntaraM kimarthamuktam ? tathA cAnuvAde kiJcit prayojanamAvazyakam / prayojanaM ca kimiti prayojanajijJAsAyAM satyAM dvitIyayatpadasyAnuvAdAdena(va) vyAptitAtparyakatvaM gRhItam, vyAptitAtparyakatve ca gRhIte vyAptibodha eva prayojanamiti prathamayatpadena bodhitaM yatsAdhanAdhikaraNaM tadbhinnaMsarvasAdhanAdhikaraNaM dvitIyayatpadenopasthApyate; tadbhinnatvena srvsaadhnaadhikrnntvenopsthaapyte| tataH kimityata Aha - evaM ceti ttiikaa| evaM cobhayayatpadAbhyAM sarvasAdhanAdhikaraNe sAdhyavattvabodhanAt bhavati vIpsayA vyAptigraha iti / nanvityArabhya cetparyantaM zaGkArthaH / samAdhatte - hantaivamiti TIkA / yadi vyutpattivinA ekayatpadoccAraNAnantaraM punaryAtpAdoccAraNaMtatravyAptitAtparyakAtvAmitietAdRzavyutpattisahakRtayA vIpsayaiva vyAptibodhazcet tarhi etAdRzyapi vyutpattiryatra yatpadayogaH yatpadasya ca prAthamyaM tatra vyAptitAtparyakatvamityapi vyutpattisahakRtAbhyAM yatpadayogaprAthamyAbhyAM vyAptibodho bhvissytiiti|aymrthH / ekenaiva yatpadena vyAptibodhesati vIpsA kimarthamityarthaH / etadevAha - vIpsAM vinaiveti ttiikaa| yatra yatreti vIpsAM Page #394 -------------------------------------------------------------------------- ________________ 376 tattvacintAmaNiTippanikA sukhabodhikA vinaivetyarthaH / yadyogaprAthamyAbhyAmiti TIkA / yadyogo yatpadayogaH ekaM yatpadamiti yAvat / tasya prAthamyaM tatpadAt pUrvam / yatpadasya prAthamyaM nAsti yatpadayogo'pi naasti| tatra dhUmavati vahrirityetAdRze vAkye vyAptibodho na jAyate iti kRtvA yatpadayoga-prAthamyAbhyAmeva vyAptitAtparyakatvamiti vyutpattyanantarAdeva sarvasiddhAt anyatra klRptAt sakRduccAritayatpadAdeva sakalasAdhanAdhikaraNopasthitau satyAM vIpsAvat vIpsAvyatirekeNApi vyAptigrahasambhave kiM guruNA vyAptyAdareNetyarthaH / nanu vIpsAyA abhAve kiM lAghavamityata Aha - yadyogeti TIkA [189 B] / tathA ca vIpsayA yo vyAptigrahaH kartavyaH sa yatpadayogaH tatzabdAt prAthamyaM ca tAbhyAM yA vyutpattirbodhastatpuraskAreNasvalpAkSareNa ekayatpadenohAraNasaMbhave sati vIpsAvyutpattyAdaro vyartha ityatra vayamityasya granthasya tAtparyam / nanu vyabhicAratAdavasthyamityasya ko'rthaH ? ayaM bhAvaH / tvayocyate yadyogaprAthamyAbhyAmeva vyAptigrahasambhave vIpsA vyartheti, mUlakRtA tUcyate vIpsAyAmapi [vyabhicAratAdavasthyam, iti tena saha virodhaityata Aha - natviti ttiikaa| tathA cavIpsAvyutpattyAdare'pi vyabhicAratAdavasthyamityatra mUlasya na tAtparyaM kintu yadyoga-prAthamyAbhyAmeva vyAptigrahasambhave kiM vIpsayA iti atra tadgranthasya tAtparyAt / uttaragranthopayogArthamAha - evamiti ttiikaa| yadi yadyoga-prAthamyAbhyAmeva vyAptigrahasambhavastadA vIpsAvadhAraNaM sphuTArthamitikRtvA vIpsAvyutpattyAdaraH sphuTavyAptilAbhArtham, na tu vyabhicArazaGkAnirAsArthavIpsAdara ityarthaH / vIpseti TIkA / bhavatu vIpsAvyutpattyAdare vyAptilAbhastathApi sA vIpsA yatpade eva na tu tatpade iti / mUlaM yojayati - viipseti| tathA caitadgranthakAramate vIpsA nAstyeva, yatra dhUmastatra vahrirityeva vyaaptigrhaat| zaGkate - yadyapIti TIkA / yadyapi yathA yatpade vIpsA kriyate tathA tatpade vIpsA kriyate tadA tatpadadvayasyApyanvayo bhaviSyatyeva / katham ? ekena yatpadenaikamadhikaraNamupasthApitaM dvitIyena yatpadena anyAnyAdhikaraNAnIti, tadvat yatpadena prathamamadhikaraNaM yadupasthApitaM tat prathamatatpadenopasthApayituM zakyate evaM dvitIyayatpadenopasthApitaM yadadhikaraNaM tat dvitIyena tatpadenopasthApayituM shkyte| tathA ca tatpadavIpsAyAmapi na doSaH / atraiva sammatimAha - sA sA hriyeti ttiikaa| tathA ca tatpade'pi vIpsA kartavyetyuktam / tathApIti TIkA / ekatatpadopAdAnenApi abhitaH yAvadadhikaraNopasthitisambhave sati dvitIyatatpadopAdAnaM prayatnagauravam, yathA yazcAha vanaM dhanamityAdau nAnAyatpadopasthApyAnAmanAmekena tatpadenopasthApanaM kartuMzakyataevetidvitIyatatpadopAdAnaM vyarthamiti bhAvaH / vizeSarUpetIti ttiikaa| yatyatdhUmavatityatra yatpadadvayAbhinnarUpeNa mahAnasatvacatvaratvAdibhinnavizeSarUpeNopasthitayorapi yatpadArthayoH kenacidekena dhUmavattvAdirUpeNa ekatatpadenApi parAmarzasambhavAt tatpadadvayaM vyarthamityarthaH / upAdhyAyamatamAha - atra vadatIti ttiikaa| upAdhyAyo vadati tatpade'pi vIpsA'vazyaM kartavyeti / nityavIpsayoH iti sUtre ko'rthaH pratipAdita ityata Aha - vIpsAyAmiti TIkA / vIpsAzabdArtho yathA Page #395 -------------------------------------------------------------------------- ________________ 377 udAharaNanirUpaNam vyAptumicchA vIpsA / tathA ca vyAptiM bodhayituM yecchA sA vIpsA / tatasthAM(stAM) bodhayituM yatra yasya padasya prayogaH kriyate tatra ekapadasya sthAne padadvayAtmakaH smudaayaadishyte| tena [190 AJekasya padasya padadvayarUpatA nipaatyte|evN casati yathA yatpade vyAptiM bodhayitumicchA tathA tatpadadvayaprayokturapi vyAptAvicchA vartata eva / tathA ca vyAptizca tadabhidheyasya tatpadAbhidheyasya sAkalyenAparapadArthena saha sambandhaH, tataH kimityata Aha - tathA ceti ttiikaa| tathA ca tatpadadvayasamudAyaH ekapadatAmApanno'vayavadvayaM tatpadadvayaM tacchaktipuraskAreNa yugapat sAkalyenaiva yattadAdipratipAdyaM sarvamupasthApayatIti vyutpattI(tti)ravasIyate / atropodvalakamAha - ata eveti TIkA / yataH padasamudAyasya sakalasvAvayavArthopasthApakatvamekapadatvaM ca puraskRtya atra bahuvacanApattiH / ata eveti TIkA / nyAsakAra idamAzaya parihatavAn / kiM tat ? tatpadadvayAtmako yaH samudAyastasya cet sakalasvAvayavArthopasthApakatvam / anyazca(cca) padadvayasthAne ekapadatvaM kriyate tadA'nekArthakaM yatpadam, tatra bahuvacanaM syAt, yadA ekenaM padena bahavo'rthA upasthApitAstadA bahuvacanaM syaat| yathA nRbhirnRbhiH ityatra idaM cedekaM padaM tadA dvitIyanakArasya NatvaM syAt yato "raSAbhyAM no NaH" iti sUtre ekapadasthAbhyAM rephasakArAbhyAM parasya nakArasya NatvaM syAt ityAzaya parihatavAn nyaaskaarH| parihAro yathA ekasya padasya sthAne padadvayAtmakaH AdezaH yathA ekaM padaM tyaktvA padadvayaM kartavyamiti yathA vRkSamityekapadasya sthAne vRkSaM vRkSamiti nipAtanam na sinycti|aymaadeshH padadvayAtmaka evetina bahuvacanam; nApi nRbhibhirityatraekapadatA tena nasya NatvaM na bhavati iti parihAraH / upasaMharati - tasmAditi TIkA / mUlakRtA yaduktaM vIpsAyAmapi vyabhicAratAdavasthyamiti tadayuktam |kut ityAha - yatpadeti ttiikaa|ytpddvyen hetumadadhikaraNAnAM sarveSAM buddhisthaanaamupsthaapnaat| tataH kimityata Aha - evaM ceti TIkA / tathA ca mUlakRtoktaM vizeSarUpeNopasthitayoH tatpadenopasthApanaM tadapyayuktam / yatpadAbhyAM vizeSarUpeNopasthitireva nAsti / dhUmavattvenaiva buddhisthAnAM sarveSAM yatpadadvayenopasthApanam / nanu yatpadadvayena vizeSarUpopasthitiH kriyate eva, yathA yatra ghaTarUpaM yatra ca paTarUpaM tatrobhayatretyAdau yatpadAd AdyAt ghaTapadatvenopasthitiH dvitIyena yatpadena paTatvenopasthitiH, tato yatpadadvayAd bhinnruupennopsthitirbhvtyeveti| kathaM na yatpadadvayAd vizeSarUpopasthitirityata Aha - na hIti ttiikaa| na hi yo yo dhUmavAn ityatra yatpadadvayaM parasparanirapekSam, yatra ghaTarUpamityAdau ca parasparanirapekSaM yatpadadvayam, atra vIpsAsthale padadvayarUpAdezavidhAnAt yatpadayoH sApekSataiva, tathA ca parasparasApekSatAyAM na vizeSarUpeNopasthApanaM kintu ekenaiva rUpeNAbhidheyaM vidhatte / etadevAha TIkA - kintviti| ekenaiveti| dhUmavattvena rUpeNaivetyarthaH / tatsamudAya iti ttiikaa| yatpadadvayasamudAya [190 B] ityarthaH / vizeSarUpeNopasthitau bAdhakamAha - anytheti| yadi yatpadadvayAd vizeSarUpeNopasthitistarhi yadbhUmavadityatra vizeSyadhUmavatpadasyaprathamayatpadasthale AvRttiprasaGgAt yathAyabhUmavat Page #396 -------------------------------------------------------------------------- ________________ 378 tattvacintAmaNiTippanikA sukhabodhikA yacca dhUmavaditi dhUmapadasyAvRttiprasaGgaH yathA yaghaTarUpavat yacca paTarUpavadityAdipadAvRttiprasaGgAt / tathA cAyamabhiprAyaH granthakAreNocyate yatpadatatpadayorvIpsAna krtvyaa| ttropaadhyaayenaangkitm| "nityavIpsayoH" iti pANinisUtreNa vyAptibodhane yadIcchA tadA icchAyAM satyAmekapadasya sthAne padadvayAtmaka evAdezastena ca vyAptibodhaH / yathA vRkSaM vRkSaM siJcati, vRkSatvaM siJcana(secana)vyApyamiti / prakRte'pi yatpadatatpadayorvIpsA kartavyaiveti yajJapatyupAdhyAyAH / idaM dUSayati - atra brUmaH / vIpsAyAmapIti TIkA / na hi mUlasyAyamarthaH / vIpsAyAmapi vyabhicAratAdavasthyamityasya granthasyAyamartho na bhavati yato(t) vIpsAyAmapi kRtAyAM vyabhicArastiSThatyeveti, kintu anumitau hetuvyAptijJAnaM nodeti / kathaM nodetItyAha - granthakRnmate iti TIkA / maNikAramate'nyonyAbhAvagarbhavyAptijJAnam anumitihetuH / hetusamAnAdhikaraNo yo'nyonyAbhAvo ghaTAdInAM yathAdhUmavAn ghaTo nabhavatItirUpastatradhUmavanniSTho yo'nyonyAbhAvo ghaTAnyonyAbhAvastasya pratiyogitAvacchedakaM ghaTatvameva na vahnistathA ca hetusamAnAdhikaraNAnyonyAbhAvapratiyogitAnavacchedako yo vahnistena sAmAnAdhikaraNyaM hetoH sA vyAptiH, iyaM vyAptiratyantAbhAvagarbhavyAptyapekSayA laghubhUteti granthakRdAzayaH / iyaM vyAptivarvIpsayA grahItuM na zakyate ityabhiprAyaH / iyaM vyAptirvIpsayA kathaM grahItuM na zakyate ityata Aha - sA ceti ttiikaa| tathA ca sA'nyonyAbhAvagarbhAvyAptirvIpsayA sakalasAdhanAdhikaraNe sAdhyavattvopasthApane'pi anyonyAbhAvasyAsphuraNAt anyonyaabhaavprtiyogitaanvcchedktvaajnyaane'nyonyaabhaavprtiyogitaanvcchedksaadhysaamaanaadhikaarnnyaaruupaavyaaptitopsthaapyituN shkyte| etadevAha - anyonyaabhaavvaackpdaabhaavaat| atyantAbhAvagarbhA'pi grahItuM na zakyate tadupasthApakapadAbhAvAt / tataH kimityata Aha - evaM ceti TIkA / vIpsAyAH sattve asattve vA yadi vyAptigrahAnukUlasahacAramAtrasyaiva jJAnaM jAyate tarhi kiMvIpsayA, yato vIpsAyAM satyAmapi sahacArajJAnam asatyAmapi sahacArajJAnaM tarhi kiM vIpsayA / atrAzaGkate - na ceti TIkA / ayameva vIpsAsahitodAharaNasya vizeSaH yat vIpsAyAm asatyAM sarvasmin sAdhanAdhikaraNe [191 A] sAdhyasahacAropasthiti sti vIpsAyAM satyAM tu sarvasmin sAdhanAdhikaraNe sAdhyasahacAropasthitirjAyate ityeva vizeSaH / tasmAd vIpsAdaraH kartavya ityAzaGkArthaH / samAdhatte - sahacArajJAneti ttiikaa| sarvasmin sAdhanAdhikaraNe sAdhyasahacArajJAnatvena sahacArajJAnasya kAraNatvamiti nocyate kintu lAghavAt sahacArajJAnatvenaiva kAraNatA, na tu sakalasAdhanAdhikaraNe sAdhyasahacArajJAnatvena kAraNatAyena vIpsAyAAdaraH syaat| vishessnnsyeti|srvsminniti rUpasyetyarthaH / vIpsAyAmapIti granthahA varNayitvA vIpsA ceti granthasya hArda varNayati - evaM ceti TIkA / evaM vIpsAyAH kutropayogaityata Aha - yAvaditi ttiikaa| yAvatsAdhanAzrayAzritasAdhyasambandharUpA yA vyAptistasyA api vyabhicAravyAvRttatayA vIpsAbalenodAharaNapratipAdyatayA tasyA vyApteH anumitiheturbha(tutvaM bha)vatu iti Page #397 -------------------------------------------------------------------------- ________________ udAharaNanirUpaNam 379 rItyA vIpsAyA upayoga iti yasyAbhyupagamastaM pratyAha mUlakAra: - vIpsA ceti mUlam / tadvyAcaSTe - yo'pIti TIkA / yo'pImAM vyAptimanumityanukUlAmicchati tasyApi mate tatpade vIpsA vyarthaiva / tatpade vIpsAM vinApi yatpadavIpsayaiva azeSasAdhanAzrayAzritavyAptilAbhasambhavAt iti kRtvA tatpade vIpsA vyarthetyarthaH / pUrvoktamUlAnupapattimAzaGkate - nanviti ttiikaa| tathApIti yad mUlakRtoktaM prathamayatpadAd dhUmAdhikaraNasya yena rUpeNa mahAnaMsatvAdirUpeNopasthitiH tadbhinnarUpeNaiva dvitIyayatpadasyopasthApakatvamiti tadayuktam / samudAyasya yatpadadvayarUpasya ekena rUpeNa' upasthApakatvamastIti virUpopasthiti sti, tato muulmshuddhm| mUlakAreNoktaM virUpopasthitirastItyuktarItyA tanna sambhavatIti bhAvaH / samAdhatte - gauraveNeti TIkA / lAghavAt pratyekayatpadAbhyAmeva pratyekapadArthopasthitau satyAM padadvayasamudAyasya ekArthopasthApakatve pramANAbhAvAt, tathA ca gauravaM [syAditibhAvaH / tathA capratyekaM yatpadadvayasyasvasvapadArthe zaktatvAt bhinnabhinnarUpeNa tasyaivopasthApakatvam / tathA cobhayatradhUmavattvenaikenaivarUpeNopasthitau satyAM vIpsAvyutpattisahakArivazA vyAptibodhaupAdhyAyamate / azeSasAdhanetyAdi vyAptivAdimate prathamayatpadAd dhUmAdhikaraNasya yena rUpeNopasthitiH tadbhinnAzeSazeSadhUmAdhikaraNatvena dvitIyayatpadAd upsthitiH| evaM bhinnabhinnarUpeNAzeSadhUmAdhikaraNopasthitau satyAM buddhisthAnAmazeSadhUmAdhikaraNAnAmekenaiva tatpadenopasthitau satyAM tatravahnimattvabodhe'zeSasAdhanAzrayAzritasAdhyasambandharUpA vyAptirbudhyata iti dvitIyamatasyArthaH / na caivam / bhinnabhinnena rUpeNopasthitizcet tadA sakRduccaritasya padasya sakRdanvayabodhakatvamiti kRtvA [191 B] ekasmAt yatpadAt ekarUpeNopasthitiH tena rUpeNa tatpadArthaM prati dhUmavatpadamanvitaM pazcAd dvitIyena yatpadena pUrvayatpadopasthApitasvarUpaM parityajya rUpAntaraM dvitIyayatpadAdupasthitaM tena rUpAntareNopasthitapadArthaM pratidhUmavatpadAnvaye aavRttyaapttiH| yata ekaMdhUmAvat]padamekena yatpadena sahAnvitam, dvitIyaM yatpadaM tena sAha] tadhUmavatpadamanvitaM na bhvti| tasya dhUmavatpadasya prathamayatpadena sahAnvitatvAt dvitIyayatpadena saha dhUmavatpadamanvitaM na bhvti| yataH sakRduccaritapadasya sakRdarthapratyAyakatvaniyamAt / ato ghaTaM paTaM cAnayetyAdivat Anayeti padasya yathA''vRttiH tadvat dhUmavatpadasyA''vRttiprasaGgaH / tathA ca vAkyabhedo doSaH / yadAha - sambhavatyekavAkyatve vAkyabhedastu dUSaNam / etadrUSakatAbIjaM tu ekavAkye lAghavaM vAkyadvayakalpane gauravamiti / tathA ca mUlakAreNa yaduktaM pUrvayatpadena ekena rUpeNopasthitirditIyayatpadena taditararUpeNopasthitiriti tad dUSitam, yatastatrA''vRttyApattireva doSa iti bhAvaH / samAdhatte - dhUmavatpadeneti TIkA / tathA ca sakRduccaritAsya] sakRdarthapratyAyakatvamayaM niyamo nAsti, yata ekenApi padena nAnApadArthAnvayabodhasambhavAt / ata eva zabdakhaNDe mUlakRtoktaM tAtparyaprakaraNe - nAnArthAt zliSTAt 1. dhUmavattvena / pratau ttippnnii| Page #398 -------------------------------------------------------------------------- ________________ 380 tattvacintAmaNiTippanikA sukhabodhikA anekakArakAnvitaikakriyApadAt mukhyalAkSaNikaparAcca zabdAt nAnA''vRttiM vinA'nvayabodha ityuktvA'nekArthapratItIcchayA ekamuccAraNaM bhavatyeveti tatra siddhAntitam / tathA ca yathA ekaM nAnArthapadaM yathA saindhavapadaM nAnArtham, anyacca zliSTaM yathA pRthukArtasvarapAtramityAdi / nAnArthazliSTArthayorayameva bhedaH - yatraikAvacchedena nAnArtheSu zaktiH tannAnArthaM yathA saindhavamAnaya ityAdisthale saindhavatvAvacchedenaiva saindhavapadasya azvalavaNayoH zaktimattvam, zliSTasya tu bhinnabhinnAvacchedena zaktiH ekatra suvarNe pRthutvena kArtasvaratvena zaktiH aparatra pRthukatvena Artasvaratvena ca zaktiH iti bhinnabhinnAvacchedena zaktiH / anekakArakAnvitakriyApadAt yathA daNDena gAmAnaya ghaTaM paTaM cAnaya iti atrAnekakArakAnvitamekaM kriyApadam / mukhyeti yathA gaGgAyAM mIna-ghoSau ityatra gaGgApadaM mukhyaparaM mukhyaH pravAhaH tatparaM lAkSaNikaM tIraM tatparamapi ityatra sarvatrA''vRttisahito'nvayabodha iti prAcAM matam / nAnArthasthale yathA''vRttiH saindhavaM pazya ityatra yatra vaktrAM nAnArthaparatayA ekaM padamuktaM tatra nAnArthapadasya AvRttiryathA ekena saindhavapadena eka evArtha upasthApyate, [192 A] dvitIyo'rtho nopasthApyate tathA caikena saindhavapadena lavaNaM cedupasthApitaM tadA tena saindhavapadena azvabodhe kartavye saindhavapadasya AvRttiH krtvyaa| AvRttiM vinA'nvayabodho na sambhavatItiprAcAM mtm| evaM zliSTe pRthukArtetyAdau ekena pRthukArtasvarapadena pRthu kArtasvaramupasthApitaM tadA pRthukAnAm ArtasvarabodhanArthaM pRthukArtasvarapadasya AvRttiH / evamanekakAraketyatra ghaTaM paTaM ca Anaya ityAdau ekena Anayapadena ghaTena sahAnvayabodhe paTena sahAnvayabodha Anayapadasya AvRttiM vinA na sambhavati / mukhyeti / gaGgAyAM mIna-ghoSau ityatra ekena gaGgApadena pravAhaM bodhayitvAmInAnvayabodheghoSAnvayabodhArthaM gaGgApadasyaAvRttiH / itiprAcAM vAcaspatimizrANAM matam / navInamate AvRttiM vinaiva anvayabodhaH / tatra yuktiryathA sakRduccaritapadasya sakRdarthapratyAyakatvaniyame pramANAbhAvAt, sakRduccaritapadAd anekArthopasthitau bAdhakAbhAvAt, ekameva AnayAdipadaM svArthopasthitidvArA ghaTe paTe cAnvitam iti AvRttiH kimarthamupakalpanIyA / ekamapi padamubhayatrAnvitaM bAdhakAbhAvAditi maNikArasiddhAntAnurodhenAha - dhUmavatpadeneti ttiikaa| ekenadhUmavatpadenobhayayatpadAbhyAMsahAnvayabodhasambhavAt kimarthaM dhUmavatpadasyobhayatra AvRttirityarthaH / upasaMharati - tathA ceti TIkA / tena dhUmavatpadasya na AvRttiH yatpadAbhyAM sahAnvaye / na tvidaM siddhAntaviruddhamityata Aha - tathAgre'pIti TIkA / agre tAtparyagranthe mUlakRtA vakSyate yathA nAnArthapratItIcchayA ekapadoccAraNaM sambhavatyevetyanena granthenetyarthaH / nanu vakSyamANadUSaNAt yo dhUmavAn sa vahnimAn ityudAharaNavAkyaM kathaM bhaviSyatItyata Aha - atra ceti ttiikaa| tathA ca yo dhUmavAn sa vahnimAn ityudAharaNavAkyaM vahnau sAdhye dhUme hetau na yujyate eva / kathamityata Aha - na hIti TIkA / na hi yo dhUmavAn sa vahnimAn ityatra dhUmavahnayoH sAmAnAdhikaraNyaM bhAsate / kuta ityata Aha - dhUmasyeti TIkA / Page #399 -------------------------------------------------------------------------- ________________ udAharaNanirUpaNam 381 tathA ca yo dhUmavAn ityatra yatpadArthaH parvatamahAnasAdiH tasyAdhAratvaM, dhUmavAn ityatra dhUmazabdena dhUma upasthApito vatupratyayena tatsaMyoga upasthApitaH tasya AdheyatvaM pratIyate parvatAderAdhAratvaM pratIyate, tathA ca parvato dhUmavAn ityatra dhUmasaMyoganirUpitAdhAraH parvataH, tathA ca yo dhUmasaMyoganirUpitAdhAra: parvataH sa vahisaMyogAdhAra ityeva pratItirbhavati, tato'tra dhUmasaMyoga-vahrisaMyogayoreva sAmAnAdhikaraNyaM bhAsate na tu dhUmavahnisAmAnAdhikaraNyamiti kRtvA dhUmavAn ityudAharaNaM na yuktm| [192 B] yato vatupratyayArthaH saMyogaH, tena yatradhUmasaMyogastatra vahrisaMyoga iti vat yo dhUmavAn sa vahrimAn ityapi dhUmasaMyogavahisaMyogasAmAnAdhikaraNyameva paryavasannam / tena dhUmavahnisAmAnAdhikaraNyaM na pryvsnnm| tathA cadhUmavaDhyorvyAptibodhonasyAt kintudhUmasaMyogavahisaMyogayoreva vyAptibodha: syaat| tena yatradhUmastatra vahrirityevodAharaNaM vaacym| na tu yo dhUmavAn sa vahnimAn iti vaktavyam / evaM kRte tatsaMyogayorevavyAptibodhaH syaadityrthH| etadevAha - dhuumsyetittiikaa|dhuumvaan ityatrasaMyogavizeSaNatA dhUme pratIyate / yatpadArthavizeSaNatA ca saMyoge pratIyate na tu dhUme, tena dhUmasambandhaH parvate na prtiiyte| upasaMharati - tasmAditi ttiikaa| tathA ca yatra dhUmastatra vahniH ityudAharaNaM vaktavyam, na tu yo yo dhUmavAn sa vahnimAn iti / prAcInamataM dUSayati - atra brUma iti / evamiti / yadi yo dhUmavAn sa vahnimAn ityudAharaNavAkyAd dhUmasaMyogavahnisaMyogasAmAnAdhikaraNyameva bhAseta tadA parvato vahnimAn iti pratijJA na syAt kintu parvate vahniH iti sA syAt / na hi parvato vahnimAn ityatra vahirvidheyaH kintu vahrimAn ityanena vahisaMyoga eva vidheyaH tathA ca parvato vahnimAn iti pratijJA na syaat| dUSaNAntaramapyAha - upanayo'pi vahivyApyadhUmavAn ayam ityAkArako nasyAt kintu parvatevahivyApyodhUmaityupanayaH syaat| evaM nigamanamapi, tasmAdvahnimAn ayam iti nigamanamapi na syAt kintu tasmAt parvate vahniH ityeva syAt / kutaH ? pratijJAyAM varvidheyatayA bhAnAbhAvAt kintu vahisaMyogasya vidheyatayA bhAnAt / evamupanaye'pi parvatavizeSaNatvena dhUmasya bhAnaM nAsti kintu dhuumsNyogsy| evaM nigamane'pi vaDhervidheyatayA bhAnaM nAsti kintu vhnisNyogsyeti| atrAzaGkate - na ceti ttiikaa| tathA ca parvato vahrimAn iti pratijJA nAstyeva / kintu parvate vahniH ityeva pratijJA / evaM parvate vahrivyApyo dhUma ityevopanayaH / nigamanamapi tasmAt parvate vahniH iti AzaGkArthaH / dUSayati - kathaketi ttiikaa| tathA ca na hi sarvatra nyAye parvate vahniH iti pratijJA kriyate na vA parvate vahivyApyadhUma ityupanayo'pi kathakasampradAyavirodhAt / atha pratibandhA samAdhAnamAha- ydicetittiikaa| tathA cayadyapiparvatovahrimAn itipratijJA kriyate tathApi vahnisambandhAdheyatApratItau vahnisambandhAdheyatAyAM prayojanAbhAvenobhayo,dinorAkAkSitastu vahnireveti tatraivAdheyatA paryavasannA iti kRtvA parvato vahnimAn ityeva pratijJA ityarthaH / tathA ca parvato [193 A] vahnimAn ityatra vaDhyAdiviziSTasambandhAdheyatApratItau sambandhasyAdheyatAyAM prayojanAbhAvAt vahnirUpavizeSaNAMze evAdheyatA paryavasannA / Page #400 -------------------------------------------------------------------------- ________________ 382 tattvacintAmaNiTippanikA sukhabodhikA tathA ca parvato vahrimAn ityatra vahnisambandhasya padArthatvena vahnisambandhasambandhasya vAkyArthamaryAdayA bhAne'pi tasya prayojanAbhAvAt vahAveva vahnisambandhena saMyogenAdheyatA paryavasannA / tena parvato vahnimAn iti pratijJA sambhavatyeva tAdRzakathakasampradAyAt iti cenmanyase tarhi atrApi yo yodhUmavAn ityudAharaNavAkye'pi tulyameva, atrApidhUmavAnityanena dhUmasambandhasambandhe bodhite'pidhUmasambandhasambandhAMze prayojanAbhAvAt dhUmasambandha eva prayojanam, tena dhUmasambandhena saMyogena dhUma eva sAmAnAdhikaraNyaM bodhyate ityarthaH / ayaM bhAvaH - prAcInAnAM mate yo dhUmavAn sa vahnimAn ityudAharaNaM na sambhavati kintu yatradhUmastatra vhnirityevodaahrnnm|--prmukhaanaaN mate yathA parvato vahnimAn iti pratijJA, vahivyApyadhUmavAMzcAyamityupanayaH, tathA yo yo dhUmavAn sa vahnimAn ityapyudAharaNaM sambhavatyeva, pUrvoktapratibandyA samAdhAnAt / udAharaNamuktvA udAharaNAbhAsamAha - idaM ceti mUlam / idamudAharaNaM tad ydi| vikalapadasya trissvnvyH| tena sAdhyavikalamudAharaNaM tadodAharaNAbhAsaH yathAyodhUmavAn yathA mahAnasa iti|saadhnviklN yathA savahnimAn yathA mahAnasaH / ubhayavikalaM yathA mahAnasa ityeva / caturthamAzrayavikalaM yathA yo dhUmavAn sa vahnimAn mhaanspdaadaanaat| anupdrshitaanvyeti| ekamanupadarzitAnvayam, anupadarzitavyatirekaM vA, sambhavatyanvaye'nupadarzitAnvaye sati upadarzitavyatirekaM vA udAharaNAbhAsaH ityevodAharaNAbhAsabhedA drssttvyaaH| atha ttiikaa| idaM cetIti TIkA / nanu yatrodAharaNe sAdhyasAdhanavaikalyaM jJAtaM tatrobhayavaikalye ekavaikalyarUpo doSastiSThati kimarthamubhayavaikalyadoSAd dRSTAntAbhAsatvamucyate ityata Aha - yadyapIti TIkA / sAdhyAdIti TIkA / sAdhyavaikalyaM sAdhanavaikalyaM vA ubhayavaikalye'styeva tathApi atyanteti TIkA / yadyapyekataravaikalye dRSTAntAbhAso bhavatyeva tathApyubhayavaikalyaM mahAn doSo bhavatIti jJApanArthamubhayavikalodAharaNamapyudAharaNAbhAsa evetyarthaH / etadevAha - atynteti| atyA(tya)kauzalyakhyApanAya tenApi rUpeNa sAdhyasAdhanavaikalyarUpeNApi pRthagudbhAvanamekavaikalyAditi zeSaH / yatheti TIkA / yo yo dhUmavAn sa sa vahrimAn iti rUpaM parityajya yathA mahAnasaH ityevocyate iti / evaM vyatirekAnupadarzane dRSTAnto hrada ityukte'pi jJeyam / viparItasyodAharaNamAha - yo'gnIti / yo dhUmavAn so'gnimAniti vaktavye yo'gnimAnityukte viparItatvamityarthaH / atra cintyamAha - avayavAntarANi parityajyodAharaNarUpAvayava evodAharaNAbhAsatvaM kathamuktamiti cintyamAhetyarthaH / ityudAharaNagranthaH smaaptH| / udAharaNanirUpaNaM samAptam / Page #401 -------------------------------------------------------------------------- ________________ / avayavaprakaraNe upanayanirUpaNam / udAharaNAnantaraM bhavatu vyAptistathApi vyAptaM kiM pakSe vartate na vetyAkAGkSAyAM vyAptasya pakSadharmatvapradarzanAyopanayaH / tatrAnumitikAraNatRtIyaliGgaparAmarzajanakAvayavatvamupanayatvamiti sAmAnyalakSaNam / sAdhyavyApyaviziSTapakSabodhakAvayavatvaM sAdhyAbhAvavyApakAbhAvapratiyogimatpakSabodhakAvayavatvaM ca vizeSalakSaNadvayam / udAharaNAnta eva prayoga iti na vAcyaM tRtIyaliGgaparAmarzasya vyAptipakSadharmatAvagAhino'vayavAntarAdalAbhAt tadanabhyupagame'pi pakSadharmatAyA alAbhAt / na ca hetuvacanAdeva tadavagamaH, tasya ko heturityAkAGkSAyAM pravRttatvena hetusvarUpopasthApakasyAtatparatvAt, vAdivAkyAdevAkSepa iti cet| n| tadarthasyAsiddhatvenAnAkSepakatvAt, anythaaprtijnyaavaakyaadevsrvaakssepe'vyvaantrvilyaat|prtipaadyaanaaN svata eva tadavagama iti cet, na, teSAM vyutpannAvyutpannatayA sarvatra tadasambhavAt pratipAdakena svavyApArasya nirvAhayitumucitatvAcca, anyathAvayavAntare'pyevaM prsnggaaditi| / atha upanayagranthaH / nanu udAharaNAnantaramupanayaH kimarthaM vaktavya ityata Aha - udAharaNAnantaramiti mUlam / udAharaNAnantaraM bhavatu dhUmAdau vyAptiH paraM parvatedhUmazcennasyAt kena sAdhakena parvate vahniH sAdhanIyaH ityAkAGkSAyAmupanayaprayoga ityarthaH / etadevAha - vyAptamiti mUlam |vyaaptNvyaapyN kiM pakSe vartate na vA iti sandehe sati anumitirna jAyate, ato vyApyasya pakSadharmatvopapAdanAyodAharaNAnantaramupanayaH kartavya evetyAha - vyAptasyeti mUlam / tatreti upanayalakSaNe kartavye saamaanylkssnnmidmityrthH| tathAhi - anumitiitimuulm|anumitikrnnN ystRtiiylinggpraamrshstjjnkaavyvtvm|n ca pratijJAdAvativyAptiriti vAcyam, tatra tRtIyaliGgaparAmarzajanakatvAbhAvAt / pratijJAdInAM nyAyajanyavAkyArthajJAnadvArA tRtIyaliGgaparAmarzaprayojakatvaM vartate na tu tajjanakatvam / upanayena tu tRtIyaliGgaparAmarzaH sAkSAjjanyata eva / tena vahnivyApyadhUmavAn ayam iti vAkyAt vahnivyApyadhUmavattvajJAnaM jAyate / zabdarUpopanayAt parAmarzarUpaM zabdajanyaM [193 B] jJAnamutpadyate / yadyapi upanayasyApi caramaliGgaparAmarze nyAyajanyavAkyArthajJAnadvArA prayojakatvamapyasti tathA ca pratijJAdivat etasyApi samAnaM tathApi atra caramaliGgaparAmarzo na vivakSitaH kiAtu] anumitikaarnnaa(nn)linggpraamrshmaatrm|vhnivyaapydhuumvaan ayam iti Page #402 -------------------------------------------------------------------------- ________________ 384 tattvacintAmaNiTippanikA sukhabodhikA jJAne parAmarzarUpe yasyAvayavasya sAkSAjjanakatvaM tAdRzAvayavatvamupanayatvam / ayaM bhAvaH / prathamaM parvato vahnimattayA jJAtavya ityekaM pratijJAvAkyajanyaM jJAnam / 1 / tadanantaraM vahrijJAnaM pratidhUmajJAnaM heturiti hetvavayavajanya jJAnam / 2 / yo yo dhUmavAn sa vahnimAn ityudAharaNAt dhUmo vahrivyApya iti tRtIyaM zAbdajJAnam / 3 / caturthaM tu vahivyApyadhUmavAn ayam iti zAbdarUpajJAnam / 4 / yo vahrivyApyastadvAn ayam iti jJAnamupanayajanyam / paJcamaM tu tasmAd vahivyApyadhUmavattvAt vahnirbAdhito nAstIti nigamanajanyaM jJAnam / 5 / etAni paJca khaNDavAkyArthajJAnAni / etaiH paJcabhirjJAnaiH mahAvAkyArthajJAnamekaM jaayte| tathAhi parvatIyavahrijJAnakAraNIbhUtaM dhUmajJAnaM tajjJAnaviSayo dhUmo vahivyApyo'bAdhitaviSayo'satpratipakSazceti nyAyajanyavAkyArthajJAnam / tadanantaraM mAnasaM jJAnam / tatra sati mAnase jJAne pazcAt caramo liGgaparAmarza utpadyate abAdhitAsatpratipakSaviSayavahnivyApyadhUmavAn ayam iti rUpaH, tathA ca sarveSAM caramaliGgaparAmarzaprayojakatA tiSThati tathApi liGgaparAmarzarUpaM prati sAkSAjjanakatvamupanayasyaivasambhavati nAnyeSAm yato'nena prathamo yo liGgaparAmarzaH sa sAkSAdeva janyate caramastutadvArA upanayajanyaliGgaparAmarzAnantaraM mAnasa: parAmarzastadanantaraM caramo mAnasaH parAmarzo'prAmANyazaGkAnirAsArthamaGgIkriyate / athopanayavizeSaNaM darzayati - sAdhyavyApyeti mUlam / sAdhyavyApyaviziSTo yaH pakSastadbodhakAvayavatvam anvayyupanayatvam vahivyApyadhUmavAMzcAyamiti rUpam / atra pakSabodhakAvayavatvamAtraM pratijJAyAmativyAptam / tatastadvAraNAya sAdhyavyApyaviziSTeti / pratijJAyAM tu sAdhyavyApyaviziSTaH pakSo nAsti / sAdhyavyApyaviziSTapakSabodhakatvaM vahrivyApyadhUmavAnayamityAptavAkye gatam, atastadvAraNAya avayavapadam / vyatirekyupanayalakSaNamAha - sAdhyAbhAveti mUlam / sAdhyAbhAvasya vyApako yo'bhAvaH sAdhanAbhAvastatpratiyogimattvabodhako yo'vayavastattvaM vytirekyupnytvm| yathA pRthivI itarebhyo bhidyate iti pratijJA, pRthivItvAt ayaM hetuH, yatra yatra itarabhedAbhAvastatra pRthivItvAbhAvo yathA jalam ityudAharaNam, itarabhedAbhAvavyApakAbhAvapratiyogipRthivItvavatIyam ityupanayaH / atra ca pratiyogimattvabodhakAvayavatvamityucyamAne vahnivyApyadhUmavAnayamityanvayyupanaye'tivyAptiH, dhUmAbhAvasya pratiyogI dhUmo bhAvo bhavatyeva tadvattvabodhakAvayavatvamatra [194 A] tiSThatyeva, tadvAraNAya sAdhyAbhAveti padam / vastugatyA yo'bhAvapratiyogI tadvattvabodhakAvayavatvaM yadyapi tiSThati tathApi sAdhyAbhAvavyApakAbhAvapratiyogimattvabodhakAvayavatvaM tatra naasti|avyvpdmaaptvaakye'tivyaaptivaarnnaay| nanu upanayarUpo'vayavaH kimarthaM svIkAvyAH pakSadharmatApratipattirUpaprayojanasya hetuvAkyAdeva jAtatvAt ityata Aha - udAharaNAnteti muulm| tathA ca avayavatrayameveti na vktvym|kut ityata Aha - tRtIyaliGgeti mUlam / yadi upanayarUpo'vayavo nAGgIkriyate tadA vyAptipakSadharmatAviziSTapratipattiH kasmAd bhaviSyati ?, pratijJayA pakSalAbhe'pi vyAptipakSadharmatAviziSTahetvalAbhAt / etadevAha - vyAptIti mUlam / tRtIyaliGga Page #403 -------------------------------------------------------------------------- ________________ upanayanirUpaNam 385 parAmarzasya vyAptipakSadharmatAvagAhino'vayavAntarAdalAbhAt / nanu mAstu avayavAntarAdalAbhastataH kimityata Aha - tadanabhyupagame iti mUlam / yadi avayavAntarAt parAmarzasya lAbho na bhavatyeva upanayo'pi cet na svIkriyate tadA pakSadharmatAyA alAbhAdanumitirna syaadev| atra zaGkate - na ceti mUlam / tathA ca hetuvacanAdeva pakSadharmatAyA lAbha ityarthaH / samAdhatte - tasyeti mUlam / na hi hetuvAkyena pakSadharmatA pratipAdyate / tasya hetvavayavasya ko heturityAkAGkSAyAM svarUpamAtropasthApakatvAt na pakSadharmatopasthApakatvamiti bhAvaH / etadevAha - ataditi / hetoH pakSadharmatAparatvAbhAvAdityarthaH / atrAzaGkate - vAdivAkyeti mUlam / tathA cAptoktaM yadvAramitipadamanvayabodhamalabhamAnaM sat pidhAnarUpo'rtha AkSipyateevamudAharaNavAkyA vyAptirlabdhA pakSadharmatAM vinA vyAptimattayA jJAyamAnamapi vyApyaM kathaM sAdhyaM sAdhyet ityanupapattisahakRtAd vAdivAkyAdeva kSepo bhaviSyati kimarthamupanaya ityAzaGkArthaH / samAdhatte - tadarthasyeti mUlam / kadAcid AptavAkyAdAkSepo jaayte| tatra cAprAmANyazaGkAyA abhAvAt / ayaM vAdI anumAnakartA sa tu parasyAnAptaH tadvAkyasyAnAptatvenAprAmANyazaGkAkavalitatvena kathaM tasmAd vAdivAkyAdAkSepo bhaviSyati / tathA vipakSe / yadi vAdivAkyAdAkSepastadetirUpe pratijJAvAkyAdeva hetorvyAptipakSadharmatvayozca lAbhe'vayavAntaravilopaprasaGgAt / punarAzaGkate - * pratipAdyeti mUlam / vyAptipakSadharmatAjJAnamanumitijanakatvena [na] jJAtaM yena sa vAde'rha eva na bhavati / tena vyAptipakSadharmatAjJAnamanumitijanakamiti yo jAnAti sa eva vAde'rha iti kRtvA yaH pratipAdyo vAdI tasya svata eva pakSadharmatAjJAnaM bhaviSyati kimupanayenetyAzaGkArthaH / samAdhatte - teSAmiti mUlam / vyutpannavAdinA kadAcit pakSadharmatA svata eva budhyate, avyutpannena tu pakSadharmatA boddhuM na zakyata iti kRtvA upanayo'vazyamaGgIkartavyaH ityarthaH / nanu avyutpannena saha - yena pakSadharmatA na jJAtA tena saha - [194 B] vivAda eva nAsti kintu vyutpannenaiva, tena cAkSepaH' kartuM zakyata evetyata Aha - pratipAdakeneti mUlam / tathA ca pratipAdakena yAvantyanumityaGgAni vartante tAvanti sarvANi pradarzanIyAnyeva pakSadharmatAjJAnasyAnumityaGgatvAt / ataH pratipAdakavyApAratvAt pratipAdakenAvazyamupanayo vaktavya eva / yadi cAkSepAdeva pakSadharmatAyAH lAbho bhaviSyati kimarthamupanaya iti tadA vyAptyAderapyAkSepAd udAharaNamapi vyarthaM syAdityarthaH / ityata Aha - anyatheti mUlam / avayavAntareti mUlam / udAharaNAdyavayavAntare'pi AkSepAd vyAptilAbhe vaiyarthyaM syAditi bhAvaH / upanayagranthamUlArthaH samAptaH / athopanayagranthe TIkA yathA / nanu upanayavAkyAt jAyamAnaM jJAnaM tRtIyaliGgaparAmarza eva na bhavati / tRtIyaliGgaparAmarzasya mAnasajJAnottarakAlInatvAdityata Aha - anumitikaraNeti / tathA cAnumitikaraNaM yo 1. pakSadharmatAyAH / pratau ttippnnii| Page #404 -------------------------------------------------------------------------- ________________ 386 tattvacintAmaNiTippanikA sukhabodhikA vyApAro mAnasajJAnottarakAlInatRtIyaliGgaparAmarzastatsamAnAkAraM vyAptipakSadharmatAvagAhitayA samAnAkAraM yat jJAnam upanayavAkyajanyaM jJAnaM parAmarzarUpaM bhavatyeva tadeva parAmarzazabdena vivakSitam / nanu anumitikAraNIbhUtastRtIyaliGgaparAmarzaH, tasyopanayaH kAraNaM na bhavati parametAdRzameva mAnasaM jJAnaM kAraNam / atrAzaGkate - yadyapIti TIkA / nigamane'pi tasmAditi tacchabdena vyAptipakSadharmAvucyete iti kRtvA'numitikAraNatRtIyaliGgaparAmarzajanakAvayavatvaM tatrApivartate iti kRtvA nigmne'tivyaaptiH| etadevopapAdayati - tacchabdeneti ttiikaa| [195 A] tacchabdasya buddhisthavAcakatvAt / buddhisthe tu vyAptipakSadharmate, tadavagAhitvaM nigamane'stIti bhAvaH / samAdhatte - tathApIti TIkA / tad jJAnaM vyAptipakSadharmatAvagAhi jJAnaM kIdRzaM vivakSitam ? ytsaadhyvyaapyvishessnneti| sAdhyasya yad vyApyaM heturUpaM tad vizeSaNaM yasya, yathA pakSavizeSyakahetuvizeSaNakaM yad jJAnaM tadeva vivakSitam, nigamanaM caitAdRzaM na bhavati / nigamane vahivyApyo dhUmo na parvatasya vizeSaNaM kintu parvatasya vizeSaNaM vahniH, tasmAd vahivyApyadhUmAt vahrimAnayamiti nigamanam, nigamane parvatAMze vahrirvizeSaNaM tasya vizeSaNaM dhUma upanaye tu sAkSAt pakSasyaiva vizeSaNaM vyApyo dhUma iti nigamane parAmarzasamAnAkArajJAnajanakatvameva nAsti, kutrAtivyAptirityarthaH / uttaragranthaM yojayitumAbhAsamAha - ntviti| pareSAM prAbhAkarANAM mate yatastanmate vyApyatAvacchedakaprakArakaM vyAptijJAnam, vyApyatAnavacchedakaprakArakaMpakSadharmatAjJAnamevajanakaMna tuvyAptiprakArakaM pakSadharmatAjJAnamityarthaH / tallAbhAyeti upanayalAbhAyetyarthaH / tathA ca yadyapi prAbhAkarANAM mate vyAptipakSadharmatobhayavaiziSTyAvagAhijJAnaM kAraNaM nAsti tathApi pakSadharmatAjJAnaM tu kAraNaM vartata eveti pakSadharmatApradarzanAya upanayaH svIkArya evetyarthaH / idamevAha - tathA ceti TIkA / udAharaNena vyAptyAmavagatAyAM satyAM pakSadharmatAbodhanArthamavazyamupanayaH kartavya evetyarthaH / nanu tathApi dhUmavAn ayam ityevopanayaH kartavyo na tu vahivyApyadhUmavAn ayam iti, vyAptipradarzanaM kimartham ?, vyAptestu udAharaNana pratipAditatvAt, vyAptipakSadharmatobhayavaiziSTayAvagAhijJAnaM tu kAraNameva na bhavati, kimarthaM vahrivyApyetyaMza upanaye ityata Aha - vyAptiviziSTeti TIkA / tathA ca dhUmavAn ityeva upanayaprayoga ityarthaH / samAdhatte - tacceti TIkA / yatastRtIyaliGgaparAmarzasya kAraNatvaM vyavasthApitaM tato vyAptipakSadharmatobhayavaiziSTayapratipAdanAya pakSadharmatA'(vyAptira)pi pratipAdanIyaivetyarthaH / tvayoktaM vyAptipradarzanaM kimarthamiti tannirastamityarthaH / ityupanayagranthaTIkA smaaptaa| / avayavaprakaraNe upanayanirUpaNaM smaaptm| Page #405 -------------------------------------------------------------------------- ________________ / avayavaprakaraNe nigamananirUpaNam / upanayAnantaraM nigamanaM taccAnumitihetuliGgaparAmarzaprayojakazAbdajJAnakAraNavyAptipakSatAdhIprayuktasAdhyadhIjanakaM vAkyam / na ca vyApti-pakSadhamatayozcatubhirevAvayavaiH pryaapte:kiNtenetivaacym|abaadhitaastprtipkssittvyorlaabhecturnnaampypryvsaanaat / |ath nigmngrnthH| ___ mUlam / upanayAnantaraM nigamanalakSaNamAha - tacceti mUlam / anumitIti mUlam / anumitiheturyo liGgaparAmarzastasya prayojakaM yacchAbdajJAnaM tasya kAraNam etAdRzI yA vyAptipakSadharmatAdhIprayuktA sAdhyadhI: tajjanakaM vAkyaM nigamanam, yathA tasmAd vahrimAn ityetasmin nigamane vartate / tathAhi anumitiheturyo liGgaparAmarzaH caramaliGgaparAmarzo mAnasajJAnAnantaraM yo'bAdhitatvA'satpratipakSatvajJAnakAlInavyAptipakSadharmatAjJAnarUpaH [195 B] yathA abAdhitAsatpratipakSitavahrivyApyadhUmavAn ayam iti rUpaH tasya prayojakaM yanyAyajanyaM zAbdajJAnaM paJcAvayavavAkyajanyaM yacchAbdajJAnaM tasya kAraNaM yat, atha vyAptipakSadharmatAdhIprayuktA yA sAdhyadhIH vahivyApyadhUmavattvajJAnaprayojyA yA vahnimattvadhIH tajjanakaM yad vAkyaM tasmAd vahnimAn iti evaM rUpam idaM nigamanam / kAraNAntaM vizeSaNaM tasmAd vahnimAn ityAptavAkye'tivyAptivAraNAya, tatra pUrvoktarItyA'numitihetuliGgaparAmarzaprayojakazAbdajJAnakAraNatvaM naasti| uttrNdlmvyvaantre'tivyaaptivaarnnaay|avyvaantre vyAptipakSadharmatAdhIprayuktasAdhyadhIjanakavAkyatvaM naasti| upanayavAkye yadyapivyAptipakSadharmatAviSayatvaM vartate yathA vahivyApyadhUmavAMzcAyamiti rUpa upanayaH tathApi tatra vyAptipakSadharmatAdhIprayuktasAdhyadhIjanakavAkyatvaM naasti| sA tu dhIrvahrivyApyadhUmavattvAd vahnimAn iti rUpA tajjanakavAkyatvaM nigamane (upanaye) naasti| kutaH? vahivyApyadhUmavattvAd vahnimAn ityevaM yad jJAnaM tadupanayavAkyAd na jAyate, tattu nigamanavAkyAdeva jAyate iti avayavAntaravyAvRttiH / atrAzaGkate mUle - na ceti / tathA ca pratijJAhetvoryadviSayikA'numitirjAyate tatsAdhyapratipattidvArA upayogaH / hetuvAkyasya tu ko'tra heturiti hetUtthApanadvArA upyogH| udAharaNopanayayostu vyAptipakSadharmatAjJAnadvArA upayogaH / tathA ca caturNAmapyavayavAnAM tattadanumityaGgapratipattidvArA'styupayogaH / nigamanasya tu na ko'pyupayoga ityAzaGkArthaH / samAdhatte - abAdhiteti mUlam / hetau abAdhitA'satpratipakSatvaM cenna labdhaM tadA'numitirna jAyate iti abAdhitAsatpratipakSatvayoralAbhe caturNAmapyavayavAnAM niSprayojanatvAt nigamanasyAbAdhitAsatpratipakSatvajJAnadvArA upyogH| atha TIkA / kAraNAntasya kRtyamAha - atreti ttiikaa| nigamanalakSaNe / nanu vyApteH zAbdajJAnakAraNatvameva Page #406 -------------------------------------------------------------------------- ________________ 388 tattvacintAmaNiTippanikA sukhabodhikA nAstIti kathaM vizeSaNamityata Aha - sAdhyadhIvizeSaNamiti ttiikaa| tathA cAyaM smaasH| anumitihetuliGgaparAmarzaprayojakazAbdajJAnakAraNaM yA vyAptipakSadharmatAdhIprayuktA sAdhyadhIstajjanakavAkyatvamityarthaH / tathA ca vyApteryadyapi zAbdajJAnakAraNatvaM nAsti tathApi vyAptipakSadharmatAdhIprayuktasAdhyadhiyo janakatvamastyeveti noktadoSaH ityarthaH / vyAptItyArabhyottaradalaprayojanamAha - pratijJeti TIkA / tathA ca pratijJAyAmanumitihetuliGgaparAmarzaprayojakazAbdajJAnakAraNatvaM vartate iti kRtvA kAraNAntamAtropAdAne pratijJAyAmativyAptiH, tadvAraNAya vyAptItyAdi uttaradalam / nanu vyAptipakSadharmatAdhIprayuktasAdhyadhIjanakatvaM kathaM nigamanavAkyasyAstItyAha - sAdhyadhIriti ttiikaa| parvato vahnimAn iti pratijJAyAM [196 A] vahrimattayA parvato jJAtavya iti jJAnalakSaNA, tathA nigamanavAkye'pi vahivyApyadhUmavattvAdityatrApidhUmajJAnamupasthitam tathA cavyAptipakSadharmatAviziSTahetujJAnAt parvato vahrimattayA jJAtavya iti jJAnalakSaNA nigmne'pyucitaa| tathA ca yadi vahrijJAne lakSaNA jAtA tadA vyAptipakSadharmatAdhIprayuktasAdhyadhIrjAtaiveti, yato vahrivyApyo dhUmo jJAto'taH parvato'pi vahnimattayA jJAtavya iti vyAptipakSadharmatAdhIprayuktA saadhydhiirbhvtyevetyrthH|| athAbhidhAnAbhidheyayorvyAptipakSadharmatAvalliGgapratipAdanAdeva paryavasAnenAvayavAntarANAM nirAkAGkSatvaM viparItazaGkAnivRtterapitata eva lAbhAt anyathA nigamanenApi tadavAraNAt, na hi tat vizeSadarzanamanAdRtyaiva tnnivrtkm| siddhanirdezatayA vArayatIti cet / na / svarUpamAtrAbhidhAnAt sAdhyatvAnupasthitau tasmAditi hetuvibhaktyananvayaprasaGgAcceti cet / na / vyAptipakSadharmatAjJAne'pi bAdhasatpratipakSabuddheH sAdhyajJAnAnutpattidarzanAt tadabhAvAbodhane smiihitaanirvaahaat| atha bAdhAdivirahasya prayojakatvaMna tu tadbodhasya mAnAbhAvAt asiddhezca iti kimarthaM bAdhAdiviraho bodhanIya iti cet / na / yadavagame sati yanna bhavati tattadabhAvajJAnasAdhyamiti vyApteH / na cAnanvayaH, tasmAdityanvayabalAt eva hetvanAkAkSitatvalakSaNasiddhatvajJAnAt natvanvayAtprAk / atha nigamanasya vaiyarthyamAzaGkate - atheti mUlam / pratijJAdInAM caturNAmapyavayavAnAM tAvatparyantamAkAGkSA yAvatparyantaM vyAptipakSadharmatayoJjana kRtm|athc yadrUpAvacchinnatvena jJAtasya liGgasyAnumitijanakatvaM tAdRzaM liGgaM yAvatparyantaM na pratipAditaM na jJAtaM taavtpryntmaakaangkssaa| prakRte copanayaparyantAvayavaiH vyAptipakSadharmatAviziSTaM liGgaM cet pratipAditaM tadA vyAptipakSadharmatayorjJAnamapi siddham atha ca liGgasyApi jJAnaM siddhameva, kiM Page #407 -------------------------------------------------------------------------- ________________ nigamananirUpaNam 389 nigamanarUpeNAvayavenetyAzaGkArthaH / akSarayojanA tu abhidhAnazabdena vyAptiApakSAdharmatAjJAnaM saGketAt / abhidheyaM yadrUpAvacchinnasya liGgasya jJAnamanumitihetuH idamatrAbhidheyam / ayamarthaH / abhidhAnazabdena vyAptipakSadharmatayomA'nam / abhidheyazabdena liGgatAvacchedakAvacchinnaM liGgajJAnam, evaM ca dhUmatvena rUpeNa dhUmajJAnam anyathA dravyatvena rUpeNa vyabhicArijJAnAdanumitirna jAyata iti / tathA ca tAdRzAbhidhAnAbhidheyayorvyAptipakSadharmatAviziSTaliGgapratipAdanAdeva paryavasAnena siddhatvena yathA ghaTapaTobhayagocarajJAnAt ghaTajJAnapaTajJAnayoH paryavasAnAt ghaTapaTobhayasamUhAlambanajJAne puruSasya ghaTajJAne'pyapekSA na jAyate pakSa(Ta)jJAne'pyapekSA na jAyate tadvatprakRte vyAptipakSadharmatAviziSTaM liGgaM ced jJAtaM tadA vyAptijJAnAntare'pekSA puruSasya nAsti liGgajJAne'pyapekSA nAsti, tathA cAnumitisAmara yAH sarvasyA jAtatvAt avayavAntarANAM nirAkAGkSatvam avayavAntarasyApekSA nAstItyarthaH / evaM casati nigamanaM vyrthmitibhaavH| nanu pakSe vahnayabhAvo'pi bhaviSyatIti viparItazaGkAnivRttyarthaM nigamanamapekSitamityata Aha - viparIteti mUlam / viparItazaGkAnivRttirapi pUrvakRtacaturbhiravayavairbhaviSyatIti kimarthaM nigmnm| anyatheti mUlam / yadi pUrvebhyo'vayavebhyo viparItazaGkAnivRttirna bhavet tadA nigamanenApi na bhavet / na hi pUrvAvayavApekSayA nigamane ko'pi vizeSaH ityarthaH / nigamanena yA viparItazaGkA vAraNIyA sA vizeSadarzanamudrayaiva vAraNIyA, vizeSadarzanamudrAvyatirekeNa viparItazaGkAnivartanaM na bhavati / [196 B] tathA ca vizeSadarzanavidhayA nivartanaM vktvym| taccopanaye'pitulyamastItyarthaH / etadevAha - nhiitimuulm|atrshngkte - siddhanirdezatayeti mUlam / tathA ca pratijJAdau udAharaNe vA, pratijJAyAM vahnaH sAdhyatayA nirdezaH nigamane tu siddhatayA nirdezaH / tataH siddhanirdezena vaDheviparItazaGkAnivRttirbhavatItyAzaGkArthaH / dUSayati - svarUpeti mUlam / nigamane tasmAd vahnimAn ityeva rUpe svarUpamAtramevAvagamyate na tu tasya siddhatvaM tadvAcakapadAbhAvAt / atha cayadivaDheH siddhatvenopasthitiH tadA tasmAdityasyAnanvaya evasyAt, yataH siddhatvenopasthite hetvAkAGkSAyA abhAvAt / ityuktayuktyA nigamanaM vyarthamevetyarthaH / athetyArabhya nigamane pUrvapakSagranthaH / siddhAntayati - vyAptIti mUlam / tathA coktacaturbhiravayavairvyAptipakSadharmatAjJAne vidyamAne'pi bAdhastatpratipakSitatvajJAne vidyamAne'numitirna jAyate / tayorjJAnaM yathA'tra vahnirnAstIti AptavAkyAdinA bAdhajJAnam, satpratipakSo yathA vahnayabhAvavyApyapASANavattvavAn ayamiti jJAne vidyamAne'numitirna jAyate iti kRtvA'bAdhitatvA'satpratipakSitatvabodhanAya nigmnmvshympekssitvym| etadevAha - tdbhaavetimuulm|baadhstprtipkssittvaabhaavaabodhne caturNAmapyavayavAnAM samIhitA yaa'numitistdnirvaahaat| atrAzaGkate - atheti mUlam / abAdhitatvamasatpratipakSitatvaM ca kimarthaM bodhanIyam, anumitAvabAdhitatvAdijJAnasya kAraNatve pramANAbhAvAt / nanvevaM bAdhe satyanumitiH syAditi cenna, bAdhAdijJAnAbhAvasya kAraNatvaM na tu abaadhitjnyaansy|n caitayoraikyamiti vAcyam / Page #408 -------------------------------------------------------------------------- ________________ 390 tattvacintAmaNiTippanikA sukhabodhikA aghaTajJAnam atha ca ghaTajJAnAbhAva idaM dvayaM bhinnmev|aadyN guNapadArthaH, dvitIyam abhAvapadArthaH iti tayorbhedAt / athetyArabhya bodhanIyamiti paryantamAzaGkArthaH / samAdhatte - yadjJAne(yadavagame) satIti mUlam / yadjJAne sati yanna bhavati tat tadabhAvajJAnasAdhyamiti, yathA aprAmANyajJAne sati bahuvittavyayAyAsasAdhyA pravRttirna jAyate iti kRtvA sA prvRttirpraamaannyaabhaavjnyaansaadhyaa| tadvat prakRte bAdhajJAne satpratipakSajJAne ca sati anumitirna jAyate iti kRtvA baadhaabhaavjnyaanaastprtipkssittvjnyaansaadhyaa'numitirbhvti| tathA ca bAdhAbhAvajJAnamasatpratipakSitatvajJAnaM cAvazyamanumitikAraNaM mantavyam / pUrvoktaM tasmAdityananvayadoSamuddharati - na ceti mUlam / yadi tasmAdityasya hetoranvayAt pUrvaM cet vahnaH [197 A] siddhatvajJAnamucyeta tadA'nanvayo bhavati / vaDheH siddhatvajJAne vidyamAne hetoranvaya eva nAsti kintu hetoranvaye jJAte pazcAt hetvanAkAGkitatvarUpaM siddhatvajJAnaM bhvti| tathA cahetoranvaye nizcite hetvanAkAkSitatvarUpaM siddhatvajJAnaM tasmin cAbAdhitatvajJAnaM bhavatyeva / etadevAha - na tviti mUlam / hetvanvayAt pUrvaM siddhatvajJAnaM nAstItyarthaH / atha TIkA / pratIteriti TIkA / anyathA pratItivyatirekeNa zabdarUpAvayavAnAM kA paryAptirityarthAntarAbhAvAdananvayaH syAdityarthaH / nanvaparyavasAnamapi zabdarUpAvayavAnAM kimityata Aha - sAkAGkSatvAdityarthaH iti / tathA cAvayavAGgIkAraH sAkAGkSatvanimittaka evetyarthaH / nanvatheti mUle'bhidhAnazabdena padamucyate, abhidheyazabdena padArthaH padazakyo'rthaH / tayoH paryavasAnaM prakRte kiJcinnAstyeva / caturdhvapyavayaveSu kiM zabdazabdArthayoH paryavasAnam ? zabdAt zabdArthabodho jAta iti / tataH kim ? nigamanasya nAnena vaiyarthyamiti bhAvaH ityata Aha - vyAptyAdIti ttiikaa| tathA cAbhidhAnasyAyamartha vyAptipakSadharmatayoranubhavastajjJAnamiti yAvat / liGgapadaM svarUpAbhiprAyeNa / tathA cAbhidhAnazabdena vyAptipakSadharmatAjJAnamiti arthaH / abhidheyazabdasyArthamAha - tathAbhUteti TIkA / vyAptipakSadharmate yadrUpAvacchinne vartete tadrUpAvacchinnaM jJAyamAnaM liGgamiti yAvat / yathA vyAptirapi dhUmatvena rUpeNa pakSadharmatA'pi dhUmatvena rUpeNa tato dhUmatvAvacchinnaM dhUmajJAnamiti yAvat / tathA cAnumitau yAni vyAptijJAnapakSadharmatajJAnaliGgajJAnAdIni kAraNAni tAni sarvANi vyAptipakSadharmatAviziSTaliGgajJAne satisiddhAnyeveti kiM nigmnenetiaashngkaarthH| nanu tathApi nigamanena vinA'vayavacatuSTayasya sAkAGkSatvameveti / tato nirAkAGkSatvArthaM nigamanamavazyamapekSyata ityata Aha - AkAGkSA hIti TIkA / tathA cAkAGkSA caturdhvapyavayaveSu naasti| AkAGkSA hi dvividhA - ekA abhidhAnAparyavasAnalakSaNA AkAGkSA / dvitIyA caabhidheyaapryvsaanlkssnnaa|dvyorudaahrnnmaah - dvaarmiti| yathAdvAramityetAvatyukte ekasyapadasyAnanubhAvakatvAt dvArapadasya pidhehItyanena sAkAGkSatvaM tathA cedmbhidhaanaapryvsaanm| dvitIyA yathA vizvajiteti vizvajidyAgena yajeta ityatrAdhikArijJAnaM svargakAmajJAnaM yAvatparyantaM jJAtaM nAsti tAvatparyantaM vAkyasyAparyavasAnameva / tathA Page #409 -------------------------------------------------------------------------- ________________ nigamananirUpaNam 391 cAbhidhAnAbhidheyayoridameva nAmAntaramupakAryopakArakatvam / upakAryamabhidheyaM tathAbhUtaM jJAyamAnaM liGgamiti yAvat / abhidhAnaM vyAptipakSadharmatAjJAnamupakArakam / tayozca prakRte paryavasAnAt tenobhayavidhA'pyAkAGkSA nAstIti kRtvA kimarthaM [197 B] tadubhayAbhAve ca kathaM caturNAmavayavAnAM sAkAGkSatvaM syAdityarthaH / uttaragranthayojanArthamAbhAsamAha - nanviti ttiikaa| yAvatparyantaM pakSe sAdhyaviparItazaGkA nivRttA nAsti tAvatparyantamabhidheyaM vyAptipakSadharmatAviziSTaliGgajJAnaM jJAyamAnaM liGgaM vA tatparyavasannaM naasti| etadevAha - na hIti TIkA / na hi saMbhavati pakSe sAdhyAbhAvo'thasAdhyavyAptipakSadharmatAviziSTaM liGgam, idaM na saMbhavati dvyoretyoviruddhtvaat| tataH kimityata Aha - tathA ceti ttiikaa| abhidhAnAbhidheyayormadhye abhidheyasyAparyavasannatvAt caturNAmapyavayavAnAM sAkAGkSatvAt tannivRttaye nigamanamavazyaM vaktavyamityAbhAsArthaH / sAdhyeti TIkA / pakSe sAdhyaviparItazaGkA sAdhyAbhAvazaGkA ityarthaH / sA kena niva]tyata Aha - sAdhyeti TIkA / sAdhyasattvopadarzako yaH pratijJAlakSaNo'vayavaH tasmAdeva sAdhyazaGkAnivRttirbhaviSyati, kiM nigamanena ? anyathetyasya vyAkhyAmAha - pratijJeti TIkA / yadi pratijJAlakSaNo'vayavaH sAdhyasattvopadarzakaH sa ced viparItazaGkAnivartako na bhavati tadA sAdhyasattvopadarzakasya nigamanasyApi viparItazaGkAnivartakatvaMnasyAdityanvayetyArabhyazaGkArthaH |nhiitysy vyAkhyAnamAha - nahIti ttiikaa| vizeSadarzanenetyasya vyAkhyAnamAha - pakSeti ttiikaa| tathA canigamanamapi pakSaniSThasAdhyasattvopadarzakatvAt viparItazaGkAnivartakaM vaktavyam / na tu tadrUpaM pakSaniSThasAdhyasattvopadarzakatvalakSaNaM rUpaM parityajya zaGkAnivartakam / tathA ca pratijJAyA eva sAdhyasattvopadarzakatvAt viparItazaGkAnivartakatvamastItyarthaH / pratijJeti ttiikaa| tathA ca pratijJAyAM na siddhanirdezaH / tathA ca sAdhyanirdezakasya na viparItazaGkAnivartakatvaM kintu siddhanirdezakasyaiveti nigamanasya tadupadarzakatvAt sArthakatvamiti bhAvaH / etadevAha - pakSaniSTheti TIkA / tathA ca 'pratijJAnigamanayoH pakSaniSThasAdhyasattvopadarzakatvasyAvizeSe vidyamAne'pi nigamanaM siddhatvopadarzakatvena viparItazaGkAnivartakaM bhaviSyati, pratijJA tu siddhatvopadarzikA na bhavatIti pratijJA viparItazaGkAnivartikA na bhavatIti nigamanasya siddhireveti bhAvaH / idaM dUSayati - svarUpeti ttiikaa| tAtparyamAha - siddhatveti ttiikaa| nigamanamapi siddhatvajJApanadvArA viparItazaGkAnivartakaM tadA syAt yadi nigamane siddhatvapratipAdakapadaM kiJcit syAt, tacca naastiiti| kintu sAdhyaviziSTapakSamAtrAbhidhAyakatvameva nigamanasya yathAvahivyApyadhUmavattvAt vahnimAnayamiti / na cAtrApi sAdhyatvopadarzakapadAbhAvAt kathaM sAdhyopadarzakatvamiti vAcyam / hetau hetutvenopasthite sati tadanvayapratiyogitayA sAdhyatvasya sNsrgvidhyopsthitiH| nanusAdhyatvopasthApakapadAbhAvAt sAdhyatvAnupasthitau siddhatvenaivopasthitiH [198 A] kalpanIyA ityato yanmUlakRtoktaM sAdhyatvAnupasthitAviti tad yojayati - pratyuteti ttiikaa| yadi nigamane sAdhyatayopasthitirnAsti tadA tasmAditi hetuvibhaktyarthasyAnanvaya eva syAt, yataH Page #410 -------------------------------------------------------------------------- ________________ 392 tattvacintAmaNiTippanikA sukhabodhikA siddhatvenopasthite hetorapekSA eva na syAditi bhAvaH / nigamane'pi yadi siddhanirdezakatvaM tadA pratijJAyAmapi siddhanirdezApattau pratijJayaiva viparItazaGkAnivRttau nigamanasya vaiyarthyameva syAdityarthaH / tadabhAvAbodhane samIhitAnirvAhAditi mUlaM vyAcaSTe - samIhiteti TIkA / samIhitam uddezyA yA parasyAnumitiH tadutpAdAnirvAhAt / ayamarthaH - yAvatparyantamabAdhitatvamasatpratipakSatvaM ca na bodhitaM tAvatparyantaM parasya yaM prati anumitiH kriyate tasyAnumiti!tpadyate bAdhajJAnasya pratibandhakatvAt / tataH kimityata Aha - tathA ceti TIkA / tathA ca tAtparyaviSayIbhUtaM yadabAdhitAsatpratipakSatve tadanvito yo'rthaH tasya yadabhidhAnAparyavasAnaM saivAvayavAntarANAmAkAGkSA, tathA cAvayavAntarANAM sAkAGkSatvAnnigamanamavazyaM vaktavyameveti bhAvaH / nanu bAdhAdivirahasya na prayojakatvaM janakajanakatvalakSaNam, bAdhAbhAvasyAnumitiM prati sAkSAjjanakatvAt, ityata Aha - anumitIti TIkA / na hyatra janakajanakatvalakSaNaM prayojakaM vivakSitam, kintvanumitijanakatvameva vivakSitam, tathA ca noktadoSaH / asiddhezceti mUlaM vyAcaSTe - teneti TIkA / abAdhitatvAdijJAnena vinApi svArthAnumiterdRSTatvAt svArthAnumitau tasya vyabhicArAt parArthAnumitAvapyabAdhitatvajJAnaM na kAraNamityarthaH / siddhAntagranthe yadavagama iti mUlaM vyAcaSTe - yadavagama iti TIkA / nanu yadjJAne sati yanna bhavati tat tadabhAvajJAnasAdhyamiti vyaaptirnaasti| katham ? ghaTAbhAvajJAne sati ghaTapratyakSaM na jAyate iti kRtvA / na ca ghaTajJAnasAdhyaM ghaTajJAnaM yato ghaTAbhAvAbhAvo ghaTastajjJAnasAdhyaM ghaTajJAnamiti vyabhicAra ityata Aha - ayaM ceti ttiikaa| ayaM ca niyamaH pratyakSAtiriktajJAne boddhavyaH / uktAnupapattiM spaSTayati - anyatheti ttiikaa| AbhAsa eva vyAkhyAtaprAyametat / pratyakSAtiriktasthale yathA'yaM niyamaH / yathA'yogyatAjJAne sati zAbdabodho na jAyate, tadabhAvo yogyatAjJAnaM tajjJAnasAdhyaH zAbdabodhaH / tathAca bAdhAbhAvajJAnamanumitijanakamanumitipratibandhakIbhUtajJAnaviSayapratiyogikAbhAvajJAnatvAt yogyatAjJAnavat / atra keciditi TIkA / abAdhitatvajJAnasyAnumitihetutve procyamAne lAghavenAbAdhitAsatpratipakSatvaviSayakaparAmarzasyaivAnumitikAraNatvaM vaktavyam / na tu parAmarzasya bhinnA kAraNatA [198 B] abAdhitatvAdijJAnasya bhinnA kAraNatA, gauravAt / abAdhitAsatpratipakSatvaviSayakaparAmarzasyaiva kAraNatvam yathA'bAdhitAsatpratipakSitavahrivyApyadhUmavAnayamityasyaivAnumitikAraNatA, na tvnysy| klRptakAraNakAraNatAvacchedakakalpanA ldhiiysii| na tu kAraNAntarakalpanA kAryA, tasyA gauravagrastatvAt iti bhAvaH / etadevAha - na tviti TIkA / gauravAditi TIkA / kAraNatAvacchedakakalpanApekSayA kAraNAntarakalpane gauravaM syAt / tathA cAbAdhitA'satpratipakSatvaM parAmarzasya kAraNatAvacchedakam, na tu bhinna kAraNAntaram, gaurvaat| tataH kimityata Aha - parAmarzaviSayAbhAva iti TIkA / tathA cAbAdhitatvamasatpratipakSatvaM parAmarzaviSayastadA tadabhAvatvena satpratipakSatvasya parAmarzaviSayAbhAvatvenAsiddhamadhye evAntarbhAvo bAdhitatvasya satpratipakSatvasya sattvAt / Page #411 -------------------------------------------------------------------------- ________________ nigamananirUpaNam 393 ayamarthaH - yairabAdhitAsatpratipakSitatvaviSayatayaiva kAraNatvamucyate teSAM mate bAdhasatpratipakSayorna svAtantryeNa hetvAbhAsatvam kintu etayorasiddhamadhye evAntarbhAvaH / tathA cAbAdhitatvajJAnasyAsatpratipakSatvajJAnasyAnumitau kAraNatvameva nAsti kintu tayoH praamrshkaarnntaavcchedktvm| yato'bAdhitAsatpratipakSatvaviSayakaparAmarzatvena kAraNatA'taH kAraNatAvacchedakatvaM tayoriti / evaM bAdhitatvajJAnasya satpratipakSitatvajJAnasya ca na sAkSAdanumitipratibandhakatvaM kintu abAdhitAsatpratipakSatvaviSayatayA parAmarzasya yatkAraNatvaM tadvighaTakadvArA tayostatra prtibndhktvm| tathA ca tAdRzaparAmarzakAraNavighaTanadvAraivapratibandhakatvasambhavAt na tayoH svAtantryeNa tatpratibandhakatvamiti bhAvaH / atra na ca zuddhajJAnatvam apasiddhAntazceti pATho'lagna eva / kiJceti TIkA / bAdhaH kiM pakSe sAdhyAbhAvo vA sAdhyAbhAvapramA vA / tatra nAdya ityAha - bAdhasyeti TIkA / yadi bAdho nAma pakSe sAdhyAbhAvastadA'bAdhitatvaM nAmasAdhyAbhAvAbhAvatvam, tccsaadhymev| tathAcAbAdhitatvajJAnatvena kAraNatvamiti vadatA sAdhyajJAnasya sAdhyajJAnatvena kAraNatvamuktaM bhavati / tathA cAtmAzrayaH / pakSe sAdhyajJAne sAdhyajJAnasya kAraNatetyAtmAzraya ityarthaH / etadevAha - pakSe iti TIkA / pakSe sAdhyajJAnaM pakSe sAdhyajJAne heturityeva pryvsnnm| tataH kimityata Aha - tccetittiikaa| taccAsaGgatam, yataH siddhsaadhnprsnggaat|ydi pUrva pakSe sAdhyajJAnaM tiSThati tadA siddhasAdhanam, pakSe sAdhyasiddhau satyAM kiM sAdhyajJAnenetyarthaH / yadi ca pakSe sAdhyajJAnaM nAsti tadA'bAdhitatvajJAnAbhAvAdanumitirna syAt / dvitIye Aha - yadi ceti ttiikaa| [199 A] yadi ca sAdhyAbhAvapramA bAdhastadA dUSaNaM yathA - tadeti TIkA / svazabdena yasya puruSasyAnumitirjAyate tasya parasya vA sAdhyAbhAvapramAviraharUpo bAdhAbhAvastatra sAdhyasattvanizcayaM vinA nizcetumazakya eva, tathA ca tannizcaye pakSe sAdhyanizcaye siddhasAdhanaM syaat| kiJca pakSe sAdhyanizcayo'pyanumitirUpo vaktavyastatrApyabAdhitatvajJAnaM kAraNaM vaktavyam / tatrApyabAdhitatvaM nAma svaparasAdhAraNasAdhyAbhAvapramAviraharUpo bAdhAbhAvaH, so'pipakSe sAdhyanizcayaM vinA na sambhavatItyanavasthAsyAt / upasaMharati- itIti ttiikaa|tthaa casvato'bAdhitatvanizcayasyAnumitihetutve paramparayA pakSagocarasAdhyasattvanizcayasyAnumitihetutvamApadyate iti siddhasAdhanAtmAzrayAnavasthAdidoSasambhavAnmahadasamaJjasam / upasaMharati - tasmAditi ttiikaa| abAdhitAsatpratipakSatvajJAnaM svato'numitikAraNaM na bhavati kintu parAmarza kAraNatAvacchedakamiti keciditi matAzayaH / nanu abAdhitatvajJAnasyAnumitau svAtantryeNa kAraNatvaM nAsti tadA yadavagame satItyAdigrantho'saGgataH syAt / tathAhi yadavagame sati yanna bhavati tadabhAvajJAne sati tadbhavatyeveti rUpo niyamo na syaadev| bAdhitatvajJAne jAte sati anumitirna jaayte| bAdhitatvAbhAvajJAne sati anumitirjAyate iti abAdhitatvajJAnaM kAraNamityuktaM mUlakRtA taccAsaGgatamApadyata ityata Aha - yadavagame satIti ttiikaa|tthaa camUlakRtApiyo'yaM niyama uktaH sanAbAdhitatvajJAnasya kAraNatAbhiprAyeNa kintu Page #412 -------------------------------------------------------------------------- ________________ 394 tattvacintAmaNiTippanikA sukhabodhikA bAdhAdijJAnasya pratibandhakatvAbhiprAyeNAbAdhitatvajJAnaM kAraNatvena bodhyate, na tu svAtantryeNa kAraNatvamabAdhitatvAdijJAnatvena hetutvaM kintUktarItyA praamrshkaarnntaavcchedktyaa| yadyapi abAdhitatvaviSayakajJAnaM kAraNaM bhavati kAraNIbhUtaparAmarzasyaivAbAdhitAsatpratipakSaviSayatvAt kintu abAdhitatvajJAnatvena svAtantryeNa kAraNaM nAsti / yathA ghaTaviSayaparAmarze'pi dhUme vyAptipakSadharmatAviSayakaparAmarza daivAdaghaTo'pi bhAtastadA ghaTajJAnaM kAraNaM bhavatyeva parantu tasya ghaTajJAnatvena kAraNatvaM nAsti tadvat abAdhitAsatpratipakSaviSayakaparAmarzasya kAraNatve'piabAdhitajJAnatvarUpasya svAtantryeNa na kAraNatvamityabhiprAyeNayadavagame satItyAdigranthaH kecidityatrAsvarasamAha - vastuta iti TIkA / yadi abAdhitatvajJAnamanumitau kAraNaM nocyate tadA'numitau ko guNaH ? . pramAtvaprayojako guNaH / yathA pratyakSapramAyAM vizeSaNavat vizeSyendriyasannikarSo guNaH / yathA vizeSaNavat yad . vizeSyaM tadvizeSyendriyasannikarSo guNaH, bhrame tu evaM nAsti vizeSyasya zukteH rajatatvAbhAvAt noktaguNastatreti bhAvaH [199 B] / anumitau parAmarzamAtraM na guNaH, tasya bhramarUpAnumitAvapi sattvAt / kintu pakSe sAdhyasyAbAdhitatvAdikameva guNaH / tena tasya guNasya saMzayanizcayasAdhAraNAbAdhitatvajJAnatvenaiva kAraNatvam / tathA cAnumititvena kAryatA, saMzayanizcayasAdhAraNAbAdhitatvajJAnatvena kAraNatA / yadi abAdhitatvanizcayatvena kAraNatocyate tadApakSe sAdhyanizcayasya kAraNatvena siddhasAdhanaM syaat| kintu abAdhitatvajJAnatvena kAraNatvam / tathA ca sAdhyanizcayo'nubhiteH pUrvaM nApekSitaH kintu saMzayasAdhAraNaMjJAnamAtraM vartata ev| yathAzAbdapramAyAM yogyatA guNastasyAH / saMzayanizcayasAdhAraNaM jJAnamAtraM zabdapramAyAM yogyatA saMzayasyApi kAraNatvAt / etadevAha - yogyatAjJAnavaditi ttiikaa|ythaa yogyatAjJAnaM saMzayanizcayasAdhAraNaMzabdapramAyAMguNastathAtrApiabAdhitatvajJAnaM saMzayanizcayasAdhAraNaM guNaH ityagre bAdhagranthe vkssyte| tathA ca mUlakAreNa yadavagame sati yanna bhavatIti yaduktaM tad bAdhasya pratibandhakatvAbhiprAyeNa, na tu kAraNatvAbhiprAyeNa, ityetajjJApanArthaM sgrnthH| atra kecidityanena yaduktaM pUrvaM tad dUSayati - tathA ceti TIkA / tenAbAdhitatvajJAnasya guNa ityAdyuktarItyA hetutve sambhavati sati hetutvAbhiprAyeNaiva yadavagame satItyAdiko granthaH, na tu bAdhajJAnasya pratibandhakatvAbhiprAyeNetyarthaH / nanu vakSyamANAsiddhalakSaNoktarItyA'bAdhitatvajJAnasya svAtantryeNa kAraNatvaM nAyAtItyata Aha - asiddhalakSaNaM ceti TIkA / asiddhalakSaNe'nyathaiva vakSyAmaH / yathA'bAdhitAsatpratipakSatvaviSayatayA parAmarzasya kAraNatA nAstIti tathA'gre vakSyata ityarthaH / uttaragraMthayojanArthamAbhAsamAha - na tviti TIkA / tathA ca nigamanenApi yad abAdhitatvabodhanaM kartavyaM tadapi sAkSAnna, abAdhitatvavAcakapadAbhAvAt, kintu sAdhyasya siddhatvapratipAdanamukhena / virodhi yadasiddhatvajJAnaM tadvayavacchedakatayA abAdhitatvajJAnaM kAryam / anyathA siddhatvapratipAdanena vinA'picedabAdhitatvajJAnaM kriyate tadA pratijJAvayavAdapi tdbodhaapttiH|tthaa casiddhatvapratipAdanaM sAdhyasyAvazyaM Page #413 -------------------------------------------------------------------------- ________________ nigamananirUpaNam 395 vaktavyam / tathA ca prAgukto yastasmAdityasyAnanvayaH sa tadavastha evetyAbhAsArthaH / atra tasmAditi mUlakRtA yaduktaM vahninA sAkaM tasmAdityasya hetvanvaye jAte sati tadbalAdeva hetvanAkAkSitatvalakSaNaM siddhatvajJAnaM jAyate iti yathAzrutaM mUlamayuktam / yadyapi hetvanAkAGkitatvalakSaNaM siddhatvajJAnaM tathApi tena sAkSAnna bAdhaviraho dyotyate / tena jAtamapi hetvanAkAkSitatvalakSaNaM siddhatvajJAnamabAdhitatvajJAnaM vinA vyarthameveti / tathA cedaM nigamanasya prayojanamityAha - tathApIti TIkA / nigamanenAbAdhitatvametAdRzaM bodhyate [200 A] | kathamekavAraM parvato vahrimAniti pratijJayA pakSasAdhyaviSayAkajJAne] parvatavahniviSayakajJAne jAte'pi punastasmAt tathA idaM nigamanavAkyaM kimartham ?, pakSe sAdhyasya punarvacanaM kimartham ? tathA cAyamanuvAdo vyarthaH san kiJcidiSTaM jJApayati / tad jJApanaM yathA anuvAdasya prayojane prayojanajijJAsAyAM pArizeSyAtprayojanAntarasyAnyasyAsambhavAt, vyAptipakSadharmAdI[nA]mudAharaNopanayAbhyAMpratipAditatvAt, bAdhAdividhUnanameva prayojanaM nigamanasyetyavasIyate / kuta ityata Aha - tathaiva vyutpatteriti TIkA / vyutpattimeva vivRNoti - upasaMhArasyeti TIkA / tathA copasaMhArasya tasmAt tathetirUpasyAyameva mahimA yad viparItazaGkAvinivartanaM prasiddhaM siddhaM cetyarthaH / bAdhAbhAva eva prasiddha ityevAsya mahimA ityrthH| iha kecit yathA tasmAditi sarvanAmnA hetoH parAmarzaH pUrvoktAzeSarUpalAbhAya tathA sAdhyAMzasyApi tatheti sarvanAmnA siddhasthala iva virodhAdivAraNAya yukta ityAhuH / tnn| tatheti svarUpe prakAre sAdRzye vaa| Adye tathA cAyamiti prakramAt tatheti hetumAnityartha: syAt tathA cAnanvayaH, na hi hetumattvAdeva hetumattvamityanvitam / na dvitIyaH, sAmAnyena pakSasyApianvayavyAptaupravezAt tatprakArAnvayastatraivetyananvayAt, ata eva na tRtIyo'pi, abhedAnumAne cAnvayini tasmAt tatheti sAdRzyAbhAvAt bahUnAM ca prakrame vizeSyAnanvayAt, vAdivAkye ca yogyatAnvaye'tiprasaGgAt tasmAdityatra tu vibhaktyarthAnanvayAdeva niyamaH tasmAdanitya ityabhidhAne viziSya siddhatAvagamyate pUrva sAdhyatayoktasya samarthahetusambandhena punarutkIrtanAt anyathA vaiyarthyAt / saMzayaprayojanAdayastvavayavalakSaNAbhAvAdeva nAvayavAH kintu nyAyAGgatayopayujyanta iti nAdhikyam, kaNTakoddhArasya ca na sArvatrikatvaM smyvishessopyogitvaaditi| ' atha mUlavyAkhyA / iha keciditi mUlam / kecid vadanti - tasmAt tatheti prAcInAnAM mate nigamanam, Page #414 -------------------------------------------------------------------------- ________________ 396 tattvacintAmaNiTippanikA sukhabodhiko cintAmaNikAramate tu tasmAd vahnimAnityeva nigmnm| prAcInAH svamataM varNayanti - ytheti| yathA tasmAditi sarvanAmnA hetoryaH parAmarzaH pUrvoktaM yat pakSadharmatAvyAptyAdikaM tallAbhArthaM tathA sAdhyAMzasya tatheti sarvanAmnA parAmarzaH tasya prayojanaM tu siddhasthale iva virodhavAraNAya / tathA vahrivyApyadhUmavAnayamityatra idaMzabdena siddhasya pakSasya parAmarzaH tadvattathetisarvanAmnA'pisAdhyAMzasyApivahnimata eva parAmarzo'piyukta ev| virodhavAraNAyeti muulm|pksse sAdhyAbhAvazaGkAvidhUnanArthaM tathAzabdaprayoga ityarthaH / idaM dUSayati - tnnetimuulm| tathA ca tathAzabdo nigamane yo'stisasvarUpevAprakAre vA sAdRzye vaa|aaye dUSaNamAha - tathA caaymitiitimuulm| tathA cAyamiti upanaye vahrivyApyadhUmavAnayamiti prakramAt tathAzabdenApi svarUpavAcinA tAdRzasvarUpameva vaktavyaM yAdRzasvarUpameva vaktavyam / yAdRzasvarUpamayamiti zabdenoktamasti / tathA cAsyAnanvayaH, yathA tasmAdityanena vahrivyApyadhUmavattvAdityuktaM tathetyanenApi vahrivyApyadhUmavAn uktaH, tathA cAnanvayaH, na hi vahivyApyadhUmavattvAt vahrivyApyadhUmavAn / ananvayamevopapAdayati - na hIti mUlam / hetumattvAt hetumattvaM [na] kutrApyanvitaM bhvtiityrthH| dvitIyaM dUSayati-na dvitiiyitimuulm|ydi tathAzabdaH prakAre tadApUrvepratijJodAharaNopanayAdisthale vahnivat pakSAdInAmapiprakAratvAt tatastasminnevapakSe tasyaiva pakSasya prakAratvenAsambhavAt tathA cAyamartho bhavati tathA itizabdena parvatavRttiH prakAra: parvatatvaM - sAdhyavAn yaH pakSastadvRttiH prakAra: parvatatvaM- tena parvatatvaprakArasya parvate'nanvaya ev| tathA capakSavRttiH prakAraH parvatatvaM tasya prakArasya parvatatvasya parvatatvena rUpeNa parvata evAnvayo na bhavati, [parvataH] parvata iti prtiiterbhaavaat| tathA cedaM pryvsnnm| tasmAt tatheti nigamane tasmAditi zabdAd vahivyApyadhUmavattvAditi parAmRSTam, tathA ityanena tacchabdena [200 B] prakAravAcinA prakAraH parAmRSTaH / sa ca vyAptau yathA vahnimattvena rUpeNa mahAnasAdayaH praviSTAstathA parvato'pi praviSTaH, tathA ca tadvRttiryaH prakAraH parvatatvaM tasya prakArasya parvatatvena rUpeNa parvate'nvayo na bhavati, [yathA] ghaTo ghaTa iti pratIterabhAvaH tathA parvataH parvata iti pratIterabhAvAt / atha tRtIyaM sAdRzyamiti vikalpaM dUSayati - ata eva na tRtIyo'pIti mUlam / tathAzabdena sAdRzyaM parAmRSTam / sAdRzyavAcI tathAzabdo na bhvti| abhedAnumAne tathAzabdena bhedaghaTitaM sAdRzyaM na bhvti| tathAhi - ayametadabhinnaH etattvAditi, atra yatra yatra etattvaM tatra tatra etadabhinnatvam, yathA etasminneva, tathA cAyam, tasmAt tathA, ityatra tacchabdena yad dRSTAntasAdRzyaM parAmRzyate tat pakSe nAsti sAdRzyasya bhedaghaTitatvAt prakRte ca dRSTAntasya bhedaghaTitasyAbhAvAt / tathA cAbhedAnumAne tathAzabdasyAnanvaya eva / dUSaNAntaramAha - bahUnAmiti mUlam / bahUnAM yatra prakramo mahAnasadhUmavahiparvatAnAM bahUnAM yatra prakramastatra viziSya parvatatvena rUpeNAnvaye niyaamkaabhaavaat| kasya tathAzabdenAnvayaH?, sarveSAM parvatamahAnasAdInAM prakrAntatvAt ekasyaivAnvaye niyAmakAbhAvAt / tathA ca nigamanavAkye tathAzabdena kasyApyanvayo na syAt / etenaitAdRzaM tasmAt tatheti rUpaM Page #415 -------------------------------------------------------------------------- ________________ nigamananirUpaNam 397 nigamanaM nAstIti bhAvaH / nanu bahUnAM prakrame'pi yogyatayA yat parvate yogyaM tasyaivAnvayo bhaviSyati / yogyaM ca vahnimattvAdikam, tasyaivAnvaya itytaah-vaadivaakyetimuulm| tathAcavAdivAkye yadi yogyatayA'nvayastadA parvato vahrimAnityapi pratijJA na syAt, kintu parvatastadvAn, yo yadvAn sa tadvAn, yathA sa iti / tathA ca vAdivAkyAt yogyatayaiva teSAM teSAmanvayo bhvissyti| tena sarvatraiva tacchabdaprayogaH syAt, yogyatayaivAnvaye'tiprasaGga ityarthaH / nanu tathA ityatra vahUnAM prakrame ekasyAnvaye niyAmakAbhAvAt cet tathAzabdaprayogo nAsti tadA tasmAditi zabdasyApi prayogo na syAt tacchabdena hetoreva parAmarzo na syAt, atrApi bahUnAM prakrAntatvAt, ityata Aha - tsmaaditimuulm| tasmAdityatrabahUnAMprakrame'pipaJcamyarthasyAnyatrAnvayAbhAvAtvahnivyApyadhUmAdityasyaivAnvayaH, nAnyeSAm / etadevosaMharati - tasmAditi mUlam / tasmAdanityaH zabda iti cennigamanaM kriyate tadA vibhaktyarthatvAnvayabalAt hetureva labdhaH anitya iti padAAtA tu sAdhyavAnevopasthita iti tasmAdanitya iti nigamane viziSya siddhtaa'vgmyte| nanu siddhatA kathamavagamyate ityata Aha - puurvsaadhytyeti|prtijnyaavaakyaat pUrvaM sAdhyatayoktasya sAdhyasya tasyaiva punaH samarthahetuzabdenotkIrtanAt siddhtaavgmyte| yadi ca siddhatA na syAt tadA punarhetusambandhena punarutkIrtanaM vyarthaM syAdityarthaH / nanu paJcaivAvayavA ityanupapannam, anye'pyavayavAstiThantItyata Aha - saMzayeti muulm|aadishbdaad vimarzajijJAsAdayo'vayavA boddhvyaaH| [201A] ete cAvayavalakSaNAbhAvAdeva nAvayavAH / avayavalakSaNaM tvanumiticaramakAraNaliGgaparAmarzaprayojakazAbdajJAnajanakatvam / etacca saMzayAdau nAsti, zAbdajJAnajanakavAkyatvAbhAvAt teSAm / nanvevaM tarhi teSAM saMzayAdInAM tatra tatra vAde pradarzanaM na syAt / avayavatvAbhAve teSAM pradarzanaM na syAdityata Aha - kintviti mUlam / tathA ca te svAtantryeNa nyAyAGgatvenopayujyante yataH saMzayAbhAve vAdipravRtterevAbhAvAt prayojanAbhAve ca vAdo vyartha ityatasteSAmapekSA / nanu kaNTakoddhAraH svatantro'vayavo bhaviSyatItyata Aha - kaNTaketi mUlam / kaNTakoddhArastu nAyamAbhAsaH / etadrUpasya kaNTakoddhArasya yatra vAdinostathAsamayastatraivaprayogo'nyatratunAstIti sArvatrikAbhAvAnnAvayavatvamiti saMkSepaH / nigamanena sAdhyAbhAvazaGkAvidhUnanaM krtvym| atha TIkA / siddheti TIkA / siddhaM ca pakSAdIti / vivRNoti - tatheti TIkA / yathA vahivyApyadhUmavAnayamityatropanaye idaMzabdena pakSasyaiva yathAsiddhasya parAmarzaH tathA nigamanasthatathAzabdenApi sAdhyAMzasya siddhasyaiva parAmarzo yuktaH / virodhavAraNAyeti mUlaM vyAcaSTe - pakSeti ttiikaa| tathA ca nigamanena yad virodhidvayaM - ekaH sAdhyAbhAvaH, aparaMsAdhyAbhAvavyApyaMvaDhyabhAvavyApyapASANavattvAdikaM - tayordvayornirAsAya nigamanam / tathA ca nigamanena sAdhyAbhAvo bAdhastasya nirAsaH kAryaH / viparItasAdhako hetuH satpratipakSaH yathA'yaM vanyabhAvavAn paassaannvttvaat| etayoryayornirAso nigamanena kartavyaH sAdhyasya siddhatvajJApanadvArA tayornirAsa ityarthaH / Page #416 -------------------------------------------------------------------------- ________________ 398 tattvacintAmaNiTippanikA sukhabodhikA nanu mUle svarUpa ityAdi vikalpatrayI kRtA sA na sNbhvti| katham ? tatheti sarvanAmno vuddhisthe zaktiH, tatra ca vikalpAnavasaraH svarUpAdInAmanavasarAdityata Aha - thAlpratyayasyeti TIkA / yadyapi tacchabdasya buddhisthe zaktiH tathApi tacchabdopari yaH thAlpratyayastatra matabhedenArthatraye zaktiriti / mUlakAreNoktamarthatrayamityarthaH / prakAra iti ttiikaa| nanu prakAre thAlpratyayasya kathaM zaktiH ?, na hi svarUpasambandhavizeSalakSaNaM yat prakAratvaM yathA ghaTe ghaTatvaM prakAra: sa ca svarUpasambandho jJAnena saha saprakAra: thAlpratyayenopasthApyate svarUpasambandhapratItyabhAvAdityata Aha - prakAra iti| prakAro nAmavyAvartako dharmaH, na tusvarUpasambandhavizeSalakSaNaH prakAro thAlpratyayenopasthApyaH, tathA pratIterabhAvAt / vyAvartako dharmo yathA yathA mahAnasastathA cAyaM, tacchabdena mahAnasaH upasthApitaH thAlpratyayena dhUmalakSaNaH prakAra upasthApitaH / tena tathAzabdena dhUmavAneva upasthApitaH ityabhiprAyeNa - upanayasyeti TIkA / nanu vahivyApyadhUmAvAMzcAyamityevopanayasyAkArastathA cAyametAdRzastu na bhavatItyata Aha - tathA [201 B] cAyamiti TIkA / tathA ca yanmate upanayasya tathA cAyamityAkArastanmatAbhiprAyeNedaM draSTavyam / nanu mUlakRtoktaM tathA cAyamiti prakramAt nigamanasthatathAzabdena hetumAneva parAmRzyate iti / na hi prakramamAtreNa tathAzabdena hetumattvaM bodhayituM zakyate ityata Aha - upanayastheti ttiikaa| Adau cAyamityupanayaH pazcAt tasmAt tatheti nigamanam, tato'nayoH upanayanigamanayoH sannidhAnAt yadupanayasthatathAzabdenopasthApyate tadeva nigamanasthenApi tathAzabdenopasthApyate / sannidhAnAt sannihitatvAt / tathA copanayasthatathAzabdena hetumAnevopasthApyate evaM nigamanasthatathAzabdena hetumAnevopasthApanIya ityarthaH / dvitIye pakSe sAmAnyeneti mUlaM vyAcaSTe - sAmAnyenetIti TIkA / yadi prakAravAcI thAlpratyayaH tadA tacchabdarUpaprakRtyopasthApito yo'rthastadvRttiAvartakadharmalakSaNo yaHprakAraH sathAlpratyayenopasthApanIyaH, tatraca tacchabdena ca buddhisthaH padArtha upasthApanIyaH, tatrAnyeSAM mahAnasAdInAm AdizabdAt parvatAdeH sAdhyavattvena rUpeNa vyAptigrahakAle upasthitatvAt tanmadhye pakSasyApyupasthitatvAt pakSavRttiryaH prakAra: parvatatvaM tasyAnvayaH parvate krtvyH| tathA catathAzabdena prakRtipratyayAbhyAM militvA vahrimattvasAmAnyenopasthitaparvatavRttiparvatatvasyAnvayaH parvate kartavyaH na ca parvatatvena rUpeNAnvayaH parvate saMbhavati uddezyavidheyayorbhedAbhAvAt / parvatatvena rUpeNa parvata uddezyaH parvatatvameva vidhIyata iti kRtvA'nanvayaH parvate sambhavati uddezyavidheyayorbhedAbhAvAt ghaTo ghaTa ityAdivat / etadevAha - yo yo dhUmavAniti TIkA / yo yo dhUmavAn so'gnimAn ityatrodAharaNe pakSasAdhAraNaM yat sAdhyavatpadaM tena vahrimattvena rUpeNopasthApito hi yaH parvataH pakSastasya parvatasya tatpadena parAmarzasambhavAt / thAlpratyayopasthApyamAha - pakSavRttIti ttiikaa| tathA ca pakSavRttiyaH prakAra: tasyAnvayaH pakSa eva, tathA cAnanvayo 1. ghaTo'yamiti jJAne / pratau ttippnnii| Page #417 -------------------------------------------------------------------------- ________________ nigamananirUpaNam 399 yathA na bhavatyevaM parvataH parvata ityarthaH / nanu tacchabdena udAharaNakAle vahnimattvasAdhAraNyenopasthitasya parvatasya parAmarzasambhave'pi thAlpratyayena tadvRttiH prakAra: parvatatvameva kimarthamupasthApanIyaM vahnimattvamapi kuto nopasthApanIyam ? tathAzabdenopasthApitaM yad vahrimattvAdikaM prakArastena saha parvatasyAnvayo bhaviSyatyevetyAzaGkate - ydypiitittiikaa|pkssvRttiH prakArovahnimattvam, tasya vahnimattvasya pakSe nAnanvayaH, uddezyavidheyayorbhedasambhavAt / parvatatvena rUpeNoddezyatA vahnimattvena vidheyatA iti nAnanvaya ityAzaGkArthaH / samAdhatte - tathApIti ttiikaa| prakRtyarthabhinna eva pratyayArthasyAnvayaH tatpadArtho vahnimAn / yadi thAlpratyayenApi [202 A] vahnimattvamevopasthApyate tadA prakRtyarthapratyayArthayorbhedAbhAvAnna pakSe'nvayaH / etadevAha - tathaiva vyutpatteriti mUlam / bhinnatvena prakRtyarthAdupasthApyate'rthaH, tathaiva thAlpratyayasya vyutpattiriti bhAvaH / tRtIyapakSe dUSaNe'ta evetyasyArthamAha - tatpadasyeti / tatpadena pakSa upasthApanIyaH, thAlpratyayena sAdRzyamupasthApanIyam / tathA ca pakSasAdRzyaM pakSe nAnveti, sAdRzyAsyA bhedagarbhitatvAt, abhede sAdRzyAbhAvAt / atrAbhAsamAha - nnviti| tatpadasyArtho dRSTAnto mhaansaadiH| thAlpratyayena ca sAdRzyamupasthApyate, tacca parvate anvetyeva / vahnimattvena rUpeNa mahAnasasAdRzyaM parvate tiSThatyeva mhaansprvtyorbhedaaditi| tRtIyapakSe sAdRzyapakSe thAlpratyayasya nAnvaya ityAbhAsArthaH / atreti TIkA / abhedAnumAne / nanu dRSTAntaH pakSabhinnaH, prakRte cAbhedAnumAne pakSadRSTAntayorabhedAt kathamanumAnaM tadityataAha - pakSasyaiveti ttiikaa|tthaa capakSasyaiva dRSTAntatve bAdhakAbhAvAttatrAbhedAnumAne uktadoSatAdavasthyAt sAdRzyAnanvayadoSatAdavasthyAdityarthaH / abhedAnumAne sAdRzyasyAnanvaye AbhAsamAha - nanviti TIkA / tathA ca yadyapi vyaktyorabhedastathApi kAlAdyavasthAbhedamAdAya sAdRzyAnvayo bhaviSyatItyarthaH / bahUnAmitIti ttiikaa| tacchabdena mahAnasadhUmavahniparvatAdayaH sarve'pyupasthApanIyAstatastacchabdena mahAnasasyaiva kathamupasthitirbhaviSyatItyAzaGkArthaH / atiprasaGgAdityasyArthamAha - avayaveti TIkA / yadi vAdivAkye nyAyarUpe yogyatayA kazcanArtho'nveti tadA'vayavaviparyAsavacanarUpaM nigrahasthAnaM na syaat| kutaH ? yathA parvato vahrimAniti pratijJA'nantaraM yo yo dhUmavAn ityudAharaNaM prayuktam, pazcAd dhUmAditi hetuvAkyaM prayuktam, idaM yadavayavaviparyAsavacanaM tannigrahasthAnadoSo na syAt / pratijJArthe udAharaNArtho'yogyatayaiva nAnveti / AkAGkSAyogyatAvazAt tu hetuvAkyArthasyaivAnvayo bhaviSyati / yogyatayA sarvasyAnvayAvayavaviparyAsavacanaM doSo na syAdityarthaH / atiprasaGgo'trAvayavaviparyAso'pi doSo na syAdityartharUpaH / ayamatiprasaGga ApAdanarUpo na tu lakSaNadoSarUpa iti bhaavH| svokte nigamane tasmAd vahnimAn itirUpe tasmAd anitya iti rUpe vA sAdhakamAha - tasmAdanitya iti mUlam / tatrAzaGkate - na ceti / tasmAdanitya iti nigamanaM yathA bhavatA kriyate tathA kRtakatvAdanityo dhUmavattvAdvA vahrimAn ityeva kimiti na kriyate ?, tacchabdena bahUnAM prakramadoSa ityAzaGkArthaH / samAdhatte - Page #418 -------------------------------------------------------------------------- ________________ 400 tattvacintAmaNiTippanikA sukhabodhikA sarvanAmeti TIkA / kRtakatvAdanitya ityucyamAne kRtakatvamAtrasyaivopasthitirbhavati na tvanityatvavyAptiviziSTakRtakatvasya, tasmAdityanena sarvanAmnA yAvabuddhisthaM tAvat[202B]upasthitiH kartavyA, vyAptiviziSTakRtakatvasya buddhisthatvAt vyAptiviziSTasya tasyaivopasthitiH kAryetyarthaH / na ca pakSAdInAmapi buddhisthatvAt teSAmapyupasthitirbhaviSyatIti vAcyam, tatra vibhaktyarthAnanvayAt iti| vibhaktyarthAnvayayogyaM kRtakatvAdikamevopasthApyate iti bhAvaH / sarvanAmnA pUrvoktAzeSarUpalAbho bhavatItyatra sammatimAha - taduktamiti ttiikaa| sarvanAmnAmayaM mahimA yat sarvaM pUrvoktamanusaMhitaM tadevopasthitaM bhavatItyarthaH / tena tasmAditi sarvanAmapadena vyAptiviziSTakRtakatvopasthitiH kartuM zakyata iti bhAvaH / nanu samarthahetusambandhena punarutkIrtanAt viziSya siddhatA'vagamyate, sA ca kimarthaM pratijJAdivat sAdhyatayaivopapatterityata Aha - anyatheti mUlam / yadi pratijJAdivat nigamanenApi sAdhyatayaiva pratipAdanIyA tadA sAdhyatAyAH pratijJAdinaiva pratipAditatvAt nigamanaM vyarthameva syAdityarthaH / tathA ca samarthe (rtha)hetusambandhena tasmAditi rUpeNotkIrtanAt vaDhyAdisAdhyasya siddhataivAvagamyate / tena siddhatvajJAnena viparItazaGkAnivRttireveti / viparItazaGkA sAdhyAbhAvayA(vyA)pyasatpratipakSazaGkA, [tAnivRttidvArA nigamanamupayogIti siddhaM nyAyAvayavAH paJcaiveti / kaNTaketi mUlam / kaNTakoddhArastu parvata ityAdinA yA(yada)vayavAtmakaM vAkyamuktaM tannAbhAsarUpaM na mithyArUpam iti kaNTakoddhAraH sArvatriko na bhavati / yatra vAdinostathAvidhaH samayaH tvayA kaNTakoddhAraprayogaH kartavyastatraiva kaNTakoddhArasya prayogaH, nAnyatreti na tasya saarvtriktvmiti| // avayavagranthaH smaaptH|| // sampUrNA TIkA ||'kRssnndurge likhitaa|| 1. kRSNa = kizana, durga = gaDha, kRSNadurga = kishngddh| Page #419 -------------------------------------------------------------------------- ________________ / atha hetvAbhAsanirUpaNam / / hetvaabhaassaamaanyniruktiH| atha hetvaabhaasaastttvnirnnyvijypryojktvaanniruupynte| prasaGgAttattvanirNayavijayaprayojakatvAccahetvAbhAsAn niruupyti| atheti| pUrvamanumAnaM nirUpitam, taccAnumitihetureva, sa ca sadasadbhedAt dvedhA bhvtiiti| hetuH sa saddhetuH smRtaH, tasya copekSAnahatvaM vijayaprayojakatvAt / na caasddhetorvijypryojktvm|kutH? saddhetoreva vijypryojktvaat| na hyasaddhetuprayogeNa vAdivijayo bhavatIti vAcyam / asaddhetujJAne saddhetuH prayujyate vAdinA iti tajjJAnasya vijayaprayojakatvAt / prayojakatvaM tu kAraNakAraNatvam / vijaye kAraNam asaddhetubhinnasaddhetujJAnam, asaddhetozca pratiyogividhayA saddhetujJAnaM prati kAraNatvam, ataH kAraNakAraNatvam / tattvanirNayajanakatvaM ca saddhetoreva tenaiva tajjananam, tasyApi asaddhetubhinnatvena jJAnaM prayojakam, tatrApi asaddhetubhinnajJAnena vicArakasya nirNayo bhavatItyasaddhetoH pratiyogividhayA prayojakatvaM tattvanirNaye bhvtiiti|nnvtr kasya lakSaNaM kriyate? - dharmasya vyabhicArAdestadAzrayasya dharmiNo vyabhicArivahnayAdervA ? na tAvaddharmasya agrimgrnthvirodhaat| tathAhi upadheyasaGkaretyAdina(nA) dharmiNa eva lkssnnkrnnaat|naapi[203 A] dvitIyaH tasya dharmiNo vnyaadeprtibndhktvaat| .. - [atha TIkA] |prtibndhktvN tu vyabhicArajJAnasya, na tu dharmijJAnasyetyata Aha - hetuvaditi ttiikaa| tathA cAtra yogabalAd vyutpattibalAt hetuvadAbhAsata iti rUpAt dharmI vyabhicArAzrayo vanyAdirevAtra lkssyH| na catasyoktarItyA pratibandhakatvameva nAstIti vAcyam / anumitikAraNIbhUtAbhAvapratiyogiyathArthajJAnaviSayatvazabdena taMdvattvasya vivakSitatadvattvasya vivakSitatvAdato dharmiNi nAvyAptiriti bhAvaH / dharmIti vahnayAdirvyabhicArI heturityarthaH / tallakSaNamiti ttiikaa| hetuvadAbhAsamAnalakSaNamAhetyarthaH / te ca pnyc| taduktam - savyabhicAraviruddhasAdhyasamaprakaraNasamAtItakAlA iti| asyArthaH - tatra savyabhicAro dhUme sAdhye vaDhyAdiH / viruddhazca gotve sAdhye azvatvAdiH / sAdhyasamazca asiddhaH tridhA'pi / prakaraNasamaH satpratipakSaH yathA zabdo'nityaH kRtakatvAt zabdo nityaH vyomaikaguNatvAt ityaadi|atiitkaalshcpksse bAdhitasAdhyaH yathA vahiranuSNaH kRtakatvAt ityaadi| nanu evaM kRte lakSaNe vyabhicAriviruddhAsiddheSvavyAptiH, tessaamnumitikaarnniibhuutaabhaavprtiyogijnyaanvissytvaabhaavaat|n cavyabhicArAdijJAnasyaiva anumityanutpAdaniyatatvena tadabhAvasyaiva kAraNatvaM dAhAdau maNyAdyabhAvasyaiveti vAcyam, vyabhicArAdijJAnAbhAvApekSayA parAmarzasya kAraNatve lAghavAdityata Aha - anumitItyAdi ttiikaa| tathA cAnumitau yadyapi vyabhicArAdijJAnasya pratibandhakatvaM nAsti uktarItyA vyAptijJAnasya kAraNatvAt tathApi Page #420 -------------------------------------------------------------------------- ________________ 402 tattvacintAmaNiTippanikA sukhabodhikA vyAptijJAnamanumitau kAraNaM tatkAraNaM ca vyabhicArajJAnAbhAvAdiriti teSAM prayojakatvAt kAraNakAraNatvaM vartata eveti bhAvaH / evaM viruddhasya sAdhyasAmAnAdhikaraNyajJAnapratibandhakatvAt asiddhasya. pakSadharmatAdijJAnapratibandhakatvAt tadabhAvayoranumitiprayojakatvamastyeva / yathA'numitau vahnisamAnAdhikaraNo dhUma iti jJAnaM kAraNam, tajjJAnaM vanyasamAnAdhikaraNodhUmaitijJAnAnna bhavatItisAdhyasAmAnAdhikaraNyajJAne sAdhyAsAmAnAdhikaraNyajJAnAbhAvasya kAraNatvAdanumitau prayojakatvaM vrtte| evaM hetau pakSadharmatAdijJAnamanumitau kAraNam, tatpratibandhakaMcapakSavRttitvAdijJAnamiti tadabhAvasyAsiddhyAdijJAnAbhAvasyAnumitiprayojakatvam, kAraNaM capakSavRttitvajJAnaM tatkAraNaM ca pakSAvRttitvajJAnAbhAva iti kAraNakAraNatvAt / tathA ca vyabhicArAdijJAnasyApratibandhakatvaM kAraNIbhUtAbhAvApratiyogitve'pi, tathApi vyabhicArAdijJAne satyanumityanutpAdaniyamo vartate eveti / tathaiva saGgatiriti bhAvaH / teneti / anumityanutpAdaniyatatvavivakSaNenetyarthaH / vyabhicArAdItyatra [203 B] AdipadagrAhyazcaviruddho'siddhazcetyarthaH / kAraNavighaTakasya vyAptiviziSTapakSadharmatAjJAnapratibandhakasyetyarthaH / svavyAkhyAnabIjaM prakaTayati - anyatheti ttiikaa| yadyevaM na vyAkhyAyate tdaa| yathAzrute iti| anumitikAraNIbhUtAbhAvapratiyogiyathArthajJAnaviSayatve ityarthaH / tadabhAvasyeti ttiikaa|vybhicaaraadijnyaanaabhaavsyetyrthH / vyabhicArAdijJAnAbhAvazcAnumitau kAraNaM na bhvti| katham ? lAghavAdvyAptyAdijJAnasyaivAnumitau kAraNatvAt ityuktatvAt / anyathAsiddhatvAditi TIkA / anumitau kAraNaM vyAptyAdijJAnam, tatkAraNaM ca vyabhicArajJAnAbhAva iti ghaTe kulAlapitRvadanyathAsiddhatvAdityasaGgatiH syaadityrthH| nanu anumitikAraNIbhUtAbhAvetyatra kAraNapadenAnumitiprayojakatvamevocyatAm, taccAnumitiprayojakatvaM vyabhicArAdijJAnAbhAvasyavartata evAnumitijanakavyAptyAdijJAnajanakatvAt, kimityanumitipratibandhaniyatatvavivakSaNenetyata Aha - kAraNapadasyeti TIkA / prakRtalakSaNasthakAraNapadasyetyarthaH / prayojakatvaM ca niyame sati niyatapUrvavartitve satyanyathAsiddhicatuSTayAbhAvaH, saca kAraNe'pi vartate kAraNakAraNe'pi vartate kulAlapitRvat / etacca kAraNatvakAraNakAraNatvobhayasAdhAraNamiti bhAvaH / yadi prayojakapadaM kAraNaparameva vyAkhyAyate tadopAdhAvativyAptirityAha - tAdRzatayeti / anumitiprayojakatayA / kathamanumitikAraNaM bhavati / vyAptijJAnaM tatkAraNaM bhavati / vyabhicArajJAnAbhAvo vyabhicArajJAnaM copAdhijJAnena janyate / upAdhijJAnAbhAve sati vyabhicArajJAnaM na bhavatIti / bhavatyupAdhijJAnAbhAvasyAnumitiprayojakatvamiti cintaamnnikaarmte| upAdherhetvAbhAsatvAbhAvAdalakSyatvam udayanamate ca lakSyatve'pyanyamate'tivyAptiH sudRDhetyarthaH / yathokte iti ttiikaa| kAraNapadasya anumityanutpAdaniyatatvavivakSaNe tvityarthaH / ttreti| upAdhau nAtiprasaGgo nAtivyAptirlakSaNasyetyarthaH / nanu anumityanutpAdaniyAtatvAvivakSaNenApi kathamupAdhau nAtivyAptirityata Aha - upaadhijnyaane'piiti| upAdhirAi~ndhanAdistasya sAdhyavyApakatvAdijJAne'pihetau Page #421 -------------------------------------------------------------------------- ________________ 403 hetvAbhAsasAmAnyaniruktiH upAdhivyabhicArAnumitidvArA pratibandhakatvam / na ca sAkSAdeva tasya tatra pratibandhakatvamastu iti vAcyam / upAdhijJAnasyAnumitiviSayAbhAvAnavagAhitayA'numitikAraNIbhUtavyAptiviziSTapakSadharmatAjJAnaviSayAbhAvAnavagAhitayA sAkSAdapratibandhakatvAt / tathAhi anumitau viSayaH pakSe sAdhyavattA, tadabhAvazca pakSe sAdhyAbhAvaH, upAdhijJAnaM casAdhyavyApakatvasAdhanAvyApakatvaviSaya itikathaMgrAhyAbhAvAvagAhitvamupAdhijJAnasya yataH parvato na vahrimAniti jJAnaM [204 A] parvato vahrimAniti jJAnasya grAhyAbhAvAvagAhi bhvti| tadyathA grAhyo bhavati parvate vahniH, grahaNaviSayo higrAhyaH, tadabhAvaH parvate grAhyAbhAvo bhavati, so'bhAvona vhrimaanitijnyaanengRhyte|n copAdhiAhyAbhAvaH, vanyabhAvatvenopAdheragrahaNAt / kintu sAdhyavyApakatvAdinaiva gRhItaH saH / evaM ca anumitikAraNaM bhavati vyAptiviziSTapakSadharmatAjJAnaM parAmarzarUpam / na copAdhijJAnaM parAmarzaviSayAbhAvAvagAhi bhavati, tasya sAdhyavyApakatvasAdhanAvyApakatvaviSayatvAt parAmarzasya ca vyaaptivishissttpkssdhrmtaavissytvaat| na ca tayorupAdhijJAnaparAmarzayoH prspraabhaavvissytvm| parAmarzasya vyAptipakSadharmate viSayau, tadabhAvazca vyAptipakSadharmatAbhAvaH, na copAdhistathA, tasya sAdhyavyApakatvasAdhanAvyApakatvarUpatvAditi / nAnumitikAraNavighaTakatayopAdhijJAnasyAnumitau pratibandhaniyatatvamiti prakRtavivakSAyAM na tatrAtivyAptiriti bhAvaH / tathA cAnumitipratibandhaniyatajJAnaviSayatvaM hetvAbhAsatvamiti paryavasannam / niyamazcAtra yasmin sati anumityanutpAdo bhavatyevaMrUpaH ityarthe paryavasitezaGkate - nanviti ttiikaa|vybhicaaraadiiti ttiikaa| atra vyabhicAryAdidharmiNa eva pUrvaM lakSyatvAbhidhAnAt na vyabhicArAdidharmasya lakSyatvamiti sAdhUktaM ttraativyaaptiriti| tathAhi vahidhUmavyabhicArIti jJAnaM vahnihetukadhUmAnumitau prtibndhkmiti| tathA vahnau anumitipratibandhakajJAnaviSayatvaM vartate tathA vyabhicArasyApi yato vyabhicAraviMziSTavalyAdidharmijJAnasyaivapratibandhakatvamitibhavatipratibandhakIbhUtajJAnaviSayatvaM vyabhicArasyApIti lkssnnmtivyaaptm|nceti ttiikaa|tthaa cAnumitipratibandhaniyatajJAnaviSayatve sati hetutvenAbhimatatvaM lakSaNArthaH / vahnidhUmavyabhicArIti jJAnaviSayatve'pi dharmasya vyabhicArasya hetutvAbhimatatvAbhAvAt vaDhereva hetutvenAbhimatatvAt dharme vyabhicArAdAvativyAptirityAzaGkArthaH / hetutvAbhimataM vikalpya dUSayati - hetutveti ttiikaa| abhimAno'trajJAnam, kAdAcitkaH kinycitkaalsmbndhii| tathAhi dhUmavAn vaDherityatra varhetutvAbhimAno yadi vahirhetutvena prayujyate tadeti / tAtkAlika iti ttiikaa| yadA lakSaNaM hetvAbhAsalakSaNaM kriyate tadAnIM yo hetutvenaabhimaanH| tathAhi Adya iti ttiikaa|kaadaacitktven hetutvAbhimAnapakSe ityarthaH / vyabhicArAdAviti ttiikaa| yadetthaM hetuH kriyateparvatodhUmavAndhUmAbhAvavadvRttitvAdityeva vyabhicArIhetuH prayujyate tadA vyabhicArasyApi hetutvenAbhimAno vartate iti kAdAcitkapakSe vyabhicArarUpadharme'tivyAptistathaivetyarthaH / ante(ntye) iti / dhUmavAn vaDherityAdau vahnau dhUmAbhAvavadvRttitvaM sAdhAraNAnaikAntikatvam, tadAzrayo [204 B] vahniH sAdhAraNA Page #422 -------------------------------------------------------------------------- ________________ 404 tattvacintAmaNiTippanikA sukhabodhikA naikAntikaH, tatra yadA hetutvAbhimAno nAsti ayaM heturiti jJAnaM nAsti tadA tatra vahrAvavyAptiH, sAdhAraNAnaikAntikasya nityadoSatvAt ajJAto'pi doSa iti tatrAvyAptiH / lakSaNasyAnumitipratibandhaniyatajJAnaviSayatve sati tAtkAlikahetutvenAbhimatarUpasya tatrAbhAvAdityarthaH / anumitikAraNIbhUtAbhAvapratiyogiyathArthajJAnaviSayatvamiti lakSaNe yathArthapadaM kimiti dattam ? tatra vahnimAndhUmAdityatradhUmo vahivyabhicArItibhramarUpajJAnaviSaye dhUme'tivyAptivAraNArthaM tdttm|dhuumsy vahnayabhAvavadvRttitvAbhAvAt tadjJAnaMna yathArthamitina tatrAtivyAptiriti vaktavyam / tathApi yathArthapade datte vahnayabhAvavadvRttitvabhramaviSayadhUmAdAvativyAptistadavasthaivetyata Aha - kiJceti ttiikaa| dhUmo vahnivyabhicArI[ti] bhrame dhUmatvavaiziSTyAMze yathArthatvAt dhUmo vahnivyabhicArIti jJAnasya dhUme dhUmatvAMze yathArthatvAt vyabhicArAMze'yathArthatve'pi dhUme'numitipratibandhakayathArthajJAnaviSayatvaM vartata iti dhUme saddhetau ativyaaptirityrthH| naceti ttiikaa| tAdRzajJAne'numitipratibandhaniyatajJAne yasmin sati anumitipratibandho bhavatIti yAvat / yadviSayatayeti TIkA / yadviSayatvamanumitipratibandhakatAvacchedakaM tadaMze yAthArthya vivakSitam / asti ca dhUmavAn vaDherityatra vahnidhUmavyabhicArIti jJAne dhUmAbhAvavadvRttitvaviSayatvamanumitipratibandhakatAvacchedakaM vyabhicAraviSayatvenaiva tasya vahnidhUmavyabhicArIti jJAnasya vahnihetukadhUmAnumitipratibandhakatvAt / tadaMze ca tasya jJAnasya yAthArthyameva, ayogolake vaDhedhUmAbhAvavaMdvRttitvasya sattvAt, atastatra lkssnngmnm| nanu vahnimAn dhUmAdityatra dhUmo vahivyabhicArIti jJAnasya dhUmAbhAvavadvRttitvaviSayatvaM pratibandhakatAvacchedakam / na ca vyabhicArAMze yAthArthyam, dhUmasya vahnivyApyatvAt / dhUmatvAMze yAthArthyamastyevAto na tatra vivkssitlkssnnsyaativyaaptiritibhaavH|smaadhtte - Adye iti ttiikaa|anumitiprtibndhkyaavdvissyyaathaarthypksse ityarthaH / apreti| zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAt iti satpratipakSe'vyApti, tatrAnityatvavyApyaparAmarzena nityatvAnumitiH pratibadhyate, zabde nityatvavyApyavyomaikaguNatvavattvavyApyaparAmarzena cAnityatvAnumitiH pratibadhyate / tatra ca nityatvavyApyavyomaikagutvavattvaviSayatvaM jJAnaniSThaM pratibandhakatAvacchedakam anitytvaanumitau| na ca tAvatkaviSaye nityatvavyApyavyomaikaguNatvavAniti parAmarza yAthArthyamasti, vyomaikaguNatvasya nityatvAvyApyAtvAt, [205 A] vyomaikaguNatvaM vartate zabde na ca tatra nityatvaM zabdasya vastuto'nityatvAt / tathAsatpratipakSe'vyAptirityarthaH / uktadoSAparihAro'vyAptyaparihAraH / antya iti TIkA / yadviSayakatvena jJAnasya pratibandhakatvaM tanmadhye kutrA'pyaMze'numitipratibandhakajJAnasya yAthArthyaM vivakSitamiti pakSeityarthaH / vahnimAndhUmAdityatradhUmovahivyabhicArIti jJAnasyadhUmavaDhyabhAvavadvRttitvam anumitipratibandhakatAvacchedakamitidhUmatvAMze tasya yAthArthyameveti punrpytivyaaptistdvsthaivetyrthH| nceti| tasya dhUmo vahnivyabhicArIti jJAnasyadhUmaviSayatayetidhUmaviSayatayA pratibandhakatvaM nAsti kintu vahnayabhAvavadvRttitvaviSayatayA / Page #423 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 405 na ca tadaMze vahnayabhAvavadvRttitvAMzedhUmo vahrivyabhicArIti jJAnasya yAthArthyamastIti nAtivyAptirityAzaGkArthaH / kiJciditi / tatrApi dhUmo vahivyabhicArIti jJAne yathA vahnayabhAvavadvRttitvaviSayatvaM pratibandhakatAvacchedakaM tathA dhUmatvaviSayatvamapi pratibandhakatAvacchekamastyeva, anyathAdhUmo vahrivyApya iti jJAnadazAyAM kiJcidvahnivyabhicArIti jJAnena kiJcittvena gRhyamANadhUmena vahnayanumitirna syaat| na ca tatra kiJcittvenApirUpeNadhUme vahnivyabhicAragraho na bhavatyeveti vAcyam, adhikaraNAMze samAnaprakArakajJAnasyaiva prtibndhktvaat| tathAhi dhUmavAn vahrimAniti jJAnena dhUmAvacchedena parvate vahrimattvagrahe'pi parvato vahrimAn na veti saMzayadarzanAt / ataH sulUktaM dhUme vahnivyApyatvagrahe'pi kiJcittvena vahivyabhicAragraha iti kiJcittvasya dhUmatvabhinnatvAt iti siddhaM dhUmo vahivyabhicArItibhramarUpajJAnasya dhUmatvaviSayatvenApi pratibandhakatvamiti tadaMzedhUmo vahivyabhicArIti jJAnasya yAthArthyamastyeveti saddhetau ativyAptistadavasthaiveti samAdhAnArthaH / na ceti saddhetu ityAdi / zabdo'nityaH kRtakatvAt zabdonityo vyomaikaguNatvAditisatpratipakSe'nityatvavyApyaparAmarzasya nityatvavyApyavattAviSayatvena pratibandhakatve mAnAbhAvaH / tathA ca na tatrAtivyAptiH kintu anityatvAnumitau anityatvavyApyakRtakatvavattAviSayatvenaiva pratibandhakatvaM tadaMze ca yAthArthyameveti na satpratipakSe'vyAptirityAzaGkArthaH / samAdhatte - tdvissyksyeti|anitytvaanumitau kRtakatvaparAmarzasyAnityatvavyApyakRtakatvavattAviSayatvenaiva janakatvAt tadviSayatvena pratibandhakatvAbhAvAt ekatra jnktaavcchedktvprtibndhktaavcchedktvyorviruddhtvaat| tathA ca nityatvavyApyavyomaikaguNatvavattAviSayatvamevAnityatvaparAmarza pratibandhakatAvacchedakaM vAcyam / na ca tadaMze'nityatvavyApyakRtakatvaparAmarzasya [205 B] yAthArthyamastItyavyAptistadavasthaiveti samAdhAnArthaH / nnviti|shbdo'nityH kRtakatvAtzabdo nityovyomaikaguNatvAt itisatpratipakSasthale anityatvanityatvAnumitau kRtakatvavyomaikaguNatvayormadhye'nyataratsAdhyavyApyapakSavRtti na bhavatIti vyAptyAdibhaGgajJAnameva satpratipakSe prtibndhkmiti| tatra ca yAthArthyamastyeva, ekatra viruddhnitytvaanitytvvyaapyaabhaavaat| tatrapratibandhakIbhUtajJAnasya yathArthatvAtnaprakRtalakSaNAvyAptirityAzaGkArthaH |smaadhtte- tAdRzaM hiitittiikaa|anyorekaa vyAptipakSadharmatAbhaGga iti jJAnaM na pratyakSarUpam / anyathA pratyakSarUpatve'sya jJAnasya vyAptyAdijJAnApekSAbhAvAt sarvatrAvazyakatvAt nAvyAptirbhavatItyabhiprAyaH / viruddhobhyeti| ekatrAnityatvanityatvayorviruddhayorvyApyaM na vrtte| katham ? yadi nityatvavyApyaM tatra varteta tarhi tatra nityatvamapi varteta, vyApakaM vinA vyApyAbhAvAt / evamanityatvavyApyaM yadi tatra varteta tadA'nityatvamapi tatra varteta, vyApakaM vinA vyApyAbhAvAt / tathA cAnityatvanityatvayorvirodha eva na syAdekAdhikaraNavRttitvAt ata eva tAdRzaviruddhatvarUpavyAptyavadhAraNAt iti anumitirUpaM kRtakatvavyomaikaguNatvayoranyataravyAptipakSadharmatAbhaGgarUpaMjJAnaM vaacym| tathA cAnityatvanityatvavyApyaparAmarzAnantaraM viSayAntareti Page #424 -------------------------------------------------------------------------- ________________ 406 tattvacintAmaNiTippanikA sukhabodhikA viSayAntarasaJcAraH sukhaduHkhasAkSAtkAraH, AdipadAtkAminIjijJAsAdiH, tatrAnityatvanityatvAnumitipratibandho nasyAt, kRtakatvavyomaikaguNatvAnyataravyAptyAdibhaGgajJAnasyAnumitirUpasyAbhAvAt, tajjanakIbhUtavyAptipakSadharmatAjJAnasya vissyaantrsnycaarennprtibndhaat| scprtibndhonsyaat| tasmAdanityatvavyApyavattAnityatvavyApyavattAparAmarzayorevAnityatvanityatvAnumitau pratibandhakaM vaacym| na ca tayoryAthArthyamastItyavyAptiH satpratipakSe tadavasthaiveti samAdhAnArthaH / na ceti TIkA / yatra zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAdityatra satpratipakSe hetvoranyataravyAptyAdibhaGgAnumitihetuvyAptyAdijJAnaM yadA na jAtaM kAminIjijJAsAdinA pratibandhasambhavAt tadA tatrAnityatvanityatvAmumitipratibandhAbhAvAt hetvAbhAsatvenAlakSyatvAtna tatrAvyAptirdUSaNAyeti shngkaarthH| taadRshjnyaanaabhaaveneti|hetvornytrvyaaptyaadibhnggaanumitybhaaven| tathA ca tatraiva yatrAnumitipratibandho bhavatIti, na tasya lakSyatvamevetibhAvaH / samAdhatte - viruddhobhayeti ttiikaa| viruddhayoH sAdhyasAdhyAbhAvayoH yo vyApyavattAparAmarzaH yathA'nityatvavyApyakRtakatvavAnayaM zabdo yadvA nityatvavyApyavyomaikaguNatvavAnayaM zabda ityevaMrUpa: parAmarzaH tayorvirodhisAmagrItvena sAdhyajJAnasya [206 AJvirodhiyat sAdhyAbhAvajJAnaM tatsAmagrItvena tatra prtibndhktvaat| tathA ca zaGkayoktam pUrvaM hetvoranyataravyAptyAdibhaGgajJAnaM vinA satpratipakSasthale pratibandha eva na bhavatIti, tadasamIcInam, pratibandhakatAvacchedakasya sAdhyajJAnavirodhisAmagrItvasya tatrApi parAmarzadvaye sambhavAt anityatvanityatvAnumitipratibandhasyAvazyakatvAt / tathA ca yaduktaM tatra hetvAbhAsatvameva nAsti anumityapratibandhatvAt alakSyatvAt nAvyAptirdUSaNAyeti tadazuddhameva tatrApyanumitipratibandhasya darzitatvAditi samAdhAnArthaH / anytheti| sAdhyasAdhyAbhAvavyApyavattAparAmarzayorvirodhijJAnasAmagrItvenApratibandhakatve sAdhyasAdhyAbhAvavyApyavattAparAmarzaprayuktaM hetvoranyataravyAptyAdibhaGgajJAnasya pratibandhakatve ityarthaH / tasyApIti ttiikaa| tasyasatpratipakSasya sAdhyAnumitihetuvyAptipakSadharmatAjJAnAvighaTakatvAt bAdhasatpratipakSayoH sAkSAdanumitipratibandhakatvena hetvAbhAsatvamiti siddhAnto bhajyeta, hetvoranyataravyAptyAdibhaGgAnumitidvArA saadhyvyaapyvttaasaadhyaabhaavvyaapyvttaajnyaanyostvyaa'numitiprtibndhktvaabhyupgmaat| karaNe iti| vyAptipakSadharmatAjJAnaM tdvighttktvaat| yadyapi bAdhapratirodhAbhyAM karaNaM na vighaTyate tathApi bAdhyasya grAhyAbhAvAvagAhitvAt saakssaadnumitiprtibndhktvm|stprtipksssy tusAdhyasya virodhijJAnasAdhyAbhAvajJAnam, tatsAmagrIyaH sAdhyAbhAvavyApyavattAparAmarzaH, tattvena sAkSAdanumitipratibandhakatvam / sAkSAtpratibandhakatvaM ca dvArAntaraM vinA pratibandhakatvam / tacca satpratipakSe'pyastyeveti nyAyasiddhAntaH, etasyabhaGgaH syAt iti smaadhaanaarthH|abhyupetyaah-kinyceti / yatreti / yathA'yaM ghaTaH kambugrIvAdimattvAt iyaM pRthivI gandhavattvAt ityatra ghaTatvapRthivItvayorvirodhajJAnadazAyAM satpratipakSebhramAt virodho gRhItastatrahetvoranyataravyAptyAdibhaGgajJAnasya dvAratvena pratibandhakatvena tvayAbhyupagamAt Page #425 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 407 tasyA'yathArthatvAt / tathAhi - kambugrIvAdimattvaM ghaTatvavyApyaM ghaTe vartate, gandhavattvaM pRthivItvavyApyaM pakSe ghaTe ca vartate iti hetvoranyataravyAptyAdibhaGgajJAnamayathArthameveti yathArthatvaghaTitaM hetvAbhAsalakSaNaM tatrAvyAptameveti samAdhAnArthaH / tajjJAnasyeti / ghaTatvavyApyakambugrIvAdimattvapRthivItvavyApyagandhavattvajJAnasya yat anyataravyAptibhaGgajJAnaM tsyetyrthH| taadRshjnyaanmitittiikaa|saadhyvyaapyvttaajnyaanN sAdhyAbhAvavyApyavattAjJAnaM cetyarthaH / tathA cayadi tasya pratibandhakatvaMsyAt tdaaythaarthtvghttitprkRtlkssnnmvyaaptsyaaditybhisndhiH| kintviti / ayaMghaTa: kambugrIvAdimattvAt iyaM pRthivI gandhavattvAt ityatra ghaTatvapRthivItvavirodhajJAnadazAyAM satpratipakSe imau hetUghaTatvapRthivItve svasAdhyAsAdhake itijJA-pratibandhakaM tacca yathArthameva tasya tadAnIM svasAdhyAsAdhakatvAt, [206 B] tadA ghaTatvapRthivItvAnumityabhAvAditi yathArthatvaTitaprakRtalakSaNAvyAptiH satpratipakSe na bhavati pratibandhakIbhUtasya svaMsAdhyAsAdhakatvajJAnasya yathArthatvAditi praghaTTakArthaH / anyatheti / satpratipakSasthale yA'sAdhakatAnumitiH tasyA apratibandhakatve'sAdhakatAnumAnaprayogavaiyApatterityarthaH / satpratipakSasthale'sAdhakatAnumitirevaM yathA tava heturasAdhakaH satpratipakSitatvAditi siddhAntaeveti bhaavH|saadhyaasaadhktaanumiteH pratibandhakatvaM vikalpya dUSayati - sAdhyAsAdhakatvaM hiiti| sAdhyasya yA siddhistadajanakatvaM tadupadhAnAbhAvaH tatsambandhAbhAva iti yaavt| sAdhyAnumiteH pratibandhakatAvacchedako yo dharmo vyabhicArAdistadvattvaM vaa| tajjJAnaM ceti / hetau sAdhyAnumityajanakatvajJAnaM cetyarthaH / na sAkSAditi dharmAntaram advArIkRtyetyarthaH / baadhvditi| yathA bAdhasyAnumitiviSayIbhUtaM yat pakSe sAdhyavattvaM tadvirodhi yat pakSe sAdhyAbhAvavattvaM tadavagAhitvenaiva pratibandhakatvam, tathA na sAdhyAjanakatvajJAnam / anumitiviSayasya yo'bhAvaH sAdhyAbhAvastadavagAhitvena pratibandhakatvam anumiteH sAdhyasAdhakatvasyAviSayatvAt asAdhakatAjJAnasya sAdhyAnumityajanakatvasya viSayatvAt / dvitIyavikalpam anumitipratibandhakatAvacchedakarUpavattvajJAnamapi na sAkSAt bAdhavat grAhyAbhAvAvagAhitayA pratibandhakam anumiteH sAdhyavattvasya viSayatvAt etasya cAsAdhakatAnumAnasyAnumitipratibandhakatAvacchedakarUpavattvasya viSayatvAt / na ca tayoH parasparAbhAvarUpatvamityabhisandhiH / ato'sAdhakatAnumiteH na prtibndhktvm|prtibndhko parAmarzIghaTatvavyApyakambugrIvAdimattvapRthivItvavyApyagandhavattvaparAmarzI, tayozca yathArthatvameveti anyataravyAptyAdibhaGgajJAnadvArA satpratipakSasthale'vyAptirnAstIti yaduktaM tadasamIcInaM pUrvaM dUSitatvAt / nanu mAstu sAkSAdasAdhakatA'numiteH sAdhyAnumitipratibandhakatvam, [kintu karaNavighaTanadvArA pratibandhakatvaM vyabhicArAdivat bhaviSyatItyata Aha - naapiiti| vyabhicArAdIti / yathAvyabhicArAdijJAnasyaparAmarzaviSayIbhUtavyAptyAdyabhAvaviSayatayA karaNavighaTakatvaMna tathA'sAdhakatAnumiteH karaNaviSayAbhAvAvagAhitvaM karaNasya vyAptipakSadharmatAviSayatvAt asaadhktaanumiteshcaasaadhktaavissytvaat| Page #426 -------------------------------------------------------------------------- ________________ 408 tattvacintAmaNiTippanikA sukhabodhikA na ca tayoH parasparaviraharUpatvamiti na karaNavighaTanadvArA'pyasAdhakatAnumiteH pratibandhakatvamiti samAdhAnArthaH / anyatheti / asAdhakatAnumiteridamasAdhakaM satpratipakSitatvAdityasAdhakatAnumiteH vyabhicArAdivat karaNavighaTakatve / hetvAbhAsAntareti / na cAtra siddhayasiddhivyAghAtaH / tathAhi - hetvAbhAsAntaratvaM kiM [207 A] vyabhicArAdipaJcakabhinnahetvAbhAsatvaMvAvyabhicArAdipaJcakabhinnatvamAtraMvA? na tAvadAdyaH, ApAdhAprasiddheH vyabhicArAdipaJcakabhinnatve sati hetvAbhAsatvasya kutrApyaprasiddheH / nApi dvitIyaH iSTApatteH asAdhakatvasya vyabhicArAdipaJcakabhinnatvasya sarvairevAGgIkArAditi vAcyam vyabhicArAdibhinnasyAsAdhakatvasya hetvaabhaastvaapaadnaat| tathAhi vyabhicArabhinnamidaM yadivyAptyAdikaraNavighaTakaMsyAt hetvAbhAsaH syAt ityApAdanena hetvAbhAsatvamApAdanIyam / nanu asAdhakatAnumAnaM nAnumitipratibandhakaM tadA kathamasAdhakatAprayogaH kriyate tAntrikairityata Aha - asAdhakatAnumAnaM ceti / kintviti / vAdinA etAdRzI vyavasthA kRtA hetvAbhAsAH prayojyA asAdhakatAnumAnaM ca kAryamiti, tatrAvazyamasAdhakatAnumAnamapi uddezyaM kartavyamityarthaH / anyathA tadakaraNe vyavasthAbhaGgApattyA hetvAbhAsodbhAvakasya nigrhaaptteritibhaavH| kinyceti|hetvaabhaaslkssnne'numitiprtibndhkythaarthjnyaanvissytvmitytr puruSe daNDavadvizeSaNaM vidyamAnaM sat vyAvartakam gurUNAM TIketi vat gurorupalakSaNatvavadupalakSaNatvaM veti vikalpArthaH / nAdya iti| na vizeSaNatvapakSa ityarthaH / ajJAyamAne nityadoSe vyabhicArAdau avyAptiH, anumitipratibandhakayathArthajJAnaviSayatvasya vizeSaNasya tadA'bhAvAt / ajJAyamAnadazAyAM yadA vyabhicAro na jJAyate tasyAM dazAyAm anumitipratibandhakajJAnaviSayatvameva nAstIti bhAvaH / nityadoSA anumitau sAdhyAbhAvavadvRttitvarUpo vyabhicAraH 1, viruddhatvam 2, asiddhatvam 3, bAdhazceti 4 / [dhUmo vaherityatra] vaherayogolake dhUmAbhAvavadvRttitvamevAsti 1 / gaurazvatvAdityatra azvatvasya gotvAsamAnAdhikaraNaM sarvadaivAsti 2 / jalahrado vahnimAn dhUmAdityatra dhUmasya jalahRdAvRttitvaM sadAstIti svarUpAsiddhatvam / evaM kAJcanamayo'driragnimAn dhUmAdityatra kAJcanamayatvavizeSaNasyAbhAvAt AzrayAsiddhatvaMsarvadeti kRtvA nityadUSaNam / evaM vahrimAn nIladhUmAdityatra nIladhUmatvasya vaiyarthyaM nityadUSaNam 3 / bAdho yathA jalahrado vahrimAn dhUmAdityAdau jalahade sAdhyAbhAvo nityadoSaH 4 / eteSu ajJAyamAnadazAyAM jJAyamAnarUpavizeSaNAbhAvAt hetvAbhAsalakSaNAvyAptiriti paryavasito'rthaH / na ceti tadeti / ajJAyamAnatAdazAyAM tat nityadoSo vybhicaaraadirsnggraahymlkssymevetyrthH|smaadhtte - saadhyvyaapketi|ayNgaurshvtvaaditytr gotvarUpasAdhyasyavyApakIbhUto yo'bhAvo'zvatvAbhAvastatpratiyogitvarUpavizeSalakSaNasya viruddhalakSaNasya ajJAyamAnatAdazAyAmapi sattvena lkssytvmeveti| na hi vizeSalakSaNAkrAntaM sAmAnyalakSaNenAsaGgrAhyaM bhvtiiti| [207 B] anytheti|ajnyaaymaandshaayaaN sAmAnyalakSaNasyAlakSyatve vizeSalakSaNasya sAdhyavyApakIbhUtAbhAvapratiyogitvAdeH tadA ajJAya Page #427 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 409 mAnatvadazAyAM taddazAyAmativyAptyApatteH, vizeSalakSaNasya lakSyaM hi sAmAnyalakSaNAkrAntameveti bhAvaH / yathA pRthivyAH sAmAnyalakSaNaM gandhavattvam, vizeSalakSaNaM surabhitvamasurabhitvaMca, surabhitvamasurabhitvaMvA vizeSalakSaNaM gandhavati(ttva)sAmAnyalakSaNAnAkrAnte kutrApi vartata itybhipraayH| dvitIya iti| jJAyamAnatvasyopalakSaNatAyAH pakSa ityarthaH / yathAgurUNAMTIkA gurUNAM naSTatve'pigurUpalakSitatatkRtitvAderupalakSyatAvacchedakasyavyAvartakatvam / sddhtaaviti| yathA zabdo'nityaH zabdatvAdityatrasaddhetau zabdatvasya saddhetoH anityatvasAdhyavattvena nizcitAt sapakSAdeyA'vRttatayA gRhItasya vipakSAt nityatvavattayA nizcitAdAkAzAdeAvRttatayA gRhItasya zabdatvasya hetorasAdhAraNyena vipakSA(kSa)bAdhakAjJAnadazAyAM yathA vipakSabAdhakaM ca zabdasya naSTo gakAra utpanno gakAra ityAdi jJAnameva tadanavatAradazAyAM hetvabhAvasya sAdhyAbhAvo nityatvaM tadvyAptigrahAt tadvyApakatvagrahAt zabdatvAbhAvasyetivyatirekitayA anityatvAnumitisAmagrIvartate, zabdatvasya nityatvAbhAvo nityatvavyApakAbhAvapratiyogitayA nityatvAnumitisAmagrI vartate, iti satpratipakSotthApakatayA'sAdhAraNasya pratibandhakatvam, tatra vipakSabAdhakagrahadazAyAM zabdatvenA'nityatvAnumitireva yadA bhavati tatra nityatvAnumitisAmagyA vipakSabAdhakAgrahAt durbalatvAt tadAprakRtalakSaNe'numitItyAdike jJAyamAnatvasyopalakSaNatvapakSe hetau zabdatve'tivyAptiH / asAdhAraNyAnavatAradazAyAmanumitipratibandhakaM jJAnam anityatvavadvayAvRttatvajJAnam, tadanavatAradazAyAM yadyapi tadAnImasAdhAraNyajJAnaM nAsti tathApi vipakSabAdhakAnavatAradazAyAM pUrvaM tadAsIt / tadupalakSitam anumitipratibandhakajJAnopalakSitaM yathArthajJAnaviSayatvaM zabdatve vartate evetyativyAptirityarthaH / satpratipakSe ceti| yathA zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAt ityatra satpratipakSe'nityatvanityatvavipakSabAdhakAgrahadazAyAmupanayAnumitipratibandho bhavati / tatra saddhetau kRtakatve zabde'nityatvasya vipakSo nityatvam, tadbAdhakaM naSTo gakAra ityAdijJAnAmA, tadgrahadazAyAM yadA'nityatvAnumitireva bhavatinityatvAnumitisAmA yA durbalatvAt / tatra dazAyAM jJAyamAnatvasyopalakSaNatvapakSe'tivyAptiH anumitipratibandhakajJAnaviSayatvasya vipakSabAdhakAgrahadazAyAM sattvAtiti sddhetaavpytivyaaptiritibhaavH| anumityanutpAdaniyatayathArthajJAnaviSayatvaMhetvAbhAsatvamiti lakSaNe'pi dUSaNAntaramAha - api ceti / taadRsheti| anumitipratibandhakajJAnaviSayatvamityarthaH / tathA ca yasya hetoryatpuruSAyAnumitipratibandhakajJAnaviSayatvaM tasya hetoH taM prati [208 A] tatpuruSanirUpitahetvAbhAsatvam / anyaM pratIti / yasya kasyApyanumitipratibandhakajJAnaviSayatvena puruSamAtranirUpitameva hetvAbhAsatvamiti vA / prathamapakSe udAharaNaM yathAsatpratipakSAdau caitrAnumitipratibandhakajJAnaviSayatvena caitranirUpitameva hetvAbhAsatvamiti / dvitIye udAharaNaM yathA parvato dhUmavAn vaDherityAdau hetorvipakSavRttitvajJAnasya caitrAdyanumitipratibandhakatve'pi puruSamAtraM pratyapi tasya hetvAbhAsatvaM sAdhAraNasya nityadoSatvAditi dvitIyavikalpodAharaNam / prathamaM dUSayati - Page #428 -------------------------------------------------------------------------- ________________ 410 tattvacintAmaNiTippanikA sukhabodhikA Adya iti| yeneti| yathA'yaM gaurazvatvAdityatrAzvatvasya yenagotvaviruddhatvaM nagRhItaM taM prati azvatvasya viruddhatvarUpahetvAbhAsatvaM na syAt, tatpuruSIyAnumitipratibandhakayathArthajJAnaviSayatvAbhAvAt / antyapakSaM dUSayati - antye iti| yathAzabdo'nityaH kRtakatvAdityatraanityatvavipakSabAdhakagrahadazAyAM caitrasyAnumitijanakatve'pi maitrasyAnityatvavipakSabAdhakAgrahadazAyAM maitrasyAnumitipratibandhakajJAnaviSayatvAt caitraM pratyapi tasya hetvAbhAsatvApattirityarthaH / vastugatyA caitraM prati hetvAbhAsatvaM nAstIti bhAvaH / nanu vyabhicArAdidharme'tivyAptirityata Arabhya hetvAbhAsatvApatterityantena granthena mahApUrvapakSagranthAna] / atrocyate iti / siddhAntaH kriyate ityarthaH / anumitiiti|anumitiprtibndhkythaarthjnyaanvissytvmitytr lakSaNe'numitipratibandhakapadenAnumitipratibandhakatAvacchekameva vivakSitam, tacca savyabhicAratvAdikadharma eva / upAdhayo dharmA ityarthaH / nanvanumitipratibandhakatAvacchedakatvaM yadi anumitipratibandhakatAvacchittipratyayahetutvaM tadA vybhicaaraadijnyaantve'tivyaaptistsyaapynumitiprtibndhktaavcchittiprtyyhetutvaat| vyabhicArAdijJAnasyapratibandhakatve vyabhicArAdijJAnatvameva tadavacchedakam / atha jJAnasyAnumitipratibandhakatAyAM viSayatayA yadavacchedakaM yasya jJAna pratibandhakaM tasya viSayatayA pratibandhakatAvacchedakatvam / yathA jalahrado vahnimAn ityAdyanumitau jalahrado na vahrimAniti jJAnasya pratibandhakatAyAM jalahade vahnayabhAvasya jJAne viSayatAsambandhenAvacchedakatvaM tadA liGge hetau avyAptiH, jJAnasya viSayatAsambandhena pratibandhakatAvacchedako yastadvattvAbhAvAt / katham ? vahidhUmavyabhicArIti jJAne viSayatAsambandhena pratibandhakatAvacchedako vyabhicArAdiviziSTo heturvayAdireva, tasya vyaadihetorvybhicaaraadivishissttvddhyaadybhaavaat| na hi vayAdivyabhicAraviziSTavalyAdimAn bhavatItyata Aha - anumitiprtibndhktaavcchedktvmiti| liGgAnyatve stiiti| tathA ca hetau vaDhyAdau nAvyAptiH / tathAhi - vahnidhUmavyabhicArIti jJAne viSayatayA [208B]liGgabhinna pratibandhakatAvacchedakaM bhvti|vhnau ayogolake dhUmAbhAvavadvRttitvaM tadvattvaM tu vahrau vartate eveti liGgAnyatve sati anumitipratibandhakajJAnaviSayatAvacchedakatvameva siddham / nanvidaM pUrvameva dUSitameva linggtvm| tathAhi - liGgatvaMvyApyatvaMvAvyApyatvenAbhimatatvaM vaa|naadyH, punarapivaDhyAdAvavyAptistasyApi dhUmAvyApyatvena liGgAnyatvAt / tathA ca liGgAnyatve sati yadviSayatayA jJAne'numitipratibandhakatvaM tadvattvaM tu vahrau naasti|n hi vahnau vhnirstiiti|n dvitIyaH, vahidhUmavyabhicArIti jJAnadazAyAM vahvedhUmavyApyatvena jnyaanaabhaavaat| katham ? liGgAnyatve sati jJAne viSayatayA yadanumitipratibandhakatAvacchedakaM tadvattvaM lakSaNaM tadAnIM vyabhicAragrahadazAyAMliGgAnyatvesatianumitipratibandhakatAvacchedako vyabhicAraviziSTavahireva, vahrau vahrimattvAbhAvAt vyabhicAriNi vahrau hetvAbhAse'vyAptiriti cet ucyate - liGgAnyatve satIti / atra liGgapadena yasya hetvAbhAsatvena lakSyatvaM tad vivakSitam / na caivaM vahrAvavyAptiH / dhUmavAn vahnaH ityatra hetvAbhAsatvena lakSyo Page #429 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 411 bhavati vhniH| tatra vahidhUmavyabhicArIti jJAne viSayatayA'numitipratibandhakatAvacchedako dharmo vahrivRttivyabhicAra iti tadvattvaM ca vahnau vartate eva vyabhicArasya lakSa(kSya)vahnibhinnatvAt ityabhiprAyaH / liGgAnyatve satIti vizeSaNaM tuvyabhicAriNihetau avyaaptivaarnnaarthm| tathAhi - vahnidhUmavyabhicArItijJAne viSayatayA'numitipratibandhakatAvacchedako yastadvattvaM lakSaNam, tacca pratibandhakatAvacchedakaM vhnivishissttdhuumaabhaavvdvRttitvmev|n cavahnau vahniviziSTadhUmAbhAvavadvRttitvamasti vahnirUpavizeSaNAbhAvAt / ito vahrau avyAptiH, tadvAraNaM tu liGgAnyatve satIti padena bhavatyeva / tathAhi - vahnidhUmavyabhicArIti jJAne viSayatayA liGgAnyatpratibandhakatAvacchedakaM dhUmAbhAvavadvRttitvameva tadvattvaM tu vahrAvastIti nAvyAptirvahrirUpahetvAbhAse iti bhAvaH / nanu anumitipratibandhakajJAne liGgAnyatvesativiSayatayA pratibandhakatAvacchedako yodharmastadvattvamitilakSaNaMparyavasitam, tacca saMyogasambandhena dravyasAdhyakasaMyogasambandhena dravyAntare hetau vyabhicAriNi avyAptam / tathAhi - ayaM pradezaH caitravAn tatsodaramaitravattvAt ityatra vyabhicAriNi maitre'vyAptiH, yadA cai muktvA maitraH kutrApi gataH punarapyAgatastadA maitre caitrAbhAvavadvRttitvaM nAsti caitravatipradeze tadAnIM maitrasya vidyamAnatvAt tadA caitrAbhAvavadvRttitvasyAbhAvAdavyAptirityata Aha - tadvattvagocareti / tathA ca tatra pradeze tadAnIM caitrAbhAvavadvRttitvAbhAve'pi caitrAbhAvavadvRttitvajJAnasya yathArthatvAt, pUrvaM maitravattvasya caitrAbhAvavadvRttitvAt, [209 A] rakte ghaTe pUrvazyAme ghaTazyAma iti jJAnavat yadAkadAcit ghaTasya shyaamtvaat| nanu punarapivyabhicArAdidharme'tivyAptamidaM lakSaNam, tathAhi vahidhUmavyabhicArIti jJAnaviSayatvaMvahnaudhUmecavartate itijJAne'numitipratibandhakatAvacchedako yodharmo vyabhicArAdistadvattvagocarayathArthajJAnaviSayatvaM variva vyabhicArAderapyasti ityata Aha - vissytvmiti| vizeSyatvaM yathA ghaTaiti jJAne ghaTatvasya prakAratAkhyaviSayatA, ghaTasya vizeSyatAkhyaviSayatA, ghaTaghaTatvasamavAyayoH sAMsargikI viSayatA, tAsAM madhye yA vizeSyatAkhyA viSayatA sA'tra vivakSitetyarthaH / teneti ttiikaa| vizeSyatvavivakSaNenetyarthaH / vyabhicArAdau iti / AdipadagrAhyastu viruddhatvAdiH |vhidhuumvybhicaariityaadynumitiprtibndhkjnyaane liGgatvaM bhavati, vahrau tadanyatve sati viSayatayA'numitipratibandhakatAvacchedako dharmo vyabhicArAdistadvattvagocarayathArthajJAnaM tu vahidhUmavyabhicAravAniti jJAnameva, tAdRzajJAnavizeSyatvaM tu vahnAveva na tu vyabhicArAdidharme iti na ttraativyaaptiriti| nanu jJAne liGgAnyatve sati anumitipratibandhakatAvacchedako yo dharmastadvattvagocarayathArthajJAnavizeSyatvavivakSAyAmapi satpratipakSAdyuttIrNatAdazAyAM vipakSe bAdhakagrahadazAyAM kRtakatvahetau anityatvasAdhake punrtivyaaptiH| tathAhi zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAt iti satpratipakSitatvadazAyAmanumitipratibandhakatAvacchedako yo dharmo virodhijJAnasamAnakAlInAnityatvavyApyakRtakatvam athavA virodhisAmagrI nityatvavyApyavyomaikaguNatvajJAnam, tadvattvagocarayathArthajJAnavizeSyatvaM vipakSabAdhakagrahadazAyAmapi satprati Page #430 -------------------------------------------------------------------------- ________________ 412 tattvacintAmaNiTippanikA sukhabodhikA pakSottIrNe satpratipakSAbhAvadazAyAmapyastIti taddazAyAmativyAptirityataAha - taatkaaliketi| tAtkAlikatvaM cAtra yasmin kAle yo lakSyatvenAbhimato hetvAbhAsastatkAlAvacchedenAnumitipratibandhakatAvacchedakavattvagocarayathArthajJAnavizeSyatvaM vivkssitm|n cedaM satpratipakSottIrNatAdazAyAM sddhetaavsti| tathAhi - naSTo gakAra ityAdi nityatvarUpavipakSabAdhakAvatAradazAyAM satpratipakSottIrNe tatkAlAvacchedanAnumitipratibandhakatAvacchedakavattvagocarayathArthajJAnavizeSyatvAbhAvAt / anumitipratibandhakatAvacchedakaM tu satpratipakSe viSayatayA saadhyaabhaavvyaapytvmev|nc satpratipakSottIrNatAdazAyAM hetau tadvattvamasti yena tatkAlAvacchedena tadvattvajJAnaM yathArthaM syAt, iti satpratipakSottIrNatAdazAyAM saddhetau anityatvasAdhyakRtakatvadazAyAM nAtivyAptiH / pAkarakte iti / yathA [209 B]pAkAt pUrvaM ghaTa: zyAmo'bhavat, pAkAnantaraM zyAme rUpe naSTe raktarUpamutpannam, taddazAyAM raktatvadazAyAM zyAmo'yaM ghaTa iti buddhiryathArthA, buddheryAthArthyaM tu tadvati tatprakArakatvameva, tacca raktatvadazAyAM ghaTaH zyAma iti jJAne'pyastizyAmatvavati ghtteshyaamtvprkaarktvaat|aythaarthaa tu buddhiH raktatvadazAyAm idAnIM zyAmaiti jJAnaM tasyahi rkttvkaalaavcchedenshyaamtvprkaarktvaat|yt yadavacchedena nAsti tasya tadavacchedena jJAnamayathArtham, yathA zAkhAvacchinnaH kapisaMyogo mUlAvacchedena nAsti mUlAvacchedena zAkhAvacchinnakapisaMyogajJAnamayathArthaM mUlAvacchedena zAkhAvacchinnakapisaMyogAbhAvAt / tathA prakRte'pi raktatvakAlAvacchedena ghaTe zyAmarUpaM nAsti iti tatkAlAvacchedena zyAmarUpajJAnamayathArtham, tadvat prakRte satpratipakSatottIrNatAdazAyAM saddhetau kRtakatve'numitipratibandhakatAvacchedako dharmo nityatvavyApyavyomaikaguNatvavattvAdiH tadvattvAbhAvAt tatkAlAvacchedena tadvattvajJAnamayathArthameveti tatkAlAvacchedena tadvattvagocarayathArthajJAnavizeSyatvasya nAtivyAptirityabhiprAyaH / na caivmiti| evaM lakSyatvAbhimatatkAlAvacchekatvavivakSaNena yathArthatvapadaM vyarthamiti yataH tAtkAliketi lakSyatvAbhimatakAlAvacchedenAnumitipratibandhakatAvacchedakadharmavattvAbhAvAtsaddhetau naativyaaptiH| tathAhi - zabdo'nitya:zabdatvAt ityatrazabdatve hetau vipakSe bAdhakagrahadazAyAmasAdhAraNatottIrNe'numitipratibandhakatAvacchedakasya nizcitasAdhyavadvyAvRttatvasyAbhAva iti taddazAyAM saddhetau nAtivyAptirityAzaGkArthaH / tadvattvamiti TIkA / lakSyatvAbhimatakAlAvacchedenAnumitipratibandhakatAvacchedakadharmavattvaM na viSayavizeSaNaM na lakSyatvAbhimatahetuvizeSaNamityarthaH / kintviti| jJAnavizeSaNamanumitipratibandhakayathArthajJAnaviSayatvamiti hetvAbhAsalakSaNe yajjJAnapadaM tdvishessnnmityrthH| tathA cadhUmaprAgabhAvAditivat anyavizeSaNatvAnna vaiyarthyamiti bhaavH| tathAhiparvato vahnimAn dhUmaprAgabhAvAt ityatra prAgabhAvapadasya na vaiyarthyam / tatra hi vahivyabhicAryavRttidhUmatvapraveze'pi dhUmatvasya' prAgabhAvAvRttitvAt / yanniSThA yannirUpitA vyAptiryena vizeSaNena vinA grahItuM na zakyate tasyaiva 5. dhUmatvaM dhUmaprAgabhAve / pratau ttippnnii| Page #431 -------------------------------------------------------------------------- ________________ 413 hetvAbhAsasAmAnyaniruktiH sArthakatvamiti nyAyAtdhUmaprAgabhAvatvasya dhuumpraagbhaavnisstthvyaaptyvcchedktyaasaarthktvm|tthaahidhuumpraagbhaavnisstthaa vyAptidhUmaprAgabhAvAvRttinA dhUmatvena nAvacchidyate paraM dhUmaprAgabhAvatvenAvacchidyate / yathA yatra yatra dhUmaprAgabhAvastatra vahririti (210 A) vyAptigrahAt iti kRtvA dhUmaprAgabhAvapadaM na vyartham, tathA prakRte'pi anumitipratibandhakatAvacchedako yo dharmastadvattvagocarayathArthajJAnaviSayatvarUpahetvAbhAsetarabhedasAdhyakahetau yA vyAptirgRhyate sA'numitipratibandhakatAvacchedakadharmavattvena nAvacchidyate / tasya hi anumitipratibandhakatAvacchedakavattvagocarayathArthajJAnaviSayatvAvRttitvena vyAptivyadhikaraNatvAditi na vaiyarthyamiti samAdhAnArthaH / tathA ceti / anumitipratibandhakatAvacchedakasya jJAnavizeSaNatve jJAne ca yathArthatvavizeSaNApraveze vahnimAn dhUmAt ityatra dhuume'tivyaaptiH| tatrApi hi dhUmo vahivyabhicArIti bhramamAdAyAnumitipratibandhakatAvacchedako yo dharmo vahnayabhAvavadvRttitvaM tadvattvagocarajJAnaviSayatvasya dhUme sattvAditi saddhetau dhUme'pyativyAptiH / tathA ca tadvattvasya jJAnavizeSaNatvamityuktatvAt yathArthatvavizeSaNapraveze ca na tatrAtivyAptiH, dhUme vahivyabhicAritvagocarayathArthajJAnavizeSyatvAbhAvAt dhUmo vahnivyabhicArIti jJAnasyAyathArthatvAt dhUme vahivyabhicAritvAbhAvAt itybhipraayH| nanvanitye dosssaadhaarnnaadaavjnyaandshaayaamvyaaptirnnoddhRtaa| tathAhi - sAdhAraNye'numitipratibandhakatAvacchedako yo dharmo vyabhicArAdistadvattvagocarayathArthajJAnavizeSyatvAbhAvAt sAdhAraNyaM tu jJAtameva naasti| tatra vizeSaNatvapakSe jJAnagarbha lkssnnmvyaaptm|n catasyopalakSaNamastviti vaacym| tasyAsAdhAraNyottIrNatAdazAyAM saddhetAvativyAptirityuktatvAdityata Aha - taadRsheti| anumitipratibandhakatAvacchedako yo dharmo vyabhicArAdistadvattvagocarayathArthajJAnavizeSyatvasya vizeSaNatvameva, vidyamAnatve sati vyAvartakatvaM yadvizeSaNatvaMtattvamevetyarthaH / tathA ca nopalakSaNatApakSamAdAyAsAdhAraNyottIrNe saddhetAvativyAptiH, tadAnIM tadvattvagocarayathArthajJAnavizeSyatvarUpavizeSaNasyAbhAvAt iti bhaavH|nceti|dhuumo vahivyabhicArIti jJAnAbhAvadazAyAM dhUme'numitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSyatvAbhAvAt taddazAyAM sAdhAraNe vaqyAdAvavyAptiriti zaGkArthaH / ttreti| sAdhAraNe vaDhyAdAvasmadAdijJAnAviSayatvadazAyAmapi vahidhUmavyabhicArItyAkArakezvarajJAnamAdAyAnumitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSyatvasya sattvAt nAvyAptirIzvarajJAnasya hi nityatvAt srvvissytvaaccetibhaavH| etdvditi| idaM liGgaMvahirUpaMliGgam, etadvatdhUmavyabhicAritvavadityarthaH / na ceti zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAt ityayaM satpratipakSAvatAraH, yadA caitrasya satpratipakSAvatAro jAtastatra maitraM prati kRtakatvasya hetoH hetvAbhAsatvApattiH, maitreNaivaM jJAtaM caitrAyAnumitipratibandhakatAvacchedakayathArthajJAnavizeSyatvaM kRtakatve iti[210B] zaGkArthaH / tathA ca maitrasyApIdRzajJAnasattvAt hetvAbhAsatAjJAnaM syAditi bhAvaH / ApAdakAbhAvAditi TIkA / caitrasya satpratipakSAvatAradazAyAM maitrasya Page #432 -------------------------------------------------------------------------- ________________ 414 tattvacintAmaNiTippanikA sukhabodhikA tadanavatAradazAyAmapi maitraM pratihetvAbhAsatvApAdakAbhAvAdityarthaH / nanu astyevaApAdakam, tathAhi - anumitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSyatvameva hi sarvapuruSaM prati hetvAbhAsatvamiti / tatrApi tadvattvagocarayathArthajJAnavizeSyatvAt maitraM pratyapi hetvAbhAsatvApattirityata Aha - na hIti / tAdRzeti / anumitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSyaH sarvapuruSaM prati hetvAbhAsa itina prakRtalakSaNArthaH / kintviti| taadRsheti| anumitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSye hetvAbhAsatvamityeva hetutadAbhAsavivekopapattirityarthaH / tathA ca puruSavizeSaniyantritahetvAbhAsatvavyavahAraprayojakamidaM lakSaNaM nocyate kintu sAmAnyato hetvAbhAsatvavyavahAraprayojakaM lakSaNamucyate / tacca caitrAnumitipratibandhakatvAt nAtiprasaGgo maitraM pratyapIti smaadhaanaarthH| nanvevaM caitrasya satpratipakSAvatAradazAyAM maitrasyApi tasya hetoH satprati-.. pakSatvApattiH caitrasamAnabalopasthitA, yathA'nityatvavyApyakRtakatvavAnayaM tathA nityatvavyApyavyomaikaguNatvavAn ityevaMrUpayA pratiruddhacaitrAnumitikatvAt iti maitraM pratyapi kRtakatvahetoH satpratipakSatvApattirityata Aha - ttpurussiiyeti| tathA ca maitrAnirUpitasatpratipakSatAyAM maitrasya samAnabalopasthityA pratiruddhaM yat maitrAnumitirUpaM kAryaliGgaM tat tvasya maitranirUpitasatpratipakSatAyAM prayojakatvAt / caitrasatpratipakSAvatAre'pi maitrasyAnumitipratibandhakatvAbhAvAt na maitraM prati satpratipakSatvApattiriti praghaTTakArthaH / evamiti / zabdo'nityaH zabdatvAt ityatrazabdatvamanityatvavannityatvavaDhyAvRttamiti caitrIyA'sAdhAraNyAvatAradazAyAM maitraM pratyApattiH zabdatvasyeti na bhavati ApAdakAbhAvAt / na hi sarvapuruSIyahetvAbhAsatvavyavahAraprayojakamidaM lakSaNaM nirucyate kintu sAmAnyato hetvAbhAsatvavyavahAraprayojakam, hetvAbhAsatvasya niSpratiyogikatvAt yathApuruSavizeSapratyasAdhAraNa itivat puruSavizeSa prati hetvaabhaasitivyvhaaraabhaavaat| tathA cana maitraM praticaitrAsAdhAraNyAvatAradazAyAM hetvAbhAsatvApattirityarthaH / sAmAnyata iti / hetvAbhAsatvavyavahAramAtrApAdane iSTApattiH caitrAnumitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSyatvAt / sAmAnyato hetvAbhAsatvaM bhavatu paraM maitrIyahetvAbhAsatvaM na bhavati ApAdakatvAbhAvAdityuktam / na ca caitrasyAsAdhAraNyAvatAradazAyAM maitrasya tadanavatAradazAyAM saddhetau zabdatve maitrIyAsAdhAraNyApattiH [211 A] caitrIyAnumitipratibandhakajJAnaviSayatvAditi vAcyam tattatpuruSIyAsAdhAraNyavyavahAraM prati [? na] tattatpuruSIyAnumitipratibandhakasakalasapakSavipakSavyAvRttatvajJAnamasti yena maitraM pratyapyasAdhAraNaM syAditi bhAvaH / na ceti / dhUmavAn vaDheH ityatra vahnidhUmavyabhicArI dhUmasAmagrI dhUmavyApyeti samUhAlambanamAdAyadhUmasAmA yAmativyAptiH, tathAhi vahnau anumitipratibandhakatAvacchedakadhUmavyabhicAravattvagocarayathArthajJAnavizeSyatvAt dhUmasAmA yAH vahnirdhUmavyabhicArIdhUmasAmagrIdhUmavyApyeti samUhAlambanasambhavAt / ayamAzayaH / uktarUpaM samUhAlambanajJAnaM vhnivybhicaardhuumsaamgriivissykmekmev|tthaa cavahnau dhUmavyabhicAra Page #433 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 415 vattvagocaravahidhUmavyabhicArI dhUmasAmagrI dhUmavyApyeti samUhAlambanamAdAya dhUmasAmA yAM saddhetau prakRtalakSaNAtivyAptiriti spaSTaH zaGkArthaH / samAdhatte - tadaMze iti TIkA / yatra hetvAbhAsatvena lakSaNopasaMhArastasminnaMze tadvattvagocarayathArthajJAnavizeSyatvasya vivakSitatvAdityarthaH / na caivaM dhUmasAmA yAM saddhetAvativyAptiH, tathAhi vahidhUmavyabhicArIdhUmasAmagrIdhUmavyApyetisamUhAlambanaviSayatve'pidhUmasAmA yA dhUmasAmA yazedhUmavyabhicAravattvagocarayathArthajJAnavizeSyatvAbhAvAt tasya samUhAlambanasya vahnayaMze dhUmavyabhicAravattvAMze yathArthatvAt iti tadaMze hetvAbhAsatvameva dhUmasAmA yAstu tathAtvAbhAvAt nAtivyAptiriti samAdhAnArthaH / nanu jalahrado vahnimAn dravyatvAt ityAdau bAdhite'vyAptiH, tatra vaDhyabhAvavati jalahade jalahrado na vahnimAn iti bAdhajJAnamanumitipratibandhakam, tatra viSayatayA'numitipratibandhakatAvacchedakaH sAdhyAbhAvaeva, na cAnumitipratibandhakatAvacchedakadharmavattvaM hetau dravyatve'stIti, yataH sAdhyAbhAvavattvaM jalahrade pakSe eva vartate paraM dravyatvarUpahetau nAstIti jJAne'numitipratibandhakatAvacchedako yo dharmastadvattvagocarayathArthajJAnaviSayatvasya bAdhite hetau avyAptirityata Aha - sabAdhitamidamiti / tathA ca dravyatvaM sabAdhitamiti / jJAnaviSaya iti / tatrApi dravyatve'pyanumitipratibandhakatAvacchedakasya sAdhyAbhAvaviziSTapakSasya hetoH sattvAt / tathA ca sAdhyAbhAvaviziSTapakSavRttitvaM hetAvastyeveti nAvyAptiH / idamiti dravyatvaM hetuH / na ceti tathApIti / jJAne'numitipratibandhakatAvacchedako yo dharmastadvattvagocarayathArthajJAnavizeSyatvasya hetvAbhAsalakSaNasya nirvacane'pi satpratipakSe zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAt ityAdau avyaaptiH|avyaaptimev darzayati - virodhiiti|prthmmnitytvvyaapykRtktvvaan itiparAmarzajanyAnumitau nityatvavyApyavyomaikaguNatvavAn iti[211B] saadhyaabhaavvyaapyvttvpraamrshsyaivprtibndhktvm| tatracapratibandhakatAvacchedakaM viSayatayA nityatvavyApyavyomaikaguNatvavattaiva / nacanityatvavyApyavyomaikaguNatvavattvaMkRtakatve'sti, vyomaikaguNatvavattvasya zabdaniSThatvAt kRtakatve'bhAvAt / evaM nityatvavyApyavyomaikaguNatvavAn itiparAmarzajanyAnumitau anityatvavyApyakRtakatvavAn iti sAdhyAbhAvavyApyavattAparAmarzasya pratibandhakatvam / tatra viSayatayA'numitipratibandhakatAvacchedakaM tu anityatvavyApyakRtakatvavattvameva / na ca tadvattvagocarayathArthajJAnavizeSyatvaM vyomaikaguNatve'sti vyomaikaguNatve kRtijanyatvAbhAvAditi satpratipakSe'vyAptiriti zaGkArthaH / pratisAdhanasyeti / anityatvarUpasAdhyasyAbhAvo nityatvam, tasya yat sAdhanaM vyomaikaguNatvAdistajjJAnasyaiva pratibandhakatvAdityarthaH / sthaapnaahetaaviti| kRtakatve hetau tatsambandhAbhAvena anityatvAnumitipratibandhakIbhUtanityatvavyApyavattAparAmarzaviSayanityatvavyApyavattvagocarayathArthajJAnavizeSyatvAbhAvenetyarthaH / idNlinggmiti| bhavatu anityatvAnumitau nityatvavyApyavattAparAmarzasya pratibandhakatvaM bhavatu catadviSayIbhUtanityatvavyApyavattvasyapratibandhakatAvacchedakatvaM tathApi anityatvAnumiti Page #434 -------------------------------------------------------------------------- ________________ 416 tattvacintAmaNiTippanikA sukhabodhikA pratibandhakatAvacchedakanityatvavyApyavattvaM kRtktve'sti| tathAhi - vastusattve pratItireva pramANam, tathA ca idaM liGgaM kRtakatvarUpaM liGgamanena vyomaikaguNatvAdinA satpratipakSitamiti pratIteH kRtakatve'pi vyomaikaguNatvasambandho'sti, tena sambandhena tadvattvagocarayathArthajJAnavizeSyatvamapyasti, anenedaM satpratipakSitamiti jJAnasya sarvamate ythaarthtvaat| evaM vyomaikaguNatve'pi anityatvavyApyakRtakatvasambandho'sti, idaM vyomaikaguNatvamanena anityatvavyApyakRtakatvena satpratipakSitamiti sklmtsiddhprtiiteH| tathA ca kRtakatvavattvagocarayathArthajJAnavizeSyatvamapyasti, anenedaM satpratipakSitamiti pratIteH / iti satpratipakSe nAvyAptiriti samAdhAnArthaH / nanu kRtakatve vyomaikaguNatvasya kaH sambandhaH ?, na tAvat samavAyaH vyomaikaguNatvasyopAdhitvAt, nApi saMyogaH tasya ca dravyavRttitvAt kRtakatvasyAdravyatvAt, ityata Aha - jnyaanruupeti| tathA ca kRtakatve vyomaikaguNasya samavAyAdisambandhAbhAve'pi jJAnarUpa eva sambandho vaktavyaH / yathA ghaTajJAnaM ghaTasya jJAnamiti pratItyA ghaTe jJAnamevasambandhaH samavAyAdyabhAvAt viziSTajJAnasya sattvAt tathA prakRte'pyanenadaM satpratipakSitamitiviziSTapratIteH kRtakatve'pi vyomaikaguNatvasya jJAnarUpa eva sambandha iti samAdhAnArthaH / nanvastu sambandhaH jJAnarUpa ityatra kiM vinigamakam ?, kRtakatvAdereva [212 A] hetoH svarUpasya sambandhatvasambhavAdityata Aha - ata eveti| yata eva jJAnarUpa eva tatra sambandho'taeva jJAnasyAnityatvAt stprtipksssyaanitydosstvm| kRtakatvAdeH sambandhatve satpratipakSasyAnityatvadoSatvaM na syAt, sambandhaH kRtakatvaM sambandhyapi kRtakatvamevetyevaM smbndhsmbndhinonitytvaat|jnyaansy sambandhatve tadabhAvadazAyAM bhavatisatpratipakSasyAnityadoSatvam, nityakRtakatvasya sambandhinaH sattve'pi jJAnasya sambandhasyAbhAvAditi bhAvaH / na caivamiti / satpratipakSe yathA jJAnarUpasambandhamAdAyAnumitipratibandhakatAvacchedakAdhIvattvaM tathA dhUmo vahivyabhicArIti jJAnarUpasambandhamAdAya dhUme'pi anumitipratibandhakatAvacchedakadharmavattvasya sattvAt dhUme'tivyAptirityAzaGkArthaH / tjjnyaansyeti|dhuumo vahnivyabhicArIti jJAnasyAyathArthatvena sakalamatasiddhAyathArthatvena tatra dhUme tatsambandhatvAkalpanAt dhUmo vahnivyabhicArIti jJAnasya sambandhatvAkalpanAt / ato dhUme jJAnasambandhAbhAvAt nAtivyAptirityarthaH / na ceti / zabdo'nityaH kRtakatvAt zabdo nityo vyomaikaguNatvAt ityatra satpratipakSe'nityatvanityatvavyApyavattAparAmarzasyaiva sambandhIbhUtasyAnityatvanityatvAnumitau pratibandhakatvam / nanu jJAnarUpasambandhAvagAhino'nenedaM satpratipakSitamiti jJAnasya pratibandhakatvam, tathA ca satpratipakSe punarapyavyAptaM tadvattvagocarayathArthajJAnasyaiva pratibandhakatvam, tacca satApratipakSe nAstIti zaGkiturAzayaH / dUSayati - iSTApatteriti / iSTApattibIjamAha - na hiiti| yAdRzajJAnavizeSyatvaM prakRtalakSaNaghaTakaM tAdRzajJAnasyAnumitipratibandhakatvaM na vivakSitaM yena satpratipakSe'vyAptiH syAt / kintviti| anumitipratibandhakIbhUtasya yasya kasyApi jJAnasya pratibandhakatAvacchedako Page #435 -------------------------------------------------------------------------- ________________ 417 hetvAbhAsasAmAnyaniruktiH yo dharmastadvattvagocarayathArthajJAnavizeSyatvaM vivakSitam, tacca satpratipakSe'pyastIti nAvyAptiH / tathAhi - anityatvAnumitau pratibandhakaM nityatvavyApyavyomaikaguNatvajJAnam, pratibandhakatAvacchedakaM ca nityatvavyApyavyomaikaguNatvavattvam, tadvattvagocarayathArthajJAnavizeSyatvaM ca kRtakatve'pyasti yathA idaM kRtakatvam anena vyomaikaguNatvena satpratipakSitamiti sakalamatasiddhavyavahArAditi samAdhAnArthaH / nanu vyabhicArAdau vahnidhUmavyabhicArIti jJAnasyaivAnumitipratibandhakasya prakRtahetvAbhAsalakSaNaghaTakatvamiti vaiSamyamiti ata Aha - ttheti| vyabhicArAdau pratibandhakIbhUtajJAnasyaiva lakSaNaghaTakatvaM satpratipakSe cAtAdRzasyApiapratibandhakasyApi lkssnnghttktvmitynydett|anenedN satpratipakSitamitijJAnaM satpratipakSena pratibandhakaM kintu viruddhaparAmarzajJAnasyaiva pratibandhakatvamiti [212 B] bhAvaH / na hyetAvatA prakRte kA'pi kSatiriti bhAvaH / anytheti| anumitipratibandhakIbhUtajJAnasyaiva prakRtalakSaNaghaTakatve bAdhite jalahrado vahnimAn dhUmAt ityatra bAdhite'vyAptiH / avyAptimeva draDhayati- nhiiti| idaM liGgaM bAdhitamitijJAnasya prkRtlkssnnghttktvm|n ca tadanumitipratibandhakaM kintu jalahrado na vahrimAniti jJAnameva / grAhyo vahristadabhAvAvagAhitayA pratibandhakam / tathA ca jalahrado vahnimAn dhUmAt iti bAdhite avyAptiH / anumitipratibandhakatAvacchedako yo dharmo bAdhaH tadvattvagocarayathArthajJAnavizeSyatvarUpalakSaNaghaTakIbhUtajJAnasya jAtasya bAdhitamidaM liGgamityevaMrUpasyAnumityapratibandhakatvAt / iti lakSaNaghaTakIbhUtajJAnasyAnumitipratibandhakatvAvazyakatve bAdhite'vyAptiriti anythetyaarbhyaarthH| kintviti / pakSe sAdhyAbhAvaviSayakasyaiva jJAnasya pratibandhakatvaM grAhyAbhAvAvagAhitvAt / nanu liGganiSThasAdhyAbhAvavatpakSasambandhitvajJAnasya bAdhitamidamitijJAnasya virodhAviSayatvAtgrAhyAbhAvAnavagAhitvAdityarthaH / pakSe sAdhyAbhAvajJAnaM pratibandhakaM hetau saadhysyaagraahytvaat| hetuniSThabAdhitavRttitvajJAnasya grAhyAbhAvAnavagAhitvAtna pratibandhakatvamitibhAvaH / atreti ttiikaa| atralakSaNe yathAanumitipratibandhakatAvacchedako yodharmaH tadvattvagocarayathArthajJAnavizeSyatvam iti hetvAbhAsalakSaNe anumitipratibandhakatAvacchedakavattvaM yena kenApi sambandhena athavA satpratipakSitatvAdivyavahAraprayojakatattatsambandhena vA ? nAdyaH, vahrimAn dhUmAt ityatra dhUme saddhetau ativyApteH, dhUme'pi vahnayabhAvavadRttitvasya yena kenApi sambandhena sattvAt, kAlikasambandhena yathA yatra kAle dhUmaH parvate tatra kAle'yogolake vahnayabhAvasambandhaH / nAntyaH, ananugamAt / tathAhi prakRtalakSaNe ekasambandhasyApravezAt / vyabhicArAdau samavAyAdiH prvissttH| dhUmAbhAvavAn ayogolakaH tatsaMyogastu vahrau samavAyenAsti iti vyabhicAre samavAyaH, satpratipakSe ca jJAnarUpaH sambandho yathA anenedaM satpratipakSitamiti jJAnamatra jJAnarUpaH sambandhaH ityananugama iti cintyaM dUSaNam / atra samAdhAnaM cintym| nnviti| jJAne viSayatayA anumitipratibandhakatAvacchedako yo dharmo liGgAnyatve sati tadvattvagocarayathArthajJAnavizeSyatvamiti lakSaNe paryavasite jJAne yAthArthyamanumiti Page #436 -------------------------------------------------------------------------- ________________ 418 tattvacintAmaNiTippanikA sukhabodhikA pratibandhakatAvacchedakadharmavadvizeSyakatve sati anumitipratibandhakatAvacchedakavyabhicArAdipra(dha)maprakArakatvaM hetvAbhAsatvaM satyantam / vahnimAn dhUmAt iti vyabhicArabhramaviSayaH dhUme'tivyAptivAraNArthaM dhUmasya dhUmo vahnivyabhicArIti bhramaviSayatvAt / tadvizeSaNe datte dhUme vahivyabhicArAbhAvAt dhUme(mo) vahnivyabhicArIti jJAnasya [213 A] anumitipratibandhakatAvacchedakavyabhicArarUpadharmavadvizeSyakatvAbhAvAt dhUme'tivyAptiH / tathA ca yathArthajJAnaghaTitahetvAbhAsalakSaNe yathArthatvaghaTakatayAanumitipratibandhakatAvacchedakadharmavattvasyAvazyaM pravezAt anumitipratibandhakatAvacchedakadharmavattvameva lAghavAllakSaNaM hetvAbhAsatvasya bhavatu kimnumitiprtibndhktaavcchedkdhrmvttvgocrythaarthjnyaanvishessyktvghttitlkssnnen| na cadhUme'tivyAptiriti vAcyam, dhuume'numitiprtibndhktaavcchedkvhivybhicaaraabhaavaat| iti lAghavAt yathArthajJAnAghaTitameva lakSaNaM karotItyAbhAsArthaH / viSayacintAyAmiti ttiikaa| yathArthajJAnasya viSayacintAyAm anumitipratibandhakatAvacchedakadharmavadvizeSyakatve sati anumitipratibandhakatAvacchedakadharmavattvameva yAthArthyam / tatra jJAnasya vizeSye vaqyAdau vizeSaNIbhUtaM vyabhicArAdimattvaM tadvattvamityarthaH / tathA ceti / anumitipratibandhakatAvacchedakadharmavattvApekSayA anumitipratibandhakatAvacchedakadharmavattvagocarayathArthajJAnavizeSyatvasya gurutvAt vyarthavizeSaNatvamityarthaH, yathArthajJAnaparyantadhAvanaM vyarthamiti bhaavH|| tatrAnumitikAraNIbhUtAbhAvapratiyogiyathArthajJAnaviSayatvaM yadviSayatvena liGgajJAnasyAnumitipratibandhakatvaMjJAyamAnaMsat anumitipratibandhakaM yat tattvaMvA hetvAbhAsatvam / yadviSayatveneti mUlam / yaddharmaviSayatvena jJAne'numitipratibandhakatA'vacchidyate tattvaM hetvAbhAsatve / yathA dhUmavAn vahnaH ityatra vahnidhUmavyabhicArIti jJAne'numitipratibandhakatA dhUme vyabhicAraviSayatvenAvacchidyata iti vrhetvaabhaastvm| [atha ttiikaa]| tatrApIti ttiikaa|ythaarthjnyaanaaghttitNjnyaaymaanN satyadanumitipratibandhakaMtattvaM hetvAbhAsatvamiti tRtIye lakSaNe vahnidhUmavyabhicArIti jJAnaviSayIbhUtasya vyabhicArAdeH pratibandhakatvamavagamyate jJAyamAnaM yat sadanumitipratibandhakaM tattvamityAdilakSaNakaraNAt / tanna yuktam / vyabhicArAderatItAnAgatasAdhAraNatayA tadviSayajJAnasyaiva pratibandhakatvam, yathA dhUmavAn vahnaH ityAdau dhUmAbhAvavadayogolakasaMyogAbhAvavati vahnau vahnidhUmavyabhicArIti jJAnadazAyAmanumityApattiH tAdRzajJAnadazAyAM jJAnaviSayIbhUtavyabhicArAtItatvAditi vyabhicArajJAnasya pratibandhakatvaM vAcyamiti tRtIyalakSaNaM duSTamiti dvitIyalakSaNameva draSTavyam / nanu yadviSayakatvena jJAnasyAnumitipratibandhakatvaM tattvamiti dvitIyalakSaNe'pi avyAptiH, tathAhi - dhUmavAn vahnaH ityAdau vahnidhUma Page #437 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 419 vyabhicArIti jJAnasya vahivyabhicAraviSayatvena pratibandhakatvAt yadviSayatvena pratibandhakatvaM tattvaM vyabhicArarUpe dharme'stinatudharmiNi vaDhyAdau asti ityata Aha - anenetittiikaa|ydvissytven jJAnasya pratibandhakatvamityanena vyabhicArAdayodharmAH sAdhyAbhAvavadvRttitvAdayo vivkssitaaH|aadipdaa viruddhatvAdaya upgRhynte| nanvevaM dharmiNi vaDhyAdau avyAptistadavasthetyata Aha - tttvmiti| ttreti| yadviSayatvena jJAnasya pratibandhakatvaM tattvaM jJAyamAnam / yad yadanumitipratibandhakaM tattvamiti lakSaNadvaye dvitIyatRtIyarUpe tattvamityanena tadvattvamiti vivakSitam, [213 B] tathA ca yadviSayatvena jJAnasyAnumitipratibandhakatvaM tadvatvaM jJAyamAnaM sat yadanumitipratibandhakaM tadvattvamiti dvitIyatRtIyalakSaNe paryavasitam / tena dharmiNi vaqyAdau nAvyAptiH / tathAhi dhUmavAn vahnaH ityAdau vahnidhUmavyabhicArIti jJAnasya vahnau dhUmAbhAvavadvRttitvaviSayatvena pratibandhakatvaM vahnau dhUmAbhAvavadvRttitvavattvamastyeva / evamayaM gaurazvatvAt ityAdau azvatvaM gotvAbhAvavyApyamiti jJAnasyAzvatve gotvAbhAvavyApyatvaviSayatvena pratibandhakatvam, gotvAbhAvavyApyatvavattvaM cAzvatve vartata eveti nAzvatve'vyAptiriti / evamanyatrApi asiddhatvAdhirmaviSayatvenaiva jJAnasya pratibandhakatvAt tadvattvamasiddhAdau dharmiNyeva vartata iti na dharmiNi kutrApi avyAptirityarthaH / teneti / jJAne yadviSayatvenAnumitipratibandhakatvaM tadvattvamiti vivakSaNena vyabhicArAdau dharme dhUmAbhAvavadvRttitvAdau nAtivyAptiH, tadvattvAvivakSAyAM tubhavatidharme vyabhicArAdau ativyaaptiH| tathAhi dhUmavAn vaDherityAdau vahnirdhUmavyabhicArIti jJAnasya vyabhicAraviSayatvena pratibandhakatvaM tAdvAttvaM ca vyabhicAre'stIti bhavati vyabhicAre ativyAptiH / jJAne yadviSayatvenAnumitipratibandhakatvaM tadvattvamiti vivakSAyAM cana dharme vyabhicArAdau ativyaaptiH| tathAhidhUmavAn vaDherityAdau vahnidhUmavyabhicArIti jJAnasya vahnaudhUmavyabhicAraviSayatvenaiva pratibandhakatvaM tadvattvaM tu vahAveva vartate na tu vyabhicArAdAviti na tatrAtivyAptiriti paryavasito'rthaH / asambhava iti / dharmiNi vaqyAdau vyabhicAraviSayatve jJAnasya pratibandhakatvAt tattvaM tadvati dharmatvaM vyabhicArAdau dharme'sti na tu vyabhicAriNi vahnAvastItyasambhavaH / na ceti TIkA / parvato vahrimAn dhUmAt ityatra parvate vahnisiddhidazAyAM vanyanumitiH siddhsaadhnaat| sa cAnumityabhAvaH siddhyabhAvarUpapakSatAvirahaprayukta ititatrapakSatAviraharUpAzrayAsiddhe hetvAbhAse lkssye'vyaaptiH| na hi tatra siddhiyabhAvarUpa]pakSatAvirahajJAnasya pratibandhakatvaM kintu pksstaavirhsyaivprtibndhktvm|evN vahrivyApyavattvaparAmarzAbhAvadazAyAMvaDhyanumityabhAvAt vahivyApyavattvaparAmarzAbhAvasyaivAsiddheH pratibandhakatvamiti na tu parAmarzAbhAvajJAnasyeti / tatra svarUpAsiddhAvavyAptirityAzaGkArthaH / bhavatA tu lakSaNaM kRtaM yadviSayatvena jJAnasya pratibandhakatvamiti tatroktasthale jJAnasyApratibandhakatvAditi bhAvaH / iSTApatteriti TIkA / pakSatAviraharUpAsiddhasya parAmarzAbhAvarUpasvarUpAsiddhasyAsaGgrahe'pi doSAbhAvAt / nanu anumitipratibandhakamAtrasyaiva lakSyatvAt tayorapianumitipratibandhakatvAt lkssytvmeveti| tatrApyavyAptirdUSaNa Page #438 -------------------------------------------------------------------------- ________________ 420 tattvacintAmaNiTippanikA sukhabodhikA mevetyata Aha - jJAyamAnadoSasyaiveti TIkA / yadviSayakaM jJAnamanumitipratibandhakaM tasyaiva hetvAbhAsatvenAtra lkssytvaat|n capakSatAvirahAdijJAnasyAnumitipratibandhakatvaM kintupakSatAvirahasyaiveti[214A] pakSatAvirahAderalakSyatvAnna tatrAvyAptirdoSAyeti bhAvaH / prAcInamate anumitipratibandhakamAtrasyaiva hetvAbhAsatvAt tasya lakSyatvam / na ca maNikRnmate tatheti pakSatArUpAnumitikAraNAbhAvAdevAnumitirUpakAryAbhAva iti suSThUktam - issttaaptteriti|nceti|ajnyaanaadiH parAmarzAbhAvAdiH jJAyamAno jJAnaviSayIbhUtaH pratibandhakaH / nanu vyApyavattvAjJAnadazAyAM kathaM nAnumitiryadi parAmarzAbhAvasya na pratibandhakatvamityata Aha - kAraNAbhAvatveneti TIkA / parAmarzarUpasya kAraNasyAbhAvatvena svarUpasata eva jJAnAviSayIbhUtasyaiva prtibndhktvaat| tathA ca tasya pakSatAvirahasya parAmarzAbhAvasya ca na hetvAbhAsatvamiti bhAvaH / na caivamiti TIkA / parAmarzAbhAvarUpAsiddheryadi na hetvAbhAsatvena lakSyatvaMtadAsandigdhAsiddhayA (ddhA)dayo'pi nigrahasthAnatvena prativAdiSu nodbhAvyAH hetvaabhaastvenaalkssytvaat|sndigdhaasiddhH sa ucyate yasya vyAptipakSadharmatAnyatarasandehena prativAdino vyAptipakSadharmatAnyataranizcayAbhAvaH / yathA sarvamanityaM meyatvAt ityatrameyatvasyAnityatvavyAptisandehadazAyAM meyatvasyAnityatvavyAptinizcayAbhAvaH ityayaM sandigdhAsiddhaH / ajJAyamAnadoSatveneti / uktasandigdhAsiddhasya jJAnaviSayIbhUtatvenApratibandhakatvena hetvAbhAsatvAbhAvAtbhavatAMjJAyamAnadoSasyaiva hetvAbhAsatvAtpUrvaM sandigdhAsiddhehetvAbhAsatvaM nAstItyuktam yato jJAyamAnadoSasyaiva hetvAbhAsatvenopavarNitatvAt / sandigdhAsiddhirjJAyamAno doSo na bhavati / yatra hetunizcayaH pakSe nAsti sa sandigdhAsiddhaH / sa ca hetvAbhAso na bhavatIti pUrvamuktam yato jJAyamAna eva doSaH pratibandhakaH / tasya jJAna pratibandhakaM sandigdhAsiddhasya jJAna pratibandhakaM na bhavati kintu svarUpasanneva sandigdhAsiddhaH kAraNAbhAvatvena doSaH / yattu hetuH sandigdhaH tatra hetujJAnameva nizcayarUpaM nAstIti, yathA parvato vahnimAn vahnimatprakArakapramAviSayatvAt ityatra vahrau anizcite vahnimattvaprakArakapramAviSayatvamapi nizcetuM na zakyate itikRtvA'yaM sandigdhAsiddhaH, tena sasvarUpasannevapratibandhako na tuhetunizcayAbhAvasyApijJAnamapekSitam, tathA ca sandigdhAsiddhaH 'kAraNAbhAvamAtraM na tu tasya doSatvam, tathA ca tasya doSatvameva nAsti, tathA ca sandigdhAsiddhervAde udbhAvanaM na syAt / yadi etasya hetvAbhAsavidhayodbhAvanaM tadA'sya hetvAbhAsatvameva nAsti yato yadviSayakaM jJAnamanumitipratibandhakaM sa eva hetvAbhAsaH / etasya ca jJAnaM pratibandhakameva na bhavati iti kRtvA nAyaM hetvAbhAsaH / nanvasya hetvAbhAsatvAbhAve'pi nigrahasthAnavidhayA etasya vAde udbhAvanaM [214 B] bhaviSyatItyata Aha - nigraheti ttiikaa| tathA ca nigrahasthAnamadhye'pyetasyAgaNitatvAt na tatrAntarbhAva iti / jJAnaghaTitaM hetvAbhAsalakSaNaM na krtvymevetyaashngkaarthH|smaadhte- hetvaabhaasaashcetittiikaa|pnycmaadhyaaysmaaptisthitckaarennaa1. anumiti / pratau ttippnnii| Page #439 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 421 nuktasamuccayArthena eteSAmapi sandigdhAsiddhAdInAmapi nigrahasthAnatvena gaNitatvAt vAde etasya(teSAm) udbhAvanaM yuktameva, na tvasya(tveteSAM) hetvAbhAsatvamityarthaH / evaM sandigdhAsiddhAdInAM hetvAbhAsatve khaNDite punaH siddhasAdhanamapi hetvAbhAso na bhavatItyAha - siddhasAdhanamiti / siddhasAdhanamapi svarUpasadeva dUSaNamityanvayaH / pakSateti ttiikaa| siddhasAdhane sandehaghaTitapakSatAyA abhAvAt dUSaNatvam / athvaa'rthaantrtveneti| yathA candanakhaNDavahnau sAdhanApekSAyAM satyAM yadA candanakhaNDaprabhavavahnireva siddhayati, parvato vahnimAn ityatra kasyacidiSTaH candanakhaNDaprabhavo vahniH sAdhyatvena, dhUmena tu candanakhaNDaprabhavavahnimAtraM na siddhayati acandanakhaNDaprabhavasyApi siddhatvAt ityrthaantrH| tataH siddhasAdhanasyApi dUSaNatvaM tu nigrhsthaanmudryaivetibhaavH| uttaragranthayojanArthamAbhAsamAha - natviti ttiikaa| etaditi ttiikaa| anumitipratibandhakajJAne viSayatayA'vacchedakA ye dharmA vyabhicAratvAdayaH tadrUpavattvaM hetvAbhAsatvam, tacca saddhaitau satpratipakSe nAsti, asAdhAraNe caavyaaptm| katham ? eko hetuH parvato vahnimAn dhuumaat| dvitIyaH parvato vahnayabhAvavAn pASANavattvAt / ayaM satpratipakSaH / pazcAt parasparAnumitipratibandhe satidhUmapASANavattvayoH satpratipakSatvaM vrtte| tadanantaraM dhUme yadA'nukUlatarko jAtaH yathA vayabhAve dhUmo na syAditi rUpastadA dhUmasya hetoH prabalatvaM pASANavattvahetordurbalatvaM tadA dhUmAna] vahnayanumitiH kriyate, tadAnIM vahnayanumitikAledhUme satpratipakSitepASANavattvena avyaaptiH|anumitiprtibndhkjnyaanvissytaavcchedkvirodhivyaaptyaadimttvsyekjnyaanvissytaalkssnnsmbndhendhuume'bhaavaat|nhidhuumen yadA vahnayanumitiH kriyate tadAnIM pASANavattve hetau vanyabhAvavyApterjJAnaM na vA ? tajjJAne dhUmo viSayaH iti / yathA ghaTapaTAviti samUhAlambanakAle ghaTatvamekajJAnaviSayatAlakSaNasambandhena paTe'pivartate tathAsatpratipakSe'pi virodhivyAptyAdikaM vanyabhAvavyAptipakSadharmate samUhAlambanajJAnaviSayatAsambandhena [215 A] dhUme tiSThati / evaM vahninirUpitavyAptipakSadharmate ekajJAnaviSayatAlakSaNasambandhena pASANavattve'pi tisstthti|stprtipksstaa tasyobhayaviSayakatvena samUhAlambanatvam, tena dhUme'nukUlatarkAvatAro yadA jAtastadAnIM pASANavattve vahnayabhAvavyAptijJAnameva nAsti, tajjJAnAbhAve ca ekajJAnaviSayatAlakSaNasambandhena vayabhAvavyAptyAdikaM dhUme'pi nAsti, pASANavattve eva vanyabhAvavyAptijJAnaM nAsti itikRtvA stprtipkssedhuume'vyaaptiH| evamasAdhAraNe'pisaddhetutAdazAyAmanumitipratibandhakajJAnaviSayatAvacchedakaM yat sapakSavyAvRttaM tadapi nAsti tadapi jJAnarUpasambandhena saddhetau nAsti, yathA ghaTo'nityaH ghaTatvAt ityatra ghaTatvena yadA'nityatvAnumitiH kriyate tadA ghaTatve sapakSavyAvRttarUpaM jJAnamasti, asAdhAraNo'yaM bhavati, paraM kRtakatvAdinArUpeNa ghaTe'nityatvaM nizcitaM yadA siSAdhayiSayA ghaTatvenApi anityatvaMsAdhyate tadAnIM sapakSavyAvRttajJAnaM nAsti anityatvarUpasAdhyavataH pakSasyaiva spksstvaat| athavA'sAdhAraNasya dUSakatAbIjaM virodhivyAptigrahasAmagrIdvArA yathA pRthivI anityA pRthiviitvaat| atra sAdhyatadabhAvayorvyApti Page #440 -------------------------------------------------------------------------- ________________ 422 tattvacintAmaNiTippanikA sukhabodhikA grahasAmagrIdvArA parasparavyAptigrahapratibandha evAsAdhAraNe dUSakatAbIjam / katham ? yatra yatra anityatvAbhAvastatra pRthivItvAbhAvo yathA AkAze iti vyatirekasahacArAt kiM pRthivItvamanityatvavyApyamiti vA vyAptigraho bhaviSyati kiM vA yatrAnityatvaM tatra pRthivItvAbhAva iti vyatirekasahacArAt kiM nityatvapRthivItvayorvyAptiriti parasparavyatirekasahacArAbhyAM parasparavyAptigrahapratibandho dUSakatAbIjam / yadA pRthivItvamasAdhAraNottIrNamanityatvavyAptigrahe'nukUlatarko jJAtastadAnImasAdhAraNottIrNo bhavati tadAnIM virodhivyAptigrahasAmagrIvattvamanu-. mitipratibandhakajJAnaviSayatAvacchedarUpaM pRthivItve nAsti ityasAdhAraNe'vyAptirityAbhAsArthaH / etadevAha - satpratipakSatvAderiti ttiikaa| AdizabdAt sapakSavyAvRttatvaM vA virodhivyatirekavyAptigrahasAmagrIsamAvezo vA anumitipratibandhakajJAnaviSayatAvacchedakaM vA prigraahym| dazAvizeSe hetvorevAsAdhAraNasatpratipakSayorAbhAsatvAt tdbuddherpynumitiprtibndhktvm|ydypibaadhstprtipkssyoH pratyakSazAbdajJAnapratibandhakatvAnna liGgAbhAsatvaM tathApi jJAyamAnasyAbhAsasyAtra lakSaNam / yadvA pratyakSAdau bAdhena na jJAnaM pratibadhyate kintUtpannajJAne'prAmANyaM jJApyate anumitau tUtpattireva prtibdhyte| te ca savyabhicAraviruddhasatpratipakSAsiddhabAdhitA: pnyc| dazeti mUlam / etayoH saddhetvorasAdhAraNasatpratipakSayoryaddhetvAbhAsatvaM tad dazAvizeSejJeyam / tathAhi yadA dhUme vahrivyAptiH pASANavattve vahnayabhAvavyAptiravatIrNA tadobhayagocarasamUhAlambanaviSayatvamubhayostadAnIM satpratipakSatvaM bhvti| yadA caikatrAnukUlatarko'vatIrNaH tasyAM dazAyAM virodhivyAptyAdimattvaM naasti| yadA ekatrAnukUlatarko'vatIrNastadA'nyatra vyAptyAdimattvasya bAdho jAtaH, tasyAM dazAyAMsatpratipakSatottIrNe saddhetau anumitipratibandhakajJAnaviSayatAvacchedakavirodhivyAptyAdimattvasya [215B] tadAnImabhAvAt tadAsaddhetuH satpratipakSo na bhvtyev| ata eva satpratipakSasyAnityadoSatvam, evamasAdhAraNasyApi dazAvizeSa eva dosstvm| tathAhi yadA pRthivI anityA pRthivItvAt ityatra yatra nityatvaM tatra pRthivItvAbhAvamanityatvavyatirekavyAptigrahasAmagrI, yatrAnityatvaM tatra pRthivItvAbhAva iti nityatvavyatirekavyAptigrahasAmagrI, ubhayorvyatirekavyAptigrahasAmagrI yadA'vatIrNA tadAnIM tasyAM dazAyAM pRthivItvasyApi saddhetorasAdhAraNyam, yadA tu ekasAdhyavyatirekavyAptigrahasAmara yAH prabalatvaM tadAnImasAdhAraNatottIrNe saddhetau pRthivItve'numitipratibandhakajJAnaviSayatAvacchedakavirodhivyAptigrahasAmagrIsamAnakAlInatvaM saddhetau nAstIti so'sAdhAraNastaddazAyAMnAstIti so'sAdhAraNastadAnIM na bhavatIti dazAvizeSa evAsAdhAraNyamityarthaH / taditi mUlam / satpratipakSatvajJAnamasAdhAraNyajJAnaM ca yadA prati Page #441 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH _ 423 bandhakaM tadA so'sAdhAraNaH satpratipakSazca bhavati / nanu bAdhasatpratipakSayo numitimAtrapratibandhakatvam / kintu pratyakSezAbdajJAne ca bAdhasya pratibandhakatvam / yathA ghaTAbhAvavattayA nizcite ghttjnyaanaanudyaat| evaM zAbdajJAne'pi agninA siJcatIti vAkyAt zAbdajJAnAnudayAt zAbdajJAne'pi bAdhaH pratibandhakaH / ato bAdhasyAnumityasAdhAraNadoSatvAbhAvAtnAnumitimAtre bAdho doSaH / hetvAbhAsatvaM cAnumitimAtrasyaiva dosstvm|evN satpratipakSo'pi pratyakSazAbdajJAnayorapi prtibndhkH| yathAhi yadA puruSatvavyApyakarAdimAnayamitipratyakSasAmagrI puruSatvAbhAvavyApyavakrakoTarAdimAnayamiti yadA puruSatvAbhAvapratyakSasAmagrI ubhayorvirodhinizcayasAmA yoH samavadhAnakAle ekataranizcayarUpapratyakSAbhAvena satpratipakSasya prtyksse'piprtibndhktvm| evaM zAbdajJAnasthale'pizabdo'nityaH kenaciduktaM zabdo'nityo neti tatra virodhinonityatvAnityatvayorvirodhiAnizcayAzAbdasAmA yoH samavadhAne zAbdajJAnaM na jAyateiti kRtvA satpratipakSasya zAbdajJAne'pi pratibandhakatvAt nAnumityasAdhAraNo doSaH stprtipkssH| tatazcAnayorhetvAbhAsamadhye nirUpaNamanucitamityarthaH / ayaMbhAvaH - bAdhasatpratipakSayorhetvAbhAsatvamanucitam uktarItyA'numityasAdhAraNadoSatvAbhAvAditi pUrvapakSArthaH / samAdhatte - tathApIti mUlam / atra hetvAbhAsagranthe yadAbhAsasya lakSaNaM tajjJAyamAnasya / ayamarthaH - yasya jJAnamanumitipratibandhakaM sa hetvAbhAsaH / na ca nigrahasthAnAdau ativyAptiriti vaacym| nigrahasthAnamanumitidoSo na bhvtikintupurussdossH| tathA ca bAdhajJAnasyApyanumitipratibandhakatvAt bAdho'pi hetvAbhAsaH, evaM satpratipakSasyApyanumitipratibandhakatvAt hetvAbhAsatvam / tathA cahetvAbhAsaparibhASAyAM mAtrapadAnupAdAnena yajjJAnasyAnumitipratibandhakatvaMsa hetvAbhAso na tvanumitimAtrapratibandhakatvena hetvaabhaastvmityrthH| athAnumitimAtrapratibandhakatvaMhetvAbhAsatvamityapyaGgIkRtya pakSAntaramAha - yadveti muulm| pratyakSAdAviti [216 A] mUlam / zaGkho na pItaH zaGkhatvAt ityanumitirUpabAdhajJAne vidyamAne'pi pItaviSayakaM pratyakSamutpadyata ev| yathAzaGkho na pItaH zaGkhatvAt iti pItatvAbhAvAnumitAvapi pItapratyakSodayaH kAcakAmalAdidoSAt, tarhi bAdhena kiM kriyate ityata Aha - utpanna iti mUlam / utpanne pItaH zaGkha iti pratyakSajJAne tenAnumitirUpabAdhajJAnenAprAmANyaM pratyakSajJAne jJApyate / nanu anumitirUpabAdhe na pratyakSotpattereva pratibandhaH kriyate iti kRtvA bAdhasya pratyakSapratibandhakatvaM naasti| tathA ca bAdhasya pratyakSe bAdhatvena rUpeNa pratibandhakatA nAsti kintu tadindriyajanyabAdhatvena tadindriyajanyapratyakSatvena bAdhyabAdhakabhAvaH / yadindriyajanyaM pratyakSaM tadindriyajanyo bAdhastadindriyajanye pratyakSe pratibandhakaH / yathA pItaH zaGkha iti bhramaH cakSurindriyeNa janyate cakSurindriyeNa ced bAdhajJAnaM bhavati tadA cakSurindriyeNa punaH pItaH zaGkha iti jJAnaM notpdyte| evamanumitau ayaM vizeSo yat [ya]kiJcideva bAdhajJAnaM pratibandhakaM tathA cAnumitau bAdhatvena pratibandhakatA pratyakSatve tuna bAdhatvena pratibandhakatA kintu bAdhavizeSatvenaiva prtibndhktaa| evaM satpratipakSe'pi virodhinizcayasAmagrItvena satpratipakSasya pratyakSe na pratibandhakatvaM kintu pratyakSavirodhinizcayAsAmagrI)tvena pratyakSo yo Page #442 -------------------------------------------------------------------------- ________________ 424 tattvacintAmaNiTippanikA sukhabodhikA virodha(? dhi)nizcayastatsAmagrItvena / yathA ghaTapratyakSe ghaTAbhAvapratyakSasyaiva yadi sAmagrI tadA ghaTapratyakSA(kSa)pratibandhaH na tu virodhinizcayasAmagrItvena prtibndhktvm|anythaa zvaityavyApyazaGkhatvavAnayamityanumitirUpanizcayasAma yAM vidymaanaayaampipiitprtykssNnsyaat| virodhinizcayasAmagrItve'numitinizcayasAmagra yAMsatyAmapi pItapratyakSaM bhavati / ato virodhinizcayasAmagrItvena na pratibandhakatA kintu pratyakSavirodhinizcayasAmagrItvenaiva sA ca pratyakSasthala eva / satpratipakSasya tu yadi pratyakSe virodhinizcayasAmagrItvena pratibandhakatvaM syAt tadA'numityasAdhAraNadoSatvaM na syAt / tathA ca satpratipakSasya pratyakSe pratibandhakatvameva nAsti kintu anumitAveva tatraiva virodhinizcayasAmagrItvena satpratipakSasya prtibndhktaa|ke te hetvAbhAsA ityata Aha - te ceti mUlam / adhyAyasUtramAha - savyabhicAretyAdi / ___ athttiikaa|nnustprtipksssy pratyakSepratibandhakatvaM kutaH syAt ? satpratipakSohi hetvaabhaasH| sa ca hetujanyAnumitAveva pratibandhakaH, na tu sa pratyakSe pratibandhaka ityata Aha - atreti TIkA / satpratipakSapadamiti TIkA / kimarthamidaM vyAkhyAnamityata Aha - tttvenaivetittiikaa|stprtipksssy virodhinizcayasAmagrItvenaivAnumitipratibandhakatA, yathA parvato vahnimAn dhUmAt vahnayabhAvavAn pASANavattvAt ityubhayorapi hetvoH satpratipakSayoryA pratibandhakatA sA'pi virodhinizcayasAmagrItvenaiva yataH pASANavattvaM vahnayabhAvajJAnasAmagrI dhUmavattvaM [216 B] vahrijJAnasAmagrIti ubhayoH parasparaM virodhAtdhUmajJAnaM vahnayabhAvavirodhijJAnasAmagrI pASANavattvajJAnaM vahnivirodhijJAnasAmagrIti satpratipakSayovirodhinizcayasAmagrItvenaiva pratibandhakatvam / nanu yathAzrutaM satpratipakSaparameva kuto nasyAdityata Aha - nanviti ttiikaa| tasya satpratipakSasya anyatrAnumitivyatiriktasthale pratibandhakatvAbhAvAt mUlakRtA yaduktaM pratyakSazAbdajJAnayorbAdhasatpratipakSayoH pratibandhakatvaM tadasataM syAdityarthaH / nanu tathApIti samAdhAnagrantho'saGgataH / bAdhasatpratipakSayorjAyamAnayoH pratibandhakatve'pi hetvAbhAsalakSyatAprayojakaM yadi anumityasAdhAraNadoSatvaM tat tu nAstyevetyata Aha - natviti ttiikaa| tathA cAnumityasAdhAraNadoSatvena lakSyataiva nAstikintujJAyamAnadoSatvenaiva lakSyatA, sAtu anumitaututiSThatyevetyanumitausatpratipakSasya pratibandhakatvAdityarthaH / uttaragranthaM yojayati - anumitIti ttiikaa| tathA ca bhavatu anumityasAdhAraNadoSatvam, tadapi tayorvartata evetyarthaH / nanu mUlakRtA bAdhasya pratyakSe bAdhatvena na pratibandhakatA iti bAdhavAraNaM kRtaM paraM satpratipakSavAraNaM tu na kRtamityata Aha - upalakSaNamiti TIkA / bAdhapadaM satpratipakSasyApyupalakSaNam, tena satpratipakSaNApi pratyakSajJAnotpatteH pratibandho na kartavya evetyarthaH / nanu bAdhena pratyakSajJAnaM na pratibadhyata ityyuktm| cakSurindriyeNa yadA zaGkhaniSThazvetaviSayakaM jJAnaM jAtaM na pItaH kintu zvetaH' iti tadA pItapratyakSAnudayAt pratyakSotpattAvapi bAdhaH pratibandhako bhavatyevetyata Aha - pratyakSeti TIkA / pratyakSe pratyakSabAdhatvena ayamAzayo mUlakRtaH - bAdhatvena rUpeNa yA bAdhasya pratibandhakatA sA'numitAveva na tu pratyakSe, pratyakSe tu pratyakSabAdhatvena na tu bAdhatvena / Page #443 -------------------------------------------------------------------------- ________________ hetvAbhAsasAmAnyaniruktiH 425 evaM satpratipakSe'pi; navirodhinizcayasAmagrItvena pratibandhakatvaMpratyakSe, apitupratyakSavirodhinizcayasAmagrItveneti mUlavyAkhyAvasare uktaprAyam / kuta ityata Aha - apItatvAnumitAvapIti / yadi bAdhajJAnamAtraM pratyakSe pratibandhakaM syAt tadA anumitirUpabAdhasambhavAt yat pItapratyakSaM jAyate tanna syAdityarthaH / anumitau aprAmANyazaGkAzUnyabAdhajJAnamAtraM pratibandhakam anumitistu uktabAdhe sati na jAyate eveti, pratyakSe tu tannAsti iti / etadevAha - bAdhamAtreNeti TIkA / nanu pratyakSe bAdhamAtraM pratibandhakaM mA bhavatu, zAbdajJAne tu bAdhajJAnaM pratibandhakaM bhavatyeva ayogyatAnizcayamAtrasyaiva zAbdajJAne pratibandhakatvAt ityAzayena zaGkate - nanviti / samAdhatte - atyanteti TIkA / yathA - ayaM vandhyAsuto yAti khpusspkRtshekhrH| mRgatRSNAmbhasi snAtaH [217 A] zazazRGgadhanurdharaH // asya kSoNipaterityAdau cAyogyatAnizcaye vidyamAne'pi zAbdabodho jAyate / na caivaM mAnAbhAvaH / zAbdabodhajanyacamatkAravizeSAnaGgIkAre mukhaprasAdAdInAmanubhavo na syAt / uttaradalaM yathA abAdhAt tu pramAmatra svataH prAmANyanizcalAm' iti| nanu zAbdabodhe yogyatAjJAnasya kAraNatvAbhAvezAbdIpramA prati yogyatApramayA zAbdapramA jAyate yogyatAbhramAcchAbdabhrama iti na syAt / yatsAmAnyayoH kAryakAraNabhAva iti nyAyAbhAvAt sAmAnyayogyatAjJAnasya yadi kAraNataiva nAstItyata Aha - abaadhaaditi| zAbdabodhamAtre yogyatAjJAnamAtrasya kAraNatvAbhAve'pi vastuto yatra bAdhAbhAvaH tatra zAbdapramA yatra bAdhastatra zAbdabhramaH ityeva bhrmprmaapryojkm| nanu abAdhAt yatra zAbdapramotpannA tatra tasyAH pramAtvaM kena nizcetavyamityata Aha - svata iti / vastugatyA yatra bAdho nAsti tatra zAbdapramAyAH pramAtvaM kena grAhyam ? svata eva anuvyavasAyenaiva grAhyam / tatpratibandhakatvamiti TIkA / bAdhamAtrasya na zAbdajJAnapratibandhakAtvAm, uktasthale bAdhajJAne satyapi shaabdjnyaanodyaat| atrAzaGkate-na ceti ttiikaa| tathA ca svamate'pi bAdhamAtrasya na zAbdajJAnapratibandhakatvama / kutaH ? yadi zAbdajJAne bAdhamAtrasyaiva pratibandhakatvaM syAt tadA 'naraziraH kapAla) zuci prANyaGgatvAt zaGkhazuktyAdivat' anena anumAnena azucitvabodhakasyApyAgamasya bAdhaH syAt / Agamastu nAraM spRSTvA tu sasnehaM sacelo jalamAvizet' ityAgamo'pi anumAnena bAdhyeta / yadi bAdhamAtrasya zAbdajJAnapratibandhakatvaM tadA'numAnenAgamasyApi bAdhaH syAditi na ca vAcyam / samAdhatte - upajIvyeti TIkA / tathA ca vAdhasya tatra zAbdajJAne pratibandhakatvaM yatra svApekSayA balavattvenAjJAtazabdajanyajJAne bAdhasya pratibandhakatvam, prakRte ca svazabdenAnumAnaM tadapekSayA balavattvenaiva zabdasya jJAtatvAt / balavattvamAgamasya nirUpayati - upajIvyeti TIkA / naraziraHzaucAnumAnamapi kiJcinmUlakaM vaktavyam AgamamUlakaM vaktavyam / tathA ca naraziraHzaucAnumAnasya mUlamAgama eva / tataH anumAnasya mUlamAgamaH / Agamatvena rUpeNa mUlatA, zaucatvAnumAnatvena rUpeNa mUlitA, Page #444 -------------------------------------------------------------------------- ________________ 426 tattvacintAmaNiTippanikA sukhabodhikA tena mUlamUlinormadhye mUlameva balavat / azucitvabodhakAgamastu mUlyanumAnApekSayA balavAneva / etadevAha - upajIvyajAtIyatveneti TIkA / naraziraHzaucAnumAnasya mUlaM ya AgamaH sa upajIvyastajjAtIyatvena azucitvabodhako ya AgamaH saprabala eva, anena ca prabalenAzucitvabodhakAgamena zucitvabodhakAnumAnaM bAdhyata eveti nAnumAnenAgamabAdha ityabhiprAyaH / nanu azucitvabodhakAgamasya balavattvAjJAnadazAyAmanumAnena [217B] bAdhaH syAt ityata Aha - tadbalatveti ttiikaa| yato'numAnApekSayA zabdasya balavattvAjJAnaM tadA'numAnena zabdasya bAdhaH kriyata eva, ata eva taddazAyAmanumAnenAgamabAdhe iSTApattirityarthaH / mUle hetvAbhAsalakSaNe yadviSayatvenetyAdirUpe zaGkate - na tviti| ayaM pAThaH cintyametatparyantaH sarvamavadAtamityataH pUrvaM TIkAyAM draSTavyaH / bhramAllikhitamapyatraiva vyaakhyaayte| yadviSayakaM jJAnamanumitipratibandhakaM taddhetvAbhAsatvaM cet tadA gauravasyApi hetvAbhAsatvam, gauravaviSayakamapi jJAnamanumitau pratibandhakAmAsti / anyathA kAryatvahetunA kSiteMci (rdvi)kartRkatvAnumAnaM syAt / madhye zaGkate - na ceti / hetuviSayatayA yad jJAnaM pratibandhakaM sa hetvAbhAsa iti gauravajJAnaM tu hetuviSayatayA na pratibandhakaM hetvaviSayakasyApi gauravajJAnasya pratibandhakatvAt / na gauravasya hetvAbhAsatvamiti zaGkArthaH / dUSayati - baadhsyeti| tarhi bAdhasyApi hetvAbhAsatvaM na syaat| na hi hetuviSayakameva bAdhajJAnaM pratibandhakaM kintu sAdhyAbhAvajJAnamAtram, tena bAdhasyApi hetvAbhAsatvaM na syAdityAkSepArthaH / samAdhatte - yajjJAne satIti ttiikaa| yajjJAne sati avazyamanumitipratibandhaH sa hetvAbhAsaH / na hi gauravajJAne sati avazyamanumitipratibandhaH yataH phalamukhagauravajJAne vidyamAne'pyanumiterapratibandhAt / yathA yAgaH svargasAdhanaM zrutyupadiSTakAraNatAkatvAt / atra phalamukhaM gauravam - yAge yadi svargasAdhanatA syAt tadA'dhikA'pUrvakalpanA syAt, yAgasya ciravinaSTatvena AzutaravinAzitvena kAlAntarabhAvi svargaM prati sAdhanatA kathaM syAdato'pUrvaM klpniiym| ityapUrvakalpanamapi gaurvm| idaM yad gauravajJAnaM tadanumitipratibandhakaMna bhavati, phalamukhatvAt kAraNatAnirvAhakatvAt / apUrvakalpanAvyatirekeNa yAgasvargayoH kAryakAraNanirvAho na syAditi gauravaM na doSAyeti gauravajJAnasyAnumitipratibandhakatvAbhAvAt na tasya hetvAbhAsatvam / atra cintyamAha - evamiti TIkA / aprAmANikagauravajJAnasya hetvAbhAsopAdhitApattiH / yato'prAmANikagauravajJAnenAnumitipratibandhaH kriyate iti kRtvA'prAmANikagauravasya hetvAbhAsatApattiH / yathA kSityAdikaM sakartRkaM kAryatvAt ityatra kartRdvayaM kuto na siddhayati / yatra kartavyAnumitau aprAmANikagauravajJAnaM pratibandhakamityaprAmANikagauravamapi hetvAbhAsaH syAt / sa(sA)mpradAyikAnAM mate gauravasya hetvAbhAsavyavahArAbhAvAt tadanurodhena gauravAnyatve sati yadviSayakaMjJAnamanumitipratibandhakaMsa hetvAbhAsaH iti cintyoddhAraH / uttaramUlaM yojayitumAha - te ceti TIkA [218 A]| / hetvAbhAsasAmAnyaniruktiH smaaptaa| Page #445 -------------------------------------------------------------------------- ________________ / hetvAbhAsaprakaraNe svybhicaarH| savyabhicAro'pi vividhaH sAdhAraNa-asAdhAraNa-anupasaMhAribhedAt / tatra savyabhicAraH sAdhyatadabhAvaprasaJjaka iti na tritayasAdhAraNaM lakSaNam ekasyobhayaM prati asAdhakatvAt anApAdakatvAcca / nApyubhayapakSavRttitvam ubhayavyAvRttatvaM vA tattvam ananugamAt / atha sAdhyasaMzayajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatve sati hetvabhimataH saH, vipratipattistu pratyekaM na tathA na vA pakSavRtti: sAdhAraNamanvayena asAdhAraNaM vyatirekeNa anupasaMhArI pakSa evobhayasAhacaryeNa koTidvayopasthApakaH / savyabhicArasya vibhAgamAha - sAdhAraNeti mUlam / savyabhicArasya lakSaNamAha - tatreti mUlam / savyabhicAralakSaNe ityarthaH / vArtiIkAkAroktaM vyabhicAralakSaNaM dUSayati - sAdhyatadabhAveti mUlam / yena hetunA sAdhyamapyApAdayituMzakyate sAdhyAbhAvo'pyApAdayituMzakyatesasavyabhicAraH / lakSaNaM dUSayati - sAdhyatadabhAveti mUlam / yathA parvato dhUmavAn vaDheH ityatra heturvahniH dhUmasahacaritatvAt dhUmApAdakaH, dhUmAbhAvasahacaritatvAta dhUmAbhAvasyApyApAdaka ityevaM sAdhAraNe vyabhicAriNi lakSaNaM vartate; evamasAdhAraNe yathAzabdo'nityaH zabdatvAt ityatra zabdatvamanityebhyo vyAvRttamiti kRtvA nityatvasyApAdakaM nityAderapi vyAvRttamiti kRtvA'nityatvasyApAdakam, pakSe eva vartamAnatvAt asAdhAraNa: zabdatvam / anupasaMhArI yathA ghaTo'nityo ghaTAkAzAnyataratvAt, ghaTAkAzAnyataratvaM hetuH, na cAsyAnityatvena sahacAro na nityatvena sahacAraH, kiM pakSe vartamAno heturnityatvavati vA'nityatvavati veti kRtvA'yamapi sAdhyatadabhAvApAdaka(kaH) / tena idaM tritayasAdhAraNaM lakSaNam / dUSayati - ekasyeti mUlam / ekasya hetoH sAdhyasAdhyAbhAvopasthApakatvaM nAsti viruddhatvAt / na hyekaM sAdhyasAdhakaM tat kadApi sAdhyAbhAvasAdhakaM bhavati / na hi vahrisAdhako dhUmo vahnayabhAvasAdhako bhavati / tathA cedaM lakSaNaM savyabhicAralakSaNaM dussttm| lakSaNAntaramupanyasya dUSayati - nApIti muulm| ubhayapakSavRttitvaM sapakSavipakSavRttitvaM hetoH savyabhicAraH yathA parvato. dhUmavAn vaDheH ityatra varhato(vahnirhetuH) dhUmAbhAvAvAdayogolakavRttiH atha dhUmavanmahAnasavRttirapi bhavati / nanvidamasAdhAraNe'vyAptam / katham ? tasya vipakSavRttitvAbhAvAt ityata Aha - ubhayeti mUlam / mAstu sapakSavipakSobhayavRttitvaM lakSaNaM tasya kintu sapakSavipakSobhayavyAvRttatvaM tu asti, tacca zabdo'nityaH zabdatvAt ityatra vartate yena zabdatvasya [218 B] spkssvipkssobhyvyaavRtttvmsti| etad dUSayati - ananugamAditi mUlam / yadi sapakSavipakSobhayavRttitvaM lakSaNaM savyabhicArasya tadA'sAdhAraNe nAsti tenAsAdhAraNasAdhAraNayoranugatamekaM lakSaNaM nAsti iti kRtvA ananugatamidaM lkssnnm| evamubhayapakSavyAvRttatvaM yat Page #446 -------------------------------------------------------------------------- ________________ 428 tattvacintAmaNiTippanikA sukhabodhikA lakSaNaM tadapyananugatam, yadyapi asAdhAraNe vartate tathApi sAdhAraNe nAstItyananugatam / atha lakSaNAntaramudbhAvya dUSayati - athetimuulm|saadhyetimuulm |saadhysy yaH sandehastasya janikA yAkoTidvayopasthitiH tasyA janakaM yat pakSadharmatAjJAnaM tadviSayatve sati hetvabhimatatvamidaM parvato dhUmavAn vaDheriti atra vrtte| katham ? vahnimattvajJAnaM sapakSavipakSasAdhAraNatvajJAnena sAdhyasandehajanakakoTidvayopasthitijanakaM bhvti| vaDhedhUmavati dhUmAbhAvavati ca vartamAnatvAdubhayakoTyupasthitirjAyate / anena vhnihetunaadhuumvdupsthitirjaaytedhuumaabhaavvdupsthitirpijaayte| tayopasthityA saMzayo jAyate yathA'yaM dhUmavAn dhUmAbhAvavAn vaa| idaM saadhaarnnodaahrnnm| asAdhAraNodAharaNamzabdo'nityaH zabdatvAt iti / atra zabdatvasya sapakSavipakSavyAvRttyA sAdhyasya sAdhyAbhAvasya copasthitijanakatvam, yat ekasambandhidarzanamaparasambandhismArakaM bhavati yathoccatvasyobhayamapisthANutvaM puruSatvamapyubhayaM sambandhi tenoccatvamubhayasmArakaM bhavati / evaM zabdatvamubhayavyAvRttamiti kRtvA ubhayasmArakaM bhavati / tayA cobhayopasthityA sndehshcjaayte|shess ttiikaayaam| nanvidaM vipratipattau ativyAptam, tathAhi viruddhArthapratipAdakaM vAkyaM vipratipattiH yathA zabdo'nitya ityekenoktam apareNa ca zabdo nitya ityuktam / tadA madhyasthasyobhayopasthitirjAyate / tadanantaraM madhyasthasya saMzayaH iti kRtvA vipratipattivAkyasya sAdhyasandehajanAkAkoTidvayopasthitijanakatvamastyevetyativyAptiH / sA'tivyAptina bhvti| kuta ityata Aha - pratyekamiti muulm| . pratyekaM yathA zabdo nitya ityucyamAne'nityasyopasthitirna jAyate nityatvasyopasthitireva jAyate / anitya ityucymaane'nitytvsyaivopsthitirjaayte| ubhayopasthiterabhAvAt iti kRtvAnobhayopasthitijanakatvam athavA pakSadharmatAjJAnaviSayatvamapi nAsti / vipratipatteH pakSavRttitvAbhAvAt nAtivyAptirityarthaH / sAdhyasandehajanakakoTidvayopasthitijanakatvameva vivRNoti - sAdhAraNamiti mUlam / sAdhAraNamanvayena vaDhyAdikaM hetuH sapakSavipakSayorapi vartate iti kRtvobhayopasthApakam / asAdhAraNaM tu vyatirikeNa sapakSavipakSobhayavyAvRttyA sAdhyatadabhAvopasthitijanakam / anupasaMhAritvaM sarvamanityaM prameyatvAdityatra sAdhyatadabhAvopasthitijanako bhavati, pakSe ubhayasAhacaryAt / atha TIkA ythaa| sAmAnyalakSaNamanuktvaiva mUlakRtA vibhAgaH kRtaH svybhicaarsy| tatrAkSipati - yadyapIti TIkA / sAmAnyalakSaNAnantarameva vibhAgo yuktaH / yadi tataH pUrvameva vibhAgaH kriyate tadA ko doSa ityata AhaaprAptakAlateti TIkA / anAkAGkitAbhidhAne'prAptakAlatA yato'tra sAmAnyalakSaNAnantarameva vibhAga AkAkSitaH, sAmAnyalakSaNAtyadipUrva vibhAgaH kriyate tadA'nAkAGkSitAbhidhAne nigrahasthAnamidaM syAdityarthaH / samAdhatte - tathApIti ttiikaa|saamaanylkssnnmkRtvaa yatsavyabhicArasya vibhAgaH kRtaH tatra bIjaM kiJcidiSTamasti tadAha - anupsNhaariiti| yadisAmAnyalakSaNAtpUrvaM vibhAgona kriyate tadA vakSyamANaM yad vyabhicAralakSaNamekadezI Page #447 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 429 vadiSyati tadupasaMhArI yo'siddhaH tatrAtivyAptam iti vyabhicAralakSaNe ekadezI doSaM vadiSyati, doSa nivArayituM mUlakAro vadati - anupasaMhArI nAsiddhAntarbhUtaH kintu vyabhicAramadhya evAntarbhUta iti vaktumayaM vibhAgaH kRtaH sAmAnyalakSaNAt prAk / tasmAdayamarthaH - kasyApi vAdino mate'nupasaMhArI asiddhAntarbhUtatvAdalakSyaH, tanmataM vArayitumanupasaMhArI vyabhicArAntarbhUto lakSya eveti pratipAdayituM vibhAgaH kRta iti / etadevAha - tadantarbhUtatva iti TIkA / vyabhicArAntarbhUtatva ityarthaH / nanu vyabhicAriNi sAdhyatadabhAvopasthApakatvaM kathaM nAstItyata Aha - prasaJjakatvamiti TIkA / prasaJjakatvaM [219 A] sAdhakatvam ApAdakatvaM vyApyatvama(mi)ti ryA (yA)vat tacca viruddham, ubhayasyaikasAdhakAbhAvAt / na hi sAdhyasAdhyAbhAvavyApyamekaM sambhavati / ekasyobhayaM prati avyApyatvAdityarthaH / sAdhyavaditi TIkA / ubhayapakSavRttitvaM sAdhyavati vartamAnatvaM sAdhyAbhAvavati ca vartamAnatvam / anupasaMhAriNi tu hetau pakSa eva sAdhyasAdhyAbhAvavadvRttitvaM vartata iti kRtvA lakSaNamupapannaM tritayasAdhAraNam / nanUbhayavyAvRttatvaM dhUme'pi tiSThati sapakSAdayogolakAt tasya vyAvRttatvAt vipakSAcca hradAderapi vyAvRttatvAccetyata Aha sarveti vizeSaNam / dhUmAdeH sarvasapakSavipakSavyAvRttatvaM nAsti / tato na dhUme'tivyAptirityarthaH / nanu sAdhyasandehajanakatvaM koTidvayasya nAstyeva yataH koTidvayajJAnena sandeho janyate na tukATidvayenetyataAha -saadhysndehjnikaayaakottidvyopsthitiH|saa kA ityata Aha - sAdhyatadabhAvopasthitiH / tajjanakaM yat pakSadharmatAjJAnaM tadviSayatve satItyarthaH / atrAzaGkate - nanviti / pakSadharmatApadaM vyartham / sAdhyasandehajanakakoTidvayopasthApakajJAnaviSayatve sati hetvabhimatatvamityevAstu, pakSadharmatApadaM vyarthamityAzaGkArthaH / kasyacinmatena samAdhAnamAha - sAdhyasandeheti ttiikaa|praamaannysndehaat vissysndeho'nubhvsiddhH| yatrasAdhyajJAne prAmANyasandehAt sAdhyasandeho jAtaH tatra kathaM sAdhyasandeho janyate ?|| tathA ca(hi) sAdhyajJAne jJAnatvaM pramA'pramAsAdhAraNavRttIti jJAnatvasamAnadarzanAt prAmANyAprAmANyopasthitirjAyate sA ca saMzayarUpA, tayA prAmANyA'prAmANyasaMzayarUpopasthityA sAdhyasandeho jnyte| tathA cedaM lakSaNaM jJAnatve'tivyAptamityAzaGkArthaH / tathA ca tatrAtivyAptivAraNArthaM pakSadharmatApadam / evaM ca jJAnatve'tivyAptirna bhavati / pakSavRttitAjJAnaM nAma sAdhyasaMzayaviSayavRttitAjJAnam, sAdhyasaMzayaviSayo yaH pakSastadRttitvajJAnaviSayatvaM na ca jJAnatvam, sAdhyasandehaviSayo yaH parvatastadvRttitvajJAnaM jJAnatve tiSThatItijJAnatve'tivyAptirna bhavatItyarthaH / parihAramAha-naceti TIkA / jJAnatve yat sAdhyasandehajanakakoTidvayopasthApakatvaM prAmANyAprAmANyasaMzayajanakatvalakSaNaM tat na saMzayaviSayaparvatAdivRttitvajJAnaviSayatayA / ayamarthaH - jJAnatvaM tu jJAnavRttitayaiva prAmANyAprAmANyakoTidvayopasthApakam, na tu parvatavRttitayA / tasmAt jJAnatvasya pakSavRttitvajJAnaviSayatayA na sAdhyasandehakoTidvayopasthApakatvaM kintu jnyaanvRttityaiv| atrAzaGkate - nanviti ttiikaa|tthaa casampUrNa savyabhicAralakSaNaM pakSavRttitva Page #448 -------------------------------------------------------------------------- ________________ 430 tattvacintAmaNiTippanikA sukhabodhikA jJAnaviSayatve sati sAdhyasandehajanakakoTidvayopasthApakatvaM jJAnatve'tivyAptameva / tathAhi yadyapi parvatapakSakavayAdisAdhyakasthale jJAnatve pakSadharmatAjJAnaviSayatve sati sAdhyasandehajanakakoTidvayopasthiti sti tathApi jJAnapakSake pakSadharmatAjJAnaviSayatayA [219 B] sAdhyasandehajanakakoTidvayopasthApakatvaM vartate / sarvaM jJAnaM nirviSayakaM jJAnatvAt ityatra nirviSayakatvasaviSayakatvAnumitau jAtAyAM pazcAd yadA tasyAmanumitau prAmANyAprAmANyasandeho jAyate tadA idaM lakSaNamativyAptam / jJAnatvaM pakSavRttitAjJAnaviSayo bhavati pakSe jJAne jJAnatvasya vRttitvAt / nanu etasyApi vyabhicAritvAt kathamativyAptiH / ayamapi saGgrAhyo bhavatyeveti cet / na, vyabhicArAsphUrtidazAyAM jJAnatve sAdhyatadabhAvavRttitvamapi yatra upasthitaM nAsti nApi sAdhyatadabhAvavavyAvRttatvaM nApyanupasaMhAritvamupasthitaM tasyAM dazAyAM jJAnatve'tivyApteH / katham ? yathA vahrijJAne jJAnatvasAdhAraNadharmadarzanamAtrAt prAmANyAprAmANyasaMzayaH tadanantaraM vahnitadabhAvasaMzayaH tadvat prakRte yatra nirviSayakatvajJAne jJAnatvasAdhAraNadharmadarzanamAtrAdeva sAdhyasandehajanakaprAmANyAprAmANyakoTidvayopasthApakatvaM tatra pakSadharmatAjJAnaviSayatvamapi vartate, sAdhyasandehajanakakoTidvayopasthiti prAmANyAprAmANyakoTidvayopasthitistajjanakatvamapyastIti tatra jJAnatve'tivyAptiH, na cAyaM vyabhicArIti vAcyam etasya viruddhatvAt / jJAnatvasya nirviSayatvAbhAvenaiva saha vyAptiH, yadajJAnatvaM tad nirviSayatvAbhAvo yaH saviSayakatvaM tenaiva saha vyAptamiti viruddhe'lakSye'smin ativyAptiH / etadevAha - prAmANyeti ttiikaa| etAvatA prabandhena sAdhyasandehajanakakoTidvayopasthApakAtvaM] jJAnatvasyopapAditaM bhavati / atha pakSadharmatAjJAnaviSayatvamapi tasyopapAdayati - tatreti ttiikaa| tatra jJAnatve nirviSayatvasaMzayaviSayIbhUtaM yajjJAnaM tadvRttitvajJAnaviSayatvaM jJAnatve tiSThati iti kRtvA pakSadharmatAjJAnaviSayatvamapi tatra tiSThatIti jJAnatve sampUrNa savyabhicAralakSaNamativyAptam / tathAtvAditi ttiikaa| sAdhyasaMdehajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatvAdityarthaH / samAdhatte - na hIti ttiikaa| tathA cAyamarthaH - pakSadharmatAjJAnaviSayatayA yatra sAdhyasandehajanakakoTidvayopasthApakatvaM tattvaM(tra) savyabhicAratvam / jJAnatve tu nirviSayatvasAdhyasandehajanakaprAmANyAprAmANyakoTidvayopasthApakatvaM yat tat nirvissytvruupsNshyvissyvRttitvenaivetinaasti|atr bAdhakamAha - anythetittiikaa|ydijnyaantvsy nirviSayatvasaMzayaviSayavRttitAjJAnaviSayatayaiva sAdhyasandehajanakakoTidvayopasthApakatvaM syAt tadA ghaTAdijJAne'pi prAmANyAprAmANyasaMzayo jAyate, na hi tatra nirviSayatvAsaMzayAviSayavRttitAjJAnaM tiSThati / etadevAha - jJAnatvasyeti ttiikaa| yadi nirviSayatvasaMzayaviSayavRttitAjJAnaviSayatayaiva [220 A] sAdhyasandehajanakakoTidvayopasthApakatvaM syAt [tarhi) ayaM ghaTaH kambugrIvAdimattvAt [iti] atra ghaTajJAne jJAnatvasAdhAraNadharmadarzanAt yaH prAmANyasaMzayo jAyate sa na syAt / tatra jJAnatve sAdhyasaMzayo ghaTatvasaMzayaH tadviSayo ghaTa: tadvRttitvajJAnaviSayatayA sAdhyasandehajanakaprAmANyAprAmANyakoTidvayo Page #449 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH pasthApakatvaM nAsti / kuto nAsti ityata Aha - ghaTAdivRttitAjJAnavirahAditi TIkA / tasmAt sarvaM jJAnaM nirviSayakaM jJAnatvAt ityatra jJAnatvarUpo yaH sAdhAraNo dharmaH pramA'pramobhayavRttiH tatsAdhAraNadharmadarzanAt prAmANyAprAmANyasaMzayadvArA jJAnaM nirviSayaM na veti saMzayo jaayte| nirviSayatvasaMzayaviSayavRttitvajJAnaviSayatayA sAdhyasandehajanakakATidvayopasthApakatvaM jJAnatve nAstIti kRtvA jJAnatve nAtivyAptirityarthaH / atra zaGkate - nanviti / vyabhicArAdibhramaviSayIbhUte saddhetAvativyAptiH / tathAhi parvato vahnimAn dhUmAt ityatra vahnayabhAvavadvRttidhUma iti bhrame sAdhyasandehajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatvaM vartate, yathA vyabhicAriNi vahnayAdau vyabhicAripramAtaH sAdhyasandehajanakakoTidvayopasthitirjAyate tathA saddhetAvapivyabhicArabhramAt sAdhyasandehajanakakoTidvayopasthitirjAyate yathA ayaM vahnimAn na vetirUpA iti saddhetAvapyativyAptiH / madhye zaGkatena ceti TIkA / tathA ca saddhetau hetvabhimatapadena hetvAbhAsapareNa tadvAraNam, tathAhi vyabhicAralakSaNe hetvabhimatatvasthAne hetvAbhAsatvamabhimatamiti tenaiva na tatrAtivyAptirityarthaH / atra dUSaNamAha - apakSadharmeti ttiikaa| tathA ca hrado vahrimAn dhUmAt ityatrAvyabhicAriNi vyabhicAribhramaviSaye tathApyativyAptiH / katham ? asmin hrade dhUmAbhAvAtsvarUpAsiMddhe sAdhyasandehajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatvaM vartate atha cahetvAbhAsatvamapi vartate, atastatrAtivyAptiH / madhye zaGkate - na ceti ttiikaa| tAdRzeti TIkA / sAdhyasAdhyAbhAvakoTyupasthApakapramAviSayatvaM vivakSitam / ato'pakSadharme dhUme vyabhicArabhramaviSayIbhUte sAdhyasandehajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatvaM nAstIti kRtvA nAtivyAptirityarthaH / atra dUSaNamAha - hetvabhimateti ttiikaa| vyAbhicAribhramaviSayIbhUte saddhetau ativyAptivAraNArthaM hetvabhimatapadaM dattam, tacca vyartham saddhetau sAdhyasandehajanakakoTidvayopasthApakapakSadharmatApramAviSayatvAbhAvAdeva na tatrAtiAvyApti]ritisamagrasavyabhicAralakSaNe pUrvapakSaH / ayamatra praghaTTArthaH / sAdhyasandehajanakakoTidvayopasthApakapakSadharmatApramAviSayatvaM [220 B] cet vivakSitaM tadA hetvabhimatapadaM hetvAbhAsaparaM vyartham / yadi ca bhramasAdhAraNasAdhyasandehajanakakoTidvayopasthApakaM cet vivakSitaM tadA saddhetau vyabhicArabhramaviSayIbhUte'tivyAptivAraNArthaM hetvabhimatapadasya sArthakatve'pi hetvabhimatapadasArthakye'piapakSadharmadhUme svarUpAsiddhe vybhicaar(ri)bhrmvissyiibhuute'tivyaaptiriti| atrakeSAJcit samAdhAnamAha - maivamiti TIkA / hatvabhimatapadasyArthaH / sAdhyAvyApyatvaM sAdhyasyAvyApyo yo heturityarthaH / sAdhyasandehajanakakoTidvayopasthApakatvaM tubhramapramAsAdhAraNam, tathA casaddhetau vyabhicArabhramaviSayIbhUte'pakSadharme dhUme tAdRzavyabhicAraviSayIbhUte vyabhicArabhramaviSayIbhUte sAdhyAvyApyatvapadenaivAtivyAptivAraNAt sa tu dhUmaH sAdhyavyApya eveti na tatrAtivyAptiH / atra sAdhyAvyApyatvaparatvakaraNe cintyamAha - tatreti TIkA / tatreti cintyamiti agretnenaanvyH| cintyabIjamidamAha - avyabhicAritvAditi ttiikaa|hetvbhimtpdN yadi sAdhyA Page #450 -------------------------------------------------------------------------- ________________ 432 tattvacintAmaNiTippanikA sukhabodhikA vyApyatvaparaM kriyate tadA'vyabhicAritvabhramaviSayIbhUte viruddhe tathApyativyAptireva / tathAhi zabdo nityaH kRtakatvAt iti viruddhe vyabhicArabhramaviSayIbhUte'tra bhramo yathA'yaM kRtakatvaheturnityatvena saha vyabhicArIti bhramastatrAtivyAptiH vyabhicArajJAnaM vartate iti kRtvA sAdhyasandehajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatvaM vartate, paraM sAdhyAvyApyatvamapi tatrAsti iti kRtvA viruddha tatrAtivyAptiH / atra zaGkate - na ceti TIkA / tathA ca viruddho'pyanena rUpeNa saGgrAhya eva, sAdhAraNa eveti granthakAreNa likhitatvAt so'pi savyabhicAra evetyaashngkaa|n cetyArabhya vAcyamityantena granthena dUSayati - pakSadharmateti ttiikaa| tarhi pakSadharmatApadavaiyApattiH / pakSadharmatApadaM tu idaM jJAnaM nirviSayaM jJAnatvAt ityatra sAdhyasandehajanakaprAmANyAprAmANyakoTidvayopasthitijanake jJAnatve'tivyAptivAraNArtham; tasya jJAnatvasya nirviSayatvAdau sAdhye viruddhatvena lakSyatvAdeva saGgrAhyatvam, tadA pakSadharmatApadaM vyartham, sa tu lakSya eveti nAtivyAptiH / nanu jJAnaM ghaTaviSayakaM jJAnatvAt ityatra sAdhyasandehajanakaprAmANyAprAmANyarUpakoTidvayopasthitijanake jJAnatve'tivyAptivAraNArthaM pakSadharmatApadamityata Aha - saviSayatvAdAviti TIkA / tathA cedaM jJAnaM ghaTaviSayakaM jJAnatvAt ayaM tu vyabhicAritvena saGgrAhya eva, jJAnaM saviSayakaM jJAnatvAt ityatra saddhetAvativyAptivAraNAya pakSadharmatApadamityata Aha - anyAdRzasya ceti TIkA / yasya sAdhyasya jJAnatvamavyApyaM tAdRzavyabhicAriviruddhabahirbhUtasAdhyaM nAstItyarthaH / upasaMharati - tsmaaditi| yadi [221 A] viruddhasyAsaGgrAhyatvaM savyabhicAramadhye na gaNya iti yAvat tadA vyabhicAritvabhramaviSayIbhUte viruddhe'tivyaaptiH| tathAhizabdo nityaH kRtakatvAt itinityatvAbhAvavyAptaM kRtakatvamasti, tatra vyabhicAritvabhramojAto yathA'yaM vyabhicArIti, tadA tatra sau(sa)vyabhicArivat sAdhyatad(da)bhAvakoTidvayopasthApakatvaM vartate pakSadharmatAjJAnaviSayatvamapi vartate iti kRtvA tatrAtivyAptiH / yadi ceti / viruddhasya yadi savyabhicAritvena saGgrahastadA jJAnaM nirviSayakaM jJAnatvAt ityatrAtivyAptirna bhavatyeva tasyApi savyabhicAritvena saGgrAhyatvAt, tatrAtivyAptivAraNArthaM yat pakSadharmatApadaM vyarthameveti cintyArthaH / pakSadharmatApadasArthakatvArthaM svayaM samAdhAna vadati - yeyamiti ttiikaa|saadhytdbhaavkottyupsthaapkpkssdhrmtaajnyaanvissytvmitytr pakSadharmatApramAviSayatvam, tathA ca yadaMze sAdhyatadabhAvakoTidvayopasthApakatvaM tadaMze pramAtvaM bodhyam, tathA ca yadaMze pakSadharmatApramA tayA pakSadharmatApramayA sAdhyatadabhAvasandehajanakakoTidvayopasthApakatvaM tadaMze vivakSitam / tataH kimityata Aha - teneti TIkA / tathA ca svarUpAsiddhasaGkIrNe vyabhicAriNi nAvyAptiH / tathAhi hrado dhUmavAn vaDheriti svarUpAsiddhasaGkIrNo vyabhicArI, tatra nAvyAptiH, tatra vahnau svarUpAsiddhatvamapi tiSThati vyabhicAritvamapi tiSThati / tato vahnirUpahetoryadrUpaviSayatvena sAdhyasandehajanakakoTidvayopasthApakatvaM tadaMze pramAtvaM bodhyam / bhavati cavahirvyabhicAritvena saGgrAhyaH / katham ? vyabhicAritvaviSayakavahnijJAnasya sAdhyatadabhAvasandehajanaka Page #451 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 433 koTidvayopasthitijanakatvaM vartate, tadaMze vyabhicAritvAMze sa saGgrAhya eva / svarUpAsiddhatvAMze svarUpAsiddhatvaviSayatayA svarUpAsiddhaviSayakavahnijJAnasya sAdhyasandehajanakakoTidvayopasthApakatvaM nAsti / na hi svarUpAsiddhatvajJAnAtsAdhyasandeho jaayte|sndehstu sAdhAraNAsAdhAraNAnupasaMhAritvajJAnAdeveti kRtvA svarUpAsiddhatvAMzo'lakSya eveti| nanu tathApi pakSadharmatApadaM vyarthamityata Aha - viruddhaM ceti TIkA / jJAnaM nirviSayakaM jJAnatvAt iti ayaM viruddhaH, tathA ca yadviSayatvena pramArUpajJAnasya sAdhyasandehajanakakoTidvayopasthitijanakatvaM tadaMze savyabhicAritvam, na cAtra jJAnatvasya pakSadharmatAviSayakapramayA sAdhyasandehajanakakoTidvayopasthitiH kriyate iti pakSavRttitvapramAyA abhAve'pi ghaTajJAne prAmANyAprAmANyasandehAt ghaTatadabhAvakoTikaH sandeho jAyate iti kRtvA pakSadharmatvarUpaviSayatvena na sAdhyasandehajanakakoTidvayopasthApakatvam iti kRtvA viruddhe'tivyAptivAraNArthaM yadviSayatvena koTyupasthApakatvaM tadaMze pramAtvamityarthaH / parasya pakSadharmatAjJAnapadasya saarthktvmev| nanu asAdhAraNottIrNe saddhetAvavyAptiH / katham ? tadAnIM sAdhyasandehajanakakoTidvayopasthApakatvaM nAsti kintu sAdhyanizcAyakatvameveti kRtvA [221 B] tatrAvyAptirityata Aha - tAdRzeti TIkA / yasyAM dazAyAM sAdhyasandehajanakakATidvayopasthitijanakatvaM tasyAM dazAyAM savyabhicAratvena lakSyatvam / anyadA tAdRzajJAnAbhAve savyabhicAritvameva nAstIti sarvasyApi svybhicaaritvsyaanitydosstvmev| atrAzaGkate - naceti ttiikaa| tathA ca hetvabhimatapadaM vyartham / katham ? saddhetau ativyApterevAbhAvAt saddhetuviSayakajJAnasya sAdhyasandehajanakakoTidvayopasthApakatvAbhAvAt ityaashngkaarthH| samAdhatte - tasyeti ttiikaa|hetvbhimtpdsy sAdhyAvyApyatvaparasya saddheturyo'sAdhAraNastatrAtivyAptiH yatastasyAsAdhAraNatvajJAnakAle'sAdhAraNatvaviSayakajJAnasya sAdhyasandehajanakakoTidvayopasthApakatvaM vartate tena saddhetau asAdhAraNyajJAnakAle'tivyAptiH / nanu saddhetorapyasAdhAraNyajJAnaMkAle sAdhyatadabhAvasandehajanakakoTidvayopasthApakatayA'sAdhAraNyajJAnakAle so'sAdhAraNyena lakSya eva, kutastatrAtivyAptivAraNArthaM hetvabhimatapadamityata Aha - kevalAnvayIti ttiikaa| tathA ca kevalAnvayItyagrimagranthAsvarasAt tAdRzajJAnakAle'pi saddheturasaGgrAhya eva, savyabhicAraH sa na bhvtyeveti| tatrAtivyAptivAraNArthaM hetvabhimatapadaM sArthakamityarthaH / tathaivAgretanAbhAsamAha - nanviti TIkA / tathA ca hetvabhimatapadasyArthaH sAdhyAvyApyatvam, tacca saddhetau asAdhAraNe'vyAptam, kevalAnvayisAdhyake'nupasaMhAriNi sarvamanityaM prameyatvAt ityatra hetoH sAdhyAvyApyatvaM nAsti iti tatrAvyAptirityAbhAsArthaH / kevalAnvayisAdhyakAnupasaMhArI ayaM ghaTa etattvAt iti asAdhAraNazca saddhetureva tadajJAnaM doSa: purusssy|at evAsAdhAraNaprakaraNasamayoranityadoSatvam anyathA saddhetau Page #452 -------------------------------------------------------------------------- ________________ 434 tattvacintAmaNiTippanikA sukhabodhikA bAdhAdijJAne hetvAbhAsAdhikyApattiH / na ca prameyatvenAbhedAnumAne zabdo'nityaH zabdAkAzAnyataratvAt ityatra ca sAdhAraNe'vyAptiH tayoH sAdhyavadanyavRttitvena' viruddhatvAditi cet / na, etadajJAne'pi sAdhAraNyAdipratyekasya jJAnAt udbhAvanAcca . svaparAnumitipratibandhAt udbhAvitaitannirvAhArthaM sAdhAraNAderavazyodbhAvyatvena tasyaiva doSatvAcca / etena pakSavRttitve sati anumitivirodhisambandhAvyAvRttiranaikAntikaH sapakSavipakSavRttitvamubhayavyAvRttatvamanupasaMhAritvaM cAnumitivirodhi tatsambandhaH pratyekamasti viruddho'pyanena rUpeNa savyabhicAra eva upAdhezca na saGkara iti vakSyata iti nirastam / etadajJAne jJAne vAvazyakapratyekajJAnasya doSatvAt asAdhakatAnumitau vyrthvishessnn-tvaacc| atha mUlam / kevalAnvayIti mUlam / kevalAnvayisAdhyako'nupasaMhArI / ayaM ghaTaH etattvAt iti asAdhAraNazca saddhetureva paraMsavyabhicAro na bhavatItyalakSya evAtrasthale saadhyaavyaapytvaabhaavaat|alkssytvNtrhi tatrAnumitiH kuto na bhavatItyata Aha - tadajJAnamiti mUlam / yataH saddhetorasAdhAraNyajJAnakAle saddhetutvAjJAnaM puruSasyaiva doSaH na tu tasyAsAdhAraNyajJAnaM tadAnIM doSaH / ata eveti mUlam / yato'sAdhAraNaH puruSadoSo na vastudoSo'taeva tsyaanitydosstvm| nanvevaM yadi saddheturasAdhAraNatvena jJAto hetva(hetuH a) stu doSazcenna bhavati tadA'sAdhAraNaH svatantro hetvAbhAso na syAt / asAdhAraNo hetvAbhAsa eva na syAditi cenna / zabdo nityaH zabdatvAt ityAdereva saddhetoreva(vA)sAdhAraNatvamiti vakSyati, tato'sAdhAraNo'pi hetvAbhAso bhavati paraM saddheturasAdhAraNaH kadApi na bhavatIti bhAvaH / nanu saddheturapi asAdhAraNatvena jJAtaH kuto'sAdhAraNo na bhavatItyata Aha - anyatheti mUlam / yadi saddheturapi asAdhAraNyajJAnakAle hetvAbhAso'sAdhAraNastadA saddheturapi bAdhAdijJAnakAle bAdhitaH syAt, parvato vahnimAn dhUmAt ityasyApi bAdhabhramadazAyAM bAdhitatvaM syAdityarthaH / atrAzaGkate - na ceti mUlam / ghaTo ghaTAbhinnaH prameyatvAt atredamabhedAnumAnam / atra sAdhyatadabhAvasandehajanakakoTidvayopasthApakatvaM [222 A] savyabhicArilakSaNaM nAsti, sandehajanakatvaM hi hetoH nizcitasAdhyavannizcitasAdhyAbhAvavadvRttitvena jJAnAt / etadabhinnaH prameyatvAt ityatra kutrApi sAdhyanizcayAbhAvena nizcitasAdhyavadvRttitvajJAnAbhAvAnna sAdhyasandehajanakakoTidvayopasthApakatvena dosstvm|naapishbdo'nityH zabdAkAzAnya1. mudrite tu 'sAdhyavadavRttitvena' iti pAThaH / Page #453 -------------------------------------------------------------------------- ________________ 435 hetvAbhAsaprakaraNe savyabhicAraH taratvAt ityasAdhAraNe nizcitasAdhyavadvRttitvajJAnAbhAvAt sAdhyasandehajanakakoTidvayopasthApakatvAbhAvAt avyaaptiH| sAdhyAbhAvavAn AkAzaH tavyAvRttatvajJAnaM nAstIti kRtvA sAdhyatadabhAvasandehajanakakoTidvayopasthApakaM tatra nAstItyavyAptirityarthaH / samAdhatte - tayoriti muulm|abhedaanumaane prameyatvasya anityatvAnumAne zabdAkAzAnyataratvasyetidvayoH savyabhicAratvamevanAsti, tarhi tayoH kathaM doSatvamityata Aha - sAdhyavadanyeti mUlam / tathA ca tayoviruddhamadhya evAntarbhAvaH / kena kRtvA ? nizcitasAdhyavadanyavRttitvena / abhedAnumAne pakSasya sandigdhatvAt anyasya tusAdhyavattvAbhAvAt nizcitasAdhyavadanyavRttitvaM vartate iti kRtvA viruddhalakSaNAkrAntatvAt viruddhatvam / dvitIyAnumAne'pi nizcitasAdhyavAn ghaTAdistadanyavRttitvAt, ghaTasya tu sandigdhatvAdAkAzasya tu nizcitasAdhyAbhAvatvAt nizcitasAdhyavadanyavRttitvena viruddhamadhya etAntarbhAvaH / matamidaM dUSayati - etadajJAneti mUlam / anumitipratibandhakatAvacchedakaM hi rUpamatra nirUpyam na ca sAdhyasandehajanaketyAdirUpam / [sAdhyasandehajanaketyAdirUpa]tu nAnumitipratibandhakatAvacchedakaM kintu prtyeksaadhaarnntvaadijnyaanmev| tRtI(trita)yasAdhAraNatvajJAnasya nAnumitipratibandhakatA kintu pratyekAni yAni sAdhAraNatvAsAdhAraNatvAnupasaMhAritvarUpANi tajjJAnAdevAnumitipratibandhaH na tu tritayasAdhAraNarUpajJAnAt anumitiprtibndhH| etadevAha - pratyeketimUlam / pratyekajJAnAt ayamasAdhAraNo'yaM sAdhAraNa ityAdyudbhAvanAt anumitipratibandhAt sAdhAraNatvAdijJAnameva pratibandhakaM na tu tritayasAdhAraNaM viziSTajJAnam / dUSaNAntaramAha - udbhAviteti mUlam / yadApi sAdhyasandehajanakakoTidvayopasthApakapakSadharmatAjJAnaviSayatvamudbhAvyate tadApi sAdhyasandehajanakakoTidvayopasthApakatAvacchedakaM kiMrUpamityAkAGkSAyAM sAdhAraNatvAdikamevodbhAvyaM tathA cAvazyaka(kaM) ta(ta)devAstu tathA ca sAdhyetyAdirUpaM dUSakataupayikaM na bhavatItyuktam / lakSaNAntaramAzaya dUSayati - eteneti mUlam / pakSeti muulm| pakSavRttiH san anumitivirodhI yaH sambandhaH sAdhAraNatvAsAdhAraNatvAnupasaMhAritvarUpaH tasyAvyAvRttiH tadvidyamAnatvamiti tritayasAdhAraNaM lakSaNam / vartate ca [tallakSaNaM] parvato dhUmavAn vaDheH iti sAdhAraNe yathA'sya [222 B] pakSavRttitvamapyasti anumitivirodhI yaH sambandho vipakSavRttitvarUpaH tadvidyamAnatvamapyastIti, asAdhAraNe'pi vartate zabdo nityaH zabdatvAt ityatra zabdatvasya sapakSavipakSavyAvRttatvena sambandho'numitivirodhI tadvidyamAnatvamapyasti, evamanupasaMhAriNyapi sarvamanityaM prameyatvAt ityAdau prameyatvamanuAmiti]virodhisambandho'nupasaMhAritvarUpastasyAvyAvRttistadvattvaM vartate vyAptigrahasthAnAbhAvAdevAnumitivirodhisambandhaiti tritayasAdhAraNaM lkssnnm| nanu zabdo nityaH zabdatvAt ityatra viruddha ubhayavyAvRttitvalakSaNoM yaH sambandho'numitivirodhI tadvattvaM viruddha vartate iti kRtvA viruddhe'tivyAptirityata Aha - viruddho'pIti mUlam / viruddho'pyanena rUpeNa savyabhicAra eva / tarhi savyabhicAraviruddhayorabhedAt hetvAbhAsanyUnataivetyata Aha - upAdhezceti mUlam / tathA Page #454 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA copadheyasaGkare'pyupAdherasaGkara eva / yathA AtmA AtmanA AtmAnaM jAnAti ityatra ekasya kartRkarmakaraNatve'pi kartRtvakarmatvakaraNatvAdInAmupAdhInAM bheda evAsti / kartRtvaM kriyAzrayatvena, kriyAsAdhakatvena karaNatvam, karmatvaM parasamavetakriyAphalazAlitvena karaNavyApAraviSayatvena vA karturIpsitAta]matvena vA ityAdhupAdhibhedAt bhedaH / tadvat atrApi viruddhavyabhicArayoH sAGkarye'pi vyabhicAritvaviruddhatvayorupAdhyorasaGkara eva / ekasminneva hetau vyabhicAritvamapyasti viruddhatvamapyasti, na caviruddhavyabhicArayoraikyameveti vaacym| dhUmavAn vahnaH ityasya vyabhicAritvameva, na viruddhtvm| ayaM gauH azvatvAt ayaM viruddho'tra vyabhicAritvaM nAsti iti vyabhicAritvaviruddhatve prsprmsngkiirnne|ythaa indriyatvapRthivItvayorghANendriye saGkare'piindriyatvapRthivItvayorbhinnadharmatvam, tadvat prakRte'pItyarthaH / pakSavRttitvetyAdilakSaNaM dUSayati - etaditi mUlam / pakSavRttitve sati anumitivirodhisambandhAvyAvRttirUpAjJAne'pi pratyekasAdhAraNatvajJAnenAnumitipratibandhAt pratyekajJAnaM sAdhAraNatvAsAdhAraNatvAnupasaMhAritvajJAnameva doSaH, na tu pakSavRttitvetyAdirUpo doSaH / etadajJAne'pi pratyekajJAnAdanumitipratibandhAdityarthaH / nanu pratyekajJAnAt yathA anumitipratibandhaH tadvat etadajJAnAdapyanumitipratibandho jAyate iti kRtvA pratyekadoSavadviziSTamapi doSaH syAdityata Aha - asAdhakateti muulm| tathA ca idamasAdhakaM pakSavRttitve sati anumitivirodhisambandhAvyAvRttirUpatvAt bAdhavat ityatra vyrthvishessnntvm| anumitivirodhisambandhAvyAvRttirUpaM kiM jAtam ? sAdhAraNatvAsAdhAraNatvAnupasaMhAritvarUpam etaddhetumadhye prvissttm| tasyaiva hetutvamastu / tathA ca pakSavRttitve sati ityAdiheturvyarthaH / lAghavAt sAdhAraNatvAt ityevAstu [223 A] uktarUpasya vyarthatvamiti bhaavH| atha TIkA / kevaleti TIkA / yadi kevalAnvayisAdhyako'nupasaMhArI tadA(thA)'yaM ghaTaH etattvAt ityeto saddhetU eva tarhi vakSyamANAnupasaMhArilakSaNaM vakSyamANAsAdhAraNavizeSalakSaNaM ca etayoH saddhetvorativyAptamityata Aha - vizeSalakSaNasyApIti TIkA / tathA cAnupasaMhArivizeSalakSaNamasAdhAraNasyApi vizeSalakSaNaM tat saddhetvativyAptivyAvRttameva kartavyam tallakSaNAvasare vaktavyam / atra zaGkate - yadyapIti TIkA / tathA ca etayoranupasaMhAritvAsAdhAraNatvayoH sAhyatve'pi na kAcit kSatiH, vizeSalakSaNamapyetadvyAvRttaM kimarthaM krtvym| etatsAdhAraNameva vizeSalakSaNaM bhavatu ityaashngkaarthH|smaadhtte - tathApIti ttiikaa| yataH saddhetuH kadApi na hetvAbhAsa iti matAvaSTambhenaitaduktamityarthaH / yadi saddheturapi asAdhAraNyajJAnadazAyAM hetvAbhAsastadA dhUmo vyabhicArabhrame vyabhicArI syAditi bhAvaH / ata iti mUlasya vyAkhyAnamAha - yata iti TIkA / yatastayoH saddhetutvAjJAnaM puruSasya doSo na tu vastunaH saddheturUpasya, ata eva tasyAnityadoSaH, vastudoSastu yAvadvastu tAvatsthAyI, ajJAnalakSaNo doSo'jJAne gate gacchati yadA'jJAnaM tadaiva doSa ityarthaH / atra cintyamAha - atreti Page #455 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 437 TIkA / ata eveti TIkA / yataH saddhetau saddhetutvAjJAnaM puruSadoSo na vastudoSo'ta evAsAdhAraNaprakaraNasamau anitydossaavev|kthm ? yadAdhUmAdau saddhetau satpratipakSatvajJAnaM parvato vahnimAn [dhUmAt] parvato vahnayabhAvavAn pASANavattvAt ityatra vastugatyA dhUmaH paJcarUpopapannatvAt saddhetureva, tasya saddhetutvAjJAnaM puruSasya doSo na tu vastudoSaH, ata eva satpratipakSasyAsyAnityadoSatvam, yAvatsaddhetutvAjJAnaM tAvatparyantamevAyaM doSaH iti kRtvA satpratipakSasyAnityadoSatvam, tarhi yathA bAdhaH pakSe sAdhyAbhAvarUpo nityadoSaH tadvat sAdhyAbhAvavyApyarUpo yaH pratipakSaH yathA parvato vahnayabhAvavAn pASANavattvAt ityatra tasya satpratipakSaH sAdhyAbhAvavyApyarUpaH parvato vaDhyabhAvAbhAvavAn dhUmAt ityayamapi sAdhyAbhAvavyApyarUpa: tadA etasyApi vastugatyA sAdhyAbhAvavyApyatvaM vartate iti kRtvA sAdhyAbhAvavyApyatvarUpo dhUmo vahnayabhAvAnumitau doSaH sadA'styeveti sa vastudoSa eveti kimarthaM satpratipakSasyAnityadoSatA vaktavyA nityadoSatvenaivopapatteH / atra zaGkate - na ceti TIkA / sAdhyAbhAvavyApyarUpaH satpratipakSo vastudASo na bhvti|kutH ? / yadA sAdhyAbhAvavyApyo vastugatyA vartate tasya jJAnaM yadA vaDhyabhAvAbhAvavyApyatvena nAsti tadAnIM vahnayabhAvAnumitipratibandho na kriyate iti [223 B] kRtvA tasya nityadoSatvaM na sambhavati ityAzaGkArthaH / dUSayati - bAdhasyeti TIkA / tadA hrado vahnimAn dhUmAt ityatra bAdhasyApi nityadoSatvaM na syAt / hrade vahrivyApyaparAmarzAbhAvadazAyAmanumitipratibandhAbhAvAt tasyApi nityadoSatvaM na syAt, parAmarzaeva naavtiirnnstdaaniim| bAdhasya pratibandhatvAbhAvAt nityadoSatvaM na syAdityarthaH / atthaatvaaptteriti| yadi sAdhyAbhAvavyApyavattvena parAmarzAbhAvadazAyAmanumitipratibandhakatvAbhAvAt na hetvAbhAsatvamiti tadA bAdhasyApi doSatvaM na syAt / yatastasya sAdhyavyApyaparAmarzAbhAvadazAyAM prtibndhktvaabhaavaat| tathAhigandhaprAgabhAvAvacchinno ghaTo gandhavAn pRthivItvAt ityatra gandhavattvavyApyapRthivItvavAnayamiti parAmarzAbhAvadazAyAM gandhAbhAvarUpabAdhAjJAnasyAnumitipratibandhakatvAbhAvAt / yAvat parAmarza evoktarUpo nAvatIrNastAvatparyantaM kasyAnumitipratibandhakatvamiti bAdhasyApi hetvAbhAsatvaM na syAt anumitipratibandhakatvAbhAvAt / yadi coktarUpaparAmarza vidyamAne'numitipratibandhakatvakalpanAt bAdhasya hetvAbhAsatvaM tadA sAdhyAbhAvavyApyajJAnasyApi virodhiparAmarzA(za)dazAyAmanumitipratibandhakatvakalpanAt tasyApi vahrivyApyadhUmavattvasya vaDhyabhAvAnumitau satpratipakSatvaM syAdeveti tulyamityarthaH / nanu sAdhyAbhAvavyApyajJAnasya bhramatvAt tadviSayaH kathaM hetvAbhAsaH syAt ityata Aha - evaM ceti ttiikaa| tathA ca yadaMze sAdhyAbhAvavyApyajJAnasya pramAtvaM tadviSayasya vastubhAsatvam / yadaMze bhramatvaM tadaMze vastusathetvAbhAsatvaM naasti| tathAhi prathamam ayameva heturyathA ayaM vanyabhAvavAn pASANavattvAt pazcAt parvato vahnimAn dhUmAt, ubhayagocarasamUhAlambanAnantaraM vayabhAvavyApyapASANavattvavAn ayam vahnivyApyadhUmavAn ayam iti parAmarzadvayaM samUhAlambanarUpam, etasya yadaMze Page #456 -------------------------------------------------------------------------- ________________ 438 tattvacintAmaNiTippanikA sukhabodhikA vahivyApyadhUmavattvAMze pramAtvam iti kRtvA tadaMze vastusatpratipakSatvaM nAstItyarthaH / tathA ca yatra bAdhasya pramA tatra vastusatbAdhaH, yatra tu bAdhasya pramA nAsti tatra vastusatbAdho nAsti / tataH siddhaM bAdhavat satpratipakSo'pi nityadoSo'stu nAnityadoSa iti bhAvaH / abhedAnumAnaM kIdRzamityata Aha - ayamiti TIkA / ayaM ghaTaH etadghaTAbhinnaH prameyatvAt ityabhedAnumAnamityarthaH / ayaM sAdhAraNo'gretanaH zabda ityAdiko'sAdhAraNaH, etayoH pUrvoktalakSaNAvyAptiryataH sAdhyasandehajanakakoTidvayopasthApakatvaM nAsti, sAdhAraNasya sapakSavipakSavRttitvajJAnAt asAdhAraNasya spkssvipkssvyaavRtttvjnyaanaat| yataH prathame etadabhedalakSaNaM sAdhyaM pakSe eva vartate'nyatrAnyatra nAstIti kRtvA sapakSavRttitvajJAnaM nAsti, sandehastu tadA syAt yadi sapakSavRttitvajJAnaM syAt / dvitIye tu sapakSavipakSavyAvRttatvajJAnAt [224 A] sAdhyasandehajanakakoTidvayopasthApakatvaM vaktavyaM tacca nAsti, vipakSavyAvRttatvajJAnameva nAsti vipakSe AkAze zabdAkAzAnyatarasya hetorvartamAnatvAt iti kRtvA tayoravyAptirityarthaH / nanu mUlakRtoktamanayorviruddhatvam, tacca na sambhavati / kutaH ? viruddhasya sAdhyAbhAvavyAptatvAt / anayostu sAdhyAbhAvavyAptatvaM nAsti / kutaH ? yatra prameyatvaM tatra etadghaTAbhedAbhAva evaM nAsti, yataH pakSe ghaTe prameyatvaM vartate etadghaTAbhedAbhAvo nAsti etadghaTAbheda eveti kRtvA sAdhyAbhAvavyAptatvaM nAsti / evaM zabdAkAzAnyataratvasyApi sAdhyAbhAvavyAptatvaM naasti| pakSe zabde hetumati anityatvasyAbhAvo nAsti iti kRtvA viruddhatvaM na bhavatItyata Aha - sAdhanasyeti ttiikaa|n hyetanmate sAdhyAbhAvavyAptatvameva viruddhatvaM kintu sAdhanasya sAdhyAnavagatasahacAraH, sa tu vartata eva / pUrvottarahetvoH sAdhyena saha sAdhanasya sahacAraH kutrApyavagato nAsti / yathA na hi yatra yatra prameyatvaM tatra tatra etadabhedaH pakSe'bhedasya sandigdhatvAt anyatrApi bhedasyAbhAvAt / dvitIye'nityatvasya ghaTAdau vidyamAnatve zabdAkAzAnyataratvaM naasti| zabdAkAzAnyataratvasya zabde AkAze vA sttvaat| zabde'nityatvasya sandigdhatvAt / AkAze tu anityatvAbhAvasya vidyamAnatvAt zabdAkAzAnyataratvaM vartate param anityatvamAkAze nAstIti sAdhyasahacAraH kutrApi nAstIti kRtvA'navagatasAdhyasahacAra eva viruddhaH iti matamAlambyaiva viruddhtvaadityuktm| nanu tayoH prameyatvazabdAkAzAnyataratvayoH sAdhyavadanyavRttitvaM nAsti, sAdhyavAnpakSoghaTaH zabdazca tatraprameyatvasyazabdAkAzAnyataratvasya ca vidymaantvaat| tathA ca sAdhyavadanyavRttitvaM nAsti kintu sAdhyavati pakSe vidyamAnatvAt ityataH sAdhyavadanyavRttitvasya vyAkhyAnamAha - nizcitasAdhyavadavRttitvasyeti TIkA / yadyapi sAdhyavadvRttibhinno na bhavati paraM nizcitasAdhyavadvRttibhinno bhavatyeva / prathame sAdhyanizcayaH kutrApi nAsti abhedasya pakSamAtravRttitvAt, dvitIye ghaTAdau sAdhyanizcaye'pi hetoH tatrAvRttitvAt iti kRtvA nizcitasAdhyavadvRttibhinnatvaM vrtte| tathA ca etau prAcAM matena viruddhau bhavata eveti kRtvA sulUktaM muulkRtaaviruddhtvmiti|nnu zabdo'nityaH zabdAkAzAnyataratvAt ityatra yadA nizcitasAdhyavadghaTAdivyAvRttatvajJAnaM Page #457 -------------------------------------------------------------------------- ________________ 439 hetvAbhAsaMprakaraNe savyabhicAraH jAtam, nizcitasAdhyAbhAvavanto ye paramANvAdayaH tadvyAvRttatvajJAnaM yadA vartate, AkAzasya tu na vA nityatvenopasthitirna vA'nityatvena tasyAM dazAyAM vivakSitaM lakSaNaM sAdhyasandehetyAdirUpaM zabdo nityaH zabdAkAzAnyataratvAt iti viruddhe'tivyAptiri(ptami)tyata Aha - yasya yadeti TIkA / yasya yadA tAdRzajJAnaviSayatvaM tasyAM dazAyAM vybhicaaritvmishr(sstt)mev|anydaa tuvyabhicAratvaprayojakAbhAve vyabhicAritvamapi naasti| tathA ca tatrAtivyAptirna bhavatItyarthaH / taddazAyAmiti ttiikaa| [224 B] sAdhyasandehajanakakoTidvayopasthApakatAdazAM (zAyAM) viruddhasyApi vyabhicAritvamiSTamityarthaH / etadajJAne'pIti mUle AzaGkate / na ceti TIkA / mUlakRtoktam - sAdhAraNatvAdijJAne vidyamAne etad jJAnaM vinApi sAdhyasandehajanakatvAdijJAnAbhAve'pyanumitipratibandhAt na sAdhyetyAdikasya lakSaNatvaM tritysaadhaarnnruuptvmiti| tatrocyate sAdhAraNatvAdInAmajJAne'pisAdhyasandehetyAdirUpeNAnumitipratibandhAtsAdhyasandehetyAdereva savyabhicAratvaprayojakarUpatvamastu vinigamanAbhAvAt ityaashngkaarthH|smaadhtte- etaditi ttiikaa| etajjJAnasya sAdhyasandehetyAdijJAnasyaavyabhicArasya virodhI yo vyabhicArastadaviSayakatvena pratibandhakatvaM naasti| tasmAt yat vyabhicAravirodhiviSayakaM jJAnaM tadeva grAhyAbhAvAvagAhitayA pratibandhakaM vaktavyam / grAhyaM sAdhyAbhAvavadvRttitvaM hetostadabhAvaH sAdhyAbhAvavadvRttitvaM tadviSayatayA pratibandhakaM sAdhAraNatvAdijJAnam asaadhaarnntvaadijnyaanm|asaadhaarnntvaanupsNhaaritvjnyaanyoH kathaM grAhyAbhAvAvagAhitvaM tadane vakSyate / atraivArthe dRSTAntamAha - ata eveti TIkA / yathA tritayasAdhAraNarUpajJAnaM grAhyAbhAvAnavagAhitayA kiMvat pratibandhakaM na bhvti| tatrodAharaNam / yathA hetvaabhaastvjnyaanm| hetvAbhAsatvajJAnaM yathA grAhyAbhAvAnavagAhitayA pratibandhakaM [? na bhavati] / yathA vahnimAn ityanumitau vahnirnAstIti jJAnaM pratibandhakaM bhavati evaM dhUmavAn iti pakSadharmatAjJAne dhUmo nAstIti svarUpAsiddhatvajJAnamapi pratibandhakaM bhavati grAhyAbhAvAvagAhitayA pakSadhamatvaM grAhyaM tadabhAvAvagAhitayA, tadvat hetvAbhAsatvajJAnaM yat vartate tat nAnumitirvi(vi)SayAbhAvAvagAhi na cAnumitikAraNIbhUtajJAnaviSayAbhAvAvagAhIti na hetvAbhAsatvamAtrajJAnaM pratibandhakaM kintu viziSya viziSya bAdhatvAdijJAnaM pratibandhakam / nanu hetvAbhAsatvAdijJAnamapi vyabhicAratvAdisandehotpAdanadvArA pratibandhakam / ko vA'tra hetvAbhAsa iti dvArA pratibandhakamityata Aha - tadbhAneneti TIkA / hetvAbhAsatvAdijJAnena yadi vyabhicAratvAdisandeha utpAdyate tadA vyabhicAratvAdijJAnameva pratibandhakamastu, kRtaM hetvAbhAsatvajJAnenetyarthaH / eteneti nirastamityanenAnvayaH / nanvidaM sampUrNa lakSaNaM viruddhe'tivyAptamityata Aha - atreti TIkA / tathA ca viruddhAnyatve pakSavRttitve ca sati anumitivirodhisambandhAvyAvRttiriti savyabhicAralakSaNam / nanu sAdhAraNatvAdijJAnasyAnumitivirodhitvAbhAvAt kathaM grAhyAbhAvAnavagAhitayA ayamarthaH / anumitau tuparvate vahriAhyaH, na caparvate vahnayabhAvAvagAhivyabhicArajJAnam, Page #458 -------------------------------------------------------------------------- ________________ 440 tattvacintAmaNiTippanikA sukhabodhikA tasya tu bAdharUpatvAdityata Aha - anumitiparamparayeti ttiikaa| tathA cAnumitivirodhipadenAnumitikAraNavighaTaka iti yAvat / [225 A] tenAyamarthaH anumitikAraNIbhUtaM yat jJAnaM vyAptyAdijJAnaM tasya virodhi yat jJAnaM sAdhAraNatvAsAdhAraNatvAnupasaMhAritvaviruddhatvajJAna] teSAM viSayatAvacchedakAni yAni rUpANi sAdhAraNatvAdIni / tathA cAnumitivirodhisambandhI(ndhA)vyAvRttirityanena kimuktam ? anumitikAraNIbhUtajJAnavirodhi yat jJAnaM tasya viSayatAyAavacchedakaM ydruupNtaadRshruupvttvmityrthH| tadrUpaM kimityata Aha - tena sAdhAraNatvAdIti / tathA ca sAdhAraNatvAdikametAdRzaM rUpamityarthaH / nanu sambandhAvyAvRttiriti kimarthamuktaM sambandhavattvameva kuto noktamityata Aha - tatsambandhAvyAvRttIti TIkA / tathA ca tatsambandhAvyAvRttI[tyAnena tatsambandhavidyamAnatvamevoktam / tataH kimityata Aha - teneti TIkA / tathA ca viruddhAnyatvavizeSaNasyAnumitItyAde(di)padasya anumitiparamparAvirodhikAraNavighaTakaparatvam / atha ca sambandhAvyAvRttiretasya vidyamAnatatsambandhatvam / atha trayANAmapi prayojanamAha - teneti TIkA / tena svarUpAsiddhasaGkIrNe vyabhicAriNi itthamavyAptiH, itthaM svarUpAsiddhasaGkIrNasya vyabhicAriNaH yathA hrado dhUmavAn vahnaH iti asmin vyabhicAriNi pkssvRttitvaabhaavaadvyaaptiH| viruddhe ca viruddhAnyatvavizeSaNAbhAve'tivyAptiH yathA'yaM gaurazvaH sAsnAdimattvAt ityatrAnumitivirodhisambandho viruddhatvaM tadavyAvRttirvartate iti kRtvA tatrAtivyAptiH syAt / tato viruddhAnyatve iti vizeSaNe dIyamAne viruddhasaGkIrNe'sAdhAraNe vastugatyA viruddho'sAdhAraNazca, yathA zabdo nityaH zabdatvAt ityayaM viruddho'pi bhavati asAdhAraNo'pi bhavatIti kRtvA viruddhAnyatvAbhAvAdativyAptiH / atha bAdhasatpratipakSayorapyativyAptiH / katham ? tayorapyanumitivirodhisambandho bAdhatvaM satpratipakSatvaM cAstIti kRtvA'numitivirodhisambandhAvyAvRttistatra vartate viruddhAnyatvamapyastotyativyAptiH / atha kAdAcitkasambandhamAdAyAsAdhAraNottIrNe saddhetau yadA saddhetorasAdhAraNyajJAnaM nAsti tadAnIM sddhetaavtivyaaptiH| tathAhi zabdo'nityaH zabdatvAt iti zabdatvasya sapakSavipakSavyAvRttatvajJAnam anukUlatarkeNa pakSe sAdhyanizcayarUpeNa gataM tadAnIM saddhetAvativyAptiryadA kAdAcitkAnumitivirodhisambandho'sAdhAraNatvaM tasyApi vartate iti etAni dUSaNAni nirastAni veditavyAni / krmennaanvymaah| tatra svarUpAsiddhe saGkIrNe kathaM nAtivyAptirityata Aha - sAdhAraNatvAderiti TIkA / yathA naimittikadravatvavattvaM pRthivItejasoH sAdharmyam, tatra yadyapi ghaTAdau naimittikadravatvaMvattvaM nAstIti kRtvA'vyAptiH, tatrAvyAptivAraNArthaM naimittikadravatvAvacchedakadravyavibhAjakopAdhimattvaM vivakSitaM tathA prakRte'pi pakSavRttitve sati anumitivirodhisambandhaH [225 B] sAdhAraNatvam, tacca svarUpAsiddhasaGkIrNe sAdhAraNe vartate eveti / tataH pakSavRttitvavizeSaNAbhAve'pi nAvyAptiH / sAdhAraNatvaM dharmastatra vartate eveti nAvyAptiH / kevalasvarUpAsiddhasya sAdhAraNatvazUnyatvenAlakSyatvameveti na tatrAtivyAptiH / etadevAha - Page #459 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 441 anyatheti TIkA / viruddhe'tivyAptiM pariharati - viruddhaanysyeti| tathA ca viruddhAnyasyeti vizeSaNAt viruddha nAtivyAptiH / atha viruddhasaGkIrNAsAdhAraNe'vyAptiM nirasyati - viruddhAnyeti TIkA / tathA ca viruddhAnyasya pakSavRtteH anumitivirodhi yat sapakSavipakSavyAvRttatvarUpaM tAdRzarUpavattvaM viruddhasaGkIrNAsAdhAraNe vartate iti tasyApilakSyatvAnnAvyAptiH puurvoktaa| atha bAdhasatpratipakSayorativyApti pariharati - bAdhasatpratipakSayoriti ttiikaa| tayoranumitivirodhisambandho yadyapi bAdhatvaM satpratipakSatvaM vartate tathApyanumitiparamparAvirodhI na bhavati kintu sAkSAdvirodhyeva, lakSaNe tu paramparAvirodhitvaM vivkssitm| bAdhasatpratipakSayoH paramparayA'numitivighaTakatvaM nAsti / savyabhicArasya tu paramparayA virodhisaM(tvaM) pakSasya vidyamAnatvaM vivakSitam, tacca [virodhitvam] asAdhAraNottIrNe saddhetau sapakSavipakSavyAvRttatvarUpaM nAsti pakSasyaiva sAdhyavattvanizcayena sapakSavyAvRttatvAbhAvAt ityrthH| atrAzaGkate - nanviti ttiikaa| tathA cavyarthavizeSaNe nIladhUmAdau viruddhAnyasya pakSavRtteH anumitivirodhi yad rUpaM vyApyatvAsiddhatvaM tasya tatra sattvAt / atra vyarthavizeSaNe vyApyatvAsiddhiryathA vyApteraMzatrayam / eko'vyabhicArAMzaH, ekaH sahacArAMzaH, aparo'vacchedakatvAMzazceti / tathAtra prathamo hetusamAnAdhikaraNAtyantAbhAvapratiyogitAnaMvacchedakatvaM sAdhyatAvacchedakamityavyabhicArAMzaH / tAdRzasAdhyena saha sAmAnAdhikaraNyaM sahacArAMzaH / tAdRzasAdhyasAmAnAdhikaraNyahetutAvacchedakAvacchinne hetau sA vyAptiH / tatra nIladhUmAdau aavyaabhicaarshcaaraaNshyorvidymaantve'piavcchedkaaNshonaasti| yato nIladhUmatvaM vyApyatAvacchedakaM na bhavati gauravAt / lAghavAt dhUmatvameva vyApyatAvacchedakamiti / tathA cAnumitivirodhisambandho vyApyatvAsiddhatvam, tacca nIladhUme vatata eva / etadevAha - tatsambandhasyeti TIkA / vyApyatvAsiddhatvalakSaNasambandhasyetyarthaH / ayamartho nIladhUmatve'numitisambandho vyApyatvAsiddhatvaM pakSadharmatvamapi tatra vartate iti kRtvA savyabhicAralakSaNaM nIladhUme'tivyAptiH (ptam) / samAdhatte - vyartheti TIkA / tathA ca viruddhe'tivyAptivAraNArthaM viruddhAnyatvavat vyarthavizeSaNAvyarthatvamapi vizeSaNam / tathA coktavyApyatvAsiddhe nAtivyAptiH / nanu tathApyajJAnAsiddhe'tivyAptiH, tathAhi parvato vahnimAn [226 A] vahnimattvaprakArakapramAviSayatvAt ityatra vahnimattvanirNayAbhAve vahnimattvaprakArakapramAviSayatvamapi durjeyamityajJAnAsiddhe'tivyAptiH, anumitivirodhisambandho bhavati iti kRtvA tatrAtivyAptiriti, ato'numitivirodhitvaM nAma anumitipratibandhakajJAnaviSayatAvacchedakatvam / ajJAnAsiddhe tu anumitipratibandhakajJAnaviSayatAvacchedakatvaM nAsti kintu kAraNabhAvatayA svarUpasanneva pratibandhaka ityarthaH / viruddho'pIti muulgrnthe| AzaGkate - na caivamiti / yadi viruddho'nena rUpeNa pakSavRttitve sati anumitivirodhisambandhAvyAvRttitvarUpeNa saGgrAhyastadA viruddhAnyatve satIti vizeSaNaM vyarthamityAzaGkArthaH / samAdhatte - anena rUpeNeti TIkA / tathA cAnena rUpeNetyasya granthasyAyamarthaH / yadi viruddhe'pi Page #460 -------------------------------------------------------------------------- ________________ 442 tattvacintAmaNiTippanikA sukhabodhikA vipakSavRttitvam athavA sapakSavipakSavyAvRttatvaMvA'thavA'nupasaMhAritvaM tiSThati tadA tena rUpeNa tasyApi saGgrAhyatvaM savyabhicAratvameva / yadi coktarUpatraye ekamapi rUpaM viruddhe nAsti yadA ca kevalaM viruddhatvenopasthitastasyAM dazAyAmalakSya eveti kRtvA tadvAraNArthaM viruddhAnyatvaM vizeSaNaM deyameva, tato viruddhAnyatvavizeSaNamapi sArthaka viruddho'pItyAdigrantho'pi saGgacchate iti na kaapynuppttiH|| ata eva sAdhyAvyApyatve sati sAdhyAbhAvAvyApyahetvAbhAsatvaM sAdhyavanmAtravRttyanyatve sati sAdhyAbhAvavanmAtravRttyanyatvaM veti parAstam, vyarthavizeSaNatvAt prathama hetvAbhAsatvAjJAnAcca, gaganamanityaM zabdAzrayatvAt ityaadibaadhviruddhsngkiirnnaasaadhaarnnaavyaaptiritikshcit|naapispkssvipkssgtsrvspkssvipkssvyaavRttaanytrtvm, vyarthavizeSaNatvAt anupasaMhAryavyAptezca / kiJca pakSAtiriktasAdhyavataH sapakSatve prameyatvenAbhedasAdhane'nupasaMhAryavyApti: pakSAtiriktasAdhyavato'prasiddheH, sAdhyavataH sapakSatve vivakSite'prasiddhiH vRttimato dharmasya sAdhyavadvipakSAnyataravRttitvaniyamAt / nApi pakSAtiriktasAdhyavanmAtravRttyanyatve sati pakSAtiriktasAdhyAbhAvavanmAtravRttibhinnatvam anupasaMhAryavyApte: dhUmAdAvativyAptezcatasya pakSa evasAdhyavati vRtteH| nApi pakSavRttitveviruddhAnyatvecasati anumityaupayikasambandhazUnyatvaM vyarthavizeSaNatvAt / etenAnugataM sarvameva lakSaNaM pratyuktaM pratyakameva dUSaNatvAt udbhAvane vaadinivRtteshc| ataH paraM muulvyaakhyaa| savyabhicArasya lakSaNAntaramudbhAvya dUSayati - ata eveti mUlam / pUrvoktadUSaNAdeva sAdhyAvyApyeti sAdhyasyAvyApyatvaM hetoratha ca hetoH sAdhyAbhAvasyApyavyApyatvam / yathA parvato dhUmavAn vaDheH ityatra sAdhyasya dhUmasya vaDheravyApyatvaM yatra vahnistatradhUmaityevaM nAsti, atha cadhUmAbhAvasyApyavyApyatvaM vahveryathA yatra vahnistatra dhUmAbhAva idamapi nAsti, hetvAbhAsatvamapyasti / evaM zabdo nityaH zabdatvAt ityasAdhAraNe'vyAptiparihAraH TIkAto jJeyaH / lakSaNAntaramAha - sAdhyavanmAtravRttyanyatve sati ityAdi mUlam / sAdhyavanmAtre vRttiryasya atha ca sAdhyAbhAvavanmAtre vRttiryasya tadubhayabhinnatvaM yathA parvato dhUmavAn vahnaH ityatra vahnirna dhUmavanmAtravRttiH dhUmAbhAvavati ayogolake'pi vidyamAnatvAt nApi dhUmAbhAvavanmAtravRttiH dhUmavati mahAnase'pi vidyamAnatvAt / asAdhAraNAnupasaMhAraryo (riNo)rasya lakSaNasya yojanaM TIkAyAM bhaviSyati / etaddvayalakSaNaM dUSayati - vyartheti mUlam / tathA cAyaM heturasAdhakaH sAdhyAvyApyatve sati sAdhyAbhAvAvyApya Page #461 -------------------------------------------------------------------------- ________________ 443 hetvAbhAsaprakaraNe savyabhicAraH hetvAbhAsatvAt / tatra idamasAdhakaM sAdhyAvyApyatvAdityeva hetvAbhAsatvaprayojakamastu, tena sAdhyAbhAvAvyApyatvahetvAbhAsatvaM vyartham / evaM vahnirasAdhakaH sAdhyavanmAtravRttyanyatvAdityevAstu, vyarthaM sAdhyAbhAvavanmAtravRttyanyatvam, vizeSyaM vyarthamityarthaH / dUSaNAntaramAha - prathamamiti mUlam / sAdhAraNatvAdi [226 B] / anumitipratibandhakatAvacchedakatvarUpAjJAne hetvAbhAsatvamapi jJAtumazakyamityarthaH / matAntareNAtraiva dUSaNamAha - gaganamiti mUlam / gaganamanityaM zabdAzrayatvAt iti asAdhAraNe'vyAptiH / zabdAzrayatvasya sAdhyAbhAvavanmAtravRttyanyatvaM nAsti anityatvAbhAvavatigagane vRttitvaat| kshciditi|atraasvrsNttiikaayaam| lakSaNAntaraM dUSayati - nApIti mUlam / sapakSeti / sapakSavipakSagatatve sati sapakSavipakSavyAvRtto yastadanyataratvaM sapakSavipakSagatatvam atha ca sapakSavipakSavyAvRttatvam etanmadhyAdanyataratvam / sapakSavipakSagatatvameva yathA dhUmasAdhyakavaDhyanumAne vahnaH sapakSavipakSagatatvam / idaM dUSayati - vyartheti mUlam / yathA vahnirasAdhakaH sapakSavipakSagatatvasapakSavipakSavyAvRttatvAnyatararUpatvAt ityatra vipakSagatatvAt ityevAstu, vyarthamadhikam / anupasaMhArIti mUlam / sarvamanityaM prameyatvAt ityatra prameyatvasya sapakSavipakSavyAvRttatvaM nAsti, prameyatvasya kevlaanvyitvaat|duussnnaantrmaah - kinycetimuulm|atrspkssshbden kiMvivakSitam ? - pakSAtiriktasAdhyavattvaM bAsapakSatvaM kiMvAyathAkathaJcitsAdhyavanmattvaMvA?Adye Aha - sarvamabhinnaM prameyatvAt ityatra pakSAtiriktasAdhyavato'prasiddheH / dvitIye tvAha - sAdhyavata iti mUlam / tathA ca sAdhyavataH sapakSatve vivakSite vRttimato dharmasya sAdhyavatsAdhyAbhAvavadanyataratvavRttitvaniyamAt sapakSavipakSavyAvRttatvaM durjeyamityarthaH / lakSaNAntaraM dUSayati - nApIti / pakSAtirikto yaH sAdhyavAn tanmAtravRttibhinnatve sati sAdhyAbhAvavanmAtravRttibhinnaM yat tattvam, dhUmavAn vahnaH ityatra vahnau pakSAtiriktaH sAdhyavAn mahAnasAdistanmAtravRttibhinnatvaM vartate mahAnasAtiriktAyogolake'pi vidymaantvaat| atha ca nApisAdhyAbhAvavanmAtravRttiH ayogolakAtiriktemahAnase'pi vidyamAnatvAt / dUSayati - anupasaMhArIti mUlam / sarvamanityaM prameyatvAt ityatrAvyAptiH, sAdhyavadatiriktamaprasiddhamityavyAptirityarthaH / dUSaNAntaramAha - dhUmAdAviti mUlam / vahnimAn dhUmAt ityatra saddhetau dhUme pakSAtiriktasAdhyavanmAtravRttyanyatvaM vartate / kuta ityata Aha - tasyeti / dhUmasya pakSe'pi parvate'pi sAdhyavati vRtteH / atha ca sAdhyAbhAvavanmAtravRttibhinnatvaM dvitIyaM dalaM dhUme spaSTameva / sAdhyAbhAvavanmAtravRttidhUmo na bhavati iti bhAvaH / lakSaNAntaraM dUSayati - nApIti mUlam / pakSavRttitve sati viruddhAnyatve ca sati anumityaupayogI(yikaH) prayojako yaH sambandho vyAptyAdirUpastacchUnyatvam, svarUpAsiddhe'tivyAptivAraNArthaM pakSavRttitve satIti, viruddhe'tivyAptivAraNAya viruddhAnyatve satIti / dUSaNamAha - vyartheti / idamasAdhakaM pakSavRttitve sati viruddhAnyatvecasatianumityaupayikasambandhazUnyatvAt ityatravyarthaM vizeSaNaMsatyantaM dvayaMvyartham asAdhakatvAnumAne Page #462 -------------------------------------------------------------------------- ________________ tattvacintAmaNiTippanikA sukhabodhikA tuetAvata evopyogaat| dUSaNAntaramAha - eteneti muulm| etena vyarthavizeSaNatvenaiva sarvANi tritayasavyabhicArasAdhAraNAni yAni lakSaNAni tAni parAstAni / pratyekamiti mUlam / vipakSavRttitvAt ityetasyaivodbha(bhA)vane [227A]nigrahasamarthatvena vAdino nivRtteranyaditi vizeSaNaM vyarthamitibhAvaH / asAdhAraNe casapakSavRttitvAdinaiva anupasaMhAriNi tu vyAptyupasaMhArasthAnAbhAvAt vyAptigrahasthAnAbhAvAdevAsAdhakatvamityarthaH / atha ttiikaa| sAdhyAvyApyatveti TIkA / nanvidaM lakSaNaM zabdo'nityaH zabdatvAt ityasAdhAraNe'vyAptiH(ptam) / katham ? yatastatra sAdhyAvyApyatvaM zabdatvasya hetornAsti sAdhyavyApyatvAt yatra yatra zabdatvaM tatrAnityatvamityata Aha - anyathA vyAcaSTe sAdhyavyApyatveti / tathA ca yadyapi sAdhyAvyApyatvaM zabdatvasya nAsti tathApi sAdhyavyApyatvanizcayavirodhi atha ca sAdhyAbhAvavyApyatvanizcayavirodhi yad rUpamasAdhAraNatvaM taccazabdatve vrtte|nhishbdtvsyaasaadhaarnnjnyaankaale sAdhyavyApyatvanizcayaH, sAdhyAbhAvavyApyatvanizcayo'pi nAsti / sAdhyanizcayAnizcayavati hetunizcayAbhAvena sAdhyasAmAnAdhikaraNyagrahAbhAve kutrApi sAdhyavyApyatvanizcayo na smbhvtiityrthH|evN sAdhyAbhAvavatigaganAdau hetunizcayAbhAvenazabdatvanizcayAbhAvena sAdhyAbhAvavyApyatvanizcayo'pi nAstIti dUSaNaM draSTavyam / evaM lakSaNAntare sAdhyavanmAtretyAdilakSaNe'pi etasmAdeva dUSaNAt anyathA vyAcaSTe - sAdhyavanmAtravRttitvanizzayeti ttiikaa| tathA ca sAdhyavanmAtravRttitvasya nizcayaH sAdhyAbhAvavanmAtravRttitvasyApi nizcayaH, tasya virodhiyat hetvAbhAsopAdhimadrUpaM tadvattvamityarthaH / zabdo'nityaH zabdatvAt ityatredaM vartate / yadyapi zabdatvasya sAdhyavanmAtravRttitvaM vidyate tathApi sAdhyavanmAtravRttitvanizcayo naasti| evaM saadhyaabhaavvnmaatrvRttitvnishcystunaasti|saadhynishcyaanishcyvti hetunishcyaabhaavaat| zabde tu yadyapi zabdatvasya nizcayo vartate tathApi anityatvasya nizcayastatra nAstIti kRtvA sAdhyavanmAtravRttitvanizcayasAdhyAbhAvavanmAtravRttitvanizcayavirodhihetvAbhAsopAdhimattvalakSaNaM zabdatve'pi vartata itipUrvoktazabdatve nAvyAptiH iti muule'vyaaptyuddhaarH|prthmmitysyvyaakhyaanmaah - prthmmitiiti|aymsaadhkHsaadhyvyaapytvsaadhyaabhaavvyaapytvobhynishcyvirodhihetvaabhaasopaadhimttvaat ityatra yAvatparyantaM savyabhicAritvagraho nAsti tAvatparyantamanumitipratibandhakajJAnaviSayatAvacchedakatvalakSaNaM hetvAbhAsatvamapi jJAtuM na zakyate / tat savyabhicAratvAdirUpaM cet jJAnaM tadevAsAdhakatvAnumAne liGgamastu, adhikaM vyartham / atrAzaGkate - yadyapIti TIkA / tadagrahe savyabhicAratvAgrahe'pi zabdAdinA'yaM hetvAbhAsa ityAdirUpeNa hetvAbhAsatvaM grahItuM zakyate eva, tathApi na zabdasya sarvatrAyaM hetvAbhAsa iti pryogH| ayaM bhAvaH - savyabhicAratvaM cedajJAtaM syAt tadA'numitipratibandhakajJAnaviSayatAvacchedakAni yAni savyabhicAratvAdIni tAdRzarUpavattvaM hetvAbhAsatvam idaM jJAtuM na zakyate ityartho mUlasya [227 B] / etadupari AzaGkA / yadyapi anumitipratibandhakajJAnaviSayatAvacchedakAni yAni savyabhicAratvAdIni Page #463 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH tadrUpavattvena rUpeNa yat hetvAbhAsatvaM tat yadyapi grahItuM na zakyate tathApi zabdAdanumitipratibandhakajJAnaviSayatAvacchedakaM yatkiJcit rUpaM tadrUpavAn ayam ityevaMrUpAt hetvAbhAsatvagraho bhavatyeva / tathApi na sarvatra etAdRzaH zabdaprayoga iti bhAvaH / agre yadyapItyArabhyAparitoSAditiparyantaM mUlakkikA mUlAntarapustake draSTavyA / tato'tra na vyAkhyAtA / nApItIti ttiikaa| sapakSavipakSagatatvaM hetorityekaM dalam, dvitIyaM yathA sarvasapakSavipakSavyAvRttAnyataratvam, etanmadhye'nyatArAdrUpam ekaM sAdhAraNe'nyaccAsAdhAraNa iti ubhayasAdhAraNaM lakSaNam / atra sarvapadasya kRtyamAha - ayogolaka iti TIkA / tathA ca parvato vahnimAn dhUmAt ityatra yatkiJcit, sapakSo'yogolakam, tato vyAvRttodhUmo vartate, vipakSavyAvRttatvamapyasti iti kRtvAdhUme'pyasAdhAraNasyAdityataH sarvapadam, sarvasapakSavyAvRttatvaM dhUme nAstIti nAtivyAptiH / na hi mahAnasAdisapakSAt vyAvRtto dhUma iti na tasyAsAdhAraNyam / nanu hrado dhUmavAn vahnaH iti svarUpAsiddhasaGkIrNe sAdhAraNe'vyAptiH / katham ? vahnaH pakSavRttitvAbhAvAt iti| ato vyAcaSTe - pakSavRttitve sati viruddhAnyatve ca sati anumityaupayikasambandhazUnyatvam / etasyAyamarthaH viruddhAnyapakSavRttau hetau yadanumityaupayikavyAptyAdisambandhazUnyatvaM tadvattvamityarthaH / svarUpAsaGkIrNe sAdhAraNe yadyapi pakSavRttitvaM nAsti tathApi vastugatyA viruddhAnyasmin pakSavRttihetau yad vyAptyAdisambandhazUnyatvaM vartate tadvattvaM tu svarUpAsiddhasaGkIrNe sAdhAraNe vartate eva / ayamarthaH - yathA naimittikadravatvavattvaM yadyapi ghaTe nAsti tathApi naimittikadravatvavati yad dravyavibhAjakopAdhirUpaM pRthivItvaM tadvattvaM ghaTe tiSThatyeva tadvat yadyapi hradapakSakadhUmasAdhyakavahnihetau pakSavRttitvAbhAvAdavyAptiH tathApi pakSavRttini viruddhAnyasmin hetau parvato dhUmavAn vaDherityAdivaDhyAdau hetau yad vyAptyaupayikasambandhazUnyatvaM vartate tadvattvaM hRdapakSakahetAvapivartate prvtpksskhetaavpivrtte|nhivyaaptyaupyiksmbndho hRdapakSe'pivartate, parvatapakSe'pi 'na vartate iti kRtvA nAvyAptiH / vivakSAyAH prayojanamAha - teneti ttiikaa| atha bAdhasatpratipakSayorativyApti nirAkaroti - anumityanaupayikatvamiti ttiikaa| tathA cAnumityaupayikatvametAdRzaM vivakSitam / anAmiti]kAraNaliGgaparAmarzaviSayatAvacchedakatvarUpaM vivkssitm|asyaarthH - anumitikAraNIbhUto yo liGgaparAmarzastasya viSayatayA [227 A] yadavacchedakaM rUpaM taccAvyabhicArAMzaH sahacArAMzaH pakSadharmatvAMzaH, tadrUpazUnyatvam, tacca vyabhicAriNi viruddha svarUpAsiddhe ca vartate, tanmadhye vyabhicAriNo lakSyatvAt viruddhasya svarUpAsiddhasya ca pakSavRttitvaviruddhAnyatvavizeSaNadAnAd vAraNAt svarUpAsiddhaviruddhasaGkIrNe ca vyabhicAriNi viruddhAnyasmin pakSavRttau yavartate'numityaupayikavyAptyAdisambandhazUnyatvaM tadvattvasya vidymaantvaadevnaavyaaptiH| bAdhasatpratipakSayorativyAptistu anumitikAraNaliGgaparAmarzaviSayatAvacchedakatvavivakSayaiva nirstaa| na hi abAdhitatvam asatpratipakSatvaM cAnumitikAraNaliGgaparAmarzaviSayaH, cetsyAt tadA tadrUpazUnyatvaM bAdhite satpratipakSe casyAt, Page #464 -------------------------------------------------------------------------- ________________ 446 tattvacintAmaNiTippanikA sukhabodhikA tadeva tyornaasti|nhi abAdhitatvam asatpratipakSatvaM caliGgaparAmarzaviSayo yato vahrivyApyadhUmavAn ayamiti parAmarzamadhye'bAdhitatvamasatpratipakSatvaM ca bhAsata iti tayorativyAptirnirastA bhvti|aashymvidvaan zaGkate - naceti TIkA / yathAzrute viruddha svarUpAsiddhe cAtivyAptiH yataH sahacAra: pakSadharmatA ceti rupadvayaM parAmarzaviSayo bhvtyev| tatastacchUnyatvaM pakSadharmatAzUnyatvaM vartate svarUpAsiddhe, sahacArazUnyatvaM ca vartate viruddhe, tatastatrAtivyAptirityarthaH / AzayamudghATayati - svarUpAsiddheti TIkA / tathA ca viruddhAnyasmin pakSavRttihetau yad vartate'numityaupayikasambandhazUnyatvaM rUpaM tadvattvaM vivkssitm|svruupaasiddhe viruddha catvayA yA'tivyAptirdAtavyA sA pakSadharmatAzUnyatvaM sahacArazUnyatvaM vA''dAyAtivyAptirdAtavyA / svarUpAsiddhe pakSadharmatAzUnyatvaM viruddhe ca sahacArazUnyatvamAdAyAtivyAptirdAtavyA, sA cAtivyAptirna bhvti|nhi sahacArazUnyatvaM pakSadharmatAzUnyatvaM vA... pakSavRttau viruddhAnyasmin / pakSavRttau caitAdRzaM rUpaM tu lakSaNe vivakSitaM vartate / tattu pakSadharmatAzUnye(nyatvaM) svarUpAsiddhe nAsti, viruddhe ca sahacArazUnyatvaM nAsti / tathA cAyamarthaH - pakSavRttau viruddhAnyasmin vartate, yadanumityaupayikasambandhazUnyatvaM tad vipakSavRttitvaM sapakSavyAvRttatvam anupasaMhAritvam, tadevAnumityaupayikasambandhazUnyatvaM pakSavRttau viruddhAnyasmin iti vizeSaNamahimnA''yAsyatina tupakSadharmatAzUnyatvaM sahacArazUnyatvaM vA yena svarUpAsiddha(ddhe) viruddhe vA'tivyAptiH syAt / etadevAha - na tadubhayamiti TIkA / prthmsyeti| pakSadharmatAzUnyatvasyApakSadharme na tu pakSavRttinI (tAvi)tyarthaH / dvitIyasyeti / sahacArazUnyasyetyarthaH / sahacArazUnyatvaM viruddha eva, na tu viruddhAnyasmin [227 B] ityrthH| ucyte| ubhayakoTyupasthApakatAvacchedakarUpavattvaMtattvaM viruddhAnyapakSavRttitve sati anumitivirodhisambandhAvyAvRttirvA anaikAntikatvam, tacca sAdhAraNatvAdi, tenaiva rUpeNa jJAtasya pratibandhakatvAt parasya tathaivodbhAvanAcca lakSaNAnurodhena pratyekameva hetvAbhAsatvam / yadvA sAdhyavanmAtravRttyanyatve sati sAdhyAbhAvavanmAtravRttyanyatvaM tenAsAdhAraNasya sAdhyatadabhAvopasthApakatayA dUSakatvapakSe naavyaaptiH| na caivamAdhikye vibhAgavyAghAtaH, svarUpasatAnugatarUpeNa trayANAmekIkRtya maharSiNA vibhaagkrnnaat| nacaivaMsAdhyAbhAvajJApakatvena bAdhaprakaraNasamayostadajJApakatayAnyeSAmupasaGgrahaH kuto na kRta iti vAcyam / svatantrecchasya niyogaparyanuyogAnahatvAt / atha mUlam / ubhayeti / ubhayakoTyoH sAdhyasAdhyAbhAvarUpayorupasthApakatAvacchedakaM yad rUpaM tadvattvam / Page #465 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 447 yathA parvato dhUmavAn vahnaH iti sAdhAraNe sapakSavipakSavRttitvena sAdhyasAdhyAbhAvasahacaritatvam, yathA parvato dhUmavAn vahnaH ityatra vahniH dhUmadhUmAbhAvasahacaritobhavatIti jJAnena parvato dhUmavAn na vAiti koTidvayopasthApakatvaM jaayte| tadavacchedakamatra sAdhAraNatvam, tadvattvaM saadhaarnne'sti| evaM zabdo'nityaH zabdatvAt iti asAdhAraNasya sapakSavipakSavyAvRttatvena rUpeNa sAdhyasAdhyAbhAvakoTyupasthApakatvam, yathA zabdatvamanityebhyo ghaTAdibhyo'pi vyAvRttaM vipakSebhya AkAzAdibhyo'pi vyAvRttam ataH kiM zabdatvavAn zabdaH kiM nityo'nityo veti koTidvayopasthApakatvam, tadavacchedakaM sapakSavipakSavyAvRttatvam, tadevAsAdhAraNatvam / anupasaMhAriNi tu agre vadiSyati - anupsNhaaritvmeveti| pUrvoktameva lakSaNaM samarthayati - viruddhAnyatveti mUlam / viruddhAnyatvaviziSTe(STo) yo'numitivirodhisambandha(ndhaH) [tAsya yA'vyAvRttiH sa(sA) evAnaikAntikatvam / tacca rUpaM kimityata Aha - sAdhAraNatvAdIti mUlam / nanu [u]bhayakoTyupasthApakatAvacchedakasAdhAraNatvAdijJAne tenaiva sAdhAraNatvAdinaivarUpeNAsya dUSakatvamastu, kimnenobhykottyupsthaapktaavcchedktvruupenn| yadicasAdhAraNatvaM rUpamupasthitaM nAsti tadobhayakoTyupasthApakatvasyaivAjJAnAt tadA'nena rUpeNa dUSakatvameva na sambhavatItyata Aha - tenaiveti mUlam / tenaiva sAdhAraNatvAdirUpeNaiva jJAtasya hetoH pratibandhakatvam, na tUbhayakoTyupasthApakatAvacchedakatvarUpeNa jJAnasya dUSakatvam / parasya vAdinastenaiva sAdhAraNatvAdirUpeNodbhAvanaM yuktam / nanu yadi sAdhAraNatvAdirUpeNajJAnasya dUSakatvaMtadA yenarUpeNa dUSakatvaM tenaivarUpeNa hetvAbhAsavibhAgo'stu, kimanenobhayakoTyupasthApakatAvacchedakarUpavattvenetyata Aha - lakSaNeti mUlam / yAdRzadharmaviSayakatvena jJAnasyAnumitipratibandhakatvaMtAdRzarUpavattvameva hetvaabhaasopaadhiH| sAdhAraNatvAsAdhAraNatvAnupasaMhAritvaviSayakajJAnatvenAnumitipratibandhakatvam, tadeva hetvAbhAsavibhAjakopAdhiH / nanu tarhi ubhayakoTyupasthApakatAvacchedakarUpavattvasya kiM prayojanamiti cet tadane vakSyAmaH / lakSaNAntaramAha - saadhyvnmaatretimuulm| sAdhyavanmAtravRttiryastadbhinnatve sati ityekaM dalam, dvitIyaM sAdhyAbhAvavanmAtravRttiryastadbhinnatve satIti, satyantasya kRtyaM yathA parvato vahnimAn dhUmAt ityatrAtivyAptivAraNAya, dhUmo'pi sAdhyAbhAvavanmAtravRttyanyo bhavaMti / sAdhyAbhAvavanmAtravRttihradatvaM tadbhinnatvaM dhUme'pi vartate ityataH sAdhyavanmAtravRttyanyatvaM vivakSitam, saadhyvnmaatrvRttynytvmityevaastu| tadA viruddhe'tivyAptiH / [228 A] sAdhyavanmAtravRttyanyo bhavati viruddho'ta Aha - saadhyaabhaavvnmaatrvRttynytvm| etacca viruddha naasti| katham ? viruddhasya sAdhyAbhAvavanmAtravRttitvAt tasya iti bhaavH| nanvasAdhAraNasya virodhivyAptigrahasAmagrItvena dUSakatAyAm ubhAyakoTyupasthApakatAvacchedakamasAdhAraNatvaM na bhvti| ayamarthaH - asAdhAraNasya yatra yatra nityatvaM tatra tatra zabdatvAbhAvaH, yatrApi nityatvaM tatrApi zabdatvAbhAva iti virodhivyAptigrahasAmA yAH samavadhAne parasparavyAptinizcayapratibandhakatvena vyAptisaMzAyakatvena vA pratibandhakatvaM Page #466 -------------------------------------------------------------------------- ________________ 448 tattvacintAmaNiTippanikA sukhabodhikA tathA cAsAdhAraNasya sAdhyasAdhyAbhAvopasthApakatvAbhAvAt asAdhAraNe'vyAptiH / yadi asAdhAraNatvajJAnena sAdhyasAdhyAbhAvopasthitizcet kriyate tadA tatra lakSaNaM vartate paraM tena virodhivyAptisaMzaya eva kriyate viruddhavyAptigrahasAmagrIsamavadhAnavazAt ityata Aha - teneti mUlam / yata ubhayakoTyupasthApakarUpavattvena vibhAjakopAdhistena rUpeNa vibhAgaH kriyate, tathA cAsAdhAraNena yadA sAdhyatadabhAvopasthitiH satpratipakSadvArA kriyate tadA satpratipakSotthApakatvena dUSakatvapakSe ubhayakoTyupasthApakatAvacchedakarUpavattvaM tiSThati iti kRtvA na asAdhAraNe'tivyAptiH / asAdhAraNasya satpratipakSotthApakatvaM yathA zabdo'nityaH zabdatvAt ityatra yatra yatra anityatvAbhAvastatra zabdatvAbhAvo'nayA vyAptigrahasAmA yA'nityatvAbhAvavyApyazabdatvAbhAvapratiyogimAn ayamiti parAmarzaH iti nityatvAnumAne satpratipakSaH evaM yatra nityatvaM tatra zabdatvAbhAvo yathA AkAze tathA ca nityatvavyApakazabdatvAbhAvavAn ayamiti dvitIyaH parAmarzaH, ityubhayoH parAmarzayoH sAdhyasAdhyAbhAvakoTyupasthApakatvaM vartate iti kRtvA'sAdhAraNasyoktasatpratipakSadvArA ubhayakoTyupasthApakatvamastItyasAdhAraNe nAvyAptiH / atha trayANAM pratyekarUpeNAsAdhAraNatvAdinA yadi dUSakatvaM tadA kimubhayakoTyupasthApakatAvacchedakarUpeNetyAzaGkA nirAkartumAha - na caivamiti mUlam / sAdhAraNatvAdinA pratyekarUpeNa dUSakatvaM cet tadA hetvAbhAsAdhikyaM syAt asiddhAdayazcatvArastrayazcaite iti sapta syurityAzaGkArthaH / samAdhatte - svruupsteti| yadyapi eSAM pratyekarUpeNa dUSakatvaM tathApi svarUpasat yadanugataM rUpam ubhayakoTyupasthApakatAvacchedakarUpavattvaM tena rUpeNa maharSiNA vibhAgakaraNAt nAdhikyam / yadi(dyapi) ubhayakoTyupasthApakatAvacchedakarUpavattvajJAnam uktarItyA anumitipratibandhakaM na bhavati tathApyanena rUpeNa trayANAmekIkaraNameva prayojanam / savyabhicArasyAnyebhyo'yaM vibhAjakopAdhirityatra tAtparyam / [228 B] etadevAha - maharSiNeti mUlam / atrAzaGkate - na ceti mUlam / yadi dUSaNaprayojakarUpabhede'pi ubhayakoTyupasthApakatAvacchedakarUpavattvena trayANAmekIkaraNaM tadA sAdhyAbhAvavyApakatvena bAdhaprakaraNayorapi tajjJApakatayA anyeSAmapi viruddhAdInAmapi anekarUpeNa saGgrahaH syAt tathA ca hetvAbhAsadvayaM trayaM vA syAdityAzaGkArthaH / samAdhatte - svatantreccheti / yathA vegabhAvanAsthitisthApakAnAM saMskAratvena rUpeNa eka eva vibhAgaH dharmAdharmayoradRSTatvena rUpeNa ekavibhAgasambhave'pi dharmatvena rUpeNa dharmasyAdharmatvena cAdharmasyeti vibhAgadvayaM kRtamityatra vibhAgakaraNe svatantrasya maharSericchA niyaamikaa| tathAtrApi bAdhasatpratipakSayorapi anena rUpeNAntarbhAvo bhavati / tathApi na kRta ityatra maharSericchaiva pramANam / niyoga iti mUlam / niyogastu evameva iti rUpaH / paryanuyogastu anevaMrUpaH tadaviSayatvAt evaM kathaM kRtaM kathaM vA na kRtamiti vaktumazakyatvAdityarthaH / atha eteSu triSu madhye prathamopasthitasya sAdhAraNasya lakSaNamAha - ttreti| Page #467 -------------------------------------------------------------------------- ________________ 449 hetvAbhAsaprakaraNe savyabhicAraH [atha ttiikaa]|puurv savyabhicArasya siddhAnte TIkA yathA ubhayakoTyupasthApakatetyatrAzaGkate - nanviti ttiikaa| zabdo'nityaH zabdatvAt ityAtra] zabdatvaM sapakSavipakSavyAvRttatvenopasthitam / zabdatve ca zabdAt AptavAkyAdirUpAt yathA idaM zabdatvam anityatvavyApyamityevaMrUpAt vyAptigrahaH, tasyAM dazAyAmasAdhAraNottIrNenAnumitijananAt hetvAbhAsatvaM nAsti, ubhayakoTyupasthApakatAvacchedakaM yad rUpaM sapakSavipakSavyAvRttatvaM taccAtrApi tiSThatIti saddhetau zabdatve lakSaNamativyAptamityAzaGkArthaH / samAdhatte - tavyAptIti ttiikaa| bhrAnto'sItyabhiprAyaH / na hi AptavAkyAdinA vyAptigrahe jAte zabdAtiriktasthale hetusAdhyayoH sAmAnAdhikaraNyanirNayAbhAvAt zabde eva sAmAnAdhikaraNyanirNayo vaktavyaH / ayaM bhAvaH - AptenoktaM zabdatvamanityatvavyApyamiti rUpo yo vyAptigrahaH sa pakSAtirikte nAstyeva, tathA ca zabda eva pakSe'nityatvazabdatvayonirNayo vaktavyaH, tathA ca pakSa evAnityatvasya nirNayo jAtaH, tadA pakSasyaiva sapakSatvAt sapakSavyAvRttatvAbhAvAt ubhayakoTyupasthApakatvameva tatra nAstIti lakSaNasyApi tatrAbhAvAt nAtivyAptiH / etadevAha - sakaleti ttiikaa| tatra zabdatve vyAptigrahadazAyAmAptavAkyAdinA abhAvAt lakSaNAbhAvAdityarthaH / na cAptavAkyAt zabdatvAnityatvayoH sAmAnAdhikaraNyalakSaNazced vyAptigraho bhavati tadA sapakSavyAvRttatvaM nAstIti tvayA vaktavyam / paraM sAdhyAbhAvavyApakAbhAvapratiyogitvalakSaNo vyatirekavyAptigraha eva cet syAt zabdatvamanityatvAbhAvavyApakAbhAvapratiyogIti vyAptigraho jAtaH, tasyAM dazAyAM vyatirekyanumitireva janyate, tadAnIM [229 A] pakSe zabde sAdhyasandehAt anityatvasandehAt anyatrAnityebhyo vyAvRttatvajJAnAt sapakSavipakSavyAvRttatvajJAnaM tiSThati / tathA ca tasyAM dazAyAmubhayakoTyupasthApakatAvacchedakarUpavattvajJAnaM vartate iti kRtvA tatra saddhetAvativyAptirityasvarasAdAha - vizeSAdarzanasahitasyeti TIkA / tathA ca vishessaadrshnsmaankaaliinobhykottyupsthaapktaavcchedkruupvttvNlkssnnm|ytr cAptavAkyAtvyatirekavyAptigraho jAtastatra sAdhyAbhAvavyApakAbhAvapratiyogitvajJAnameva vizeSadarzanaM tiSThatiitikRtvA vizeSadarzanAsamAnakAlInatvAbhAvAt nAtivyAptiH / atrAzaGkate - nanviti / sarvamabhidheyaM prameyatvAt ityatra kevalAnvayisAdhake'nupasaMhAriNyavyAptiH / katham ? sAdhyasyaiva prasiddhiH (ddheH), saadhyaabhaavkotterprsiddhH| tathA ca sAdhyatadabhAvobhayakoTyupasthApakatAvacchedakarUpavattvAbhAvAdavyAptiH / etadevAha - sAdhyAbhAvakoTeriti TIkA / samAdhAnamAha - tasyeti ttiikaa| tasyAnupasaMhAriNo'lakSyatvAt / tathA coktarUpo'nupasaMhArI eva na bhvti| nanu sarvamabhidheyaM prameyatvAt iti anupasaMhAriNazceti vakSyamANagranthavirodha ityata Aha. - vyAptIti TIkA / tathA ca vyAptinizcayavirodhI yaH sandehaH sa sAdhyakoTiko yadyapi na bhavati sAdhyasya kevalAnvayitvena sandehAbhAvAt tathApiabhidheyatvaMsakalapadArthaniSThAtyantAbhAvapratiyogI naveti sandehasyApi sAdhyaM sakalapakSavRttinavetivat Page #468 -------------------------------------------------------------------------- ________________ 450 tattvacintAmaNiTippanikA sukhabodhikA vyAptigrahavirodhitvaM vartata eveti sarvamavadAtam / etadevAha - sAdhyasandehaH / pakSe sAdhyasandehaH, sAdhye pakSavRttitvasandehazca, etau vyAptigrahavirodhinau bhavata ev|srvsyaapipkssiikRttvaat kutrApi sAdhyanirNayo nAsti nApi sAdhyAbhAvanirNayaH kevalAnvayitvAt iti kRtvA kevalAnvayisAdhyake'nupasaMhAriNi naavyaapti| vyAptinizcayavirodhisandehajanakakoTidvayopasthApakatvamiti savyabhicArasya lakSaNam anupasaMhAriNyapyasti, sarvapakSe yathA sAdhyasandeho vyAptivirodhI kutrApi sAdhyasya nizcayAbhAvAt vyAptivirodhitvaM tasya, evaM sAdhye'pi sarvapakSavRttitvasandeho'pi vyAptivirodhI bhavatyeva kutrApi sAdhyanirNayAbhAvAt / idaM tu kevalAnvayisAdhyake'nupasaMhAriNyapyastIti bhAvaH / sarvamabhidheyaM prameyatvAt ityayamanupasaMhArI kutrApi sAdhyanirNayAbhAvAt vyAptigrahavirodha iti lakSaNaM sustham / atrAzaGkate - athAyamiti ttiikaa| ayamicchAvAn jJAnAt ityatra saddhetau prAmANyAprAmANyarUpA yA ubhayakoTistasyA yA upasthitiryathA idaM jJAnaM pramA na veti tajjanakatAvacchedakaM yad jJAnatvaM tadvati jJAne saddhetAvativyAptiH / prathamamicchAvAn ityanumitau jJAnatvasAdhAraNadharmadarzanAt idaM jJAnaM pramA naveti [229 B] tajjanakatAvacchedakaM yad jJAnatvaM tadvati jJAne] prAmANyAprAmANyobhayakoTyupasthitirjAyate tayA prAmANyAprAmANyarUpayA ubhayakoTyupasthityA icchArUpaM yat sAdhyaM tasya saMdehaH kriyate yataH prAmANyAprAmANyasandehAnantaraM viSayasandehasyAnubhavasiddhatvAt / ayamicchAvAn iti icchAyA anumitau viSayatvAt anumitau prAmANyasandehAt icchAsandehaH tathA cecchAsandehajanikA yA ubhayakoTyupasthitiH prAmANyAprAmANyakoTyupasthitiH tajjanakatAvacchedakaM yad jJAnatvaM tadvati jJAne saddhetau ativyAptirityAzaGkArthaH / samAdhatte - yanniSThatayeti TIkA / tathA ca yanniSThatayA yad jJAnamubhayakoTyupasthitijanakaM tAdRze'vacchedakarUpavattvaM vivakSitam / yathA parvato dhUmavAn vahnaH ityatra vahniniSThatayA sapakSavipakSavRttitvajJAnam, tat dhUmatadabhAvasandehajanakakoTidvayopasthApakaM bhavati iti kRtvA vahnau sapakSavipakSavRttitvaM sAdhAraNatvam, tad vartate vahnau iti kRtvA vahniH sAdhAraNaH, idaM jJAnatve nAsti, jJAnatvaM jJAnarUpahetuvRttitayaiva sAdhyasandehajanakaprAmANyAprAmANyakoTidvayopasthApakamiti nAsti / yatra hetuvRttitvaM jJAnatvasya nAsti tatrApi parvato vahnimAn dhUmAt ityanumitau prAmANyAprAmANyasandehAdhIno vahnisandeho janyate ev| ayamarthaH - dhUmejJAnatvAbhAve'pi vahnayanumitau [prAmANyAprAmANyasandehAt vahnisandeho bhavatyeva / tathA ca jJAnarUpahetuvRttitayaiva jJAnatvaM na prAmANyAMprAmANyakoTyupasthitijanakaM kintu hetuvRttitvAbhAve'pi sAdhyasandehajanakaM bhavatyeva iti na tatrAtivyAptiH jJAnatvasya dhUme'bhAvAt / etadevAha - anumitivRttitayeti TIkA / tathA ca yatra dhUmavRttitayA jJAnatvasya jJAnaM nAsti tatrApItyarthaH / bAdhakamAha - anyatheti TIkA / yadi hetuvRttitayaiva jJAnatvasya sAdhyasandehajanakaprAmANyA[prAmANyAkoTyupasthitijanakatve ityarthaH / tathAtvaM na syAditi TIkA / vahnisandehajanakaprAmANyAprAmANya Page #469 -------------------------------------------------------------------------- ________________ hetvAbhAsaMprakaraNe savyabhicAraH 451 koTyupasthApakatA syAdityarthaH / samAdhAnAntaramAha - prAmANyeti TIkA / prAmANyasaMzayamadvArIkRtya sAdhyatadabhAvakoTyupasthApakatAvacchedakarUpavattvaM vivakSitam / sAdhAraNe sapakSavipakSavRttitvajJAnasya prAmANyasaMzayadvArA na vahnisaMzayajanakatvam iti| asAdhAraNe tu sapakSavipakSavyAvRttasya prAmANyasaMzayamadvArIkRtyaiva sAdhyatadabhAvakoTyupasthApakatvaM vartate / jJAnatvasya tu prAmANyAprAmANyakoTidvAraiva sAdhyetadabhAvakoTyupasthApakatvamiti na tatrAtivyAptiH / idamevAha - atiti| dvitIyaMvyAcaSTe - nanu viruddhAnyatve satIti lakSaNaM svarUpAsiddhe'tivyAptaM svarUpAsiddhe hrado vahnimAn dhUmAt iti rUpe viruddhAnyatvaM vartate, anumitivirodhisambandho yaH svarUpAsiddhatvaM tadavyAvRttirvartate iti kRtvA tatrAtivyAptirityata Aha [230 A] - etacceti ttiikaa| tathA ca yathA svarUpAsiddhe nAtivyAptiH, yathA ca viruddha nAtivyAptiH, yathA ca svarUpAsiddhasaGkIrNe sAdhAraNe viruddhasaGkIrNe'sAdhAraNe ca nAvyAptiH, tathA pUrvapakSalakSaNavyAkhyAnAvasara eva vyAkhyAtamityarthaH / lakSaNAnurodheneti mUlaM vyAcaSTe - lkssnnaanurodheneti|ydvissytven jJAnasyAnumitipratibandhakatvaMtallakSaNAnurodhena hetvAbhAsalakSaNAnurodhenetyarthaH / tathA ca sAdhAraNatvAsAdhAraNatvAnupasaMhAritvaviSayakajJAnatvenAnumitipratibandhakatvAt tattvAdinaiva sAdhAraNatvAdinaivarUpeNa dUSakatA hetvAbhAsatA cetyrthH| lakSaNAntare AzaGkate - nanviti ttiikaa|sddhetusngkiirnne'saadhaarnne yathA zabdo'nityaH zabdatvAt iti saddhetusaGkIrNo'sAdhAraNaH, zabdo nityaH zabdatvAt iti viruddhasaGkIrNo'sAdhAraNaH, iti etayoravyAptiH / kathamityata Aha - prathamasyeti TIkA / zabdo'nityaH zabdatvAt ityasyasAdhyavAn anityatvavAnyaH shbdstnmaatrvRttidv(v)stugtyaa'nitymaatrvRttitvNtsyetibhaavH| dvitIyasya zabdo nityaH zabdatvAt ityasya nityatvarUpaM yat sAdhyaM tadabhAvavanmAtravRttitvAt sAdhyAbhAvavanmAtravRttyanyatvaM naasti| tato'trAsAdhAraNe'vyAptirityAzaGkArthaH / madhye zaGkate - naceti ttiikaa| atra sAdhyavatpadaM nizcitasAdhyavatparaM sAdhyAbhAvavatpadamapi nizcitasAdhyAbhAvAvAparamityarthaH / zabdo'nityaH zabdatvAt ityatra zabdatvasya sAdhyavanmAtravRttyanyatvaM nAsti tathApi nizcitasAdhyavanmAtravRttyanyatvaM tu vartata eva nizcitasAdhyavanto ye ghaTapaTAdayastavyAvRttatvaM vartata eva zabde tu sAdhyamanityatvaM nizcitaM nAsti, evaM zabdo nityaH zabdatvAt ityatra zabdaH sAdhyAbhAvavattayA nizcito nAsti kintu ye sAdhyAbhAvavattayA nityatvAbhAvavattayA nizcitA 'ghaTapaTAdayastadvyAvRttatvaM vartata eva, iti nizcitasAdhyavanmAtravRttyanyatvaM nizcitasAdhyAbhAvavanmAtravRttyanyatvaM vartataeveti noktA[5]sAdhAraNe vyAptiriti madhye zaGkArthaH / dUSayati - anupasaMhArIti ttiikaa| tathA casarvamanityaM prameyatvAt ityatra vizvasyaiva sAdhyasandehavattayA nizcitasAdhyavato'prasiddharityanupasaMhAriNi avyAptiH / tato nizcitasAdhyavanmAtravRttyanyatvaM nAsti / dUSaNAntaramAha - dhUmeti TIkA / parvato vahnimAn dhUmAt ityatra dhUmasya nizcitasAdhyAbhAvavanmAtravRttyanyatvamasti nizcitasAdhyAbhAvavAn hRdAdistanmAtravRttyanyatvaM vartate / atha ca Page #470 -------------------------------------------------------------------------- ________________ 452 tattvacintAmaNiTippanikA sukhabodhikA nizcitasAdhyavanmAtravRttyanyatvamapyasti sandigdhasAdhyavatipakSe'pi vartamAnatvAt [230B] / tathA cadhUme'pyativyAptiriti dUSaNadvayaM vivRNoti - prathameti TIkA / sarvamabhidheyaM prameyatvAt ityatretyarthaH / kuta ityata Aha - prameyamAtrasyeti / tathA ca sarvasya pakSatvAt sarvatra sAdhyasandehAt / dvitIyeti TIkA / parvato vahnimAn dhUmAt ityatretyarthaH / dhUmasya nizcitasAdhyavanmahAnasAdikaM tanmAtravRttyanyatvaM vartata eva sandigdhasAdhyavati parvate vrtmaantvaaditibhaavH| atevetittiikaa| tadubhayapadamiti ttiikaa|saadhyvtsaadhyaabhaavvdetdubhypdmityrthH / yato'nupasaMhAriNi saddhetau cAtivyAptirataH pakSAtiriktasAdhyavanmAtravRttyanyatve sati pakSAtiriktasAdhyAbhAvavanmAtravRttyanyatvamapi lakSaNaM na bhavati / kutaH ? anupasaMhAriNi pakSAtiriktasAdhyavato'prasiddheH sarvasyaiva pakSatvAt / dhUme'pi ativyAptistathAhi pakSAtiriktaH sAdhyAbhAvavAn hradAdistanmAtravattyanyatvaM vartate parvate vrtmaantvaat|evN pakSAtiriktasAdhyavanmahAnasAdistanmAtravRttyanyatvamapivartata evetikRtvAdhUme'tivyAptiH / atra kasya samAdhAnAntaramAzakya dUSayati - na ceti TIkA / tathA ca lakSaNAsyAyamevArthastathAhi . sAdhyavanmAtravRttitvenApratIyamAnatve sati sAdhyAbhAvavanmAtravRttitvenApratIyamAnatvecasati hetvAbhAsatvaM yathAyaM parvato dhUmavAn vaDheH ityatredaM lakSaNaM vartate dhUmarUpasAdhyavanmAtravRttitvena pratIyamAno na bhavati yato dhUmAbhAvavati vipakSe'yogolake'pi vahvervRtteH atha dhUmAbhAvavanmAtravRttitvenApi na pratIyate vaDhedhUmavatyapi pratIyamAnatvAt / atha zabdo'nityaH zabdatvAt ityatra zabdatvamanityatvavanmAtravRttitvenApi na pratIyate ghaTAdau zabdatvasyApratIteH, atha ca nityatvavanmAtravRttitvenApinapratIyateAkAzAdau zabdatvApratIteH iti asAdhAraNe'pi lakSaNaM gtm|anupsNhaarinni tu sarvasyAnityatvarUpasAdhyasandehavattvAt na sAdhyavanmAtravRttitvena pratItiH, nApi sAdhyAbhAvavanmAtravRttitvenApi pratItiH, sAdhyasya sAdhyAbhAvasya nizcayaH kutrApi nAstIti tritayasAdhAraNaM lakSaNam / atha parvato vahnimAn dhUmAt ityAdau ativyAptivAraNArthaM sAdhyavanmAtravRttitvenApratIyamAnatvaM vizeSaNam / dhUmAdau sAdhyAbhAvavanmAtravRttitvenApratIyamAnatvaM vartata eva vahnayabhAvavati dhUmasyAvRttitvena jJAnAt, paraM dhUmasya vahnimanmAtravRttitvenApratIyamAnatvaM nAsti vahnimanmAtravRttitvena dhUmasya pratIyamAnatvAt / athottaradalakRtyaM viruddhe'tivyAptivAraNArtham, viruddha sAdhyAbhAvavanmAtravRttitvenApratIyamAnatvaM nAsti, tata uktam [231 A] - sAdhyAbhAvavanmAtravRttitvenApratIyamAnatvaM nAsti sAdhyAbhAvavanmAtravRttitvena tasya pratIyamAnatvAt / hetvAbhAsapadasya kRtyamAha - nAjJAyamAneti ttiikaa| tathA cAjJAyamAnadazAyAMdhUme sAdhyavanmAtravRttitvenApyapratIyamAnatvaM vartate, yadA dhUmo na jJAtastadApi sAdhyavanmAtravRttitvenApi apratIyamAno vartate, sAdhyAbhAvavanmAtravRttitvenApi na pratIyate iti kRtvA dhUme'pyativyAptiH, ato dattaM hetvAbhAsapadam / atha prakArAntareNa hetvAbhAsapadasya kRtyamAha - vyatireketi ttiikaa| dhUme vyatirekavyAptimattayA jJAyamAne yathA yatra Page #471 -------------------------------------------------------------------------- ________________ hetvAbhAsaghrakaraNe savyabhicAraH 453 vanyabhAvastatra dhUmAbhAva iti vyatirekavyAptimattayA dhUme jJAte sAdhyasAmAnAdhikaraNyAjJAnAt sAdhyavanmAtravRttitvenApyapratIyamAnatvaM vartate / atha ca dhUmasya vyatirekavyAptimattayA jJAnAt sAdhyAbhAvavanmAtravRttitvenApyapratIyamAnatvaM vartate / yato vahnayabhAvavati dhUmasyA'pratIyamAnatvameveti / tatrAtivyAptivAraNArthaM hetvAbhAsapadam / iti na cetyArabhya kasyacinmate samAdhAnam / idaM lakSaNaM dUSayati - vyatirekavyAptimattayeti TIkA / yadA dhUme vyatirekavyAptireva jJAtA tasyAM dazAyAM sAdhyavanmAtravRttitvenApratIyamAnatvaM vartate / sAdhyasAmAnAdhikaraNyAjJAnAt na sAdhyavanmAtravRttitvena tasya jJAnam / vyatirekavyAptimattayA jJAnAcca sAdhyAbhAvavanmAtravRttitvenApi dhUmasyApratIyamAnatvam / sAdhyAbhAvavati dhUmAbhAvasya gRhItatvAt dhUmasAmAnAdhikaraNyaM na gRhiitmiti|ath cAvaziSTaM hetvAbhAsatvam, tadapidhUme vartate ityativyAptirityAha - hetvantareNeti ttiikaa| yathA parvato vahnayabhAvavAn pASANavattvAt ityanena dhUme satpratipakSite dhUme'tivyApterhetvAbhAsatvamapi tatra jAtamiti bhAvaH / nanu satpratipakSAvatArakAlInatvAbhAve sati sAdhyavadityAdipUrvoktaM samastaM lakSaNamityata Aha - jaleti TIkA / jalahrado vahrimAn dhUmAt iti svarUpAsiddhe dhUme'tha ca vahnisAmAnAdhikaraNyenAjJAyamAne sAdhyavanmAtravRttitvenApratIyamAnatvaM vartate'tha ca sAdhyAbhAvavanmAtravRttitvenApratIyamAnatvamapyasti yatastena vanyabhAvavati dhUmasyAgrahaNAt iti svarUpAsiddhe dhUme pUrvakRtasampUrNalakSaNAtivyAptiriti pUrvakRtalakSaNaM duSTaM kasyacit samAdhAnAntaramapIti bhAvaH / atha lakSaNopari pUrvapakSe kasyacit samAdhAnAntaramAzaGgya dUSayati - atheti TIkA / asAdhAraNyAbhAvasya yaH kAlo yatra kAle'sAdhAraNyaM nAvatIrNaM tadavacchinnaM yat sAdhyavyAptatvaM hetoH tadabhAve sati tatkAlaH tatra kAle asAdhAraNyAbhAvakAlAvacchinnasAdhyAbhAvAvyApyatvaM viruddhatvaM ca, [231B] etayorabhAvaH svybhicaartvm| etallakSaNaM yathAparvato dhUmavAn vaDheH ityatra vartate, tathAhi yadyapi vahrau * sAdhAraNatvena jJAnakAle'sAdhAraNatvena jJAnaM nAsti tathApi asAdhAraNyAbhAvakAlAvacchinnaM yat sAdhyavyAptavyaM tadabhAvastiSThati / atra vizeSaNadalamasAdhAraNyAbhAvakAlaH, vizeSyadalaM sAdhyavyAptatvam / yadyapi vahnau sAdhAraNatvena jJAnakAle'sAdhAraNyAbhAvakAlarUpaM vizeSaNaM tiSThati tathApi vahnau sAdhyavyApyatvaM vizeSyaM nAstIti vizeSyAbhAvaprayuktaH saptamyantaviziSTasyAbhAvaH / atha ca vahrasAdhAraNyAbhAvakAlAvacchinnaM yat sAdhyAbhAvavyApyatvaM [atha ca viruddhatvaM] tayorabhAvaH uttaradalamapyasti, vahnau asAdhAraNyAbhAvakAlAvacchinnaM yat sAdhyAbhAvavyApyatvam atha ca viruddhatvaM tadabhAvastiSThatyeva / yatastadA vahnau asAdhAraNyajJAnamapi nAsti tAdRzakAlAvacchinnasAdhyAbhAvavyApyatvamapi nAsti viruddhtvmpi|athcshbdo'nityH zabdatvAt ityatrApIdaM vrtte| yadyapizabdatve'nityatvarUpasAdhyavyAptatvamasti tathApiasAdhAraNyAbhAvakAlAvacchinnaM sAdhyavyAptatvaM nAstyevAsAdhAraNasya vidyamAnAdeva / atra vizeSaNAbhAvaprayukto viziSTAbhAvaH / atra dvitIyamuttaradalamapyasti Page #472 -------------------------------------------------------------------------- ________________ 454 tattvacintAmaNiTippanikA sukhabodhikA tathAhi asAdhAraNyAbhAvakAlAvacchinnasAdhyAbhAvavyApyatvamapi nAstiasAdhAraNasya vidymaantvaat| uttaradale sAdhyAbhAvapadaM pUrvadale sAdhyapadaM praviSTam / anupasaMhAriNyapIdaM lakSaNamasti yathA sarvamanityaM prameyatvAt ityatra asAdhAraNyAbhAvakAlAvacchinnasAdhyavyAptatvamapi sAdhyAbhAvavyAptatvamapi nAsti iti kRtvA tatrApi lakSaNaM vartate / sarvamanitvaM prameyatvAt ityatra na vA prameyatvamanityatvena vyAptam, na vA'nityatvAbhAvena vyAptamityanupasaMhAriNi lakSaNaM sustham / parvato vahnimAn dhUmAt iti saddhetau ativyAptivAraNArthaM pUrvadalaM satyantaM dhUme'sAdhAraNyAbhAvakAlAvacchinnasAdhyavyApyatvAbhAvo nAsti kintu asAdhAraNyAbhAvakAlAvacchinnasAdhyavyAptatvameva vartate iti na tatrAtivyAptiH / atha viruddhe'tivyAptivAraNArthamuttaradalam, viruddho'sAdhAraNyAbhAvakAlAvacchinnaviruddhAbhAvo nAsti kintu viruddhatvameveti bhAvaH / bAdhe'tivyAptivAraNAya uttaradalamadhye sAdhyAbhAvavyApyatvapadam / tadartho'yam tathA sati sarvo'pi lakSaNArtho'yam / asAdhAraNyAbhAbakAlAvacchinnasAdhyavyAptatvAbhAve sati asAdhAraNyAbhAvakAlAvacchinnasatpratipakSatvabAdhitatvasvarUpAsiddhatvavyApyatvAsiddhatvaviruddhatvAbhAsa(sA)bhAva[232 A] iti lakSaNArthaH / sarvamuttaradalaM bAdhAdA[vAtivyAptivAraNAya, pUrvadalaM tusddhetaavtivyaaptivaarnnaay|sddhetau uttaradalaM vartate paraMsAdhyavyAptatvAbhAvo nAstIti na tatrAtivyAptiH / idam upAdhyAyamataM dUSayati - asAdhAraNyaM hIti TIkA / asAdhAraNyAbhAvakAlAvacchinnetyatra asAdhAraNyaM kiM vivakSitam ? catvAro vikalpAH tatpuruSIyamityAdi / tatpuruSIyapadena yasyAnumitistatpuruSIyamasAdhAraNyam, tatsAdhyI[ya] yasya sAdhyasyAnumitipratibandhastatsAdhyIyam, evaM puruSasAdhyayoryatkiJcivikalpo bodhyau| AdyaM dUSayati - tatpuruSIyamiti / etad rUpamanityaM rUpatvAt ityatra rUpatve hetau anityatvasAdhyakarUpatvahetukAsAdhAraNyaM tasya puruSasya kadApi naavnniitm| katham ? tasya puruSasya kadApi sapakSavipakSavyAvRttasya jJAnaM rUpatvasya hetorna jAtam / tatrAvyAptiH / tatrAsAdhAraNyamaprasiddhaM tatpuruSIyamiti kRtvA rUpatve'vyAptiH / etadevAha - tatsAdhyaketi TIkA / etad rUpamanityamityatvA(trA)nityatvavyaktivizeSasAdhyakasAdhAraNAnaikAntikaprameyatvAdau avyAptervajralepatvAt / tatpuruSIyamasAdhAraNyamaprasiddhamityarthaH / atrAzaGkate - na ceti TIkA / tatpuruSaM prati sa sAdhAraNo na bhavatyeva asAdhAraNasya kadApi tenAjJAnAt asAdhAraNagarbhitatvAt savyabhicAralakSaNasyeti tathA cAyamarthaH / sAdhAraNo vA'nupasaMhArI vA heturbhvtu| tasmin hetau yasya puruSasyAsAdhAraNyamavatIrNaM taM pratyeva sa sAdhAraNaH, yasya puruSasya yaM hetuM prati asAdhAraNyaM kadApi nAvatIrNaM sahetustaM puruSaM prati sAdhAraNo na bhavatyeva ityAzaGkArthaH / dUSayati - tasyeti ttiikaa| tasya sAdhAraNasya nityadoSatvAt / nityadoSastu sarvAn puruSAn prati tu doSa eva / yathA dhUmasAdhyako vahniH kaJcit prati doSaH kaJcit prati adoSa iti nAsti, sarvAn prati tasya dosstvaat| evaM tatsAdhyakapakSe'pi doSamAha - tatsAdhyaketi Page #473 -------------------------------------------------------------------------- ________________ hetvAbhAsaMprakaraNe savyabhicAraH 455 TIkA / yathA utpannavinaSTapadArthavyabhicAriNi prameyatvAdI utpannavinaSTapadArthasya jJAnaM kenApi na jJAtam / tatra tatsAdhyakamapi nAvatIrNaM sAdhyajJAnasya kenApyajJAtatvAt / tathA ca tatsAdhyakasAdhAraNe'vyAptiH tatsAdhyakAsAdhAraNasya aprasiddhatvAt / atha yaM kaJcit puruSaM yaM kaJcit sAdhyamAdAyAsAdhAraNyakAlo vivakSita iti pakSe Aha - anye iti ttiikaa| tathA ca saddhetutvajJAnadazAyAmativyAptiH / tathAhi parvato vahnimAn dhUmAt ityatra yadA dhUmasya saddhetutvena jJAnaM vartate tadAnIM kasyacit anyasyAsAdhAraNyajJAnaM dhUmaviSayakaM bhramarUpaM yathA sapakSAt mahAnasAdapi vyAvRttaM vipakSAcca hradAdapi vyAvRttamiti asAdhAraNyajJAnaM jAtamiti, tadA dhUme'tivyAptiH / yadyapi dhUme sAdhyavyAptatvaM vartate tathApi yatkiJcIya puruSIyAsAdhAraNyAbhAvakAlAvacchinnasAdhyavyAptatvaM tu [232 B] nAstyeva / vizeSaNAbhAvAyatto viziSTAbhAvaH / tathA ca dhUme'sAdhAraNyAbhAvakAlAvacchinnasAdhyavyAptatvAbhAvo vrtte| tathA ca tatrapUrvadalaM tisstthti|hetvaabhaasctussttyaatiriktruuppryvsnnN tallakSaNamAdAya dhUme'tivyAptirityarthaH / etadevAha - tadevAsAdhAraNyeti TIkA / viziSTAbhAveti TIkA / asAdhAraNyAbhAvakAletyAdivizeSaNAbhAvaprayukto viziSTAbhAva iti kRtvA dhUme'tivyAptiriti bhAvaH / svamatamAha - aMtrocyata iti TIkA / sAdhyeti TIkA / sAdhyavanmAtravRttitvamatha ca sAdhyAbhAvavanmAtravRttitvaM ca, etadubhayanizcayavirodhihetvAbhAsatopAdhistadvattvam / ayamarthaH - yAdRzahetvAbhAsopAdhijJAnAt sAdhyavanmAtravRttitvasyApi nizcayo na jAyate sAdhyAbhAvavanmAtravRttitvasyApi nizcayo na jAyate tAdRzahetvAbhAsopAdhikatvam / nanu tAdRzopAdhiH ka ityata Aha - tAdRzazceti TIkA / eka upAdhiH sapakSavipakSagAmitvaM saadhaarnne|asaadhaarnne sapakSavipakSavyAvRttatvaM dvitiimsaadhaarnntvmupaadhiH| tRtiiymnupsNhaaritvmevopaadhiH| yathA dhUmavAn vaDheritya(ti) sAdhAraNe varhetoH sapakSavipakSagAmitvajJAne vidyamAne sAdhyavanmAtravRttitvasya nizcayo na jAyate hetorvipakSe'pi vidyamAnatvAt / atha ca sAdhyAbhAvavanmAtravRttitvasyApi nizcayo na jAyate sAdhyavati varvRtteH iti kRtvA sAdhAraNatvamubhayanizcayavirodhitvaM bhavatyeva / zabdo'nityaH zabdatvAt ityatrApyasAdhAraNe zabdatve sapakSAvipakSAvyAvRttatvajJAnaM tat / sAdhyavyatirekavyAptigrahasAmagrI yathA(dA) zabdatvamanityAt cet vyAvRttaM tadA yatra(trA)nityatvaM tatra zabdatvAbhAva ityanityatvasAdhyavyatirekavyAptigrahasAmagrI / sAdhyAbhAvavyatirekavyAptigrahasAmagrI yadA zabdatvaM vipakSAt nityAt cet vyAvRttaM tadA yatra nityatvaM tatra zabdatvAbhAva iti sAdhyAbhAvAvyatirekavyAptigrahasAmagrI / tathA ca sapakSavipakSavyAvRttatvajJAnAbhyAM sAdhyasAdhyAbhAvavyatirekavyAptigrahasAmagrIbhUtAbhyAM virodhAt naikaMsAdhyavanmAtravRttitvaMsAdhyAbhAvavanmAtravRttitvaMca tayormadhye naikasyApi nizcayaH kintu ubhayoH sandeha eva / yathA sthANutvapuruSatvayorviruddhajJAnasAmagrIbhyAM sthANutvapuruSatvayoH sandehaH na tAbhayo)madhye kasyApi nizcayaH, evamatrApItyekasyApi na nizcayaH / anupasaMhAritvaM ceti Page #474 -------------------------------------------------------------------------- ________________ 456 tattvacintAmaNiTippanikA sukhabodhikA TIkA / anupasaMhAritvaM tu sAdhyavanmAtravRttitvasAdhyAbhAvavanmAtravRttitvarUpaM yadubhayaM tannizcayavirodhi / anupasaMhAritvajJAnaM yathA bhavati tathA agre [an]upasaMhArigranthe upapAdayiSyate ityarthaH / yadyapIti TIkA / yadi cAsAdhAraNasyasatpratipakSotthApakatayA dUSakatvaM tadAsAdhyavattvasAdhyAbhAvavattvarUpobhayanizcayavirodhitvamevAsAdhAraNasya jAtaM na tu sAdhyavanmAtravRttitvalakSaNA sAdhyA(dhya)vyAptiH sAdhyAbhAvavanmAtravRttitvalakSaNA sAdhyAbhAvavyAptiH tadubhayanizcayavirodhitvaM nAsti iti kRtvA'vyAptirityarthaH [233 A] | yathA zabdo'nityaH zabdatvAt ityatra yatra yatra anityatvAbhAvaH(? anityatvaM) tatra zabdatvAbhAva ityeko'nityatvasAdhyasya] vyatirekasahacAraH, pazcAt yatracA(ca) nityatvaMtatrazabdatvAbhAva iti sAdhyAbhAvasyavyatirekasahacAra ityubhAbhyAM vyatirekasahacArAbhyAmubhayavyatirekavyAptigrahadvArA ubhayasAdhyasAdhyAbhAvayoH sandeha eva kriyate na tu nizcayaH, tathA ca sAdhyasAdhyAbhAvobhayanizcayavirodhitvamevAgataM na tu sAdhyavanmAtravRttitvalakSaNA saadhyvyaaptiH| atha ca sAdhyAbhAvavanmAtravRttitvalakSaNobhayavyAptinizcayavirodhitvaM tu nAgatamevetyavyAptirityAzaGkArthaH / samAdhatte - tathApIti TIkA / yadi asAdhAraNasya zabdatvasya sAdhyasAdhyAbhAvobhayanizcayavirodhitvamAgataM tadA sAdhyavanmAtravRttitvanizcayena sAdhyAnumAnaM krtvym|ath casAdhyAbhAvavanmAtravRttitvanizcayena sAdhyAbhAvAnumAnaM kartavyaM tadApi ubhayavyAptinizcayavirodhitvamapyastyeva / etadeva vivRNoti - vyatireketi TIkA / tathA ca vyatirekavyAptipuraskAreNa satpratipakSotthApanAt Adau ubhayayoH sAdhyasAdhyAbhAvayoryo nizcayaH tdubhyvirodhinishcytvmaagtmev| tathAhi yatrAnityatvAbhAvaH (yatrAnityatvaM) tatra zabdatvAbhAva ityayaM sAdhyavyatirekavyAptigrahasAmagrI(sAdhyavyatirekasahacAraH), yatra cAnityatvaM (cAnityatvAbhAvaH) tatrazabdatvAbhAva iti sAdhyAbhAvasya vyatirekasahacAraH, ityubhAbhyAM vyatirekasahacArAbhyAM prathamamubhayavyatirekavyAptinizcayapratibandhaH kriyate / sAdhyavyatirekavyApteH [sAdhyAbhAvavyatirekAvyAptezcetyubhayanizcayavirodhitvamapivartate ityasAdhAraNe nAvyAptiH / nanu kevalAnvayisAdhyake'nupasaMhAriNi sarvamabhidheyaM prameyatvAt ityatra sAdhyAbhAvasyAprasiddheH sAdhyAbhAvavanmAtravRttitvamapyAprAsiddham iti anupasaMhAriNi avyAptiH ityata Aha - kevalAnvayIti ttiikaa| tathA ca kevalAnvayisAdhyako'nupasaMhArI asya mate lakSya eva na bhavati savyabhicAra eva na bhavatIti na tatrAvyAptiH agrimamUlAsvarasAnurodhAt / tatsaGgrAhyatApakSe'pi nAvyAptistatretyAha - tatsaGgrAhyateti TIkA / sAdhyAbhAvasyAprasiddhatvAt sAdhyavanmAtravRttiAtvAsyApyaprasiddheryataH sAdhyavanmAtravRttitvaM nAma sAdhyavadvRttitve sati sAdhyAbhAvavadavRttitvamiti sAdhyAbhAvasyApyaprasiddhaH / tadaprasiddhivAraNArthaM vivakSAM karoti / sAdhyavanmAtravRttitvapadena sAdhyaniSThahetusamAnAdhikaraNAtyantAbhAva(vA)pratiyogitvanizcayaH / asyArtho yathA sAdhyaniSThaH sAdhye vartamAnaH, evaMbhUtoyo hetu(tuH)[tAsamAnAdhikaraNAtyantAbhAvApratiyogitvaM ghaTAdInAmatyantAbhAvAprati Page #475 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 457 yogitvaM sAdhyasyAbhidheyatvasya yo nizcayastadvirodhitvaM vivakSitam, evaM sAdhyAbhAvavanmAtravRttitvamatrApi sAdhye hetusamAnAdhikaraNAtyantAbhAvApratiyogisAdhyavirodhiniSThe tattvanizcayaH, etadvirodhitvaM hetvAbhAsopAdhikatvaM vivakSitam / yadyapi kevalAnvayisAdhyake [233 B] anupasaMhAriNi sAdhyAbhAvo'prasiddhaH tathApyuktarUpaM yat sAdhyAbhAvavanmAtravRttitvaM tat tu prsiddhmevaasti| sAdhyamabhidheyatvaM tadadhikaraNAnadhikaraNaM gaganameva prsiddhm| tAdRzavirodhitvasya yadyapi vyAptyaghaTakatvaM tathApi tato yathAkathaJcid bodhym| tatra sAdhAraNatvaM na sAdhyAbhAvavadgAmitvam sarvamanityaM meyatvAt ityanupasaMhArye bhUrnityA gandhavattvAt ityasAdhAraNe saMyogAdisAdhyakadravyatve cAtivyApteH / ata eva nasAdhyavattadanyavRttitvam, nApi nizcitasAdhyavattadanyavRttitvam, sAdhyavadanyavRttitvasya dUSakatvena zeSavaiyarthyAt / ata evAmukenAyamanaikAntika ityevodbhAvyate, tata eva vAdinivRttezca na tu sapakSagatatvamapi / anupasaMhAryo vyAvo'nyathA tasyaitadvizeSatvApattiriti cet, tyaja tarhi tamadhikaM klRpte'ntarbhAvAt / nApi sapakSavipakSagatatvam, : vyarthavizeSaNatvAt / viruddho vyAvartya iti cet, na, vipakSagAmitvasyaiva dUSakatve tasyApyetadantarbhAvAt / atha pakSAnyasAdhyavattadanyavRttitvaM sAdhAraNatvaM tena sarvamanityaM meyatvAt ityanupasaMhArye nAtiprasaGgaH / na ca vyarthavizeSaNatA ghaTo'nityo ghaTAkAzobhayavRttidvitvAzrayatvAdityanupasaMhAryasya viruddhasyAnaikAntikabhinnasyavyavacchedyatvAditi cet / na / dUSakatAprayojakarUpabhedamantareNa bhedasyaivAnupapatteH / sAdhyavadvRttitve sati sarvasAdhyavadanyavRttitvamityapi na vyarthavizeSaNatvAt ekavyaktikasAdhye tadabhAvAcca / etena hetvAbhAsAntaravyavacchedaka lakSaNAntare'pi vizeSaNaM vyarthamiti / ucyate / vipakSagAmitvaM sAdhAraNatvaM tanmAtrasya dUSakatvAt viruddhasyApi tattvAjJAne vipakSavRttitAjJAnadazAyAM sAdhAraNatvam, anyathA tasya hetvAbhAsAntaratApatteH upAdhezca na saGkara ev| atha muulm|saadhaarnnlkssnnmaah - saadhyaabhaavvditi|hetoriti zeSaH / dUSayati - srvmiti| sarvamanityaM 1. anavadhAnataH lipikAreNa 233-aGkasya sthAne 234-aGkaH likhitH| Page #476 -------------------------------------------------------------------------- ________________ 458 tattvacintAmaNiTippanikA sukhabodhikA meyatvAt ityanupasaMhAriNi ativyAptiH / bhUrnityA gandhavattvAt ityasAdhAraNe cAtivyAptiH / idaM saMyogi dravyatvAt iti saddhetAvativyAptiH / tathAhi - yathAkramamanityatvAbhAvavati gagane prameyatvasya vartamAnatvAt, asAdhAraNe nityatvAbhAvavati vipakSe gandhavattvasya vartamAnatvAt, evaM dravyatvasyApi saMyogAbhAvavati vRkSe. vartamAnatvAt ativyAptirityarthaH / atra samAdhAnAntaramAzaGkate - ata eveti mUlam / pUrvoktAnupasaMhAriNi pUrvoktAsAdhAraNe evaM saMyogavadanyonyAbhAvasyAvyApyavRttitvamAlambya pakSe Aha - sAdhyavaditi mUlam / lakSaNAntaraM sAdhAraNasyedaM sAdhyavadanyavRttitvam, sAdhyavato yo'nyo'yogolakAdistadvRttitvaM vaheriti / evaM kRte'pi lakSaNe puurvoktaativyaaptilNgtyev| lakSaNAntaramAzakya dUSayati - nApIti mUlam / nizcitasAdhyavAn yaH tadanyastu vipakSastadRttitvaM vahnanizcitasAdhyavanmahAnasaH tadanyo'yogolakaH tatra vartate iti kRtvA lakSaNamupapannaM sAdhAraNasyeti / dUSayati - sAdhyavadanyavRttitvasyeti mUlam / dUSaNodbhAvane sAdhyavadanyavRttitvamevodbhAvanIyam / na tu nizcitatvAMzo'pi yathA idamasAdhakaM nizcitasAdhyavadanyavRttitvAt iti / atra nizcitapadaM vyartham, sAdhyavadanyavRttitvamAtreNaiva dUSakatvAt / dUSaNaM tu etAvataiva bhavatyeva dUSaNe samarthatvAdetasyetyarthaH / atropaSTambhakamAha - ata eveti mUlam / dhUmena saha vahiranaikAntikaH ityevodbhAvanIyam, na tvanyat / na tu nizcitadhUmAbhAvavattvAMzo'pi tatra, gauravAdityarthaH / lakSaNAntaramAzaGkate - nApIti / nApi sapakSavipakSagatatvaM hetoH / dUSayati - vyarthavizeSaNatvAditi / ayamasAdhako vipakSagAmitvAt, tathA ca vipakSagAmitvasyaiva dUSakatve sapakSagatatvAMzo vyarthaH tAvataiva dUSakatvasambhavAt / atrAzaGkate - anupasaMhAryeti mUlam / tathA ca vipakSagatatvamanupasaMhArye'pi vartate / anyathA tasyaiva sAdhAraNatvavizeSApattirityAzaGkArthaH / dUSayati - tahIti mUlam / tarhi tyajyatAmadhiko'nupasaMhArI, tasyApyasAdhAraNa evAntarbhAvo'stu ityarthaH / atrAzaGkate - viruddheti mUlam / tathA ca yadi sAdhAraNatvaM vipakSagAmitvamAtramucyate tadA viruddha vipakSagAmitvaM [234 A] tiSThati paraM tatra sAdhAraNatvaM nAsti iti kRtvA sapakSagAmitvamityuktam / yadi vipakSagAmitvamAtreNa dUSakatvaM sambhavati tadA vipakSagAmitvena rUpeNa viruddhasyApi sAdhAraNa evAntarbhAvo'stu ityarthaH / lakSaNAntaramAzaGkate - atheti mUlam / pakSAnyat yat sAdhyavat tadanyavRttitvam, dhUmavAn vaDheH ityatra pakSAnyasAdhyavanmahAnasAdikam tadanyo'yogolakaH tadvRttitvaM sAdhAraNatvam / tatra pakSAnyeti vizeSaNasya prayojanamAha - teneti mUlam / sarvamanityaM prameyatvAt ityatrAnupasaMhArye pakSabhinnaM yat sAdhyavadanyat tadvRttitvaM prameyatvasya nAsti sarvasya pakSIkRtatvAt / tathA cAnupasaMhAriNi ativyAptirna bhvti| na cAsAdhakatAnumAne vyarthavizeSaNateti vAcyam / ayaM ghaTo'nityaH ghaTAkAzobhayavRttidvitvAzrayatvAt ityanupasaMhAryasya atha ca viruddhasyApi vyavacchedyatvAt tatrAtivyAptivAraNArthaM pakSAnyeti padam, ghaTAkAzobhayavRttidvitvAzrayatvamAkAze'pi vartate tasya sAdhya Page #477 -------------------------------------------------------------------------- ________________ hetvAbhAsaMprakaraNe savyabhicAraH 459 vadanyavRttitvaM vartate anityatvavadanyavRttitvAt / tathA coktAnupasaMhArye pakSAnyat yat sAdhyavat paTAdikaM tadRttitvaM nAstIti kRtvA nAtivyAptiH, evaM viruddhe'yamazvo gotvAt itirUpe pakSAnyat yat sAdhyavat azvAdikaM tadvRttitvaM gotvasya nAstIti viruddha nAtivyAptiH / idaM lakSaNaM dUSayati - dUSakateti mUlam / dUSakatAprayojakaM yad bhinnaM rUpaM cet syAt tadA tadbhedenAnupasaMhAryaviruddhasAdhAraNAnAM bhedaH syAt, tadeva tu naasti| sAdhyavadanyavRttitvamAtreNa dUSakatAprayojakarUpasyaikena trayANAM bhedaeva na syaat| tathA ca pakSAnyatvarUpaM vizeSaNaM vyarthameveti bhAvaH / lakSaNAntaramAzaGkate - sAdhyavadvRttitve iti mUlam / sAdhyavadRttitve sati sarvasAdhyavadanyavRttitvamiti sAdhAraNalakSaNam / yathA dhUmavAn vahnaH ityatra vahniH sAdhyavadvRttirbhavati atha ca sarvasAdhyavadanyada(nyo')yogolakaM(kaH) tadvRttirapi bhavatIti kRtvA vahniH sAdhAraNaH / sarvapadaM dhUmAdAvativyAptivAraNAya / yatkiJcitsAdhyavAn mahAnaso'pi bhavati parvatIyavaDhyapekSayA, tat sarvapadam / sarvasAdhyavadanyavRttitvaM viruddhe'pyativyAptam, yathA zabdo nityaH kRtakatvAt ityatra kRtakatvaM sarvasAdhyavadanyavRttirbhavatIti viruddhe'tivyAptivAraNArthaM sAdhyavadvRttitve satIti padam / idaM dUSayati - vyartheti mUlam / dUSakatve sAdhyavadvRttitvAMzo vyarthaH / idamasAdhakaM sarvasAdhyavadanyavRttitvAt ityasyaiva dUSakatve sAdhyavadvRttitvAMzo vyarthaH / na ca viruddhe'pyativyAptiriti vAcyam / viruddhe'pi dUSakatAprayojakaikyasya vidyamAnatvAt viruddho'pyetadantarbhUta evAstu ityarthaH / dUSaNAntaramAha - [234 B] ekavyaktiketi mUlam / yathA'yaM gauH prameyatvAt ityatra sarvANi sAdhyavantyaprasiddhAni gotvalakSaNasAdhyasyaikatvAdityarthaH / eteneti mUlam / yato dUSakatAprayojakarUpasya vipakSavRttitvasya viruddhAdiSu vidyamAnatvAt teSAmapi sAdhAraNa evaantrbhaavH| ata eva tadvyAvRttyarthaM yAni yAni sAdhAraNalakSaNAni kRtAni teSvapi viruddhavAraNArthaM viruddhAnyatve satItyAdivizeSaNaM vyarthameva viruddhasyApi sAdhAraNa evAntarbhAvo'stu ityarthaH / siddhAntamAha - vipakSavRttitvamiti mUlam / tathA ca sAdhyAbhAvavanmAtravRttitvalakSaNaM yat vipakSavRttitvaM tenaiva rUpeNAsya dUSakatvAt / nanu viruddhe'pi ayamazvo gotvAt iti svarUpe vipakSavRttitvamastyeva, tato viruddhasyApi sAdhAraNatvaM syAdityata Aha - viruddhasyApIti mUlam / tattva(ttvA)jJAne iti viruddhatvAjJAne sAdhyAbhAvavyAptatvAjJAne vipakSavRttitva(tvA)jJAnadazAyAM vipakSavRttitvena rUpeNa viruddho'pi sAdhAraNo bhavatyeva, na tu viruddhatvaM sAdhAraNatvaM caikam / viruddhatvaM nAma sAdhyasamAnAdhikaraNAtyantAbhAvapratiyogihetutvaM yathAayamazvo gotvAt ityatraazvatvasamAnAdhikaraNo yo'tyantAbhAvo gotvasya tatpratiyogikaM(tvaM) gotve vartate, tathA caviruddhatvopAdheH sAdhAraNatopAdhezcabhedAt heturUpopadheyasaGkare'pi nAbhedadoSaH upAdherasaGkarAt iti| ___ atha TIkA / ekavyaktiketi TIkA / yadi sarvapadaM sAdhyavatparaM tadA sarvANi yAni sAdhyavanti Page #478 -------------------------------------------------------------------------- ________________ 460 tattvacintAmaNiTippanikA sukhabodhikA tadanyavRttitvamityAgatam / tathA ca idaM zabdavat aSTadravyAtiriktadravyatvAt, yatra yatra zabdavattvAbhAvastatra tatra aSTadravyAtiriktadravyatvAbhAvaH yathA pRthivyAm / atra sAdhyavatAM bahutvaM nAsti sAdhyavata AkAzasya ektvaat| etadevAha - ekA vyaktirAzrayarUpA yasya sAdhyasyetyarthaH / siddhAnta Aha - vipakSetIti ttiikaa|atr vipakSapadaM vikalpya dUSayati - vipakSatvaM kiM nizcitasAdhyAbhAvavattvaM vA sAdhyAbhAvavattvamAnaM vA ? Adye Aha - nizciteti ttiikaa| tathA yathA'sAdhAraNaH shbdtvaadinishcitsaadhyvvyaavRtttven|ydaa sAdhyavato nizcayaH tadaiva tadvyAvRttatvenAsAdhAraNyam, yadAtunizcayonAsti tasyAsAdhAraNyamapi nAsti, tato'sAdhAraNasyA'nityadoSatvam / tathA nizcitasAdhyAbhAvavadRttitvaM vipakSatvam / yadA sAdhyAbhAvavattayA nizcayo vartate tadaiva vipakSavRttitvasya vidyamAnatvAt sAdhAraNatvam, yadA tu sAdhyAbhAvasya nizcayo nAsti tadA nizcitasAdhyAbhAvavadvRttitvaM nAstIti kRtvA'syApi sAdhAraNasyApi anitydosstvNsyaat| siddhAntastu sAdhAraNasya nityadoSatvaM yatra hetvAbhAsopAdhauM jJAnasya pravezo nAsti / vastusata eva dUSakatvam, vahvedhUmAbhAvavadvRttitvenaiva dUSakatvam, paraM nizcitadhUmarUpasAdhyAbhAvavadvRttitvena [235 A] nizcayarUpAdhikajJAnasyApravezAt / tasmAt anityadoSatvamidameva yasmin hetvAbhAsopAdhau jJAnAMzapravezaH, yatra jJAnatvAMzapravezo nAsti tAtra] nityadoSatvam, tathA ca saadhaarnnsyaapynitydossaapttiH| na dvitiiyH| yadi sAdhyAbhAvavattvamAtre tadA sAdhyAbhAvavadvRttitvajJAnasya yA pratibandhakatA sA kiM sAdhyAbhAvavadvRttitvanizcayena kiM vA tajjJAnatvamAtreNa ? Adye Aha - tannizcayatveneti ttiikaa| tathA ca sAdhyAbhAvavadvattitvanizcayatvena pratibandhakatve upAdhisandehAhito yo vyabhicArasandehastasya pratibandhakatvaM na syAt / kutaH ? sandeharUpajJAne sAdhyAbhAvavadvRttitvasya nizcayatvAbhAvAt / pratibandhakatA tu sAdhyAbhAvavadvRttitvanizcayatvena vartate / tannizcayatvAbhAvAt sandigdhAnaikAntikasya pratibandhakatA na syAt / upAdhisandehAhitavyabhicArasandehasya pratibandhakatvAt idameva sndigdhaanaikaantiktvm| dvitIye Aha - dvitIyapakSasya sAdhyAbhAvavattvamAtrameva vipakSatvamasya vikalpasya vikalpadvayam - sAdhyAbhAvavadvRttitvanizcayatvena pratibandhakatvaM kiM vA sAdhyAbhAvavadvRttitvajJAnatvena ? prathamapakSe dUSaNamuktam / dvitIye sAdhyAbhAvavadvRttitvajJAnatvenetirUpe dUSaNamAha- tjjnyaantvenetittiikaa|tjjnyaantven sAdhyAbhAvavadvRttitvajJAnatvena cet pratibandhakatvaM tadA pakSIyavyabhicArasandehasyApi anumitipratibandhakatvaM syAt yathA parvato vahnimAn na vA iti vahnayabhAnasandehasya vidymaantvaat| tathA ca hetumati pakSe yaH sAdhyAbhAvasandeho vyabhicArasandehaH sa evAnumitipratibandhaka iti / tathA ca sAdhyAbhAvavadvRttitvajJAnaM pakSIyavyabhicArasandeho'pi bhavati iti kRtvA tasyApi pratibandhakatvaM syAdityarthaH / atrAzaGkate - na ceti ttiikaa| tathA ca sAdhyAbhAvavadvRttitvajJAnatvenaiva vyabhicArasya pratibandhakatvaM parantu tajjJAnaM kIdRzam ? sAdhyAbhAvAMze nizcayabhRtam ? pakSIyasAdhyasandeharUpaM yad jJAnaM tat sAdhyAbhAvAMze Page #479 -------------------------------------------------------------------------- ________________ hetvAbhAsaMprakaraNe savyabhicAraH 461 nizcayarUpaM na bhavati iti kRtvA na tasya pratibandhakatvamityAzaGkArthaH / dUSayati - sAdhyatadabhAveti TIkA / yadi sAdhyAbhAvavadvRttitvaM nityadoSo vyabhicAraH pratibandhakatA tu sAdhyAbhAvAMze nizcayabhUtasAdhyAbhAvavadvRttitvajJAnatvenaiva tadA'sAdhAraNasyApi nityadoSatApattiH / sAdhyavadvyAvRttatvame(mA)trA(tra)mevAsAdhAraNatvam, tajjJAnasya yA pratibandhakatA sA sAdhyAMze nizcayabhUtajJAnatvena pratibandhakateti kRtvA'sAdhAraNasyApi nityadoSatApattiH / ma(? tva)yocyate - sAdhAraNasya nityadoSatA tajjJAnasya pratibandhakatAyAM nizcayapravezAt / tadA mayA'pyucyate - sAdhyavadvyAvRttatvamAtramevAsAdhAraNatvam, pratibandhakatAyAM tu nishcyprveshH| tvayA sAdhAraNasya nityadoSatocyate mayA tu asAdhAraNasyApi nityadoSatvaM syAditi pratibandI kRtA sA tvanuttaram / pratibandI tu uttarameva na bhavatItyata Aha - api ceti TIkA / sa zyAmo [235 B] mitrAtanayatvAt ityatra pakSIkRtamitrAtanayAtiriktamitrAtanaye sarvatrazyAmatvanizcayadazAyAMzAkapAkajatvenopAdhitayA sandigdhena yat vyabhicArasandehApAdanaM kartavyaM tat pakSe eva kartavyam / upAdhisandehAdavazyaM sAdhyasandehaH, sa sAdhyasandehaH pakSAtirikte tu na sambhavati pakSAtirikte sAdhyasya nizcitatvAt / tathA ca pakSa eva sAdhyasandehaH kartavyaH / tathA ca tasya pakSIyasAdhyasandehasyopAdhIyasandehAhitasya sAdhyAbhAvAMze nizcayatvAbhAvAt sa vyabhicArasandehaH pratibandhako na syaat| na caivamiti ttiikaa| tathA copAdhisandehAhito vyabhicArasandeho na pratibandhaka eva bhavatu itISTApattirityarthaH / dUSayati - ttreti| yadi upAdhisandehAn vyabhicArasandeho na dUSaNaM tadA upAdherudbhAvanaM na syAt, upAdheH svato dUSakatvAbhAvAt kintu vyabhicArasandehadvArA eva tasya duussktvaat| tathA ca pakSAtiriktasthale zyAmatvasya nizcayo vrtte| tadAzAkapAkajatvasya sAdhanAvyApakatayA sAdhyavyApakatayA sandigdhena sandigdhasyopAdherudbhAvanaM na syAt ityarthaH / nanu yatra pakSAtiriktasthale sAdhyanizcayo jAtastatropAdherudbhAvanaM mA bhUt ityata Aha - apasiddhAntAcceti TIkA / yatra pakSAtiriktasthale sAdhyanizcaye'pi sandigdhopAdherudbhAvanaM vartate evAnumAnasya tena dUSaNAt / dUSaNAntaramAha - kSitiriti / kSitirdvikartRkA kAryatvAt ityatrAprayojakatvaM naiyAyiAkai(ke)nocyate tadA tenA'prayojakatvena vyabhicArasandeho'vazyaM kriyte| yathopAdhisAda)hAd vyabhicArasandehastathA'prayojakatvasandehAdapi vyabhicArasandeho'vazyaM bhavatyeva / tathA ca vyabhicArasandehasya pakSe hetumattayA nirNIte sAdhyAbhAvAMze saMzayIbhUtapakSIyavyabhicArasandehapratibandhakatvasya sarvasiddhatvAt tatra sAdhyAbhAvAMze nizcayIbhUtavyabhicArajJAnatvena pratibandhakatve'prayojAkAtvAhitavyabhicArasandehasya pratibandhakatvaM na syAt / sAdhyAbhAvAMze nizcayo nAstiiti kRtvaa'pryojktaahitvybhicaarsndehsyprtibndhktvNnsyaadityrthH| dUSaNAntaramAha - kiJceti TIkA / yadi sAdhyAbhAvAMze pratiyogivaiyadhikaraNyapraveze'yametatsaMyogI vRkSatvAt ityatra sAdhyAbhAvavadvRttitvasya vidyamAnatvAt sAdhAraNyaM syaat| tathA casaddhetau vRksstve'tivyaaptiH| tatpravezepratiyogi Page #480 -------------------------------------------------------------------------- ________________ 462 tattvacintAmaNiTippanikA sukhabodhikA vaiyadhikaraNyapraveze sAdhyavaiyadhikaraNyAvacchedena sAdhyAbhAvasAmAnAdhikaraNyamiti vyabhicAra iti phlito'rthH| tathA casAdhyavaiyadhikaraNyapravezApekSayA sAdhyAdhikaraNabhinnAdhikaraNavRttitvajJAnameva vyabhicAraH pratibandhakamastu / ayamarthaH - sAdhyasyAdhikaraNaM tadbhinnAdhikaraNaM yasya tadvRttitvajJAnameva pratibandhakamastu lAghavAt / tatra sAdhyavaiyadhikaraNyaM praviSTam, taccAdhikamiti gaurvm| duussnnaantrmaah-kinycetittiikaa|saadhyvdnyvRttitvjnyaansyaavshyN pratibandhakatvAt atyantA[bhAvAghaTitajJAnasyApi [236 A] pratibandhakatvAcca pratibandhakajJAnAnantyApattiH / tataH kimityataAha - evaM ceti ttiikaa|saadhynisstthhetusmaanaadhikrnnaatyntaabhaavprtiyogitvmpyekN vyabhicArajJAnam, dvitIyaM cahetuniSThasAdhyavanmAtravRttibhinnatvajJAnametadapivyabhicArajJAnam, tRtIyaM tuhetuniSThasAdhyasambandhAbhAvapratiyogitvajJAnamapi vyabhicAraH, ityAdInAM nAnAjJAnAnAM pratibandhakatvAt tattadjJAnaviSayANAM teSAM teSAM tatra tatrapratibandhakatve pratibandhakatvAnantyaM syaat| tathA cAnantA hetvAbhAsAsyuH iti AzayaH iti pUrvapakSArthaH / samAdhatte - maivamiti / vipakSatvaM hi sAdhyAbhAvavattvameva / tathA ca sAdhyAbhAvavadvRttitvamAnaM vyabhicAraH, na tu nishcygrbhm| tataH kimityata Aha - atiti|atH sAdhAraNasya nAnityadoSatA, yato hetvAbhAsopAdhau jJAnasya nizcayarUpasyApravezAt / tathA ca yannizcayaH sarvadA'numitipratibandhako bhavatyeva tasyaiva nityadoSatvam / asAdhAraNastu anityadoSa eva / kutaH ? yathA zabdo'nityaH zabdatvAt ityatra zabdatvasya sapakSavipakSavyAvRttatvanizcayaH sarvadA'numitipratibandhako na bhvti| kutaH ? atrAnityatvAnumAne sapakSo ghaTAdiH, vipakSo hyAkAzAdiH, tathA ca zabdatvasya ghaTapaTarUpA ye sapakSAH kAlAkAzAdayo ye vipakSAstavyAvRttatvajJAnaM yat tad yadi pakSe zabde'nityatvasandehaH, tasyAM dazAyAmeva ghaTapaTAkAzAdivyAvRttatvanizcayo'numitipratibandhakaH yataH sapakSavipakSavyAvRttatvajJAnenAnumitipratibandhasya smbhvaat| tathA ca yAdRzo nizcayo'numitipratibandhakaH sarvadA tadviSayasya nityadoSatvam, ghaTapaTAkAzavyAvRttatvanizcayo vartate yaH sAdhyasandehadazAyAmevAnumitipratibandhakaH, natusAdhyanizcayadazAyAM yadAsAdhyasandehaH pkssesthitstdaaniimnumitiprtibndhH|aaptvaakyaat sAdhyanizcayadazAyAM vidyamAno'pi ghaTapaTAkAzavyAvRttatvanizcayo'numitipratibandhako na bhavati siSAdhayiSayA'numiterjAyamAnatvAt iti bhAvaH / evaM ca(cA)sAdhAraNasyAnityadoSatA siddhA / nanu yadi sAdhyAbhAvavattvameva vipakSatvaM tadvRttitvaM ca sAdhAraNatvaMtadA tajjJAnasyatannizcayatvena nprtibndhktvm| upAdhisandehAhitavyabhicArasandehasya pratibandhakatvaM na syAt, tasya sAdhyAbhAvavadvRttitvanizcayatvAbhAvAt / tathA ca sAdhyAbhAvavadvRttitvajJAnatvena pratibandhakatA vktvyaa| tathA capakSe'pi vyabhicArasandehasyApi pratibandhakatvaM syAdityata Aha - pratibandhakatA ceti ttiikaa| tathA cAnumitipratibandhakatAvacchedakaM vyabhicArajJAnatvameva / na caivaM vyabhicArajJAnatvena pratibandhakatve pakSIyasAdhyavyabhicArasandehasyApi pratibandhakatve'numitimAtrocchedaprasaGgAt / pakSIyasAdhyavyabhicArasandehasya Page #481 -------------------------------------------------------------------------- ________________ 463 hetvAbhAsaprakaraNe savyabhicAraH sarvatra vidyamAnatvAt ityAzaGkArthaH / samAdhatte - tarketi TIkA / tathA ca yadyapi pakSIyo'pi [236 B] sAdhyavyabhicArasaMdeho bhavati tathApi vizeSadarzanavirahaviziSTa eva pratibandhakaH / yadA vizeSadarzanaM vahrivyApyadhUmavAMzcAyamityAkArakaM vartate tadAnIM vyabhicArasaMzayasya pratibandhakatvAbhAvAt anumitistu bhavatyeveti nAnumAnamAtrocchedo dossH| tathA capakSIyasAdhyavyabhicArasandehasyApyanumitipratibandhakatvaM bhavatyeva prakArAntaramAha - yadveti TIkA / tathA ca hetumattayA nizcite upAdhisandehAdyanAhito yo vyabhicArasandehastadatiriktavyabhicArajJAnatvenAnumitipratibandhakatA / vyabhicArajJAnatvenaiva pratibandhakatvamucyate, tadA pakSIyasAdhyavyabhicArasandehasyApi prtibndhktaasyaat|at uktam upAdhisandehAdyanAhitavyabhicArasandehAtirikteti padam / tataH pakSIyasAdhyavyabhicArasandehastu upAdhisandehAdyanAhita eva, vyabhicArasandehena tu tadatiriktaH pakSe yaH sAdhyasandehaH sa tu svAbhAvika eMva na tu kenacit kriyata iti tadvyavaccheda iti / atha svamate yAdRzo vyabhicArasandehaH pratibandhakastamAha - vastuta iti TIkA / vyabhicAranizcayasya bhinna pratibandhakatAvacchedakaM vyabhicArasandehasya cabhinna prtibndhktaavcchedkm| tatrAdyasyAvyabhicArarUpaM yadagrAhyaM tadabhAvanizcayatvena prtibndhktvm|vyaaptau tu avyabhicAra eva grAhyaH yato'vyabhicaritasAmAnAdhikaraNyaM vyAptiH / atrAvyabhicAro grAhyaH, tasyAbhAvo vyabhicAraH, tanniAzcAyatvaM vyabhicAranizcayatvaM prtibndhktaavcchedkm| tannizcayeti vyabhicAranizcayasyetyarthaH / vyabhicArasandehasya cAnyaM pratibandhakatAvacchedakamityAha - grAhyasaMzayasyeti TIkA / anumitau grAhyo vahniH, tatsaMzayasya tadghaTitavyabhicArasaMzayasya / yathA dhUmavati parvate vahnirasti na veti vyabhicArasandehaH, tasya tattvena grAhyavyabhicArasandehatvena na pratibandhakatvaM kintu yathA bhUtale ghaTo'sti na vA atra pratyakSe grAhyo ghaTastasya yo vyabhicArasandeho ghaTo'sti na veti rUpastasya ghaTo'yamiti pratyakSe darzanAt yato ghaTasandeho ghaTapratyakSe'nukUla eca tadvat vyAptipratyakSe'pi grAhyo'vyabhicArastasya vyatireko vyabhicArastatsandehasyApi na pratibandhakatvaM kintu anukUlatvameva vAcyam / tathApi dhUmo vahivyabhicArI na veti vyabhicArasandehe vidyamAne vyAptipratyakSaM na jAyate iti kRtvA vyabhicArasaMzayasya vyAptipratyakSe'vazyaM pratibandhakatvamiti siddhAnte / AzaGkate - na ceti ttiikaa| pakSIyasAdhyavyabhicArasandehe vidyamAne vyAptipratyakSAbhAve'numitirna syAt / vyAptipratyakSe vyabhicArasandehasya * pratibandhakatvasya vidyamAnatvAt ityaashngkaarthH| atiprasaGgaH anumitirnsyaaditiruupH|smaadhtte - pratibandhaketi TIkA / na hi sarvo'pi sAdhyavyabhicArasandeho'numitipratibandhaka ityucyate'smAbhiH kintu yAdRzayAdRzasAdhyavyabhicArasandehAt vyAptigrahapratibandho dRSTaH / [237 A] yAdRzeti yathopAdhisandehAhitavyabhicArasandehe vidyamAne vyAptigrahapratibandho jAyate, svAbhAvikapakSIyasAdhyavyabhicArasandehe vidyamAne vyAptigrahapratibandho na bhavati iti phalabalAt / yAdRzavyabhicAragrahe sati vyAptigrahapratibandho'nubhavasiddhastatra tatra tattadvyabhicAra Page #482 -------------------------------------------------------------------------- ________________ 464 tattvacintAmaNiTippanikA sukhabodhikA sandehatvenaiva vyaaptigrhprtibndhktvm| nanu tattadvayabhicArasandehatvena vyAptigrahapratibandhakatve pratibandhakatAvacchedakasyAnugatasyAbhAvAdananugamaH syAditi cenna, pratibandhakatAvacchedakAnanugamasyAdoSatvAt / tathAhi kAraNatAvacchedakasyAnanugame tena tena tattaddaNDatvAdinArUpeNa kAraNatve ucyamAne tattaddaNDavyaktestattadghaTavyaktiM prati vyabhicAritayA'nanyathAsiddhaniyatapUrvavartitvarUpaM kAraNatvaM na siddhayati, vyabhicAreNoktarUpeNa kAraNatvAgrahAt / pratibandhakatvasya tu kAraNIbhUtAbhAvapratiyogitvarUpasyAnanugame'pitena tena rUpeNa yAni yAni bandhakAni tAvadabhAvakUTasyaiva kAraNatvam / tathAhi yathA dAhe maNiniSThapratibandhakatAvacchedakaM na maNitvam uttejkmnnisaadhaarnnyaat|mnnitvmuttejkmnnaavpysti|prtibndhkprtibndhkmuttejkm| kintu tattanmaNitvena tattaddAhatvena ca pratibadhyapratibandhakabhAve dAhatvAvacchinne tAvatpratibandhakAnAmabhAvakUTa eva kAraNam, tAvadabhAvakUTasya dAhatvAvacchinne'nugatakAraNatvasambhavAt / yathA taddAhavizeSe tanmaNipratibandhakaH evaM taddAhe tdaussdhmiti| dAhatvAvacchinne'nugatapratibadhyapratibandhakabhAvAbhAve'pidAhatvAvacchinne'nugatakArye tattatpratibandhakAbhAvatvena rUpeNa yAvantaH pratibandhakAbhAvAstAvatAM pratibandhakAbhAvAnAm / daNDacakrAdiSu anugatakAraNatAvacchedakAbhAve'pi kapAlaniSThA kAraNatA bhinnA, cakraniSThA kAraNatA bhinnA, daNDaniSThA kAraNatA bhinnaa| tathA ca kapAlasya kapAlatvena kAraNatvam, anyeSAmapitattadrUpatvena kAraNatvam, tadvatpratibandhakAbhAvasya bhinna(nA) bhinnA kAraNatA tattatpratibandhakAbhAvatvena yathA tattanmaNyabhAvatvena kAraNatA / evaM ca tattadvayabhicArajJAnasyApi pratibandhakatayA tattadvyabhicArajJAnAbhAvAtvenaiva kAraNatA yathA sAdhyAtyantAbhAvavadvRttitvajJAne vidyamAne vyAptigraho na jAyate iti kRtvA vahnayabhAvavadvRttitvajJAnAbhAvatvenAnumitikAraNatA pratibandhakAbhAvasya kUTakAraNatvena(nA)nugama eva nAsti tatpratibandhakAbhAvatvena dAhatvenAnugataeva kAryakAraNabhAva itibhAvaH, kintukAraNatAvacchedakAnanugamo doSa ityarthaH / etadevAha - tattatsandehatvenaiveti TIkA / yAdRzAd vyabhicArajJAnAd vyAptigraho na jAyate tAdRzavyabhicArajJAnatvena pratibandhakatA, tadabhAvatvena karaNatetyarthaH / yadveti pakSamupasaMharanAha - nizciteti [237 B] ttiikaa| nizcitahetumati pakSe upAdhisandehAdyanAhitasAdhyavyabhicArasaMzayAtiriktavyabhicArasaMzayatvena pratibandhakatve pratibandhakAnanugamo'pi nAsti / sarveSu vyabhicArasandeheSu nizcitahetumatItyAdipratibandhakatAvacchedakamapyanugataM bhavatIti anugatatvamapi na doSa ityarthaH / ata eveti TIkA / yato nizcitahetumatItyAdhuktavyabhicArasaMzayatvena pratibandhakatvam ataevAnumAnadUSaNArthaM vyabhicArasya vyabhicArasaMzayatvenApyudbhAvanaM krtvym| vyabhicAranizcayasya tu vyabhicAranizcayatvenaiva duussnnm| nanu sAdhyAbhAvavadvRttitvanizcayatvena saMzayatvena vA vyabhicArajJAnasya pratibandhakatve ayaM vRkSaH saMyogI dravyatvAt ityatra sAdhyAbhAvavadvRttitvajJAnaM vartate'numitipratibandhaH syAdityata Aha - sAdhyAbhAveti ttiikaa| tathA canasAdhyAbhAvavadvRttitvajJAnatvena pratibandhakatvaM Page #483 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 465 kintu sAdhyAbhAve pratiyogivaiyadhikaraNyaM vizeSaNaM tathAcapratiyogivaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadvRttitvajJAnatvaM vyabhicAraH / tatpratiyogivaiyadhikaraNyaM yadavacchedena pratiyogivaiyadhikaraNyaM vartate / yathA vRkSaH saMyogI sattvAt ityatrasaMyogarUpapratiyogivaiyadhikaraNyaM guNatvakarmatvAvacchedena, tena guNatvakarmatvAvacchedena yaH saMyogAbhAvaH sapratiyogivaiyadhikaraNyAvacchedakAvacchinnaH, guNarUpakarmarUpAdhikaraNe saMyogAtyantAbhAvo dravyatvAvacchedena tu nAsti, tadvRttitvajJAnaM sattvasya hetorbhavatIti sattvasya vyabhicArajJAne vidyamAne sattve saMyoganirUpito vyAptigrahaH / atrAzaGkate - na caivamiti ttiikaa| tathA ca vyabhicAralakSaNe pratiyogivaiyadhikaraNyapraveze gaurvm| katham ? sAdhyAdhikaraNabhinnAdhikaraNavRttitvaM vA vaktavyam kiM vA sAdhyavaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadvRttitvam ? lAghavAt prathamamevetyAzaGkArthaH / samAdhatte - taduddhAvana iti TIkA / yadyapi sAdhyAdhikaraNabhinnAdhikaraNavRttitvaM vyabhicAratvaM pratiyogivaiyadhikaraNyetyAdyapekSayA guru bhavati tathApi pratiyogivaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadavRttitvaM vyAptiriti vyAptipakSe sAdhyavaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadvRttitvarUpavyabhicArajJAnasya samAnaprakArakatvena / yataH sAdhyavaiyadhikaraNyAvAcche]de(da)ka(kA)vacchinnasAdhyAbhAvavadavRttitvaM vyAptiH / atra vyAptau sAdhyAbhAvavadavRttitvaM prakAra: vyabhicAre tu tadabhAvaH sAdhyAbhAvavada(da)vRttitvam / yathA ghaTajJAne ghaTAbhAvajJAnaM pratibandhakam, tatra ghaTajJAne ghaTatvaM prakAraH, ghaTAbhAvajJAnaM tu ghaTatvaprakArAvacchinnAbhAvajJAnaM bhavatyeva, tadvat pratiyogivaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadavRttitvaM vyAptiH sAdhyavaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadvRttitvaM vyabhicAraH / etAdRzavyAptivyabhicArayorjJAne [238 A] samAnaprakArakatA tiSThatyeva / ekatra vyAptau uktarUpasAdhyAbhAvavadavRttitvaM prakAraH, vyabhicAre tu uktarUpaM cet sAdhyAbhAvavadavRttitvaM tadabhAva iti sAdhyAbhAvavadavRttitvasyobhayatrApi prakAratvAt samAnaprakAratvam / virodhiviSayatayA tasyaiva pratiyogivaiyadhikaraNyetyAdijJAnasya pratibandhakatvAt, gaurave'pi ubhayoH samAnaprakArakatayA pratibadhyapratibandhakA(?ka)bhAvAnurodhAt pratiyogItyAdyeva vyabhicAralakSaNaM na tvanyat / pratiyogivaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadavRttitvarUpavyAptijJAne sAdhyavadanyavRttitvarUpavyabhicArajJAnaM tasmin vyAptijJAne pratibandhakaM na bhavati samAnaprakArakatvAbhAvAt / atrAzaGkate - na ceti TIkA / yathA pratiyogivaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavadavRttitvaMvyAptiH, tatravyAptijJAnepratiyogivaiyadhikaraNyAvacchedakAvacchinnasAdhyAbhAvavavRttitvajJAnaM pratibandhakam, evaM ca sAdhyavadanyavRttitvajJAnaM yad vartate tat pratiyogivaiyadhikaraNyetyAdivyAptijJAne tu pratibandhakam / kintu sAdhyavadanyavRttitvajJAnameva tatra pratibandhakam, evaM ca sati atyantAbhAvagarbhavyabhicArajJAnaM pratibandhakam / anyonyAbhAvagarbhamapi vyabhicArajJAnaM pratibandhakam / yathA atyantAbhAvagarbha sAdhyAtyantA Page #484 -------------------------------------------------------------------------- ________________ 466 tattvacintAmaNiTippanikA sukhabodhiMkA bhAvavadavRttitvam anyonyAbhAvagarbhaM ca sAdhyavadanyAvRttitvaM vyAptilakSaNam, evaM vyabhicAro'pi sAdhyAtyantAbhAvavadvRttitvaM sAdhyavadanyavRttitvaM ceti etAvubhau vyabhicArau / evaM ca hetusamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyaM vyAptiH, hetusamAnAdhikaraNAtyantAbhAvapratiyogisAdhyakatvaM vyabhicAraH / evamanyonyAbhAvaH hetusamAnAdhikaraNAnyonyAbhAvapratiyogitAnavacchedakasAdhyasAmAnAdhikaraNyaM vyAptiH / yathA parvato vahnimAn dhUmAt ityatra dhUmasamAnAdhikaraNo'nyonyAbhAvo ghaTAdyanyonyAbhAvaH yathA vahnimAn ghaTo na bhavati itirUpaH, tatpratiyogitAnavacchedakaM sAdhyaM vahnirUpaM yato vahrimAn ghaTo na bhavati ityatra ghaTatvaM pratiyogitAvacchedakaM va(pa)raM vahnirna bhvti| kutaH ? yato vahnimAn vahnimAn na bhavati iti pratIteravyabhicAriNi tu idaM lakSaNaM nAsti / yathA parvato dhUmavAn vahnaH ityatra vahnisamAnAdhikaraNo yo'nyonyAbhAvo dhUmavadanyonyAbhAvo yathA'yogolakaM(kaH) dhUmava(vA)n na bhavatItyatra vahnisamAnAdhikaraNo yo'nyonyAbhAvo dhUmavadanyonyAbhAvastasya pratiyogitAvacchedako dhUma eva yataH pratItirayogolakaM(kaH) dhUmava(vA)n na bhvti| atra dhUmavAn prtiyogii| dhUmaH pratiyogitAvacchedakaH pratiyoginiSTho dharmaH / dhUmo'pi dhUmavaniSTha iti dhUmavataH pratiyogitAvacchedakaH / tathA ca tatra dhUme vahnisamAnAdhikaraNAnyonyAbhAvapratiyogitAnavacchedakatvaM nAsti / ato'nyonyAbhAvagarbhavyAptirapi vyabhicAriNi nAsti / tathA ca hetusamAnAdhikaraNAnyonyAbhAvapratiyogitAvacchedakatvaM [238 B] vyabhicAratvaM siddham / etAdRzAni vyabhicArajJAnAni bahUni vartante / tattadjJAnAnAM pratibandhakatvAt tattajjJAnaviSayavyabhicArANAmapi bahutvAt hetvAbhAsAdhikyApattirityAzaGkArthaH / uttaramAha - atyantAbhAvagarbheti TIkA / yadi atyantAbhAvagarbheva vyAptistathA cAtyantAbhAvagarbhavyAptereva jJAnamanumitihetustadA'tyantAbhAvagarbhavyabhicArajJAnamevavyAptigrahapratibandhakam, na tvnyt| tathA cAtyantAbhAvagarbhavyAptijJAne'nyeSAM vyabhicArajJAnAnAM pratibandhakatvameva nAsti, tenAtyantAbhAvagarbhameva vyabhicArajJAnaM vyAptigrahe pratibandhakaM na caanyt| yadi cAnumitau kAraNaM lAghavAdanyonyAbhAvagarbhameva vyAptijJAnaM tdaa'nyonyaabhaavgiim| eva vyabhicArajJAnameva vyAptipratibandhakaM nAnyAt] iti kRtvA na hetvAbhAsAdhikyam / tathA ca yadevAnumitikAraNIbhUtaM vyAptijJAnaM tadghaTitavyabhicAra eva hetvAbhAso nAnyo vyabhicAra iti siddham, anyeSAmapratibandhakatvAt ekasmin vyAptijJAne [nA]nAvyabhicArajJAnA[nA]mapratibandhakatvAt / yadi caikatra teSAM pratibandhakatvaM tatrAha - pratibandhakatve ceti TIkA / tadA tAvadvyabhicArajJAnapratibandhakaviSayatAvacchedakatvena vyAptijJAnakAraNIbhUtasahacAragrahasya sahakArI yo'bhAvastasya pratiyogi yajjJAnaM tadviSayatAvacchedAkArUpavattvena sarveSAmekIkaraNena maharSiNA vibhajanAt / ayamarthaH - vyAptigrahasya kAraNIbhUto yaH sahacAragrahaH sAmAnAdhikaraNyajJAnaM tasya sahakArI yo'bhAvovyabhicArajJAnAbhAvaH tasya pratiyogiyajjJAnaM vyabhicArajJAnaM tadviSayatAvacchedakarUpavattvaM Page #485 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 467 sarveSu vyabhicAreSu vartata iti ma(na) hetvAbhAsAdhikyamiti spaSTo'rthaH / sAdhyetA(tyA)rabhya anusaraNIyatvAditiparyantaH pAThaH prAmAdika iti na yojitaH / nanu sAdhyAbhAvavadvRttitvarUpaM sAdhAraNalakSaNam, tacca viruddhe'pi tiSThati sAdhyAbhAvavadvRttitvaM hetostatrApi sattvAdityata Aha - viruddhasyApIti TIkA / yadi viruddhaH sAdhyAbhAvavadvRttitvena rUpeNa saGgrAhyastadA idameva vipakSavRttitvalakSaNaM rUpam / etena viruddho'pi sAdhAraNa ev|ydi caviruddho'saGgrAhyaH sAdhAraNona bhvti|spkssvRttitvshkRtNsaadhyaabhaavvdvRttitvmev sAdhAraNalakSaNaM viruddhasya sapakSavRttitvAbhAvAt / evaM ca viruddhe nAtivyAptirityarthaH / taccAjJAne iti mUlaM vyAcaSTe - yadyapIti TIkA / yadyapi tattvena viruddhatvena viruddhasya jJAnaM vartate tathApi sAdhyAbhAvavadvRttitvalakSaNaM yat sAdhAraNatvaM savyabhicAratvaM tat tu viruddhe tiSThatyeva / anyathA sAdhAraNasya nityadoSatvaM na syAt / yadi viruddhatvena jJAnadazAyAmapi sAdhAraNatvaM nAsti tadA sAdhAraNasya nityadoSatvaM na syAt / tathApi yadi viruddhasya viruddhatvena jJAnaM tadA sAdhAraNatvaM tasya nodbhAvyam, kintu viruddhatvamevodbhAvyam na tu sAdhAraNatvamityarthaH / nanu yadi sAdhyAbhAvavadvRttitvena rUpeNa viruddho'pi sAdhAraNastadA viruddhavyabhicArasAmAnyalakSaNamavyAptalakSaNam [239 A] / yathA ubhayakoTyupasthApakatAvacchedakatvalakSaNamavyAptaM viruddhe tadabhAvAt / na hi ubhayakoTyupasthApakatAvacchedakatvaprayojakaM sapakSavipakSavRttitvaM sapakSavipakSavyAvRttatvaMvA'nupasaMhAritvaMvA viruddha tiSThati / tathA ca viruddhasya yadi sAdhAraNatvena saGgrahastadA vyabhicArasAmAnyalakSaNAvyAptirityata Aha - etatsaGgrAhakamiti TIkA / tathA ca yadi viruddhasya sAdhAraNatvaM tadA yathA viruddhasya sAmAnyalakSaNena saGgraha(haH) sAdhyavanmAtravRttitvetyAdibhaktrupAdhyAyo(? pAdhino)ktarItyA / yadyapi vizeSalakSaNena sAdhyAbhAvavadvRttitvarUpeNa viruddhasyApi sAdhAraNatvena saGgrahastadA sAmAnyalakSaNenAsaGgrahe'pi na dossH| yadA tviti ttiikaa| yadyapinAnAdUSaNopAdhInAMsAdhyAbhAvavyAptatvaMviruddhatvaM vipakSavRttitvaMsAdhAraNatvamityAdInAM dUSaNopAdhInAM dUSaNavibhAjakAnAmekatra viruddhAdau samAveze'pinadoSazaGkA, updheysngkre'pyupaadhersngkaaraat|nhi vipakSavRttitvaM sAdhyAbhAvavyAptatvaM caika evopAdhiriti / nahi viruddha vyAptatvasyAdhikasya pravezAdanayorbhedaH / sarvamanityaM meyatvAdityanupasaMhArI, zabdo'nityaH zabdatvAtbhUrnityAgandhavattvAdityasAdhAraNacavastugatyA sAdhyAbhAvavadvRttitvena sAdhAraNo'pipakSatAdazAyAmudbhAvayituMna zakyata ityubhyorbhedenopnyaasH| srvspkssvipkssvyaavRtto'saadhaarnnH| nanu sapakSatvaMna sAdhyavanmAtratvaM vipakSAvRttervRttimata: sAdhyavadvRttitvaniyamAt / nApi pakSAtiriktasAdhyavattvam, zabdo'nityaH zabdatvAdityAdervyAptidhIdazAyAmapyasAdhAraNatApatteH / na Page #486 -------------------------------------------------------------------------- ________________ 468 tattvacintAmaNiTippanikA sukhabodhikA ceSTApattiH, bAdhapratirodhau vinA vyAptipakSadharmatayA jJAtAdanumitiniyamAditi cet na, sarvanizcitasAdhyavadvipakSavyAvRttatvasya tattvAt zabdatvAnityatvavyAptigrahe sati zabde saadhynishcyaanaativyaaptiH|ncghtto'ymetttvaaditi saddhetAvativyAptiH, sAdhyasandeha- . dazAyAM tasya hetvAbhAsatvAt / yadyapi bhUrnityA gandhavattvAdityAdirvastutaH sAdhAraNaH zabdo nityaH zabdatvAditi viruddhaH zabdo'nityaH zabdatvAdityAdiH saddhetureva vyAptyajJAnasya puruSadoSatvAdityudAharaNAbhAvAdasAdhAraNo na pRthak, tathApi pakSatAdazAyAM sAdhyatadabhAvAnizcayena tasya doSatvam anyathA pakSatvabhaGgaprasaGgAt / atha sarvasapakSavyAvRttireva doSo na vipakSavyAvRttirapi tasyA anuguNatvAt pratyuta vipakSavyAvRttatvena vyatirekitayA parasAdhyasAdhakamevopanyastaM syAt / na ca saMzAyakatayA doSatvaM taccobhayavyAvRttatvajJAnAditi vAcyam / vyAptigrAhakaM sahacArajJAnaM tadabhAvadvArA sapakSavyAvRttatvamAtrasya dosstvaat| kiJcazabdo'nityaH zabdatvAdityuktvA nivRtte tAvannedamudbhAvyaM nyUnatvenaiva vAdinigrahAt tadudbhAvane vAdinivRttezca / na ca nyUnatve tadupajIvyam, asAdhAraNyavyatirekeNApi tadupanyAsAt / na ca vyatirekiprayoge tadupanyAsaH, vyAptipakSadharmatayorapratikSepe'kiJcitkaratvAt, svArthAnumAne ca sarvasapakSavyAvRttireva doSa ityuktmiti| atha mUlam / sarvamanityamiti mUlam / nanu sarvamanityaM prameyatvAdityanupasaMhArI / zabdo')nityaH zabdatvAdityasAdhAraNaH / bhUnityA gandhavattvAdityayamasAdhAraNaH / eteSAM trayANAM vastugatyA sAdhyAbhAvavadvRttitvena sAdhAraNatvameva syAdityata Aha - sarvamiti mUlam / tathA cAnena rUpeNa vastugatyA trayANAM sAdhAraNatvaM vartate tathApi pakSatAdazAyAM yadA pakSe sAdhyasandeho vartate tadAnIM sAdhAraNatvamudbhAvayituM na zakyate pakSe sAdhyAbhAvavattvanirNayAbhAvAt / pakSe sAdhyAbhAvavattvanirNayazcet syAt tadA sAdhyAbhAvavadvRttitvasya vyabhicArasya nirNaya eva syAdityarthaH / asAdhAraNalakSaNamAha - srveti| sarvasapakSavipakSAbhyAM vyAvRtto'sAdhAraNa ityarthaH / saddhetau dhUme'tivyAptivAraNArthaM sarvapadam / atrAzaGkate - nanviti mUlam / sapakSatvaM vicArayati - kiM sapakSatvam / sAdhyavaditi mUlam / yadi sAdhyavattvamAtraM sapakSatvaM tadA hetau sapakSavipakSavyAvRttatva Page #487 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 469 lakSaNamasAdhAraNyaM tadeva durgraham / kathaM durgrahamityata Aha - vipakSavRtteriti mUlam / yo vRttimAn dharmo vipakSAvRttiH so'vazyaM sapakSavRttirbhavatyeva / yataH sarvaM vastu kiJcit sAdhyavat kiJcit sAdhyAbhAvavat / yat sAdhyavanna bhavati tadeva sAdhyAbhAvavad bhavati, tathA ca yadi sAdhyAbhAvavati na vartate hetustadA'vazyaM sAdhyavati vartate, yadi ca sAdhyavati na vartate tadA'vazyaM sAdhyAbhAvavati vartate, tena yo vRttimAn dharmaH sAdhyavato vyAvRttazcet tadA'vazyaM sAdhyAbhAvavati vartamAnaH, yadi ca sAdhyAbhAvavato vyAvRttastadA'vazyaM sAdhyavati vartate, tato vRttimato dharmasyobhayavyAvRttatvaM na sambhavatIti [239 B] kRtvA'sAdhAraNyaM durgrahamityarthaH / atra keSAJcit samAdhAnamudbhAvya dUSayati - nApIti mUlam / sapakSatvaM na sAdhyavanmAtratvaM kintu pakSAtiriktasAdhyavattvam, pakSAtiriktasAdhyavattvaM ceduktaM tadA vRttimato dharmasya sapakSavipakSavyAvRttatvaM sambhavatyeva / tathAhi pUrvaM sAdhyavaMnmAtratvameva sapakSatvamuktam, tadA sapakSavipakSAbhyAmanyaH tRtIyaH prakAra: na sambhavatItyuktam / sAmprataM pakSAtiriktasAdhyavattvamAtraM cet sapakSatvamuktaM tadA sapakSavipakSAbhyAmanyaH tRtIyaH prakAra: pakSa eva sambhavati, tathA ca sapakSavipakSAbhyAM vyAvRttatvamasAdhAraNatvaM sambhavatyeva / idaM dUSayati - zabdo'nitya iti mUlam / zabdo'mityaH zabdatvAdityAdervyAptigrahadazAyAmapyasAdhAraNatvaM syAt / pakSAtiriktaH sAdhyavAn ghaTAdistadvyAvRttatvaM zabdatvasya vartate iti kRtvA'yamapyasAdhAraNaH syAt vastugatyA vyAptigrahadazAyAM saddhetureva / atra zaGkate - na ceti mUlam / asAdhAraNo bhavatviti iSTApattiriti na ca vAcyamityarthaH / dUSayati - bAdheti mUlam / zabdo'nitya zabdatvAdityatra vyAptigrahadazAyAm bAdhasatpratipakSau na staH vyAptiviziSTapakSadharmatAjJAnaM ca vartate tasyAM dazAyAm, anumitipratibandhakaM kimapi nAstIti kRtvA'numitirjAyate tasyAM dazAyAmapi, yadi asAdhAraNatvaM tadA'sAdhAraNasyAsAdhAraNatvameva na syAdityAzaGkArthaH / samAdhatte - sarveti mUlam / sarvaM yanizcitasAdhyavat atha ca yanizcitasAdhyAbhAvavat tadvyAvRttamasAdhAraNatvamiti kRtvA na pUrvoktadoSaH / tathAhi nizcitasAdhyavAn ghaTAdistatrAnityatvasya nizcayAt tadvyAvRttatvaM zabdatve'sti, nizcitasAdhyAbhAvavAn AkAzAdistadvyAvRttatvaM zabdatve tiSThati / ataH zabdatvamasAdhAraNam / atha pUrvoktaM doSaM nirAkaroti - zabdatveti mUlam / tathA ca zabdo'nityaH zabdatvAt ityatra yadi zabde'nityatvavyAptigraho nAsti pakSe vA [Anityatvasya sandehAt tadAnImasAdhAraNyaM vartate eva / nizcitasAdhyavanto ghaTAdayaH tadvyAvRttatvaM jJAnasya vidyamAnatvAt, vipakSAkAzAdivyAvRttatvajJAnasyApi vidyamAnatvAt tadAnImasAdhAraNyaM tiSThatyeva / zabdatve yadA'nityatvavyAptigrahastadA zabdatve yo'nityatvasAmAnAdhikaraNyanizcayaH sa zabda eva bhaviSyati, tadA zabde'nityatvanizcayAnAsAdhAraNyaM sarvanizcitasAdhyavastumadhye zabdasyApi vartamAnatvAt, tadvayAvRttatvaM nAstIti nAsAdhAraNyam / zabdatva iti / tathA ca zabde'nityatvasandehadazAyAM zabdatve hetau asAdhAraNyAnAtivyAptiH, Page #488 -------------------------------------------------------------------------- ________________ 470 tattvacintAmaNiTippanikA sukhabodhikA sarvanizcitasAdhyavadvyAvRttatvAt / yadi pakSe zabde sAdhyanizcayo jAtastadA sarvanizcitasAdhyavadvyAvRttatvAbhAvAt zabdatve nAtivyAptiH [240 A], anyathA zabdatve'tivyAptirbhavet / katham ? yadyapi zabdatve ghaTAdisapakSavyAvRttatvaM vartate iti kRtvA'tivyAptistatra bhavet, tato'tivyAptivAraNArthaM sarvanizcitasAdhyavaghyAvRttatvaM nAstIti kRtvA na tatrAtivyAptirityarthaH / atrAzaGkate - na ceti mUlam / ayaM ghaTaH etattvAt ityatra saddhetAvativyApti / katham ? etattvaM hetuH, sapakSo ghaTAntaram, tasmAd vyAvRttaH(taM) vipakSAcca paTAdeyA'vRttamiti kRtvA sapakSavipakSavyAvRttatvAdasAdhAraNyaM syAdityAzaGkArthaH / samAdhatte - sAdhyasandehadazAAyAmiti mUlam / tathA ca tvayA kasyAM dazAyAm etattve'tivyAptirdIyate ? pakSe sAdhyasandehadazAyAM vA kiM vA pakSe sAdhyanirNayadazAyAM vA ? nAdyaH / yadi pakSe sAdhyasandehastadA tasya hetvAbhAsatvamiSTameva / nizcitasAdhyaM ghaTAntaraM tavyAvRttatvaM tatra vartate, nizcitasAdhyAbhAvavanto ye vipakSAH paTAdayaH tebhyo'pi vyAvRttatvam, lakSaNasya tatra gamanAd bhavatyeva tasyAsAdhAraNyam / yadi sAdhyanirNayastadA nizcitasAdhyavadvayAvRttatvAnnAtivyAptiH / atrAzaGkate - yadyapIti mUlam / tathA ca bhUnityA gandhavattvAt iti asAdhAraNaH sAdhAraNo bhavati, sAdhyAbhAvavadvRttitvAt sAdhAraNo bhavati / pakSe sAdhyasandehadazAyAM nizcitasAdhyavadvyAvRttatvAt asAdhAraNo'pi bhavati / evaM zabdo nityaH zabdatvAt ayaM viruddho'pi nizcitasAdhyavavyAvRttatvAt asAdhAraNo'pi bhavati / atha ca zabdo'nityaH zabdatvAt ayaM saddhetureva / tathA ca eteSAM trayANAM yadyapi nizcitasAdhyavadvyAvRttatvenAsAdhAraNyaM tathApi nAsAdhAraNasyA'saGkIrNamudAharaNamiti kRtvA prathamasya sAdhAraNatvAt dvitIyasya tu viruddhatvAt tRtIyasya saddhetutvAt / nanvayaM cet saddhetustadA'numitiH kuto na bhavatItyata Aha - vyAptijJAnamiti mUlam / vyAptijJAnaM tatra nAsti puruSasyAjJAnarUpadoSAt / tathA cAsAdhAraNasyA'saGkIrNodAharaNAbhAvAt nAsAdhAraNaH svatantro hetvAbhAsaH iti yadyapItyArabhya pUrvapakSArthaH / samAdhatte - tathApIti mUlam / upadheyato hetoH asaGkIrNasthalAbhAve'pi upAdherasaGkaro vartate eva / katham ? sAdhAraNe vipakSavRttitvamupAdhiH / zabdo nityaH zabdatvAt iti viruddhe sAdhyAbhAvavyAptatvaM dUSakatAbIjam, tadvat zabdo'nityaH zabdatvAt iti hetAvapi nizcitazabdavattadabhAvavavyAvRttatvamanumitipratibandhakaM bhavatyeveti kRtvA nizcitasAdhyAbhAvavavyAvRttatvaM tjjnyaanmpi| zabdo'nityaH zabdatvAt ityatra yadA zabde'nityatvasaMdeho vartate tadAnIM nizcitasAdhyavadvyAvRttatvajJAne [240 B] vidyamAne'numitipratibandhAt sarvanizcitasAdhyavadvyAvRttatvamapi eko hetvAbhAsopAdhistiSThatyeva / tena zabde'nityatvarUpasAdhyasandehadazAyAM zabdatvaM saddheturapyasAdhAraNo bhavatyeva, na hetvAbhAsanyUnatA ityarthaH / anyatheti / yadi zabdo(bde')nityatvarUpasAdhyanizcayastadA zabdasya sAdhyasandehaghaTitA pakSatA na syaat| sAdhyanizcaye vidyamAne sAdhyasandehaghaTitaM pakSatvaM nAsti / tadA sAdhyasandehadazAyAM zabdatvamasAdhAraNo bhavatyevetyarthaH / atrAzaGkate - Page #489 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 471 anyatheti muulm| yadi sarvasapakSavyAvRttatve sati vipakSavyAvRttatvamasAdhAraNyaM tadA sarvasapakSavyAvRttireva doSaH, na tu [vipakSAvyAvRttirapi; [vipakSavyAvRttirapi] doSatvena kimarthamudbhAvanIyA ?, vipakSavyAvRtteH pratyutAnumityanukUlatvAt / tathA ca yadi vipakSavyAvRttirapyudbhAvitA tadA parasya vipakSavyAvRttatvajJAnena vyatirekavyAptisAdhakamevopanyastaM syAt / tathAhi tava heturayaM vipakSavyAvRtta ityudbhAvite vAdinA evaM vaktavyam - yadi vipakSavyAvRttastadA vipakSavyAvRttatvajJAnadvArA vyatirekavyAptyA tavAnumitireva bhaviSyatIti madIyo hetuH saddhetureva / yathA vahnayabhAvavadvipakSAt hradAt vyAvRtto dhUmo vyatirekavyAptimAn eva, yato yatra vaDhyabhAvastatra dhUmAbhAva iti vyatirekavyAptimadbhUmavat madIyo'pi hetuH anityatvasAdhakazabdatvarUpaH saddhetureva bhaviSyatIti jitamasmAbhiH / tathA ca dUSakatAbIjamadhye vipakSavyAvRttasya pravezo na kArya iti bhAvaH / madhye zaGkate vipakSavyAvRttatvamapyudbhAvanIyamityAzayena - na ceti mUlam / yathA sapakSavipakSAnuvRttatvajJAnAt sAdhyasandeha: tathA sapakSavipakSatve vyAvRttatvajJAnAdapi / kimayaM sapakSAdvayAvRttaH iti kRtvA sAdhyAbhAvavAn vA kiM vA vipakSavyAvRttatvAt sAdhyavAn vA iti sapakSavipakSavyAvRttatvajJAnena sAdhyasandehaH kriyate iti sapakSavyAvRttatvavat vipakSavyAMvRttatvajJAnamapi sandehajanakatayA doSaH / dUSaNAntaramAha - kiJceti mUlam / zabdo[]nityaH zabdatvAt ityuktvA yatra zabdatvaM tatrAnityatvamityudAharaNAbhAvAdeva nivRtte vAdini nyUnatvAdeva dUSaNaM jAtamiti nyUnatve vAdini nigrahAt / tadudbhAvaneti mUlam / nyUnatvodbhAvanenaiva vAdinivRttezca tato nedaM zabdo'nityaH zabdatvAt ityasAdhAraNatvamudbhAvanIyam / asAdhAraNatvaprayojakaM sapakSavipakSavyAvRttatvam, taccAtra nodbhAvanIyaM nyUnatvenodAharaNarUpAvayavanyUnatvena vaadinigrhaat| na ca tadapi bhavatviti vAcyam / upasthitaM dUSaNaM parityajya dUSaNAntarodbhAvane'dhikatvenaiva [241 A] nigrahAt iti bhAvaH / atrAzaGkate - na ceti mUlam / sapakSavipakSavyAvRttatvajJAne sati nyUnatvaM bhvti| sapakSAt yadA hetuAvRttastadA'nvayavyAptau dRSTAntAbhAvaH / nodAharaNAbhAvAt nyUnatvam / tathA ca nyUnatve sapakSavyAvRttatvarUpasAdhAraNyamupajIvyaM bhavati sAkSAt paramparayA vA kAraNaM bhavatIti vyabhicAropajIvyabAdhavat nyUnatvopajIvyAsAdhAraNasyApi bAdhavat pRthag hetvAbhAsaH / yathA vyabhicAre upajIvyo bAdhastadvat asAdhAraNasyApi pRthag hetvAbhAsatvamiti na ca vAcyam / atra dUSaNamAha - asAdhAraNeti mUlam / asAdhAraNavyatireko nAma asAdhAraNyAnupasthitAvapi sapakSavipakSavyAvRttatvalakSaNasyAsAdhAraNa(Nya). syAnupasthitAvapi kevalasapakSavyAvRttatvajJAne(na)mAtreNa tadudbhAvanAt nyUnatvodbhAvanAt / katham ? sapakSavipakSavyAvRttatvarUpobhayavyAvRttatvajJAnaM nopyujyte| na ca vytirekii| vyatirekavyAptyA'numAnaprayoge'sAdhAraNasyopanyAsaH kiJcitkaro na / kuta ityata Aha - vyAptIti mUlam / na hyasAdhAraNajJAnena vyAptijJAnaM vighaTyate pakSadharmatAjJAnaM vA vighaTyate / yathA zabdo'nityaH zabdatvAt ityatrAsAdhAraNyodbhAvane sati na zabdatvasya Page #490 -------------------------------------------------------------------------- ________________ 472 tattvacintAmaNiTippanikA sukhabodhikA pakSadharmatAjJAnaM vighaTyate sapakSavipakSavyAvRttatvajJAnasya pkssdhrmtaajnyaanvirodhitvaabhaavaat| nApi vyAptivighaTanadvArA / yadyapi sapakSavyAvRttatvajJAnenAnvayavyAptirvighaTyate tathApi vyatirekavyApterapratikSepAt avighaTanAt vipakSavyAvRttatvajJAnena vyatirekavyApterapratikSepAt vipakSavyAvRttistu vyatirekAvyAptAvanuguNaiva / dUSaNAntaramAha - svArtheti / svArthAnumAne sapakSavyAvRttireva doSo na tu vipakSavyAvRttiH, sarvasapakSavyAvRttau dRSTAntAbhAvAt sarvasapakSavyAvRtteranumitipratibandhakatvam, paraM svArthAnumAne vipakSavyAvRtteH pratibandhakatvameva nAsti anuguNatvAt / nanu parArthAnumAne'pi sapakSavyAvRttireva doSo vipakSavyAvRttistu akiJcitkaraiveti mUlakRtA svArthAnumAnameva kimarthamuktamiti cenna / abhiprAyAparijJAnAt / parArthAnumitau vipakSavyAvRttaH(teH) kazcanopayogo'sti / katham ? zabdo'nityaH zabdatvAt ityatrAnumAnaprayoge sati aparavAdinA vaktavyam - ayaM sapakSavipakSavyAvRtta iti kRtvaa'saadhaarnnH| tadupari zabdAnityatvavAdinA vaktavyam - yadi vipakSavyAvRttastadA yatrAnityatvAbhAvastatra zabdatvAbhAva iti vyatirekavyAptigrahadvArA vipakSavyAvRttyA tavAnumitiH anityatvAnumitirbhaviSyati yathA zabdo'nitya iti / ityanityatvavAdinA ukte sati tadRSTAntenaivAsAdhAraNyavAdI dUSaNaM prayacchati yathA vipakSavyAvRttyA yatra anityatvAbhAvastatra [241 B] zabdatvAbhAva iti vyatirekavyAptyA sAdhyAnumitirbhaviSyati evaM sapakSavyAvRttyA yatra sAdhyaM sAdhyAbhAvAbhAvarUpamanityatvaM tatra zabdatvAbhAva iti sAdhyAbhAvavyatirekavyAptyA sAdhyAnumitirapi kuto na bhavatIti pratibandividhayA vipakSavyAvRttatvasyApi parArthAnumAne kiJcit prayojanaM tiSThatIti kRtvA uktaM svArthAnumAna iti| atha TIkA / asAdhAraNalakSaNe sarvanizciteti TIkA / sarvANi yAni nizcitasAdhyavanti atha ca sarve ye vipakSAstavyAvRttatvamityarthaH / sAdhyavati sarvavizeSaNasya kRtyamAha - teneti TIkA / yadi nizcitasAdhyavadvipakSamAtravRttitvamucyate tadA dhUmAdityatrApi nizcitasAdhyavadayogolakaM(ka:) tadvyAvRtto dhUmo'tha vipakSavyAvRtto'pi bhavatIti dhUmo'pyasAdhAraNaH syAdityata uktam - sarvasapakSeti / na hi dhUmaH sarvebhyaH sapakSebhyo vyAvRttaH / vipakSasthAne sarvapadasya kRtyamAha - viruddheti| yadi sarvanizcitasAdhyavadvyAvRttatvaM vipakSavyAvRttatvamityevocyate tadA zabdo nityaH zabdatvAditi zabdatvaM nityebhyaH sapakSebhyo vyAvRttaM vipakSebhyo'pi ghaTAdibhyo vyAvRttamiti sarvavipakSavyAvRttatvaM nAsti zabdatvasya vipakSe zabde'pi vartamAnatvAt / ato viruddhe zabdatve'tivyAptivAraNAya sarvapadaM vipakSe'pi vizeSaNam / atrAzaGkate - nanviti TIkA / yadA zabde'nityatvanizcayo nAsti tadAnIM sapakSavipakSavyAvRttatvarUpamasAdhAraNyamavatIrNam, tadAnIM zabdatve AptavAkyAt anityatvapratiyogikavyatirekavyApakAbhAvapratiyogitvagrahaH, yathA yatra yatra anityatvAbhAvastatra tatra zabdatvAbhAva iti anityatvAbhAvasya vyApako yo'bhAvaH zabdatvAbhAvastatpratiyogi zabdatvamiti yadA vyatirekavyAptigrahastadA Page #491 -------------------------------------------------------------------------- ________________ 473 hetvAbhAsaprakaraNe savyabhicAraH tatra zabdatve'tivyAptiH / tadAnIM zabdatvaM hetvAbhAso na bhavati anumiterjAyamAnatvAt / lakSaNaM sapakSavipakSavyAvRttatvarUpaM tatrApyastItyativyAptirityAzaGkArthaH / samAdhatte - saMzayavirodhIti / tathA ca saMzayavirodhivizeSadarzanavirahakAlInasarvasapakSavipakSavyAvRttatvasya vivakSitatvAt / evaM ca sAdhyAbhAvavyApakAbhAvapratiyogitvalakSaNo yadA vyatirekavyAptigraho'vatIrNaH uktarUpaH tadAnIM saMzayavirodhivizeSadarzanavirahakAlInasarvasapakSavipakSavyAvRttatvaM nAsti, atra tu sAdhyAbhAvavyApakAbhAve pratiyogimattvalakSaNaM vizeSadarzanaM vartate iti na tatrAtivyAptiH / yadi saMzayavirodhIti padaM nocyate tadA vizeSadarzanavirahakAlInasarvasapakSavipakSavyAvRttatvamasAdhAraNyamityuktau asAdharaNa evAvyAptiH / zabdo'nityaH zabdatvAdityasAdhAraNajJAnakAle eva [242 A] hetujJAnalakSaNavizeSadarzanasya vidyamAnatvAt / yataH zabdatvajJAnarUpo(paM) yat vizeSadarzanaM tat saMzayavirodhi na bhvti| kutaH ? sapakSavipakSavyAvRttatvajJAnAbhyAm ubhayanirUpitavyatirekavyAptigrahe vidyamAne'pi saMzayatAdavasthyAt / ata eva ekasminneva uccatvAdiyukte dharmiNi sthANutvavyApyavakrakoTarAdimAn ayaM puruSatvavyApyakarAdimAn ayam ityubhayavizeSadarzane vidyamAne'pi saMzayatAdavasthyAt / kutracidadhaHpradeze bhramAd vakrakoTarAdikaM dRSTam, kutraciduparipradeze bhramAt karAdikamapi dRSTam ityubhayavizeSadarzane satyapi sthANurvA puruSo vA ityAdi saMzayatAdavasthyam, tadvat prakRte'pi sapakSavipakSavyAvRttatvarUpavizeSadarzane vidyamAne'pi yathA'nityatvAbhAvavyApakAbhAvapratiyogizabdatvam athavA nityatvavyApakAbhAvapratiyogizabdatvamiti vizeSadarzane vidyamAne'pi zabdo'nityo na veti saMzayatAdavasthyAt / tataH saMzayavirodhIti vishessdrshnvishessnnm| saMzayavirodhivizeSadarzanaM kim ? AptavAkyajanyamanukUlatarkAdisahakRtaM vA vizeSadarzanaM saMzayavirodhi / athavA pUrvoktAtivyAptinirAkaraNArthaM samAdhAnAntaramudbhAvya dUSayati - hetvAbhAsatveneti TIkA / tathA ca zabdo'nityaH zabdatvAt ityatra AptavAkyAt zabdatve hetau anityatvAbhAvavyApakAbhAvapratiyogitvagrahe jAte'pi hetvAbhAsatvaM zabdatve nAstIti na tatrAtivyAptiH / idaM mataM dUSayati - pkssaantreti| yadA zabdo na pakSaH kRtaH kintu ghaTa eva pakSIkRto yathA ghaTo'nityaH zabdatvAt iti atroktavyatirekavyAptigraho'vatIrNaH, AptavAkyAt yatrAnityatvAbhAvavyApakAbhAvapratiyogizabdatvamityetAdRze vyAptigrahe jAte'pi ghaTe pakSe zabdatvasya svarUpAsiddhatvamapi tiSThati / tathA ca hetvAbhAsarUpavizeSaNe datte'pi nAtivyAptiparihAraH / yatastatra hetvAbhAsatvamapi vartate sapakSavipakSavyAvRttatvamapi tisstthti| asAdhAraNastu zabdatvaM na bhavati AptavAkyAt vyAptenirNayAt / tathA ceti TIkA / yadA zabde'nityatvanizcayo jAtastadA sarvasapakSavyAvRttatvameva nAsti pakSasyaiva sapakSatvAt iti zabdatve nAtivyAptirityarthaH / vyAptigrAhakamiti mUle zaGkate - nanviti TIkA / vyAptigrAhako yaH sahacAragrahaH yathA yatra zabdatvaM tatrAnityatvamiti, etAdRzasahacAra Page #492 -------------------------------------------------------------------------- ________________ 474 tattvacintAmaNiTippanikA sukhabodhikA grahavighaTakatayA svato'sAdhAraNyaM dUSakaM na bhavati iti kRtvA paramukhanirIkSakatayA'sAdhAraNo'pi hetvAbhAso na syAt / yathA upAdhiH svato dUSako na bhavati / kintu vyAptijJAnakAraNIbhUtavyabhicArajJAnAbhAvarUpakAraNavighaTakatayA [242 B] upAdherdUSakatvaM na tu svataH, tadvat vyAptijJAnakAraNIbhUtasahacArajJAnakAraNavighaTakatayA paramukhanirIkSakatvAt upAdhivat hetvAbhAsAntaraM na syAdityAzaGkArthaH / samAdhAnamAha - pUrvapakSiNeti / yaH pUrvapakSI asAdhAraNaM dUSayati tasya tadiSTameva, mAstu asAdhAraNo hetvAbhAsaH / asAdhAraNavyatirekeNApIti phakkikA vyAcaSTe - asAdhAraNeti TIkA / nyUnatve'sAdhAraNyaM nopajIvyaM yato'sAdhAraNyAbhAve'pi apratibhAdinApi dRSTAntAsphuraNAt / yadA dRSTAntaprayogo na kRtastadApi nyUnatvasambhavAdityasAdhAraNasya nyUnatvopajIvyaM vyabhicArItyarthaH / nanu vyatirekiprayoge iti mUlamananvitam / kutaH ? pUrvoktadUSaNAnuddhArAt / katham ? vyatirekiprayoge jAte'pi asAdhAraNyaM kimu(mi)tyudbhAvanIyaM tatrApi sapakSavyAvRttyA dRSTAntAbhAvAdevaM nyUnatvasambhavAt / nyUnatvenaiva nigraho bhaviSyatItyata Aha - vyatirekiprayoge sampUrNa iti ttiikaa| tathA ca kathaM nyUnatvaM na bhavatItyata Aha - tathA ceti ttiikaa| sampUrNatA cAnvayadRSTAntena vA bhavati vyatirekidRSTAntena vA bhavati, tathA ca vyatirekidRSTAntena sampUrNasya jAtatvAdityarthaH / tathA ca nyUnatvAbhAvAdasAdhAraNyamevodbhAvanIyamityarthaH / akinycitkrtvaaditi| asAdhAraNyasya zabdaniSThatvasya vyAptipakSadharmatayorapratikSepe asAdhAraNyajJAne vidyamAne pakSadharmatAvighaTanAbhAvAt vyAptijJAnavighaTanAbhAvAccAsAdhAraNyasyAkiJcitkaratvam / etadeva vyAcaSTe - tatreti ttiikaa| asAdhAraNasthale sahacArajJAnavighaTanadvArApi na vyAptigrahapratibandhakatvam, anvayasahacArajJAnAbhAvenAnvayavyAptyagrahe'pi vyatirekasahacArAt vyatirekavyAptigrahasya jAyamAnatvAt / svArthAnumAna iti TIkA / tathA ceti TIkA / ubhayavyAvRttatvasya sapakSavipakSavyAvRttatvasya kutrApyupayogo nAsti svArthAnumAnaparArthAnumAnayorubhayorapi / yataH sapakSavyAvRtteranvayasahacArajJAnapratibandhakatvAt dUSakatvam, vipakSavyAvRttistu nobhayasahacArajJAnapratibandhiketi na vipakSavyAvRttirdUSaNamiti puurvpkssaarthH|| ucyate / zabdatvaM sAdhyavatastadabhAvavatazca nivRttatvena jJAtamA vyatirekitayA vA pakSe sAdhyaM tadabhAvaM ca sAdhayet [ubhayoH] avizeSAt, anyathA pakSavRttitvAnupapattiriti sAdhyatadabhAvotthApakatayA svArthAnumAne'sAdhAraNo doSaH, satpratipakSe dvau hetU tathA, atra tveka eveti tayorbhedaH / asAdhAraNena vyatirekiprayoge parasya sarvasapakSavyAvRttatvamAtramudbhAvyaM sAdhyAbhAvotthApakatvAt na tu vipakSavyAvRttatvamapi pratikUlatvAt vyarthatvAcca / yadvA vipakSavyAvRttatayA sAdhyamiva sapakSavyAvRttatayA Page #493 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 475 sAdhyAbhAvamapi sAdhayediti dRSTAntatayA pratibandhitayA vA tadudbhAvanamapi, lakSaNaM tu sarvasapakSavyAvRttatvaM na tu vipakSavyAvRttatvamapi vyarthavizeSaNatvAt, viruddhamapyanenopAdhinA asAdhAraNameva anyathaitadavagame viruddhatvAjJAne hetvAbhAsAntaratApatteH / ___ atha mUlam / ucyate iti| asAdhAraNasya dUSakatvaM vyavasthApayati - zabdatvamiti mUlam / zabdo'nityaH zabdatvAt ityatra zabdatvaM (=hetuH) sAdhyaM yadanityatvaM tadvanto ye ghaTAdayastebhyo vyAvRttam, sAdhyAbhAvavadAkAzAdayastebhyo'pi vyAvRttam iti kRtvA sAdhyavadvyAvRttaM sAdhyAbhAvavadvyAvRttamapi, sAdhyavadvyAvRttatvena jJAtaM sAdhyAbhAvavavyAvRttatvenApi jJAtam / tathA ca kim ? arthAt arthApattyA vyatirekitayA iti svamate / tathA ca yadi sAdhyavadvyAvRttaM tadA yatra sAdhyaM tatra hetvabhAva [243 A] iti sAdhyAbhAvavyApakAbhAvapratiyogitvamattvena sAdhyAbhAvasyAnumitiH kiM vA vipakSAdvyAvRtta iti kRtvA yatra sAdhyAbhAvastatra hetvabhAva iti vyatirekavyAptyA sAdhyAbhAvavyApakAbhAvapratiyogimattvena hetunA kiM sAdhyasya vaa'numitirbhvissyti| sAdhyAbhAvasya yA'numitirbhaviSyati yathA yatra sAdhyAbhAvasya vyatireko yat sAdhyaM tasya vyatirekavyAptyA sAdhyAbhAva iti / ubhayoravizeSAditi mUlam / ubhayoH sAdhyasAdhyAbhAvAnumitisAmA yoH ekatra vizeSadarzanAbhAvAt ubhayasandehaH tathA ca sAdhyasAdhyAbhAvayoH parasparAnumitipratibandhAt naikAnumitiH iti / asAdhAraNasya sAdhyatadabhAvAnumitisAmagrItvAt parasparaviruddhAnumitisAmA yAM satyAM satpratipakSavat parasparapratibandhAt naikatarAnumitiriti bhAvaH / nanu sAdhyavadvyAvRttatvaM sAdhyAbhAvavadvyAvRttatvaM cetyubhayorna sAdhyasAdhyAbhAvasAdhakatvam / kRtaH ? zabdavat / yathA zabdatve sAdhyavadvyAvRttatvaM tiSThati sAdhyAbhAvavavyAvRttatvamapi tiSThati tadvat / AkAze'pi sAdhyavadvyAvRttatvaM sAdhyAbhAvavadvyAvRttatvaM ca tiSThati AkAzasyAvRttitvAt / tathA cAkAze sAdhyasAdhyAbhAvavadvyAvRttatvajJAne vidyamAne'pi AkAnna sAdhyasAdhyAbhAvAnumitirityata Aha - anyatheti mUlam / vRttimato dharmasya sAdhyavatsAdhyAbhAvavadanyataravRttitvaniyamAt sAdhyasAdhyAbhAvopasthApakatvam / ayamAzayaH / zabdatve sAdhyavadvyAvRttatvajJAne vidyamAne sAdhyAbhAvanirUpitavyatirekavyAptigrahaH, sAdhyAbhAvavavyAvRttAtva]jJAne vidyamAne sAdhyanirUpitavyatirekavyAptigrahaH, ubhayorvyatirekavyAptijJAne vidyamAne'parAnumitisAmagrIpakSadharmatAmAtramavaziSTam, tacca yadi zabdatve vidyate tadA'vazyaM sAdhyaM sAdhayiSyatyeva, yadi ca sAdhyaM na sAdhayet tadA sAdhyasAdhakasAmagrIviraha eva syAt / tataH prakRte vyApteH sapakSavyAvRttatayA sAdhyAbhAvanirUpitA vyatirekavyAptiH, sAdhyAbhAvavavyAvRttatayA sAdhyanirUpitavyatirekavyAptiH / evaM cA(ca) vyatirekavyAptau siddhAyAM yadanumitisAmagrIvighaTanaM tat pakSavRttitvavilambAdeva syAditi pakSavRttitvasyaiva Page #494 -------------------------------------------------------------------------- ________________ 476 tattvacintAmaNiTippanikA sukhabodhikA zabdatve'bhAvaH syAdityarthaH punarapi vivicya likhyate / sarvatra vyatirekiNi maryAdeyaM yataH sAdhyAbhAvavato vipakSAt hetuzced vyAvRttastadA sAdhyAbhAvavati vipakSe sAdhyAbhAvahetvabhAvayoryaH sahacAragrahaH sa sAdhyavyatirekavyAptyupayogI sAdhyavyatirekasahacAragrahaH, tAdRzasAdhyavyatirekasahacAragrahAnantaraM sAdhyAbhAvavyApakahetvabhAva iti vyatirekavyAptigrahAnantaraM sAdhyAbhAvavyApakAbhAvapratiyogimAn ayam iti vyatirekiparAmarzaH, tadanantaraM sAdhyAbhAvo nAstIti [243 B] vyatirekyanumitiH / yathA parvato vahrimAn dhUmAt ityatra hRdo vahnayabhAvavAn bhavati, tathA ca vanyabhAvavati hRde yatra vanyabhAvastatra dhUmAbhAva iti vyatirekasahacAraH, tAdRzavyatirekasahacAragrahAnantaraM yatra vaDhyabhAvaH tatra dhUmAbhAva iti vyatirekavyAptigrahAnantaraM vahnayabhAvavyApakA[bhAvApratiyogidhUmavAn ayam iti parAmarzaH, tadanantaramanumitirjAyate'tra vaDhyabhAvavAn neti / tadvat prakRte zabdo'nityaH zabdatvAt ityatra zabdatvamanityAt ghaTAt sapakSAt vyAvRttam, vipakSAt AkAzAt nityAt vyAvRttam, evaMrUpeNa zabdatvaM vyAvRttaM tisstthti| tto'nitytvnitytvyorbhaavaabhaavruuptaa| nityatvasyAbhAvo'nityatvam, anityatvasyAbhAvo nityatvam, evamubhayoH prspraabhaavruuptaa| tathA ca zabdatvaM yadi anityebhyo ghaTAdibhyaH sapakSebhyo vyAvRttaM tadA yatrAnityatvaM tatra zabdatvAbhAva ityayaM yaH sahacAragrahaH sa nityatvasya vyatirekasahacAragraho yato'nityatvasya nitytvaabhaavruuptvm| tathA cAyameva nityatvasya vyatirekasahacAraH, tena nityatvavyatirekasahacAreNa etAdRzo vyAptigraho jAyate yathA zabdatvAbhAvo'nityatvavyApyaH iti nityatvavyatirekavyAptigrahaH tadanantaraM yadi bAdhasatpratipakSAdirUpA virodhisAmagrI nAsti tadA nAyamanitya iti nitya eva paryavasannaH iti vyatirekyanumitiH / evaM zabdo'nityaH zabdatvAt ityatra zabdatvaM vipakSAt nityAt AkAzAdeH sakAzAt vyAvRttaM cet tadA'nityatvavyatirekavyAptigrahaH yathA'nityatvAbhAvavAn vipakSo nityo gaganAdiH tasmAt yadi vyAvRttaM tadA'nityatvavyatirekavyAptigrahaH siddhaH / katham ? yathA yatra anityatvasya vyatireko nAma nityatvaM taccAnityatvavipakSe nitye gaganAdau vartate tathA ca yatra nityatvaM tatra zabdatvAbhAva ityanityatvavyatirekasahacArAt nityatvavyApyaH zabdatvAbhAva iti anityatvavyatirekavyAptigraho jAyate / tadanantaramanityatvAbhAvarUpaM yat nityatvaM tadvyApako yo'bhAvaH zabdatvAbhAvaH tatpratiyogimAn ayam iti parAmarzAt nAyaM nitya ityanityatvAnumitirvirodhisAmA yabhAve jAyate / evamuktaprakAreNa zabde'nityatve sAdhyamAne zabdo'nityaH zabdatvAt ityatra zabdatvaM yadi anityAt sapakSAt vyAvRttaM tadA nityatvavipakSAt vyAvRttam / evaM pUrvoktaprakAreNa nityatvavyatirekavyAptigrahaH yadi anityAt vyAvRttaM tadetyarthaH / yadi cAnityatvavipakSAt vyAvRttaM tadA yatrAnityatvAbhAvo nAma nityatvaM tatra zabdatvAbhAva iti anityatvavipakSavyAvRttyA'nityatvavyatirekavyAptigraho jAyate, tathA ca nityatvAnityatvayoH parasparaM bhAvAbhAvarUpatayA'nityatvasya yaH sapakSaH sa nityatvasya vipakSa Page #495 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 477 iti kAraNAt zabdatvamanityAt sapakSAt vyAvRttaM tadA nityatvavipakSAt vyAvRttam iyaM nityatvavyatirekavyAptigrahasAmagrI, anityatvavipakSAt gaganAdibhyaH zabdatvaM yadi vyAvRttaM [244 A] tadA'nityatvavyatirekavyAptigrahasAmagrI, ubhayavyatirekavyAptigrahasAmagrIsamavadhAne sati vyatirekyanumAnena zabdatvamanityatvaM vA sAdhayet nityatvaM veti satpratipakSotthApakatayA'sAdhAraNaM doSaH / ayameva satpratipakSo yatra dvau virodhiparAmarzI / atra tu tau staH yathA'nityatvAbhAvavyApakAbhAvapratiyogimAn ayamiti parAmarzo nityatvAnumitihetubhUtaH parAmarzaH, dvitIyastu nityatvAbhAvavyApakAbhAvapratiyogimAn ayamiti tu anityatvAnumitihetubhUtaH parAmarzaH iti satpratipakSotthApakatayA'sAdhAraNasya dUSakatvamiti viAve]kena praghaTTakArthaH / nanu yadi asAdhAraNasya virodhiparAmarzotthApakatayA dUSakatvaM tadA satpratipakSAdasya bhedo na syAt / satpratipakSa evAyaM bhavatu, satpratipakSaNApi virodhiparamarzadvayamevotthApyate ityata Aha - satpratipakSe iti mUlam / yathA satpratipakSau dvau hetU - parvato vahrimAn dhUmAt, parvato vahnayabhAvavAn pASANavattvAt iti hetudvayam / atra tu asAdhAraNe zabdatvameva eka eva hetuH ityasya tasmAd bhedaH / nanu sapakSavipakSavyAvRttatvaM cedasAdhAraNatvaM tadA parArthAnumAne paJcAvayavavAkyarUpe vipakSavyAvRttatvaM kathamudbhAvanIyaM tasya vipakSavyAvRttatvasya pratyuta sAdhyAnumityanukUlatvAdityata Aha - asAdhAraNeneti mUlam / tathA ca pareNAnityatvAnumAnavAdinaM prati asAdhAraNyadUSaNadAtrA sapakSavyAvRttatvamAtramudbhAvanIyam na tu vipakSavyAvRttatvamapi tasya pratyutAnumityanukUlatvAt / tena parArthAnumAne sapakSavyAvRttatvamevodbhAvanIyam tAvataiva duSTatvAt tasyeti bhAvaH / pratikUlatvAditi / anumitidUSaNavAdinA anumityaGgodbhAvane vipakSavyAvRttatvodbhAvane pratikUlatvameva dUSaNadAturevAniSTApattirityarthaH / dUSaNAntaramAha - vyarthatvAditi mUlam / ayamasAdhakaH sapakSavyAvRttatvAdityeva sArthakam / vipakSavyAvRttatvaM tu svArthAnumAna eva satpratipakSotthApakatayA dUSaNam / uktarItyA sapakSavipakSavyAvRttatvajJAnAbhyAM satpratipakSaparAmarzadvayameva kriyata iti tatraiva vipakSavyAvRttatvaM sArthakam / yadveti mUlam / na hi mayA vipakSavyAvRttatvamanumAnadUSaNArthamudbhAvyate kintu vipakSavyAvRttatvaM dRSTAntIkRtya yathAkAze spkssvyaavRtttvmevodbhaavyte| yathA zabdo'nityaH zabdatvAt ityatra zabdatvamanityatvAbhAvavadgaganAd vyAvRttaM sat yatrAnityatvAbhAvastatra zabdatvAbhAvaH yathAkAze iti vyatirekavyAptyA zabde(bdatve)nAnityatvaM sAdhanIyam anityatvAbhAvavyApakAbhAvapratiyogimattvAt [244 B] | zabdatvAt yathA'nityatvaM sAdhanIyaM tathA'nityAd ghaTAd vyAvRttaM sat yatrAnityatvaM tatra zabdatvAbhAva iti nityatvasyAbhAvo yat anityatvaM tad ghaTAdiSu vartate tasmAd vyAvRttaM zabdatvaM yatrAnityatvaM tatra zabdatvAbhAva iti nityatvasya vyatirekavyAptyA'nityatvAbhAvavyApakAbhAvapratiyogizabdatvavAn ayam iti parAmarzAt nityatvasyApi zabdatve kathaM na siddhiH vyApakAbhAve vyApyAbhAvasyAvazyaMbhAvaniyamAt / tasmAd yathA Page #496 -------------------------------------------------------------------------- ________________ 478 tattvacintAmaNiTippanikA sukhabodhikA vipakSavyAvRttatvena kRtvA vyatirekavyAptyA sAdhyasAdhanavatsapakSavyAvRttyA sAdhyAbhAvo'pi kathaM na sAdhanIyastulyAMzatvAt / sAdhyAMze vipakSavyAvRttatvarUpasAdhakavat sAdhyAbhAvAMze'pi sapakSavyAvRttatvarUpasapakSa(sAdhaka)sya vidyamAnatvAt sAdhyAbhAvo'pi tena kathaM [na] sAdhanIyaH iti pratibandi(ndhi)mukhena vipkssvyaavRtttvmudbhaavyte| etadevAha - sapakSavyAvRttatayeti mUlam / nanu tarhi yadveti pakSe vipakSavyAvRttatvasya dRSTAntamukhenodbhAvanaM tadA vipakSavyAvRttatvaM prati vAdinA'numAnadUSaNatvena nodbhAvanIyaM syAdityata Aha - lakSaNaM tu iti mUlam / asAdhAraNasya tu lakSaNamanumAnadUSaNArthaM sapakSavyAvRttatvamAtram na tu vipakSavyAvRttatvaM vyarthavizeSaNatvAt / dRSTAntArthameva vipakSavyAvRttatvamityarthaH / nanu sapakSavyAvRttatvameva cedanumAnadUSaNaM tadA viruddho'pyasAdhAraNaH syAt tasyApi sapakSavyAvRttatvAdityata Aha - viruddhamiti mUlam / viruddhamanenopAdhinA sapakSavyAvRttatvarUpopAdhinA asAdhAraNameva tathA ceSTApattirityarthaH / yadi ca viruddhaH sapakSavyAvRttatvenAsAdhAraNo na bhavati tadA tatra bAdhakamAha - anyatheti mUlam / etadavagame viruddha sapakSavyAvRttatvarUpasyAvagame viruddhasya sAdhyAbhAvavyAptatvarUpasyAjJAne sati api anumitipratibandhAt SaSThahetvAbhAsatvApattiH / kutaH ? sapakSavyAvRttatvena rUpeNAsAdhAraNastu tvayA nocyate, sAdhyAbhAvavyAptatvalakSaNaM viruddhahetutvaM tvayA jJAtameva nAsti, tarhi viruddhaH ko vA hetvAbhAsaH syAdityarthaH / atha TIkA / na tu arthAditi svamate lagati, arthApattenaiyAyikamate pramANatvAnaGgIkArAdityata Aha - paramate iti TIkA / tathA ca paramatAbhiprAyeNedamuktam na tu svamatAbhiprAyeNetyarthaH / nanu prAbhAkaramate'pi vyatirekyanumAnaM nAsti / kathaM vyatirekitayetyuktamityata Aha - svamate iti / nanu mUle yaduktaM sAdhyatadabhAvotthApakatayeti tadalagnam / kutaH ? asAdhAraNasya kiM satpratipakSotthApakatayA dUSakatvam, kiM vA viruddhavyAptigrahasAmA yutthApanadvArA dUSakatvam, kiM vA parasparavyAptigrahapratibandhakatayA dUSakatvam ? yadi tasya satpratipakSotthApakatayA dUSakatvaM tadA sAdhyatadabhAvotthApakatayeti na lagati, na hi satpratipakSe sAdhyasAdhyAbhAvotthApanaM jAyate [245 A] | sAdhyasAdhyAbhAvotthApanaM nAma sAdhyasAdhyAbhAvAnumitiH, sA tu na jAyate, kintu sAdhyasAdhyAbhAvAnumityanukUlavyAptipakSadharmatopasthitireva jaayte| dvAbhyAM parAmarzAbhyAM parasparakAryapratibandhAt nAnumitiH / dvitIyapakSe'pi viruddhavyAptigrahasAmA yutthApanadvArApi [sA anumitirna jAyate] / parasparavyAptigrahapratibandhapakSe sAdhyAbhAvotthApakatvazaGkA'pi nAsti, vyAptijJAnameva na jAtam kuto'numitirityanyathA vyAcaSTe - sAdhyAbhAveti ttiikaa| tathA ca sAdhyasAdhyAbhAvAnumitiM prati yadanukUlaM yad vyatirekavyAptidvayaM sa(ta)tsahitaM yat pakSadharmatAjJAnamanityatvavyApakAbhAvapratiyogimAn ayaM nityatvavyApakAbhAvapratiyogimAMzceti rUpam, tajjJAnaviSayatayA'sAdhAraNasya dUSakatvam / vyAptidvayaM ca - yatra anityatvaM tatra Page #497 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 479 zabdatvAbhAva ityekaM vyAptijJAnaM sAdhyanirUpitavyAptijJAnaM vipakSavyAvRttatvajJAnena jAyate, dvitIyaM yatra nityatvaM tatra zabdatvAbhAva iti sapakSavyAvRttatvajJAnena jaayte| tathA ca virodhiparAmarzalakSaNo yaH satpratipakSastadutthApanadvArA'sAdhAraNasya dUSakatvamiti bhAvaH / atrAzaGkate - na caivamiti TIkA / tathA ca yadi asAdhAraNasya satpratipakSotthApakatayA dUSakatvaM tadA satpratipakSe'sAdhAraNodbhAvanaM na syAt / yathA satpratipakSe satpratipakSAntarasyodbhAvanaM nAsti tadvat satpratipakSe'sAdhAraNasyApyudbhAvanaM na syAt / asAdhAraNenApi satpratipakSa eva kartavyaH / sa ca satpratipakSaH sthApanAnumAne siddha evAsti ityAzaGkArthaH / samAdhatte - tadudbhAvanasyeti TIkA / satpratipakSe yathA satpratipakSodbhAvanaM nAsti tathA'sAdhAraNe'pi satpratipakSodbhAvanaM nAstyeva tyAveSTApattiriti sAmpradAyikAH / atra mizramatena mUle dUSaNamudbhAvayati - atra vadantIti ttiikaa| mUlakAraNocyate - asAdhAraNasya satpratipakSotthApakatayA dUSakatvam / tatra vadanti - tasya satpratipakSotthApakatayA dUSakatvaM na sambhavatIti / kuta ityata Aha - yo'nityatveti TIkA / asAdhAraNasthale vyatirekavyAptigrahaH etAdRzaH - yo nityatvAbhAvavAn sa zabdatvAbhAvavAn / anityatve sAdhye nityatvameva viruddham tathA ca virodhiparAmarza etAdRzo vaktavyaH - nityatvavyApakAbhAvapratiyogi yacchabdatvaM tadvAn ayamiti, parAmarza nityatvavyApakAbhAvarUpo yaH zabdatvAbhAvastasyAbhAvo yaH zabdatvaM tasya nizcayo'vazyaM vaktavyaH, anyathA zabdatvasya pakSadharmatAyA agrahe vyAptipakSadharmatAjJAnAbhAve parAmarza eva kathaM syAditi / zabdatvAbhAvarUpaM yad vyApakaM tadabhAvo yat zabdatvaM tasya nizcayo'vazyaM vaktavyaH / tataH kimityata Aha - nityatvAbhAvarUpasyeti TIkA / nityatvAbhAvarUpasya vyApyasya / tathA ca yatra yatra nityatvAbhAvo'nityatvaM tatra tatra zabdatvAbhAva ityatra vyApakaH zabdatvAbhAvaH vyApyastu nityatvAbhAvaH, tato vyApakAbhAvavattayA nizcite [245 B] vyApyasya yaH sandehaH sa vyabhicArasandehaH, tataH sandigdhAnaikAntikasya vidyamAnatvAt kathaM vyabhicArasandehe vyAptigrahaH syAt vyAptigrahAbhAve ca satpratipakSotthApanamapi kathaM syAt ? yathA prakRte zabdo'nityaH zabdatvAt ityayamasAdhAraNaH, anenAsAdhAraNena satpratipakSotthApanaM kartavyam, tacca kIdRzam ? zabdo'nityaH zabdatvAt atra satpratipakSo yathA zabdaH nityaH zabdatvAt ityatra nityatvamanityatvAbhAvarUpaM sAdhanIyam, tathA ca zabdaH nityaH zabdatvAt iti satpratipakSe etAdRzo vyatirekavyAptigrahaH - tathAhi yatra yatra nityatvAbhAvo nAmA'nityatvaM tatra zabdatvAbhAva iti / vyatirekavyAptigraho'nityatvAnumAne yaH sapakSo ghaTAdikaM tasmAt zabdatvasya vyAvRttatvajJAnAd bhaviSyati / katham ? nityatvAbhAvo vartate ghaTe tasmAt zabdatvaM vyAvRttamiti kRtvA yatra nityatvAbhAvastatra zabdatvAbhAva iti vyAptigraho bhavatIti vaktavyam / sa ca na sambhavati / kutaH ? pakSIyavyabhicArajJAnasya pratibandhakatvAt / katham ? zabdatvAbhAvo nityatvAbhAvasya vyApakaH, tasya vyApakasya Page #498 -------------------------------------------------------------------------- ________________ 480 tattvacintAmaNiTippanikA sukhabodhikA zabdatvAbhAvasyAbhAvaH zabdatvam, tat zabde nizcitaM vartate / atha ca vyApyo yo nityatvAbhAvo nAma anityatvam, tacca pakSe sandigdhamiti kRtvA pakSe vyabhicArasandehasya vidyamAnatvAt na vyAptigrahaH satpratipakSAnumAne sandigdhAnaikAntikadUSaNagrastatvAt iti bhAvaH / atha pakSIyo vyabhicArasandeho na vyAptigrahapratibandhaka ityAzayena zaGkate - na cAnumAna iti TIkA / yadi ca pakSIyo'pi vyabhicArasandeho dUSaNaM syAt tadA'numAnamAtrocchedaH syAt / parvato vahnimAn dhUmAt ityatra pakSe sAdhyAtyantAbhAvavadvRttitvasya sandeho vartata eva dhUmavattayA nizcite parvate vahnaH sandehAt / tathA ca vyabhicArasya daladvayam - ekaM sAdhyAbhAvavattvarUpam, dvitIyaM ca sAdhyAbhAvAdhikaraNe hetorvidyamAnatvalakSaNaM dalam / tanmadhye hetorvidyamAnatvalakSaNaM yad dalaM tanizcitaM sAdhyAbhAvAdhikaraNatvalakSaNaM yad dalaM tacca sandigdhamiti kRtvA sandigdhavyabhicAraH sa pakSIyo yathA.na dUSaNaM tathA zabde pakSe zabdatvAbhAvAbhAvarUpaM yat zabdatvaM tadvattayA nizcite zabde yo nityatvAbhAvasya sandehaH so'pi pakSIyo vyabhicArasandeho bhavatIti so'pi na dUSaNamityAzaGkArthaH / idaM dUSayati - tAvatApIti TIkA / dvividho hi pakSIyo vyabhicArasandehaH - eko vyApakAbhAvavattayA nizcite vyApsandehaH, dvitIyo vyApyavattayA nizcitavyApakasandehaH / prathamo yathA yatra dhUmastatra vahririti vyAptau vyApako vahnistadabhAvavattayA nizcite hRde yadi dhUmasandehastadA AdyaH / dvitIyastu dhUmavattayA nizcite parvate yo vaDhyabhAvasandehaH / tatra dvitIyasya pratibandha- . katvAbhAve'pi Adyasya vyApakAbhAvavattayA nizcite vyApyasandeharUpasyAvazyaM pratibandhakatvam / anyathA vahnayabhAvavattayA nizcite hrade dhUmasya [246 A] vRttitvasandehaH svo(so)'pyanumitipratibandhako na syAt / tathA ca vyApakAbhAvavattayA nizcite vyApyasandeho'vazyaM pratibandhako bhavatyeva / tathA ca prakRte satpratipakSAnumAne zabdo nityaH zabdatvAt itirUpe vyApyo nityatvAbhAvaH, tasya vyApakaH zabdatvAbhAvaH, tadabhAvo yaH zabdatvaM tadvattayA nizcite zabde nityatvAbhAvarUpasya vyApyasya yaH sandehaH sa pratibandhako bhavatyeva / etadevAha - vyApakAbhAvavattayA nizcite iti TIkA / tathA ca vyApakAbhAvavattayA nizcite pakSe vyApyasandehastu avazyaM pratibandhako bhavatyeva / tathA ca zabdo'nityaH zabdatvAt ityatra vyApakaH zabdatvAbhAvaH tadabhAvaH zabdatvaM tadvattayA zabdatvavattayA nizcite zabde'nityatvAbhAvarUpasya vyApyasya sandehasya vidyamAnatvAt tathA kathaM zabdatvanityatvayoH satpratipakSAnumAnavyAptigrahaH syAt / atrAzaGkate - na caivamiti TIkA / yadi vyApakAbhAvavattayA nizcite vyApyasandeho pratibandhakastadA vyatirekiNo'numitirna syAt / tathAhi yatra itarabhedAbhAvastatra pRthivItvAbhAva iti vyatirekavyAptigraho na syAt / kutaH ? atra itarabhedAbhAvo vyApyaH pRthivItvAbhAvo vyApakaH tathA ca vyApakasya pRthivItvAbhAvasyAbhAvaH pRthivItvaM tasya pRthivyAM nizcayAt vyApyasya itarabhedAbhAvasya sandehAt / pRthivyAmitarabhedAbhAvaH sandigdhaH pRthivItvasya nizcaya ityanena prakAreNa Page #499 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 481 vyatirekiNa ucchedaH syAt / kuta ityata Aha - sarvatreti TIkA / tathA ca sarvatra vyatirekiNi vyApako yo hetvabhAvastasyAbhAvaH pRthivItvaM tadrUpo yo hetuH tasya nizcayo vartate / pakSe pRthivyAmitarabhedAbhAvarUpavyApyAbhAvasya sandehAt sandigdhAnekAntikatvaM vyabhicArasandehaH, vyApakAbhAvarUpo yo hetustannizcaye vyApyAbhAvarUpo ya itarabhedAbhAvastasya sandehAt sandigdhAnaikAntikatvam, tallakSaNamuktarUpam / zaGkAM dUSayati - yatreti ttiikaa| yadyapi vyatirekiNi tAdRzaH sandehaH vyApakAbhAvavattayA nizcite vyApyasandehaH sandigdhavyabhicAraH pratibandhako bhavatyeva tathApi yatra yatra vyatirekisthale tarkAvatAro jAtaH yathA yadi pRthivItvavati itarabhedAbhAvaH syAt tatrA(dA) tatra pRthivItvamapi na syAt iti tarkeNa [tatra tatra] sandigdhAnaikAntikasya nivAraNAt tena tAdRzatarkAvatAreNa vyabhicArasandeho(he) nirastai(ste)'numiteH sukhena sambhava ityarthaH / samAdhAnAntaramAha - yasyeti TIkA / yasya vyatirekiNo'prasiddhameva sAdhyaM sidhyati tatra sAdhyAjJAne sAdhyAbhAvarUpasya vyApyasya sandeho(hA)bhAvAt kathaM vyabhicArasandehaH syAdityarthaH / tathA ca vyabhicArasandehAbhAvAt vyatirekiNi nAnumitau kiJcit pratibandhakamiSyate iti bhAvaH / atrAzaGkate - na cAtrApIti TIkA / tathA ca yathA vyatirekiNi tarkAvatAreNa [246 B] vyabhicArasandehe niraste vyatirekyanumitirjAyate tadvat atrApi asAdhAraNasthale tarkAvatAreNa yathA yadi zabdatvavatyapi nityatvAbhAvo'nityatvaM syAt tadA zabde zabdatvameva na syAt iti tarkeNa vyabhicArajJAne niraste nityatvAbhAvasya zabdatvAbhAvasya ca vyatirekasahacAre yatra yatra nityatvAbhAvastatra tatra zabdatvAbhAva iti rUpeNa vyatirekavyApteho bhaviSyati iti asAdhAraNe'pi viruddhavyAptigrahe sati satpratipakSAvatAro bhaviSyatvevetyAzaGkArthaH / samAdhatte - ekakoTIti TIkA / yadi ubhayaviruddhavyAptigrahAnukUlasAmagrIsamavadhAne ekatrAnukUlatarkAvatArastiSThati tadA uttaranityatvAnumitau jAtAyAM pUrvAnumAnasya durbalatvAt satpratipakSa eva na sambhavati / sa eva hi satpratipakSo yatrobhayAnumAnaM tulyabalaM bhavati, tatraiva parasparakAryapratibandhena satpratipakSatA bhavati / tato'sAdhAraNasya satpratipakSotthApakatvaM nAstIti bhAvaH / yadi cottarAnumAne'nukUlatarkAvatAro nAsti tadA savyabhicArajJAnena vyAptipratibandhe kRte kutaH tasya satpratipakSatvam / ataH pakSIyo'pi vyabhicArasandeho vyAptigrahapratibandhaka ityatra mUlakArasammatimAha - ata eveti TIkA / tathA ca zabdo'nityaH zabdatvAt ityatra zabdasya pakSatAdazAyAM sAdhyatadabhAvayoranizcayAt asAdhAraNasya doSatvam / etAvatA pakSIyo'pi sAdhyavyabhicAro vyAptigrahapratibandhako bhavatyeva / anyathA pakSatAdazAyAM sAdhyatadabhAvAnizcayeneti kimarthamuktaM syAt ityarthaH / mUlakArasyAyamabhiprAyaH pakSe sAdhyasandehasya sAdhyAbhAvavyApakAbhAvavattayA nizcite vyApyasandehasya pratibandhakatvAt / nanu bhavatu vyApakAbhAvavattayA nizcite vyApyasandehasya pratibandhakatvam, tathApyubhayatra nityatvapakSe'nityatvapakSe cobhayatrApi tarkAvatArAt ubhaya Page #500 -------------------------------------------------------------------------- ________________ 482 tattvacintAmaNiTippanikA sukhabodhikA vyabhicArajJAne niraste ubhayatra viruddhavyAptipakSadharmatAjJAne'vatIrNe satpratipakSAvatAra ubhayoH samAnabalatvAt bhaviSyati, tataH siddhamasAdhAraNasya satpratipakSotthApakatvameva dUSakatAbIjamityata Aha - kiJcaivamiti TIkA / tathA ca hetvAbhAsAnAM yo bhedaH sa dUSakatAbIjabhedAdeva yathA sAdhAraNaviruddhayoH, sAdhAraNasyAvyabhicArajJAnavighaTanadvArA viruddhasya ca sahacArajJAnavighaTanadvArA / tadvat asAdhAraNasya satpratipakSasya ca bhedo vaktavyaH, sa ca dUSakatAbIjabhedo nAsti, tatra satpratipakSe viruddhavyAptipakSadharmatAjJAnamasAdhAraNe'pi viruddhavyAptipakSadharmatAjJAnam / tathAhi - yathA zabdo'nityaH zabdatvAt zabdo nityaH vyomaikavizeSaguNatvAt iti satpratipakSe'nityatvavyApyazabdatvavAn ayam athavA nityatvavyApyavyomaikavizeSaguNavAn ayam iti vA [247 A] satpratipakSo viruddhvyaaptipkssdhrmtaajnyaandvyaatmaa| asAdhAraNe tu zabdo'nityaH zabdatvAt ityatra anityatvA-. bhAvavyApakAbhAvapratiyogimAn ayaM nityatvAbhAvavyApakAbhAvapratiyogimAn ayam iti viruddhavyatirekaparAmarzadvayAtmA [asAdhAraNaH] yato'tra zabdatvasya sapakSavipakSavyAvRttatvamubhayaM vartate / tatra vipakSavyAvRttatvaM sAdhyavyatirekyani(nu)mityanukUlaH sAdhyavyatirekaparAmarzaH, sapakSavyAvRttatvaM vidyate'taH tena sAdhyAbhAvavyatirekyanumityanukUlaH sAdhyAbhAvavyatirekaparAmarzaH / tatra prathamadvitIyAvapyuktarUpau dvAvapi parAmarzI parasparAnumitipratibandhako satpratipakSAveva / sAdhyavyatirekaparAmarzastu anityatvAbhAvavyApakAbhAvapratiyogimAn ayam / yathA'nvayavyAptyabhAvAt vyatirekasahacArAt vyatirekavyAptigraho yathA yatra anityatvAbhAvastatra zabdatvAbhAvaH vyAptistu iyameva zabdatvAbhAvo'nityatvAbhAvavyApya eveti, tadanantaramanityatvAbhAvavyApakAbhAvapratiyogimAn ayam iti parAmarzo jAyate, idaM vipakSavyAvRttatvena yato'nityatvasya vipakSa AkAzAdistataH zabdatvasya vyAvRttatvAt prathamaH parAmarzaH / dvitIyastu parAmarzaH sapakSavyAvRttatvena, yathA zabdo'nityaH zabdatvAt ityatra zabdatvasya anityAt ghaTAdeH sapakSAt vyAvRttatvaM vartate, tadA'nityatvasya yaH sapakSo ghaTAdiH sa nityatvasya sAdhyAbhAvasya vipakSaH, tataH sAdhyAbhAve'pi vyatirekasahacArAt vyatirekavyAptigraho yathA yatra anityatvAbhAvo nAma nityatvaM tatra zabdatvAbhAvo yathA ghaTe iti, vyatirekasahacArAt zabdatvAbhAvo'nityatvavyApyaH itIdaM sAdhyAbhAvavyatirekavyAptijJAnam, tato'nityatvavyApakAbhAvapratiyogimAn ayam iti dvitIyaH sAdhyAbhAvavyatirekaparAmarzaH / tato'yaM zabdatvaheturviruddhaparAmarzadvayAtmA satpratipakSa eva, na tu asAdhAraNo hetvAbhAsAntaram / tato'sAdhAraNasya satpratipakSAt bhedo nAsti iti kRtvA'sAdhAraNaH satpratipakSAt bhinno nAstItyuktaM kiJcaivamityArabhya bhedo na syAdityantena granthena / nanu satpratipakSau(kSe) dvau hetU asAdhAraNe tveka eva heturiti satpratipakSAt bhedo'sya bhaviSyatItyata Aha - hetubheda iti TIkA / tathA ca na hi hetubhedamAtraM dUSakatAbIjam / na hi hetubhedamAtreNa tatra satpratipakSatA hetvaikatvena tvsaadhaarnnteti| tato hetubhedamAtreNa hetvaikyena ca kimityata Page #501 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 483 Aha - tAvatApIti TIkA / tathA ca satpratipakSe dvau hetU eko'sAdhAraNe cet heturiti virodhiparAmarzadvayaM cobhayatrAvaziSTaM tadA'sAdhAraNaH satpratipakSavizeSaH syAt na tu hetvAbhAsAntaramityarthaH / atrAzaGkate - [247 B]na ceti TIkA / ubhayaparAmarzaviSayatApannaM pratisAdhanaM satpratipakSaH / ubhayoH parAmarzayoH viSayatApannamekaM sAdhanaM tasya pratikUlaM sAdhanaM pratisAdhanam / yathA zabdo'nityaH zrotragrAhyatvAt zaGkhAdidhvanivat, sa ca sarvavAdinAmanitya eva varNAtmakastu nityaH ityatra ekaH parAmarzaH anityatvavyApyazrotragrAhyatvavAn ayam / dvitIyastu - zabdo nityaH anityavizeSaguNAsamAnAdhikaraNavibhuvizeSaguNatvAt IzvarajJAnAdivat iti, asmadAdyanityajJAne vyabhicAravAraNAyAnityavizeSaguNAsamAnAdhikaraNeti padam, asmadAdijJAnam anityavizeSaguNA: sukhAdayaH taiH samAnAdhikaraNamiti tadvayudAsaH, atrAnvayavyAptigraha IzvarajJAne, tata IdRzaH parAmarzaH nityatvavyApyAnityavizeSaguNAsamAnAdhikaraNavibhuvizeSaguNatvavAn ayam iti / satpratipakSe hetubhedaH / asAdhAraNe tu zabdo'nityaH zabdatvAt ityatrAnvayadRSTAntAbhAvenAnityatvavyApakAbhAvapratiyogizabdatvavAn ayam iti parAmarzo vipakSavyAvRttatvenetyekaH, dvitIyastu sapakSavyAvRttatvena atrApi anvayadRSTAntAbhAvAt nityatvAbhAvavyApakAbhAvapratiyogizabdatvavAn ayam iti / etAvatA'yamasAdhAraNaH satpratipakSavizeSa eva syAt, na tu svatantro hetvAbhAsaH / tathA ca virodhiparAmarzaviSayatvaM satpratipakSe dUSakatAbIjam, asAdhAraNe ca sapakSavipakSavyAvRttatvajJAnamiti bhinnameva dUSakatAbIjamiti bhinno hetvAbhAso'sAdhAraNaH / nanvasAdhAraNe sapakSavipakSavyAvRttatvaM cet dUSakatAbIjaM tadA kathaM sapakSavipakSavyAvRttatvajJAnamAtramanumitipratibandhakaM syAdityata Aha - tjjnyaansyeti| tathA ca tajjJAnasya sapakSavipakSavyAvRttatvajJAnasya yA dUSakatA sA tajjJAnasya sapakSavipakSavyAvRttatvajJAnasya vyatirekobhayasahacAragraharUpatayA / ko'rthaH ? vipakSavyAvRttatvajJAnaM yat vartate tat sAdhyavyatirekasahacAragraharUpam yathA yatrAnityatvAbhAvastatra zabdatvAbhAvaH yathA gagane / evaM sapakSavyAvRttatvajJAnaM yat vartate tat sAdhyAbhAvyatirekasahacAragraharUpaM bhavati, yathA yatrAnityatvaM tatra zabdatvAbhAva iti sAdhyAbhAvavyatirekasahacArarUpaM bhavati / tathA cobhAbhyAM sahacAragrahAbhyAmubhayavirodhiparAmarzI dvau utpadyate iti virodhiparAmarzotthApanadvArA asAdhAraNasya dUSakatvam / tathA ca satpratipakSe virodhiparAmarzadvayaM dUSakatAbIjam, asAdhAraNe tu sapakSavipakSavyAvRttatvajJAnaM dUSakatAbIjam iti dUSakatAbIjabhedAt avazyaM satpratipakSAsAdhAraNayorbheda iti [248 A] ubhayatrApyanumitipratibandhakatvasAmye'pi etadrUpeNa bhedaH / sAdhyA(dhya)sAdhyAbhAvopasthApakatvAne (trai)kA anumitiriti bhAvaH / etatparyantaM na cobhayaparA[mAze(zeM)tyArabhya satpratipakSAsAdhAraNayordUSakatAbhedanirUpaNaM kasyacinmatabhedena darzitam, idaM mataM dUyaSitumAha - evaM hIti TIkA / yadi asAdhAraNasya virodhiparAmarzotthApakatayA dUSakatvaM Page #502 -------------------------------------------------------------------------- ________________ 484 tattvacintAmaNiTippanikA sukhabodhikA tadA vyabhicArotthApakopAdhivat paramukhanirIkSakatvameva syAt / yathopAdheH sAdhyavyApakatvasAdhanAvyApakatvajJAne vidyamAne'numitipratibandho'pi nAsti na vAnumitikAraNaM vidyate kintu vyabhicArotthApakatayA dUSaNam, tathA ca yAvatparyantaM vyabhicAro notthApitastAvatparyantamupArna dUSakatvam, evamupAdheH paramukhanirIkSakatayA na hetvAbhAsatvam, evamasAdhAraNenApi yadi yAvatparyantaM sapakSavipakSavyAvRttAtvAjJAne vidyamAne'pi virodhiparAmarzo notthApitastAvatparyantametasya na dUSakatvam, tena virodhiparAmarzo yadotthApyate tadaiva dUSaNamiti paramukhanirIkSakatvAt hetvAbhAsatvamevAsya nAstIti kva antarbhAvabahirbhAvAdicintA / dUSaNAntaramAha - kiJceti TIkA / tathA ca anena asAdhAraNena virodhiparAmarza etAdRza udbhAvanIyaH yaH prathamo vipakSavyAvRttatvajJAnena kriyate nityatvavyApakAbhAvapratiyogimAn ayam iti anityatvAnumityanukUla eva / dvitIyastu anityatvasya . vyApako'yamabhAvaH zabdatvAbhAvastatpratiyogimAn ayam anenAnityatvAbhAvaH sAdhyate sa ca pratikUla eva / tathA cAnityatvavyApakAbhAvapratiyogimAn ayam ityasyaiva parAmarzasyotthApanadvArA dUSakatA vaktavyA / sApi na sambhavati / anityatvavyApakAbhAvapratiyogimattvajJAnaM tu viruddhatvajJAnameva / yataH sAdhyAbhAvo yo nityatvaM tadvyApyazabdatvavAn ayam iti parAmarzo na sambhavati yataH sAdhyAbhAvavato hetoAvRttatvAt kintu vyatirekaparAmarza eva, tathA cAnityatvavyApakAbhAvapratiyogimAn ayam iti parAmarzaH sAdhyAbhAvasyaiveti viruddhatvam / tato viruddha eva asAdhAraNasyAntarbhAvaH / dUSaNAntaramAha - api ceti TIkA / yadi asAdhAraNe sapakSavipakSavyAvRttatvajJAnamapi vaktumazakyam / tadevAha - yato vRttimato dharmasya sAdhyatadabhAvAnyataravRttitvaniyamAt / ayamarthaH - yo dharmo vRttimAn tasya sAdhyatadabhAvobhayavyAvRttatvamasambhavi virodhAt tayoH / etadeva vivRNoti - vRttimattveneti / yadi tasya zabdatvAderdharmasya vRttimattvanizcayaH tadA sAdhyatadabhAvAnyatarAdhikaraNavRttitvanizcayaH, na tu ubhayAdhikaraNavyAvRttatvajJAnam / yathA ghaTo yadi vahnimati na vartate tadA'vazyaM vaDhyabhAvAdhikaraNe vartate, yadi ca sa vanyabhAvAdhikaraNe na vartate tadA vahnimati avazyaM vartate iti / idamupasaMharati - sapakSavipakSavyAvRttatvasya ceti| [248 B] ekatra asAdhAraNe sAdhyatadabhAvavadvayAvRttatvajJAnaM vA dUSakatAbIjaM kiM vA sapakSavipakSavyAvRttatvajJAnaM vA ? AdyaM tu vRttimato dharmasya grahItumazakyamevoktarItyA / dvitIyaM tu sapakSavipakSavyAvRttatvajJAnaM sapakSatvavipakSatve ca sAdhyatadabhAvanizcayagarbhe tathA ca sapakSavipakSavyAvRttatve ca vRttimato dharmasya grahItuM zakye tathApi tayoH sapakSavipakSavyAvRttayoH virodhAbhAvAt virodhiparAmarzadvayaM tAbhyAmutthApayituM na zakyete(kyate) / yato'nayoH sapakSavyAvRttatvavipakSavyAvRttatvayorvirodho nAsti ekasmin dharmiNyubhayoH sambhavAt / ayamarthaH - yaH pakSavRttidharmo heturUpaH sannizcitasAdhyavataH sapakSAt vyAvRttaH nizcitasAdhyAbhAvavadrUpavipakSAdapi vyAvRttaH, atastRtIyaH prakAro'pyasti iti kRtvA Page #503 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 485 virodho nAsti sapakSavipakSavyAvRttatvasya sattvAt / viruddheti TIkA / viruddhayoryo vyAptigraho yathA nityatvanityatvAbhAvA(va)sAdhakayorviruddhayoryo vyAptigrahaH sa pakSAntarbhAvena vaktavyaH / ayamAzayaH - viruddhavyAptipakSadharmatAjJAnadvayaM hi satpratipakSaH, tathA pakSe viruddhavyAptipakSadharmatAjJAnadvayaM vaktavyam, tacca dvayaM yAbhyAM sapakSavipakSavyAvRttihetau nizcitasAdhyavadvyAvRttatvamapyasti nizcitasAdhyAbhAvavavyAvRttatvamapyasti tato'nayoH sapakSavyAvRttatvavipakSavyAvRttatvayorvirodha eva nAstIti kathamanayoH satpratipakSotthApakatvam, yataH tacca viruddhavyAptipakSadharmatAjJAnadvayaM taddhi yanmUlakaM tayorvirodho vaktavyaH, tacca sapakSavipakSavyAvRttatvamUlakam, tayozca virodhI(dhA)bhAvAt ekasmin pakSavRttihetau dvayoH sattvAt na satpratipakSotthApakatvamiti spaSTo'rthaH / etAvatA'sAdhAraNasya satpratipakSotthApakatayA dUSakatvaM nirastam / punaratraivArthe dUSaNamAha - satpratipakSe ceti / tathA ca yadi asAdhAraNasya satpratipakSotthApakatvena dUSakatvaM tadA satpratipakSe'sAdhAraNyaM nodbhAvanIyameva / kutaH ? asAdhAraNenApi satpratipakSa eva kartavyaH / yathA parvato vahnimAn dhUmAt parvato vanyabhAvavAn parvatatvAt iti dvau viruddhau satpratipakSau siddhau, tatra prathamAnumAnavAdinA dvitIyAnumAnavAdinaM prati parvatatve hetAvasAdhAraNyaM nodbhAvanIyaM syAt asAdhAraNyena kiM kartavyam / yadi satpratipakSaH kartavyaH satpratipakSastu pUrvaM siddha eva / doSastu sa eva kartavyo yo naasti| yataH parvatatvasya hetoryenAsAdhAraNyamudbhAvanIyaM tenAsAdhAraNena parvatatvasya satpratipakSaH kartavyaH, tasya satpratipakSo dhUmavattvarUpastiSThatyeva tanaiva vahnaH sAdhanAt / tataH satpratipakSe'sAdhAraNyaM nodbhAvanIyaM syAdityarthaH / atra zaGkate - na ceti ttiikaa| satpratipakSe'sAdhAraNyodbhAvanaM nAstyevetISTApattirityarthaH / dUSayati [249 A] kathakaiArirAti TIkA / kathakaiH svasampradAyAnurodhena satpratipakSe'pyasAdhAraNyamudbhAvyate / tathA ca teSAM sampradAyena saha virodhaH / nanu tarhi asAdhAraNyaM kathaM doSa ityata Aha - tasmAditi TIkA / ubhayavyAvRttatvagrahasya sapakSavipakSavyAvRttatvagrahasyetyarthaH / vyAptigrahasAmagrItveneti / viruddhavyAptigrahasAmagrItvenetyarthaH / tathA ca yathA satpratipakSasthale dvayorhetvorviruddhAnumitisAmagrItvena parasparakAryapratibandhakatvAt nAnumitistathA sapakSavyAvRttatvavipakSavyAvRttatvajJAnayorviruddhavyAptigrahasAmagrItvena parasparavyAptigrahapratibandhakatvAt naikavyAptigrahodayaH, tathA cAsAdhAraNasya satpratipakSotthApakatvaM * nAsti, kintu viruddhavyAptigrahasAmagrItvena parasparavyAptigrahapratibandhakatvenaivAsAdhAraNasya hetvAbhAsatvam / etadarthe dRSTAntamAha - virodhyanumitIti TIkA / yathA satpratipakSe dvayoH parAmarzayoH viruddhAnumitisAmagrItvena parasparAnumitipratibandhakatvAd dUSakatvaM tadvat atrApItyarthaH / tathA caitanmate parasparavyAptigrahapratibandhakatvenaiva dUSakatvam, na tu satpratipakSotthApanadvArA ityetanmatasyArthaH / idaM pakSadharamizramatam / atha svamatamAha - atra bUma iti / asAdhAraNasya satpratipakSotthApakatve yAni dUSaNAni mizreNa dattAni tAni krameNoddharati - Page #504 -------------------------------------------------------------------------- ________________ 486 tattvacintAmaNiTippanikA sukhabodhikA satpratipakSatayeti TIkA / tathA ca satpratipakSotthApakatayaivAsya dUSakatvam, na tu parasparavyAptigrahapratibandhakatvena / atrAzaGkate - na ceti TIkA / pakSIyavyabhicArasandehasya vyApakAbhAvavati zabdatvAbhAvAbhAvavati nityatvAbhAvarUpasya vyApyasya saMzayAt yathA zabdatvavati nityatvAbhAvo vartate na veti saMzayarUpo vyabhicArasaMzayastena vyAptigrahaH(ha)pratibandhaH kriyate / tato vyAptigraha eva nAsti kathaM satpratipakSaH ityAzaGkArthaH / . samAdhatte - vyatirekIti TIkA / yadi vyApakAbhAvavati vyApyasandeharUpo vyabhicArasandeharUpo vyabhicArasandehaH pratibandhakastadA vyatirekivilayaH syAt / yathA pRthivI itarebhyo bhidyate pRthivItvAt ityatra pRthivItvAbhAvo vyApakaH, itarabhedAbhAvo vyApyaH, yato yatra itarabhedAbhAvastatra pRthivItvAbhAvaH / tathA ca yaH pRthivItvAbhAvo vyApakastasyAbhAvaH pRthivItvam, tadvatyAM pRthivyAM pRthivItvasya nizcayAt vyApyasya itarabhedasya sandehAt vyabhicArasandeho'sti, ityevaM vyatirekiNi kutrApi vyAptigraho na syAt, tato'yaM vyabhicArasaMzayo na pratibandhaka iti vyatirekavyAptigraho bhavatyeva / tataH satpratipakSo'pyuktarUpo bhaviSyatyevetyarthaH / atrAzaGkate - na ceti TIkA / vyatirekiNi uktarUpo'pi vyabhicArasandehaH pratibandhako vyAptigrahe bhvtyev| na caivaM tena vyAptigrahapratibandhe vyatirekivilayApattiriti vAcyam / tarkAdinA gadipadAt vyApyAdarzanasya parigrahaH / tathAhi [249 B] - yadi pRthivItvAbhAvavati pRthivItvavati itarabhedo na syAt tadA pRthivItvAbhAvAbhAvo'pi tatra na syAditi tarkeNa vyabhicArasaMzayanirAsaH / tasmin niraste vyatirekiparAmarzo bhavatyeva / tato vyatirekivilayo na bhavatIti bhAvaH / idaM dUSayati - evaM hIti TIkA / yadi vyApakAbhAvavati vyApyasandeharUpasya vyabhicArasandehasya pakSIyasyAnumitipratibandhakatvaM tadA nizcitahetumati pakSe sAdhyasandeharUpo yo vyabhicArasandehastasyApi pratibandhakatvaM syAt / atrAzaGkate - na ceti TIkA / tathA ca nizcitahetumati pakSe sAdhyasandeharUpasya vyabhicArasandehasya pratibandhakatvaM tadA'numAnamAtrocchedaH syAdityAzaGkArthaH / samAdhatte - tarkAdineti TIkA / tvadrIti(vyatireki)vat atrApi tarkAdinA vyabhicArasandehanivRttau tatsambhavAt vyAptigrahe sati parAmarzasambhavAt / ayamAzayaH - vyatirekiNi vyApakAbhAvavati vyApyasandeharUpo vyabhicArasandehaH pratibandhaka eva paraM tarkAdinA tasya nivRttiriti kRtvA vyatirekiNi vyAptigrahe sati anumitirbhavatyeveti na vyatirekyucchedaH, tadvat prakRte'pi nizcitahetumati pakSe sAdhyasandeharUpo vyabhicArasandehaH pratibandhaka eva param anumAnamAtrocchedastu na bhavati tarkAdinA vyabhicArasandehanivRtterityarthaH / atrAzaGkate - na caivamiti TIkA / tathA ceSTApattiH yato hi pakSIyo'pi vyabhicArasandeho vyAptigrahapratibandhakaH paraM tarkAdinA tasya sandehasya nivRttyA'numAnamAtrocchedo na bhavati / saMzaye nivRtte vyAptigrahadvArA'numitirbhavatyevetISTApattiH / dUSayati - apasiddhAntAditi TIkA / tathA cAyaM kasyApi siddhAnto na bhavati yat nizcitahetumati pakSe sAdhyasandeharUpo vyabhicArasandehaH pratibandhakaH, Page #505 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 487 idaM na kasyApi matam / atha pakSIyo'pi sAdhyaghaTitavyabhicArasandeho vyAptigrahapratibandhako na bhavatItyatrAnukUlAM sammatimAha - ata eveti TIkA / ata eva mUlakRtA pakSatAsampattaye pRthivI itarebhyo bhidyate pRthivItvAt ityAdau ghaTAdau pakSatAsampattaye sandehaH pRthagupapAditaH pRthavItvena te bhavata iti sandehasiSAdhayiSe bhavata iti granthena / tathA ca yadi pakSIyo'pi vyabhicArasandehaH pratibandhakaH syAt tadA pUrvaM vyatirekigranthe mUlakAreNa yat uktaM ghaTAdau itarabhedasandeho nAsti tataH sandehAbhAvAt ghaTAdau itarabhedAnumitirna syAditi pUrvapakSayitvA ghaTatvena rUpeNa yadyapi itarabhedasaMzayo nAsti tathApi pRthivItvena rUpeNa ghaTAdAvapi itarabhedasaMzayo vartata eva yathA pRthivI itarabhinnA na veti ghaTasyApi pRthivIkoTau prakSiptatvAt ghaTe'pyuktarUpaH sandehastatra vartata evAti] vyatirekigranthe siddhAntitam [250 A] / tato yadi pakSIyo'pi vyabhicArasandehaH pratibandhakaH syAt tadA ghaTAdau itarabhedAnumityarthaM tasyopapAdanA vyabhicArasaMzayasyopapAdanA kimarthaM kRtA syAt, na hi pratibandhakasyopapAdanA anumityarthaM kriyate / upasaMharati - tasmAditi TIkA / pratibandhakatvaM phalabalakalpyam / yAdRze vyabhicArasandehe'numiti!deti tAdRzasyaiva pratibandhakatvaM kalpyaM bhvti| tataH kimityata Aha - tathA ceti TIkA / tathA cAnvayini vyApyanizcaye pakSIyo vyApakasaMzayo na doSaH, vyatirekiNi ca vyApakAbhAvanizcaye pakSIyavyApyasandeho na pratibandhakaH / tathA ca idaM sandehadvayaM pakSIya pratibandhakaM tu na bhavatyeva, tAdRze saMzaye vidyamAne'pi anumiterdarzanAt / tat saMzayadvayaM tu pratibandhakaM na bhavatyeva / tathA ca pakSIyasAdhyavyabhicArasandehasya pratibandhakatvAbhAve vyatirekivat asAdhAraNe'pi vyAptigraho bhavatyeva / tataH siddhamasAdhAraNenApi satpratipakSotthApanaM kartavyamiti satpratipakSotthApanadvArA eva dUSakatvam / pUrvoktaM dUSaNamAzaGkyoddharati - na ceti TIkA / yadi asAdhAraNasya satpratipakSotthApakatayaiva dUSakatvaM tadAsya satpratipakSAt bhedo na syAt / satpratipakSe'pi virodhiparAmarzadvayarvidhayaika(va) dUSakatvam / asAdhAraNe'pi tathaivetyabheda ityAzaGkArthaH / samAdhatte - hetubhedeti TIkA / satpratipakSe hetudvayamatra tu eka eveti vizeSaH / atrAzaGkate - na ceti TIkA / tathA cAsAdhAraNaH satpratipakSavizeSa eva bhavatu, na tu hetvAbhAsAntaramiti / samAdhatte - svatantrecchAyA iti / zamadamAdisampannasya mahAmuneH akSapAdasya icchAyA niyogaparyanuyogaM kartuM kaH samarthaH / tasmAt yAdRzI icchA munericchA tAdRza eva vibhAgaH, kathamanyathA dharmAdharmayoH pRthag vibhAgaH syAt adRSTatvena ekatvasyaiva sambhavAt / anyathA bAdhakamAha - yadi vibhAge svatantrecchA na niyAmikA tadA sAkSAtpratibandhakatvena bAdhasatpratipakSayorapyeka eva vibhAgaH syAt / bAdhe vidyamAne sAkSAdevAnumitirna jAyate, satpratipakSe ca vidyamAne sAkSAdevAnumiti(na) rjA(jA)yate; na tu kAraNaM vyAptijJAnaM pakSadharmatAjJAnaM vA tAbhyAM vighaTyate, vyAptipakSadharmatAjJAnottarameva bAdhasatpratipakSayorudayAt / yathA gandhaprAgabhAvAvacchinno ghaTo Page #506 -------------------------------------------------------------------------- ________________ 488 tattvacintAmaNiTippanikA sukhabodhikA gandhavAn pRthivItvAt ityayaM sAdhyAbhAvapramArUpo bAdhaH, sa ca vyAptipakSadharmatAjJAnottaramevodeti / vyAptistu pRthivItvagandhavattvayorvartate eva pakSadharmatA'pi pRthivItvasya ghaTe'styeva / tataH gandhaprAgabhAvakAle gandhAbhAvAt sAdhyAbhAvarUpo bAdhaH / evaM satpratipakSe'pi yata ubhayorhetvoryadi vyAptipakSadharmatAjJAnaM tulyaM tadaiva satpratipakSAvatAraH / sa ca vyAptipakSadharmatAjJAnottarameveti [250 B] bAdhapratirodhayoH sAkSAtpratibandhakatvena ekAsmin] evAnayorvibhAge parigaNanaM syAt / atha satpratipakSAsAdhAraNayorbhedakAntaramapyAha - vastuta iti TIkA / satpratipakSAsAdhAraNayorayameva bhedaH yataH(t) satpratipakSe ubhayatra hetudvaye vyAptipakSadharmatAjJAnam / na hi satpratipakSe ekatra vyAptipakSatAjJAnam / kutaH ? ekatra hetau vyAptipakSadharmatAjJAne'paratra vyAptyabhAvajJAne svarUpAsiddhatvajJAne satpratipakSatApatteH / etadevAha - anyatheti / na hyevamasAdhAraNe ubhayatra vyAptipakSadharmatAjJAnam / asAdhAraNe tu ekatraiva hetau vyAptipakSadharmatAjJAnam, yathA zabdo'nityaH zabdatvAt ityatraM nityatvavyApakAbhAvapratiyogitvam anityatvavyApakAbhAvapratiyogitvamapi zabdatvasyaiva zabdatvasyaiva pakSadharmatAjJAnam iti kRtvA satpratipakSA'sAdhAraNayormahAn bhedaH / atrArthe mUlakArasya sammatimAha - tadidamuktamiti TIkA / dvau hetU satpratipakSe, eko heturasAdhAraNe iMti mUlakAreNeti bhAvaH / dUSaNAntaraM nirAkaroti - yastviti TIkA / yathA upAdhiH vyabhicArAnunnayanadazAyAmupAdhijJAne'pyanumitipratibandhakatvAbhAvAt vyabhicAronnayane cAnumitipratibandhakatvAt paramukhanirIkSakatayA hetvAbhAso na bhavati tathA'sAdhAraNo'pi viruddhavyatireki(ka)vyAptipakSadharmatAjJAnaviSayatAdazAyAmeva anumitipratibandhAt viruddhavyatirekavyAptipakSadharmatAjJAnaM yadA nAsti tadA'numitipratibandhAbhAvAt paramukhanirIkSakasvatantraM hetvAbhAsatvaM na syAt / samAdhatte - tattathaiveti ttiikaa| viruddhavyatirekavyAptipakSadharmatAjJAnavirahadazAyAM hetvAbhAsatvaM tasya nAstyeva kintu taddazAyAmeva / ata evAnityadoSatvamasAdhAraNasya / tathA ca yathA vyabhicArAsphUrtidazAyAM sAdhyavyApakatvAdijJAne nopAdhirasti, asAdhAraNe tu yadA viruddhavyAptipakSadharmatAjJAnaM nAsti tadA'sAdhAraNatvameva tasya nAsti, viruddhavyAptigrahadazAyAmevAsAdhAraNatvaM tadA paramukhanirIkSakatvAbhAvAdasAdhAraNasya hetvAbhAsatvameveta idamevAha - tadviSayIbhUtasyaiveti TIkA / viruddhavyatirekavyAptipakSadharmatAjJAnaviSayasyaivetyarthaH / nanu viruddhavyatirekavyAptipakSadharmatAjJAnavirahadazAyAmapi kuto'sya hetvAbhAsatvaM nAstItyata Aha - tattvasyaiveti / anumitipratibandhakatvaghaTitaM hetvAbhAsatvaM tacca viruddhetyAdivirahadazAyAM nAsti, atastadvirahadazAyAM tasya hetvAbhAsatvaM nAstItyarthaH / atraivAnukUlamupodvalakamAha - ata eveti TIkA / [251 A] yadA viruddhavyAptipakSadharmatAjJAnaM vartate tadanantaraM yadi ekatra nityatvAMze'nityatvAMze vA'nukUlatarkAvatAro jAtastadA'sAdhAraNatvaM nAsti, viruddhavyatirekavyAptipakSadharmatAjJAnaviSayatvAbhAvAt tadAnImasAdhAraNatvaM nAstyevetyarthaH / atiprasaGga iti / Page #507 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 489 asAdhAraNatvaprAptirUpo nAstItyarthaH / yat pUrvaM viruddhAbheda AzaGkitastaM nirAkaroti - na ca viruddhamiti TIkA / tathA cAsAdhAraNasya viruddhAnta vo na bhavati / kuta ityata Aha - sAdhyavyApaketi TIkA / sAdhyavyApakAbhAvapratiyogitvajJAnasya viSayatvaviSayakatvenAnumitipratibandhakatvameva nAsti graahyaabhaavaanvgaahitvaat| tathA ca sAdhyavyApakAbhAvapratiyogitvajJAnamAtramanumitipratibandhakameva na bhvti| na caivaM viruddhasyApi hetvAbhAsatvaM na syAt / yato viruddhe'pi sAdhyavyApakAbhAvapratiyogitvajJAnamasti, tacca pratibandhakameva nAsti, yathA ayam azvaH sAsnAdimattvAt ityatra sAdhyamazvatvam tasya vyApako'bhAvaH sAsnAdimattvAbhAvaH tatpratiyogitvajJAnaM sAsnAmattve vartate iti kRtvA viruddho'pi hetvAbhAso na syAt ityata Aha - tatreti TIkA / yathA viruddhatvajJAnasyAnumitipratibandhakatvaM tathA agre vakSyata ityarthaH / dUSaNAntaraM nirAkaroti - na ceti ttiikaa| pUrvamuktaM vRttimattvena jJAtasya zabdatvasya sAdhyatadabhAvavyApakAbhAvapratiyogitvaM grahItuM na zakyate vRttimataH sAdhyatadabhAvAnyatarAdhikaraNavRttitvaniyamAt tathA cobhayasAdhyatadabhAvarUpAdhikaraNavyAvRttatvajJAnAt sAdhyatadabhAvobhayavyApakAbhAvapratiyogitvagraha iti na ca vAcyam / samAdhatte - na hIti ttiikaa| sakalavyApyAdhikaraNe vyApakasambandho vyAptiH evaM cet vyAptiH syAt tadA sakalanityatvAdhikaraNe sakalAnityatvAdhikaraNe ca hetvabhAvasya zabdatvAbhAvasya ca grahe hetovRttimattvagraha eva na syAt / sakalAdhikaraNetyAdirUpA vyAptireva nAsti sklaadhikrnnaanaamgrhaat| yataH sarvaM vastu kiJcidanityatvavat kiJcinnityatvavat, atha ubhayatrAdhikaraNe yadi zabdatvAbhAvo gRhItastadA zabdatvasya vRttimattvagraha eva na syAt / yathA ghaTAdhikaraNe'pyAkAzasyAbhAvaH ghaTAbhAvAdhikaraNe'pi AkAzasyAbhAva iti AkAzasyAvRttitvam, parantu nityatvasya vyApakatA hetvabhAvasya gRhItA, sA tu na sakalanityatvAdhikaraNe sakalAnityatvAdhikaraNe vA hetvabhAvasya sattvam, kintu nitya* tvavaniSThAtyantAbhAvApratiyogitvaM hetvabhAvasya vyApakatA, evamanityatvavaniSThAtyantAbhAvApratiyogitvaM hetvabhAvasya iti, etAdRzyAM vyApakatAyAM sakalanityatvAdhikaraNasya sakalAnityatvAdhikaraNasya vA praveza eva [251 B] nAsti iti kRtvA nityatvAnityatvayorubhayorapi hetvabhAvasya vyApakatAgrahe'pi hetoH zabdatve vRttimattvaM gRhItuM zakyata eva, tathA cedaM vyApakatAjJAnaM hetovRttimattvagrahe pratibandhakameva na bhavatIti, etadevAha - tathA ceti TIkA / nityatvavanniSThAtyantAbhAvApratiyogI zabdatvAbhAvaH ityeko vyApakatAgrahaH, dvitIyastu anityatvavaniSThetyAdikaH, etAvatA etAdRzasya vyApakatvasya zabdatvAbhAve grahe'pi vRttimattvagrahaH zabde bhaviSyatyeveti bhAvaH / nanUbhayavyApakatvagrahasya vRttimattvAbhAvena saha vyApyatvAt yathA yatrobhayavyApakatvagrahastatra vRttimattvAbhAvaH yathA''kAza iti tata idaM vyApakatAjJAnaM zabdatvasya vRttimattvagrahe pratibandhakaM bhavatyevetyata Aha - grAhyAbhAveti ttiikaa| tathA ca vyApyajJAnaM vyAptyagrahadazAyAM pratibandhakaM na bhavatyeva, yathA vahnaya Page #508 -------------------------------------------------------------------------- ________________ 490 tattvacintAmaNiTippanikA sukhabodhikA bhAvajJAne dhUmajJAnaM pratibandhakaM tadaiva bhavati yadA vahnivyApyatvena dhUmasya grahaH nAnyadA / tadvat prakRte yatra nityatvAnityatvobhayavyApakatvaM tadA vRttimattvAbhAva iti nityatvAnityatvobhayavyApakatvasya vRttimattvAbhAvasya ca vyAptyagrahadazAyAM vRttimattvagrahapratibandhakatvAbhAvAt grAhyAbhAvAvagAhitayA pratibandhakatvaM vAcyam / grAhyaM vRttimattvam, tadabhAvAvagAhitayA pratibandhakatvaM nityatvAnityatvobhayavyApakatvagrahasya vAcyam / tacca na sambhavatItyarthaH grAhyAbhAvasya vRttimattvAbhAvasya vyApakatAgrahe'viSayatvAt / ata eveti TIkA / yato grAhyAbhAvAnavagAhitayobhayavyApakatvagraho vRttimattvagrahe pratibandhako na bhavati evaM vRttimattvagrahe(ho)'pi grAhyAbhAvAnavagAhitayA ubhayavyApakatvagrahe na pratibandhakaH grAhyAbhAvAnavagAhitvAt / yadi ca grAhyAbhAvAnavagAhitve'pi vRttimattvagrahastadubhayavyApakatvagrahe pratibandhakastadubhayavyApakatvagraho vA vRttimattvagrahe pratibandhakaH] ityekagraho'paragrahe pratibandhakazcet syAt tadA bAdhasyApi pratibandhakatvaM na syAt ityAha - anyatreti ttiikaa| bAdhasyApi pratibandhakatvaM na syAt, kutaH ? yadi pakSasya sAdhyavyApyavattayA grahastadA sAdhyAbhAvarUpabAdhagraha eva na sambhavati yadi ca sAdhyAbhAvagrahastadA sAdhyavattvagraha eva na sambhavatIti bAdhasya pratibandhakatvaM na syAt, ubhayagrahasyobhayatra pratibandhakatvAt / etadevAha - sAdhyavyApyavattayeti TIkA / yadi sAdhyavyApyavattayA pakSazcet jJAtastadA vyApakasambandhaH pakSasyAvazyaM vartate iti kRtvA sAdhyAbhAvajJAnarUpo bAdha eva nodeti / upasaMharati - tasmAditi TIkA / yathA vyApyavattayA nizcite pakSe bo(bA)dharUpo yo vyApakAbhAvaH sAdhyAbhAvastasya nizcayo bhavatyeva yathA [252 A] gandhaprA0 (gandhaprAgabhAvAvacchinno ghaTo gandhavAn pRthivItvAt) ityatra vyApyavattvanizcaye vidyamAne'pi bAdharUpo nizcayo jAyate / tathA nityatvAnityatvayorhetvA(tva)bhAvasya vyApakatAnizcaye vidyamAne'pi vRttimattvagrahaH zabdatvasya pakSe bhaviSyatyevetyarthaH / nanu vyApyavattAjJAnasya bAdhagrahe pratibandhakatvaM mAstu bhinnaprakArakatvAt / yato vyApyavattAjJAce vyAptiH prakAro bAdhe tu sAdhyAbhAvaH prakAro na tu vyAptyabhAvaH prakAraH iti bhinnaprakArakatvAt na pratibandhakatvaM tadA bhinnaprakArakatvAt atrApi vRttimattvagrahanityatvAnityatvagrahayoH pratibadhyapratibandhakA(ka)bhAva eva na syAt ityAha-tadA prakRte'pIti / dUSaNAntaraM nirAkaroti - satpratipakSe ceti ttiikaa| satpratipakSe'sAdhAraNyodbhAvanaM nAstyeva, pUrvoktarItyA prayojanAbhAvAt / yato'sAdhAraNenApi satpratipakSa eva kartavyastasya ca pUrvaM siddhatvAt / atrAzaGkate - na caivamiti / yadi satpratipakSe'sAdhAraNyodbhAvanaM nAsti tathA(dA) kathakasampradAyavirodhaH iti na ca vAcyam / samAdhatte - tasya ceti TIkA / tasya kathakasampradAyasya sandigdhatvAt / satpratipakSe'sAdhAraNyodbhAvanaM vartate'yamarthaH sandigdhaH / etAvatA prabandhena satpratipakSotthApakatayA'sAdhAraNasya dUSakatAM samarthayitvA ubhayavyAptigrahapratibandhakatayA'sAdhAraNasya dUSakatvamiti mizramataM dUSayati - tasmAditi Page #509 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH . 491 mUlam / yaduktaM mizreNa sapakSavipakSavyAvRttatvajJAnamubhayaviruddhavyAptigrahasAmagrIti kRtvA tayoH parasparavyAptigrahapratibandhakatvenaiva dUSakatvaM tad dUSayati - tadapIti / sapakSavipakSavyAvRttatvajJAne jAte'pi AptavAkyAdirUpazabdAt vyAptigrahAdanumityutpatteranubhavasiddhatvAt, vyAptigrahapratibandhAbhAvAdanumityutpatterAvazyakatvAt / tathA ca parasparaviruddhavyAptigrahapratibandhakatvena nAsAdhAraNasya dUSakatvam / nanu yadi asAdhAraNasthale AptavAkyAt vyAptigrahe sati anumitirjAyate tadA satpratipakSotthApakatvenApi asAdhAraNasya dUSakatvaM na syAt / yatastava mate'pi satpratipakSotthApakatvena dUSakatvaM tadapi na sambhavati ityata Aha - kiJceti TIkA / tathA ca sapakSavipakSavyAvRttatvajJAnaM yat vartate tat ubhayasahacAravyatirekasahacAragraharUpaM zabdatvAbhAvasya nityatvanityatvAbhAvarUpasAdhyasAdhyAbhAvasahacAragraharUpam, na caitAvanmAtraM vyatirekavyAptigrahasAmagrI kintu anukUlatarkasahakRtA sA / ubhayavyAvRttatvajJAnaM vyatirekavyAptigrahasAmagrI / yadi tatrAnukUlatarko'vatIrNastadA'sAdhAraNyameva na bhvti| tato'nukUlatarkasahakRtasya tasya sapakSavipakSavyAvRttatvajJAnasya vyAptigrahapratibandhakatvaM vaktavyam / tathA ca paramukhanirIkSakatvAt svatantrahetvAbhAsatvaM na syAdeva / dRSTAntena vivRNoti - na hIti / itarasAmagrI vyabhicArajJAnasAmagrI, [252 B] tatsamavahitasyopAdhijJAnasya vyabhicArAnumApakaliGgasamavahita(taM) yat upAdhijJAnaM tasya vyabhicArajJAnasAmagrItvena vyAptijJAnapratibandhakatayA upAdherapi hetvAbhAsatvApattiH, tathA ca parasparavirodhivyAptigrahasAmagrItvenAsAdhAraNasya pratibandhakatvaM naasti| na hItyArabhya dhyeyamitiparyanto granthaH pustakAntarAt zodhyaH / nanu sAdhyatadabhAvotthApakatayA sapakSavyAvRttatvavat vipakSavyAvRttatvamapyupayujyate eva ityata Aha - asAdhakatAnumAne iti zeSaH / tathA ca idamasAdhakaM sapakSavipakSAbhyAM vyAvRttatvAt atra idamasAdhakaM sapakSavyAvRttatvAt ityevAstu, vipakSavyAvRttatvaM vyartham / tathA ca parArthAnumAne sapakSavyAvRttatvenaiva hetunA'sAdhakatAnumitau saMbhavatyAM vipakSavyAvRttatvaM nodbhAvanIyam / tathA ca na talliGgavizeSaNaM viruddhamiti / nanu viruddhamanenopAdhinA cet sAdhAraNaM tadA tatrAnaikAntikasAmAnyalakSaNaM sAdhyatadabhAvobhayakoTyupasthApakatAvacchedakarUpavattvaM viruddha nAsti kathamanenopAdhinA saMgrAhyamityata Aha - atreti TIkA / viruddhazcet anenopAdhinA'sAdhAraNatvena yadi saGgRhItaH sAmAnyalakSaNayogyaH pUrvavat yojya ityrthH|| * anupasaMhAryo nAsatsapakSavipakSaH siddhyasiddhivirodhAt / nApi kevalAnvayidharmAvacchinnapakSakaH, kevalAnvayisAdhyakasya saddhetutvAt vyatirekisAdhyakasya tu sAdhyatadabhAvavadgAmitvena sAdhAraNatvAt anyathA saMzayAhetutvenAnaikAntikatA na syAt, sarvaM kSaNikaM sattvAt iti sAdhyAprasiddhayA vyApyatvAsiddhamapArthakaM vA, Page #510 -------------------------------------------------------------------------- ________________ 492 tattvacintAmaNiTippanikA sukhabodhikA sAdhyaprasiddhau tu sAdhAraNameva / na ca pakSAnyasAdhyavattadanyavRttitvaM pakSAtiriktasAdhyAbhAvavavRttitvaM vA sAdhAraNatvam, vyarthavizeSaNatvAt / na ca viruddhaM vizeSaNasya vyAvartyamityuktam / nApyatyantAbhAvapratiyogisAdhyakatve sati kevalAnvayidharmAvacchinnapakSakatvam, sarvamabhidheyaM meyatvAt ityatra vipratipattyA pakSatAdazAyAM pakSe sAdhyAnizcayenAnupasaMhAriNi avyApakatvAt / atha pakSAtirikte vyAptigrahAnukUlApratItasahacAro'nupasaMhArya: yadi ca pakSe vyAptigrahaH kathaJcit tadA zabdopadarzitavyAptikAnumAnavadabhedAnumAnavacca saddhetureveti cet / na / tatraiva saddhetAvativyApteH sarvasya pakSatve pakSAtiriktAprasiddhaH, asAdhAraNaviruddhayorativyAptezca dUSakatAyAM vyarthavizeSaNatvAcca / na ca dUSakatA anaikAntikatvena na pratyekamiti vAcyam / arthagatyA vyarthavizeSaNatvAt / nApi vipratipattiviSayamAtravRttitvaM kevalAnvayisAdhyake avyApteH sarvasya pakSatve maatraarthaabhaavaaditi| atha mUlam / anupasaMhArilakSaNamAha - anupasaMhArIti mUlam / tatra prAcAM lakSaNamAha - nAsaditi / tathA ca yasya sapakSo'pi nAsti vipakSo'pi nAsti, yathA sarvamanityaM prameyatvAt, atra sarvasya pakSIkRtatvAt sapakSavipakSAbhAvaH / idaM dUSayati - siddhayasiddhIti / anupasaMhAriNi sapakSavipakSau siddhau vA'siddhau vA ? yadi siddhau tadA tau na sta iti vaktuM na zakyate, asiddhau tadApi nAsti iti vaktuM na zakye (kya)te / yataH sadbhayAM pratiyogyadhikaraNAbhyAmabhAvo nirUpyate, abhAvasya satpratiyogyadhikaraNanirUpyatvAt / lakSaNAntaraM dUSayati - nApIti mUlam / kevalAnvayidharmAvacchinnaH pakSo yasya / yasya hetoH pakSatAvacchedakaM kevalAnvayidharmaH / yathA abhidheyamanityaM prameyatvAt ityatrAbhidheyatvaM pakSatAvacchedakam / idaM dUSayati - kevalAnvayisAdhyaketi mUlam / kevalAnvayidharmAvacchinnapakSake hetau sAdhyaM kevalAnvayi kevalavyatireki vA ? nAdyaH, kevalAnvayisAdhyakasya sarvasyaiva hetoH saddhetutvAt / dvitIyamAha - vyatirekIti mUlam / yadi vyatireki sAdhyaM tadA sAdhyAbhAvavati heturvartate na vA ? na dvitIyaH sAdhyAbhAvavadavRttirhetuH saddhetureva / prathame Aha - yadi sAdhyAbhAvavati heturvartate tadA sAdhAraNa eva, kimanupasaMhAriNeti / yadi anupasaMhAriNi hetau sAdhyasAdhyAbhAvadvRttitvaM nAsti tadA mukhyasavyabhicAraM sAdhyasAdhyAbhAvasandehajanakakoTidvayopasthApakatvalakSaNameva nAstIti kuto'syAnaikAntikatA / atrAzaGkate - sarvamiti mUlam [253 A] / tathA ca sarvaM kSaNikaM sattvAt Page #511 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 493 idameva anupasaMhAriNi udAharaNam / tata idamudAharaNamuktam / dUSayati - sAdhyeti / tathA cAtra sAdhyAprasiddhyA kSaNikatvarUpasAdhyasyAprasiddhayA vyApyatvAsiddhasyaivodAharaNamidam / nanu sAdhyAprasiddhau vyApyatvAsiddhirapi kathaM syAt ?, yataH sAdhyasAdhanayokptyabhAvo vyApyatvAsiddhiH / tathA ca yadi sAdhyaprasiddhirnAsti tadA vyApyatvAsiddhirapi kathaM syAt ityata Aha - apArthakamiti mUlam / yadi ca sAdhyaprasiddhistadA pUrvoktaM sAdhAraNatvameva / atrAzaGkate - na ceti mUlam / tathA ca sAdhAraNAdayameva bhedaH - sAdhAraNo yaH sa pakSAtiriktasAdhyavattadanyavRttiH, idaM sAdhAraNasya lakSaNam / athavA pakSAtiriktasAdhyAtyantAbhAvavadvRttitvaM sAdhAraNatvam / atra pakSAtiriktapadamanupasaMhAriNi ativyAptivAraNArtham / prameyatvasya nityatvAbhAvavadvRttitvAt paraM tatra pakSAtiriktatvaM nAsti sarvasya pakSIkaraNAt / iti sAdhAraNAdanupasaMhAriNo bhedaH / dUSayati - vyarthavizeSaNatvAditi mUlam / atredamasAdhakaM sAdhyavattadanyavRttitvAt, pakSAtiriktapadaM vyartham / asAdhakatvaM caitAvanmAtreNaiva / evaM sAdhyAtyantAbhAvavadvRttitvamevAsAdhakatve prayojakam, na tu pakSAtirikteti vizeSaNam gauravAt / AzaGkate - na ceti mUlam / atra sAdhyavatpadasya prayojanaM viruddhavyAvRttiH, yato viruddhe'pi sAdhyavadanyavRttitvaM vartate paraM tatra sAdhAraNatvaM nAstIti tatrAtivyAptivAraNArthaM sAdhyavadvRttitve sati ityuktam, viruddhe sAdhyavadvRttitvAbhAvAt / atra sAmadhatte - ityuktamiti / viruddho'pi sAdhyAbhAvavadvRttitvena rUpeNa sAdhAraNa eveti tadvayAvRttyarthaM vizeSaNamanucitameveti sAdhAraNagranthe uktamityarthaH / matAntare'nupasaMhArilakSaNaM dUSayati - nApIti mUlam / atyantAbhAvapratiyogisAdhyaM yasya tattve sati kevalAnvayidharmeNAvacchinno yaH pakSaH tatkatvam / saddhetau ativyAptivAraNArthaM satyantam, yathA sarvamabhidheyaM prameyatvAt ityatra sarvasmin yadA'bhidheyatvasya nizcayaH tadAnumAnaM siSAdhayiSayA bhavati / tatra saddhetau kevalAnvayidharmAvacchinnapakSakatvaM vartate'nupasaMhAritvaM nAsti tasya sarvatra nizcayAt / ato'tyantAbhAvapratiyogisAdhyakatvaM tatra nAstIti nAtivyAptiH / atha parvato vahnimAn dhUmAt iti saddhetau atyantAbhAvapratiyogisAdhyakatvaM vartate paramanupasaMhAritvaM nAstIti kevalAnvayItyAdi / dUSayati - sarvamabhidheyamiti mUlam / sarvamabhidheyaM prameyatvAt ityatra yadA sarvasmin abhidheyatvarUpasAdhyasandehena pakSatA vartate tasyAM dazAyAmayamanupasaMhArI, yatra sarvasmin pakSe sAdhyasandehaH sa evAnupasaMhArIti / tathA ca tatrAvyAptiH, yatastatrAtyantAbhAvapratiyogisAdhyakatvaM nAsti abhidheyatvarUpasAdhyasya [253 B] atyantAbhAvapratiyogitvAbhAvAditi avyAptiH / etadevAha - vipratipattyeti mUlam / nanu na vipratipattiviSayatvaM pakSatvam, api tu sAdhyasandehaviSayatvaM pakSatvam / yadi vipratipattiviSayatvaM pakSatvaM tadA kSitiH sakartRkA kAryatvAt ityatra aGkure sargAdyakAlInavedaghaTalipyAdisampradAyeSu sakartRkatvavipratipatti sti, kSitAveva sakartRkatvavipratipattiH, yataH kSiteH sakartRkatvasAdhanArthame Page #512 -------------------------------------------------------------------------- ________________ 494 tattvacintAmaNiTippanikA sukhabodhikA vedamanumAnaM paramaGkarasargAdyakAlInAnAmapi sakartRkatvaM siddhayati tasmAdevAnumAnAt / tathA cAGkarAdInAmapi pakSatvaM vartate paraM vipratipattiviSayatvaM teSu nAstIti tallakSaNaM duSTam / paraM sAdhyasandehaviSayatvaM teSvapi vartate ityAha - sAdhyAnizcayeneti mUlam / tathA ca sarvamabhidheyaM prameyatvAt ityatra sarvatra sAdhyasandehavattvAdanupasaMhAriNi avyAptiH / lakSaNAntaramAzaGkate - atheti mUlam / pakSAtirikte sapakSAdau vyAptigrahasyAnukUlaH pratItasahacAro yatra nAsti tAdRzaheturanupasaMhArI, yathA sarvamanityaM prameyatvAt ityatra pakSAtirikte vyAptigrahAnukUlaH sahacAraH pratIto nAsti, ato'yamanupasaMhArItyarthaH spaSTaH / atra vyAptigrahAnukUlatvena rUpeNAnvayavyatirekayorubhayorapi sahacArayoH saGgrahaH / tathA ca yatra sarvasya pakSIkaraNenAnvayadRSTAnto(ntA)bhAvAdanvayasahacAro nAsti vyatirekasahacAro'pi nAsti iti bhAvaH / nanu yadi pakSe eva vyAptigraho jAtastadAnIM pakSAtirikte vyAptigrahAnu-. . kUlApratItasahacAratvaM vartate / parvato vahnimAn dhUmAt ityatrApi yadA AptavAkyAt pakSe parvate eva vyAptigraho jAtastadA pakSAtirikte vyAptigrahAnukUlApratItasahacAratvaM vartata iti dhUmAdau saddhetau ativyAptirityata Aha - pksseti| tathA ca yadi pakSe vyAptigrahastadA sa saddhetureva jaatH| etadarthe dRSTAntamAha - zabdopadarzitavyAptiketi mUlam / zabdenopadarzitA vyAptiryasya / yatra mahAnasAdau vyAptirna gRhItA kintu AptavAkyAdayaM heturetasya vyApyaH ityeva yatra vyAptigraho jAtaH sa yathA saddhetuH tathA ayamapi saddhetuH / yatra pakSa eva vyAptigrahastatra hetvAbhAsarUpavizeSaNAbhAvAt nAtivyAptiH / dRSTAntAntaramAha - abhedAnumAnavacceti mUlam / ayametadabhinnaH etattvAt ityatra pakSe vyAptigrahaH so'pi saddhetureva, tathA prakRtalakSaNe hetvAbhAsarUpaM vizeSaNaM nAsti ato nAtivyAptiH / atra hetvAbhAsatvaM vizeSaNaM deyameveti bhAvaH / idaM lakSaNaM dUSayati - tatraiva saddhetau iti mUlam / tathA cAsAdhakatvAnumAne hetvAbhAsatvarUpavizeSaNasya gauravAt tatroktasaddhetau ativyAptirevetyarthaH / dUSaNAntaramAha - sarvasyeti mUlam / anupasaMhAriNi sarvasya pakSatvAt pakSAtiriktA'prasiddhastathA ca pakSAtiriktavyAptigrahAnukUlApratItasahacAratvamanupasaMhArilakSaNamavyAptaM [254 A] pakSAtiriktasyAprasiddharityarthaH / atraiva dUSaNAntaramAha - asAdhAraNaviruddhayorapIti mUlam / tathA cAsAdhAraNe sapakSe sattvaM nAsti vipakSe ca sattvaM nAsti, tataH sapakSe sattvAbhAvAt pakSAtirikte vyAptigrahAnukUlApratItasahacAratvam asAdhAraNe, viruddhe'pi viruddhasya sAdhyasAmAnAdhikaraNyAbhAvAta] pakSAtiriktetyAdilakSaNaM tatra vartate, iti tayorativyAptiH / yadyapi asAdhAraNe vyatirekavyAptigrahAnukUlo vyatirekasahacAraH pakSAtirikte vipakSAdau tiSThatyeva, tathAhi zabdo'nityaH zabdatvAt yatrAnityatvAbhAvastatra zabdAbhAvo yathA gagane iti atra vyAptigrahAnukUlo vipakSe vyatirekasahacArastiSThatIti pUrvoktaM lakSaNaM nAtivyAptam, tathApi vyAptigrahAnukUlAnvayasahacArAbhiprAyeNedaM dUSaNam / athavA etadasvarasAdAha - dUSakatAyAmiti mUlam / tathA ca idamasAdhakaM vyAptigrahAnukUlApratItasahacAratvAdityevAstu Page #513 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 495 pakSAtirikteti vizeSaNaM vyartham / atrAzaGkate - na ceti| tathA ca yadi anupasaMhAritvenAsAdhakatAnumAnaM syAt tadA vyarthavizeSaNatA syAt / dUSakatA cAnupasaMhAritvena rUpeNa nAsti, dUSakatA cA+kAntikatvena, tathA ca idamasAdhakaM pakSAtirikte vyAptigrahAnukUlApratItasahacAratvAt iti asAdhakatAnumAne kartavye vyarthavizeSaNatA syAt / paramidaM nAsti idamasAdhakamanaikAntikatvAt ityevAsti, tadA vyarthavizeSaNatvaM nAsti ityarthaH / idaM dUSayati - arthagatyeti mUlam / arthagatizcedRzI anaikAntikatvamubhayakoTyupasthApakatAvacchedakaM rUpam / tatrobhayakoTyupasthApakatAvacchedakamatra kim ? anupasaMhAritvam, tacca pakSAtirikte vyAptigrahAnukUlA'pratItasahacAratvam, tathA ca pakSAtirikteti padaM vyarthameva, vyAptigrahetyAdi asAdhakatAnumAnamastu / lakSaNAntaramAzaya dUSayati - nApIti mUlam / viprAtipAtIti viruddhArthapratipAdakaM vAkyadvayaM vipratipattiH / viruddhArthapratipAdakaM vAdiprativAdivAkyadvayam, tadviSayaH yAvad vipratipattiviSayastAvanmAtravRttitvam, tathA ca sarvamanityaM prameyatvAt ityatra sarvasya vipratipattiviSayatvAt vipratipattiviSayamAtravRttirna bhavati sapakSe'pi vartamAnatvAt / idaM dUSayati - kevalAnvayIti mUlam / tathA ca sarvamabhidheyaM prameyatvAt ityatra pakSatAdazAyAmayamanupasaMhArI bhavati, yadA sarvasmin abhidheyatvasya saMzayastadA vipratipattiviSayamAtravRttitvaM nAsti iti kRtvA tatrAvyAptirityarthaH / etadeva vivRNoti - sarvasyeti mUlam / vipratipattiviSayamAtravRttitvaM nAma sakalavipratipattiviSayatve vRttitve sati vipratipattiviSayetarAvRttitvam / tathA ca sarvasya vipratipattiviSayatvAt vipratipattiviSayetaradaprasiddham, [254 B] tathA coktlkssnnmshuddhmityrthH|| atha TIkAvyAkhyA / tatraiveti TIkA / yatra saddhetau pakSa eva vyAptigrahastatra saddhetau pakSAtirikte vyAptigrahAnukUlApratItasahacAratvaM vartate yataH pakSa eva vyAptigrahAditi kRtvA pakSAtiriktetyAdikaM nAsti, tathA ca tatrAtivyAptiH / parvato vahnimAn dhUmAt ityatrApi parvata eva vyAptigraho jJAtaH na tu mahAnasAdau, tadA dhUme'tivyAptirityarthaH / asAdhAraNaviruddhayorativyAptezcetyatrAbhAsaM dadAti - nnviti| tathA ca yat pakSAtiriktatvaM cet lakSaNe vizeSaNaM tadA saddhetau ativyAptirbhaviSyati, paraM tadeva vizeSaNaM nAsti, kintu vyAptigrahAnukUlApratItasahacAratvameva vivakSitam, tattu saddhetau nAsti pakSe evApratItasahacAratvAdityarthaH / vizeSaNavaiyarthyamiti TIkA / yathA idamasAdhakaM sAdhyatadabhAvobhayakoTyupasthApakatAvacchedakarUpavattvAt ityatra sAdhyapadaM vyartham, sAdhyAbhAvakoTyupasthApakatAvacchedakarUpavattvAt ityevamastu, sAdhyapadaM vyarthamityarthaH sAdhyAbhAvetyAdiyuktatvAt / yattviti ttiikaa| anaikAntikatvaM nAma ubhayakoTyupasthApakatAvacchedakarUpavattvam / atrAvaccheda[kArUpaM kiM tatrAha - yogyatAbalAditi TIkA / sarvamabhidheyaM prameyatvAt ityatra sAdhAraNatvAsAdhAraNatvayorabhAvAt anupasaMhAritvameva / sarvasya pakSIkRtatvAt pakSAtirikte sahacArAgrahAt anupasaMhAritvasyaiva tatra Page #514 -------------------------------------------------------------------------- ________________ 496 tattvacintAmaNiTippanikA sukhabodhikA yogyatvAt / vyrthvishessnntvmiti| pakSAtirikteti vizeSaNaM vyarthamityarthaH / pakSAtirikte vyAptigrahAnukUlA'pratItasahacAratvam atra vyAptItyAdi evAstu asAdhakatAnumAne vyarthaM vizeSaNamityarthaH / idaM vyAkhyAnaM dUSayati - tanneti tatprakAri(ra)Neti / yadi ubhayakoTayupasthApakatAvacchedakarUpavattvaM iti anaikAntikalakSaNe'nupasaMhAritvena rUpeNAnupasaMhAriNo yadi pravezaH syAt tadA vyarthavizeSaNatA syAt / anaikAntikalakSaNe tu ubhayakoTyupasthApakatAvacchedakatvarUpeNAnupasaMhAriNaH pravezaH, na tu anupasaMhAritvena rUpeNa / yathA dhUmAt ityatra dhUmasyApi hetutve dhUmatvenaiva rUpeNa nIladhUmasya pravezo na tu nIlatvena rUpeNa, tadvat ihApItyarthaH / tatprakAreNeti anupasaMhAritvaprakAreNetyarthaH / vyartheti TIkA / pakSAtirikteti vizeSaNasya vyarthatvAbhAvAt yatastena rUpeNAnupasaMhAritvasya praveza eva nAstItyarthaH / anyatheti TIkA / yadi tatprakAreNopasthitiM vinApi vyarthavizeSaNatvaM syAt tadetyarthaH / tathA ca dhUmAt ityatrApi yogyatAbalAt nIladhUma eva prAyo vartate, tatastatrApi nailyasya vyarthavizeSaNatA syAt / etadeva vivRNoti - nIladhUmavaditi / spaSTam / anyamatamAha - anaikAntikatveneti TIkA [255 A] / anyeSAmayamabhiprAyaH - anaikAntikatvaM nAma nobhayakoTyupasthApakatAvacchedakarUpavattvaM kintu sAdhAraNAsAdhAraNAnupasaMhAryanyatamatvam, tathA ca lAghavAt idamasAdhakam anupasaMhAritvAt ityevAstu sAdhAraNatvetyAdhuktaM vyartham ityAhuH kecit / nanu mUle kevalAnvayisAdhyaketi kimarthamuktam ?, vyatirekisAdhyako(ke)'nupasaMhAriNyapi lakSaNamavyAptamevetyata Aha - yadyapIti TIkA / vyatirekisAdhyako'pyanupasaMhArI bhavatyeva / sarvamanityaM prameyatvAt ityatra sarvasya pakSIkRtatvena vipratipattiviSayAtiriktamaprasiddhamityarthaH / tathA ca vyatirekisAdhyake'nityatvarUpasAdhyake prameyatve'vyAptistadavasthaiva yatastatrApi vipratipattiviSayAtiriktaM prasiddhaM nAstIti bhAvaH / samAdhatte - tathApIti TIkA / tasya prameyatvasya nityatvasAdhyakatvena sAdhAraNatvamapi tiSThati / premayatvasyAnityatvAbhAvavadvRttitvAt sAdhAraNatvamapi vartate'nupasaMhAritvaM tasya nAstyeveti kadAcid vadiSyati paraH iti kRtvA niHsandigdhAvyAptidAnArthaM kevalAnvayisAdhyaketyuktam / tathA ca sarvamanityaM prameyatvAt ityenaM sAdhAraNatvabhAtvA(?bhAvAt) parityajya udAharaNAntaram yathA sarvamabhidheyaM prameyatvAt ityatra sAdhAraNatvAsAdhAraNatvayorabhAvAt anupasaMhAritvameveti kRtvA'trAnupasaMhAriNi avyAptirnizcitetyarthaH / kvacidativyApteriti pAThaH, taM vyAcaSTe - nanviti TIkA / tathA ca mAtrapadasyArthaH kAtyaM sAkalyaM vA vyavacchedArthakaM vA ? Adye dUSaNamAha - kevalAnvayisAdhyake'tivyAptirityarthaH / yathA sarvamabhidheyaM prameyatvAt ityayaM saddhetuH, atrApi sakalavipratipattiviSayavRttitvaM vartate yataH sarvasmin abhidheyatvasya vipratipattiH tatra sarvasmin prameyatvasya hetorvartamAnatvAt, sakalavipratipattiviSayavRttitvaM vartate iti kRtvA tatrAtivyAptiH / etadeva vivRNoti - vyAptijJAnasyeti Page #515 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 497 TIkA / tathA ca sarvamabhidheyaM prameyatvAt ityayaM saddhetureva / yadi prameyatve'nupasaMhAritvajJAnadazAyAM vyAptirna jJAyate tadA puruSadoSa eva na tu vastudoSaH / tatrAtivyAptiH susthaivetyarthaH / antye Aha - sarvasya ceti ttiikaa| yadi mAtrapadasya vyavacchedyaparatvaM tadA sarvaM yadA pakSIkRtaM tadA vipratipattiviSayAtiriktAprasiddhaH sarvasyaiva vipratipattiviSayatvAt / doSAntaraM vaktumAha - upalakSaNamiti / etadevAha - zabdo'nityaH zabdatvAt ityatra zabdatvasya hetau vipratipattiviSayaH sarvo'pi zabdaH, tanmAtravRttitvaM zabdatvasya hetorastyeveti kRtvA'sAdhAraNe'tivyAptiH, tathA ca vipratipatti]mAtraviSayavRttitvarUpaM dussttmityrthH| ucyate / vyAptigrahAnukUlaikadharmyupasaMhArAbhAvo yatra sa hetvabhimato'nupasaMhArI, sa cAnvayena vyatirekeNa vA sarvasya pakSatve dRSTAntAbhAvAt ghaTo'nityo ghaTAkAzobhayavRttidvitvAzrayatvAdityAdau sAdhyasAdhanasAhacaryAjJAnAt tasya viruddhatvAjJAnadazAyAmanupasaMhAritveneSTatvAt kevalAnvayidharmAvacchinnapakSako vA sarvamabhidheyaM prameyatvAditi saddhetau na kevalAnvayI pakSatAvacchedako nizcitasAdhyavadvRttitvAt vipratipattyA sAdhyAnizcayadazAyAM pakSatve tadanupasaMhAryeva vyatirekisAdhyake sAdhyAbhAvavadvRttitvAjJAnadazAyAmidaM dUSaNaM tadavagame'pi sAdhAraNasaGkara eva, evaM vyApyatvAsiddharjJAne tadudbhAvane cAyaM vyabhicAravadupajIvyatvAdadoSaH, ghaTAkAzobhayavRttidvitvAzrayatvaM ca viruddhameva / etenAnupasaMhAritvapratisandhAne yadi vyAptigrahastadAnumitireva tadabhAve vyApyatvAsiddhireveti nirstmupjiivytvaaditi| atha mUlam / anupasaMhArilakSaNam / siddhAntamAha - vyAptIti / vyAptigrahasyAnukUlaH paramparayA sAkSAt vA prayojakaH, [255 B] etAdRza ekasmin dharmiNi upasaMhAro nAma sahacAraH, sa cAnvayasahacAro vA bhavatu vyatirekasahacAro vA bhavatu, tasya yatrAbhAvaH so'nupasaMhArI / etadeva vivRNoti - sa ceti / tathA cAnvayasahacAro'pi yatra nAsti vyatirekasahacAro'pi nAsti, etatsahacAradvayaM kathaM tatra nAstItyata Aha - sarvasya pakSatve iti mUlam / yathA sarvamanityaM prameyatvAt ityatra sarvaM pakSIkRtam, tadA pakSAtiriktaM kimapi nAstIti anvayasahacAro nAsti anvayadRSTantAbhAvAt vipakSAbhAvAcca vyatirekadRSTAntAbhAvAt vyatirekasahacAro'pi naastiityymnupsNhaarii| nanu ghaTo'nityo ghaTAkAzobhayavRttidvitvAzrayatvAt ityatrApyanvayasahacAro naasti| AkAze yadyapi heturvartate tathApi tatra sAdhyaM nAstIti kRtvA'nvayasahacAro nAsti / anityatvAbhAvo Page #516 -------------------------------------------------------------------------- ________________ 498 tattvacintAmaNiTippanikA sukhabodhikA yadyapi AkAze vartate tathApi hetvabhAvo nAstIti vyatirekasahacAro'pyatra nAsti / tathA ca vyAptigrahAnukUla ekadharmiNi pakSAdau anvayasahacAro vA vyatirekasahacAro vA'trAnumAne'pi nAstIti ayamapyanupasaMhArI syAdityata Aha - ghaTo'nitya iti mUlam / tathA caitasya hetoH pakSe anityatvanizcayo nAstIti kRtvA yatrAnityatvaM tatra ghaTAkAzobhayavRttidvitvAzrayatvAbhAva iti kRtvA hetvabhAvavyAptatvamanityatvasya vartate ityato viruddhatvenodbhAvyate / vastugatyA tu ayaM sAdhAraNa evAnityatvAbhAvavati gagane hetorvartamAnatvAt / paramArthataH sAdhAraNasyAsya hetvabhAvavyAptatvena cet jJAtastadA viruddhatvenodbhAvyate tadA viruddha eva / nanu yadA viruddhatvenApi jJAnaM nAsti pakSe ca hetusAdhyayorupasaMhAro'pi jJAto nAsti ghaTe'nityatvasya sAdhyasya sandehAt tadAnImanupasaMhArI syAdevetyata Aha - viruddhatvAjJAnadazAyAmiti mUlam / tathA cAsya viruddhatvAjJAnadazAyAmanupasaMhAritvamiSTamevetyarthaH / idamatra tattvam / sAdhyAbhAvavadvRttitvaM sAdhAraNatvam / sAdhyavadvyAvRttatvam asAdhAraNatvam / ekadharmiNi sAdhyasAdhanayoH sahacArAbhAvo'nupasaMhAritvam / tathA ca eteSAM trayANAM rUpANAmekasmin dharmiNi samAveze yathAsambhavaM vidyamAne'pi yathA yatra hetau trayANAM samAvezaH sa trividho bhavatyeva paraM yad rUpaM yadA upasthitaM tadA tena rUpeNa sa tathA vyavahriyate / upadheyasaGkare'pi upAdherasaGkarastUkta eva / tathA ca ghaTo'nityo ghaTAkAzobhayavRttidvitvAzrayatvAt ityatra anityatvarUpasAdhyAbhAvavati gagane hetorvidyamAnatvAt sAdhAraNatvam, viruddho'pi yathA'yaM sAdhyasya hetvabhAvavyAptatvAt yatra yatra sAdhyaM tatra tatra hetvabhAva iti tato yatrAnityatvaM tatra tatra ghaTAkAzobhayavRttidvitvAzrayatvAbhAvo yathA paTe iti viruddhatvam / tadApi yadupasthitaM bhavati sa tadA tena vyavahriyate / athAnupasaMhAriNo [256 A] dvitIyaM lakSaNamAha - kevalAnvayIti mUlam / kevalAnvayidharmeNAvacchinnA pakSatA yasya sa tathA / yathA prameyamanityaM prameyatvAt ityatra prameyatvAvacchinnA pakSatA / nanu sarvamabhidheyaM prameyatvAt ityatra kevalAnvayI dharmaH sarvatvameva tadavacchinnA pakSatA asti paramanupasaMhAritvaM nAsti, tasya saddhetutvAdityata Aha - sarvamabhidheyamiti mUlam / sarvamabhidheyamityatra sarvatvaM na pakSatAvacchedakam / kutaH ? abhidheyatvasya tatra nizcayAt sarvatvasya sAdhyasandehaviSayatAnavacchedakatvAt / na ca sAdhyasandehAbhAvAdanumAnaM kimarthamiti vAcyam, siSAdhayiSayA nizcite'pyanumAnasambhavAt / nanu abhidheyatvasya yathA(dA) sandeho yathA'bhidheyatvaM sarvaniSThAtyantAbhAvapratiyogi na vA vahniH parvatavRttirna veti vat tadAnIM saddhetAvapi lakSaNamidamativyApakaM kevalAnvayidharmAvacchinnapakSakatvaM vartata evetyata Aha - vipratipattIti mUlam / tathA ca sarvasmin yadi abhidheyatvasya nizcayo nAsti vipratipattyA vAdiviruddhavAkyadvayena sandehasya vidyamAnatvAt tasyAM dazAyAmasyApyanupasaMhAritvamiSTamevetyarthaH / tathA ca tasyApi lakSyatvAt nAtivyAptiriti bhAvaH / nanu sarvamanityaM prameyatvAt ityatra sAdhAraNe'pi kevalAnvayidharmAvacchinnapakSakatvAdativyAptirityata Page #517 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 499 Aha - vyatirekIti mUlam / vyatirekisAdhyake uktarUpe sAdhyAbhAvavadvRttitvamapi vartate sAdhyasandehadazAyAM kevalAnvayidharmAvacchinnapakSakatvamapi vartate ityevamanayorupadheyasaGkare'pi hetvAbhAsasaGkare'pi yadA sAdhyAbhAvavadvRttitvajJAnaM nAsti tadAnImanupasaMhAritvenaivodbhAvanaM yataH sAdhAraNatvAnA nodbhAvayituM zakyate sAdhyAbhAvasyAnityatvAbhAvasya kutrApi nizcayAbhAvAt yataH sarvasya pakSIkRtatvAt sarvatra sAdhyasandehasya vidyamAnatvAt / sAdhAraNastu tade(dai)vodbhAvayituM zakyate yadi kutrApi sAdhyAbhAvanizcayo bhavati, tadA tatra hetorvidyamAnatvena sAdhAraNatvenodbhAvanaM syAt / na caivamasti / tasmAt sAdhAraNatvamasya nAstItyanupasaMhAritvamevAsyeti / tathA ca prameyatvasya sAdhyAbhAvavadvRttitvAjJAnadazAyAmanupasaMhAritvenaivodbhAvanam / tadavagame iti mUlam / yadi prameyatvasya sAdhyAbhAvavadvRttitvajJAnaM tadA'yaM sAdhAraNa eva, tadAnImanupasaMhArI na bhavati / kathaM na bhavatIti cet yatraiva sAdhyAbhAvasya nizcayo jAtastatraiva sAdhyasandeho nAsti iti kRtvA kevalAnvayidharmAvacchinnapakSakatvAbhAvAt / yataH sarvatvenAnityatvasya sandeho nAsti ataH sarvatvaM na tatra pakSatAvacchedakaM tathA ca so'nupasaMhArI na bhavati / saGkarastu sandehAbhiprAyeNa / yadA sAdhyasya sandehastadA anupasaMhArI / yadA tu sAdhyasandeho na sthitastadA sAdhAraNa eveti / nanvAnApasaMhArI [256 B] vyApyatvAsiddha eva kuto na bhavati / vyApyatvAsiddhe'pi vyAptigrAhakapramANaM nAsti atrApi vyAptigrAhakaM pramANaM nAstItyata Aha - evamiti mUlam / yathA vyabhicAre bAdha upajIvyatvAt pRthak / yathA'yogolakaH dhUmavAn vaDheH ayaM vyabhicArI bhavati, yadi ayogolakapakSake hetau sAdhyaM cennAsti tadA sAdhyAbhAvavati hetorvidyamAnatvAt / svarUpAsiddhaH yadi ca hRdAdipakSake hrado dhUmavAn vaDheH ityatra vahniH svarUpAsiddhaH / tathA ca bAdhasya svarUpAsiddhavyabhicArAbhyAM pRthagudAharaNaM nAsti tathApi vyabhicAre upajIvyatvAt bAdhaH pRthag hetvAbhAsaH / yataH sAdhyAbhAvapramayA vinA sAdhyAbhAvavadvRttitvarUpo vyabhicAro hi na saMbhavati ato bAdho vyabhicArasya upajIvyatvAt pRthag hetvAbhAsaH / tadvat yadyapi vyApyatvAsiddhe'yamanupasaMhArI [upAjIvyo yathA'nvayena vA vyatirekeNa vA [vyAptyupasaMhArAbhAvAdupa(danupa)saMhArI vyApyatvAsiddhasyopajIvyo bhavati, upasaMhArAbhAvAbhA]ve vyApyatvAsiddho na bhavati / vyApyatvAsiddhasyopajIvyatvAt anupasaMhArI pRthag hetvAbhAsaH / tatra vyApyatvAsiddho mAstu, anupasaMhAriNaiva caritArthatvAt iti na ca vAcyam, vyApyatvAsiddhajJAnasyApi vyabhicArAdijJAnavat pRthak pratibandhakatvAt / nanu ghaTo'nityo ghaTAkAzobhayavRttidvitvAzrayatvAt ityatra yadA AkAze ghaTAkAzobhayavRttidvitvAzrayatvaM jJAtam anityatvAbhAvazca jJAtaH tadA sAdhyAbhAvavyAptatvAt viruddha evAyam, kathamanupasaMhArI ukta ityata Aha - ghaTeti mUlam / na hi ayaM sAdhyAbhAvavyAptatvena jJAnadazAyAmanupasaMhArI uktaH kintu tadajJAnadazAyAm, sAdhyAbhAvavyAptatvajJAnadazAyAM tu viruddhatvamevaitasya iti pUrvamuktameva / kasyacinmatamuTTakya dUSayati - Page #518 -------------------------------------------------------------------------- ________________ 500 tattvacintAmaNiTippanikA sukhabodhikA eteneti mUlam / anupasaMhAritvena jJAte sarvamanityaM prameyatvAt ityatra vyAptigrahastiSThAti na vA ? yadi vyAptigrahastiSThati tadA'numitireva / yadA tu vyAptigraho nAsti tadA vyApyatvAsiddhireva dUSaNaM tathA cAyamanupasaMhArI eva na bhavati iti / etena Arabhya 'nirastam' ityantenAnvayaH / idaM dUSayati - upajIvyatvAditi mUlam / yatra vyAptyupasaMhAro nAsti tatra vyApyatvAsiddho yadyapi vartate tathApi vyApyatvAsiddhau upajIvyatvAt anupasaMhArI vyabhicAre bAdhavat pRthag hetvaabhaasH| .. atha TIkA / vyAptIti TIkA / nanvanupasaMhAriNi vyAptigrahAnukUla ekadharmyupasaMhArAbhAvo nAsti, sandeharUpopasaMhArasya vyAptyanukUlasya vidyamAnatvAt vyAptigrahe sahacArajJAnasya vizeSaNajJAnatvena kAraNatvAt / tathAhi sAmAnAdhikaraNyAvacchedakaM rUpaM vyAptiH / dhUmavahnau sAmAnAdhikaraNyAvacchedakaM dhUmatvam, tadeva vyAptiH / tatra sAmAnAdhikaraNyaM vizeSaNam [257 A], vizeSaNajJAnasya saMzayanizcayasAdhAraNasya vizeSaNajJAnatvenaiva kAraNatvam, tathA ca sandeharUpaM sAmAnAdhikaraNyarUpaM sahacArajJAnamatra tiSThatyeva, yathA sarvamanityaM prameyatvAt ityatra sarvasmin hetunizcayo vartate anityatvasya sandehAt sAdhyasandehAt sAdhyasahacArasandehastiSThatyeva, anyatrAnumAne pakSAtirikte hetumati sAdhyanizcayo vartate paraM pakSe nAstIti kRtvA sAdhyasandeho'nukUla eva, anupasaMhAriNi tu pakSAtirikte'pi nizcayAbhAvAta sarvatra pakSasapakSeSu sandehAt dUSaNaM saH, tathA ca lakSaNam anupasaMhAriNi avyAptaM tatra sAdhyasandehasya vidyamAnatvAdityata Aha - tadanukUlatvaM ceti ttiikaa| tadanukUlaH sahacAranizcayo grAhyaH / tathA copasaMhArasya yA vyAptigrahAnukUlatA sA sahacAranizcayatvena grAhyA / yadi sahacAranizcayatvena vyAptigrahAnukUlatA nAsti tadA bAdhakamAha - anyatheti TIkA / yadi sahacAranizcayatvena kAraNatA na syAt tadA'nupasaMhAriNi sandehasAdhAraNasahacArajJAnasya vidyamAnatvAt vyAptidhIprasaGgAdityarthaH / tatrApi yadi vyAptigrahastadA anumitiH syAditi bhAvaH / atra lakSaNe pUrvapakSayati - nanviti TIkA / anupasaMhAriNyapi vyAptigrahAnukUlasahacAranizcayAbhAvo nAsti vyAptigrahAnukUlayatkiJcitsahacAranizcayasya vidyamAnatvAt, yathA sarvamanityaM prameyatvAt ityatra vyAptigrahAnukUlasahacAranizcayasya vidyamAnatvAt / tathAhi yatra prameyatvaM tatra abhidheyatvam ityevaMrUpavyAptigrahAnukUlasahacAranizcayasya vidyamAnatvAt / tannirAsArthaM svavyAptIti / prakRtasAdhyaprakRtasAdhanayoryA vyAptistadgrahAnukUlaH sahacAranizcayastadabhAvo vivakSaNIyaH / tataH kimityata Aha - tathA ceti ttiikaa| evaM yadi kriyate tadA kevalavyatirekiNyativyAptiH / yathA pRthivI itarebhyo bhidyate pRthivItvAt ityatra yathA yatra itarabhedAbhAvastatra pRthivItvAbhAva ityayaM yaH sahacAranizcayaH sa sAdhyAbhAvasAdhanAbhAvayoreva vyAptigrAhakaH, na tu sAdhyasAdhanayoH / tataH sAdhyasAdhanayorvyAptigrahAnukUlasahacAranizcayastatrApi nAstIti vyatirekiNyativyAptiH / etadevAha - Page #519 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 501 tAdRzeti ttiikaa| sAdhyasAdhanayorvyAptigrahAnukUlasahacAranizcayo nAstItyarthaH / samAdhatte - vyatirekasahacAranizcayasyeti ttiikaa| yanmate vyatirekasahacAreNAnvayavyAptireva gRhyate yathA yatra vaDhyabhAvasta dhUmAbhAva iti vyatirekavyAptyA'nvayavyAptirgRhyate, yayorabhAvayoH sahacArastatpratiyoginorapi sahacAra iti nyAyAt / evaM sati vyatirekasahacArasyApi svavyAptigrahAnukUlatvaM [257 B] tiSThatyeveti svavyAptigrahAnukUlasahacAranizcayAbhAvo nAstIti na tatra lakSaNasyAtivyAptiriti samAdhAnAm / nanu yanmate vyatirekasahacAreNAnvayavyAptirna gRhyate tanmate kA gatirityata Aha - matAntare tviti TIkA / vyAptipadamevAnvayAvyatirekAvyAptisAdhAraNaM kartavyam, tat kiMrUpamityata Aha - svasAdhyasiddhIti TIkA / svapadena prakRtaM yat sAdhyaM tatsiddhayanukUlA yA vyAptiH anvayavyatirekobhayarUpA tatparaM vyAptipadaM kartavyam / tathA ca svasAdhyasiddhayanukUlA vyAptiranvayavyAptirapi bhavati vyatirekavyAptirapi bhavati tathApi vyatirekiNi anvayavyAptigrahAnukUlaH sahacAranizcayo nAsti tathApi svasAdhyasiddhayanukUlA vyAptirvyatirekavyAptistadgrahAnukUlaH sahacAranizcayo vartate iti tadabhAvo nAstIti na tatrAtivyAptirityarthaH / etadeva vivRNoti - tathA ceti ttiikaa| vyatirekiNi svasAdhyasiddhayanukUlA vyatirekavyAptireka bhavati / tataH kimityata Aha - tadgrahAnukUlazceti / svasAdhyasiddhayanukUlA yA vyAptistadgrahAnukUlazcetyarthaH / etadupasaMharati - tasya ceti TIkA / tasya vyatirekasahacArasya pratItireva vartate vyatirekasahacAranizcayAbhAvo nAsti iti kRtvA vyatirekiNi nAtivyAptirityarthaH / atrAzaGkate - nanviti TIkA / parvato vahnimAn dhUmAt ityatra dhUmasyAjJAnadazAyAM dhUme'tivyAptiH, tatrApi vahivyAptigrahAnukUlasahacAranizcayo nAsti dhUmasyaivAjJAnAt ityAzaGkArthaH / siddhAntI madhye zaGkate - na ceti TIkA / tathA ca vyAptigrahAnukUlasahacAranizcayAbhAvo yatra hetvabhimate iti vivakSitaM tatra hetvabhimatapadasyArtho hetvAbhAsatvamityarthaH, tena dhUme'jJAnadazAyAM hetvAbhAsatvAbhAvAt nAtivyAptirityAzaGkArthaH / samAdhatte - jalahUdeti TIkA / jalahrado vahnimAn dhUmAt iti svarUpAsiddhe'jJAyamAnadazAyAM lakSaNasattvAt hetvAbhAsatvAccAtivyAptirityarthaH / punaH zaGkate - na ca sAdhyasahacAreti TIkA / sAdhyasahacArasya yo nizcayaH tasya virodhI yo hetvAbhAsopAdhistadvattvaM yathA sarvamanityaM prameyatvAt ityatra anityatvasahacAranizcayavirodhihetvAbhAsatopAdhiranupasaMhAritvaM bhavati yataH sarvasmin anityarUpasAdhyasandehAt sarvasya ca pakSatvAt sAdhyanizcayaH kutrApi nAstIti sAdhyasahacAranizcayavirodhitvamanupasaMhAritvasya vartate eveti zaGkArthaH / dUSayati - viruddhe'pIti / viruddharUpo yo hetvAbhAsopAdhiH so'pi sAdhyasahacAranizcayavirodhI bhavatyeveti tatra lakSaNama(syA)tivyAptirityarthaH / ayaM gauH azvatvAt ityatra azvatve gotvaviruddhatvajJAnamazvatve [258 A] gotvasahacAranizcayavirodhi bhavatyevetyarthaH / samAdhatte - anupasaMhArilakSaNaM svasAdhyeti TIkA / svazabdena prakRtahetuH, tasya yat sAdhyaM tasya yA siddhiH tadanukUlo yo vyAptigrahaH tadanukUlo yaH sahacAranizcayaH tannizcayavirodhitvAvacchinno yo Page #520 -------------------------------------------------------------------------- ________________ 502 tattvacintAmaNiTippanikA sukhabodhikA nizcayaH tadvirodhI yo hetvAbhAsatopAdhiH tadvattvasya / yathA sarvamanityaM prameyatvAt ityatra svazabdena prameyatvaM hetuH, tasya yat sAdhyam anityatvaM tasya yA siddhiH anumitiH tadanukUlo yo vyAptigrahaH anvayavyAptigraho vyatirekavyAptigraho vA tadanukUlo yaH sahacAranizcayaH anvayasahacAranizcayaH prameyatvasya vyatirekAbhAvAt yathA yatra yatra prameyatvaM tatra tatra anityatvam etAdRzo yaH sahacAranizcayaH tadvirodhitvAvacchinno yo nizcayaH anvayasahacAranizcayo vA vyatirekasahacAranizcayo vA tasya virodhI yo hetvAbhAsatopAdhiranupasaMhAritvaM bhavati / tathA cAnupasaMhAritvajJAne vidyamAne ko'pi sahacAranizcayo nAstIti bhAvaH / hetvAbhAsatopAdhirityevocyamAne bAdhe'tivyAptiH, ata uktaM sahacAranizcayatvAvacchinnavirodhIti padam / bAdhastu sahacAranizcayatvAvacchinnavirodhI na bhavati / yato hrado vahrimAn dhUmAt ityatra hrade bAdhe vidyamAne'pi anvayasahacAraH sAdhyasAdhanayorvartate iti atha sahacAranizcayatvAvacchinnavirodhihetvAbhAsatopAdhimattvamityucyamAne'sambhavaH / yataH sarvamanityaM prameyatvAt ityatra sahacAranizcayatvAvacchinnavirodhihetvAbhAsatvaM nAsti / prameyatvasya ghaTena saha sahacAranizcayo vartate yathA prameyatvaM kapAle ghaTo'pi tatreti ekatra kutrApi sahabhAvaH sahacAraH so'sti paraM vyAptiAsti ata uktaM vyAptigrahAnukUlasahacArapadam / anvayavyatirekasahacArasAdhAraNyArthamAha - svasAdhyasiddhayanukUleti / tathA ca svasAdhyasiddhayanukUlo yo vyAptigrahaH tadanukUlasahacAranizcayatvam anvayavyatirekasahacArayoH sAdhAraNaH / viruddhe'tivyAptiM nirAkaroti - viruddhatvasya ceti TIkA / viruddhatvaM tu sahacAranizcayatvAvacchinnavirodhI na bhavati / viruddhatvajJAne vidyamAne'pi vyatirekasahacAranizcayo jAyate eva yathA ayaM gauH azvatvAt ityatra azvatve gotvaviruddhatvajJAne vidyamAne'pi gotvAbhAvAzvatvAbhAvayoH sahacAranizcayAt / tathA ca viruddhatvasya sahacAranizcayatvAvacchinnavirodhitvaM nAsti uktavirodhitvajJAne vidyamAne'pi vyatirekasahacAranizcayasya vidyamAnatvAt / ato viruddhatve nAtivyAptiriti bhAvaH / [258 B] anupasaMhAriNi uktalakSaNaM yojayati - anupasaMhAriNi tviti TIkA / sarvamanityamityatra sarvasya pakSatvAt prameyamAtrameva pakSaH / tena na hetoH sAdhyasahacAranizcayo na vA sAdhyAbhAvasya hetvabhAvasahacAranizcaya iti sahacAratvAvacchinnavirodhitvamanupasaMhAritve vartate eveti atrAzaGkate - na ceti TIkA / tathA ca kevalAnvayisAdhyake'nupasaMhAriNi avyAptiH, tathAhi sarvamabhidheyaM prameyatvAt ityatra vyatirekasahacArasyAbhAvAt / svasAdhyasiddhyanukUlavyAptigrahAnukUlasahacAranizcayo yo vyatirekasahacAranizcayaH sa nAstIti kRtvA'vyAptirityarthaH / samAdhatte - tatrAnvayamAtrasyaiveti / tatra kevalAnvayini anvayamAtrasyaiva svasAdhyasiddhayanukUlatayA tadgrahAnukUlaH sahacAranizcayo'nvayasahacAranizcaya eva / na hi lakSaNamadhye svasAdhyasiddhayanukUlavyAptigrahAnukUlavyatirekasahacAranizcayatvena pravezaH yena lakSaNe'sya kevalAnvayini avyAptiH syAt / tathA ca vyatirekasahacAratvena pravezo nAsti kintu sahacAratvenaiva, sa ca Page #521 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 503 sahacAranizcayo'nvayasahacAranizcayastiSThatyeveti kRtvA uktA'vyAptirnAstItyarthaH / viruddhatvAjJAne'pIti mUlaM vyAcaSTe - viruddhatveti / yadyapi viruddhatvajJAnadazAyAmapi uktalakSaNasattvAt sAdhyasiddhayanukUletyAdilakSaNaM vartate tadAnImanupasaMhAritvaM vartate eva / nanu yadi viruddhatvAjJAnadazAyAmapyanupasaMhAritvaM vartate anvayasahacAro nAsti tato'nupasaMhAritvamasti tathApi tadAnImanupasaMhAritvaM nodbhAvanIyaM kintu viruddhatvamevodbhAvanIyam / nanu viruddhatvajJAnadazAyAmanupasaMhAritvameva nAsti / kathaM nAsti ? svasAdhyasiddhayanukUlavyAptigrahAnukUlasahacAranizcayatvAvacchinnavyatirekasahacAranizcayastiSThatyeva / yathA ayaM gauH azvatvAt, yatra yatra gotvAbhAvastatrAzvatvAbhAvo yathA paTe tathA ca tAdRzAnukUlasahacAranizcayatvAvacchinno vyatirekasahacAranizcayastiSThatyeva / tathA ca viruddhatvajJAnadazAyAmanupasaMhAritvaM kathaM syAdityata Aha - etacceti / yat viruddhatvajJAnadazAyAmapyanupasaMhAritvamuktaM tat anvayasahacAro nAstItyabhiprAyeNa / atha rahasyamAha - vastuta iti TIkA / tatra viruddhe ayaM gauH azvatvAt ityatrAnupasaMhArilakSaNameva nAsti / kathaM nAsti ? svasAdhyasiddhayanukUlavyAptigrahAnukUlo vyatirekasahacAranizcayastiSThatyeva gotvAbhAvAzvatvAbhAvayoH paTe sahacArasya vidyamAnatvAditi kRtvA'nupasaMhAriNo lakSaNameva tatra nAstIti na tatrAtivyAptiH / athottaragranthe AbhAsaM [259 A] lApayati - nanviti TIkA / tathA cAnupasaMhArI svasAdhyasiddhayanukUlasahacAragrahAbhAvaH paryavasannaH / sa cAnumitau yat kAraNamAtmamanaHsaMyogaH tadabhAvavat kAraNAbhAvamAtram, nanu(na tu) anumitipratibandhakajJAnaviSayatAvacchedakahetvAbhAsopAdhimattvam ityasya kAraNAbhAvatve svarUpasata eva pratibandhakatvam na tu tajjJAnaM pratibandhakamityAbhAsArthaH / kevalAnvayIti TIkA / kevalAnvayidharmasya yadvyApako yaH sAdhyasiddhivirodhisandehaH tadviSayavRttitvamanupasaMhAritvam / tathA ca sarvamanityaM prameyatvAt ityAnityatvasya sarvasmin . sandehAt sarvatvaM yaH kevalAnvayI dharmastasya vyApako bhavatyanityatvasya sandehaH yatra prameyatvaM tatra anityatvasandehastiSThatyeva / evamuktalakSaNamanupasaMhAriNi yojitam / nanu tathApi sarvamabhidheyaM prameyatvAt ityatrAnupasaMhAriNi idaM lakSaNamavyAptam, abhidheyatvasya kevalAnvayitayA svasAdhyasiddhivirodhisandeho nAstyeva abhidheyatvasya kevalAnvayitayA sandehAbhAvAt ityata Aha - teneti TIkA / prameyaM sarvaM na veti sandehAbhAve'pi prameyatvaM sarvavRtti na veti sandeho bhavatyeva / yathA parvato vahnimAn na veti parvatavizeSyako vahnitadabhAvakoTikaH saMzayaH atha ca vahniH parvatavRttirna veti vahnivizeSyakaH parvatavRttitvatadabhAvakoTikaH sandeho bhinnaH / tadvat prakRte'pi prathamasyAsambhave'pi dvitIyasya sambhavAt prathame prameyatvasya kevalAnvayitayA tadabhAvAsambhavAt dvitIye prameyatvakoTikasaMzayAbhAvAt sarvavRttitvakoTikaH saMzayo bhavatyeva / tathA ca sAdhyatadabhAvakoTikasandeho yathA sarvasmin tadvRttitvajJAnaM yathA sarvamanityaM prameyatvAt ityatra vrtte| kevalAnvayidharmavyApakaH svasAdhyasiddhivirodhI sandehaH sarvamanityaM na vA tadviSayavRttitvaM sarvamanityaM prameyatvAt ityanupasaMhAriNi vartate / sa ca sandehaH Page #522 -------------------------------------------------------------------------- ________________ 504 tattvacintAmaNiTippanikA sukhabodhikA sAdhyasandehavirodhI bhavatyeva tadvat sarvaM prameyamabhidheyatvAt ityatra prameyatvatadabhAvakoTikasandehAbhAve'pi prameyatvaM sarvasmin vartate na vetyetAdRzasya kevalAnvayidharmavyApakasvasAdhyasiddhivirodhisandehasya vidyamAnatvAt yathA prameyatvaM sarvasmin na veti sandehe vidyamAne'pi svasAdhyasiddhirna bhavatyeva prameyatvarUpasAdhyasiddhirna bhavatyeva / tathA ca tAdRzasandehaviSayavRttitvaM sarvamabhidheyaM prameyatvAt ityanupasaMhAriNi vartata eveti nAvyAptiH / etadevAha - tasyApIti TIkA / pramayatvaM sarvasmin vartate na veti sandehasyApItyarthaH / iti pUrvoktyA tatrApyanupasaMhArilakSaNaM vRttimityarthaH / vizeSadarzanakAlI[yayA] yatrAnumitsayA'numitisambhavastatra prameyatve saddhetau ativyAptiM nirAkaroti - na ceti TIkA / sarvamabhidheyaM prameyatvAt ityatra sarvasmin abhidheyatvasya nizcayAt sAdhanasya [259 B] prameyatvasyApi nizcayAdAnumitsayA yatrAnumitirjAyate tatra sabaitau idaM lakSaNaM nAtivyAptam, tatrAbhidheyatvakoTikaH sandeha eva nAsti anumitsayA cAnumAnasambhavAt tAdRzasandehaviSaya-' vRttitvameva nAsti kevalAnvayidharmavyApakasvasAdhyasiddhivirodhisandeha eva nAsti iti kRtvA tatra nAtivyAptirityarthaH / etadevAha- tAdRzasaMzayeti / kevalAnvayidharmasya vyApako yathA yatra kevalAnvayidharmastatra sa sandehastadviSayakasandehAbhAvAdityarthaH / atrAzaGkate - na ceti ttiikaa| tathA ca dravyaguNakarmasAmAnyavizeSasamavAyAbhAvA anityAH prameyatvAt ityatrAvyAptiH, [yataH] kevalAnvayidharmAvacchinnaH saMzayo nAsti sarvamanityaM na vA ityetAdRzasaMzayasya tatrAbhAvAt / atra dravyAdIni sarvANi pakSIbhavanti tathApi tatra pakSatAvacchedakaH kevalAnvayI dharmo na bhavati, pakSatAvacchedakAni tu dravyatvAdIni bhinnAni iti kRtvA'vyAptiH / samAdhatte - kevalAnvayIti TIkA / tathA ca yadyapi kevalAnvayI dharmo'tra pakSatAvacchedako nAsti tathApi kevalAnvayidharmavyApakaH saMzayastiSThatyeva yathA yatra yatra prameyatvaM tatra tatra sa saMzayaH anityatvasaMzayaH / kutaH ? prameyatvamapi dravyAdiSveva saptasu vartate, anityatvasaMzayaH so'pi viSayatAsambandhena dravyAdiSvapi vartate, kevalAnvayidharmaH prameyatvaM tadvyApakaH uktasaMzayo bhavatyeva / yadi sarvasmin anityatvasaMzayo na syAt tadA'nupasaMhAritvamevAsya na syAt / yadi kevalAnvayidharmA(ma)vyApakaH (ka)saMzayAbhAve'nupasaMhAritvAbhAvAdityAha - anyatheti / vivakSitaM dravyaguNetyuktAnumAne'nupasaMhAritvaM tanna syAdityarthaH / atra zaGkate - na ceti| tathA ca sarvo dhUmavAn vahnimAn dhUmAt ityanupasaMhAriNi avyaaptiH| sarvasmin dhUmavati vahisandehAt so'nupasaMhArI bhavati paramatra lakSaNaM nAsti, yataH sa saMzayaH kevalAnvayidharmavyApako na bhvti| dhUmAbhAvavatyapi ghaTAdau prameyatvasya (? ayogolakAdau vaDheH) vartamAnatvAt tatra saMzayo nAsti / avyAptimeva vivRNoti - sakaleti ttiikaa| sakaladhUmAdhikaraNe pakSIkRte vahrisaMzayo vrtte| atra pUrvapakSiNo'yamevAbhiprAyaH yatra sarvasmin hetvadhikaraNe sAdhyasandehaH so'nupsNhaariiti| ayamapyanApAsaMhArI bhavati paraM tatra lakSaNaM na gatam, kevalAnvayidharmavyApakasandehAbhAvAt avyAptirityarthaH / siddhAntayati - tasyeti / anupasaMhAritvena sa lakSya eva na Page #523 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 505 bhavati / kutaH ? anupasaMhArI tu sa eva bhavati yatrAnvayasahacAro vA vyatirekasahacAro vA sarvathA na bhavet / yathA sarvo dhUmavAn vahnimAn ityatrAnvayasahacArAbhAve'pi vyatirekasahacArasya vidyamAnatvAt yathA yatra vanyabhAvastatra dhUmAbhAvo yathA hRde iti vyatirekasahacArasya vidyamAnatvAt / kevalavyatirekivaditi / [260 A) kevalavyatirekiNi anvayasahacArAbhAve'pi vyatirekasahacArasya vidyamAnatvAt vyatirekI yathA saddhetu: tathA'yamapi saddhetureva nAnupasaMhArItyarthaH / atrAzaGkate - nnviti| tathA ca yadanupasaMhAritvajJAne saMzayaviSayavRttitvajJAne saMzaya upalakSaNameva bhavati na tu vizeSaNam, saMzayaviSayakajJAnasyApratibandhakatvAt / kintu svarUpasat tAdRzasaMzayAkrAntaprameyamAtravRttitvajJAnaM yad vartate tad vyAptijJAnavirodhitayA'numitipratibandhakaM vAcyam / saMzayaviSayakaM tu saMzayAkrAntaprameyamAtravRttitvajJAnaM na pratibandhakam / saMzayasya jJAnAbhAve'pi sarvasmin yadA saMzayo vartate tatsaMzayAkrAntaprameyamAtratvajJAne vidyamAne'pi anumitipratibandhAt / ayamatra bhAvaH - sarvamanityamityaMtra sarvasmin vastumAtre yadA'nityatvasandeho vartate tadaiva paraM sAdhyasahacAranizcayo na jAyate iti saMzayAkrAntaprameyamAtravRttitvajJAnaM vyAptijJAnavirodhitayA pratibandhakaM vAcyam na tu saMzayasyApi jJAnaM pratibandhakam / tataH kimityata Aha - tathA ceti TIkA / evaM sarvasmin vastumAtre yadA saMzayo vartate tadA sAdhyasahacAranizcaya eva nAsti, tataH sAdhyasahacAranizcayAbhAve hetorvyAptipakSadharmatAjJAnameva nAsti iti kRtvA anupasaMhAristhale'jJAnAsiddhireva na tu hetvAbhAsAntaratvam / ayamAzayaH - yadviSayakaM jJAnamanumiteranumitikAraNIbhUtajJAnasya vA pratibandhakaM tAdRzadharmavattvaM hetvAbhAsatvam / yathA bAdhe sAdhyAbhAvavatpakSajJAnaM yad vartate tad anumitipratibandhakaM bhavati, tatastasya hetvAbhAsatvam / anupasaMhAriNi tu prameyatvasya sarvavRttitvajJAnaM tu pratibandhakameva na bhavati / kutaH ? anumitiviSayasya vA'numitikAraNIbhUtajJAnaviSayasya vA'bhAvAnavagAhanAt / yathA sarvamabhidheyaM prameyatvAt ityatra prameyatvasya sarvatra vRttitvajJAne vidyamAne'bhidheyatvAnumiterjAyamAnatvAt anumitiviSayAbhAvAnavagAhanAt anumitikAraNIbhUtaM vyAptijJAnaM pakSadharmatAjJAnaM vA tadabhAvAnavagAhanAt ca / tathA ca sarvasmin anityatvasya saMzayo vartate iti kRtvA sAdhyasahacAranizcayaH kutrApi nAsti, tadA sahacAranizcayAbhAve(vaH), anityatvasaMzaya eva svarUpasat tAdRzanizcaye pratibandhakaH, tathA ca pratibandhakatvaM tu saMzayajJAnasya nAsti kintu uktarUpasaMzayasyaiva / yasya tu prameyatvasya sarvavRttitvajJAnaM tasya tu pratibandhakatA nAsti grAhyAbhAvAnavagAhitvAt / tathA cobhayathApyanApAsaMhArI hetvAbhAso na bhvti| yadi saMzayaH sAdhyasahacArAnizcaye pratibandhako bhavati tathApi saMzayasya jJAna pratibandhakaM na bhavati, [260 B] svarUpasaMti saMzaye vidyamAne eva sahacArAnizcayAt / yasya tu prameyatvasya sarvavRttitvajJAnaM tatu(tu) pratibandhakameva na bhavati anumititatkAraNIbhUtajJAnaviSayAbhAvAnavagAhitvAt / hetvAbhAsatvaM tu tasyaiva yasya jJAna pratibandhakam, prakRte tu saMzayasya jJAna pratibandhakaM nAsti svarUpasatsaMzayasyaiva pratibandhakatvAt, prameyatvasya tu jJAnaM vartate Page #524 -------------------------------------------------------------------------- ________________ 506 tattvacintAmaNiTippanikA sukhabodhikA tattu pratibandhakameva nAstIti nAnupasaMhArI hetvAbhAsaH / madhye zaGkate - na ceti / yadA sarvasmin anityatvasandeho vartate sa eva sandeho hetoH sAdhyAbhAvaH (va)sahacArajJAnaM bhavati yataH sarvasmin sAdhyasandehaH sarvasmiMzca hetujJAnamapi vartate, tad jJAnaM hetoH sAdhyasahacAranizcayapratibandhakaM bhavatIti kRtvA viziSTahetujJAnasya pratibandhakatvAt hetvAbhAsatvaM bhavatyevetyAzaGkArthaH / dUSayati - tathA satIti TIkA / tathA cAnupasaMhAriNaH sAdhAraNatvameva syAt sAdhAraNatvajJAnatvenaiva pratibandhakatvAt / yataH sAdhAraNatvaM sAdhyAbhAvavadvRttitvam / atrApi hetoH sAdhyAbhAvasandehAt sAdhyAbhAvavati hetujJAnam, tadeva sAdhAraNatvam, tena hetumati sAdhyA[bhAva]sandehaH, sa eva sAdhyAbhAvavati hetujJAnam, tataH tat sAdhAraNajJAnameva pratibandhakam na tu anupasaMhAritvajJAnam / nanu anupasaMhAritvajJAnasya na sAdhyAbhAvasahacaritajJAnatvena pratibandhakatvaM kintu sAdhyAbhAvasya sarvasmin sandehAt svarUpasatsAdhyAbhAvasaMzaya eva pratibandhakaH, sa evAnupasaMhArItyata Aha - ata eveti ttiikaa| sarvasmin pakSe sAdhyAbhAvasaMzayazcet pratibandhakaH tadA sa hetvAbhAsa eva na syAt / kutaH ? yasya jJAnaM pratibandhakaM sa eva hetvAbhAsaH / etadevAha - jJAyamAneti TIkA / yadviSayakaM jJAnaM pratibandhakaM sa eva hetvAbhAsaH, ataH svarUpasan sandehaH pratibandhaka iti kRtvA na sa hetvAbhAsaH / atrAzaGkate - na ceti ttiikaa| tathA coktarUpasaMzayasya jJAna pratibandhakaM mAstu kintu saMzaya eva sAdhyAbhAvasAmAnAdhikaraNyajJAnatvena prtibndhkm(kodd)stu| tato'nupasaMhAritvajJAnasya sAdhyAbhAvasAmAnAdhikaraNyajJAnatvena pratibandhakatvamastu, tasyApi sAdhyAbhAvasAmAnAdhikaraNyajJAnatvAdanupasaMhArI hetvAbhAso'stItyAzaGkArthaH / samAdhatte - sahacAreti / tathA ca yatrAnupasaMhAriNi sarvasmin sAdhyAbhAvasandeho vartate tatra sarvatra sAdhyasahacAranizcaya eva nAsti iti kAraNAbhAvAdeva na vyAptigraho na tu hetvAbhAsAt / dUSaNAntaramAha- tena rUpeNeti / sAdhyAbhAvasAmAnAdhikaraNyajJAnatvarUpeNa pratibandhakatvasyAkalpanAt / yataH sAdhAraNajJAnasya sAdhyAbhAvAMze nizcayarUpasAdhyAbhAvasahacaritajJAnatvena pratibandhakatvaM paraM sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritajJAnatvena na kutrApi pratibandhakatvam, [261 A] tenAnupasaMhAritvajJAnasya pratibandhakatvaM na kalpyam / nanu upAdhisandehAhito yatra vyabhicArasandehastatra sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritajJAnatvena pratibandhakatvasya dRSTatvAt atrApi sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritajJAnatvena pratibandhakatvAt hetvAbhAso'nupasaMhArI bhavatyevetyata Aha - kalpate veti / yadi anupasaMhAritvajJAnasya sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritajJAnatvena pratibandhakatvaM tadA kevalAnvayisAdhyakAnupasaMhAriNo'saGgrahApattiH yathA sarvamabhidheyaM prameyatvAt ityasyAsaGgrahApatteH / kuta ityata Aha - tatreti / kevalAnvayisAdhyAbhAvasyAprasiddheH sAdhyAbhAvAMze sandeho naasti| atrAzaGkate - na ceti TIkA / tathA ca kevalAnvayisAdhyako'nupasaMhArI uktarUpaH sa lakSya eva na bhavati anupasaMhArI eva na bhavati, sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritajJAnatvena Page #525 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 507 pratibandhakatvAt prakRte ca sAdhyAbhAvo nAstIti nAnupasaMhArI saH / dUSayati - avyavahiteti TIkA / sarvamabhidheyaM prameyAtvA]t ityatra vipratipattyeti mUlagranthenAnupasaMhAryevetyabhidhAnAt / agrimagrantha uktarUpamUlagrantha ityarthaH / dUSaNAntaramAha - tajjJAnasyeti / anupasaMhAriNi sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritatvajJAnatvena pratibandhakatve'pi tajjJAnasyAnupasaMhAritvajJAnasya sAdhAraNavilakSaNapratibandhakatvaM nAsti / katham ? sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritatvajJAnatvena yA pratibandhakatA yathA sarvaM vastu anityaM na vetyatrAyaM sandehaH prameyaM sarvaM vastu anityaM na veti rUpaH sa sAdhyAbhAvAMze sandeharUpasAdhyAbhAvasahacaritajJAnaM bhavati pratibandhakatA sAdhAraNatvenaiva rUpeNa tathA cAyaM sAdhAraNa eva bhavatu / etadevAha - saadhaarnnvilkssnneti| tathA ca sAdhAraNe yat sAdhyAbhAvasahacaritajJAnatvaM pratibandhakatAvacchedakatAvacchedakaM tadatrApi vartata ityarthaH / atrAzaGkate - na ceti TIkA / tAdRzo yaH saMzayaH sarvamanityaM na veti rUpaH tadviSayaH sarvaM pakSarUpaM tadvRttitvajJAnaM tadeva hetvAbhAsopAdhiH / idaM tu sAdhAraNe nAsti, sAdhAraNo yaH sa kutracideva sAdhyAbhAvasahacaritajJAnam / sarvamanityamityatra sarvasmin anityatvasandehAt / zabdo'nityaH prameyatvAt iti sAdhAraNasya prameyatvasyAnityatvAbhAvasahacaritatvaM gaganAdAveveti tato bhedaH / idaM dUSayati - tajjJAnasyeti TIkA / tajjJAnamanityatvasandehavat yAvadvizvaM tadRttitvajJAnaM yad vartate tat na vA phale'numitau sAkSAt pratibandhakaM, prameyatvasya anityatvasaMzayAkrAntaM yad vizvaM tadvRttitvajJAnaM tat anumitiviSayaH [261 B] sAdhyamanityatvarUpaM tadabhAvAvagAhi na bhavati vizvasmin anityatvAbhAvasyAbhAsanAdityarthaH / na vA karaNavighaTakam, vyAptijJAnavighaTakamapi na bhavati, tadvighaTakaM hi vyabhicArajJAnaM vA'sahacArajJAnaM vA, evamubhayarUpamapi na bhavati, sarvasmin prameyatvaM vartate iti yat jJAnaM tat anityatvaprameyatvayorasahacArajJAnarUpamapi na bhavati, vyabhicArajJAnarUpamapi na bhavati sAdhyAbhAvavadvRttitvAnavagAhanAt / yataH sarvasmin prameyatvaM vartate etasmin jJAne sAdhyAbhAvavadvRttitvAnavagAhanAt / tasmAdanupasaMhArI na hetvAbhAsaH iti pUrvapakSaH nanu jJAne saMzaya ityArabhya jJeyaH [ityantaH] / samAdhatte - kevalAnvayIti TIkA / kevalAnvayidharmasyAvyApako yastAdRzaH saMzayo yathA yatra yatra prameyatvaM tatra tatra tAdRzaH saMzayaH sarvamanityaM na veti rUpaH, tanmAtravRttitvamevAnupasaMhAritvam / nanvetanniruktA[vAnupasaMhAritvajJAnasya pratibandhakatA kathaM syAt pUrvoktarItyA pratibandhakatAyAH khaNDitatvAdityata Aha - tajjJAnaM ceti TIkA / tajjJAnaM kevalAnvayItyAdyuktarUpaM jJAnaM yadyapi tadjJAnatvena pratibandhakaM na bhavati pUrvoktarItyA grAhyAbhAvAnavagAhitvAt, kintu sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvena pratibandhakam / sAdhyasAmAnAdhikaraNyasya yaH saMzayaH sAdhyasAmAnAdhikaraNyasaMzayaH prameyatvam anityatvarUpasAdhyasAmAnAdhikaraNyaM na veti rUpaH, tasya yA sAmagrI saMzayaviSayamAtravRttitvajJAnarUpA sA sAmagrI uktasaMzayasya bhavati, tattvena pratibandhakatvam / etadeva vivRNoti - saMzayasAmagra yA iti TIkA / Page #526 -------------------------------------------------------------------------- ________________ 508 tattvacintAmaNiTippanikA sukhabodhikA tathA ca saMzayasAmA yA vizeSAdarzanarUpAyAH sthANurvetyAdau dRSTatvAt / tathA prakRte iyaM hetoH sAdhyasAmAnAdhikaraNyarUpasaMzayasAmagrI sA nizcayapratibandhikA bhavatyeva / etadeva vivRNoti - tadviziSTasyeti ttiikaa| tacchabdena kevalAnvayidharmavyApakatAdRzasaMzayaviSayamAtravRttitvam, tadviziSTo yo hetuH tajjJAnasya sAdhyasAmAnAdhikaraNyasaMzayajanakatvaM vartata eva / yat sAdhyasAmAnAdhikaraNyasaMzayajanakaM tat sAdhyasAmAnAdhikaraNyanizcayapratibandhakaM bhavatyeva / kathaM bhavatItyata Aha - hetumatIti TIkA / hetumati sarvatra sAdhyAbhAvasandehena hetau sAdhyasAmAnAdhikaraNyasandehaH kriyate eva / yathA parvate vaqyabhAvasandehe vidyamAne parvatatve vanyasAmAnAdhikaraNye sandeho bhavatyeva tadvat sarvasmin hetumati yadi sAdhyAbhAvasandeho vartate tadA tena sAdhyAbhAvasandehena hetau sAdhyasAmAnAdhikaraNyasandeha aucityAvarjitaH / ucitaH sandeho yathA jJAne prAmANyasandehAt viSayasaMdeha: ityucitaH [262 A] sandehaH upAdhisandehAt vA vyabhicArasandehaH, tadvat saMzayaviSayavRttitvajJAnAt aucityAvarjito hetau sAdhyasAmAnAdhikaraNyasaMzayo bhaviSyatyeva / yata eva saMzayaviSayavRttitvajJAnaM hetoJjanasya sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvena pratibandhakatvam ata evAsyAnupasaMhAriNo'nityadoSatvaM saMzayasAmara yA anityatvAt / etadeva sAmara yA anityatvameva vivRNoti - vizeSadarzanasattva iti / yata eva sarvasyAH saMzayasAmA yA vizeSa(SA)darzanasahitAyA eva saMzayajanakatvam ato vizeSadarzane vidyamAne saMzayasAmagrItvameva nAsti / ata evAnityadoSatvam anupasaMhAriNa ityarthaH / atrAzaGkate - uktkrmenneti| tvayocyate saMzayaviSayavRttitvajJAnaM sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvena cet doSaH tadA sa yaH sAdhyAbhAvasaMzayastasyaiva doSatvaM kalpyatAm na tu saMzayaviSayavRttitvajJAnasyeti zaGkArthaH / dUSayati - kvaciditi / sAdhyAbhAvasaMzayamAnaM na hetau saadhysaamaanaadhikrnnysNshysaamgrii| kutaH ? hetoranupasthitadazAyAM sAdhyAbhAvasaMzaye vidyamAne'pi sAdhyasAmAnAdhikaraNyasaMzayAbhAvAt / tasmAt sAdhyAbhAvasaMzayamAtraM na sAdhyasAmAnAdhikaraNyasaMzayasAmagrI hetoranupasthitidazAyAM tasyAstatsAmagrItvAbhAvAt / nanu bhavatu sAdhyAbhAvasaMzayaviSayavRttitvajJAnaM sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvam, tasyAstu nizcayapratibandhakatvam / kathamityata Aha - vizeSAdarzana iti / tathA ca yathA sAdhyasAmAnAdhikaraNyasaMzayaH sAdhyasAmAnAdhikaraNyanizcaye pratibandhakaH tadvat sAdhyAbhAvasaMzayaviSayavRttitvajJAnamapi saMzayasAmagrItvena sAdhyasAmAnAdhikaraNyanizcaye pratibandhakaM bhavatyeva / saMzayasAmara yAstu nizcayapratibandhakatvaM klRptmev| atrAyaM praghaTTakArthaH - hetoH sAdhyAbhAvasaMzayaviSayavRttitvamanupasaMhAritvaM yathA sarvamanityaM prameyatvAt ityatra prameyatvahetoranityatvAbhAvasaMzayaviSayo yadvizvaM tadvRttitvamanupasaMhAritvam / tajjJAnasya hetoH sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvenAnumitipratibandhakatvam / atra hetvadhikaraNe yadi sAdhyAbhAvasaMzayastadA tena saMzayena hetau sAdhyasAmAnAdhikaraNyasaMzayo'vazyaM kriyata eveti kRtvA saMzayaviSayavRttitvajJAnaM hetau sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvenAvazyaM pratibandhakaM bhavatyevetyanupasaMhArI hetvAbhAsaH siddhaH / idaM dUSayati Page #527 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 509 cintyamiti ttiikaa| tajjJAneti ttiikaa| sAdhyAbhAvasaMzayaviSayavRttitvajJAne vidyamAne'pi zabdAt AptavAkyAt vyAptigraho bhavatyeva / yathA pUrvaM hetoH sAdhyAbhAvasaMzayaviSayavRttitvajJAnaM jAtam, tasmin jJAne jAte'pi idaM prameyatvamanityatvavyApyamiti kenacid Aptenoktam, tadA saMzayaviSayavRttitvajJAne vidyamAne'pi hetau sAdhyasAmAnAdhikaraNyarUpavyAptinizcayo jAyate iti kRtvA tajjJAnaM na vyAptigrahapratibandhakam / dUSaNAntaramAha - sAdhyeti / yadi [262 B] Adau sAdhyasAmAnAdhikaraNyasaMzayasyaiva sAdhyasAmAnAdhikaraNyanizcayapratibandhakatvaM syAt tadA khalu tatsaMzayasAmagrI nizcayapratibandhikA syAt / saMzayasyaiva yadi pratibandhakatvaM nAsti tadA saMzayasAmA yAH pratibandhakatvaM kutaH, yataH sAdhyasAmAnAdhikaraNyasaMzayasyaiva yogyatA saMzayaparyavasannatayA grAhyasaMzayaparyavasannatayA grAhyanizcayApratibandhakatvAt / yathA'tra ghaTo'sti na veti saMzaye vidyamAne'pi ghaTanizcayo jAyate ghaTendriyasannikarSo jAyate tadvat prakRte'pi grAhyaM sAdhyasAmAnAdhikaraNyaM tasya yaH saMzayaH saMgrAhyasaMzayaH sa, hetau yaH sAdhyasAmAnAdhikaraNyasaMzayaH saMgrAhyasaMzayo bhavati tatsaMzayasya grAhyanizcayApratibandhakatvAt / tathA ca grAhyasaMzayasyaiva yadi pratibandhakatvaM nAsti tadA tatsAmA yAH sutarAmapratibandhakatvam / atrAzaGkate - na caivamiti ttiikaa| yadi sAdhyAbhAvasaMzayaviSayavRttitvajJAnasya hetau sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvena pratibandhakatA cennAsti, kutaH ?, sAdhyAbhAvasandehaviSayavRttitvajJAne vidyamAne'pi zabdAdinA vyAptigrahAt, tarhi vyabhicArasaMzaye vidyamAne'pi zabdAd vyAptigraho bhaviSyati, tadA vyabhicArasaMzayasyApi vyAptigrahapratibandhakatA na syAt AptavAkyAt tatrApi vyAptigrahasya jAyamAnatvAt, tathA sati vyabhicArasyApi hetvAbhAsatvaM na syAdityarthaH / evaM pratibandhA yadi anupasaMhAriNo hetvAbhAsatvamuktarItyA na syAt tadA vyabhicArasyApi hetvAbhAsatvaM na syAditi bhAvaH / samAdhatte - na hIti TIkA / yadviSayaH saMzayo'numitipratibandhakaH sAkSAt paramparayA vA tattvaM hetvAbhAsatvamiti na hi kintu yadviSayo nizcayo'numitipratibandhakastattvaM hetvAbhAsatvaMm / yathA dhUmo vahivyabhicArIti bhramarUpe vyabhicAranizcaye vidyamAne kenApi prakAreNAnumitirna bhavati / tathA ca vyabhicAro hetvAbhAso bhavati / anupasaMhArI caitAdRzo nAsti / katham ? anupasaMhAritvasya nizcayaH pratibandhako nAsti / yato hetumati sAdhyAbhAvasya nizcaya eva nAsti, sarvasmin anityatvarUpasAdhyasandehAt / dUSaNAntaramAha - anyatheti TIkA / yadi sAdhyAbhAvasaMzayaviSayavRttitvajJAnasya hetau sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvena pratibandhakatvaM tadA vyabhicArasaMzayasAmagrItvena sAdhyavyApakasAdhanAvyApakalakSaNopAdhijJAnarUpeNa vyAptigrahapratibandhakatvAt upAdhijJAnaviSayasyopAdhirapi hetvAbhAsatvaM syAt ityarthaH / tataH sAdhyAbhAvasaMzayaviSayavRttitvajJAnaM hetau sAdhyasAmAnAdhikaraNyasaMzayasAmagrItvena na hetvAbhAsa ityuktaM bhavati / etadevAha - aucityAvarjite iti TIkA / athopAdhijJAnasya vyabhicArasandehasAmagrItvameva nAstItyAzaGkate [263 A] - tajjJAnasyeti TIkA / tathA copAdhijJAnavyabhicArasandehasAmagrI eva na bhavati / Page #528 -------------------------------------------------------------------------- ________________ 510 tattvacintAmaNiTippanikA sukhabodhikA kutaH ? upAdhijJAne vidyamAne'pi vyabhicAratadabhAvakoTikasmaraNavirahadazAyAmupAdhijJAne vidyamAne'pi vyabhicArasandehAbhAvAt nopAdhijJAnasya vyabhicArasaMzayasAmagrItvamityAzaGkArthaH / samAdhatte - na hIti ttiikaa| tAdRzeti / sAdhyAbhAvasaMzayaviSayavRttitvajJAne vidyamAne'pi hetau sAdhyasAmAnAdhikaraNyatadabhAvakoTikasmaraNavirahadazAyAM hetau sAdhyasAmAnAdhikaraNyasaMzayajanakatvAbhAvAt na tajjJAnasya sAdhyAbhAvasaMzayaviSayavRttitvajJAnasya uktarUpasaMzayasAmagrItvam / etadevAha - koTIti / tathA cAyA pratibandhA anupasaMhArI hetvAbhAsastadA upAdherapyuktarItyA hetvAbhAsatvaM syAt ityarthaH / atrAzaGkate - na ceti TIkA / sAdhyavyApakatvasAdhanAvyApakatvajJAne vidyamAne'pi vyabhicAratadabhAvakoTismaraNavirahadazAyAmupAdhijJAnasya saMzayAnutthApakatvAt na tasya saMzayasAmagrItvam, anupasaMhAriNastu sAdhyAbhAvasaMzayaviSayavRttitvajJAne vidyamAne'vazyaM hetau sAdhyasAmAnAdhikaraNyatadabhAvakoTyupasthApanaM jAyate eveti kRtvA etasya sAdhyAbhAvetyAdikasyAvazyaM saMzayasAmagrItvaM vartata evetyAzaGkArthaH / dUSayati - tatreti / tatra hetau sAdhyasAmAnAdhikaraNyatadabhAvakoTyupasthApane tasya sAdhyAbhAvasaMzayaviSayavRttitvajJAnasyAsAmarthyAt tasya tadaghaTitatvAt / yathA bhavati ca prAmANyasaMzayasya viSayasaMzayasAmagrItvaM pramANasya viSayaghaTitamUrtikatvAt ghaTajJAnaprAmANyaM nAma ghaTatvavati ghaTe [ghaTa]tvaprakAratvaM tathA prakRte naasti| na hi hetau sAdhyasAmAnAdhikaraNyaghaTitamUrtikaM sAdhyAbhAvasaMzayaviSayavRttitvam / nanu sAdhyAbhAvavadvRttitvAjJAnadazAyAmiti mUlamayuktam / anupasaMhAriNi sandeharUpaM sAdhyAbhAvavadvRttitvajJAnaM tiSThatyeva iti anupasaMhAriNi iti mukta(mUla)mayuktam ityato'nyathA vyAcaSTe - sAdhyAbhAvavadvRttitve iti / nizcayarUpaM sAdhyAbhAvavadvRttitvajJAnaM tu nAstyeva tacca viruddha vartata eveti kRtvA yadA vyatirekasAdhyake sarvamanityaM prameyatvAt yadA'nityatvarUpasAdhyAbhAvavadvRttitvasya nizcayo nAsti tadA tu anupasaMhAryeva, yadA tu sAdhyAbhAvavadvRttitvanizcayo'sti tadA tu sAdhAraNasaGkara evetyarthaH / nanu tadavagama iti api mUlamayuktam / sAdhyAbhAvavadvRttitvAvagamastu tiSThatyevAnupasaMhAriNi sandeharUpasAdhyAbhAvavadvRttitvajJAnasyAnupasaMhAriNi sattvAt ityarthaH / ityato'nyathA vyAkhyAtam - tannizcaya eveti / nanu tadA sAdhAraNasaGkara eveti mUlakAroktamayuktam / yadA tu sAdhyAbhAvavadvRttitvanizcayo vartate tadAnImanupasaMhAritvaM nAstyeveti kathaM sAdhAraNena saha saGkara ityata Aha - kAlabhedeti / tathA ca [263 B] sarvamanityaM prameyatvAt ityatra prameyatvahetau kAlabhedena saGko boddhavyaH / tathAhi yadA prameyatve sAdhyAbhAvavadvRttitvanizcayo vartate tadAnIM sAdhAraNaH, yadA tu sAdhyAbhAvavadvRttitvasya sandeharUpaM jJAnaM tiSThati tadA'nupasaMhAritvamiti kAlabhedena sAdhAraNAnupasaMhAritvayoH saGko boddhavyaH / nanu vyApyatvAsiddhasyetyayuktaM mUlam / sarvamabhidheyaM prameyatvAt ityatra vyApyatvAsiddhireva nAsti prameyatvAbhidheyatvayorvyAptervidyamAnatvAt ityata Aha - idaM ceti ttiikaa|n hIdaM kevalAnvayisAdhyakAnupasaMhAryabhiprAyeNeti kintu vyatirekasAdhyakAbhiprAyeNa / yathA sarvamanityaM prameyatvAt Page #529 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe savyabhicAraH 511 ityatra anityatvaprameyatvayorvyAptiH yadyapi nAsti tathApi ayaM vyApyatvAsiddho bhavatyeva yato vyApti sti tathApi vyApyatvAsiddhau ayamanupasaMhArI upajIvyo bhavatyeva vyApyatvAsiddhastu upajIvaka iti anupasaMhArI pRthak hetvAbhAsa iti| svarahasyamAha - vastuta iti| mUlakAreNa vyApyatvAsiddhazabdenAjJAnarUpA'siddhirevoktA na tu vyApyatvAsiddhiryato vyAptyA(ptya)jJAnarUpA yA'jJAnarUpA'siddhiryato'tra vyAptirnAstIti / tasyA upajIvyo'nupasaMhArI bhavati / yata eva sarvatra sAdhyAbhAvasandeho'ta eva sAdhyasya hetozca vyAptinizcayo naasti| ato vyAptinizcayazcennAsti ata evAjJAnarUpAsiddhau ayamanupasaMhArI upajIvyaH / atraivopodvalakamAha - ata eveti / yata evAnupasaMhAre(ri)No'jJAnarUpAsiddhau upajIvyatvam ata eva mUlakAro'pi vyApyatvAsiddhimapyajJAnarUpAsiddhitvenaiva vibhaavyissyti| nanu anupasaMhAriNo'jJAnarUpAsiddhau upajIvyatvaM tadA jJAne ityayuktam / ajJAnarUpAsiddhiryA vartate tasyAH svarUpe'nupasaMhArI upajIvyo bhavati, [na] ajJAnarUpAsiddharjJAne iti, ata Aha - ata eveti / yata eva ajJAnarUpAsiddharjJAne nopajIvyatvam ata eva etadaparitoSeNaiva udbhAvane ca' ityuktam / nanu ghaTAkAzeti mUlamaprakRtamevetyata Aha - anupdmiti| ghaTAkAzetyAdisthale uktA yA'vyAptistAmavyAptiM nirAkaroti - ghaTa iti / tathA ca yadyapyAkAze ghaTAbhAve nizcayo vartate tarhi so'nupasaMhArI na bhayatyeva, sa tu viruddha evetyarthaH / yatra sarvatra sAdhyAbhAvasandeho bhavati tadA'nupasaMhAritvam / etasya tu gagane sAdhya(dhyA)bhAvasya nizcayAt tataH sarvatra sAdhyAbhAvasandeho nAstIti naanupsNhaarii| nanu ghaTo'nityo ghaTAkAzobhayavRttidvitvAzrayatvAt ityatra viruddhatvamapi na sambhavati, viruddhastu saadhyaabhaavvyaaptH| prakRte cahetoH sAdhyAbhAvavyAptirnAsti iti sa viruddhaH kathaM syAdityata Aha - idaM ceti TIkA / idaM ca viruddhatvam / anavagatasAdhyasahacAro viruddha iti prAcAM viruddhasya lakSaNamabhipretyoktam / rahasyamAha - vastuta iti TIkA [264 A] / ghaTo'nityaH ghaTAkAzetyAdikaH sAdhyAbhAvavati gagane hetorvidyamAnatvAt ayaM sAdhAraNa eveti sAram / / iti samAptaH svybhicaargrnthH| Page #530 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH viruddho na sAdhyAbhAvavyApyaH saMyogAdisAdhyake sddhetaavtivyaaptH| nApi sAdhyavanniSThAtyantAbhAvapratiyogivyApyatvaM tattvam idaM dravyaM guNavattvAt ityAdau saMyogAdivyApye'tivyApteH, kintu sAdhyAsamAnAdhikaraNasAdhyAbhAvavyApyaH sAdhyavadanyonyAbhAvavyApyo vA, sAdhyAbhAvatvaM sAdhyavirodhitvamAnaM bhAvAbhAvasAdhAraNaM tenAbhAve sAdhye'bhAvAbhAvasya bhAvatve'pi nAvyAptiH abhAvAbhAvo'bhAvapratiyoginirUpyatvena bhAvabhinna eva vA / na ca bhAvatvenopapattau kimadhikeneti vAcyam / bAdhakaM vinA abhAvapratIteH pramAtvAt anyathA atyntaabhaavaanyonyaabhaavyorprsiddhiH| atha sAdhyahetvorvirodhe pakSe sAdhyasattve hetvasiddhiH hetusattve sAdhyAbhAvasiddhau bAdhaH / na ca pramANAntareNa sAdhyAbhAvasiddhau bAdho na hetutvenaiveti vAcyam / vizeSaNavaiyarthyAditi cet / n| heto: pakSe sAdhyAbhAvopasthApane'pi prathamopasthitavirodhasyaiva upajIvyatvena doSatvAt / nanu sAdhyAbhAvasambandho vyabhicAra eva doSaH na tu tanniyatatvamapi gauravAt asAdhakatve vyarthatvAcca / na ca sAdhyAsahacaritasya sAdhyAbhAvasahacaritasya vA gamakatvabhramarUpAyAmazaktau vizeSo'sti yenAzaktivizeSonnAyakatayA na vyrthvishessnntaa| na cAnaikAntikasAmAnyalakSaNe vipakSavRttitvaM na vizeSaNam asAdhAraNAdyavyApteH sAdhAraNaM tu sapakSavRttitvasahitamiti vAcyam / vipakSagAmitvasyaiva sAdhAraNatvAt adhikasya vyrthtvaat| na ca viruddhaM vyAvatryaM vipakSagAmitvenAtraiva tadantarbhAvAt / athAnaikAntike vipakSasambandho na dUSakatAbIjam asaadhaarnnaadyvyaapteH| na ca tatrAnyadeva bIjaM hetvAbhAsAdhikyApatteriti cedastu tAvadevaM tathApi sAdhAraNe viruddhapravezo vajralepa ev| atha mUlam / viruddhati mUlam / sAdhyAbhAvena vyApto heturviruddhaH / sAdhyAbhAvasahacarito heturviruddhaH ityucyamAne sAdhAraNe'tivyAptiH, ata uktam - vyApteti / vyAptatvaM nAmAvyabhicaritasAmAnAdhikaraNyam, Page #531 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 513 tena sAdhyAbhAvAvyabhicAritve sati sAdhyAbhAvasahitatvam, satyantaM sAdhAraNe ativyAptivAraNArtham, yathA dhUmavAn vaDheH ityatra dhUmAbhAvavati vahnivRttiH paraM vahnaH dhUmAbhAvAvyabhicAritvaM nAsti dhUmavatvapi tasya vartamAnatvAt / viruddhastu sAdhyAbhAvavyApta eva, yathA ayamazva: gotvAt yatra yatra gotvaM tatra tatra azvatvAbhAva ityazvatvAbhAvena gotvaheturvyAptaH iti viruddhaH / idaM lakSaNaM dUSayati - saMyogAdIti mUlam / ayaM kapisaMyogI vRkSatvAt yatra yatra vRkSatvaM tatra kapisaMyoga iti vyAptisattvAt saddheturasti paraM saMyogAbhAvenApi saha vRkSatvaM vyAptamiti saddhetAvatiAvyAptiArityarthaH / lakSaNAntaramAha - nApIti mUlam / sAdhyavati vartamAno yo'tyantAbhAvaH tasya yat pratiyogi tavyApyatvam / yathA ayamazvaH gotvAt ityatrAzvatvavanniSTho'tyantAbhAvo gotvasyAtyantAbhAvaH, tatpratiyogi gotvam, tadvyApyatvaM gotve vartate yatra gotvaM tana gotvamiti abhede'pi vyApyavyApakabhAvAt / abhede yathA vyApyavyApakabhAvastathA satpratipakSagranthe vakSyate / idaM dUSayati - idamiti mUlam / idaM dravyaM guNavattvAt ityatra saddhatAvativyAptiH / sAdhyaM yad dravyatvaM tadvat yad dravyaM tanniSTho yo'tyantAbhAvaH saMyogAtyantAbhAvaH, tasya pratiyogI saMyogaH, tadvyApyatvaM guNavattve vartate, yathA yatra yatra guNavattvaM tatra saMyogaH, iti guNavattvasya sAdhyavanniSThAtyantAbhAvapratiyAgitvaM vartate iti kRtvA uktasaddhetAvativyAptiH / siddhAntalakSaNamAha - kintviti / sAdhyena sahAsamAnAdhikaraNo yaH sAdhyAbhAvastadvayApyatvam / yathA ayamazvo gotvAt ityatra sAdhyamazvatvam, tena sahAsamAnAdhikaraNo yaH sAdhyAbhAvo'zvatvAbhAvaH tadvyApyatvaM vartate gotvasya, yathA yatra yatra gotvaM tatra tatrAzvatvAbhAvaH, iti sAdhyAsamAnAdhikaraNasAdhyAbhAvavyApyatvaM gotve vartate / vRkSaH kapisaMyogI vRkSatvAt ityAdau ativyAptivAraNArthaM sAdhyAsamAnAdhikaraNapadam / tatra yadyapi sAdhyAbhAvavyApyatvaM vRkSasya vidyate paraM sAdhyAsamAnAdhikaraNasAdhyAbhAvavyApyatvaM nAsti, yataH sa(yaH) saMyogAbhAvaH sa saMyoga(gA)samAnAdhikaraNo na bhvti| sAdhyAsAmAnAdhikaraNatvamAtram avRttigaganAdau gatamataH sAdhyAbhAvavyApyatvamiti gagane sAdhyAbhAvavyApyatvaM nAsti gaganasya [264 B] avRttitvAt ityarthaH / atha sAdhyAsamAnAdhikaraNapadAntarbhAve gauravamiti tadanantarbhAvenaivAnyonyAbhAvagarbhalakSaNamAha - sAdhyavadanyeti / sAdhyavato yo'nyonyAbhAvaH tadvyAptatvaM hetorityarthaH / yathA ayamazvo gotvAt ityatra azvatvavadanyonyAbhAvo'zvAnyonyAbhAvastu eka eva, tadvyAptatvaM gotvasya vartate yathA yatra yatra gotvaM tatrAzvAnyonyAbhAvaH iti / nanu prathamalakSaNe'yaM ghaTAtyantAbhAvavAn ghaTAt ityatra viruddhe hetau ghaTe sAdhyAbhAvasyAbhAvo nAsti / atra sAdhyasya ghaTAtyantAbhAvarUpasyAbhAvarUpatvenAbhAvapratiyogikAbhAvAntarAnabhyupagamAt avyAptirityata Aha - sAdhyAbhAvatvamiti mUlam / na hi atrAbhAvaikasvabhAvatvaM sAdhyAbhAvatvaM vivakSitaM kintu bhAvAbhAvasAdhAraNameva sAdhyAbhAvatvaM vivakSitam / tathA yadyapi ghaTAtyantAbhAvasyAbhAvo Page #532 -------------------------------------------------------------------------- ________________ 514 tattvacintAmaNiTippanikA sukhabodhikA ghaTAtirikto nAsti tathApi ghaTAtyantAbhAvasyAbhAvo ghaTa eva, tataH sAdhyAsamAnAdhikaraNasAdhyAbhAvo ghaTa eva, tadvyApyatvaM ghaTe tvayA [yA] vyAptiruktA sA parihRtA bhavati / nanu bhAvAbhAvasAdhAraNaM yat sAdhyAbhAve'bhAvatvaM tat kimityata Aha - virodhitvamAtramiti / sAdhyena saha virodhitvamAtram, yathA gotvAzvatvayovirodhastathA sAdhyena saha sAdhyAbhAvasya yat virodhitvaM tadeva sAdhyAbhAvatvam / vivakSAyAH prayojanamAha - teneti mUlam / abhAve iti / yathA ayaM ghaTAtyantAbhAvavAn ghaTAt ityatra ghaTAtyantAbhAvasyAbhAvo ghaTa eva, sa ghaTAtyantAbhAvasya virodhyasti, tadvyApyatvaM ghaTe tiSThatyeva abhedeti nyAyAt / nanu sAdhyavirodhitvaM sAdhyAbhAvatvaM cet vivakSyate tadA sAdhyAsamAnAdhikaraNeti padaM vyartham, taddhi saMyogasAdhyake'tivyAptivAraNArthaM dattam, tanna sambhavati, saMyogAtyantAbhAvasya saMyAgavirodhitvameva nAsti ekatra vRkSe dvayoH sattvAt / ayaM saMyogI vRkSatvAt ityatra sAdhyavirodhI abhAvo guNakarmAdiniSThaH, tadvyApyatvaM vRkSatvasya heto sti, yathA yatra yatra vRkSatvaM tatra saMyogI(ga)virodhI abhAva iti nAsti, vRkSatvaM vRkSe tatra saMyogavirodhI abhAvo nAsti, saMyogavirodhI abhAvastu guNakarmAdAveva, tena tatra nAtivyAptirityata Aha - abhAvAbhAva iti / idamekadezimatena / abhAvasya ghaTAbhAvasyAbhAvo na ghaTaH kintu abhAva eva / yathA ghaTasyAbhAvo na bhUtalaghaTAdikaM kintu atirikta evAbhAvaH / zeSayuktiH padArthakhaNDane / pratiyogIti / tathA ghaTarUpapratiyoginirUpyatvena ghaTAbhAvo'dhikaraNapratiyogibhyAM bhinnaH tadvat ghaTAtyantA[bhAvAbhAvo'pi ghaTAtyantAbhAvarUpapratiyoginirUpyatvena ghaTAtyantAbhAvAdatirikta [265 A] evetyarthaH / atrAzaGkate - na ceti mUlam / bhAvenaiva ghaTasvarUpeNaivopapattau ghaTAtyantAbhAvo ghaTAtirikto nAsti klRptenaivopapattau atiriktAbhAvakalpane pramANAbhAvAt ityAzaGkArthaH / samAdhatte - bAdhakaM vineti mUlam / abhAvatvaprakArakapratIterbhAvavizeSyatve bhramatvameva syAt, tasmAd bhrame ghaTAdivizeSyaM na bhavati kintu abhAva evetyarthaH / na ca pramAtve sambhavati bAdhakaM vinA bhramakalpanam / na sambhavatIti dhiyAmautsargika pramAtvamiti kRtvA yAvat pramAtvaM sambhavati tA[vAtparyantaM bhramatvaM na kalpanIyamityarthaH / bAdhakamAha - anyatheti mUlam / yadi ghaTAtyantAbhAvAbhAvastu ghaTastadA ghaTasyApyatyantAbhAvo bhUtalasvarUpAtirikto na sambhavet / klRptabhUtalasvarUpeNaivopapattau atiriktAbhAvakalpane pramANAbhAvAdityarthaH / yathA bhUtalasvarUpeNaivopapattau ghaTAtyantAbhAvo'tirikto na sidhyet evaM ghaTavadanyonyAbhAvo'pi bhUtalAdatirikto na sidhyet, bhUtalasvarUpeNaiva tasyopapannatvAt iti bhAvaH / atha viruddho na dUSaNamityAzaGkate - atheti mUlam / viruddho na hetvAbhAsaH ityanvayaH / kimiti yatra viruddho dUSaNaM tatra svarUpAsiddhirvA bAdho vA'vazyaM tiSThatyeva / katham ? tatrAha - sAdhyahetvoryadi virodhaH sAdhyena sahAnavasthAnamiti rUpaH tadA yadi pakSe sAdhyaM vartate tadA tatra hetureva nAsti, tadA svarUpAsiddhireva dUSaNam pakSe hetora Page #533 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH vartamAnatvAt / yadi ca heturvartate tadA sAdhyaM nAsti tadA bAdha eva syAt, pakSe sAdhyAbhAva eva bAdha iti vacanAt / hatu(tva)siddhiriti svarUpAsiddhirityarthaH / atra zaGkate - na ceti / tathA ca yatra pramANAntareNa sAdhyAbhAvasiddhistatra bAdhaH / yatra ca tenaiva hetunA sAdhyAbhAvasiddhistatra viruddho hetvAbhAsaH, yathA ayamazvo gotvAt atra gotvenaiva hetunA azvatvAbhAvaH yathA ayamazvatvAbhAvavAn gotvAditi, tato'yamevAsya bAdhAt bheda iti zaGkArthaH / dUSayati - vizeSaNeti mUlam / tathA ca sAdhyAbhAvasiddhireva bAdhaH, na tu pramANAntareNeti vizeSaNaM deyam] gauravAt bAdhalakSaNe'dhikanirarthakapadapravezAdityarthaH / athetyArabhya cetparyantaM viruddhaniSedhe pUrvapakSArthaH / viruddhaM samarthayati - hetoriti mUlam / hetunA yAvatparyantaM sAdhyAbhAva upasthApita eva nAsti tAvatparyantameva prathamopasthitaM yat sAdhyahetvorvirodhajJAnaM tasyaivAnumitipratibandhakatvena bAdhe upajIvya eva virodhaH svatantro hetvaabhaasH| atha viruddho vyabhicArAntarbhUta eva dUSaNamityAzayena zaGkate - nanviti mUlam / tathA ca yatra viruddhatvaM tiSThati tatra sAdhyAbhAvasambandhastu hetoravazyaM tiSThati, tato'tra vyabhicAra eva doSo'stu sAdhyAbhAvavati [265 B] hetorvartamAnatvAt / tena viruddhaH pRthag mAstu / na tviti / idamasAdhakaM sAdhyAbhAvavyAptatvAt sAdhyAbhAvaniyatasahacaritatvAt ityatra niyatapadaM vyartham, sAdhyAbhAvasahacaritatvAt ityevAstu / tacca vyabhicAra eveti / tato lakSaNe dUSakatve sAdhyAbhAvasahacaritatvaM vA sAdhya(dhyA)bhAvaniyatasahacaritatvaM veti sAdhyAbhAvasahacaritatvamevAstu, gauravAt niyatapadaM vyrthmiti| gaurAvAmuktvA asAdhakatAyAM vyarthatvamAhaasAdhakatve iti| idamasAdhakaM sAdhyAbhAvasahacaritatvAdityevAstu na tu niyatatvAMzo'pIti gauravAdityarthaH / nanu sAdhyAbhAvasahacaritatvaM hetorvyabhicAraH, sAdhyAbhAvaniyatasahacaritatatvaM viruddhatvam, tataH sAdhyAbhAvasahacaritatvena vyabhicAreNa yAdRzI asAdhakatAnumitiH kriyate tadvilakSaNA [AsAdhakatvavizeSAnumitiH sAdhyAbhAvaniyatasahacaritatvarUpaviruddhatvena kriyate, sA [AsAdhakatvavizeSAnumitirna vyabhicAritvamAtreNa kintu sAdhyAbhAvaniyatasahacaritatveneti niyatatvAMzo'sAdhakatvavizeSonnAyakatayA sAdhakaM(kaH) sArthakam(kaH) ityAzaGkaya nirAkaroti - na ceti mUlam / sAdhyAbhAvasahacaritasya nAma sAdhyAbhAvaniyatasahacaritasya viruddhasyetyarthaH / sAdhyAbhAvasahacaritasya sAdhyAbhAvavadvRttitvasya vyabhicArasya gamakatvabhramarUpAyAmazaktau asAdhakatvAnumitAvityarthaH / tatreti / yathA vyabhicAritvenAsAdhakatvAnumitiH kriyate tAdRzI, [na] tadvilakSaNA'sAdhakatAnumitirviddhatve]na kriyate, vizeSa) eva tu nAsti / tathA ca viruddhasya yat kAryaM tad vyabhicAratvenaiva kriyate nanu viruddhatvena kim, kimarthaM viruddhatvAGgIkAraH ? tathA cAzaktivizeSonnAyakatayA'pi [kathaM] na vyarthavizeSaNatA bhavedityAzaGkArthaH / atrAzaGkate - nceti| tathA cAnaikAntikatvasAmAnyalakSaNe vipakSagAmitvaM na vizeSaNam, asAdhAraNe'nupasaMhAriNi ca vipakSagAmitvasyaivAbhAvAt, asAdhAraNasya vipakSavyAvRttatvAt, Page #534 -------------------------------------------------------------------------- ________________ 516 tattvacintAmaNiTippanikA sukhabodhikA anupasaMhAriNastu vipakSAbhAvAt / tathA cAnaikAntikasAmAnyalakSaNe dUSakatAyAM na vipakSagAmitvaM vizeSaNam / nanu anaikAntikasAmAnye yadyapi na vipakSagAmitvaM vizeSaNaM tathApi sAdhAraNe tad bhaviSyatItyata Aha - sAdhAraNaM tviti / sAdhAraNaM tu na vipakSavRttitvaM kintu sapakSavipakSavRttitvam / tathA ca sAdhAraNe sapakSavipakSasahitaM dUSakatAbIjam, viruddhe tu vipakSavRttitvameva dUSakatAbIjam / tathA cAnayordUSakatAbIjabhedena hetvAbhAsabheda ityAzaGkArthaH / dUSayati - vipakSagAmitvasyeti mUlam / tena sAdhAraNe'pi vipakSagAmitvamAtramevAstu dUSaNam, na tu sapakSavRttitvAMzo'pi vyarthatvAt dUSakatAyAM vyarthatvAt / nanu vipakSavRttitvamAtraM na sAdhAraNatvaM viruddhe'pi gatatvAt kintu sapakSavRttitvasahitaM sAdhAraNatvamityAzayenAha - na ca viruddhamiti [266 A] | viruddhaM vyAvRttyaM (vayaM) sAdhAraNAt sapakSavyAvRttatvavizeSaNena / dUSayati - vipakSagAmitveneti mUlam / tathA ca vipakSagAmitvena viruddhasyApi sAdhAraNa evAntarbhAvo'stu iSTatvAdityarthaH / atrAzaGkate - atheti mUlam / anaikAntikasAmAnye vipakSasambandho na dUSakatAbIjam / asAdhAraNe vipakSasambandhAbhAvAt / tato'naikAntikasAmAnye vipakSasambandho na dUSakatAbIjam / ato vipakSasambandho viruddha eva dUSakatAbIjam / ayameva viruddhasya anaikAntikAt bhedaH / madhye zaGkate - na ceti| tatra asAdhAraNe yadyapi vipakSasambandho nAsti tathApi tatrAnyadeva dUSakatAbIjaM bhvissyti| anaikAntike tu vipakSagAmitvameva dUSakatAbIjamastu, tato viruddho'pyanena rUpeNAnaikAntika evAntarbhUto'stu ityAzaGkArthaH / dUSayati - hetvAbhAseti mUlam / tathA cAsAdhAraNe'naikAntikasAmAnye dUSakatAbIjaM yo vipakSasambandhaH sa yadi asAdhAraNe nAsti tadA'sadhAraNAsyAnaikAntikAt bahirbhAve hetvAbhAsAntaratApattiH / tasmAda+kAntikasAmAnye vipakSasambandho na dUSakatAbIjam kintu viruddha eva etad dUSakatAbIjam ityato viruddhaH pRthag hetvAbhAsa iti / athetyArabhya pUrvapakSArthaH / samAdhatte - astviti mUlam / evamiti mUlam / anaikAntikasAmAnye vipakSasambandho dUSakatAbIjaM mAstu asAdhAraNe vipakSasambandhAbhAvAt / kintu sAdhAraNe dUSakatAbIjaM vipakSasambandho bhavatyeva / tathA ca sAdhAraNe viruddhapravezo vipakSasambandhatvena rUpeNa vartata eveti viruddho na pRthag hetvaabhaasH| atha TIkA / saMyogAdItIti TIkA / nanu vRkSaH saMyogI dravyatvAt ityatra saMyogasAdhyake saddhetau dravyatve saMyogAbhAvavyApta(pya)tvameva nAsti, dravyatvAdhikaraNe saMyogasAmAnyAbhAvo nAstyeva paramANvAkAzAdisaMyogasattvAt kuto lakSaNAtivyAptirityanyathA vyAcaSTe - saMyogavizeSeti TIkA / tathA ca vRkSaH kapisaMyogI vRkSatvAt ityatrAti]vyAptirvRkSatvasya sAdhyAbhAvavyApta(pya)tvAt ativyAptirityarthaH / nanu mUlasthaM sAdhyAsamAnAdhikaraNasAdhyAbhAvavyApyatvaM viruddhatvam idam / vRkSaH kapisaMyogI vRkSatvAt itytraativyaaptiH| katham ? yataH sAdhyAsamAnAdhikaraNaM nAma sAdhyAdhikaraNAt bhinnaM yat adhikaraNaM tanniSThatvam, tathA vRkSaH kapisaMyogI Page #535 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 517 vRkSatvAt ityatra guNakarmAdAvadhikaraNe ya eva kapisaMyogAbhAvaH sa eva vRkSe'pyastIti kRtvA sAdhyAbhAvAdhikaraNaniSTho yaH kapisaMyogAbhAvo guNAdiniSThaH sa eva vRkSaniSTho'dhikaraNabhedena abhAvabhedAbhAvAt, tadvyApyatvaM vRkSatve vartata eveti kRtvA'tivyAptistatra tadavasthaivetyanyathA vyAcaSTe - sAdhyavaiyadhikaraNyeti TIkA / tathA ca sAdhyavaiyadhikaraNyaM yadavacchedakaM tadavacchinno yaH sAdhyAbhAvaH sa ityarthaH / evaM kRte vRkSaH kapisaMyogItyAdau nAtivyAptiH / katham ? kapisaMyogarUpasAdhyavaiyadhikaraNyasya yadavacchedakaM guNatvakarmatvAdikaM tadavacchinno yaH [266 B] kapisaMyogAbhAvaH tadvyApyatvaM vRkSatve nAstyeva / yathA dravyatvasAmAnAdhikaraNyaM paTatve vartate tathApi ghaTatvaviziSTaM dravyatvasAmAnAdhikaraNyaM paTatve nAstIti evaM yadyapi kapisaMyogAbhAvavyApyatvaM vRkSatve vartate paraM guNatvakarmatvAdyavacchinnakapisaMyogAbhAvavyApyatvaM vRkSatve nAstIti na tatrAtivyAptirityarthaH / tatreti TIkA / adhikaraNenaivopapatteriti TIkA / tathA ca kevalAdhikaraNasvarUpeNaivAbhAvavyavahAropapattau adhikAbhAvakalpane pramANAbhAvAt iti pUrvapakSiNo matena dUSitam / atreti TIkA / nanu pramANAntareNeti vizeSaNaM viruddhe'tivyAptivAraNArthaM dattamiti tat sArthakamityata Aha - atreti TIkA / atreti viruddhe yadi vyabhicAravyAvRttena rUpeNAnumitipratibandhakatvaM syAt tadA viruddhe'tivyAptivAraNArthaM vizeSaNaM pramANAntareNeti sArthakaM syAt / tadeva tu viruddha nAstIti viruddhe'tivyAptivAraNArthaM vizeSaNaM vyarthamevetyarthaH / tadbhedeti TIkA / sAdhAraNaviruddhayorbhedAnupapattirityarthaH / ubhayorekaika(va)dUSakatAbIjasattvAt aikyameva syAditi bhAvaH / nanu viruddhasya yadi anaikAntikAd bhedaH siddho yato'naikAntikasya vipakSavRttitvena dUSakatA nAsti asAdhAraNAnupasaMhAriNostadabhAvAt / kintu viruddhasyAnaikAntikAd bhede siddhe'pi yatra sAmAnyato bhedastatra vizeSato'pi bhedaH tathA ca viruddhasya sAdhAraNAdapi bhedo bhaviSyatyeva / yato'naikAntike vipakSavRttitvena dUSakatA nAsti viruddhe tu vipakSavRttitvena dUSakatA vartate iti sAmAnyato'naikAntikAd bhede siddhe sAdhAraNAdapi bhedaH siddha evetyarthata Aha - vastuta iti / anaikAntikatvasAmAnyajJAnaM tu nAnumitipratibandhaka kintu vipakSavRttitvasapakSavyAvRttatvAdijJAnam, tathA ca viruddhasyApi vipakSavRttitvajJAnatvenaiva pratibandhakatvAt viruddhasya sAdhAraNa evaantrbhaavo'stu| etadevAha - virodhyaviSayakatvAditi ttiikaa| ubhayakoTyupasthApakatAvacchedakarUpavattvamanaikAntikatvam, na caitajjJAnaM pratibandhakam anumititatkAraNIbhUtaviSayAbhAvAnavagAhanAt / tathA ca vizeSajJAnaM sAdhAraNatvAdijJAnameva pratibandhakam / viruddhasya sAdhAraNa evAntarbhAva iti bhaavH| anye tu viruddhalakSaNe na vyarthatvaM sAdhAraNasya vyavacchedyatvAt / nApyasAdhakatAnumitau, etasyApi vyApyatvAt, nIladhUmAdau ca vyAptirastu eveti na svArthAnumAne doSaH Page #536 -------------------------------------------------------------------------- ________________ 518 tattvacintAmaNiTippanikA sukhabodhikA parasya tu vyarthatvamadhikam / na ca viruddhatvAdityatra zabdAdhikyamiti, tanna, artho hi liGgam, na ca vyabhicArAvArakavizeSaNAvacchedenApi vyAptiH, gauravAditi vakSyate, na cArthagatyA vyarthatve'pi viruddhatvAdityatra udbhAvanAzakyatvam, Avazyakatadvivecane tadudbhAvanasya zakyatvAditi hetudvayopanyAse cAdhikaM prathamena dvitIyasya kRtakartavyatAyA . dussttibiijtvaat| na ca nIladhUmAdityAdau viziSTakartavyamanyena kenApi kRtam, dhUmavattvAdityanenaiva kRtamiti cet / na / tathAnupanyAsAt anyathA nIlAnanvayApatteH / apare tu sAdhyAnavagatasahacAraH sAdhyAbhAvasahacArI viruddhaH anyathA pRthivyAM meyatvenetarabhedAnumAnaM na viruddhaM syAt sAdhyAbhAvAvyApyatvAt / na ca tat sAdhAraNaM sapakSAsattvAt / na ca sAdhyasahacArAjJAnadazAyAM sAdhAraNAtivyAptiH, tadA tasyApi viruddhatvAditi prAhuH / tnn| vipakSagAmitvaM dUSakatAprayojakamityuktatvAt / ata eva vyabhicarito vyatirekyanaikAntika ev| nApi sAdhyAbhAvasAdhakatvaM tatpramApakatvaMvA, sAdhyAbhAvasambandhabuddhiM vinA tadajJAnAt / nApi sAdhyavadanyatvavyApyatvam, vyApyatvavivecane vyarthavizeSaNatvAt / nApi svavyApakAbhAvapratiyogisAdhyakatvam, sAdhyAbhAvasya hetuvyApakatvapratItau hetusaadhyaabhaavsmbndhbhaansyaavshyktvaaditi| atha mUlavyAkhyA / anye tviti mUlam / viruddhalakSaNe sAdhya(dhyA)bhAvavyApta(pya)tvarUpe na vyarthatvaM niyatapadasyeti zeSaH / viruddhalakSaNaM sAdhyAbhAvena sahAvyabhicaritasahacaritatvam iti niyamapadalabhyo'rthaH / tathA ca sAdhAraNe'tivyAptivAraNArthamavyabhicaritatvadalam sAdhAraNe sAdhyAbhAvena sahAvyabhicaritasahacaritatvaM nAsti sAdhyavatyapi pakSe hetorvartamAnatvAt, viruddhastu sAdhyAbhAvena sahAvyabhicaritasahacarita eveti tayorbhedaH / nanu avyabhicaritatvAMzasya viruddhalakSaNe yadyapi vaiyarthyaM nAsti tathApi asAdhakatAnumitau vaiyarthyaM syAdeva / tathAhi idamasAdhakaM sAdhyAbhAvAvyabhicaritasahacaritatvAt / lAghavAt sAdhyAbhAvasahacaritatvAt ityevaastu| na co(ca) sAdhAraNe gatamiti vAcyam / tenApyasAdhakatAnumitiranena [267 A] kriyata eveti avyabhicaritapadaM vyarthamityata Aha - nApIti mUlam / tathA cAsAdhakatAnumitAvapi avyabhicaritapadasya vaiyarthyaM nAsti / kutaH ? asAdhakatAnumAne yathA sAdhyAbhAvasahacaritatvaM hetuH tathA sAdhyAbhAvAvyabhicaritasahacaritatvamapi Page #537 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 519 hetuH / etasyeti sAdhyAbhAvAvyabhicaritasahacaritatvasyetyarthaH / nanu yathA nIladhUmAt ityAdau vyApti sti tadvat avyabhicArAMzasyAdhikyAt sAdhyAbhAvAvyabhicaritasahacaritatve'pi vyAptirnAstItyata Aha - nIladhUmAdAviti mUlam / tena nIladhUmAdAvapi vyAptirastyeva yathA dhUmena saha vAptistathA nIladhUmenApi saha vaheAptisattvAt yatra nIladhUmastatra vahririti / anyathA vizeSANAmavyApyatve nirAzrayA vyAptiH syAt / tathAhi yadi nIladhUme vyAptirnAsti pItadhUme vyAptirnAsti tadA kutra dhUme vyAptiH syAt ?, nIlAdyatiriktadhUmo nAsti nIlAdyanyatamatvasya eva dhUmatvAt / upasaMharati - na svArthAnumAne doSa iti mUlam / nanu yadi nIladhUmAdityatra nAdhikaM tadA paraM pratyapi nIladhUmAdityeva prayogaH syAdityata Aha - parasya tviti mUlam / tathA ca nIlapadaM parArthAnumAne vyartham, na tu vyAptyabhAvAdinA tad dUSaNamityarthaH / tathA ca prakRtamupasaMharati - na ceti mUlam / tathA ca parArthAnumAne nIladhUmAt ityatra vyartho'dhiko nIlazabdaH tadvat parArthAnumAne'vyabhicaritatvAMzo'pyadhika iti| na svArthAnumAne'dhikaM sAdhyAbhAvAvyabhicaritasahacaritatvAt ityucyamAne dUSaNam / tato viruddhaH sAdhAraNAt bhinna eveti bhAvaH / idaM samAdhAnaM pUrvapakSI dUSayati - tanneti / artho vAcya eva liGgaM na tu tadvAcakaH zabdaH / tathA ca nIladhUmAdau yadyapi vyAptirastyeva tathApi vyabhicArAvArakavizeSaNAvacchedena nAsti, yato dhUmAt ityucyamAne kutrApi vyabhicAro naasti| tadeva hi vizeSaNaM sArthakaM yad vyabhicAravArakaM bhavati / prakRte ca nIlaM na vyabhicAravArakaM kintu vyabhicArAvArakam, na tadavacchedena vyAptiH gauravAt / tathA ca sAdhyAbhAvAvyabhicaritasahacaritatvAt ityatrAvyabhicaritAMze vyarthatvamiti bhAvaH / atrAzaGkate - na ceti mUlam / idamasAdhakaM viruddhatvAt ityatra viruddhatvaM nAma sAdhyAbhAvA'vyabhicaritasahacaritatvam ityarthagatyA avyabhicaritapadasya vyarthatve'pi sAdhyAbhAvasahacaritatvAt ityetAvatyeva yu(u)kte sati viruddhatvAt ityatra tu vyarthavizeSaNatvamudbhAvayituM na shkyte| uktarItyA'rthagatyA vyarthavizeSaNatve'pi vAcyagatA viruddhatvAt ityatra vyarthavizeSaNatodbhAvayituM na zakyata ityAzaGkArthaH / samAdhatte - Avazyaketi mUlam / tathA ca viruddhatvAditi hetau kRte pareNa pRSTaM viruddhatvaM nAma kim ?, sAdhyAbhAvAvyabhiMcaritasahacaritatvamiti ukte sati avyabhicArAMzo vyartha ityarthaH / AvazyakaM tadvivecanaM viruddhatvasya vivecanam, tatastadudbhAvanasya vyarthavizeSaNodbhAvanasya zakyatvAt, tena viruddhena vyarthavizeSaNatvAt asAdhakatAnumitiH kartuM na zakyate [267 B] ityAzaGkArthaH / tathA ca sAdhyAbhAvAvyabhicaritasahacaritatvAt ityatra vyabhicArAvArakavizeSaNAvacchedena vyAptireva nAsti iti kRtvA tannAsAdhakatAnumitisAdhanam / tvayA yad uktaM parArthAnumAne idamadhikaM svArthAnumAne tu na kiJcid dUSaNamiti tad na sambhavati, yato vyarthavizeSaNAvacchedena vyAptireva nAsti iti kRtvA svArthAnumAne'pi dUSaNam / nanu nIladhUmatvAt ityAdisthale vyAptirvartate eva puruSastu adhikatvAt nigRhyata iti mayocyate, tvayA Page #538 -------------------------------------------------------------------------- ________________ 520 tattvacintAmaNiTippanikA sukhabodhikA cocyate vyabhicArAvArakanIlavizeSaNAvacchedenApi vyAptirnAsti tarhi adhikaM kutra dUSaNamiti, ata Aha - . hetadvayopanyAse ceti mUlam / yatra hetudvayopanyAsaH yathA parvato vahnimAn dhUmAt AlokAcca iti hetudvayopanyAse'dhikatA AlokAdityatraiva / yataH prathamena dhUmAditi hetunA Alokasya dvitIyasya hetoH kRtakAryatayA'nyasyAlokAdityasya duSTatvaM prayojanAbhAvAt / nIladhUmAdau tu vyarthavizeSaNAvacchedena vyAptireva nAsti, na tu adhikatvaM hetudvayAbhAvAt / vyarthatvaM hetudvaye eva dUSaNam, na ca nIlaviziSTadhUmakartavye / anyena heAtAnA kenacit kriyate'nyasya hetorabhAvAt / atrAzaGkate - dhUmavattvAditi mUlam / tathA ca nIladhUmakartavyaM yat tat dhUmAdityanenaiva kRtam iti kRtvA'trApyadhikatvaM doSo'stu iti zaGkArthaH / dUSayati - tathAnupanyAsAditi / na hi nIladhUmarUpaviziSTavyatirekeNa dhUmAt ityasya zuddhasyopanyAsaH / yato nIladhUmAt ityukte dhUmAt ityasya zuddhasyopanyAso bhavatIti nAsti / yadi zuddhasyopanyAso syAt tadA nIletyananvitaM syAt / dhUmAditi zuddha eva hetuH nIlasya ca tathA sati kutrAnvayaH syAdityarthaH / tasmAt siddhaM nIladhUmAt ityatrAdhikatA naasti| adhikatA tu dhUmAt AlokAccetyatrAdhikateti / atra anye tu ityanenApi matena viruddhaH samarthitaH so'pi dUSita iti jJeyam / atha matAntareNa viruddhaM samarthayati - apare tviti mUlam / sAdhyeti sAdhyasyAnavagataH sahacAro yasmin hetau evaMbhUto yaH sAdhyAbhAvasahacArI sa viruddhaH / yathA ayamazvo gotvAt atra sAdhyamazvatvaM tena sahacAro gotvasya hetoranavagataH / atha ca gotvamazvatvAbhAvasahacAri bhavati iti kRtvA'yaM viruddhaH / sAdhyAbhAvasahacArI viruddha ityucyamAne sAdhAraNe'tivyAptiH, yathA dhUmavAn vaH ityatra vaDhedhUmAbhAvasahacAro vartate ayogolakAdAviti / tadvAraNArthamuktaM sAdhyAnavagatasahacAreti / sAdhAraNasya sAdhyAnavagatasahacAratvaM nAsti mahAnasAdau sAdhyena sahacArAt / gotvasyAzvatvena saha kutrApi sahacArAbhAvAt viruddhatvam / atha sAdhyAnavagatasahacArasyeti padasya prayojanamAha - anyatheti mUlam / yadi sAdhyAbhAvavyApya eva viruddhaH syAt tadA pRthivI itarabhedavatI meyatvAt ityatra meyatve viruddha hetau itarabhedAbhAvasya zre(me)yatve vyApyatvaM nAsti, yathA yatra yatra meyatvaM tatra tatra itarabhedAbhAva iti nAsti pRthivyAmeva vyabhicArAt / hetumAha - sAdhyAbhAveti / meyatvasya itarabhedAbhAvavyApyatvAbhAvAt yathA yatra meyatvaM tatra itarabhedAbhAva iti [268 A] nAsti, pRthivyAM meyatvaM vartate itarabhedAbhAvo nAsti itarabhedasya jalAdibhedasya pRthivyAM sattvAt ityarthaH / atrAzaGkate - na ceti mUlam / tathA cAyaM hetuH sAdhAraNa eva, na viruddha iti zaGkArthaH / dUSayati - spksseti| sAdhAraNo hi sapakSagAmI, asya ca sapakSo nAsti itarabhedasya pUrvaM kutrApyanizcayAt / tathA ca tatsaGgrahArthaM viruddhatvasaGgrahArthamidaM lakSaNaM sAdhyAnavagatetyAdipUrvoktam / atra lakSaNe'tivyAptimAzaGkate - na ceti mUlam / tathA ca parvato dhUmavAn vaDheH ityatra dhUmasahacAro vahrau yadA jJAto nAsti tadA sAdhyAnavagatasahacAro Page #539 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 521 bhavati vahniH iti kRtvA sAdhAraNe vahAvativyAptiH / samAdhatte - tadeti mUlam / tadA sAdhyasahacArAjJAnadazAyAM tasya sAdhAraNasya viruddhatvena saGgrAhyatvaM viruddhatvamevetyarthaH, iti matena sthApitaM viruddhaM dUSayati - tnneti| tathA ca sAdhyAnavagatasahacAra: sAdhyAbhAvasahacArIti viruddhalakSaNe sAdhyAnavagate(ta)sahacArI (ra:) [iti vizeSaNaM tu vyarthameva dUSakatAyAm / yat tu sAdhyAbhAvasahacAritvaM vipakSagAmitvaM tat tu sAdhAraNatvameva / tato viruddhasya sAdhAraNa evAntarbhAvaH syAditi bhAvaH / nanu pRthivI itarebhyo bhidyate) meyatvAt ityatra yadi viruddho'dhiko hetvAbhAso nAsti tadA'yaM kutrAntarbhUta ityata Aha - ata eveti mUlam / yataH sAdhyAbhAvasahacaritatvaM sAdhAraNatvam ata eva vyabhicarito vyatirekyapi sAdhAraNa eva, yathA pRthivI itarebhyo bhidyate meyatvAt ityatra itarabhedarUpaM sAdhya(dhyaM) vyatireki, sAdhyasyAnvayitvena hetoranvayitvam, sAdhyasya vyatirekitvena hetorapi vyatirekitvam, tato'yaM vyabhicarito vyatirekI sAdhAraNa evAntarbhUtaH / viruddhaM samarthayituM matAntaramAha - nApIti mUlam / sAdhyAbhAvasAdhakatvaM sAdhyAbhAvAnumitijanakatvamityarthaH / nanu sAdhyAbhAvAnumitijanakatvaM bhramarUpavaDhyabhAvAnumitijanake dhUmAdAvativyAptam, yathA bhramAt kenacit jJAtam ayaM vahnayabhAvavAn dhUmAt ityatra sAdhyAbhAvAnumitijanakatvAdativyAptirityata Aha - tatpramApakatvamiti mUlam / tathA ca dhUme vaqyabhAvapramApakatvAbhAvAt nAtivyAptirityarthaH / vartate ca yathA'yamazvo gotvAt ityatra tu gotvenAzvatvAbhAvasya pramArUpaivAnumitirjanyate iti, ato'yaM viruddha ityarthaH / idaM lakSaNaM dUSayati - sAdhyAbhAveti mUlam / sAdhyAbhAvasambandhabuddhiM vinA sAdhyAbhAvasAdhakatvamapi jJAtuM na zakyate, sAdhyAbhAvapramApakatvamapi jJAtuM na zakyate, tathA cAvazyakopasthitasAdhyAbhAvasambandha eva dUSaNamastu vyarthamadhikam / sa ca sAdhyAbhAvasambandhastu [268 B] sAdhAraNa eva, yathA vahnisambandho yadi dhUme jJAyate tadA vahnayanumitirbhavati, yadi ca vahnisambandho dhUme na jJAtastadA dhUmAt vahnayanumitirna bhavati, tathA ca yasya sambandho hetau sapakSAdau jJAyate tadanumitirbhavati / tataH prakRte gotve'zvatvAbhAvasambandhazcet jJAto bhavati tadA'zvatvAbhAvasambandhajJAnaM gotve dUSaNamastu, kimarthaM sAdhakatvAMzaH pramApakatvAMzazca lakSaNe praveSTavyaH ? sAdhyAbhAvasambandhazca pUrvoktarItyA sAdhAraNa eveti| lakSaNAntaramAzakya dUSayati - nApIti mUlam / sAdhyavato'nyaH sAdhyavadanyaH, tadvyApyatvaM sAdhyavadbhinnavyApyatvam / yathA'yamazvo gotvAt ityatra sAdhyavAnazvaH, tadanyo'zvatvAbhAvaH, tadvyApyatvaM yathA yatra yatra gotvaM tatra tatrAzvatvAbhAva iti viruddhaH / idaM dUSayati - vyApyatveti mUlam / vyApyatvavivecane kRte vyApyatvaM nAma avyabhicaritasahacaritatvam, yathA vahnayabhAvavadavRttitve sati vahnisAmAnAdhikaraNyam, tathA cAvyabhicaritatvAMze'sAdhakatAnumAne vyarthavizeSaNatvagrastaM lakSaNAntaramAzaya dUSayati - nApIti mUlam / svazabdena hetuH, tasya vyApako yo'bhAvaH tasya pratiyogi sAdhyaM yasya hetoH sa svavyApakAbhAvapratiyogisAdhyakaH / yathA Page #540 -------------------------------------------------------------------------- ________________ 522 tattvacintAmaNiTippanikA sukhabodhikA / ayamazvo gotvAt ityatra gotvasya vyApako'zvatvAbhAvaH tasya pratiyogi yat sAdhyamazvatvaM tatkatvaM gotve vartate iti gotvaM viruddham / sAdhyAbhAvasyeti mUlam / tathA ca yadi sAdhyAbhAvasya hetuvyApakatvapratItistadA hetorapi sAdhyAbhAvasambandhapratItirAvazyakIti tataH sAdhyAbhAvasambandhajJAnaM vyabhicArajJAnameva dUSaNamiti viruddhasyApi tatraivAntarbhAvaH syAditi viruddhapUrvapakSagranthArthaH / atha TIkA / tathAnupanyAsAditi muulvyaakhyaa| nanu idaM mUlamayuktam, nIladhUmAt ityatra dhUmavattvopanyAsastiSThatyeva ityata Aha - nIleti TIkA / tathA ca nIlabahirbhAvena dhUmasyopanyAsaH syAt tadA nIladhUmarUpaviziSTakartavyamanyena kRtaM syaat|ncniilbhirbhaaven nIladhUmAt itytrdhuumpdpryogityrthH| tathA cAtrAdhikyaprayojaka nIladhUmAt ityatra hetvantaraM nAstIti nAtrAdhikyaM vyarthavizeSaNateti bhAvaH / nanu nIlasya ananvaye kiM dUSaNamityata Aha - tathaiveti ttiikaa| tathA ca yadinIlabahirbhAvenaivadhUmavattvasya prayogastadAdhUmAsamabhivyAhatasya nIlapadasyAnanvayipadajAtamapArthakaM syAt ityarthaH / nanu sAdhyAnavagatasahacAro viruddha ityatra gotvAzvatvayoH sahacArabhramadazAyAM viruddhatvaM nAsyAt yataH tayoH sAdhyAnavagatasahacAronAstibhrameNa tayoH sahacArasya jJAtatvAdityanavasthA ityanyathA vyAcaSTe - sAdhyApramiteti [269 A] | sAdhyena sahacAro yatra pramito nAstItyarthaH / evaM gotvAzvatvayoryadyapi bhramarUpaH sahacAro vartate tathApi sa sahacAraH pramitaH sahacAro nAstIti na ttraativyaaptiH| sAdhyAbhAvasambandhabuddhiM vineti phakkikA vyAcaSTe - sAdhyAbhAveti ttiikaa| hetoH sAdhyAbhAvasya pramApakatvaM tadA syAt yadi hetuH sAdhyAbhAvavyApyatvena jJAyate, yadi hetuH sAdhyAbhAvavyApyatvena jJAtastadA sAdhyAbhAvasahacArajJAnamAvazyakamiti sAdhyAbhAvasahacArajJAnatvena dUSakatvamastu ityarthaH / tato viruddhaH sAdhAraNa eva bhavatu ityarthaH / etadevAha - ttsmbndhbuddhiriti| vyApyatvajJAne cAvazyaM sambandhabuddhiriti bhAvaH / anyatheti ttiikaa| yadi sAdhyAbhAvasahacArajJAnaM sAdhyAbhAvapramApakatvajJAne vidyamAne nAsti tadAsAdhyAbhAvapramApakatvajJAnaM virodhyaviSayatvAt apratibandhakamiti kathaM sAdhyAbhAvapramApakatvaM viruddho hetvAbhAsaH yataH sAdhyAbhAvapramApakatvajJAnaM vyAptau grAhyo vyabhicAra: sahacArazca tadabhAvAnavagAhitayA grAhyAbhAvAnavagAhitvAt pratibandhakameva na syAt / tato viruddho hetvAbhAso na bhavedityarthaH / ucyte|saadhyvyaapkaabhaavprtiyogitvNviruddhtvm|ncprtiyoginornvyebhaasmaan eva tadabhAvayorvyAptigrahaH bhinnagrahasAmagrItvAt , anyathA vytirekivilyaaptteH| atha siddhAnte mUlam / saadhyvyaapkaabhaaveti| sAdhyasya vyApako yo'bhAvaH tatpratiyogitvaM hetau viruddha1. mudritapustake tu bhinnagrAhakasAmagrIkatvAt' iti pAThaH / Page #541 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 523 tvm|ythaaaymshvo gotvAt ityatraviruddhe yatrAzvatvaMtatragotvAbhAvaitisAdhyasyavyApako gotvAbhAvastatpratiyogitvaM gotve vartate ityato'yaM viruddha ityrthH| atrasAdhyasamAnAdhikaraNAbhAvapratiyogitvaM viruddhatvamityevAstu vyApakatvAMzaH kimarthamiti cenna parvato vahnimAn dhUmAt ityatra ativyAptivAraNArthaM vyApakatvabhAgaH / tathAhi vahrisamAnAdhikaraNoyo'tyantAbhAvodhUmAtyantAbhAvo'yogolaketatpratiyogitvaMdhUmevartateevaitivyApakatvAMzaH, tathA cadhUmAbhAvo vahveApako nabhavatiyatoyatravahnistatradhUmAbhAvaevaM vyApakatvaMnAstimahAnasAdAvubhayasattvAt / nanu atrApilakSaNe sAdhyAbhAvasahacaritatvajJAnamAvazyakam, tato'syApivyabhicAritvajJAnatvenaiva pratibandhakatvamastu / tato viruddhaH kimarthaM pRthagityata Aha - na ceti mUlam / tathA ca sAdhyahetvabhAvayorvyAptigrahe yadi hetusAdhyAbhAvayorvyAptigraha AvazyakaH syAta tadAvyabhicArajJAnatvena daSakatvaM syAta. tadeva tanAstisAdhyAbhAvahetvoryathA yatra yatra gotvaM tatrAzvatvAbhAva iti vyAptigrahAbhAve'pi sAdhyahetvabhAvayorvyAptijJAnAt na saadhyhetv(hetusaadhyaa)bhaavyorvyaaptijnyaanm| sAdhyasya hetvabhAve yad vyApakatvajJAnaM tat hetau sAdhyAbhAvavyAptijJAnaM vinAcennabhavet tadA hetau sAdhyAbhAvavyApti masAdhyAbhAvenAvyabhicaritaH [269B] sambandhaH, tataH sAdhyAbhAvasahacArajJAnamAvazyakam, tadAviruddhasyApi sAdhAraNajJAnatvenIvApratibandhakalaMsyAt, na caivm| pratiyoginoriti muulm| pratiyoginoH hetvabhAvasyapratiyogI hetuH sAdhyAbhAvAbhAvasyapratiyogI sAdhyAbhAvaH iti hetusAdhyAbhAvayoH pratiyoginoH anvaye bhAsamAne eva tadabhAvayoH hetvabhAvasAdhyayoH cet vyAptigrahaH tadA sAdhAraNatvena pratibandhakatA syAt / tadeva tu nAstItyarthaH / yathA ayamazvo gotvAt ityatra gotvAbhAve'zvatvavyApakatvajJAne gotvAbhAvo vyaapko'shvtvNvyaapym| yatra yatraazvatvaMtatra tatragotvAbhAva itirUpe yadietAtpratiyoginorazvatvagotvAbhAvayoH pratiyoginoH, azvatvasya pratiyogI azvatvAbhAvaH gotvAbhAvasya pratiyogI gotvaM tayoH, vyAptigrahaH AvazyakaH syAt yathA yatragotvaMtatrAzvatvAbhAva iti tadAgotve'zvatvAbhAvasahacArajJAnaMtadevavyabhicArajJAnamitivyabhicArajJAnatvenaiva pratibandhakatA syAt, paramevaM naasti|kut ityata Aha - bhinngrhsaamgriitvaaditimuulm| yatragotvaM tatrAzvatvAbhAva iti vyAptigrahe azvatvAbhAvagotvasahacArajJAnarUpA bhinnA saamgrii|ath ca yatrAzvatvaMtatragotvAbhAva iti vyAptigrahe bhinnA saamgrii| tathA ca yatrAzvatvaM tatra gotvAbhAva ityatra vyAptigrahe gotve'zvatvAbhAvasahacArajJAnasyopekSaiva nAstIti kintu azvatvasya gotvAbhAvasahacArajJAnApekSeti / yathA yatra yatra azvatvaM tatra gotvAbhAva iti vyAptigrahe'zvatve gotvAbhAvasahacArajJAnasyaivApekSA / yathA yatra dhUmastatra vahririti vyAptijJAne dhUme vahnisahacArajJAnasyaivApekSA na tu dhUmAbhAve vahrisahacArajJAnApekSA yathA vahnayabhAvasahacarito dhUma iti sahacArajJAnasyaivApekSA naasti| anyatheti muulm| yadi pratiyoginoranvaye bhAsamAne evAbhAvayoranvayo bhAseta, yathA ghaTapaTayoH sahacArajJAne vidyamAne eva ghaTapaTAbhAvayoH sahacArajJAnaM yadisyAt, tadAvyatirekivilayo vyatirekyanumAnaM Page #542 -------------------------------------------------------------------------- ________________ 524 tattvacintAmaNiTippanikA sukhabodhikA . nsyaat| yathA pRthivI itarebhyo bhidyate pRthivItvAt ityatra yatra yatra itarabhedAbhAvastatra pRthivItvAbhAva iti vyAptigrahe pratiyoginorapyanvayasahacAragrahApekSA yathA itarabhedasahacaritaMpRthivItvamiti yadianvayasahacArajJAnaM tadA kevalavyatirekiNa ucchedaH syAt / katham ? anvayasahacAre so'nvayI eva syAditi bhAvaH / iti siddhAntitaM viruddho vyabhicArAd bhinna ityukta(ktiH) yuktaa|ayNbhaavH - viruddho vyabhicArI tadA bhavatiyadA viruddhatvajJAnaM vyabhicAraviSayakaM syAt / yatra yatra azvatvaM tatra tatra gotvAbhAva iti yad gotvAzvatvayorviruddhajJAnaM tat cet vyabhicAraviSayakaM syAt tadA viruddhatvajJAnasya vyabhicArajJAnatvenaiva pratibandhakatvaM syAt, yadi azvatvAbhAvavati gotvaM vartate iti etadviSayakaM syAt tadA sAdhyAbhAvavati hetorjJAnAt vyabhicAramevedaM syaat| na tvevaM kintu azvatvAbhAvavati gotvam / ayaM vyabhicAraH etadviSayakaM cet [270 A] tad jJAnaM syAt, tadA viruddhatvajJAnaM vyabhicArajJAnaM syAt / na caitat anayobhinnasAmagrIkatvAt / azvatvAbhAvavati gotvamiti tu azvatvAdipratiyogijJAnasAdhyam, viruddhe tu sahacArajJAnarUpA sAmagrI yatrAzvatvaM tatra gotvAbhAva iti azvatvagotvAbhAvayoH sahacArajJAnaM gotvarUpapratiyogi]jJAnam / sAmagrIbhedAt anayorbheda iti mUlakArasa-.. maadhaanm| atha ttiikaa| atra TIkAyAmAkSeyaH / atra pUrvapakSo yathA yatrAzvatvaM yatra gotvAbhAva idaM yad viruddhatvajJAnaM tat ' nAnumitau sAkSAd virodhina vA tatkaraNe vyAptijJAnAdau virodhi / kuta ityata Aha - sAdhyavyApakatvamiti TIkA / lakSaNe sAdhyavyApakatvaM nAma sAdhyavanniSThAtyantAbhAvApratiyogitvam, tathA ca hetvabhAve sAdhyavanniSThAtyantAbhAvApratiyogitvalakSaNaM yad vyApakatvaM tasya jJAnenAnumitivirodhyarthabhAnaM na vA, anumitikaraNavyAptijJAnaviSayavirodhI vyAptiviSayo'vyabhicAraH sahacArazca tadvirodhyarthaH ko'pi na bhAsate / yatrAzvatvaM tatra gotvAbhAvaityazvAdhikaraNe gotvAbhAvajJAnaM cet jAtametadjJAnaM nAvyabhicArajJAnavirodhivyabhicArAviSayakatvAt, nApi sAmAnAdhikaraNyajJAnavirodhi sAmAnAdhikaraNyAbhAvAviSayakatvAt / azvatvavati gotvAbhAva iti jJAne vidyamAne'piazvatvagotvayoH sAmAnAdhikaraNyajJAnaM bhaviSyatyeva yathA vahnimati ayogolake gotvA(dhUmA)bhAva iti jJAne vidyamAne'pidhUmavahrauH (nyoH) sahacArajJAnaM jAyata ev| etadevAha - grAhyAbhAvasphuraNAditi ttiikaa| vyAptijJAne grAhyo'vyabhicAra: sahacArazca tadabhAvAsphuraNAdityarthaH / nanu grAhyAbhAvAnavagAhyapi jJAnaM pratibandhakaM bhavatu ityata Aha - atathAbhUteti TIkA / grAhyAbhAvAnavagAhino jJAnasya pratibandhakatvAbhAvAt / kuta ityata Aha - anyatheti TIkA / yadi grAhyAbhAvAnavagAhyapi jJAnaM pratibandhakaM syAt tadA ghaTajJAne paTAbhAvajJAnamapi pratibandhakaM syAt / grAhyo ghaTaH tadabhAvAnavagAhitvAt / yatra jJAne yo viSayaH sa tatra grAhyaH yathA ghaTo viSayazcet tadA ghaTajJAne ghaTo grAhyaH tadabhAvAvagAhyeva jJAna pratibandhakamityAzaGkArthaH / tataH siddhaM viruddhatvarUpamuktajJAnaM Page #543 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 525 pratibandhakameva na bhavatIti bhAvaH / uttarayati - sakaleti TIkA / sakalasAdhyAdhikaraNe vRttiryo'bhAvo hetorabhAvastatpratiyogitvaM hetau tadeva viruddhatvaM vivkssitm| yathAyAvantiazvatvAdhikaraNAni tanniSThA ye'tyantAbhAvA gotvAtyantAbhAvAstatpratiyogitvaM gotvevartate itikRtvA'zvatvasAdhane gotvaM viruddho hetuH|ytkinycitsaadhyaadhikrnnnisstthaatyntaabhaavaaprtiyogitvjnyaansy hetvabhAve yatkiJcitsAdhyAdhikaraNaniSThAtyantAbhAvApratiyogitvajJAnasya sAdhyasAmAnAdhikaraNyajJAnavirodhitvaM yadyapi nAsti, vahnimatyapi ayogolake dhUmAbhAva iti jJAne vidyamAne'pi vahnidhUmayoH sAmAnAdhikaraNyajJAnasya sambhavAt dhUma(mA)bhAva(ve) yAvadvaDhyadhikaraNaniSThAtyantAbhAvApratiyogitvajJAne [270 B] vidyamAne dhUmavati vahniriti jJAnAnudayAt, sakalasAdhyAdhikaraNe dhUmAbhAvajJAne vidyamAne sAdhyA]dhikaraNe heturiti jJAnaM nodeti gAhyAbhAvAvagAhijJAnasya vidyamAnatvAt sakalasAdhyAdhikaraNe hetau grAhye sakalasAdhyAdhikaraNe hetvabhAvAvagAhi yad jJAnaM tadviruddhatvajJAnaM bhvtyev| etadeva vivRNoti - sarvasminniti TIkA / sarvasmin sAdhyAdhikaraNe yat hetuvirahajJAnaM tat hetau sAdhyasAmAnAdhikaraNyajJAnavirodhi bhavatyeva / kathamityata Aha - sAdhyAdhikaraNe iti ttiikaa| sAdhyAdhikaraNaM(Ne) hetau gRhyamANe sAdhyAdhikaraNe hetvabhAvajJAnaM virodhibhvtyev| nanudravyatvasAdhyakakapisaMyogarUpahetau saddhetau idaM lkssnnmtivyaaptm| tathAhiidaM dravyaM kapisaMyogAt ityatra sakalasAdhyAdhikaraNe dravyatvAdhikaraNe kapisaMyogarUpahetvabhAvajJAnaM vartate kapisaMyogasyaavyApyavRttitvAt ityataAha-abhAvapadaMceti ttiikaa|saadhyvnnisstthoyH pratiyogivyadhikaraNo'bhAvaH tatpratiyogitvam idaM ca viruddhatvam, idaM dravyaM kapisaMyogAt ityatra saddhetau kapisaMyoge nAsti sakaladravyatvAdhikaraNaniSTho yaH pratiyogivyadhikaraNo'tyantAbhAvastatpratiyogitvam / dravyatvAdhikaraNe yaH kapisaMyogAtyantAbhAvaH sapratiyogivyadhikaraNo nabhavatIti na tatrAtivyAptirityarthaH / atrAzaGkate - ayamAkAzavAn dravyatvAt ityatra idaMlakSaNamavyApakaM sklsaadhyaadhikrnnnisstthaatyntaabhaavprtiyogitvlkssnnmvyaaptm|aakaashsy vRttiH kutrApi nAstIti sakalasAdhyAdhikaraNaniSTho yo'tyantAbhAvastatpratiyogitvaM dravyatve vaktavyam tacca nAstyeva sakalasAdhyAdhikaraNasyAkAzasya aprsiddheH|mdhye shngkte-nceti| tadAalakSyameva ayamAkAzavAn dravyatvAditi heturviruddho na bhavatItyAzaGkArthaH / samAdhatte - sAdhye AkAze dravyatvasAmAnAdhikaraNyAbhAvajJAnaM vyAptigrahapratibandhakaM bhavatItikRtvA tadviSayasyeti, sAdhye hetusAmAnAdhikaraNyAbhAvasya hetvAsatvamucitameva / yadviSayakaMjJAnaM pratibandhakaMsahetvAbhAsaH bhavatiAkAze cadravyatvasAmAnAdhikaraNyAbhAvajJAnaM dravyatvAkAzayoH sAmAnAdhikaraNyarUpavyAptigrahe pratibandhakaM bhavatItisasAmAnAdhikaraNyAbhAvo hetvAbhAso vaktavya evetyarthaH / etadevAha - tsyeti|tsyprtibndhkjnyaanvissytvsy tatrasAdhye AkAzarUpeyo hetusAmAnAdhikaraNyAbhAvastasmin hetusattvAdityanvayaH / punaH zaGkate - na ceti TIkA / nanu sakalasAdhyAdhikaraNaniSThAtyantAbhAvapratiyogitvaM Page #544 -------------------------------------------------------------------------- ________________ 526 tattvacintAmaNiTippanikA sukhabodhikA - viruddhatvaM nocyate, kintu sAdhye hetusAmAnAdhikaraNyAbhAvaH eva viruddhatvam ityAzayena zaGkate - na ceti| tathA cAkAzasAdhyake pUrvokte'numAne dravyatvasAmAnAdhikaraNyaM ghaTe prasiddhaM tadabhAva AkAze sAdhye vartate eveti sakalaviruddheSu lakSaNaM vyApakaM vartate eveti nAvyAptiH, ayave(me)va ca viruddhahetvAbhAsopAdhiH / dUSayati - asyApIti ttiikaa| idaM dravyaM [271 A]AkAzAt ityatra viruddhe'tivyAptiH yato hetusAmAnAdhikaraNyasyAkAzasAmAnAdhikaraNyasyAprasiddharityarthaH / athetyArabhya pUrvapakSo viruddhadUSaNArthaH / viruddhaM samarthayati - sarveSAmeveti TIkA / sarveSAM sAdhye hetusAmAnAdhikaraNyAbhAva ityekaH / hetau sAdhyasAmAnAdhikaraNyAbhAva ityAdInAM sarveSAM viruddhopAdhitvameva kuta ityata Aha - viruddhatvAvizeSeNeti TIkA / tathA ca hetau sAdhyasAmAnAdhikaraNyAbhAvajJAnaM vyAptijJAnavirodhi atha ca sAdhye hetusAmAnAdhikaraNyAbhAvajJAnamapi vyAptijJAnavirodhi bhavatyeveti eko hetvAbhAsopAdhiraparo neti vaktumazakyaM virodhitvAvizeSeNa, ekasya hetvAsopAdhitve vinigamakAbhAvAdityarthaH / na ceti| tathA ca nAnAjJAnAnAmuktarUpANAM pratibandhakatvAt tadviSayANAM hetvAbhAsatve hetvAbhAsAnantyaM syAdityAzaGkArthaH / samAdhatte - sAmAnAdhikaraNyeti ttiikaa|saamaanaadhikrnnye sAdhyahetupratiyogikatvadhIvirodhidhIviSayatvena sarveSAmekIkaraNAt / yathA sarvo'pi sambandho'nuyogikapratiyogiko bhavati / yathA daNDadevadattayoH saMyogo daNDapratiyogikadevadattAnuyogikaH / yato'dhikaraNamanuyogi[devadattarUpam] daNDarUpa / AdheyaH prtiyogii| tathA prakRte hetusAdhyayoH sAmAnAdhikaraNyamapi hetvanuyogikaM sAdhyapratiyogikaM ca bhavati / tataH sAmAnAdhikaraNye hetvanuyogikatvajJAnavirodhi kiM jJAnam, yathA idaM dravyamAkAzAt ityatra dravyatvasAmAnAdhikaraNye AkAzAnuyogikatvajJAnavirodhikiMjJAnam ? AkAze dravyatvasAmAnAdhikaraNyaM nAsti idameva virodhi jJAnam, tadviSayo bhavatyAkAze dravyatvasAmAnAdhikaraNyAbhAvaH, evaM sAmAnAdhikaraNye sAdhyapratiyogikatvajJAnavirodhi kiM jJAnam ? ayamAkAzavAn dravyatvAt ityatra dravyatvasAmAnAdhikaraNye AkAzapratiyogikatvajJAnavirodhe(dhi) kIdRzaMjJAnam?AkAzarUpe sAdhye dravyatvarUpahetusAmAnAdhikaraNyAbhAva itijJAne vidyamAne dravyatvasAmAnAdhikaraNye AkAzapratiyogikatvaMgrahItuMna shkyte| yathAvAyau rUpAbhAvajJAne vidyamAne vAyvanuyogikatvagraho na bhavati, vAyvadhikaraNe vA rUpapratiyogikatvagraho na sambhavati ityubhayavidhaM jJAnaM na jAyate, tadvat prakRte sAmAnAdhikaraNye hetvanuyogikatvasAdhyapratiyogikatvajJAnaM virodhi bhavatyeva / hetau sAdhyasAmAnAdhikaraNyaM nAsti, sAdhye vA hetusAmAnAdhikaraNyaM nAstItijJAnamubhayarUpamapi sAmAnAdhikaraNye yA sAdhyahetApratiyogika]tva(tvA)nuyogikatvadhIstadvirodhi bhavatyeva / evaM yathA sAdhye hetusAmAnAdhikaraNyAbhAvajJAnaM virodhi tadvat sAdhyavati heturvartamAno nAsti iti idamapi jJAnaM virodhi bhavatIti kRtvA etajjJAnaviSayo yaH sAdhyavadavRttitvaM so'pi nAdhiko hetvAbhAsaH kintu tanmadhye evetyarthaH / ata eveti ttiikaa|sklsaadhyvaan yaH sana hetumAn iti Page #545 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 527 jJAnaM [2718] sAmAnAdhikaraNyagrahe pratibandhakaM bhvti| dvitIyamAha - sakaleti ttiikaa| sakalAni yAni sAdhyAdhikaraNAni tanniSThA ye'nyonyAbhAvAstatpratiyogitAvacchedakatvamapi sAmAnyAdhikaraNyagrahe pratibandhakaM bhavati / yathA'yamazvo gotvAt ityatra prathame'zvatvavadyAvadadhikaraNaM gotvavat naasti| dvitIye yAvanti azvatvAdhikaraNAni tanniSThA ye'nyonyAbhAvAgotvavadanyonyAbhAvAstatpratiyogitAvacchedakaMgotvamitijJAnamapi sAmAnAdhikaraNyagrahe pratibandhakaM bhavatIti tajjJAnaviSayo yaH sa hetvAbhAsa iti vibhAganyUnatA sA'ta eva parihatA / kutaH ? uktopAdhinA sAmAnAdhikaraNye sAdhyahatvanuyogika]tvapratiyogikatvetyAdinA viruddhamadhya eva lakSito bhvtiityrthH| ataevetyasya vivaraNamAha - tjjnyaansyetittiikaa|tjjnyaanaanipuurvoktaani yadi sAmAnAdhikaraNyagrahe pratibandhakAni tadoktopAdhinA viruddhamadhye evAntarbhAvAt, yadi ca tajjJAnasya sAmAnAdhikaraNyagrahe pratibandhakatvaM nAsti tadA tasya hetvAbhAsatvaM nAstyevetyarthaH / atha viruddhasAdhakaM matAntaramAha - yat tviti / sAdhyasya yA sAmAnAdhikaraNyadhIH tadvirodhi yat jJAnaM tadviSayatvaM viruddhatvaM pUrvakalpe svayamukte sAmAnAdhikaraNye sAdhyahetvanuyogikatvapratiyogikatvadhIvirodhidhIviSayatvenAnugama uktaH / iha tu sAdhyetyAdi dUSayati - avRttIti ttiikaa| avRttigaganAdau / yathA'yamAkAzavAn dravyatvAt ityatra AkAzarUpasAdhyasAmAnAdhikaraNyadhIH aprsiddhaa| : yadvA vRttimataH sAdhyavadavRttitvaM sAdhyavadvRttitvAnadhikaraNatvaM sadhyAsamAnAdhi karaNadharmatvaM sAdhyavadvRttitvAnadhikaraNadharmatvaM vA tattvam / na ca vyatirekya(kiNya)tivyAptiH, tatrasAdhyAprasiddhayA tthaajnyaanvirhaat| sAdhAraNecAtivyAptirevaanenApi rUpeNa tasya doSatvAt / na ca sAdhyavadavRttitve sati vRttimattvajJAnAt sAdhyAbhAvavadgAmitvajJAnamAvazyakaM tena vinAsAdhyavadavRttitvAjJAnAditi vaacym|upjiivytven bhinnatvAt upajIvyatve'pi sAdhyavati na vartata iti jJAnaM na svatodUSakamiti cet / na, asahacArajJAnasya virodhitayA vyAptigrahapratibandhakatvAt 'vyabhicArAjJAnavirodhitvena vyabhicArajJAnavat / nanu viruddhasya svArthAnumAnadoSatve'pi parArthAnumAne'pArthakatvamayogyatAjJAnena nizcitAnanvayAditi cet / na, ayogyatAjJAnasya viruddhatvajJAnopajIvakatvena tasyaiva doSatvAt, bAdhe'pyevam / sa cAyaM vidhisAdhane trividhaH - sAkSAt 1. mudritapustake tu asAdhAraNe ca saGkara eva anenApi rUpeNa tasya doSatvAt' iti pAThaH / 2. 'avyabhicArajJAnavirodhitvena' iti TIkAsvIkRtaH paatthH| Page #546 -------------------------------------------------------------------------- ________________ 528 tattvacintAmaNiTippanikA sukhabodhikA sAdhyAbhAvavyApyatvAt, sAdhyavyApakAbhAvavyApyatvAt, sAdhyavyApakaviruddhopalambhAt, yathA dhUmavAn ayaM yogyadhUmavattayA anupalabhyamAnatvAt, niragnikatvAt, jlaashytvaat|ncsrvtr sAdhyavyApakaviruddhopalambha iti natraividhyam, etadajJAne'pi sAdhyAbhAvatadvayApakAbhAvavyApyatvenApi jJAtasya doSatvAt / na ca dhUmavAn ayaM tadabhAvavattvAditi trayAdhikam, svasamAnAdhikaraNAtyantAbhAvApratiyogitvaM hi vyApakatvam, tacca abhede'pidhUmavAn ayaM dhUmAbhAvavattayopalabhyamAnatvAt tdvttyaanuplbhymaantvaaditynaikaantikmev|nissedhsaadhne'pi trividhaH - pratiyogyupalambhAt, sAdhyavyApakAbhAvopalambhAt, sAdhyavyApakaviruddhopalambhAt, yathA niragniko'yam agnimattvAtdhUmAbhAvazUnyatvAt, dhuumvttvaat|srvshcaayN vizeSaNadvArApi yathA kRSNAguruprabhavavahnimAn ayaM kttukaasurbhipaannddrdhuumvttvaat| ayaMca bAdhAzrayAsiddhasvarUpAsiddhAsAdhAraNasaGkIrNaH kvcit| atha mUlam / yadveti mUlam / vRttimata iti mUlam / tathA ca vRttimato hetoH sAdhyavadavRttitvaM yathA'yamazvo gotvAt ityatra vRttimato gotvasya sAdhyavadavRttitvaM vartate iti kRtvA tasya viruddhatvam / dvitIyaM lakSaNamAha - sAdhyavaditi / sAdhyavati yad vRttitvaM dharmaH tadanadhikaraNatvaM vartate vA idam, yathA azvatvAdhikaraNavRttitvasyAnadhikaraNatvaM gotve iti viruddhaH saH / atha tRtIyamAha - sAdhyeti / sAdhyena sahAsamAnAdhikaraNo yo dharmastattvam, azvatvena sahAsamAnAdhikaraNo dharmo gotvaM bhvti| caturthamAha - sAdhyavaditi / sAdhyavat azvatvavat yadadhikaraNaM tadvRttitvAnadhikaraNadharmatvaM gotve vartate iti viruddhatvam / atra zaGkate -naceti mUlam / vyatirekiNi vRttimataH sAdhyavadavRttitvajJAnaM tiSThati, yathA pRthivI itarebhyo bhidyate pRthivItvAt ityatra pRthivItvasya vRttimataH sAdhyavadavRttitvajJAnaM vidyate itina cvaacym| dUSaNamAha - ttretimuulm|ttrvytirekinnisaadhyvdvRttitvjnyaanmev nAsti saadhyaaprsiddheH| tatheti muulm|saadhyvdvRttitvjnyaanvirhaat ityarthaH / nanu AkAzaH zabdavAn kRtakatvAditi sAdhAraNe'tivyApti sAdhyavati AkAze kRtakatvajJAnAbhAvAt ityativyAptiH ityata Aha - sAdhAraNe ceti mUlam / tathA ca sAdhAraNe yadi sAdhyavadavRttitvajJAnaM vartate [272 A] tadA'nena rUpeNa sAdhAraNo'pi viruddha eva / sAdhAraNatvaM tu saadhyaabhaavvdvRttitven| tathA caikasyApi kRtakatvarUpahetoH sAdhyavadavRttitvena viruddhatvam, sAdhyAbhAvavadvRttitvena sAdhAraNatvam iti upAdhibhedAbheda ityarthaH / etadevAha - anenApIti mUlam / sAdhya Page #547 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 529 vadavRttitvena rUpeNetyarthaH / atrAzaGkate - naceti muulm| tathA ca sAdhyavadavRttitve sati vRttimattvajJAnAt sAdhyAbhAvavadgAmitvasya jJAnaM vyabhicArajJAnamAvazyakam / tena vyabhicArajJAnena vinA vRttimataH sAdhyavavRttitvameva na sambhavati / yato vRttimat sAdhyavati cenna vartate'vazyaM sAdhyAbhAvavati vartate iti vyabhicArajJAnameva, tato'sya vyabhicArajJAnatvenaiva dUSakatvamastu, yathA'yamazvo gotvAt ityatra sAdhyAbhAvavavRttitvalakSaNaM vyabhicArajJAnameva doSa iti shngkaarthH| uttarayati - upajIvyatveneti muulm| tathA ca vyabhicArajJAne viruddhatvajJAnamupajIvyaM paramparayA kAraNaM yato viruddhatvajJAnAnantaraM vyabhicArajJAnaM jAyate / tato viruddhaH pRthag hetvAbhAsa iti / yato yad vRttimat sAdhyavatina vartate tadavazyaM sAdhyAbhAvavativartate itisAdhyAbhAvavadvRttitvajJAne sAdhyavadavRttitvajJAnamupajIvyamiti bhAvaH / atrAzaGkate - upjiivytve'piitimuulm|ydypi sAdhyAbhAvavadvRttitvajJAne sAdhyavadavRttitvajJAnamupajIvyaM bhavati tathApi sAdhyAbhAvavadvRttitvalakSaNaM vyabhicArajJAnaM svata eva dUSakaM bhavatu, na tu sAdhyavadavRttitvajJAnaM svato dUSakaM grAhyAbhAvAnavagAhitvAt - grAhyaM vyAptau avyabhicaritasAmAnAdhikaraNyaM tadabhAvAnavagAhitvAt - iti na cvaacym| dUSayati- [ashcaarjnyaansyetimuulm||ashcaarjnyaanN yad vartate tat sAmAnAdhikaraNyarUpavyAptigrahe virodhi bhvti| tato'sahacArajJAnasya sahacArajJAnavirodhitvAt grAhyAbhAvAvagAhitvAt sAmAnAdhikaraNyarUpavyAptijJAnapratibandhakatvaM tiSThatyeva / dRSTAntamAha - avyabhicAreti mUlam / avyabhicaritasAmAnAdhikaraNyaM vyaaptiH| tato vyabhicArajJAnam avyabhicArarUpaM yadgrAhyaM tadabhAvo yo vyabhicAra: tadavagAhitvena vyabhicArajJAnasya pratibandhakatvaM tiSThatyeva, tadvat vyAptijJAnaM hetusAdhyayoH sAmAnAdhikaraNyaM grAhyam, tadabhAvAvagAhi asahacArajJAnam, tattvena rUpeNa sAdhyavadavRttitvAdijJAnAnAM sarveSAM viruddhajJAnatvena pratibandhakatvaM bhvtyev|atraashngkte - nanviti muulm| nanu viruddho yo vartate sasvArthAnumAne dUSaNaM bhavatu vyabhicArajJAne'syopajIvyatvAt parArthAnumAne tuiMdamapArthakamevanigrahasthAnavizeSaeva syAt yathA'yamazvo gotvAt itiparArthAnumAne sAdhyavadavRttitvaM yad vartate tadapArthakameva / ananvayipadajAtasyApArthakatvAt / yato'zvatvagotvayoranvaya eva nAsti / nanvapArthakatvaM kathamityata Aha - ayogyateti mUlam / ayamazvo gotvAt ityatra azvatvagotvayoranvayAbhAvAt [272 B] ayogyateti bhAvaH / uttarayati - ayogyatAjJAnasyeti mUlam / yadeva gotvAzvatvayorvirodhajJAnaM tadeva gotvAzvatvayorayogyatAjJAnaM jAyate / yato virodhajJAnAnantaramayogyatAjJAnaM jAyate'to'yogyatAjJAnaM virodhajJAne'pyupajIvyaM bhavatIti viruddhaH pRthag hetvAbhAsaH / tasyaiveti viruddhasyaivetyarthaH / nanvazvatvavatyavartamAnaM yad gotvaM tadadhikaraNe gavi azvatvaM bAdhitamiti bAdhatvenaivAtrAnumAne dUSaNamastu na tu viruddhenetyata Aha - evaM bAdhe'pi iti mUlam / yathA'yogyatAjJAne virodhajJAnamupajIvyaM tathAbAdhajJAne'pivirodhajJAnamupajIvyaM bhvtu| bAdhajJAnaM yathAgotvAdhikaraNe govyaktau azvatvaM naastiiti| iti viruddhaH pRthak / atha viruddhavibhAgamAha - sa cAyamiti muulm| viruddhastrividha Page #548 -------------------------------------------------------------------------- ________________ 530 tattvacintAmaNiTippanikA sukhabodhikA ityarthaH / tAn uddizati- saakssaaditi| ekaH sAkSAt saadhyaabhaavvyaapytvaat| dvitIyamAha - saadhyvyaapkaabhaavvyaapytvaat| tRtIyo yathA saadhyvyaapkviruddhoplmbhaat| krameNodAharati - yathA dhUmavAnayaM yogyadhUmavattayA'nupalabhyamAnatvAt / atra sAkSAt sAdhyasyAbhAvo dhUmAbhAvastadvayApyatvaM vartate yogyadhUmavattayA'nupalabhyamAnatvasya / yathA yatra yogyadhUmavattayA'nupalabhyamAnatvaM tatra dhUmAbhAva iti / sAkSAt avyavadhAnenetyarthaH / dvitIyamudAharati - niragnikatvAditi / dhUmavAnayaM niragnikatvAt / atra sAdhyasya dhUmasya yadvyApakaM yogyadhUmavattayopalabhyamAnatvaM yatra yatra dhUmastatra yogyadhUmavattayopalabhyamAnatvamiti, tasya yo'bhAvo yogyadhUmavattayA'nupalabhyamAnatvaM tadvyApyatvaM vartate niragnikatvasya yathA yatra niragnikatvaM tatra tatra yogydhuumvttyaa'nuplbhymaantvm| tRtIyamAha- jlaashytvaaditimuulm|prvtodhuumvhnimaan (dhUmavAn)jalAzayatvAt. ityatra sAdhyo dhUmastadvyApako vahnistadviruddho jalAzayastattvAt, ataH sAdhyavyApakaviruddhopalambho vartata iti tRtIyaH / atrAzaGkate - nceti| tathA ca trayANAmapyeteSAM sAdhyavyApakaviruddhopalambhenaiva ekatvamevAstu, kimarthaM vibhAgatrayamityata Aha samAdhatte - etadajJAne'pIti mUlam / etadajJAne'pi sAdhyavyApakaviruddhopalambhakasyAjJAne'pi sAkSAt sAdhyAbhAvavyApyatvenApijJAtasya dUSakatvAt bhinnabhinnenApi rUpeNa dUSakatvaM vartata iti kRtvA traividhyam / etadevAha - saadhyaabhaaveti| sAdhyAbhAvavyApyatvena hetoH sAdhyavyApakAbhAvavyApyatvena ca jJAnasya doSatvaM vartate eveti traividhyaM yuktamityarthaH / atha viruddhasya vibhAgAntaramAzakya nirAkaroti - naceti mUlam / dhUmavAnayaM tadabhAvavattvAtdhUmAbhAvavattvAt ghaTAdivat idaMviruddha tryaadhikmityaashngkaarthH| ukteSvevAntarbhAvayati -svasamAnAdhikaraNeti muulm| svazabdena hetustatsamAnAdhikaraNo yo'tyantAbhAvastasyApi apratiyogitvaM vyApakatvam, tathA cAyaM sAdhyAbhAvavyApya eva / katham ? sAdhyasyAbhAvaH sAdhyAbhAMvo dhUmAbhAvastadvyApyatvaM dhUmAbhAve tiSThatyeva / yatra dhUmAbhAvastatra dhUmAbhAva iti abhede'pi vyApyavyApakabhAvasyeSTatvAt / anyadapi viruddhAntaramAzakya nirAkaroti - dhUmAbhAvavattayeti mUlam / ayaM dhUmavAn [273 A] dhUmAbhAvavattayA upalabhyamAnatvAt tadvatayA dhUmavattayA'nupalabhyamAnatvAt idaM viruddhAntaraM kimiti noktamityata Aha - anaikaantikmevetimuulm| idaMviruddha nabhavatikintuanaikAntikameva, yataH kadAcitdhUmavatyapi dhUmAbhAvavattayA upalabhyamAnatvaM tiSThatiitisapakSesattvAvipakSedhUmAbhAvavatyapi sattvAtsapakSavipakSagAmitvAt anaikAntikameva, dvitIyamapiidaM viruddhaMnabhavati, sAdhyavatyapi tadabhAvavattayA upalabhyamAnatvaM tisstthtiitibhaavH|evN niSedhasAdhane'pi viruddhstrividhH| prathamabhedamAha] - prtiyogyuplmbhaat| dvitIyaM bhedamAha - sAdhyavyApakAbhAvopalambhAt / tRtIyaM bhedamAha - sAdhyavyApakaviruddhopalambhAt / krameNodAharaNAni yathA niSedhasAdhanaM sAdhyAbhAvasAdhanaM pUrvabhedakRtasAdhyAbhAvasAdhanaM yathA ayaM dhUmAbhAvavAn dhUmopalambhAt / atra pratiyogyupalambho viruddho hetuH / Page #549 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 531 dvitIyodAharaNaM yathA ayaM dhUmAbhAvavAn dhUmAbhAvavyApako yo dhUmasAmA yabhAvastadabhAvo dhUmasAmagrI tdvttvaat| ayaM dhUmAbhAvastasya vyApako yo dhUmasAmara yabhAvastadabhAvo dhUmasAmagrI tadvattvAt / tRtIyodAharaNaM yathA ayaM dhUmAbhAvavAn dhUmavattvAt ityatra dhUmAbhAvavyApako yo dhUmasAmagra yabhAvastadviruddho yo dhUmastadupalambhAt / atra mUlapAThe niragnitvAt iti pATho'zuddha iva lkssyte| atha vizeSaNadvArA'pi viruddhamAha - sarvazcAyamiti mUlam / vizeSaNadvArA'piko'pi viruddhobhvti| yatrasAdhyavizeSaNaMhetuvizeSaNena sahaviruddhaM yathAayaM kRSNAguruprabhavavahnimAn kaTukAsurabhipANDuradhUmavattvAt ityatra kRSNAguruprabhavatvaM sAdhyavizeSaNaM kaTukAsurabhipANDuratvaM hetuvizeSaNaM yataH kRSNAguruprabhavo dhUmaH kaTuko na bhavati asurabhirna bhavati pANDurazca na bhavati iti saadhnvishessnnvirodhH| aymitimuulm| ayaM viruddha ityarthaH, bAdhAdisaGkIrNo bhvti|krmennodaahrnnaani yathA ayaM vahnimAn hradatvAt / atra bAdhovartate hrade vnybhaavaat|viruddho'pyyN bhavativanyabhAvavyAptatvAt hRdsyeti|aashryaasiddhsngkiirnnviruddho yathA kAJcanamayo hradovahnimAn hrdtvaat| atrakAJcanamayatvamAzraye vizeSaNam, tadasiddhayA AzrayAsiddhaH / svarUpAsiddhasaGkIrNaviruddho yathA hRdo vahnayabhAvavAn dhUmAt / atra hRde dhUmAbhAvAt svarUpAsiddho dhUmaH / asAdhAraNasaGkIrNaviruddho yathA parvato vahnayabhAvavAn etatparvatatvAt ityatra etatparvatatvaM vahnayabhAvavati parvatAntare nAstIti asaadhaarnnH| [273 B] iti viruddhagranthe mUlavyAkhyA sampUrNA / ____ atha ttiikaa|ath vRttimata ityatra granthe AbhAsaM dadAti - na tviti| idaM dravyamAkAzAt, yatra dravyatvaM tatrAkAzAbhAva itiviruddhalakSaNam, sAdhyavyApako yo'bhAva AkAzAbhAvastatpratiyogitvamAkAze vartate iti kRtvA viruddhalakSaNaM vartate paramatra viruddhatvaM naasti| atrAzaGkate - na ceti TIkA / dUSakatAbIjaM sahacAragrahavirodhaH tat tu.vartate AkAzasyAvRttitvAt sahacAragraho nAstIti viruddha evAyamityAzaGkArthaH / dUSayati - tatreti ttiikaa| uktaviruddhatvagraheNa sAdhyavyApakAbhAvapratiyogitvagraheNAnvayasahacAragrahapratibandhe'pi vyatirekavyAptigrahapratibandhAbhAvAt yathA yatra dravyatvAbhAvastatrAkAzAbhAva iti vyatirekavyAptigrahasambhavAt iti vyatirekavyAptigrahapratibandho nAstIti kRtvA'yaM viruddho na bhvti| evamuktaviruddhalakSaNamaviruddhe gatamityasvarasAdAhayadvetIti / yathA ca AkAze kathaM nAtivyAptirityata Aha - vRttimata iti TIkA / tathA ca yo vRttimAn hetuH . cet sakalasAdhyAdhikaraNaniSThAtyantAbhAvapratiyogI jAtastadA vyatirekavyAptigraho'pi na bhavati AkAzasya vRttimttvruupvishessnnaabhaavnaa(vaannaa)tivyaaptirityrthH| atrakecit sAdhyavadavRttitvameva viruddhalakSaNaM samarthayanti - kecittviti| tathA cavRttimattvAMzaH kimarthamityata Aha - asngkiirnnsthlaabhipraayenn| etadeva vivRNoti - anyatheti TIkA / yadi heturevAvRttitvena jJAtastadA svarUpAsiddhireva dUSaNaM bhvissyti| tataH kimityata Aha -svruupaasiddhiiti| tadAsvarUpAsiddhireva dossobhvissyti| yadivRttimatpadaM na dIyate tadA svarUpAsiddhireva Page #550 -------------------------------------------------------------------------- ________________ 532 tattvacintAmaNiTippanikA sukhabodhikA doSo na tu viruddha ityarthaH / nanu viruddhe dUSakatAbIjaM kimityata Aha - sAdhyavadavRttitvamiti ttiikaa| tathA ca yaH sAdhyavadavRttiH sa eva viruddha ityrthH| nanusAdhyavadvRttitvAnadhikaraNatvAdIni trINyapilakSaNAni idamAkAzAditi AkAzahetuke'tivyAptAni AkAzasyAvRttitvAdityata Aha - pUrvAsvaraseneti ttiikaa| tathA cAtrApi vRttimattvaM vizeSaNaM dAtavyam / nanu sAdhyavadvRttitvAnadhikaraNatvam atha ca sAdhyavadvRttitvAnadhikaraNadharmatvamityanayoH ko bheda ityata Aha - anyonyeti ttiikaa| ubhayatrAbhAvapraveze'pi anyonyAbhAvabhedena bhedH| prathame sAdhyAvAvRttitvAdhikaraNabhinnatvamityanyonyAbhAvagarbham, dvitIyaM tu saadhyvdvRttitvaatyntaabhaavaadhikrnntvm|prthme sAdhyavadrUttitvasya yadadhikaraNaM hetustadbhinnAdhikaraNatvaM [274 A] hetorviruddhatvamityarthaH / dvitIyArtho yathA sAdhyavadvattitvasya dharmasya yo'tyantAbhAvastadadhikaraNatvaM hetorviruddhatvamityarthaH / svamatopanyAsamAha - atra brUma iti| . . asAdhAraNokteti / yathA'sAdhAraNe sapakSavyAvRttatvagrahe vidyamAne'pi zabdAdAptavAkyAt vyAptigrahastathA vRttimattvaviziSTasAdhyavadavRttitvagrahe vidyamAne'pi atrApi zabdAt vyatirekavyAptigraho bhvti| yathA'yamazvo gotvAt ityatravRttimadgotvamazvavadavRtti itijJAne vidyamAne'pi yatrAzvatvAbhAvastatragotvAbhAvaiti vyatirekavyAptigrahaH AptavAkyAt bhavatyeva / yathA ghaTe'zvatvAbhAvo'pi vartate gotvAbhAvo'pi vartate tasmAdazvatvAbhAvavyApakAbhAvapratiyogi gotvamiti zabdAduktarUpavyatirekavyAptigraho bhavatyeva / etadevAha - vRttimattvasyeti ttiikaa| vRttimattvaghaTitaM yad viruddhatvaM sAdhyavadavRttitvaM tadgrahasyApi azvatvavati vRttimadapi grotvaM na vartate iti grahe vidyamAne'pi azvatvAbhAvavyApakAbhAvapratiyogi gotvamiti vyAptigrahaH zabdAt jAyate, tatra sa sAdhyavadavRttitvagrahaH pratibandhaka eva na bhavati grAhyAbhAvAnavagAhitvAt anumitiviSayAbhAvAnavagAhitvAt vytirekvyaaptijnyaanvissyaabhaavaanvgaahitvaacc|tsminniti|saadhyvdvRttitvruupviruddhgrhe vidyamAne'piAptavAkyAdinA vyAptigraho bhavatyeveti na sa pratibandhakaH tarhi vRttimattvaviziSTasAdhyavadavRttitvarUpasya viruddhatvasya kathaM hetvAbhAsatvamityata Aha - tasmAditi ttiikaa| yadi vyatirekasahacAreNAnvayavyAptireva gRhyate iti yadA mataM tadA grAhyAbhAvAvagAhitayA'nvayavyAptigrahapratibandhakaM bhavatyeva / kutaH ? sAdhyasAmAnAdhikaraNyamanvayavyAptiH, tato hetoH sAdhyasAmAnAdhikaraNyaM sAdhyavadvRttitvam, tataH sAdhyavadvRttitvagrahe sAdhyavadavRttitvagrahaH pratibandhako bhavatyeva, anvayavyAptigrahe yathAgotvamazvatvavadvRttiityanvayavyAptigrahe'zvatvavadavRttitvajJAnamazvatvavada(d)vRttitvajJAne pratibandhakaM bhavatyeva paraM vyatirekavyAptigrahe tadviruddhatvajJAnaM pratibandhakaM na bhvti| katham ? uktarUpasAdhyarUpavadavRttitvajJAne vidyamAne'pi vyatirekavyAptigrahasya jAyamAnatvAt / yatrAzvatvAbhAvastatra gotvAbhAva iti vyatirekavyAptigrahe tadviruddhatvajJAnaM pratibandhakaMna bhvtigraahyaabhaavaanvgaahnaat|graahystu azvatvAbhAvavati gotvAbhAvo grAhya iti vyatirekavyAptigrahe tadabhAvo viruddhajJAnena nAvagAhyate bhinnvissyktvaat| tatastadaviruddha Page #551 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 533 tvajJAnamanvayavyAptigrahe pratibandhakaM bhvtyev| yato'zvatvavadavRttigotvamiti jJAne'zvatvavadvRttigotvamityetAdRzaM jJAnaM na jAyate ityatastatra tatpratibandhakam / nanu sAdhyavadvRttitvagrahe sAdhyavadavRttitvagrahazcet pratibandhakastadA sAdhyavadavRttitvameva viruddhatvamastu, kRtaM vRttimattvAMzeena] ityata Aha - tatra ceti ttiikaa| tato vRttimattvapravezo mAstu, taM vinApi viruddhatvaM sambhavatyeva / na caivaM dravyamAkAzAt ityatra sAdhyavadavRttitvajJAnasya vidyamAnatvAt ativyAptiriti vaacym| tasyApi sAdhyavadavRttitvena viruddhtvmev|ntvevm, tAdRzaviruddhatvagrahasyAkAzAdihetuke viruddhavyatirekavyAptigrahe pratibandhakatvAbhAvAt kathaM hetvAbhAsatvamiti cenna vyatirekavyAptigrahapratibandhakatvAbhAve'pi vyatirekavyAptyA yadanvayavyAptigraho jAyate tatra pratibandhakaM tiSThatyevetyarthaH / ata eveti / yato'nvayavyAptigraha eva viruddhatvagrahaH pratibandhako'ta eva vyApyatvAsiddhirapyanvayavyAptigrahe prtibndhikaa| vyarthavizeSaNe nIladhUmAdau yA vyApyatvAsiddhistiSThati yato nIladhUmatvAvacchinnA vyAptiAsti dhUmatvAvacchinnA eva vyAptiH / nIladhUmatvAvacchinnavyApterabhAvAt nIladhUmatvAvacchinnA vyarthavizeSaNikA vyApyatvAsiddhiH, sA'pyanvayavyAptigrahe eva pratibandhikA / yathA yatra vahnayabhAvastatra nIladhUmAbhAva iti vyatirekavyAptigraho bhavatyeveti na vyatirekagrahe pratibandhakatA kintu anvayavyAptigrahe eva, nIladhUmatvasya gauraveNa kRtvA nIladhUmatvAvacchinnA'nvayavyAptirgrahItuM na zakyata ityarthaH / viSayavirodhAbhAvAditi ttiikaa| vyarthavizeSaNatvaM nAma anavacchedakatvam, tenAvacchedakaghaTitaM vyAptijJAnaM virudhyate grAhyAbhAvAvagAhitvAt / grAhyamavacchedakam, tadabhAvAvagAhijJAnenAvacchedakatvajJAne(naM) virudhyata evetyarthaH / vyatirekyativyAptiriti mUlaM vyAcaSTe - vyatirekyativyAptiriti TIkA / nanu vyatirekiNyativyAptirmUlakAreNa dattA sA na sambhavati, vastugatyA tatrApi sAdhyavadavRttitvAbhAvAt, pRthivI itarebhyo bhidyate pRthivItvAt ityatrapRthivItvasya hetoritarabhedavatyAM pRthivyAM vidyamAnatvAt sAdhyavadavRttitvasyAsambhavAt ityata Aha - saadhyvdvRttitvjnyaansyeti| atra vastunaH sAdhyavadavRttitvasya yadyapi ativyAptiAsti tathApi sAdhyavadavRttitvajJAnaM tatra tiSThati yatastatra sAdhyavadvRttitvajJAnaM nAsti hetoH saadhysyaaprsiddhtvaat|atsttrsaadhyvdvRttitvjnyaanN tiSThatIti vyaaptigrhprtibndhdvaaraa'numitiprtibndhaapttiH| tato [275A]vastvatiprasaGge: tAtparyAbhAvAt jJAnAtiprasaGge tAtparyamityarthaH / etadevAha - vastvativyApteriti TIkA / ata eveti TIkA / yatastajjJAnasyAtiprasaGgastata evetyarthaH / vyabhicArAjJAneti ttiikaa|nnudaantike viruddhatvajJAnasAmAnAdhikaraNyajJAnayoreva virodho dRSTAnte tu vyabhicArajJAnavyabhicArajJAnAbhAvayoH virodha iti dRSTAntadATantikavirodha ityata Aha - vyabhicArAjJAnasyeti ttiikaa| avyabhicArajJAnasyetyarthaH / tathA ca avyabhicArajJAnavyabhicArajJAnayoreva virodha ityarthaH / nanu ayogyatAjJAnamapArthakatvajJAnameva bhavatu paramayogyatAjJAnaM viruddhatvajJAnaM kathaM syAditi prazne Aha - padapadArthayoriti ttiikaa| Page #552 -------------------------------------------------------------------------- ________________ 534 tattvacintAmaNiTippanikA sukhabodhikAH yathA'gninA siJcet ityatra padapadArthayoH saMsargAbhAvapramA tiSThati / pramaiva ca prakRte viruddhatvadhIH, yataH ubhayoH padArthayoH saMsargAbhAva eva pramAsa eva virodhaityarthaH / siddhAnte TIkAbhiprAyo yathA nAtra viruddhatvamevAyogyatvam, ayogyatA nAma saMsargAbhAvapramA, viruddhatvaM nAma saMsargabAdhaH saMsargabAdhasya saMsargAbhAvapramAyAmupajIvyatvAditi bhAvaH / atreti TIkA / yaiveti TIkA / mUlakAreNoktam ayogyatAjJAne bAdha upajIvya iti taccintyamityAha - atreti TIkA / yathA hrade pakSe vahnayabhAvadhI: bAdhadhI: anumAne, saiva ca zAbde bodhe'yogyatAdhIH, tato bAdhAyogyatvayorupajIvyopajIvakabhAva evanAsti iti cintyaarthH|nnu niragnikatvAt ityasya sAdhyavyApakAbhAvatvameva na tu sAdhyavyApakAbhAvavyApyatvaM yathA dhUmavyApako vahnistadabhAva eva niragnikatvam / na tu niragnikatvasya niragnikatvaM vyApyamityAnyAthA vyAcaSTe - agnisambandhAbhAvAdityarthaH / etadeva vivRNoti - teneti / dhUmavyApako yo vahnistasya yo'bhAvo vahnayabhAvaH, tadvyApyo vaDhyabhAvasya vyApyo vahnisambandhAbhAvo bhavati yathA yatra vahnisambandhAbhAvastatra vahnayabhAva iti| matAntareNAha - abhede'piiti| tathA ca vahnayabhAvasya vanyabhAvo vyApyo bhvtyeveti| yathAzruta evAyaM hetuH / atraivAnukUlamAha - ata eveti| yata eva mUlakRtA'bhede'pi vyApyavyApakabhAva ukto'to vahnayabhAvasyApi vaDhyabhAvo vyApyo bhavatItyarthaH / etadajJAne'pIti mUle cintyamAha - yaditi TIkA / mUlakAreNa ye bhedAH trayaH sAdhyAbhAvavyApyatvAdaya uktAste kiM pratibandhakajJAnaviSayatAvacchedakatraividhyena yadi traividhyaM tadApUrvoktAniyAni sAdhyavadavRttitvAdIni teSAM yAni jJAnAni teSAmapi pratibandhakatvAt traividhyamupapannam, bahavo bhedAH syuH| dvitIyaM vikalpamAha - pUrvokteti ttiikaa| pUrvoktAnAM sAdhyavadavRttitvAdInAM yAnijJAnAni teSAMyadi sahacArajJAnavirodhitvenAnugamam ekatvaM kRtvAanena traividhyopAdhinA vibhAgastadA dUSaNamAha- tadeti TIkA / eteSAmapi sAdhyAbhAvavyApyatvAdInAmapi sahacArajJAnavirodhitvena ekatvameva bhavatu kiM traividhyena / pakSAntaraM dUSayati - etat traividhyaM sAdhyAbhAvavyApyatvAdikaM viruddhahetvAbhAsopAdhirapi na bhavati / kimiti traividhyaM viruddhopAdhina bhavatIti / [275 B] krameNa triSu dUSaNamAha - prathame iti TIkA / prathamasya sAdhyAbhAvavyApyatvajJAnasya sAdhAraNajJAnatvenaiva dUSakatvaM syAt / sAdhyAbhAvavyApyatvaMnAma sAdhyAbhAvena sahAvyabhicaritasambandhaH tathAca lAghavAtsAdhyAbhAvasambandhajJAnatvaM yat sAdhAraNajJAnatvaM tenaiva rUpeNa dUSakatvamastu, kiM viruddhen| dvitIyatRtIyayorapyAha - viruddhe'vyabhicArAMzo'dhika(kaH), sAdhyavyApakAbhAvatvasAdhyavyApakaviruddhopalambhayoH sAmAnAdhikaraNyagrahe sAmAnAdhikaraNyarUpagrAhyAbhAvAnavagAhitvAt hetvAbhAsatvaM nAsti, kiM viruddhatvena / etadeva vivRNoti - na hIti TIkA / yathA dhUmavAn ityatra dhUmavattve sAdhye vahnayabhAvavyApyatvagrahasya vahniviruddhatvagrahasya vA virodhitvaM sahacAragrahe pratibandhakameva nAsti, dhUmasahacAragrahe dhUmaviruddhatvagraha eva pratibandhakaH na tu pUrvoktaviruddhatvagrahaH sAdhyavyApaka Page #553 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe viruddhaH 535 viruddhatvagrahakAle'pi zabdAbhAsAdinA dhUmavyApyatvagrahasambhavAt / tathA ca dvitIyatRtIyajJAne pratibandhakameva na bhvti| atrAzaGkate - na ceti TIkA / tathA ca pUrvoktaM yat sAdhyavadavRttitvaM sa eva viruddho hetvAbhAsaH / sakena prakAreNa grAhyaH ?, tadgrahaNe idaM prakAratrayaM sAdhyAbhAvavyApyatvAdikamiti shngkaarthH| samAdhatte - etat trayaM pUrvoktaM yat sAdhyavadavRttitvaM tadgrahaNe prakAro na bhavati / yata etadgrahe'pi tadagrahAt, etadagrahe'pi tadgrahAt iti na tadgrahaNe prakAratrayam / athAyaM ceti granthe AbhAsaM dadAti - nanviti TIkA / tathA ca yatra viruddhastiSThati tadA baadhy(dh)vybhicaaraadikmaavshykm| mUlArthamAha - tathAceti ttiikaa| upadheyasya sAGkarye'pi upAdherasAGkaryAt / yathA bAdhajJAnaM vyabhicArajJAnaM vA pratibandhakaM tadvat sAdhyavadavRttitvajJAnamapi pratibandhakamiti kRtvA tadviruddho hetvAbhAsaH / svayaM yoyi(ji)tagranthe vyAkhyAnAntaraM dUSayati - yat tviti TIkA / ayaM yo viruddhaH sa kvacit bAdhAdisaGkIrNo'pi bhavati iti svarUpakathanamAtraM kRtaM granthakRtA ayaM ceti granthena / etadudAharaNamAha - caturvidhA: prmaannviti| atrAnityatvaMsAdhyam, pArthivaparamANutvAdityatrahetuH bhAgejalAdau svarUpAsiddham, paramANuSu anityatvasAdhyAbhAvAt bAdhaH, tato'tra bAdho'pi vartate bhAge svarUpAsiddho'pi vartate, viruddhatvamapi vartate paramANutvasyAnityatvena saha virodhAt / idaM dUSayati - prakRteti TIkA / prakRte viruddhasvarUpe sAryakathanasyopayogAbhAvAt / tathA ca viruddhe prameyatvamastItivat viruddha hetvantarasAryakathanena viruddhasya kimapyupayogo na bhavatItyarthaH / iti viruddhagranthe TIkArthaH samAptaH / / iti viruddhagranthaH puurnnH| Page #554 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH satpratipakSatvaM na samAnabalabodhitasAdhyaviparyayaliGgatvam, parasparapratibandhenobhayorabodhakatvAt balaMcana sapakSasattvAdi vyatirekiNyabhAvAt / nApi samAnavyAptipakSadharmatAvattvam, virodhenaikatra tadbhaGganiyamAt / nApi vyAptipakSadharmatayA jJAtatvaM virodhivyAptipakSadharmatAviziSTajJAnayoranyatarabhramatvaniyamena nityatvavyApyazrAvaNatvAdivaiziSTayAprasiddhayA AropayitumazakyatvAt / na ca sAdhyavyApyasya pakSadharmatA pakSadharmasya vA sAdhyavyApyatA AropyA iti vAcyam / ekatra tadubhayAbhAvAt viziSTasyAprasiddhayA tadvaiziSTayasyAropAsambhavAt / nApyanirdhAritavizeSeNa bodhitasAdhyaviparyayakatvam ubhayorabodhakatvAt vizeSazcanavyAptibhaGgAbhaGgarUpaH ekatra tadbhaGganiyamAt / ucyte|saadhyvirodhyupsthaapnsmrthsmaanblopsthityaaprtiruddhkaarylinggtvNtttvm, blNcvyaaptipkssdhrmte|virodhibodhkaanygmktaupyikruupsmpttimttyaajnyaaymaanen pratiruddhakAryatvaMvA tattvam, sthApanAyA vyAptipakSadharmatvamubhayavAdisiddhaM vAdinA tadabhAvAnupanyAsAt, dvitIyasya tu tattvamanyatarAsiddhamiti prathamena dvitIyaM bAdhitamiti svArthAnumAna evAyaM doSa ityeke / tanna / ekadA nirantarayorvobhayoAptipakSadharmatayA jJAtayoH pratipakSatvAt yugapadupasthitezca kAraNavazena svaparasAdhAraNatvAt / ___ atha satpratipakSagranthaH / tatra mUlam / samAnabaleti / samAne ca te bale vyAptipakSadharmatAjJAnarUpe tAbhyAM balAbhyAM bA(bo)dhitau 'sAdhyaviparyayau yasya tAdRzaliGgatvam / yathA parvato vahnimAn dhUmAt atha parvato vahnayabhAvavAn pASANavattvAt hradavat / atra pUrveNa dhUmena vahniH sAdhyate pareNa pASANavattvena vaDhyabhAvaH [276 A] saadhyte|ythaahi - [yadA]dhUmena svavyAptipakSadharmatopasthityAvahniH sAdhyate tadA pASANavattvenApivyAptipakSadharmatopasthityA vahnayabhAvo'pi sAdhyate iti dvayostulyabalatvam / evamatrobhayostulyabalatve jJAnadazAyAM kenApi kasyApi pratibandho na bhavatIti satpratipakSatvaM parasparaM dvayorapIti / idaM lakSaNaM dUSayati - paraspareti mUlam / tathA ca satpratipakSe bodhitasAdhyaviparyayatvameva nAsti prsprprtibndhenobhyorbodhktvaat| atraiva dUSaNAntaramAha - 1. saadhysaadhyaabhaavruupau| pratau ttippnnii| Page #555 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 537 balaM ceti mUlam / balaM vicArayati / kiM balam / na sapakSe sattvAdI(di)ti vyatirekiNaH sapakSasyaivAbhAvAt / sapakSasattvarUpabalaM nAstIti avyAptiH / lakSaNAntaramAzakya nirAkaroti - nApIti mUlam / samAne vyAptipakSadharmate ysy|idN dUSayati- virodhenetimuulm|nhiektrprvtlkssnnepksse sAdhyasyApivyAptipakSadharmatAvalliGgaM tiSThati sAdhyAbhAvasyApi vyAptipakSadharmatAvalliGgaM tiSThati / ekatrAvazyaM vyAptipakSadharmatAbhaGganiyamaH ekatra sAdhyasAdhyAbhAvavyApyayorvirodhenAsattvAt / tRtIyalakSaNaM dUSayati - nApIti mUlam / vyAptipakSadharmatAyA jJAtatvaM hetoH dvayoriti zeSaH / tathA ca ekasmin pakSe sAdhyasAdhyAbhAvavyApyapakSadharmatAvalliGgaM na tiSThati tathApi tada(d)jJAnaM tiSThatyeveti bhedaH / punarapIdaM lakSaNaM dUSayati - virodhiiti| tathA ca jJAnaM kiM pramArUpaM vA bhramarUpaM vA ? Aye yadi pramArUpaM tadA vyAptipakSadharmatAviziSTajJAnayoranyataratvabhramaniyamAt vastugatyA ubhayatra vyAptipakSadharmate tu pramArUpe na bhavata iti / yadi ca bhramarUpaM tadA dUSaNamAha - nityatvavyApyeti mUlam / yathA zabdo'nityaH kRtakatvAtghaTavat, dvitIyaH zabdo nityaH shraavnntvaat|prthmH parAmarzo'nityatvavyApyakRtakatvavAn aym| dvitIyastu nityatvavyApyazrAvaNatvavAn aymiti| atra etAdRzaH parAmarzo vaktavyaH, sa cana sambhavati, nitytvvyaapyshraavnntvsyaaprsiddhtvaat|n hivandhyAputrasya ArA(ro)paHkutrApi sambhavatiyathAvandhyAputravAn ayamiti / haTTAdau prasiddhasyaiva rajatasya zuktyAdAvAropaH / na tu nityatvavyApyazrAvaNatvaM kutrApi prasiddham, nityatvavyApyavastunaH zrAvaNatvasyAbhAvAt / katham ? yathA vandhyA eSA sutavatI ayaM bhramo na smbhvti| bhrame hi kvacit pramitaM sat kvacidAropyate yathA rajatam / na ca nityatvavyApyazrAvaNatvaM kutrApi pramitaM tAdRzavastuno'bhAvAt iti kRtvA tasyabhramona smbhvtiiti| etdevaah-aaropyitumiti| tathA canityatvavyApyazrAvaNatvaviziSTasyAropo'siddhaH / viziSTasyAropAbhAve'pi khaNDaprasiddhayA''ropo bhaviSyatIti ata Aha - na ceti / * tathA ca yadyapi viziSTamaprasiddhaM tathApi prasiddhaM bhvissyti| tato nityatvavyApyaM gaganAdikaM prasiddham, tatra zrAvaNatvasyAropa: athavA zrAvaNatve dharmiNi nityatvavyApyatvasyAropaH, tataH siddhaM yathA vandhyAputrasyAprasiddhatve'pi putratvaM prasiddham, tena putre vAndhyeyatvamAropyate, vandhyA tu prasiddhA'styeveti khaNDAropeNAroparUpaparAmarzo [276 B]bhvissytiityaashngkaarthH| saadhyvyaapysyetimuulm|saadhyN yannityatvaMtadvayApyaM gaganatvam, tatragaganatve pakSadharmatA zabdavRttitA Aropyate athavA pakSadharmasya zabdatvasya nityatvavyAptirAropyate yatra zabdatvaM tatra nityatvamiti zabdatvaM nityatvavyApyamiti zaGkArthaH / dUSayati - ektreti| atra yadyapi nityatvavyApyatvaM prasiddhaM zrAvaNatve'pi pakSadharmatA prasiddhA tarhi zrAvaNatve dharmiNi nityatvavyApyatvasyAropo bhavatu nAma parantu zabde dharmiNi nityatvavyApyazrAvaNatvasyAropaH kathaM syAt nityatvavyApyazrAvaNatvasyAprasiddhatvAt / tathA caikatra zabdarUpe dharmiNi tadupanayasyetivyAptipakSadharmatArUpopanayasyAbhAvAt yathA nityatvavyApyazrAvaNatvavAn ayam Page #556 -------------------------------------------------------------------------- ________________ 538 tattvacintAmaNiTippanikA sukhabodhikA ityupanayo na smbhvti| tadevAha - viziSye(Te)ti muulm| viziSTa(STaH) vizeSAkAreNa / yathA nityatvavyApyazrAvaNatvasyAropo na sambhavati tsyaaprsiddhtvaat| lakSaNAntaramAzakya dUSayati - nApIti muulm|n nirdhArito vizeSo yAbhyAM tAbhyAM hetubhyAM bodhitau sAdhyatadviparyayau yayostau anirdhaaritetyaadi| yathA parvato vahnimAn dhUmAt parvato vahnayabhAvavAn pASANavattvAt ityatra dvayoH samAnavyAptipakSadharmatopasthitikAle ubhayormadhye kasyApi vizeSo'dhikabalatvaM nAvadhAritam / yatastanmadhye ekena sAdhyaM bodhyate'pareNa sAdhyAbhAvo bodhyate / ityubhayoH prsprstprtipksstvm| dUSayati - ubhayoriti mUlam / tathA ca samAnavyAptipakSadharmatopasthityA ekatra vizeSAbhAvAdubhayoH parasparakAryapratibandhakatvaM yathAdhUmena vanyabhAvAnumitipratibandhaH pASANavattvena cavahnayanumitipratibandhaH iti bodhitasAdhyaviparyayatvaM nAsti / uktarItyA ekasyApi hetorbodhakatvAbhAvAdasambhava ityarthaH / kiJca anirdhAritavizeSetyatra ko vA vizeSa ityAha - vizeSazceti / prakRte vizeSazabdena kiM vyAptibhaGgo vA vyAptyabhaGgo vA / ubhayatra dUSaNamAha - ekatreti / tathA cAnirdhAritavizeSatvaM yata ubhayormadhye ekatra vyAptibhaGgatadabhaGgayoravazyaM sattvAt / ubhayorviruddhatvAdekatra tadbhaGgazcAvazyaka ityarthaH / satpratipakSalakSaNe siddhAntamAha - ucyate iti / sAdhyeti / sAdhyaM ca sAdhyavirodhi ca tayoryadupasthApanaM tatra samarthA yA balopasthitiLaptipakSadharmatopasthitistayA balopasthityA pratiruddhaM kAryaM yayostau tayorbhAvastattvam, yathA parvato vahnimAn dhUmAt vanyabhAvavAn pASANavattvAt ityatra sAdhyatadabhAvopasthApanasamarthA vA balopasthitiH sA [tAyA balopasthityA pratiruddha kAryamanumitirUpamubhayorapyanumitipratibandhAt satpratipakSalakSaNamupapannam / padakRtyaM yathA bAdhena pratiruddhakAryaliGge'tivyAptivAraNArthaM balopasthityeti, yato bAdho na balopasthitiH / balaM tu vyAptipakSadharmatArUpameva / atha cAdhikavyAptipakSadharmatArUpabalopasthityA pratiruddhakAryaliGge hInabale'tivyAptivAraNArthaM samAneti padam / tato yatrAdhikabalena hInabalasya pratirodhaH kriyate tatra [277 A] samAnabalopasthitirnAstIti kRtvA nAtivyAptiH / atra matAntaramAzakya dUSayati - vyAptIti mUlam / sthApanAnumAnasya vyAptipakSadharmatAvattvaM dvayorvAdinoH siddham / katham ? yato dvitIyena satpratipakSadAtrA vAdinA prathamAnumAne vyabhicAro vA bAdho vA AzrayAsiddhirvA nodbhAvitA ata eva jJAyate prathamAnumAne vyAptyAdibhaGgo nAsti tadabhAvAt / prathamAnumAnaM sthApanAnumAnaM prabalam / dvitIyaM satpratipakSadAtrA kRtaM sAdhyAbhAvasAdhakam, tadubhayavAdisiddhaM na bhvti| dvitIyAnumAnaM pUrvavAdino'siddham, tena tadabhAvAnupanyAsAt vyAptipakSadharmatobhayAbhAvAnupanyAsAt prathamAnumAnena tu dvitIyamanumAnaM bAdhitameveti satpratipakSaH parArthAnumAne dUSaNameva na bhvti| tarhi sakutra dUSaNamityata Aha - svArthAnumAna iti muulm| yasya puruSasya sAdhyatadabhAvasAdhikA yA vyAptipakSadharmatopasthitirjAtA tatraiva svArthAnumAne satpratipakSo doSa iti, yathA yasya dhUme vyAptipakSadharmatopasthitirjAtA Page #557 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH pASANavattve'pi tadupasthitirjAtA tadAnImubhayoH prabalatvAt svArthAnumAne satpratipakSatvamityarthaH / idaM mataM dUSayati - tanneti / ekadeti mUlam / ekadaiva yatra vyAptipakSadharmatobhayopasthitirjAtA athavA dvayonirantarayoravyavadhAnena vyAptipakSadharmatobhayopasthitirjAtA tatrobhayoH parasparaM satpratipakSatvasambhavAt parArthAnumAne'pi satpratipakSo doSaH ityuktam / yathA vahnimAn dhUmAt iti atha parvato vahnayabhAvavAn pASANavattvAt iti ubhayorekadaiva vyAptipakSadharmatobhayopasthitirjAtA ubhAbhyAM paJcAvayavAnumAnakaraNAt dvayorapi hetvormadhyasthasya vyAptipakSadharmatopasthitau jAtAyAm, prativAdinovAyugapadevavyAptipakSadharmatobhayopasthitirjAtA, tatrasatpratipakSatvameva dossH| nanusvArthAnumAne yugapadubhayavyAptipakSadharmatopasthitirbhavatunAmaparantuparArthAnumAne ubhayorhetvo AptipakSadharmatopasthitiH kathaM syAdityata Aha - yugapadupasthitezceti mUlam / tathA ca yathA svArthAnumAne ubhayorhetvorvyAptipakSadharmatobhayopasthitiyugapadevobhayapadArthasmaraNarUpasAmagrIvazAt / etadevAha - kAraNeti mUlam / vyabhicArajJAnAbhAvasahacArajJAnAdikAraNavazAt / yathA samUhAlambanarUpazAbdajJAnaM jAyate 'ghaTapaTau Anaya' ityubhayasannikarSavazAt tathAdhUmapASANavattvayorapyubhayavyAptipakSadhadharmatopasthitiH syAdeveti parArthAnumAne'pi sa doSa ityrthH| athttiikaa|nnu vyAptipakSadharmatayA jJAtatvaM yllkssnnNtt|ytrobhyormdhye ekatrahetau adhikabalopasthitirjAtA aparatracanyUnabalopasthitistatrobhayatravyAptipakSadharmatayA jJAtatvaM vartate paramekatrAnukUlatarkAvatAro'paratrAnukUlatarkAvatAro nAsti, yathA vahnimAn dhUmAt vahnayabhAvavAn pASANavattvAt ityatra prathame'nukUlatarko vartate vaDhyabhAve dhUmo na syAditi rUpaH paraM dvitIye'nukUlatarko nAvatIrNaH, tena [277 B] yatrAnukUlatarkAvatAro jAtastat prabalaM yatra cAnukUlatarkAvatArona jAtastat durbalamiti tatrApi vyAptipakSadharmatayA jJAtatvarUpaM lakSaNaM vartate iti kRtvA tatrAtivyAptirityanyathA vyAcaSTe - vyaaptipkssdhrmtaavgaahiiti| tathA ca vyAptipakSadharmatAvagAhi yat samAnajJAne viSayatvaMtattvaM vivakSitam, tato yatrAnukUlatarko'vatIrNastatrasamAnatvaM nAsti itikRtvA nAtivyAptirityarthaH / yadyapIti ttiikaa|shbdo nityaH zrAvaNatvAt ityatra nityatvavyASyazrAvaNatvasya bhramarUpA'pi vyAptiprasiddhiH sambhavatyeva yathA zrAvaNatve dharmiNi nityatvavyAptebhraMmarUpa AropaH sambhavatyeva yathA atra zrAvaNatve nityatvavyAptirvartate itibhramarUpaMjJAnaMsambhavatyevetiAropayitumazakyatvAditimUle yaduktaM tnnsmbhvtiiti| yadyapIti granthena pUrvapakSArthaH / samAdhatte - tathApIti TIkA / tathA ca zrAvaNatve nityatvavyApyatvamAropayituM zakyate tathApi nityatvavyApyazrAvaNatvasya AropaH zabde na sambhavati / katham ? nityatvavyApyazrAvaNatvasya viziSTasyApramitau satyAmAropayitumazakyatvAt / yadyapi bhramopasthitamapi viziSTamAropayituM zakyate tathApi pramitamevAropyate iti matamAdAya dUSaNam, tathA ca nityatvavyApyazrAvaNatvaM kutrApi pramitaM nAstIti na tadAropaH Page #558 -------------------------------------------------------------------------- ________________ 540 tattvacintAmaNiTippanikA sukhabodhikA ityarthaH / pakSavizeSyaketi ttiikaa| nityatvavyApyazrAvaNatvavAn ayaM zabdaH iti pakSavizeSyAka]parAmarzamabhipretyoktam / tatra pakSavizeSyakaparAmarza viziSTa eva heturAropyastasya cApramitatvAt / yatra ca hetuvizeSyaka eva parAmarzo jAtastatra yathA zrAvaNatvamayaM hetuH nityatvavyApyaH zabdavRttizca tatrobhayamapi pramitaM sambhavatyeva nityatvavyApyatvamapi pramitaM sambhavati zabdavRttitvamapi pramitaM sambhavati eva iti kRtvA ubhayasyApi pramitasyAropaH sambhavatyeva / tasmAt pakSavizeSyakaparAmarzAbhiprAyeNoktamAropo na smbhvtiiti| anyatheti ttiikaa| yadi pakSavizeSyaka eva parAmarzo nocyate tadetyarthaH / hetuvizeSyakaparAmarze tUbhayamapi Aropyam / viziSTamanAropyaM kintu dvayamAropyaM tacca dvayamapi pramitameva / etadevAha - ekasya dvayamiti TIkA / ekasya zrAvaNatvasya zabdavRttitvaM nityatvavyAptizceti dvayamapi pramitaM sat zrAvaNatve AropayituM zakyate ev| atraiva sAdhakAntaramAha - ataeveti TIkA / yataH khaNDazaH pramitaM nityatvavyApyatvaM pramitaM zabdavRttitvamapi pramitamiti khaNDazaH pramitamAropayituM zakyata eveti ata eva idaM dUSaNamalagnakaM dRSTvA siddhAntagranthe uddhariSyati / anyatheti TIkA / vyAptiviziSTaH pramita evAropyate tadA vastugatyA liGgAbhAvavati anumityanutpattiH / vastugatyA dhUmAbhAvavati parvate dhUmabhramAt yA'numitiH sA na syaadev| tatra hetau vizeSye pakSavRttitvasya vahivyApyatvasyAropAsambhavAt dharmiNo dhUmasyaivAbhAvAt / yadi purovartiH zuktirbhavati tadA tatra rajatatvAropaH [278 A] sambhavati na tvnythaa| tadvat yadi dhUmo vidyamAno bhavet tadA tatradhUme vahivyApyatvasya parvatavRttitvasya cAropo bhavet, paraM yatra dhUma eva nAsti tatra dharmiNa evAbhAvAt kathaM tadAropaH ? tasmAt pakSavizeSyaka evAropo vaktavyaH vahivyApyadhUmavAn ayam / nanu (na tu) atradhUme parvatavRttitvaM vahnivyApyatvaM ceti hetuvizeSyaka AropaH kartavyaH pUrvoktadoSAt atha hetuvizeSyakaparAmarze'pivyAptipakSadharmatayorapyAkAzAdike lingge'bhaavaat| yathA idaM dravyamAkAzAt ityatraAkAze ekasminneva hetau vyAptirapi nAsti pakSadharmatApi nAsti AkAzasyAvRttitvAt / yatrAkAzastatra dravyamiti naasti| nApyAkAzasya pakSadharmatvam, AkAzaH kasyApidharmo na bhvti| tathA ca tvayA yaduktaM sAdhyavyApye hetau pakSadharmasyAropaH pakSadharme vA sAdhyavyApyatvasyAropaH iti tad ayuktam, gagane etdubhyaabhaavaat| yatastatra vyApyatvamapi nAsti pakSadharmatvamapi naasti| yata AkAzasyApi vRttimattvabhramadazAyAmAkAzAt dravyatvasyAnumitirjAyate sA na syAt, yat tvayoktam vyApye pakSadharmatvAropAt bhramarUpAnumitiH pakSadharme vA vyApyatvAropAt bhramarUpAnumitiriti tanna syAt AkAzasya vyApyatvapakSadharmatobhayAbhAvAdityarthaH / ayamatra praghaTTakArthaH / parvato vahnimAn dhUmAt parvato vahnayabhAvavAn pASANavattvAt iti satpratipakSe atra ubhayatra vyAptipakSadharmatAjJAnamapekSitam, tatra dhUme vyAptipakSadharmatAjJAnaM yadyapi tiSThati tathApi pASANavattve vyAptiviziSTapakSadharmatA nAsti yataH pASANavattve vaDhyabhAvavyApyatvaM nAsti yatra yatra pASANavattvaM tatra tatra vahnayabhAva iti vyAptiAsti parvate vyabhicArAt / Page #559 -------------------------------------------------------------------------- ________________ 541 hetvAbhAsaprakaraNe satpratipakSaH pASANavattve vyAptiviziSTapakSadharmatA pramA na smbhvti| na ca vyAptiviziSTapakSadharmatAjJAnaM bhramarUpaM vaktavyam / yathA vahnayabhAvavyApyapASANavattvavAn ayam iti parAmarza iti na vAcyam, sacana smbhvti| katham ? vishissttsyaaprsiddhtvaat| na hi vahnayabhAvavyApyapASANavattvaM kutrApi prasiddham, pASANavattvasya vanyabhAvavyApyatvAbhAvAt, ityaprasiddho vishissttH| yadyapyayaM pakSavizeSyako vahnayabhAvavyApyapASANavattvavAn ayam itirUpo'prasiddhatvAt na sambhavati tathApi hetuvizeSyakaH parAmarzaH smbhvti|vhnybhaavvyaapytvN hradatve prasiddham, tacca pakSavRttinipASANavattve Aropyate itipramitasya vizeSaNAMzasyAropaH |athvaa parvatavRttipASANatvaM yat pASANe prasiddhaM tasyAropo vahnayabhAvavyApye hradatve kriyate yathA idaM hradatvaM parvatavRttipASANa [278B] iti, tato hetuvizeSyakaH parAmarzaH smbhvti| yathA parvatavRttipASANo vahnayabhAvavyApya iti vaacym| tatredaM dUSaNam, yato hetuvizeSyakaparAmarzasyAnumitikAraNatvaM nAsti yato'numitisamAnavizeSyakaeva parAmarzo'numitikAraNaM yathA parvatovahnimAn vahnivyApyadhUmavAMzcAyaM parvata iti tadvat atra parvatavizeSyikA yadi anumitistadA parvatavizeSyaka eva parAmarzaH kAraNaM na tu hetuvizeSyakaH, tato hetuvizeSyakaH parAmarzaH kAraNaM na bhvtiityuktm| dUSaNAntaraM tu yathA bhavatu hetuvizeSyakaH parAmarzo'numitikAraNaM tathApisa eva na sambhavati yathA idaM dravyam AkAzAt ityatrasAdhyavyApye hetau pakSavRttitvAropaH idamapi na sambhavati AkAze vyAptipakSadharmayorabhAvAt pakSavRttinyapi hetau sAdhyavyApyatvAropo'pina sambhavati, AkAze pakSavRttitvamapi nAsti sAdhyavyApyatvamapi nAsti iti kRtvA hetuvizeSyakapakSavizeSyakobhayarUpaparAmarzo nsmbhvtiitistprtipkssonsmbhvtiityuktNbhvti|vishessshcetimuulphkkikaa vyAcaSTe - vizeSa iti| nanu vizeSazcanavyAptibhaGgAbhaGgarUpaH iti mUlamayuktam, satpratipakSe vastuto vyAptibhaGgAbhaGgasyaiva vidyamAnatvAt / yathA parvato vahnimAn dhUmAt parvato vahnayabhAvavAn pASANavattvAt ityatra vastugatyA ekatra pASANavattvevyAptibhaGgaH aparatradhUmevyAptyabhaGgaH, tato vyAptibhaGgAbhaGgauvartetenaiti mUlamayuktam ityanyathA vyAcaSTe -anirdhArita iti TIkA / tathA ca vyAptibhaGgAbhaGgarUpo vizeSo'nirdhArito na vAcyaH / kutaH ? ekatra bhnggniymaaditi| nanu tathApi vyAkhyAnasyArthasya nottaramidam yataH pUrvamanirdhArita iti zeSa iti vyAkhyAnam, tatra nedamuttaramityata Aha - tathA ceti TIkA / tathA cAnyataratvena rUpeNAtra nirdhAraNaM vartate eva ubhayormadhye ekatra vyAptibhaGgAbhaGgayoravazyaM sambhavAdityarthaH / satpratipakSagranthe siddhAntapratIkaM yathA anyAdhikaraNeti TIkA / samAnapadasya kRtyamAha - anyeti TIkA / yathA parvato vahnimAn dhUmAt vahnayabhAvavAn pASANavattvAt atra ubhyorvyaaptipkssdhrmtopsthitirjaataa| atha ca dhUme'nukUlatarkAvatAro jAtastatrAnukUlatarkAvatAravatA prathamena prabalAnumAnena dvitIyasya tarkazUnyasya bAdhaH kriyate eva, sa(a)tastatra satpratipakSatvaM nAstItyasatpratipakSe'pi satpratipakSalakSaNagamanAdativyAptiratastadvAraNArthamAha - samAneti / tathA ca yatra dvayorhetvormadhye ekatrAnukUla Page #560 -------------------------------------------------------------------------- ________________ 542 tattvacintAmaNiTippanikA sukhabodhikA tarkAvatArastatra samAnabalopasthityabhAvAt [279 A] satpratipakSalakSaNaM nAstIti nAtivyAptirityarthaH / nanu tat kiM samAnatvamityata Aha - samAnatvaM ceti TIkA / sAdhyatadabhAvanirNayAjanakatveneti / tadevaM samAnatvaM yat sAdhyanirNayo na kriyate satpratipakSagrastatvAt sAdhyAbhAvanirNayo'pi na kriyate tadviparItasAdhakagrastatvAt / atraivopodvalakamAha - adhikabalopasthitizceti TIkA / yato'dhikabalopasthiti(tiH) nirNayajanikA'to nirNayAjanakatvameva samAnabalatvam / atra yatra tarkasahakRtAdhikabalopasthityA pratiruddhakAryaliGge hInabale'tivyAptivAraNArthaM samAnapadaM dattam / tadayuktamityAzaGkate - nanviti TIkA / ttphlsyeti| tasyA adhikabalopasthiteryat phalamaparAnumAnabAdhaH tasyaiva hInabalAnumitipratibandhakatvam na tu adhikabalopasthite: pratibandhakatvam iti kRtvA tatrAtivyAptireva nAstItyAzaGkArthaH / atraiva dUSaNAntaramAha - kiJceti TIkA / yato . . doSAdaparAnumAnasya hInabalatvaM tata evAnumitipratibandhaH na tvadhikabalopasthiteH pratibandhakatvam, tathA cAdhikabalopasthiteH pratibandhakatvaM nAsti, tatkRtabAdhasya doSAntarasya vA pratibandhakatvamityAzaGkArthaH / samAdhatte - bAdhasyeti / yadi tarkasahakRtAdhikabalopasthiteH phalaM bAdhaH tasya cAnumitipratibandhakatvaM tadA yat jJAnaM yatra pratibandhakaM tatsAmagrI api tatra pratibandhikA iti nyAyena bAdhasya tatra pratibandhakatve'vazyaM bAdhasAmagrI api tatra pratibandhikA vaacyaa| tathA ca bAdhasAmagrIrUpA yA'dhikabalopasthitistayA pratiruddha kArye hInabale'tivyAptivAraNArthaM yuktameva vizeSaNaM samAnapadarUpamiti / yadi ca bAdhasAmA yAH tatra pratibandhakatvaM nAsti tadA dUSaNamAha - anyatheti TIkA / yadi bAdhasAmagrI hInabale na pratibandhikA tadA hInabalena bAdhAvatArAt pUrvaM kuto nAnumitirjanyate, hInabalena cAnumitirna janyata eveti bAdhasAmagrI api avazyaM pratibandhikA vAcyA / atra zaGkate - na ceti TIkA / tathA ca bAdhasAmagrI na pratibandhikA kintu tadAnIM satpratipakSatvameva, tena yadA bAdhAvatAro nAsti tadA satpratipakSatvameva yadA ca bAdho'vatIrNastadAnIM bAdha eva pratibandhakaH na satpratipakSa ityAzaGkArthaH / samAdhatte - avyavahiteti ttiikaa| yadi bAdhAvatArAt pUrvam ubhayorapi satpratipakSatvaM tadA'dhikabalena hetunA'paraM yat sAdhyaM tadabhAvAnumitirUpo yo bAdhastasyAjananApatteH ubhayoH satpritipakSatvAt / tasmAt adhikabalopasthiteravazyaM [279 B] pratibandhakatvaM vaktavyamiti / dvitIyaM dUSaNaM nirAkaroti - ydihiitittiikaa| tathA cahInabalatvaprayojakaMdoSAntaraM cet pratibandhakaMtadAsa doSo'pipratibandhako'stu sAmagrI api prtibndhikaa'stu| ubhayormadhye ekasya pratibandhakatve vinigamakAbhAvAt ubhayorapi pratibandhakatvam / yatra ca vinigamakaM nAstyekapratibandhakatAyAM tatrobhayorapi pratibandhakatvam, atraivAnukUlamAha - anyatheti ttiikaa| yathA hrado dhUmavAn vahnaH ityatra bAdhavyabhicArayorubhayorapyupasthitidazAyAmanumitipratibandhAt ekasya pratibandhakatvaM nAparasyeti vinigantumazakyatvAt bAdhavyabhicArayorapi pratibandhakatvam, anyathA tatro Page #561 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 543 bhayorapi pratibandhakatvaM na syAt / yathA hetvAbhAsAntarajJAnakAle'parahetvAbhAsajJAnasyApi pratibandhakatvaM tathA doSAntarasaGkIrNAyA api bAdhasAmA yAH pratibandhakatvamityata Aha - doSAntareti ttiikaa| yadi yatra bAdhasAmagrI pratibandhikA tatra doSAntaramapi pratibandhakaM bhavatu bAdhasAmagrI api pratibandhikA bhavatu vinigamakAbhAvAt / nanu bAdhasAmA yA anumitipratibandhakatve hetvAbhAsAntaratA syAt ityata Aha - tadviSayasyeti TIkA / atra pAThaH pustakAntarAt draSTavyaH / atra samAdhAnagrantho vilokyH| atha sAdhyavirodhyupasthApanasamarthapadasya prayojanamAha - dhUmo'yamiti / ekamanumAnaM yathA dhUmo na vahninirUpitavyAptipakSadharmaH dhUmatvAt / dvitIyamanumAnaM pUrvAnumAnaparAmarzAdanumitirjAtA, tataH tatradhUmo na vyAptipakSAdharmaH], iyaM yA'numitiH saiva vyAptipakSadharmopasthitiH, tayA prtiruddhkaaryobhvti|vhivyaapydhuumvaan ayamitidhUmo vahrivyApyapakSadharmo nIlavizeSavattvAt ityekamanumAnam / dvitIyaM cadhUmo na vyAptapakSadharmaH dhUmatvAt ityatra dhUmo na vyAptapakSadharma iti yadA'numitiranukUlatarkAdinA jAtA tadA sA'numitiH samAnabalopasthitirbhavati yatastatrApi vyAptipakSadharmopasthitirbhAsate yena dhUmo na vyApyapakSAdharmaH] ityanumitirjAtA / anayA pratiruddhakAryo bhavati nIlavizeSavattvAditi hetuH / ayaM ca durbalo bhavati yataH prathamAnumAne evAnukUlatarkAvatAro jAto'tratuna jAta iti tasya durbalatvaM paraMsa satpratipakSo na bhavati ekasya durbalatvAt / satpratipakSatvaM tu samAnabalatve eva bhavati / atastatra hInabalena] satpratipakSalakSaNAtivyAptirityarthaH / nanu dvitIyAnumitirna dhUmo vyAptipakSadharma ityanumitiH samAnA kathaM syAdityata Aha - svayamiti ttiikaa|smaantvN nAma nirNayAjanakatvam, iyaM tvanumiti(tiH) nirNayarUpaiveti kRtvA nirNayAjanikaiveti / nanu sAdhyavirodhyupasthApanasamarthatvaM kasya vizeSaNamityAha - upasthityAviti ttiikaa| tathA ca sAdhyavirodhiyat sAdhyAbhAvastasya yadupasthApanaM jJApanaM tatra samarthA yA balopasthitistayA pratiruddhakAryaliGgatvam / [280 A] etAvatA sAdhyavirodhyupasthApanasamarthapadenapUrvoktAtivyAptiparihAraH kathaMjAtaityataAha-bAdharUpopasthitistviti TIkA / tathA ca pUrvoktA yA bAdharUpopasthitiH sA sAdhyavirodhyupasthApanasamarthA na kintu sA sAdhyavirodhyupasthitireva yataH sAdhyaM prathamAnumAne vyAptapakSadharmatvam, tadabhAvarUpopasthitiriyaM bAdharUpAnumitiH, tatastatrAtivyAptirna bhavatItyarthaH / atrAzaGkate - naceti ttiikaa| balapadena svasAdhyaM svasya hetoH sAdhyaM yat tasya yat viruddhaM sAdhyAbhAvastasya balaM vyAptipakSAdharma]te tadupasthitiH, tathA ca prakRte vyAptapakSadharmatvaM sAdhyam, tadabhAvo vyAptapakSadharmatvAbhAvaH, tatovyAptapakSadharmatvAbhAvanirUpitA yA vyAptapakSadharmatopasthitiH sA'pekSitA bhvti| na vyAptipakSadharmAtA] iti|baadhruupaanumitau pratiyogividhayA yA vyAptapakSadharmatopasthitiH sA vyAptipakSadharmatA[5]bhAvasya vyAptipakSadharmatopasthitirna bhavatiiti kRtvA tatrAtivyAptirna bhavatItina cavAcyamityAzaGkArthaH |smaadhtte - uktvishessnndaaneneti| uktavizeSaNaMsAdhyavirodhyupasthApanasamarthapadam, tddaanen| tathA Page #562 -------------------------------------------------------------------------- ________________ 544 tattvacintAmaNiTippanikA sukhabodhikA caprathamato balapadasyasvavirodhibalaparatvaMna kartavyam, yathAkathaJcit balaparatvameva, tena pUrvoktAtivyAptirlagati, tatastadvAraNArthaM saadhyvirodhyupsthaapnsmrthpdNdaatvym| etatpadadAnamahimnAsvasAdhyavirodhItyayamartho lbhyte| ayamarthaH - yadi prathamata eva samAnabalopasthitipadasyArthaH svasAdhyasiddhivirodhItyayamarthaH kriyate tadA tat sAdhyaviruddhopasthApanapadaM vyarthameva bhavati / nanu kevalabalapadaM svasAdhyasiddhivirodhibalaparam, tathA sati kiM syAt ityata Aha - vizeSaNeti ttiikaa| vizeSaNaM tu sAdhyavirodhyupasthApanasamarthatvarUpaM tasya vaiyarthyaM syAt yataH samAnapadasyaivArthaH svasAdhyavirodhItyevArthaH kRto vartate / nanu sampUrNasatpratipakSalakSaNaM kevalAnvayisatpratipakSe'vyAptam yathA ayaM jJAnAbhAvavAn acetanatvAt ayaM jJAnavAn vastutattvAt / na ca ghaTe vyabhicAre(ro) viSayatAsambandhena tatrApi jJAnavattvasattvAt / atra sAdhyaM jJAnavattvam, tadvirodhi aprasiddhaM viSayaptAsambandhena sarvasya sAdhyavattvAt iti kevalAnvayini satpratipakSe'vyAptirityata Aha - sAdhyavirodhyupasthApanasamarthatvaM ceti ttiikaa|saadhysy yA siddhistadvirodhinI yA upasthitimA'naM sAdhyajJAnavirodhijJAnajananasamarthatvam, idaM kevalAnvayini vrtte| katham ? ayaM jJAnavAn vastutattvAt ityatra sAdhyasiddhivirodhinI yA upasthitiH sA kIdRzI ? jJAnaM narUpavadvRtti bahirindriyApratyakSatvAt ruupaadivt|puurvN jJAnavattvaM sAdhyaM tatsAdhyasiddhivirodhinyupasthitiriyaM bhavatyeveti kRtvA nAvyAptiH / atra mUlalakSaNe AzaGkate - nanviti TIkA / zabdo'nityaH kRtakatvAt zabdo nityaH zrAvaNatvAt ityatra parAmarzadvayaM parasparaM sAdhyavirodhyupasthApanasamartham [280B], yathA eko'nityatvavyApyakRtakatvavAn ayam aparo nityatvavyApyazrAvaNatvavAn ayamitiparAmarzadvaye'numitirna jAyateparasparaparAmarzAbhyAM prsprkaaryprtibndhaat| evaM sati tasminnevAnityatvavyApyakRtakatvavAn ayamiti parAmarza sati nityatvaviruddhajanyatvamapi jJAtam, tatra janyatve hetau ativyAptiH / tattu satpratipakSarUpaM na bhvti| kuto na bhavati? yato janyatvaM heturnityatvaviruddhatvenaiva jJAto'taH kRtakatvena saha zrAvaNatvAdivat satpratipakSo na bhavati / yato'yaM nityatvaviruddhatvenaivajJAtaH tato'yaMviruddhatvAt alakSya ev|ttrjnytveviruddhtven jJAyamAne'tivyAptirityarthaH / nanu janyatvaM heturviruddhatvena jJAyamAno durbalaH, kRtakatvaM hetustu vyAptipakSadharmatayA jJAyamAnatvAt adhikabala iti samAnabalopasthityA pratiruddhakAryaliGgatvameva nAsti, kutastatrAtivyAptistatra lakSaNAbhAvAdityata Aha - nityatvarUpeti TIkA / tathA ca samAnatvaM nAma nirNayAjanakatvam / evaM ca sati svazabdena janyatvam, tasya yat sAdhyaM nityatvam / yathA hradapakSake vahnayanumAne dhUmavattvaM hetuH svarUpAsiddhaH tathA zabdapakSakanityatvAnumAne janyatvaM heturviruddhaH, tasya virodhi yadanityatvaM tadupasthApanasamarthA yA balopasthitiyathA'nityatvavyApyakRtakatvavAn ayamiti rUpA sA samAnA bhavati nirNayAjanakatvAt / yadyapi janyatvahetunA nirNayajanikA janyatvasya viruddhatvena jJAtatvAt tathApi nityatvavyApyatvena jJAtaM yat zrAvaNatvaM tena pratiruddhatvAt nirNayAjanikA bhavatIti Page #563 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 545 lakSaNaM tatragatam, tena viruddhe'tivyaaptiH| zaGkate - nceti|jnytve yA viruddhopasthitiH sA vastugatyA sAdhyAbhAvavyAptyupasthitilakSaNA blopsthitirbhvti| yataH sAdhyAbhAvavyApto viruddha iti tathApi tasyA viruddhatvopasthiterbalopasthititvena na prtibndhktaa| janyatvena yA nityatvAnumitiH kartavyA tatra tasyA na pratibandhakatA kintu sahacAranizcayavirodhitvenaivetyata eva viruddhatvajJAnena sahacArajJAnameva vighaTyate'to janyatve nAtivyAptiH balopasthititvena prtibndhktvaabhaavaadityaashngkaarthH| dUSayati - evaM hiitimuulm| tarhi sAdhyavirodhyupasthApanapadaM vyartham / katham ? dhUmo vahnivyApyo nIlavizeSavattvAt, tadanantaraM dhUmo na vyAptapakSadharmaH iyaM yA'numitirjAtA tayA pUrvahetuH pratiruddhakAryaliGgo bhavati, atra pratiyogyaMze vyAptipakSadharmatayotitvAt balopasthitirapyasti, tatpratibaddhakAryaliGge'tivyAptivAraNArthaM sAdhyavirodhyupasthApanapadaM dattam, tato na vyAptapakSadharmaH itIyaM yA vyAptipakSadharmatopasthitistasyA balopasthititvena na pratibandhakatA kintu grAhyAbhAvanizcayatvena, pUrvAnumAne grAhye vyAptapakSadharmatvaM na vyAptapakSadharma ityanena tadabhAvo'vagAhyate, tathA ca sAdhyavirodhyupasthApanapadaM [281 A] vyarthamityAzaGkArthaH / etadevAha - parvatavRttitvAdAviti TIkA / atra dhUmo vyAptapakSadharmaH prvtvRttitvaat|niilvishesssthaane prvtvRttitvmuktm| tathA ca tatrAtivyApti sti| katham ? yatastatrabalopasthititvena pratibandhakatA nAsti, tarhi navyAptipakSadharma ityupasthiteH kena rUpeNa pratibandhakatvamityata Aha - grAhyAbhAvanizcayatveneti TIkA / tathA ca na vyAptipakSadharma ityetasyA upasthiterna balopasthititvena pratibandhakatvaM kintu grAhyAbhAvanizcitatvena, tatastatpratiruddhe parvatavRttitvAdauAdipadAnnIlavizeSAdau canAtivyAptiH, tatastadvAraNArthaM sAdhyavirodhyupasthApanapadaM vyarthameveti pUrvapakSasaMkSepaH / atrAhuriti pakSadharamizrA iti zeSaH / atra lakSaNe yAni padAni dattAni tAni sarvANyapi asmbhvvaarkaanni| tadeva darzayati - balopasthititveneti ttiikaa| yatrapratiruddhakAryaliGgatvamityucyamAne bAdhevyAptistenApi bAdhyo yo hetustasya kAryamanumitilakSaNaM pratirudhyate eva, tadvAraNArthaM blopsthitiiti| bAdhe balopasthititvena pratibandhakatvaM nAsti kintu sAdhyAbhAvatvenaiva / balopasthityA pratibaddhakAryaliGgatvamityukte punarapyasambhavo yataH satpratipakSe'pi balopasthititvenApi pratibandhakatvaM nAsti svabalopasthititvena pratibandhakatvAbhAvAt / anyathA vahnimAn dhUmAt ityatra vahnivyApyadhUmavAn ayamityeva AkArikA yA balopasthitiH tasyA api svAnumitau pratibandhakatvaM syAt / ataH saadhyvirodhiityupsthitivishessnnm| tathA ca sAdhyasiddhivirodhinI yA upasthitiH anvayavyatirekisAdhyAbhAvopasthitiH kevalAnvayini tu sAdhye pakSavRttitvAbhAvopasthitiH yathA'bhidheyatvaM pakSavRtti na bhavati iti pakSe'bhidheyatve yA pakSavRttitvAbhAvopasthitiH sA saadhysiddhivirodhyupsthitirbhvtyev|anythaa kevalAnvayyanumAne satpratipakSatA kathaM syAt / tathAhi - zabdo'bhidheyaH prameyatvAt atra satpratipakSakaraNe sAdhyAbhAvAnumAnaM dvitIyaM yadyapi na sambhavati sAdhyaM Page #564 -------------------------------------------------------------------------- ________________ 546 tattvacintAmaNiTippanikA sukhabodhikA pakSIkRtya sAdhyapakSakaM satApratipakSAnumAnaM sambhavatyeva yathA abhidheyatvaM zabdAvRtti rUpavRttitvAt rUpatvavat iti / kevalAnvayini satpratipakSaH sambhavati / yathA parvato vahnimAn dhUmAt ityatra yathA parvato vahnayabhAvavAn pASANavattvAt ayaM satpratipakSastathA vahniH parvatAvRttiH pASANavadvRttitvAt hradatvavat ityapi sAdhyapakSakasatpratipakSAnumAnaM sambhavati / tathA kevalAnvayyapi sAdhyapakSakasatpratipakSaH sambhavatyeva / evaM sAdhyasiddhivirodhyupasthitijananasamarthAyAbalopasthitistayo(yA) prtiruddhkaarylinggtvNstprtipksslkssnnm|nnvetaadRshii vivakSA kimarthaM kartavyA ityata Aha - kevalAnvayIti TIkA / anayA vivakSayA kevalAnvayI satpratipakSo'pi saGgRhIto [281 B] bhavati ityarthaH / etadeva vivRNoti - nanu sAdhyAbhAveti ttiikaa| tathA ca sAdhyasiddhivirodhyupasthitijananasamarthabalopasthititvenaiva pratibandhakatvaM vaktavyam, na tu sAdhyAbhAvasAdhakatveneti / doSeti / kevalAnvayisatpratipakSo na syAdityarthaH / tathA ca sAdhyasiddhivirodhinI yA upasthitirabhidheyatvaM na zabdavRtti ityevaMrUpA sAdhyasiddhivirodhinI upasthitiH tajjananasamarthatvaM hetorvartata eveti tatsaGgrahaH / atha samAnapadasya kRtyamAha - sAdhyavirodhIti ttiikaa| sAdhyasiddhevirodhinI yA upasthitistajjananasvarUpayogyatvaM hInabalopasthitAvapi vartate / yataH sAdhyasiddhivirodhyupasthitijanakatAvacchedakaM kim ?, vyAptipakSadharmatopasthititvam, tacca hInabalopasthitAvapi vartate eveti / tayA hInabalopasthityA kadApi anumitirUpakAryasya pratirodho na kriyate iti kRtvA sAdhyasiddhivirodhyupasthitijanakabalopasthititvamapina pratibandhakatAvacchedakamityasambhava ityarthaH / ayamarthaH - sAdhyasiddhivirodhyupasthitijananasamarthabalopasthityA pratiruddhakAryaliGgatvaM satpratipakSatvaM vaktavyam, idaM lakSaNamasambhavagrastam, kutaH ?, sAdhyasiddhivirodhyupasthitijananasamarthabalopasthititvena yadi pratibandhakatA syAt tadA tayA pratiruddhakAryaliGgatvaM satpratipakSalakSaNaM vaktavyam, tacca na sambhavati / katham ? sAdhyasiddhivirodhyupasthApanasamarthabalopasthititve[na] pratibandhakatvaM nAsti hInabalopasthitAvapi tathAtvaM vartate iti kRtvA tattvaM na pratibandhakatAvacchedakamityasambhava ityarthaH / etadevAha - asambhavatAdavasthyeneti ttiikaa| tathA ca lakSaNasyArtha eva na sambhavati ityasambhavagrastaM lakSaNamityarthaH / ata Aha - samAnapadamiti TIkA / tathA ca yadyapi tAdRzabalopasthititvena pratibandhakatA nAsti tathApi samAnabalopasthititvena pratibandhakatA tiSThatyeveti nAsambhavagrastaM lakSaNamityarthaH / atha hInabalopasthitau tu samAnatvaM kathaM nAstItyata Aha - samAnatvaM ceti / tathA ca pratibandhakasya pratibadhyApekSayA samAnatvaM nAma vailakSaNyenAnizcIyamAnatvaM tataH kimityata Aha - na ca hInabaleti TIkA / hInabalopasthitau pratibadhyApekSayA pratibandhAkAsyAnirdhAryamANatvaM nAsti kintu vailakSaNyavattayA nirdhAryamANatvameva, etadevAha - tadastIti ttiikaa| evaM ceti|saadhyvirodhiityaadike vizeSaNe datte sati bAdhasAmara yAdAvapyativyAptireva nAstiyato bAdhasAmagrI samAna Page #565 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 547 blopsthitirevnbhvti|yto bAdhasAmara yAMvailakSaNyavattayA'nirdhAryamANatvaM nAsti kintu nirdhAryamANatvameveti na ttraativyaaptiH| cintyamiti mizramate dUSaNamAha - yat tvayoktaM balopasthititvena pratibandhakatA nAsti svabalopasthiterapisvAnumiteH pratibandhakatA [282 A]syAdityatauktaM sAdhyavirodhyupasthApanasamarthetipadamityAdi / asambhavavAraNArthaM pUrvoktAni sarvANi vizeSaNAni dattAni tathApyasambhavastadavastha evetyAha - tAdRzeti ttiikaa| sAdhyavirodhyupasthApanasamarthasamAnabalopasthititvamapinapratibandhakatAvacchedakam, vakSyamANayuktyA'sambhavastadavastha eveti| kuta ityata Aha - ytreti| yatrobhayorhetvoH samUhAlambanarUpaH parAmarzo jAto yathA vahrivyApyadhUmavAn ayaM vahnayabhAvavyApyapASANavAn ayamityubhayasAmagrIsamavadhAne sati ubhayaparAmarzo jAtastatrobhayaparAmarzakAle yatra cobhayatra bAdhAvatAro doSAjjAto yathA'yaM parvato vahnivahnayabhAvobhayAbhAvavAn ityubhayatra bAdhAvatAreNobhayo_nabalatvena satpratipakSatvaM naasti| tatra sAdhyavirodhyupasthApanasamarthabalopasthititvaM vartate / yataH sA vyAptipakSadharmatopasthitivartate, tasyAM ca sAdhyavirodhyupasthApanasamarthabalopasthititvamapyasti / nanu tasyAH samAnatvamapi nAstItyata Aha - tasyA apIti TIkA / ubhayatra bAdhAvatAre sati yA vyAptipakSadharmopasthitiAstAsyA ityarthaH / pratibadhyeti ttiikaa| tathA ca tasyAH parasparavailakSaNyavattayA'nirdhAryamANatvena samAnatvAt tayA parasparabalopasthityA parasparapratibandhastu na kriyate paraM sAdhyavirodhyupasthApanasamarthabalopasthititvaM tacca vartate eveti sAdhyavirodhyupasthApanasamarthabalopasthitirbhavati paraM tayA balopasthityA pratibandho na kriyate itikRtvA sAdhyavirodhyupasthApanasamarthabalopasthititvamapinAnumitipratibandhakatAvacchedakamiti kRtvA'sambhava ev| atrAzaGkate - naceti ttiikaa| tathA ca yatra bAdhAvatAro jAtastAbhyAmapi balopasthitibhyAM parasparapratibandhaH kriyateeveti tadAnImapi satpratipakSatvamiSTamevetisAdhyavirodhyupasthApanasamarthasamAnabalopasthititvaMpratibandhakatAvacchedakaM bhavatyeveti nAsambhava ityAzaGkArthaH / dUSayati - apasiddhAntAditi TIkA / yatrobhayatra bAdhAvatArastatra satpratipakSatvAGgIkArAdapasiddhAnta ityarthaH / nanu yuktisahatve kimapasiddhAntenetyataAha - bAdhAderiti ttiikaa|ytsttr bAdhaeva pratibandhakaH paraMsAsamAnabalopasthitiH pratibandhikA na bhvti| nanu bAdhasamAnabalopasthityorubhayorapi pratibandhakatvamastu ityata Aha - bAdhitenApi iti ttiikaa| yadi bAdhe vidyamAne'pi samAnabalopasthiteH pratibandhakatvaM tadA parvato vahnimAn dhUmAt parvato vahnayabhAvavAn pASANavattvAt ityatrApi yadA pASANavattve hetau yadi vahnayabhAvAMze bAdhAvatAro jAtastadA tayA'pyupasthityA'parAnumitevaDhyanumiteH pratibandhaH syAt / atrAzaGkate - nceti| tathA ca bAdhite'pi satpratipakSatvamizra(STa)meva / dUSayati - AbhAsAntare iti / asiddhAdau vidyamAne'pi satpratipakSatvaM syAt [282 B] samAnabalatvasya tatrAti(pi) vidyamAnatvAt / dUSaNAntaram - kinycetittiikaa|smaanblopsthititvmaatrNnprtibndhkm|tttven pratibandhakatve'dhikabalopasthite(te:) Page #566 -------------------------------------------------------------------------- ________________ 548 tattvacintAmaNiTippanikA sukhabodhikA - pratibandhakatvaM na syAt, kiM tarhi balopasthitau pratibandhakatAvacchedakamityata Aha - anyUnabalatvamiti TIkA |atryugpdupsthiterityntogrntho zuddhaH pustakAntare drssttvyH|svmtmaah - vyaaptiiti|vyaaptipkssdhrmtaaruupN balaM tatkenApi yenakenApirUpeNa viSayatayA yAdRzopasthitau avacchedakaMtAdRzyA upasthityApratiruddhakAryaliGgatvaM vivakSitam / atha krameNa padAnAM vyAvRttya(vartya)m uktadoSanirAkaraNamapyAha - tathA ceti ttiikaa| prathamaM sAdhyavirodhyupasthApanapadasyakRtyaM kRtm| tadevAtrakRtyam - tathAhidhUmovyAptipakSadharmaH parvatavRttitvAt ityekamanumAnam dhUmo na vyAptipakSadharmaH dhUmatvAt iti dvitIyam, tathA ca yatra dvitIyenAdhikasahakAraNavazAdanumitiH kRtA tasyAmanumitau vyAptipakSadharmatArUpaM balaM viSayatayA jaatmev| athavA TIkAbhiprAyeNa dvitIyamanumAnaM prathamamevAnumAnaM kartavyam, tathA dhUmo na vyAptipakSadharmaH, hetuH sa eva tadanantaraMdhUmo vyAptipakSadharma iti dvitIyamanumAnam, tathA ca dvitIyAnumAne sahakArivazAtyatrAnumitirjAtA tatra dvitIyAnumitiH pUrvasyAnumiterbAdharUpAbhavatigrAhyAbhAvarUpatvAt, pUrvAnumitau grAhyo vyAptipakSadharmatA'bhAvaH tadabhAvastu vyAptipakSadharmatvam, dvitIyAnumitau viSayaH sa eva vyAptipakSadharmatopasthitirbhavati, tayApratiruddhakArye parvatavRttitvAdauativyAptistatrApi satpratipakSalakSaNaM gatam itiativyaaptivaarnnaarthsaadhyvirodhiitipdm| tathAcasA sAdhyavirodhyupasthitireva natu sAdhyavirodhyupasthitijananasamarthA / na hi upasthitau upasthitijananayogyatvam, na hi ghaTena ghaTo janyate iti| atha pUrvoktaviruddhatvena jJAte janyatve yA'tivyAptistAM nirAkaroti - anityatveti ttiikaa| tathA ca nityatvaviruddhatvena jJAte janyatve balopasthiteH pratibandhakatvaM balopasthititvena nAsti kintu viruddhopasthititveneti / atraivopodvalakamAha - tasyA iti| viruddhatvopasthiteH sahacAragrahapratibandhadvArA'nyatra vyAptidhIpratibandhakatvasya klRptatvAt viruddhatvopasthititvena rUpeNa pratibandhakatvaM na tu vyAptipakSadharmatopasthititvenetyarthaH / samAdhAnAntaramAha - liGgaM ceti / athavA vyAptipakSadharmatApratiruddhakAryaliGgatvamityatra liGgapadaM vyAptipakSadharmatayA jJAtaMtvaparaM krtvym| tathA canityatvaviruddhatvena jJAtejanyatve nityatvavyAptipakSadharmatopasthitirevanAstItikRtvA'tivyAptirnAstIti bhaavH|linggpdsyvyaaptipkssdhrmtyaa jJAtatvaparatve'nukUlamAha - ateveti|ytevlinggpdNvyaaptipkssdhrmtyaa jJAtatvaparam ata eva Atmani viruddha manasi vyabhicAriNi nAtivyAptiH / kutaH ? yatastatrAtmani manasi vA vyAptipakSadharmatayA jJAtatvameva naasti| yathA vahnimAn dhUmAt vahnayabhAvavAn pASANavattvAt ityatra pASANarUpasatpratipakSeNa [283 A] vahnayanumitilakSaNakAryasya pratibandhaH kriyate / yathA vahnayanumitilakSaNaM kAryaM yathA dhUmasya hetostathA''tmamanasorapi kAryaM bhavati vahnayanumitiH, jJAnamAtretayoH kaarnntvaat| tathA ca yathAprataruddhakAryatvaMdhUme tathA Atmamanasorapivartate, dhUmasya satpratipakSatvAt satpratipakSalakSaNamAtmani manasi cAtivyAptam, tayorhetutvAbhAvAdeva satpratipakSatvam, tathA caliGgapadaM yadivyAptipakSadharmatayA jJAtatvaparaM kRtaM tadA tatra Atma Page #567 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH manasorapyativyAptirnAstItyarthaH / atrAzaGkate - na ceti ttiikaa| sAdhyapadaM svasAdhyaparaM kartavyam, anyathA'nyasAdhyavirodhyupasthApanasamarthabalopasthiteH pratibandhakatvameva naasti| yathA pASANavattvasya hetoH svasAdhyaM bhavati vahnayabhAvaH, tadvirodhI bhavati vahniH, tadupasthApanasamarthabalopasthitirvahrivyApyadhUmavAMzcAyamitirUpA itthameva vaDhyabhAvAnumitaupratibandhikA, natuanityatvavyApyakRtakatvavAn aymityaadiruupaa|ttH sAdhyasiddhiviruddhopasthApanasamarthabalopasthityA pratiruddhakAryaliGgatvam AtmamanasornAsti, AtmamanasoH pakSadharmatvameva nAsti avRttitvAt tayoriti bhaavH| samAdhatte - sAdhyaM hiiti| sAdhyaM nAma jJApyaM na tu janyam, yathAdhUmasya jJApyo vahnistathA''tmAderapi jJApyaH sambhavati tajjJAne AtmAderapi kAraNatvAt iti kRtvA mUlalakSaNaM svayaM samarthitam / atha mUle uttaraM dvitIyaM lakSaNaM yojayitum AbhAsaM dadAti - nanviti ttiikaa|atr balaM kim - sapakSasattvaM vipakSAsattvaMvA? Adye Aha - vytirekiitittiikaa| tathA cavyatirekiNi sapakSA(kSa)sattvAbhAvAt vyatirekI satpratipakSo nsyaat| dvitIyamAha - antye iti| yadi vipakSAsattvaM tadA kevalAnvayini avyAptiH, tatra vipakSasyAprasiddhatvAt tadabhAvo jJAtumazakya ityarthaH / balaM cetIti TIkA / balaM tu na sapakSasattvaM tathA vipakSAsattvaM pUrvadoSAt, paraM vyAptipakSatArUpaM blm| nanu vyAptirapyekA nAstItyata Aha - sAceti ttiikaa| tata ubhayorapi vyAptipakSatArUpaM balamapekSitaM ttraastiitibhaavH| dvitIyalakSaNaM vyAcaSTe - virodhiiti| virodhibodhakaM yatpramANaM tadanyat yadgamakataupayikarUpavattayA jnyaaymaanlinggtvm|ythaavhnimaandhuumaatvhnybhaavvaanpaassaannvttvaat, atravirodhizabdena svasAdhyavirodhi, tadbodhakaM yatra kimapi nAsti ubhayoH parasparApekSayA'dhikabalaM kimapi nAsti, tadanyat yad gamakataupayikarUpavattayAjJAyamAnaliGgatvam idamubhayorapivartate itiatrasatyaM tasya kRtyamAha- anApIti TIkA / yatra vanyabhAvasAdhake vahrisAdhakApekSayA adhikabalopasthitirjAtA tatrAdhikabalopasthityA pratiruddhakAryaliGgaM hInabalaM vahrisAdhakaM tatrAtivyAptivAraNArthaM virodhibodhkaanyeti| tathA ca tatra hInabale virodhibodhakaM [283 B] pramANamapi tiSThatIti virodhibodhakAnyatvaM nAsti iti kRtvA nAtivyAptiH / nanu virodhibodhakAnyeti kasya vizeSaNamityata Aha - gmktaupyiketi| tathA ca virodhibodhakAnyat yat gamakataupayika rUpamityarthaH / nanu tathApi satpratipakSe'tivyAptiH virodhibodhakasya pratihetvantarasya vidyamAnatvAt ityata Aha - bodhakatvamiti ttiikaa|bodhktvN na(? tu) svarUpayogyatvaM virodha(dhi)bodhakasya svarUpayogyasya vidymaantvaat| yathA vahnimAn dhUmAt vahnayabhAvavAn pASANavattvAt ityatra parasparaM satpratipakSatA vartate, atra pASANavattvaM hetuH satpratipakSo bhvti| tatra virodhibodhakAnyat yat gamakataupayikaM rUpaMpratihetugataMdhUmatvarUpahetugataM tadeva virAdhibodhakAnyanna bhvti| yato vahnarvirodhisAdhyaM vahnayabhAvaH, tadgamakataupayikaM vartata eva, tathA cobhayorhetvoH parasparaM virodhibodhakatvAt virodhibodhakAnyagamakataupayikarUpavattayAjJAyamAnatvaM nAsti itisatpratipakSalakSaNaMparasparamavyAptam / Page #568 -------------------------------------------------------------------------- ________________ 550 tattvacintAmaNiTippanikA sukhabodhikA ato'tra virodhibodhakazabdena virodhibodhaphalopahitatvaM vivakSitam, tathA ca satpratipakSau yadyapi paraspara virodhibodhajanane svarUpayogyau bhavataH paraM phalopahitau na bhavataH, parasparaM satpratipakSAbhyAmanumitipratibandhAt virodhyanumitirna kriyate iti kRtvA virodhibodhaphalopahitAnyatvaM vartate eva, tenAsambhavadoSo nAstItyarthaH / nanvidaM tathApikevalAnvayinisatpratipakSe yadyapisAdhyavirodhInAsti avyAptaM tatra sAdhyavirodhino'prasiddharityata Aha - tadartho'pIti ttiikaa| tathA ca virodhI yo bodhstduphitaanytvm| tataH kevalAnvayini satpratipakSe yadyapi sAdhyavirodhI nAsti abhidheyatvAbhAvasyAprasiddheH, paraM virodhibodhastu vartate, sAdhye pakSavRttitvAbhAvaviSayako virodhibodhstisstthtyevetinaavyaaptiH| nanvatragamakataupayikaM rUpaM kimityata Aha - vyAptipakSadharmateti ttiikaa| nanu tathApi pUrvoktarItyAAtmamanasorativyAptirityata Aha - atraapiiti| tathA caliGgapadaM vyAptipakSadharmatayA .. jJAtatvaparam AtmAdestu vyAptipakSadharmatayA jJAtatvaM nAsti avRttitvAt tadabhAvaH / matAntaraM dUSayati - yat tviti ttiikaa| virodhItyatra liGgapadaM yadyapi nAstyeva yadi cakSurAdikamapi anumAne satpratipakSo bhavati, yathA avahnimAn dhUmAt iti anumAnaM cakSuHpravRttaM vayabhAvajJApanArthamiti cakSuH satpratipakSaM bhavati paraM tatra lakSaNAvyAptirbhaviSyati cakSuSo liGgatvAbhAvAt iti kRtvA cakSuSo'pi satpratipakSatvasaGgrahArthaM liGgapadamatra lakSaNe noktamityarthaH / etat vyAkhyAnaM [284A] dUSayati- tanneti ttiikaa|ydypi cakSuHsaGgrahArthaM liGgapadaM tyaktaM tathApi / liGgapade tyakte'pi cakSuSi lakSaNaM na vrtte| katham ? cakSuSi gamakataupayikatayA jJAyamAnatvameva naasti| cakSuH jJAtaM sadeva na pratibandhakamiti tatrAvyAptistadavasthaiveti tatparihAraH |atraivaanukuulmaah - agre iti TIkA / tathA cAgre mUlakAreNa tanmataM dUSyameva, tena cakSuSA'numAnaM satpratipakSo na bhavatyeveti muulkaaraabhidhaanaat| tatastasya alakSyatvAt nAvyAptistatreti bhaavH| nanu ekadA nirantarayorveti muulmnuppnnm| yatraikadA samUhAlambanarUpobhayaparAmarzotpattiH yathA dhUmapASANau vahnivahnayabhAvavyApyau iti samUhAlambanarUpa: parAmarzastatrAvyavadhAnena kramikatvaM kathaM syAt ekadaivobhayaparAmarzasattvAdityata Aha - ekadeti ttiikaa| tathA canAtrAvyavasthito vikalpaH kintu vyavasthita eva, tathA ca kvacid ekadA parAmarzayorutpattiH kvacit krameNeti vyavasthA jnyeyaa| atrAzaGkate - na ceti / yatra kramikasthale prathamaM vahnivyApyadhUmavAMzcAyamiti parAmarza utpannastadanantaraM dvitIyaparAmarzo vaDhyabhAvavyApyapASANavattvavAn ayamiti yadA utpadyate tadA tasmin kAle pUrveNa parAmarzena vahnayanumitiH kuto notpadyate tadAnIM virodhiparAmarzasya pUrvamabhAvAt vahnayanumitiH syAdityAzaGkArthaH / samAdhatte - virodhipraamrsheti| tathA ca virodhiparAmarzo yadyapi na pratibandhakastathApi tatsAmagrI pratibandhikA'styeva, virodhiparAmarzakAraNIbhUtavyAptyAdijJAnAdisattvAt na vahnayanumitirityarthaH / samAdhAnAntaramAha - agrimeti ttiikaa| tathA capratibandhakAbhAvaH kAryabhUtaH kAraNaM tena virodhiparAmarzotpattikAle virodhiparAmarzasyaiva vidyamAnatvAt / Page #569 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 551 yathA dAhotpattikAle maNimantrAdyabhAvo'pekSitaH tadvat vahnayabhAvavyApyapASANavAn ayamiti parAmarzasyAnumitikAla evAbhAvo'pekSitaH tadAnIM parAmarzasyaiva vidymaantvaat|| ___ athavastuno'dvayAtmakatvAt vyAptipakSadharmatAbhaGgaekatrAvazyaka iti sa eva dossH| nacatayorvirodhabhaGge'pyupapatterna vyAptyAdibhaGganiyamaiti vaacym|avirodhe'pynumityvirodhaat virodhetuvyAptyAdibhaGganiyamAditicet, na, pratiruddhatvajJAnAnantaraMvyAptyAdibhaGgajJAnamityupajIvyatvena vyabhicAravadasyApi doSatvAt / nanu sAdhyatadabhAvayoriva tadvyApyatvenAvadhAritayorvirodhAdekatrana nizcayaH kintu saMzayaH, nirNayevAnyataravyAptisaMzaya iti vyApyatvAsiddhiriti cet, na, ubhayorekatra nizcayAnantaramanyataravyAptisaMzaya ityupajIvyatvenAsya bhinnatvAt dUSakatAbIjaM tu samabalavirodhisAmagrIpratibandhena nirNayAjanakatvam, na tu vyAptipakSadharmatAviraha eva saddhetorapisatpratipakSatvAt, ekatra vyAptibhaGgajJAnadvArA vAsya dUSakatvam, cakSurAdezca nAnumAnena pratirodhaH tadupasthitAvapi phaladarzanena tasyAdhikabalatvAt / nanvevaM vAdivAkyamAtrasya pratirodhakatvenAnumAnamAtrocchedaH / na ca virodhivAkyasya nyUnabalatve lakSaNAyogaH samabalatve pratirodha eva adhikabalatvenaraziraHzaucAnumAnavattena bAdhaeveti vaacym|agRhymaannvishessdshaayaaN prativAdivAkyena sarvAnumAnapratirodhApatteH, anumAnAt pUrvaM pazcAd vA anumAnAntareNa tasya nyUnAdhikabalatvAnirUpaNAt nirUpaNe vAnumAnavaiyarthyAt maivam / virodhivAkyamAtrasya samabalatvAbhAvAt, uktaM hivyAptipakSadharmate blmiti|prtykssaaderlinggbhaavenaivaanumaanprtirodh: kathAyAM tadupanyAsAnahatvAt / yattu virodhivyApyadvayasyAsAdhAraNatvAt saMzayajanakatvaM dUSakatAbIjamiti tanna / ekaikaM hi satpratipakSaM na tu viziSTam ekaikaMcana saMzAyakamityanumitidvayasyaprAmANyagrAhakApravRttirdUSakatAbIjamityanye, tanna, parasparapratibandhenAnumiterevAnutpatteH / ratnakoSakArastu satpratipakSAbhyAM pratyekaM svasAdhyAnutiH saMzayarUpA janyate viruddhobhayajJAnasAmagyAH saMzayajanakatvAt saMzayadvArA asya dUSakatvam / na ca saMzayarUpA nAnumiti: bAdhasyeva virodhyupasthitera Page #570 -------------------------------------------------------------------------- ________________ 552 tattvacintAmaNiTippanikA sukhabodhikA numitisAmagrIvighaTakatvenAvadhAraNAt anyathA bAdhe'pyanumityApatteriti vAcyam / adhikabalatayA bAdhena pratibandhAt tulyabalatvAdanumiti: syAdeva sAmagrIsattvAt / sAdhyAbhAvabodhasya ca tatra pratibandhakatvaM na tu tadbodhakasya cakSurAdeH / pratyeka nirNAyakatvenAvadhAritAt kathaM saMzaya iti cet, na, pratyekAddhi jJAnamutpadyamAnamarthAt saMzayo na tu pratyekaM saMzayajanakatvamiti mene, tanna / sAdhyatadabhAvayorvirodhena yathaikajJAnasyAparadhIpratibandhakatvaMtathAsAdhyAbhAvavyApyavattvasyApisAdhyavirodhitvAta taduddharapi sAdhyadhIpratibandhakatvAt virodhijJAnatvasya pratibandhakatve tntrtvaat| . atha muulvyaakhyaa| mUle AzaGkate - atheti| ekaM vastu parvatAkhyaM vahnimat vahnayabhAvavacca na sambhavati / tato'vazyaM vahnivyApyapakSadharmatAvat sthAsyati vahnayabhAvavyApyapASANavattvavat vA sthAsyati na tUbhayaM virodhAt iti yuktyA ubhayormadhye ekatravyAptipakSadharmatAbhaGgo'vazyaM vaktavyaH, tathA cAnyataravyAptipakSadharmatAbhaGgaH sa eva dUSaNaM pratibandhakaM bhavatu na tu satpratipakSaH eSA buddhirvAdiprativAdimadhyasthAnAM smbhvti| madhye zaGkate - na ceti mUlam / yadA parasparaM sAdhyayorvirodho na jJAtaH parasparaM hetvorvA virodho na jJAtastadAnIM vyAptipakSadharmatAbhaGgajJAnAbhAvAt satpratipakSa eva dUSaNamityAzaGkArthaH [284 B]|smaadhtte - avirodheti muulm| yadi parasparaM sAdhyayorhetvorvA'virodhastadA'numitireva bhavatu, ubhAbhyAM samUhAlambanarUpAanumitiH kartavyA, kutaH satpratipakSaH ? yadi tayorvirodhastadA vyAptyAdibhaGganiyama AvazyakastadApi satpratipakSo na bhavati samAnabalatvAbhAvAt / ayaM bhAvaH - ubhayoravirodhe'numityApattiH, virodhe vyAptyAdibhaGganiyamAt satpratipakSa eva na bhavedityarthaH / samAdhattepratiruddheti / pUrva pratiruddhatvajJAnaM satpratipakSajJAnaM tadanantaraM vyAptyAdibhaGgajJAnaM jAyate iti satpratipakSasya vyAptyAdibhaGgajJAne upajIvyatvAt satpratipakSo doSaH / ayaM bhAvaH - pUrvaM satpratipakSAstenAnumitipratibandhaH, pazcAt satpratipakSajJAnAnantaraM vyAptyAdibhaGgo'trAvazyakaH iti jJAne satpratipakSasya tadanantarabhAvitvAt tasyeti satpratipakSaH siddha evetyarthaH / atra dRSTAntamAha - vyabhicAravaditi / yathA vyabhicAre vidyamAne vyAptyAdibhaGgajJAnamAvazyakaM tathA ca vyAptyAdibhaGgajJAne yathA vyabhicAra upajIvyaH tadvat vyAptyAdibhaGgajJAne satpratipakSo'pyupajIvyatvAt dUSaNamityarthaH / atra zaGkate - nnviti| yathA sAdhyatadabhAvajJAnamekatra viruddha sAdhyavati jJAte sAdhyAbhAvavajjJAnAsambhavAt, evaM sAdhyavyApyavajjJAne sati sAdhyAbhAvavyApyavajjJAnamapi na sambhavati, tathA ca virodhAt ubhayoH sAdhyavyApyasAdhyAbhAvavyApyayorekatra nizcaya eva na sambhavati kintu saMzaya eva, yadi hetvonizcayastadobhayatra vyAptijJAnaM na smbhvti| ayamarthaH - yadi sAdhyavyApyanizcayastadA sAdhyAbhAvavyApyanizcayo Page #571 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 553 na sambhavati, yadi sAdhyAbhAvavyApyanizcayastadA sAdhyavyApyanizcayo na sambhavati, yadi cobhayasAdhakahetvornizcayastadAnobhayatravyAptijJAnaM kintvekatrAvazyaM vyAptisaMzayo bhavati tadA cavyAptisaMzayAt vyApyatvAsiddhireva doSo na tu satpratipakSa ityAzaGkArthaH / samAdhatte - ubhyoriti| ubhayoH sAdhyasAdhyAbhAvayoH sAdhyayoH vyApyayorekatra pakSe bhramAdavirodhajJAnadazAyAM jJAne jAte sati satpratipakSatvaM pazcAt virodhasphuraNadazAyAM vyAptisaMzayastena vyAptisaMzaye satpratipakSasyopajIvyatvAt pRthaghetvAbhAsatvaM tathA vyApyatvAsiddhAvupajIvyatvAt stprtipksstvm| atha satpratipakSayoH kiM dUSakatAbIjamityata Aha - smbleti|stprtipkssyordvyoH samabalA yA sAmagrI yathA vahrivyApyadhUmavattvajJAnaM vanyabhAvavyApyapASANavattvajJAnaM cetirUpAtayA parasparapratibandhena yat nirNayAjanakaM tadeva dUSakatAbIjam / paramataM dUSayati - na tu vyAptipakSadharmatAviraha [285 A] iti| tathA sati yadi vastugatyA vyAptipakSadharmatAvirahazcedatra dUSakatAbIjaM syAt tadA saddhetoH satpratipakSatvaM na syAt atra vyAptyAdibhaGgopasthiti sti|vyaaptibhnggjnyaandvaaraa'pysy dUSakatvaM nirAkaroti - ektretimuulm|tthaa cayadi vyAptibhaGgajJAnadvArA'sya dUSakatvaM tadA vyAptibhaGgajJAne'pisatpratipakSasyopajIvyatvAt duussktvNvktvym|ttaavshyktvaat saeva doSo'stu kiMvyAptyAdibhaGgajJAnenetyarthaH / nanu virodhivyAptyAdisAmagrIsamavadhAnavazAt yadi satpratipakSasya dUSakatvaM tadA cakSurAdau satpratipakSe dUSakatAbIjAbhAvAt satpratipakSatvaM na syAdityata Aha - cakSurAdezceti mUlam / cakSurAdikamanumAne satpratipakSo na bhavatyeva kintu hetvoreva satpratipakSatvaM na tu cakSuranumAnayoH / kuta ityata Aha - tadupasthitAvapIti mUlam / anumAnopasthitAvapi cakSurAdeH sakAzAt phaladarzanenAnumAnApekSayA cakSurindriyasyAdhikabalatvAt nAnumAnaM cakSuSi satpratipakSaH] zvaityavyApyazaGkhatvadarzane vidyamAne'pi cakSuSA zvaityAbhAvajJAnodayAt / atrAzaGkate - nanvevamiti mUlam / tathA ca vAdasthale satpratipakSa eva sarvatra syAt na tu kutrApyanumitiH syAt vAdivAkyasya pratirodhasya vidyamAnatvAt / atrAzaGkate - na ceti mUlam / virodhivAkyaM prativAdivAkyam, tacca yadi nyUnabalaM tadA tatra lakSaNameva nAsti samAnabalayoreva satpratipakSatvAt, yadi prativAdivAkyasya samAnabalatvaM tadA sapratirodhaH satpratipakSe eveti iSTApatti, yadi tasyAdhikabalatvaM tadA naraH (ra)ziraHzaucAnumAnavat zabdenAnumAnasyaiva bAdhaH prabalatvAt na tu anumAnena zabdasyApi bAdhaH zabdasya prabalatvAt yathA naraziraH zuci prANyaGgatvAt iti anumAnaM yathA'dhikabalena zabdena bAdhyate tathA pratirodhakaM vAdivAkyaM cedadhikabalaM tadA tenAnumAnasya bAdha eva bhaviSyati na tu satpratipakSaH / dUSayati - agRhymaanneti| yatrAnumAnApekSayA zabde vizeSo gRhIto nAsti tadA prativAdivAkyena sarvasyApyanumAnasya pratirodhApatteH / etadeva vivRNoti - anumAneti / anumAnAt pUrvaM pazcAt vA nyUnAdhikatvabalAnirUpaNAt tathA cAnumAne'pi zabdaH satpratipakSaH syAdeva / yadi cAnumAnApekSayA zabde nyUnabalatvamadhikabalatvamavagataM tadA'numAnameva vyarthaM zabdena pratirodhA Page #572 -------------------------------------------------------------------------- ________________ 554 tattvacintAmaNiTippanikA sukhabodhikA bhaavaadnumaansyaivaasmbhvaat| siddhAntI satpratipakSaM samarthayati - maivmiti| virodhivaakysyeti|virodhivaakyen sahAnumAnasya satpratipakSo'sambhAvita eva smbltvaabhaavaat| samabalatvaM kathaM nAstItyata Aha - uktaM hiiti| vyaaptiiti| na hi vAdivAkyarUpe zabde vyAptipakSadharmatArUpaM balaM tiSThati, tathA ca vyAptipakSatArUpaM balaM zabde nAstIti nsstprtipkssH| [285B]vyAptipakSadharmatAbalaM hi anumAne evaastiiti| nanu yatravyAptipakSadharmatArUpaM balaM nAsti tatra na satpratipakSatA, tadA pratyakSAdeH satpratipakSatvaM na syAdityata Aha - pratyakSAderiti / yatrApi pratyakSeNa satpratipakSaH tatrApi tasya liGgabhAvenaiva stprtipkssH| yathA ayaM ghaTajJAnAbhAvavAn vyAsaktatvAt ayaM ghaTajJAnavAn ghaTasannikRSTacakSurva(ma)tvAt ityatra cakSurliGgavidhayA satpratipakSaH na tu ckssuHsvruupenn| kuta ityata Aha - kathAyAmiti mUlam / na hi cakSuSaH svarUpasato vyAptipakSadharmatAzUnyasyopanyAsaH kartuM zakyaH / ata evoktaM cakSuranumAne svarUpeNa satpratipakSo nabhavati, yadicabhavati tadA liGgavidhayA itibhaavH|stprtipksssthaapkN matAntaraM dUSayati - yat tviti mUlam / tathA ca virodhivyApyadvayaM yathA vahnimAn dhUmAt vahnayabhAvavAn pASANavattvAt iti dvayaM yat vartate tat asAdhAraNaM vrtte| tathAhi idaM yat dvayaM dhUmavattvapASANavattvarUpaM dvayaM samuditamasAdhAraNaM bhvti| ubhayaM sapakSAt vyAvRttaM vipakSAcca vyaavRttm|dhuumsy sapakSo mahAnasam, pASANavattvasya sapakSo hdH| na ca mahAnasahadayorubhayaM vartate iti tato'sAdhAraNe saMzayajanakatvaM dUSakatAbIjam, tadevAtra dUSakatAbIjamiti / asAdhAraNe eveti| dvitvAvacchinnapakSamAtravRttitvAt idaM dvayamasAdhAraNam / dUSayati - tanneti mUlam / ekaikamiti mUlam / na hi dvitvAvacchinnaM satpratipakSaH kintu ekaikameva satpratipakSa iti nAsAdhAraNyamekaikasya sapakSavyAvRttatvAbhAvAt ityarthaH / matAntaramAha - anumitidvayasyeti muulm| tathA ca pASANavattvena yA vahnayabhAvAnumiti nitAdhUmavattvena cayAvayanumiti nitA ityanumitidvayasyaprAmANyagrAhakamAnasyApravRttiryatastatredaM pramANamidaM ce(ca) [ne]ti nirNayaH kartuM na zakyate ityanumitidvayasya prAmANyagrAhakamAnApravRttireva satpratipakSe dUSakatAbIjamityarthaH / dUSayati- tnnetimuulm| prsprprtibndhenetimuulm|prspraanumitiprtibndhenaanumitirev notpadyate kutstdnntrbhaavipraamaannygraahkaaprvRttiH|ydi anumitirutpannAsyAt tadA tatraprAmANyagrAhakApravRttivaktavyA, saivana jAteti kutsttpraamaannyaagraahktvmityrthH| satpratipakSe dUSakatAbIjaM ratnakoSakAroktamanyat ya(t) dUSayitumAha - stprtipkssaabhyaamiti| tathA cobhAbhyAM satpratipakSAbhyAM pratyekaM svasAdhyAnumitiH saMzayarUpA pUrvaM janyate, tathA vahnimAn vanyabhAvavAn veti saMzayarUpAnumitirjanyate / kuta ityata Aha - viruddheti mUlam / viruddhobhayajJAnasAmA yoH sthANutvapuruSatvobhayajJAnasAmA yoH saMzayajanakatvasya dRSTatvAt / etAvAn paraM vizeSo yatastatra viruddhobhayajJAnasAmagrI pratyakSarUpA prakRte tu AnumAnikIti / tathA coktarUpasaMzayadvArA'sya dUSakatvaM siddham, saMzayajanakatvameva duussktaabiijm|atr zaGkate - nceti| anumitistu saMzayarUpaiva na bhvti| Page #573 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 555 yathA bAdho'numitau pratibandhakaH [286 A] tathA sAdhyAbhAvasAdhikA yA sAmagrI sA'pyanumitau pratibandhikA, ato'numitireva na bhvti| yadi virodhisAmA yAM vidyamAnAyAmanumitirjAyate tadA bAdhe'pyanumitiH syAdityAzaGkArthaH / dUSayati - adhikabaleti / bAdhe'dhikabalavattayA'numitipratibandho] bhavatu nAma, satpratipakSe tu tulyabalatayobhAbhyAM hetubhyAMpratyekamanumitaiH(tiH) sNshyruupaasyaadeveti|anumitiprtibndhstu adhikabalo(le)naiva kriyte|saamgriisttvaat iti|saadhyaa(dhy)saadhyaabhaavobhyruupsaamgriisttvaat anumitirubhayasAdhyaviSayiNI syAdeva / atra zaGkate - sAdhyAbhAvabodhasyeti mUlam / tathA ca sAdhyAbhAvabodhasyAnumitau pratibandhakatvaM na tu tadbodhakasya cakSurAdeH, tathA ca nirNAyakatvena sAdhyasAdhyAbhAvanirNAyakatvenAvadhAritaM yat viruddhavyAptidvayaM tasmAt saMzayarUpA anumitiH kathaM syAdityAzaGkArthaH / samAdhatte - pratyeketi mUlam / pratyekAt sAdhyavyApyAt vahivyApyAt sAdhyAbhAvavyApyAt vahnayabhAvavyApyAt ca jAyamAnaM yat vahnitadabhAvobhayajJAnaM taccArthAt saMzaya eva, na tu pratyekaM jJA(jA)yamAnaM jJAnaM saMzayaH, kintu ubhayasAmagrIsamAvezAt jAyamAnaM samUhAlambanavat arthAt saMzayaH, na tu ekasmAt saMzayaH, yathA vahivaDhyabhAvobhayaviSayakaM tattatsAmagrIsamAjAt jAyamAnaM jJAnaM saMzayaH / nIlaghaTapadArthaH samAjaH, yathA nIlasAmA yA nIlam, ghaTazca ghaTasAmagra yA, etadubhayamArthasamAjasiddhaM nIlaghaTo bhavati ubhAbhyAM sAmagrIbhyAM jAyamAnaM jJAnaM yathA / yathA ghaTapaTobhayajJAnaM samUhAlambanaM tadvat atra ubhAbhyAM sAmagrIbhyAM jAyamAnaM vahnivahnayabhAvajJAnasAmagrIsamAjAt jAyamAnaM vahrivaDhyabhAvobhayAvagAhi yat jJAnaM sa eva saMzayaH na tu ekasmAt saMzayaH etaduktaM bhvti| ubhAbhyAM sAmagrIbhyAM militvA [sAdhyA sAdhyAbhAvobhayAvagAhinI yA'numiti(stad)rUpamekaM yat jJAnaM jAyate sa eva saMzayaH, na tvanyaH / tathA ca satpratipakSe yA saMzayarUpA anumitiH saiva dUSakatAbIjam ; nirNayarUpAnumityajananameva dUSakatAbIjam / dUSayati - tanneti mUlam / sAdhyeti mUlam / yathA sAdhyajJAne sAdhyAbhAvavyApyajJAnaM pratibandhakam / kutaH ? saadhysaadhyaabhaavyorvirodhaat| tathA sAdhyasAdhyAbhAvavyApyayoH sAdhyAbhAvasAdhyavyApyayorapi parasparavirodhitvAt / tadbuddheriti / sAdhyAbhAvavyApyabuddheH sAdhyadhIpratibandhakatvam / evaM sAdhyavyApyajJAnasya sAdhyAbhAvadhIpratibandhakatvam / evaM ca parasparapratibandhAt saMzayarUpaM jJAnaM na jAyate eva, sAdhyavyApyajJAnasAdhyAbhAvavyApyajJAnayoH parasparapratibandhakatvAt ubhayajanyaM jJAnaM saMzayarUpaM na jAyate eva / nanu sAdhyAbhAvajJAnaM sAdhyajJAne pratibandhakaM sAdhyAbhAvavyApyajJAnaM tu sAdhyajJAne pratibandhakameva nabhavatigrAhyAbhAvAnavagAhitvAdityata Aha-virodhijJAnatvasya cetimuulm| yathA grAhyAbhAvAnavagrAhitve'pi [286 B] virodhijJAnatvena pratibandhakatA, sA ca sAdhyAbhAvAvagAhijJAnavat sAdhya(dhyA)bhAvavyApyajJAnasyApi vartata iti sAdhyajJAne sAdhyAbhAvavyApyajJAnaM pratibandhakaM bhavatyeva / tasmAnna saMzayarUpA anumiti(tiH) / phlito'rthH| Page #574 -------------------------------------------------------------------------- ________________ 556 tattvacintAmaNiTippanikA sukhabodhikA atha TIkA / svaparasAdhAraNatvAditi phakkikA vyAcaSTe - tathA ceti ttiikaa| tataH kiM siddhamityata AhatathA ceti TIkA / anyasya hetvAbhAsAntarasyaM yathA'numitipratibandhakatvAt udbhAvanaM tathA satpratipakSasyApyanumitipratibandhakatvAt udbhAvanaM na viruddhamiti bhAvaH / pratiruddhatveti granthasya vyAkhyAnam - virodhiiti| nanUbhayavirodhiparAmarzAt parasparAnumitipratirodhe satipratiruddhatvajJAnaMjAyatena tupratiruddhatvajJAnAtpratiruddhatvajJAnamityato vyAcaSTe - virodhIti ttiikaa| virodhinau yau parAmarzI ubhayaparAmarzI tayorviSayIbhavat yat pratisAdhanajJAnaM pratihetujJAnaM yathA vahnivyApyadhUmavattvajJAnaM vahnayabhAvavyApyapASANavattvajJAnaM [ca] tadanantaM vyAptyAdibhaGgajJAnaM jAyate, tadeva pratiruddhatvajJAnamityarthaH / etadvyAkhyAnasya bIjamudghATayati - pratiruddhatvajJAnasyeti ttiikaa|spsstto'rthH| ubhayorekatreti vyAcaSTe / atra pUrvapakSiNA prathamata uktam - sAdhyasAdhyAbhAvayoryathA virodhastathA sAdhyavyApyasAdhyAbhAvavyApyayorapi parasparaM virodhastiSThati, tathA ca sAdhyasAdhyAbhAvayoryathA ekatra jJAnaM na / sambhavati tadvat sAdhyavyApyasAdhyAbhAvavyApyayorapyekatra jJAnaM na sambhavatIti nAyaM satpratipakSaH ityekaM dUSaNam, dvitIyaM tu bhavatu vA nizcayaH tathApi tatra vyAptyAdibhaGga Avazyaka iti vyApyatvAsiddhireveti / tatra mUlakRtA dvitIyadUSaNasyaiva uddhAraH kRto na tuprthmduussnnsyeti| tatra prathamadUSaNaM zaGkate - nnviti| tathA cavirodhAt sAdhyavyApyasAdhyAbhAvavyApyayoH parasparavirodhAt ekatra nizcaya eva na sambhavatIti kathaM satpratipakSa ityAzaGkArthaH / samAdhatte - hetvoritittiikaa|ydaa parasparaM heto(tvo)virodhasya parisphUtirevana jAtA sAdhyasAdhyAbhAvayorvirodhazca sphuritaH tadvyApyayorvirodhona sphuritaH tadAnImubhayahetvorjJAne sati tatra sAdhyasAdhyAbhAvanirUpitavyAptijJAnasambhave ubhayaparAmarzasambhavAt satpratipakSaH sambhavatyeva / nanu sAdhyAsAdhyAbhAvAyorvirodhasphUrtI hetvorvirodho'vazyaM parisphuratyevetyata Aha - nhiiti|nhi sAdhyAsAdhyAbhAvAvirodhaevahetvorvirodhaH, tathAca sAdhyAsAdhyAbhAvAvirodhejJAte'pi bhinnasAmagrIkatvAt[sAdhyAsAdhyAbhAvasAdhakahetvorvirodhajJAnaMna smbhvtyev|smaadhaanaantrmaah - ubhayeti TIkA / tathA cobhayaparAmarzAnantaraM sAdhyasAdhyAbhAvayorvirodhapratisandhAnaM jAtaM pUrvaM na jAtaM tadA satpratipakSAvatAra ityarthaH / satpratipakSasthApanAntaramAha - kiJceti TIkA / iyaM phakkikA pustakAntare dRSTvA vyaakhyeyaa| uttaragranthayojanArthamAbhAsaM dadAti - nanviti / saddhetuLUmarUpaH kathaM satpratipakSaH ?, hetvAbhAsatAprayojakasya[287AJvyAptyAdivirahasya ttraabhaavaat| tathA cayadi vyAptyAdivirahAbhAve'pi satpratipakSatvaM syAt tadA sarvadAdhUmaH satpratipakSitaH syAdityAbhAsArthaH / dUSakatAbIjaM vyAcaSTe - hetvAbhAsatAprayojakaM dUSakatAbIjaM yena kRtvA hetorhetvAbhAsatvaM bhavatItyarthaH / ayamiti / hetuH virodhiparAmarzaviSayIbhavan ayaM dhUmarUpo heturna nirNayaM janayati, yathA vahnivahnayabhAvavyApyadhUmapASANavAn ayamiti virodhiparAmarzaviSayIbhavan ayaM heturna nirNayajanaka ityarthaH / tathA ca nirNayAjanakatvAt saddhetorapi hetvAbhAsatvaM na tu vyAptyAdyabhAvAt, tathA ca Page #575 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH dhUmarUpasaddhetorapi satpratipakSatvamityarthaH / ata eveti TIkA / yato virodhiparAmarzaH kAdAcitko'ta eva na sarvadA hetvAbhAsatvamityarthaH / nanu hetornirNayAjanakatvajJAnaM nAnumitipratibandhakaM tadrUSakatAbIjaM kathaM syAdityata Aha - na tviti TIkA / vastugatyA nirNayAjanakatvaM dUSakatAbIjaM na tvanumitipratibandhakajJAnaviSayatAvacchedakaM vyabhicArAdivat / kuta ityata Aha - nirNayAjanakatvasyeti TIkA / yathA vyabhicArajJAnenAnumitipratibandhaH kriyate tatrAnumityajanakatvajJAnaM na pratibandhakaM kintu vyabhicArAdijJAnameva, tadvat anumitipratibandhakajJAnaviSayatAvacchedakatvaM ca pratihetudvayameva / nanu anumitipratibandhakajJAnaviSayatAvacchedakaM pratihetudvayaM tathA ca ekasya hetoraparatra hetAvabhAvAt tadvattvaM hetvAbhAsalakSaNaM kathaM syAdityata Aha - tadvattvaM ceti TIkA / tathaivAnumitilakSaNe uktam - anyatareti TIkA / tathA ca yena kRtvA vyAptyAdibhaGgajJAnamanyatarasmin bhavati tatra copajIvyaM yat virodhivyAptyAdikaM tadeva dUSakatAbIjaM na tu vyAptyAdibhaGgajJAnamiti smpuurnnprghttttkaarthH| bodhyamiti grnthpryntm| cakSuSAdezcetyuttaragranthaM yojayati - nnviti| tathA ca cakSurAdau liGgatvAbhAvAt ubhayorlakSaNayoravyAptirityAzaGkArthaH / nanu cakSurAdezca yadi na satpratipakSatvaM tadA'yaM ghaTajJAnavAn cakSurva(Sma)tvAt ityatra cakSuSaH satpratipakSatvaM na syAt ityata Aha - tasyeti ttiikaa| cakSurindriyaM yadi satpratipakSastadA vyAptipuraskAreNaiva yathA yatra cakSustatra cAkSuSajJAnamiti vyAptipuraskAreNa satpratipakSatvaM bhvti|nnu zabde vyAptipakSadharmatA'bhAvAt samAnabalatvaMnAsti, tadabhAvAt kathaM mUlakRtoktaM zabde samAnabalatve pratirodha evetyata Aha - vyAptyAdIti ttiikaa| tathA cAtra vyAptyAdirUpabalamabhipretyaitannoktaM kintu vyAptyAdyatiriktAkAGkSAyogyatAdikaM balam / adhikabaleti TIkA / zabdasyAdhikabalatvaM cejjJAtaM tadA'numAnasyaiva bAdhe'numAnaM vyarthamityarthaH [287B] / tAdRzeti ttiikaa|vyaaptipkssdhrmtaaruupN balamityarthaH / nanu vyAptipakSadharmatArUpabalAbhAve'pi aprAmANyazaGkAzUnyaM vAdivAkyajanyaM jJAnaM tajanakatvAt zabdasyeti svayameva zabdo balavAn kathaM tasya vyAptipakSadharmatArUpabalAntarasyApekSetyata Aha - prativAdivAkyasyeti ttiikaa| prativAdivAkyajanyaM tujJAnamaprAmANyazaGkAkavalitamitina tulyabalamitibhAvaH / pratyakSAdiriti granthaM yojyti-nnviti|stprtipksse yadi sarvatra vyAptipakSadharmatArUpaM balaM vivakSitaM tadA pratyakSasya vAde upanyAso na syAt ityAbhAsArthaH / pratyakSAditi ttiikaa| tathA ca vAdakathAyAM yaH pratyakSAderupanyAsaH saliGgabhAvenaiva, yathA kenacidanumAnaM kRtaMbhUtalaM ghaTAbhAvavat ghaTavattayA'nupalabhyamAnatvAt ityanuAmAne] vAdinA kRte prativAdI vadati bhUtalaM ghaTavat ghaTavattvaprakArakapratyakSAt iti liGgavidhayA pratyakSasyopanyAsaH na tu prtyksssyaalinggbhaavenopnyaaso'sti| parapramAmiti ttiikaa| yasmin pramANe upanyaste parasya pramA jAyate tadeva pramANamupanyasanIyam, tat pramANaM zabdo vA'numAnaM vA, na ca pratyakSaM parapramANajanakaM bhavatIti pratyakSaM svarUpeNa na nirUpaNIyam / nanu pratyakSasya parapramAjanakatvAbhAvAt Page #576 -------------------------------------------------------------------------- ________________ 558 tattvacintAmaNiTippanikA sukhabodhikA . satpratipakSatvaM tadA mAstu pratyakSasya, zabdasya tu kuto na bhavati satpratipakSatvaM tasya tu parapramAjanakatvamastItyata Aha - zabdasya tathAtve'pIti ttiikaa| parapramAjanakatve'pItyarthaH / tathA ca zabdasya parapramAjanakatve'pi vAdivAkyajanyajJAnasyAprAmANyazaGkAkavalitatvena tajjJAnajanakaH zabdo na tulyabalatayA satpratipakSa ityarthaH / pratyekamiti ttiikaa| tathA ca satpratipakSatvaM pratyeke vartate sAdhyatadabhAvasAdhakayoH, asAdhAraNyaM tu pratyeke nAsti kintu samudite'sti, samudite tu satpratipakSatvaM nAsti, tathA ca yatrAsAdhAraNyaM tatra satpratipakSatvaM nAsti yatra ca satpratipakSatvaM tatrAsAdhAraNyaM nAstIti asAdhAraNavidhayA satpratipakSasya dUSakatvaM nAstItyarthaH / ratnakoSakAramataM dUSayitumAha - sAdhyatadabhAvayoriti / mUlaM vyAcaSTe - saadhyeti| yathA sAdhyajJAnasya sAdhyAbhAvajJAne pratibandhakatvam atha ca sAdhyAbhAvajJAnasya sAdhyajJAne pratibandhakatvaM tadvat [sAdhyavyApyajJAnamapi sAdhyAbhAvajJAnapratibandhakam atha ca] sAdhyAbhAvavyApyajJAnamapi sAdhyajJAnapratibandhakam / tathA cAnayoH parasparapratibandha- ' katvAtparasparapratibandhakatvasya vidyamAnatvAt na sAdhyasAdhyAbhAvaviSayiNI saMzayarUpAanumitiriti mUlArthaH / nanu sAdhyajJAne sAdhyAbhAvajJAnaM yat bAdhajJAnaM tat pratibandhakameva [na bhavati] yathA zaGkho na zvetaH kintu pIta iti cAkSuSajJAne bhramarUpe vidyamAne'pi zaGkhaH zveta iti anamiterudayAt zaGkhaH zvetaH zaGkhatvAt ityanumAnAt / tataH sAdhyAbhAvajJAnaM [288 A] sAdhyajJAne pratibandhakameva na bhavati kintu sAdhyAbhAvajJAne yaH pramAtvagrahaH sa eva sAdhyajJAne prtibndhkH| tathA cazaGkhaH pItaitijJAnaM sAdhyam, zvetajJAnaMtasyAbhAvajJAne pItajJAnepramAtvagrahAbhAvAt pItajJAnaM zvetajJAne pratibandhakaM na bhavatIti sAdhyAbhAvajJAna pratibandhakameva na bhavati ityata Aha - sAdhyAbhAva eva bAdho na tu saadhyaabhaavprmaa| nanu sAdhyAbhAvajJAnasya pratibandhakatvameva nAsti pUrvoktadoSAt ityata Aha - aprAmANyazaGketi TIkA / tathA cAprAmANyazaGkAzUnyaM sAdhyAbhAvajJAnaM pratibandhakam, tena yat pItajJAnaM tat aprAmANyazaGkAzUnyaM na bhavatIti kRtvA tanna prtibndhkm| tathA ca cintAmaNikAramate sAdhyAbhAvapramA bAdhaH, prAcInAnAM mate aprAmANyazaGkAzUnyaM sAdhyAbhAvajJAnaM bAdhaH / na ca pramAtvamaprAmANyazaGkAzUnyatvaM caikamiti vAcyam, pramAtvagraho bhAvarUpo'prAmANyazaGkAzUnyatvamabhAvaghaTitamiti bhedaH / tathA ca yathA'prAmANyazaGkAzUnyaM sAdhyAbhAvajJAnaM bAdhastathA sAdhyAbhAvavyApyajJAnamapi pratibandhakamityarthaH / atrAzaGkate - nanviti TIkA / ratnakoSakAraH zaGkate - viruddhnishcyeti| yathAsthANutvapuruSatvanizciyasAmara yAH pratyakSasthale saMzayajanakatvaM tadvat atrApi sAdhyajJAnasAmagrIsAdhyAbhAvajJAnasAmA yoravazyaM saMzayajanakatvakalpanAt tatsaMzayarUpAnumitirjanyata ev| siddhAntI zaGkate - na ceti ttiikaa| vizeSAdarzanasahitA yA nizcayasAmagrI sA eva saMzayajanikA, prakRte tu vizeSadarzanaM sAdhyavyApyajJAnaM sAdhyAbhAvavyApyajJAnaM cAstIti na tatra saMzayarUpAnumitijanakatvamityAzaGkArthaH / 1. zabdastulyabalAbhAvAt na satpratipakSa ityarthaH ityAzayaH / pratau ttippnnii| Page #577 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 559 idaM dUSayati - ekamAtreti ttiikaa| yatraikamAtrakoTikavizeSadarzanaM tatraivasaMzayona bhavati, yatra cobhayakoTivizeSadarzanaM tatrAvazyaM sNshyjnktvmev| tata ubhayakoTikavizeSadarzane vidyamAne'pi saMzayo bhavatyeva / svamate upaSTambhakamAha - anyatheti TIkA / yadi ubhayakoTivizeSadarzanaM saMzayajanakaM na bhavati tadA sthANvAdAvubhayakoTivizeSadarzane vidyamAne saMzayo na syAdityarthaH / atra zaGkate - nnviti| viruddhA yA pratyakSasAmagrI yathA sthANutvavyApyavakrakoTarAdimAn ayamiti rUpA puruSatvavyApyakarAdimAn ayamiti rUpA vA(yA) pratyakSA sAmagrI tasyA eva saMzayajanakatvam / nanu sAmA yAM pratyakSatvavizeSaNaM gauravagrastamityata Aha - anyacceti TIkA / viruddhasmRtisAmagrItaH saMzayarUpAnumityApatteH, yathAghaTasaMskAra udbuddhaH ghaTAbhAvaviSayakaH saMskAro'pyudbuddhaH iti viruddhasmRtisAmagrIsattvAt tatrApi saMzayArUpA smRtiH syAt / na [288 B] ceSTApattiH, smRteH saMzayarUpatvaM kasyApi mate nAstIti bhAvaH / dUSaNAntaramAha - viruddheti TIkA / tathA ca viruddhArthakazabdasthale zAbdaH saMzayaH syAt, yathA ekenoktam zabdo nitya: apareNoktam zabdo'nitya iti zabdazravaNAnantaraM madhyasthasya zAbdo'pi saMzayaH syAt / samAdhatte -etanmate iti TIkA / tathA ceSTApattiH etanmate viruddhasAmagrItaH saMzayo'pi zAbdo bhavatu smRtirapi saMzayarUpA bhavatu / atrAzaGkate - nanviti TIkA / yathA zAbdaH saMzayaH tathA saMzayarUpA smRtirapyaGgIkriyate tadA saMzayAdapi sthANutvapuruSatvobhayaviSayakAt saMskAraH syAt / sa ca na sambhavati / sandigdhArthAt kutrApi saMskAro notpadyate, saMzayarUpajJAnAt smaraNaM kutrApi notpadyate / tataH saMzayasya saMskArajanakatvaM sarvavAdiniSiddham, tacca ratnakoSakAramate syAt yatastena viruddhasAmagrItaH saMzayo'GgIkriyate ityAzaGkArthaH / dUSayati - etAvateti TIkA / viruddhAnubhavasAmagrItvena saMzayajanakatvamastu na tu viruddhapratyakSasAmagrItvena / tathA ca viruddhAnubhavasAmagrI vartate satpratipakSasthale iti kRtvA'trApi saMzayarUpA anumitiH syAdeva / anubhavatvApekSayA pratyakSatvasya gauravagrastatvAt na viruddhapratyakSasAmagrItvena viruddhasAmagra yAH saMzayajanakatvam / atra siddhAntI AzaGkate - nanviti TIkA / pratyakSe viSaye yat sAdhyAbhAvajJAnaM tat sAdhyAbhAvapratyakSatvena pratibandhakaM sAdhyajJAne, anumitau tu bAdhaH sAdhyAbhAvajJAnatvenaiva, tena sAdhyAbhAvajJAnasya pratibandhakatvaM kalpa(lpya)mAne'bhAvapravezaM tyaktvA sAdhyAdhikaraNAnadhikaraNajJAnatvena pratibandhakatvasambhavAt sAdhyAdhikaraNAnadhikaraNajJAnatvaMsAdhyAbhAvajJAne'pyasti itikRtvA sAdhyAbhAvavyApyajJAnamapisAdhyajJAne pratibandhakamastu / tathA ca sAdhyAbhAvavyApyajJAne vidyamAne sAdhyasaMzayarUpA'numitiH kathaM syAt ? yataH sAdhyAbhAvavyApyajJAnaM tatra pratibandhakamastIti saMzayarUpA'numitiH kathaM syaadityaashngkaarthH| dUSayati - jalahada iti ttiikaa|jlhrdo vahnimAn dhUmAt ityatra yadi sAdhyAdhikaraNAnadhikaraNajJAnatvena pratibandhakatvaM tadA jalahrada ityatra sAdhyo vahniH, tadadhikaraNaM mahAnasaH, tadanadhikaraNaM hradatvam, tajjJAne tasyajJAne vidymaanebhrmruupaapynumitirnsyaat|saadhyaadhikrnnaa Page #578 -------------------------------------------------------------------------- ________________ 560 ___ tattvacintAmaNiTippanikA sukhabodhikA nadhikaraNajJAnatvaM hradatvajJAnaM vartata eveti hRde'pi bhramarUpApyanumitirna syaat| sA ca vartate / etadeva kviNoti - saadhyaabhaaveti| uktArthamatrAzaGkate - na ceti ttiikaa| na hi vastutaH sAdhyAdhikaraNAnadhikaraNaM tada(d)jJAnaM pratibandhakaM yato vastugatyA sAdhyAdhikaraNAnAdhikaraNatvajJAne hradatvajJAne'pi bhramarUpA'numitirjAyate eva / kintu sAdhyAbhAvavyApyatvajJAnamevAnumitipratibandhakam / hradatvaM tu sAdhyAbhAvavyApyatvena jJAtameva nAsti, yena ca na jJAtaM tasyaivAnumiti, yena ca jJAtaM [289 A] sAdhya(dhyA)bhAvavyApyatvena tasyAnumitirna bhavati, satpratipakSe tu sAdhyAbhAvavyApyatvajJAnaM vartate iti kRtvA saMzayarUpA'numitirbhavatyevetyarthaH / dUSayati - bhavatviti ttiikaa| tathA ca sAdhyAbhAvavyApyajJAnatvena pratibandhakatvaM kutrApi klRptaM naasti| tatastena rUpeNa pratibandhakatvaM kutrApi klRptaM naasti| yadi ca sAdhyAbhAvavyApyajJAnaM pratibandhakaM syAt tadA dUSaNamAha - kinyceti| yathA sthANutvAbhAvavyApa(pya)karAdimAn ayamitijJAne vidyamAne Aptenoktam ayaM sthANureva tadA sthANutvajJAnaM na syAt sthANutvAbhAvavyApyajJAnasya pratibandhakasya vidyamAnatvAt sAdhyAbhAvavyApyajJAnasya vidymaantvaat| na ceSTApattiH sAdhyAbhAvavyApyajJAne vidyamAne AptavAkyAtsAdhyajJAnaMnajAyataevetina cessttaapttiritysyaarthH| dUSayati-yogyateti TIkA / AptavAkye AkAGkSAyogyatAsattijJAnaM cet vartate tadA'vazyaM tasmAcchAbdajJAnotpattiH, tataH sAdhyAbhAvavyApyajJAnaM pratibandhakameva na bhavati, tataH sAdhyajJAnaM jAyata eveti saMzayarUpA'numitirbhaviSyatItyarthaH / siddhAntI zaGkate - nanviti ttiikaa| pratyakSasthale yAsthANutvapuruSatvakoTismRtiH sA koTismRtirna nizcayatvAvacchinnA sAmagrI kintu sA jJAnamAtrasyaiva sAmagrI koTismRteH vizeSaNajJAnatvena kAraNatvAt / yataH sthANurveti saMzaye vizeSyaH purovartI ayam iti rUpaH tatra sthANutvapuruSatvarUpakoTyorvizeSaNIbhUya bhAsamAnatvam, tena vizeSaNajJAnasya viziSTajJAnaM pratyeva kAraNatvam / tathA ca sA jJAnamAtrasya viziSTajJAnamAtrasyaiva sAmagrIti kRtvA sA yadA sAdhyAbhAvavyApyajJAnAdikaM pratibandhakaM nAsti tadA sAdhyanizcayarUpaM jJAnaM janayati yadi ca tadasti tadA saMzayarUpaM sthANurvApuruSo veti jJAnaM jnyti| tathA ca saiva sAmagrI koTismaraNAtmikA yadA nizcayaM janayati tadA nizcayasAmagrI yadA cAnyat virodhijJAnAdikaM vartate tadA saMzayameva jnyti| tataH prakRte kimAyAtamityata Aha - vyApti(pya)darzanaM tviti ttiikaa|vyaapydrshnN tu nizcayasAmagrI avdhaarnnaatmikaa|purusstvvyaap(py)kraadidrshnvt vahivyApyadhUmatvajJAnaM nizcayasAmagra yeva, sA na sNshyjnikaa| tataH satpratipakSasthale saMzayarUpA'numitirna bhavatyevetyAzaGkArthaH / samAdhatte - avdhaarnnaatmkmiti| tathA cAvadhAraNAtmakatvaM nizcayAtmakatvaM c| gaurvaat[iti]|avdhaarnnaatmktve gauravaM nizcayAtmakatve ca vyabhicAraH / katham ? yathA ubhayavyApyadarzanAt saMzayasya jAyamAnatvAt na nizcayatvaM kAryatAvacchedakaM kintu vyApyadarzanajanyatvaM kaarytaavcchedkm|vyaapydrshnjnytaavcchedkNtu anumititvameva, tacca saMzayarUpAyAmapyanumitau tisstthtiiti| etadevAha - anumititvaM ceti ttiikaa| anumititvaM ca saMzayarUpAyA Page #579 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 561 mapyanumitau tiSThatIti tAbhyAmubhayavyApyadarzanAbhyAM janitA [289 B] saMzayarUpA'numitirekA kathaM na bhavediti / ratnakoSakAramate kazcid dUSaNaM dadAti - yat tviti / yadi sAdhyAbhAvavyApyavattvabuddhiH sAdhyAnumitiM pratibadhnAti [tadA] saMzayarUpA'numitirnAstItyatra sAdhakamAha - anyatheti / tathA ca atha zukti(kla)tvavyApyazaGkhatvavAn ayam iti vyApyadarzanaM cet pItatvAnumitipratibandhakaM na, tadA tasmin vidyamAne'pi tattvAnumitiH syaat| tathA casAdhyAvyApakatve(sAdhyAbhAva)vyApyajJAnaMcata(cet) A(a)numitipratibandhakAM(ka) matiM(tarhi) kathaM saMzayAnumitirityatra / atha sAdhyAbhAvavyApyabuddheH pratibandhakatve'nubhu(bha)vasiddhadRSTAntamAha - pratyakSa eveti / dUSayati - zaGkha iti / pItatvAbhAvabuddhiH (ddheH) pItatvAnumitipratibandhakatvaM kIdRzam ? - pItatvavyApyaparAmarzadazAyAM tadabhAvadazAyAM vA ? nAdya ityAha - sNshyruupaapiiti|naanty ityAha - tadeti sAdhyatadabhAvanizcayaH / atha mUle ratnakoSakArAbhiprAyo yathA - satpratipakSasthale sAdhyavyApyaparAmarzaH sAdhyAbhAvavyApyaparAmarzazca bhvti| tAbhyAmubhayasAmagrIbhyAM jAyamAnaM jJAnamubhayAnumitisaMzayarUpaM bhavati, yathA zabdo'nityatvavyApyakRtakatvavAn nityatva(vyApya)zrotragrAhyatvavAn ayam ityubhayaparAmarzAbhyAMzabde nityatvAnityatvobhayarUpA'numitirjAyamAnA'rthAt saMzaya eva / nanu pratyekaM saMzayaH yathA ekasmAdubhayadarzanA[t] sthANurvA puruSo veti saMzayaH tathA prakRte netyarthaH / dUSayati - tanneti / atra sAdhyetyArabhya tantratvAditi paryantam / ayamarthaH - yathA sAdhyajJAnaM sAdhyAbhAvajJAne pratibandhakam sAdhyAbhAvajJAnaM vA sAdhyajJAne pratibandhakam tathA sAdhyavyApyajJAnamapi sAdhyAbhAvajJAne pratibandhakam evaM sAdhyAbhAvavyApyajJAnamapi sAdhyajJAne pratibandhakamiti parasparapratibandhakatvAt naikamapi jJAnamanumitirUpamiti kathamubhayAnumitirUpaH saMzaya ityarthaH / etAvatA ratnakoSakAramataM dUSitam / ' nibandhe tu hetvAbhAsAnAM phaladvArakaM lkssnnm| anaikAntikAnAmanvayAt vyatirekAt vA koTyupasthApakatayA saMzaya: phalam, viruddhasya sAdhyaviparItasya jJAnam, apakSadharmo'pi viruddho'nyatra viparItajJAnasamartha eva, bAdhe'nyatoviparItajJAnaM na tu hetvabhimatAdeH, ghaTo nityaH kAryatvAditi viruddha bAdhasaGkare'pyadoSaH, asiddhe anaikAntikAdicatuSTayajJAnAnyAliGgatvajJAnam, bAdhe pakSadharmahetau vyAptibAdhaH / prakaraNasame tu na vyAptipakSadharmatAbAdhaH phalaM nApyaliGgatvajJAnaM vyAptyAdivuddhisattvAt, nApi viparItabuddhiH svasAdhyaviparItenAniyamAt, nApi saMzayaH pratyekaM koTidvayAnupanayAt, 1. ataH paraM kevalaM mUlavyAkhyA'sti kintu TIkAvyAkhyA naasti| Page #580 -------------------------------------------------------------------------- ________________ 562 tattvacintAmaNiTippanikA sukhabodhikA kintu 'kathamatra tattvanirNayaH' iti jijJAsA phalam, tathA ca prakRtasAdhyahetvoH kiM tattvamiti jijJAsAnikA vyAptipakSadharmatopasthitiH prkrnnsmH| na hi anupasthite pratipakSe ekasmAt jijJAsA kintu nirNaya eva / atha jJAtumicchA jijJAsA sA ca jJAneSTasAdhanatAjJAnAt saMzayAt veti kathaM tena vinA virodhisAdhanajJAnamAtrAditi cet, na, asati pratipakSena jijJAsA sati tu sA iti anvayavyatirekAbhyAM prakaraNasamasyApi jijJAsAjanakatvAt / na cAnaikAntikAtivyAptiH, tatra hi saMzayadvArA sAdhye jijJAsA atra tu hetusamIcInatve iti| nibandhe tviti| paJcAdhyAyImadhye prathamAdhyAye TIkopari nibandha: udayanAcAryakRtaH / tatra hetvAbhAsAnAM phaladvArakaM lakSaNaM phalaghaTitam / yathA'numAnasya lakSaNamanumitiryasya phalaM tadanumAnaM tadvat sarveSAM hetvAbhAsAnAM phaladAra lakSaNam / yathA'naikAntikasya lakSaNam anvayAd vA vyatirekAd vA saMzayaH phalam / yathA parvato dhUmavAn vahnaH ityatra vahnihetudhUmavatyapi vartamAno dhUmAbhAvavatyapi vartamAnaH tathA ca dhUmavati vartamAno dhUma sAdhayati dhUmAbhAvavati vartamAno dhUmAbhAvaM ca sAdhayati / evaM zacdo nityaH zabdatvAt atra zabdatvaM nityAdapi vyAvattam anityAdapi vyAvRttam, tataH zabdatvaM nityatvaM vA sAdhayiSyati anityatvaM vA sAdhayiSyati / asAdhAraNe uktarUpaH saMzayaH phalam / anupasaMhAriNi [290 A] tu anupasaMhAritvajJAnAdeva sAdhyasAdhyAbhAvaviSayakaH saMzayaH phalamityanaikAntike / viruddhasya tu sAdhyaviparItanizcayaH phalam / tatphalako viruddha iti viruddhalakSaNam / nanu ghaTo'zvo gotvAt ityatra gotvasya ghaTe'pakSadharmatvena kathamazvatvAbhAvAnumAnam / tathA cApakSadharme viruddhe sAdhyAbhAvAnumitijanakatvaM lakSaNamavyAptamityata Aha - apakSadharmeti mUlam / tathA ca na hi prakRtapakSe sAdhyaviparItAnumitiphalakatvaM viruddhatvam / tathA ca gotvena yadyapi ghaTe azvatvAbhAvAnumitirna kriyate apakSadharmatvAt tathApi govyaktau azvatvAbhAvAnumitiH kriyata eveti viruddhasya sAdhyaviparItanizcayarUpaM phalam / atha nibandhakAro bAdhalakSaNamAha - bAdha iti mUlam / viruddhe tu tasmAdeva hetorviparItajJAnam, bAdhe'nyato viparItajJAnam, yathA vahniranuSNaH kRtakatvAt ityatra kRtakatvahetuH, hetuvyatiriktaM yat pratyakSa tenAnuSNatvAbhAva uSNatvaM tasya jJAnaM kRtam, iti anyato viparItajJAnaM bAdhasya phalam / nibandhakAra: satpratipakSasya phalamAha - prakaraNasameti / satpratipakSe vyAptipakSadharmatAbAdhaH phalaM na bhavati, ubhayorhetvoH vyAptipakSadharmatAjJAne vidyamAne eva satpratipakSasambhavAt / nApIti / aliGgatvajJAnamapi satpratipakSasya phalaM na Page #581 -------------------------------------------------------------------------- ________________ 563 hetvAbhAsaprakaraNe satpratipakSaH bhavati / kuto na bhavatItyAha - vyAptyAdIti / aliGgatvajJAnaM tadaiva bhavati yadi vyAptyAdibuddhirna bhavatIti bhAvaH / viparIteti / sAdhyabhAvabuddhirityarthaH / kuta ityata Aha - svsaadhyeti| tathA ca sAdhyAbhAvAnumitiH satpratipakSe na sambhavati, tathA ca hetunA sAdhyAbhAvAnumitiH kartavyA satpratipakSe sA na sambhavati prathamahetau sAdhyavyApyavattAnumitervidyamAnatvAt / svazabdena prakRtahetoH sAdhyaM yathA kRtakatvasyA(sya) hetoranityatvaM sAdhyaM tadviparItena tadviparItasAdhakena hetunA'niyamAt niyamena sAdhyAbhAvAnumAnAsambhavAt ityarthaH sAdhyavyApyavattAbuddhervidyamAnatvAditi bhAvaH / nApIti / satpratipakSasya saMzayaH phalamityapi na / pratyekamiti / yathA uccatvajJAnenobhayakoTyupasthApanAt saMzayaH kriyate tathA ekena pUrveNa agrimeNa vA hetunA koTidvayaM nopasthApyate yathA ekasya sAdhyopasthApanasAmarthyaM dvitIyasya sAdhyAbhAvopasthApanasAmarthyamiti saMzayo na phalamiti bhAvaH / tarhi satpratipakSasya kiM phalamityata Aha - jijJAsA phalamiti / jijJAsA yathA kathamatra tattvanirNayaH / ubhayorhetvormadhye kiM tattvamiti jijJAsA satpratipakSasya phalamityarthaH / tataH satpratipakSasya kiM lakSaNamityata Aha - tathA ceti / jijJAsAjanikA yA vyAptipakSadharmatopasthitistajanake yo hetuH sa prakaraNasamaH / jijJAsAsvarUpamAha - prakRteti / prakRte ye sAdhye tayoryoM hetU tayorhetvoH kiM tattvamiti jijJAsA / yathA kRtakatvazabdatvayormadhye kiM tattvamiti jijJAsA sA eva phalam / idaM lakSaNaM [290 B] saddhetau nAtivyAptamityAha - na hIti / yadA dvitIyo virodhI heturnopasthitastadA ekasmAta] jijJAsA uktarUpA bhavatIti na hi / yadA tu virodhI nopasthiti(ta)stadA ekasmAnirNaya eva bhavatIti bhAvaH / atrAzaGkate - atheti / sA ceti / tathA ca jijJAsA jJAneSTasAdhanatAjJAnAt / yathA idaM zlokajJAnaM mameSTasAdhanamiti jJAnAt zloke jijJAsA jAyate tadvat prakRte jJAneSTasAdhanatAjJAnAdeva jijJAsA vaktavyA na tu satpratipakSAt / teneti / iSTasAdhanatAjJAnena saMzayena vA vinA jijJAsA kathaM syAt tathA ca satpratipakSA[] jijJAsA na bhavati, kathaM tadgarbhaM lakSaNamityAzaGkArthaH / asatIti / tathA ca yathA jJAneSTasAdhanatAjJAnAt jijJAsA jAyate saMzayAd vA jAyate tadvat satpratipakSasthale satpratipakSA[t] jijJAsA jAyate anubhavasiddhAnvayavyatirekayorniyAmakatvAdityarthaH / zaGkate - na ceti| anaikAntike'pi jijJAsA jAyate iti anaikAntike'tivyAptiH / samAdhatte - tatra hiiti| tathA cAnaikAntikAt Adau anvayAt vyatirekAd vA saMzayaH taddvArA jijJAsA jAyate / yathA dhUmavAn vahni(he)riti sAdhAraNasya dhUmavati dhUmAbhAvavatyapi vidyamAnatvAt dhUmasaMzayajanakatvamevamasAdhAraNasthale ubhayavyAvRttatvAt saMzayajanakatvaM saMzayadvArA ca jijJAsAjanakatvam / atreti / satpratipakSe saMzayadvArA na jijJAsA kintu hetusamIcInatvajJAnadvArA iti tato bhedaH / iti nibandhasthaM phaladvArakaM hetvAbhAsAnAM lakSaNaM niruupitm| Page #582 -------------------------------------------------------------------------- ________________ 564 tattvacintAmaNiTippanikA sukhabodhikA / nanu parAmarzayorekadA anutpAdAt kathaM pratirodhaH ? kramotpannayorekadA sattvAditi cet, na, ekAnantaramaparahetuvyAptipakSadharmatAjJAnAbhyAmagrimavyAptiviziSTajJAnotpattikAle pUrvaparAmarzanAzAt / na cobhayahetuvyAptipakSadharmatAjJAnAnAM parasparApratibandhAt / parAmarzotpAda iti vAcyam, vyAptyAdijJAnacatuSTayasya yaugpdyaabhaavaat| ___ satpratipakSe zaGkate - nanviti / yadA kRtakatve vyAptipakSadharmatAjJAnAnantaraM zabdatve vyAptijJAnam, tadanantaraM pakSadharmatAjJAnaM ca, tathA ca zabdatve hetau pakSadharmatAjJAnakAle kRtakatve vyAptiviziSTapakSadharmatAjJAnasya vinaSTatvAt kathaM satpratipakSAvatAro naSTasya pratirodhAbhAvAt ityAzaGkArthaH / madhye zaGkate - krameti mUlam / yathA ekaghaTajJAnottaraM paTajJAnakAle ghaTajJAnamapi vartate paTajJAnamapi vrtte| tathA ca kramotpannayorapi ghaTapaTajJAnayorekadA ' sattvaM tadvat ubhayoH kramotpannayoH parAmarzayorekadA sattvaM syAdeveti kathaM satpratipakSatA netyAzaGkArthaH / eketi / tathA cAdau kRtakatve vyAptijJAnam, tadanantaraM kRtakatve eva pakSadharmatAjJAnam, tathA ca kRtakatve yat vyAptijJAnaM tat pakSadharmatAjJAnena svasthitikSaNe vinAzyate / evaM zabdatve vyAptijJAnena kRtakatvaniSThaM pakSadharmatAjJAnaM vinAzyate / evaM zabdatvaniSThapakSadharmatAjJAnena zabdatvaniSThaM vyAptijJAnaM nAzyate / iti uttarottaraviziSTajJAnotpattikAle pUrvapUrvajJAnAnAM vinAzAt ekaparAmarzotpattyanantaramaparaparAmarzotpattikAle pUrvaparAmarzasya vinAzAnna satpratipakSAvatAra ityAzaGkArthaH / AzayamavidvAn zaGkate - na ceti / tathA ca sAdhyasAdhyAbhAvajJAnayorvirodho vartate iti kRtvA [291 A] tayorekadA'nutpAdaH tannizcayasAmA yoH parasparapratibandhakatvAt / prakRte ubhayahetuvyAptipakSadharmatAjJAnAnAM parasparapratibandhakatvAbhAvAt ubhayavyAptipakSadharmatAjJAnarUpayoH parAmarzayorekadA sattvaM syAdeveti zaGkArthaH / AzayamavidvAn dUSayati - vyAptyAdIti / tathA cAdau ekasmin hetau vyAptijJAnam, tadanantaraM tatra pakSadharmatAjJAnam, tadanantaraM dvitIyahetau prathamaM vyAptijJAnam, tadanantaraM tatra pakSadharmatAjJAnamiti yat jJAnacatuSTayaM tat ekadA na sambhavati / tataH kathaM tayoH satpratipakSAvatAraH ekasya nsstttvaat| yattu vyAptidvayasaMskArobodhakahetudvayajJAnayoH parasparapratibandhAt nobhayavyAptismRtiriti dUSakatAbIjamiti / tanna, vyAptismRtiM vinA satpratipakSAbhAvAt vAdibhyAM vyaaptyudbhaavnaacceti| maivam / hetudvayasamUhAlambanAt yugapadubhayavyAptismRtau ubhayaparAmarzarUpaM jnyaanmutpdyte| atra matAntarasamAdhAnamAzakya dUSayitumAha - yat tviti / tathA ca etanmatahArda yathA pUrvaM kRtakatve Page #583 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe satpratipakSaH 565 vyAptijJAnam, tadanantaraM kRtakatve pakSadharmatAjJAnam, tadanantaraM zabdatve vyAptipakSadharmatAjJAnam, tadanantaramubhAbhyAmanubhavAbhyAmubhau saMskArau utpAditau, tAbhyAM ca saMskArAbhyAM parasparapratibandhAt nobhayavyAptismRtirityeva satpratipakSe dUSakatAbIjam / idaM mataM dUSayati - tanneti / yadi ubhayasaMskArAbhyAM parasparapratibandhAt ubhayasmRtirnAsti tadA satpratipakSAvatAra eva kathaM syAt, ubhayavyAptijJAne eva satpratipakSAvatAraH / yadi ca satpratipakSe vyAptismaraNaM nAsti tadA parasparaM vyAptibhyAM parasparapratirodhakahetvoryadvayAptyabhAvopanyAsaH kriyate sa na syAt, vyAptijJAnAbhAvAt vyAptyabhAvajJAnaM kuto bhavati ?, tathA ca vyAptismaraNamavazyameSitavyam vyAptismaraNAbhAvo'tra dUSakatAbIjaM netyarthaH / tathA ca satpratipakSasthale dUSakatAbIjAbhAvAnna satpratipakSo hetvAbhAsa iti pUrvapakSArthaH / hetudvayeti / Adau ubhayoAptyoH smaraNaM jAtaM hetudvayasamUhAlambanaparAmarzAt tadanantaramubhayavyAptismaraNarUpe vizeSaNajJAne jAte tadA cobhayavyAptisamUhAlambanasmaraNarUpavizeSaNajJAnena vahivaDhyabhAvavyApyavAn ayam iti ekaparAmarzarUpaM jJAnamutpadyate samUhAlambanarUpobhayaparAmarzasattvAt iti / ata ekadA viruddhakAryadvayakAraNAt naikamapi kAryamutpadyate, tAdRzaparAmarzazca svArthAnumAne pratyakSAdita:, parasya tu vAdyupanyastanyAyotthApitapramANAvatArAt / asya ca kevalAnvayinyapi sambhavaH, ghaTo'bhidheyaH prameyatvAt ityatrAbhidheyatvaM ghaTaniSThAtyantAbhAvapratiyogijAtyanyatve sati ghaTamAtravRttyanyadharmatvAt ghaTAnyonyAbhAvavat paTarUpavacca, ghaTaniSThAtyantAbhAvo'bhidheyatvapratiyogikaH ghaTavRttinityAbhAvatvAt ghaTaniSThAnyonyAbhAvavaditi vizeSAdarzanadazAyAm, na ca pakSaikyamapi tantram, virodhasyaiva dUSakatve'dhikasya vyrthtvaaditi| ___ upasaMharati - ata iti / yata ubhayasamUhAlambanarUpaparAmarzo vartate'to viruddhakAryadvayakAraNAt ekamapi kAryaM na jAyate iti satpratipakSo dUSaNam / svArthAnumAnaparArthAnumAnasthale viSayavyavasthAmAha - tAdRzeti / tAdRzaM(zaH) yat vahivalyabhAvavyApyavAnayaM parvata iti samUhAlambanarUpaH parAmarzaH svArthAnumAnasthale pratyakSAt yathA yugapadubhayapakSadharmendriyasannikarSe sati ubhayavizeSaNajJAne sati caitramaitrau daNDikuNDalinau iti yat sAdhyasAdhyAbhAvobhayavyApyavAn iti samUhAlambanarUpaparAmarzaH pratyakSAjjAyate / parArthAnumAne viSayavyavasthAmAha - parasyeti / tathA ca parArthAnumAne vAdyupanyastanyAyotthApitamekaM yat pramANam dvAbhyAM vAdibhyAM pratyekamupanyastaM yat pramAgam tasmAt pramANAt samUhAlambanarUpaH parAmarzo jAyate iti zabdapramANAt parAmarzo jAyate iti / Page #584 -------------------------------------------------------------------------- ________________ 566 tattvacintAmaNiTippanikA sukhabodhikA nanu kevalAnvayini satpratipakSaH kathaM syAt [291 B] sAdhyAbhAvAprasiddharityata Aha - ghaTa iti / satpratipakSamAha - abhidheyatvamiti / abhidheyatvaM ghaTaniSThAtyantAbhAvapratiyogijAtyanyatve sati ghaTamAtravRttyanyadharmatvAt / atra sattAyAM vyabhicAravAraNAya jAtyanyatve satIti / kambugrIvatve vyabhicAravAraNAya ghaTamAtravRttyanyadharmatvAditi / dRSTAnto ghaTAnyonyAbhAvo jAtyanyo bhavati ghaTamAtravRttyanyadharmazca bhavatIti ghaTaniSThAtyantAbhAvapratiyogyapi bhavati / na hi ghaTe ghaTAnyonyAbhAvaH / atyantAbhAvapakSakamanumAnamAha - ghaTaniSThetyAdi / abhidheyatvaM pratiyogi yasya / ghttnisstthaanyonyaabhaavvaaditi| tathA ca yatra yatra ghaTaniSThAtyantAbhAvatvaM tatra tatra abhidheyatvapratiyogikatvam, yathA ghaTaniSThAbhidheyatvAnyonyAbhAvaH / nanu abhidheyatve ghaTaniSThAtyantAbhAvapratiyogitvaM nAstyeva bAdhAt dvitIyasyAvyApyatvAt / yathA yatra ghaTaniSThAtyantAbhAvatvaM tatrAbhidheyatvapratiyogitvam evaM nAsti paTAtyantAbhAve vyabhicArAdityata Aha - vizeSeti / na hi vastugatyA vyAptipakSadharmatAvattvaM vyAptipakSadharmatApramA vA'pekSitA kintu vyAptipakSadharmatayonimAtram, tacca vizeSAdarzanadazAyAM vartata eveti satpratipakSo bhavatyeveti / na ceti / nanu hi ekasmin pakSe virodhihetudvayopasthApane satpratipakSaH / prakRte ca pakSakyAbhAvAt kathaM satpratipakSatetyata Aha - na ca pksskymiti| tathA ca satpratipakSe virodha eva dUSakatAbIjam, na tu pakSakyamapIti / samAptaH satpratipakSagranthaH / / samAptaM stprtipkssniruupnnm| Page #585 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe asiddhiH asiddhistu na vyAptipakSadharmatAvirahaH, pratyekamananugamAt / atha pratyekAbhAve'nugato vyAptipakSadharmatAviziSTAbhAvo'siddhiH, yadyapi viziSTasyAnyatve pratyekAbhAvAvyAptirapasiddhAntazca ananyatve pratyekAbhAva eva sa ityananugama: tathApi vizeSaNAvacchinnapratiyogiko vizeSyAbhAvo vizeSaNavizeSyasambandhAbhAvo vA viziSTAbhAvo'nugata iti cet / na, viziSTAbhAvAjJAne'pi vyAptyAdipratyekAbhAvajJAne udbhAvane cAnumitipratibandho vAdinivRttizceti tatpratyekAbhAvAvyAptiH, anyathA teSAM hetvaabhaasaantrtaaptteH| ___ yathAkramamasiddhimAha - asiddhiriti / tathA ca vyAptiviraho vA'siddhiH pakSadharmatAviraho vA'siddhiH / dUSayati - tathA ca hrado vahrimAn dhUmAt ityatra svarUpAsiddhe vyAptiviraho nAsti tatrAvyAptiH syAt, pakSadharmatAvirahazca vyarthavizeSaNe nIladhUmatvAdityatra vyApyatvAsiddhe nAstIti parasparamasattvAdananugamaH / atraashngkteatheti| yathA daNDaviziSTadevadattAbhAvaH tadvat vyAptiviziSTapakSadharmatAbhAvo viziSTAbhAvo'siddhiH / yadyapIti / viziSTam atiriktaM vA pratyekAtiriktaM vA ? atiriktapakSe viziSTAbhAva evAsiddhirjAtA / pratyekAbhAvo yaH svarUpAsiddho vA vyApyatvAsiddho vA tatra tu lakSaNaM na vartata eveti / viziSTasyAtiriktatve dUSaNAntaramAha - apsiddhaantshceti| nyAyamate viziSTamatiriktaM nAstIti bhAvaH / anatiriktatve dUSaNamAha - ananyatva iti| .yadi pratyekAbhAva eva viziSTAbhAvaH paryavasannaH tadA dUSaNamAha - ananugama iti| vyAptyabhAvaH pakSadharmatAbhAve sti. pakSadharmatAbhAvo vyAptyabhAvenAstIti bhAvaH / samAdhatte - tthaapiiti| vizeSaNAvacchinnapratiyogikavizeSyAbhAva eva viziSTAbhAvaH / navInamatenAha - vizeSaNavizeSyeti / tathA ca prathamapakSe daNDAvacchinnadevadattAbhAvo viziSTAbhAvaH / dvitIyapakSe daNDadevadattobhayasambandhAbhAvo viziSTAbhAvastava di(i)tyarthaH / [[292 A] tathA ca yathA daNDAvacchinnadevadattAbhAvaH tadubhayasambandhAbhAvo vA / ayaM viziSTAbhAvo vizeSaNAbhAvavizeSyAbhAvAtatsambandhAbhAveSu triSvapi anugata iti na pUrvoktAnanugamo doSaH ityarthaH / dUSayati - viziSTeti / tathA ca etAdRzaviziSTAbhAvajJAnaM nAsti pratyekAbhAvajJAnaM ca vartate tadudbhAvanaM vartate, tadAnIM cAnumitipratibandho jAyate iti kRtvA [AbhAvarUpAsiddhAvavyAptiH / na ca yatra pratyekAbhAvastiSThati tatrAyaM vizeSaNAvacchinnavizeSyapratiyogikAbhAvatvaM tadubhayasambandhapratiyogikAbhAvo vA tiSThatyeveti vAcyam / tathApi Page #586 -------------------------------------------------------------------------- ________________ 568 tattvacintAmaNiTippanikA sukhabodhikA vizeSaNAvacchinnavizeSyapratiyogikAbhAvatvaM tadubhayasambandhapratiyogikAbhAvatvaM vA pratyekAbhAve nAstItyavyAptiH / nanu pratyekAbhAvo nAsiddhirityata Aha - anytheti| teSAmiti / pratyekAbhAvAnAM vyAptyabhAvapakSadharmatAbhAvatatsambandhAbhAvAnAM hetvAbhAsAntaratApattiH tajjJAnasya pratibandhakatvAt / [anyathA yadi asiddhimadhye'ntarbhAvo nAsti tadA ityrthH| na ca viziSTAbhAvadhIdvArA pratyekAbhAvo doSo na tu svata iti vAcyam, pratyekAbhAvasya svata eva doSatvasambhavAt / vastuto viziSTAbhAvo doSa eva na, pratyekasya samarthatve tenaivaanythaasiddhrvyrthvishessnntvaat| . atrAzaGkate - na ceti / tathA ca vyAptyAdipratyekAbhAvajJAnasya svato dUSakatvaM nAsti kintu tena yadA viziSTAbhAvotthApanaM kriyate tadA eva dUSakatvam, tathA ca viziSTAbhAvajJAnadvAraiva dUSakatvaM na tu svAtantryeNeti, hetvAbhAsAntaratApatti(te)rityarthaH / dUSayati - pratyekAbhAvasyeti / tathA ca pratyekAbhAvaH svata eva dUSaNam, na tu viziSTAbhAvajJApanadvArA dUSakatvamityarthaH / viparItamAha - vastuta iti / tathA ca viziSTAbhAvo dUSaNameva na / yatrApi viziSTAbhAvo dUSaNaM tatrApi pratyekAbhAva eva dUSaNaM na tu viziSTAbhAvatvena / pratyekAbhAvenaiva dUSakatAyAM viziSTAbhAvasyAnyathAsiddheH / vyartheti / tathA ca vyAptyavacchinnapakSadharmatAbhAvo viziSTAbhAva ityatra lAghavAt vyAptyabhAva eva dUSaNamastu, lAghavAdadhikaM vyrthmityrthH| .. pratyekAbhAvamajJAtvA na viziSTAbhAvajJAnamityupajIvyatvAt viziSTAbhAvAnudbhAvane'pi pratyekodbhAvane vaadinivRttec| ata eva vyAptipakSadharmatAviziSTajJAnaviSayAbhAvatvaM prtyekaabhaavaanugtmsiddhtvm| dUSaNAntaramAha - pratyekAbhAveti / tathA ca pratyekAbhAvamajJAtvA na viziSTAbhAvajJAnaM jAyate iti pratyekAbhAvajJAnameva dUSaNam, na tu viziSTAbhAvajJAnam / pratyekAbhAvasya viziSTAbhAvajJAne upajIvyatvAt dUSakatvamityarthaH / dUSaNAntaramAha - viziSTAbhAvAnudbhAvaneti / vyAptyabhAvodbhAvane pakSadharmatA'bhAvodbhAvane ceti pratyekAbhAvodbhAvane vAdinivRtterjAyamAnatvAt pratyekAbhAva eva dUSaNaM na viziSTAbhAva ityarthaH / matAntareNAsiddhilakSaNaM dUSayati - ata eveti nirastamityanenAnvayaH / vyAptIti / trayANAmanugamArthamasiddhalakSaNamAhavyAptipakSadharmatayoH yat viziSTajJAnaM vahivyApyadhUmavAn ayam iti rUpaM tadviSayasya yo'bhAva(vaH) (tAttvam, etacca vyAptyabhAvAdiSu triSvapyanugataM yatastrayANAmapi vyAptipakSadharmatApakSatAvacchedakAnAM trayANAM vyAptipakSadharmatAviziSTajJAnaviSayatvAt tadabhAvatvaM triSvapyabhAveSu vartate ityanugataM lakSaNam / Page #587 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe asiddhiH 569 vyabhicArAdAvasiddhatve'pyupajIvyatvena prAthamyAt tadudbhAvane vAdinivRttezca sa svata eva dUSakaH / tatra vyAptyasiddhayarthamupAdhau tUdbhAvite vipratipadyate'pi, tasya durUhatvAt vyabhicAreNaiva tadunnayanAcca / yadi ca vyabhicArAdikamajJAtvA'pyasiddhibuddhiH tathApi upadheyasaGkare'pyupAdherasaGkara eveti nirstm| nanvidaM lakSaNaM vyabhicArAdAvapi tiSThatIti vyabhicAro'pyasiddhe'ntarbhUtaH syAdityata Aha - vyabhicArAdAvapIti / tathA ca [292 B] vyabhicArAdikam asiddhau upajIvyatvAt pUthag dUSaNam, tato'siddhe nAntarbhUta ityarthaH / vyabhicArasya svato dUSakatvamapyAha - tadudbhAvane iti / yadA'siddho na jJAto vyabhicAramAtrameva jJAtaM tadApi tenApi vAdinivRtte svato hetvAbhAsatvaM tasya / atha vyabhicArasya vyAptyAdyasiddhopajIvyatAmAha - tatreti / yato vyabhicAreNa tadunayanAt asiddhayunnayanAt tathA cAsiddhayunnayane vyabhicArasyopajIvyatvAt pRthag dUSaNatvam / vyabhicAreNa kathamasiddhayunnayanamityata Aha - vyAptyasiddhayarthamiti / tathA copAdhyabhAvo vyAptiH, tata upAdhinA vyAptyabhAvAnumAnaM kartavyam yathA'yamano(nau)pAdhikatvarUpavyAptyabhAvavAn sopAdhikatvAt / yadyapi upAdhyabhAvo vyAptistadabhAva upAdhireva tathA ca hetusAdhyayoravizeSAt kathamanumAnam tathApi sopAdhikatvaM heturupAdhyabhAvatvaM tu sAdhyatAvacchedakaM tathA ca ghaTatvaghaTAbhAvAbhAvatvayoriva prakArabhedAt sAdhyasAdhanabhAva ityAhuH / tathA copAdhinA yatra vyAptyabhAvAnumAnaM tatra vipratipadyate / upAdhinA vyAptyabhAvAnumAnaM sat zIghraM na bhavatItyarthaH / zIghraM kuto na bhavatItyata Aha - tasyeti / tasyopAdhitvasya durUhatvAt sAdhyavyApakatvasAdhanAvyApakatvarUpanAnApadArthajJAnAdhInajJAnatvAt iti asyAH (sya) upAdhyapekSayA vyabhicArasya zIghraprAtItikatvAt vyabhicArApekSayopAdhervilambapra(prA)tItikatvAt ityarthaH / nanu vyabhicArasya na sarvatra vyAptyabhAvajJAnopajIvyatvam, tena vinApi 'vyAptyabhAvajJAnAt ityata Aha - vyabhicArajJAnaM vinApi svarUpAsiddhayAdijJAnasambhavAt / yadi ceti / tathA ca vyabhicArasya vyAptyabhAva evAntarbhAvo'stu kiM pRthag hetvAbhAsatvena ityata Aha - tthaapiiti| tathApi updheyeti| upadheyazabdena Azraya ekastathApyu.pAdherdUSakatAprayojakasya bhedAt, yathA eka evAtmA kartA bhavati karma bhavati karaNaM ca bhavati / atropadheyaM kartRkarmakaraNaM caikaM tathApi kartRtvakarmatvakaraNatvAdayo ye upAdhayaste tu bhinnA bhinnA evetyarthaH / tadvat yadyapi asiddho vyabhicArazca eka eva tathApi upAdherasaGkara eva / asiddhatvaM dUSakatAbIjaM bhinnaM vyabhicAratvaM ca bhinnamiti upAdherasaGkara ityrthH| 5. AptavAkyAdinA / pratau ttippnnii| Page #588 -------------------------------------------------------------------------- ________________ 570 tattvacintAmaNiTippanikA sukhabodhikA / vyarthavizeSaNatvAdeva / etena vyAptipakSadharmatAnyatarAbhAvo'siddhiriti pratyuktam anyataratvAjJAne'pi pratyekAbhAvasya doSatvAt vyarthavizeSaNatvAcca / yat tu vyAptipakSadharmatApramitiviraha AzrayAsiddhayAdyanugato'siddhiH, tatpramitisattve tatrAnumitipramityApatteriti / tadapi vyarthavizeSaNatvAt tadajJAne'pi pratyekajJAnasya doSatvAcca nirastam / idaM mataM dUSayati - vyrthvishessnntvaaditi| vyAptiviziSTapakSadharmatAjJAnaviSayatvAbhAvApekSayA lAghavAt vyAptyabhAvo vA pakSadharmatA'bhAvo vA [udbhAvanIyaH], viziSTAbhAvaH kimatha(rtha)mudbhAvanIyo gauravAt / matAntaraM dUSayati - eteneti / vyarthavizeSaNatvAdevetyarthaH / vyAptipakSadharmatA'nyatarAbhAvo'siddhiH / idaM dUSayati - anyataratveti / anyataratvApekSayA pratyekAbhAva eva dUSaNamastu lAghavAdityarthaH / matAntaraM dUSayati - yat / tviti / vyAptipakSadharmatayoryA pramitistadviraho'siddhirAzrayAsiddhayanugatastathA ca yatrAzrayAsiddhiH svarUpAsiddhirvA tatra vyAptervA pakSadharmatAyA vA pramitivirahaH / atraiva tarkamAha - taditi / vyApteH [293 A] pakSadharmatAyA vA yadi AzrayAsiddhyAdau pramitistadA'numityApattiH, tatastatpramityabhAvAt lakSaNaM sustham / dUSayati - tadapIti / vyarthavizeSaNeti / tathA ca viziSTAbhAvApekSayA pratyekAbhAva eva lAghavAt dUSaNamastu ityarthaH / tadeva vivRNoti - tadajJAne'pIti / tadajJAne viziSTAbhAvAjJAne satyapi pratyekajJAnAdapyanumitipratibandhAt pratyekAbhAva eva dUSaNam / vyarthavizeSaNatvAdevedaM nirstmityrthH| . vastutastu prakRtahetuvyAptipakSadharmatAvaiziSTayasya tatpramitezcAprasiddhayA tadabhAvo jJAtumudbhAvayituM cAzakya ev| yatkiJcidvyAptipakSadharmatAviziSTapramitivirahaH saddhetusAdhAraNaH svapramitiviraho yatkiJcitpramitiviraho vA saddhetAvapi sakalaMtatpramitiviraho durnirUpa: vyAptyabhAvAdeva tadgrahe sa eva doSa upajIvyatvAt / yadi ca pramitivirahaH svarUpasanneva doSa: kAraNAbhAvatvAt tadA vyAptyAdibhramAdanumitirna syAt na syAcca hetvAbhAsatA jnyaangrbhtllkssnnaabhaavaat| vyAptipakSadharmatApramitivirahazcet asiddhistadA dUSaNamAha - vastuta iti| tathA ca prakRtapakSakaprakRtasAdhyakaprakRtahetukavyAptipakSadharmatApramitiviraho'siddhiH yatkiJcitpakSaketyAdi vA ? nAdya ityAha - tadabhAva iti / tathA ca hrado vahnimAn dhUmAt ityatra svarUpAsiddhe prakRtapakSakaprakRtahetukavyAptipakSadharmatApramitiraprasiddhA yato hade dhUmasya pakSadharmatApramitiraprasiddhA / dvitIye tvAha - ytkinyciditi| tathA ca vahnimAn dhUmAt..... ityatrA Page #589 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe asiddhiH 571 nityatvanirUpitakRtakatvaniSThA yA vyAptipakSadharmatApramitistadabhAvo vartata eveti so'pyasiddhaH syAdityarthaH / nanu prakRteti vizeSaNaM na deyaM kintu svetyAdivizeSaNaM deyam / svapakSaketyAdikaM vizeSaNaM deyamityata Aha - sveti / tathA ca svasAdhyakavyAptipakSadharmatApramitiH svarUpAsiddhAdAvaprasiddhA / yatkiJcitpakSe Aha - sddhtaaviti| nanu sakalavyAptipakSadharmatApramitiviraha evAstu ityata Aha - sakaleti / tathA ca sakalapramitivirahaH kenApi jJAtuM na zakyate iti tadA'siddhirdUSaNameva na syAt, asiddharjJAtumazakya eveti| dUSaNAntaramAhavyAptyabhAvAditi / tathA ca viziSTAbhAvApekSayA vyAptyabhAvo vA pakSadharmatAbhAvo vA upajIvyatvAt dUSaNamastu / dUSaNAntaramAha - yadIti / vyAptipakSadharmatApramitivirahaH svarUpasat vA dUSaNaM tasya jJAnaM nApekSitam, athavA jJAto dUSaNam ? prathame Aha - kAraNAbhAvatvAditi / vyAptipakSadharmatAjJAnamanumitikAraNam, tadabhAvaH kAraNAbhAva eva jAtaH, sa ca jJAtaH pratibandhako na bhavati kintu svarUpasanneva / tataH kimityata Aha - vyAptyAdIti / vyAptyAdibhramAdanumitirna syAt / yatra vastugatyA hrado vahrimAn dhUmAt ityatra vyAptipakSadharmatAviraho vartate tatra vyAptyAdibhramAt hrade yA'numitirjAyate sA na syAt / yatastatra vyAptipakSadharmatApramitiviraho vastugatyA pratibandhako vartate'numitirna syAt / 'vastutaH' padaM bhramAjjAyate sA na syAt / dUSaNAntaramAha - na syAcceti / yadi asiddhiH svarUpasatI ajJAtA dUSaNaM tasyA(dA)'siddho hetvAbhAso na [293 B] syAt / yataH sa eva hetvAbhAso yasya jJAnamanumitipratibandhakam, svarUsato'siddhasya pratibandhakatvena tajjJAnasya pratibandhakatvAbhAvAt / etena vyAptipramitipakSadharmatApramitivirahAnyataratvamasiddhiH, anyataratvaM ca tadanyAnyatvam, tenobhayavirahe'pi nAvyAptiriti nirastam / vyarthavizeSaNAdeva / syAdetat vyAptipakSadharmatAbhyAM nizcayaH siddhiH tadabhAvo'siddhiH, ata evAvyApte'pakSadharme ca tadAroparUpA siddhirityanumiti: na tu vyAptapakSadharmAdapi tdnishcye| - matAntaraM dUSayati - eteneti / tathA ca vyAptipramitiH pakSadharmatApramitizca anayoryo viraho tadanyataratvama-siddhiH, tadabhAvazca siddhiH, etAvatA siddhayasiddhayorvivaraNaM kRtam / ata eveti / yata eva vyAptipakSadharmatA[pramiti]virahAnyataratvamasiddhirata evetyarthaH / atra vyAptipakSadharmatApramitiviraha ityatra pramitipadaM nizcayamAtraparam / tathA ca vyAptipakSadharmatobhayanizcayavirahAnyataratvamasiddhatvam, tadabhAvaH siddhiH, ata eva / yatastadabhAva: siddhirata evAvyApte'pakSadharme ca [AroparUpA vyAptyAropapakSadharmatAropa]rUpA siddhistiSThati asiddhayabhAvarUpA siddhistisstthti| ata eva tatra tdnumitirjaayte| tathA ca vyAptipakSadharmatAnizcayavirahAnyataratvam asiddhiH, Page #590 -------------------------------------------------------------------------- ________________ 572 tattvacintAmaNiTippanikA sukhabodhikA tathA siddhau satyAmanumitimuktvA siddhayabhAve'numitirnAstIti tatra hetvAbhAso'siddhirevetyAha - na tviti / tathA ca yatra vastugatyA vyAptiH pakSadharmatA ca vartate vyAptipakSadharmatAnizcayazca nAsti tatra yo'numityabhAvaH so hetvAbhAso'siddhastadadhIna eva vyAptipakSadharmatAnizcayAviraha]rUpAyA asiddhervidyamAnatvAt / na caivaM hetorapyAbhAsatvaM tadAbhAsasyApi hetutvaM syAt / dazAvizeSa iSTatvAt / seyaM svarUpasatI dUSikA kAraNAbhAvatvAt / na ca vyAptyAdipratyekanizcayAbhAva eva dUSaka AvazyakatvAt iti vAcyam / viziSTanizcayasya hetutve tadabhAvasya kAryAnutpAdakatvAditi / maivam / evaM svybhicaaraaderpytraivaantrbhaavprsnggaat| atrAzaGkate - na ceti / tathA ca yadi vyAptipakSadharmatAnizcayaviraho'siddhistadA saddhetau yadA vyAptipakSadharmatAnizcayo nAsti tadA tasya hetorhetvAbhAsatvaM syAt / yadA hetvAbhAse'pi vyAptipakSadharmatAnizcayo bhramarUpo'sti tadA tasya saddhetutvaM syAt / samAdhatte - dazeti / dazAvizeSe saddheturapyAbhAsaH AbhAso'pi saddhetureveti bhAvaH / nanu vyAptipakSadharmatAnizcayo'numitikAraNam, tadabhAvaH kAraNAbhAvatvena svarUpasanneva kAraNaM syAdityata Aha - seyamiti / tathA caivamiSTApattiH / asiddhiH svarUpasatye[va] dUSaNaM kAraNAbhAvatvAditi bhAvaH / atrAzaGkate - na ceti / tathA ca vyAptipakSadharmatobhayanizcayAbhAvApekSayA pratyekanizcayAbhAva(vaH) dUSaNamastu AvazyakatvAt ityarthaH / samAdhatte - viziSTanizcayasyeti / tathA ca vyAptipakSadharmatobhayanizcayaH kAraNam, tadabhAvasyaiva kAryAnutpAdakatvAt / tathA ca yasya phalopadhAnaM kAryaM tadabhAva eva kAryAnutpAdakaH / viziSTanizcaya eva kAraNam, tatastadabhAva eva hetvAbhAsatvena dUSaka ityarthaH / etenetyArabhya kAryAnutpAdakatvAdityetatparyantaM matamuktam / tad dUSayati - maivamiti / evmiti| yadi vyAptipakSadharmatAnizcayAbhAvo'siddhistadA savyabhicAro'pyatraivAntarbhUtaH syAt tatrApi [294 A] vyaaptipkssdhrmtaanishcyaabhaavsttvaat| asiddheH svarUpasatyA eva doSatve svajJAnArthaM vyabhicArAdyanudbhAvanAt / yadi ca tasmAt siddhirnopapadyata iti tasyopajIvyatvaM tadA AzrayAsiddhayAdijJAnAt siddhirneti sa eva pRthag doSaH syAt / asiddhizca jJAtA parasyodbhAvyeti svajJAnArthamudbhAvitAsiddhinirvAhArthaM cAzrayAsiddhayAdijJAnamAvazyakam / kiJca, kathaM hetutadAbhAsavivekaH ?, siddhau dvayorapi hetutvAt asiddhau tadAbhAsatvAt vyabhicArAdeH saddhetau siddhimakhaNDayatazca hetvaabhaastvaabhaavaat| Page #591 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe asiddhiH 573 ___ nanu vyabhicArajJAnenAsiddharjJAnaM kriyate iti kRtvA asiddhijJaptau upajIvyo vyabhicAra iti sa svAtantryeNa dUSaNaM syAt ityata Aha - asiddheriti / tathA yadi asiddhirjJAtA pratibandhikA syAt tadA tajjJAne vyabhicArajJAnamupajIvyaM syAt / sA ca jJAtA pratibandhikA na bhavatyeva svarUpasatyAstasyAH pratibandhakatvAt / tathA cAsiddhijJAnArthaM vyabhicArAdyanudbhAvyatvAt vyabhicArasyAsiddhe nopajIvyatvam, tathA ca vyabhicAro'pyasiddhamadhya evAntarbhUtaH syAditi bhAvaH / nanu vyabhicArasyAsiddhajJaptAvanupajIvyatve'pyutpattAvupajIvyatvAt svAtantryeNa pRthag hetvAbhAsatvaM syAdevetyata Aha - yadi ceti / tathA ca yadi asiddhayutpattau vyabhicArAsya] upajIvyatvAt pRthag dUSaNaM tadA AzrayAsiddhisvarUpAsiddhayorapyasiddhayutpattau upajIvyatvAt pRthag hetvAbhAsatvaM syAt tathA ca hetvAbhAsAdhikyApattiH / dUSaNAntaramAha vyabhicArasyAsiddhayupajIvyatve eva - kiJceti / tathA ca saddheturasaddheturiti vibhAgo na syAt / kathaM na syAdityata Aha - siddhAviti / yadA ubhayorvyAptipakSadharmatAnizcayo vartate tadA ubhAvapi saddhetU, sa cobhaya(yoH) nAsti cet tadA ubhAvapi asaddhetU / nu yatra vastugatyA vyabhicArAdayo vidyante so'saddhetuH yatra ca vastugatyA vyabhicArAdayo na vidyante sa saddheturiti viSayavibhAgAvadhAraNAt saddhetutvAsaddhetutvavibhAgo bhaviSyati ityata Aha - vyabhicArAderiti / tathA ca vyabhicAriNi vyAptipakSadharmatAnizcayo bhramarUpo yadA vartate tasyAM dazAyAM vastugatyA vyabhicAre vidyamAne'pi na hetvAbhAsatvam / kutaH ? yatastasya vyabhicArasya siddhikhaNDanadvArA'numitipratibandhaH kriyate tadA hetvAbhAsatvaM syAt / tadetadvayabhicAreNa vastugatyA vidyamAnena vyAptipakSadharmatAnizcayarUpA yA siddhistatkhaNDanadvArA'numitipratibandho na kriyate iti kRtvA tadA na hetvAbhAsatvamityarthaH / mUle saddhetAviti padaM vartate / tat siddhidazAyAmeveti paraM kartavyam / anyathA saddhetau vyabhicAro nAstItyasaGgatiH syAditi bhaavH|| - atha suSuptau jAgare'pi vyAptipakSadharmatAsattve tadanizcaye'numityanutpAdo hetvAbhAsaprayojyaH savyabhicArAdau tathAvadhAraNAt iti asiddhirajJAtApi hetvAbhAsaH / na caivaM hetvAbhAsAdhikyaM klRptAntarbhAvo vA, tena rUpeNa vyAptyasiddhyAdereva saMgrahAditi cet, na, evaM savyabhicArAdirapyasiddhiH syAt ityuktatvAt, upajIvanAt bhede AzrayAsiddhayAdirapi pRthak syAt / suSuptyAdau anumityabhAvaH, kAraNAbhAvAt kAryAnutpAdo hi, na pratibandhakamAtrAt kintu kAraNAbhAvAdapi asati api pratibandhake vanyabhAvena daahaanutptteH| Page #592 -------------------------------------------------------------------------- ________________ 574 tattvacintAmaNiTippanikA sukhabodhikA zaGkate - atheti / tathA cAnumityanutpAdo yaH sa hetvAbhAsAdhInaH / jAgare suSuptau vA vastugatyA vyAptipakSadharmatayorvidyamAnatve'pi vyAptipakSadharmatAnizcayAbhAvAt anumitirnotpadyate iti kRtvA vyAptipakSadharmatAnizcayAbhAva evAsiddhiH / tato'numityanutpAdo hetvAbhAsAdhIna ityatra dRSTAntamAha - savyabhicArAdAviti / tathA ca yathA vyabhicArajJAne vidyamAne'numitirna jAyate tadvat vyAptipakSadharmatAnizcayAbhAve vidyamAne'numitirna jAyata eveti [294 B] vyAptipakSadharmatAnizcayAbhAvo'pi hetvAbhAsa eva / anumitipratibandhakatve samAne'pi vyabhicArApekSayA'yamevAsya vizeSaH ityAha - ajnyaataa'piiti| asiddhirajJAtA eva hetvAbhAso yato vyAptipakSadharmatAnizcayAbhAva evApekSitaH, sa eva cAsiddhiriti bhAvaH / nanu yadi vyAptipakSadharmatAnizcayAbhAvo'siddhistadA ekA, [?anyathA] AzrayAsiddhayAditrayam, tathA ca hetvAbhAsAdhikyaM syAt ityAzayena zaGkate - na caivamiti / samAdhatte - klRpteti / tathA cAzrayAsiddhiyAdInAmapi vyAptipakSadharmatAnizcayAbhAvAtvenAsiddhe evAntarbhAva iti bhAvaH / idaM dUSayati - evmiti| yadi vyAptipakSadharmatAnizcayAbhAvatvenAzrayAsiddhayAdInAmasiddhe'ntarbhAvastadA vyabhicArAderapi vyAptipakSadharmatAnizcayAbhAvatvenAsiddhe evAntarbhAvaH syAt / nanu vyabhicArasyAsiddhayutpattau upajIvyatvAt pRthag hetvAbhAsatvamityata Aha - upajIvanAditi / yadi asiddhayupajIvanAt vyabhicArasya pRthag hetvAbhAsatvaM tadA''zrayAsiddhayAdInAmapyasiddhayupajIvanAt pRthag hetvAbhAsatvaM syAt ityarthaH / suSuptau iti yat pUrvamuktaM tat dUSayati - sussuptyaadaaviti| tathA ca suSuptyAdau yo'numityabhAvaH sa [na] hetvAbhAsAdhInaH kintu vyAptipakSadharmatAjJAnarUpakAraNAbhAvAt / na hi yAvAn kAryAnutpAdaH sa pratibandhakamAtrAt kintu kAraNAbhAvAdapi, anyathA atra bAdhakamAha - asatyapIti / tathA ca yadA pratibandhakaM kimapi nAsti tadAnIM vayabhAve dAho nAsti, sa dAhAnutpAdaH pratibandhakAnna pratibandhakasya tatrAsattvAt kintu vahnirUpakAraNAbhAvAdeva / athAnumityanutpAdo hetvAbhAsaprayukta eveti cet, tarhi anumitau manoyogAdirapi na hetuH / hetvAbhAsAdevAnumityanutpAde tadvyatirekeNAnumityanutpAdAbhAvAt siddhireva taddhetutve caramakAraNameva hetuH syAt / atrAzaGkate - atheti / tathA cAnumityanutpAdo hetvAbhAsAdhInaH / suSuptau yo'numityanutpAdaH so hetvAbhAsAdhIna eveti / anyasya hetvAbhAsAntarasya tatrAbhAvAdasiddhirevoktarUpA hetvAbhAsa iti / idaM dUSayati - tIti / tadA AtmamanaHsaMyogAdInAmapyanumitau kAraNatvaM na syAt / asiddhirUpahetvAbhAsAdeva tatrAnumityanutpAde AtmamanaHsaMyogAdInAmapi kAraNatvaM na syAt / upasaMharati - siddhereveti / tathA ca siddheAptipakSadharmatAnizcaya eva kAraNaM syAt na tvanyat / tadabhAva evAsiddhirhetvAbhAsaH / tathA ca caramakAraNaM tadeva kAraNaM siddhi Page #593 -------------------------------------------------------------------------- ________________ 575 hetvAbhAsaprakaraNe asiddhiH kAraNam, tadabhAva eva hetvAbhAsaH ityeva syAt na tvanyat kAraNaM hetvAbhAsAntaraM vA ityarthaH / anye tu gamakataupayikapratidvandvivyAptipakSadharmatAvirahatanniyatayoranyataratvaM hetvAbhAsatvam / tatrAdhikabalasamAnabalau bAdhapratirodhau pratidvandvinau vyAptipakSadharmatAvirahazcAsiddhiH, tanniyatau ca savyabhicAraviruddhau / na cAnayorapyasiddhayantarbhAva:, vyAptivirahaniyatatvena jJAtayoH svAtantryeNaiva dUSakatvAt bhrame vishessdrshnsyeveti| ___ matAntareNAsiddherlakSaNamAha - anye tviti / gamakateti / gamakatAyAmupayogi yat rUpam abAdhitatvam asatpratipakSatvaM tadvirodhinau bAdhasatpratipakSau, vyAptipakSadharmatAvirahazca ityanenAsiddhaH saGgRhItaH, tanniyatA vyAptipakSadharmatAvirahaniyatA vyabhicAraviruddhAdayaH tAvadanyataratvaM hetvAbhAsatvam / idameva hetvAbhAsasAmAnyalakSaNam / tadeva vivRNoti - ttreti| adhikabalasamabalau yau bAdhapratirodhau tau gamakatopayogarUpavirodhinau [295 A] etAvatA dvayorhetvAbhAsamadhye saGgraho jAtaH / athA'siddhisaGgrahamAha - vyAptipakSadharmatAvirahazceti / idamasiddherlakSaNam, vyAptipakSadharmatAvirahapadenaivAsiddhestrirUpAyAH saGgrahaH / atha vyabhicAraviruddhayoH saGgrahamAha - tanniyatau ceti| tatpadena vyAptipakSadharmatAvirahaH, tanniyatau vyabhicAraviruddhau tayorapyanena saGgrahaH / zaGkate - naceti / anayorvyabhicAraviruddhayorityarthaH / anayorapi vyAptipakSadharmatAviraho vartata eveti / samAdhatte - vyaaptivirhniyttveneti| tathA cAnayorvyAptivirahaniyatatvena jJAtayoH svAtantryeNaiva pratibandhakatvam / atra dRSTAntamAha - bhrama iti / yathA rajatabhrame rajatatvAbhAvajJAnamapi pratibandhakaM rajatatvAbhAvavyApyajJAnamapi pratibandhakaM tadvat vyAptipakSadharmatAviraho'pi pratibandhakaH tanniyatau vyabhicAraviruddhAvapi pratibandhako / etAvatA asiddhasya bhinnaM lakSaNamuktam, hetvAbhAsAnAM ca sAmAnyalakSaNamuktam / tanna, atrApi vyAptipakSadharmatAviraha evAsiddhiH paryavasyati, tatra coktameva anyataratvaM ca na lakSaNaM vyarthavizeSaNatvAt hetvAbhAsAntarabahiSkRtasya vyAptipakSadharmatAnizcayavirodhino rUpasya vivakSitatvAt tccaashryaasiddhyaadikmeveti| .. idaM mataM dUSayati - tanneti / atrApi tanmate / uktameveti / anena pratyekAbhAva eva dUSaNamastu ityarthaH / anytrtvmiti| bAdhasatpratipakSavyAptipakSadharmatAvirahavyabhicAraviruddhAnyataratvam, idamapi hetvAbhAsasAmAnyalakSaNaM na bhavatIti / kathamityata Aha - vyartheti / sarvatra lakSaNe yat anyataratvaM tat bhAgAsiddhivArakam / yadi anyataratvaM vizeSaNaM na dIyate tadA'siddhatvAdikaM lakSaNaM jAtam, taccAnyatra bhAge viruddhAdau asiddhamiti Page #594 -------------------------------------------------------------------------- ________________ 576 tattvacintAmaNiTippanikA sukhabodhikA kRtvA'nyataratvaM bhAgAsiddhivArakaM vizeSaNaM tacca vyarthameva / bhAgAsiddhivArakaM vizeSaNaM vyarthaM vyAptigrahAnupayogitvAt / vyabhicAravArakameva vizeSaNaM sArthakaM yato vyAptibhaGgo vyabhicAreNaiva bhavati na tu bhAgAsiddhayA bhAgAsiddhe'pi vyAptisattvAt yathA hrado vahnimAn dhUmAt ityatra svarUpAsiddhe'pi vyAptisattvAt / kiJca duSaNAntaramAha - hetvAbhAseti / hetvAbhAsasAmAnyalakSaNasya kiM prayojanam ?, hetvAbhAsAntare yau bAdhasatpratipakSau tavyAvRttamasiddhasya lakSaNaM kartavyam, tacca vyAptipakSadharmatAnizcayavirodhirUpam, tat AzrayAsiddhayAdikameveti pUrvapakSaH / tathA cAyaM pUrvapakSArthaH / tathA ca vyAptipakSadharmatApramitiviraharUpaviziSTAbhAva(vA)pekSayA lAghavAt AzrayAsiddhayAdikameva pratyekaM dUSaNamastu iti praghaTTakArthaH / ucyte| AzrayAsiddhiH svarUpAsiddhiH vyApyatvAsiddhizca pratyekameva doSaH pratyeka- . sya jJAnAt udbhAvanAt cAnumitipratibandhAt, na tu viziSTAbhAvaH parAmarzaviSayAbhAvo vA vyarthavizeSaNatvAt tasya jJAnamudbhAvanaM vinApyanumitipratibandhAt / anubhavasiddhe hi lakSaNam, na tu lkssnnaanurodhenaanubhvklpnaa| parAmarzaviSayAbhAvatvenAnugatena trayANAmasiddhatvena saGgraho maharSiNA kRta iti na vibhAgavirodho hetvAbhAsAdhikyaM vaa| ucyate iti / siddhAntinA iti zeSaH / AzrayAsiddhayAditrikasya pratyekadoSatve iSTApattimAha - pratyekamiti / etadarthe upodvalakamAha - pratyekasyeti / tathA ca na viziSTAbhAvo dUSaNaM kintu AzrayAsiddhayAdikaM pratyekameva dUSaNam / na tviti / parAmarzaviSayAbhAvalakSaNA yA'siddhiH sA dUSaNaM na bhavati / parAmarzo nAma vyAptipakSadharmatA jJAnam, tadviSayAbhAva iti tadapekSayA vyAptyabhAvaH pakSadharmatAbhAvazca, iti lAghavAt pratyeka dUSaNamastu, na tvadhikaM vyarthatvAt ityarthaH / atraiva sAdhakamAha - tasyeti / tasya [295 B] viziSTAbhAvasya jJAnam udbhAvanaM vinA'pi anumitiM pratibadhnAti / yathA'yaM vyAptipakSadharmatAjJAnaviSayAbhAva iti udbhAvanaM vinApi ayamapakSadharmaH ayamavyApto hetuH iti etAdRzajJAnAt anumitipratibandhAt pratyekAbhAva eva dUSaNam / nanu vyAptipakSadharmatApratI(mi)tyabhAvo'siddhirityetallakSaNAnurodhena viziSTAbhAva eva dUSaNaM na tu pratyekAbhAvo dUSaNamityata Aha - anubhavasiddha iti / tathA ca yAdRzo dUSakatAyAmanubhavastAdRzameva lakSaNaM kartavyam / anubhavazca pratyekAbhAvajJAnenAnumitipratibandhAt pratyekAbhAva eva dUSaNam, paraM lakSaNAnurodhena pratibandhakatvakalpanetyevaM nAsti / nanu tarhi idamAzrayAsiddhayAditrayaM te savyabhicAraviruddhAdayastra(zca) ya iti kRtvA sapta hetvAbhAsA. rityata Aha - parAmarzaviSayAbhAvatveneti / tathA ca maharSiNA parAmarzaviSayAbhAvatvenopAdhinA trayANAmasiddhatvena saGgrahaH kRtaH iti na vibhAgAdhikyamityarthaH / Page #595 -------------------------------------------------------------------------- ________________ 577 hetvAbhAsaprakaraNe asiddhiH ata eva ye vyAptivirahapakSadharmatAviraharUpAH te asiddhibhedamadhyamadhyAsate, tadanye ca yathAyathaM vyabhicArAdayaH iti siddhAntapravAdo'pi / na caivaM sAkSAt pratibandhakatvena bAdhapratirodhayorvyAptivirahaliGgatvena savyabhicAraviruddhayorapi saGgrahe vibhAgavyAghAtaH, svatantrAbhiprAyasya niSeddhumazakyatvAt / atraiva sAdhakamAha - ata eveti / ye vyAptipakSadharmatAviraharUpAH AzrayAsiddhyAdayastrayaste'siddha eva, tadanye ca ye sAkSAt vyAptipakSadharmatAviraharUpA na bhavanti atha cAnumitipratibandhakAste vyabhicArAdyantarbhUtAH / nanu parAmarzaviSayAbhAvatvenAzrayAsiddhayAdInAM saGgrahastadA sAkSAt pratibandhakatvenopAdhinA bAdhasatpratipakSayorekatvena saGgrahaH syAt ityAzaGkate - na caivamiti / AbhAsa eva vyAkhyAtaM(taH) / vyabhicAriviruddhayorapyekatvasaGgrAhakamAha - vyaaptivirhlinggtveneti| vyAptivirahaliGgatvaM vyabhicAre'pi vartate viruddhe ca vartate ityanayorapyekatvaM syAt iti zaGkArthaH / samAdhatte - svatantreti / tathA ca maharSerevaM vibhAgakaraNe tadicchaiva niyAmikA, anyathA'dRSTatvarUpajAtyabhAve'pi adRSTatvenopAdhinA dharmAdharmayoreka eva vibhAgaH kuto na kRtaH ityarthaH / anyathA zAstre paribhASocchedApatteH / vyabhicArAderapyevaMrUpasattve'pyupajIvyatvena pRthaktvam upadheyasaGkare'pyupAdherasaGkarAt / nanu AzrayAprasiddhayA kathamAzrayAsiddhirudbhAvyA / na ca zazIyatayA gavi zRGganiSedhavat vyomakamalamiti vAcyam / zazazRGganiSedho na gavi ityuktatvAditi cet vyomakamalamiti nizcitAnanvayatvenApArthakam / AzrayavizeSaNAsiddhayA AzrayAsiddhirasaGkIrNA / vyAptivirahastu vyarthavizeSaNAdau / taduktam ekAmasiddhiM pariharato dvitiiyaaptteriti| . anyatheti / yadi vibhAgakarturicchA cenniyAmikA na bhavati zAstre nAnA paribhASA na syuriti bhAvaH / nanu parAmarzaviSayAbhAvatvena cedasiddhavyavahArastadA evaM rUpaM vyabhicAre'pi vartate so'pyasiddhaH syAdityata Aha - vyabhicArAderiti / yadyapi anena rUpeNa vyabhicArasyAsiddhatvaM tathApi vyabhicArasya asiddhayupajIvyatvena svAtantryeNAnumitipratibandhakatvena ca pRthaktvam / tataH kimityata Aha - upadheyeti / nAnArUpasamAvezAt upadheyaM dharmI ekaH tathApi upAdhInAM dharmArNAM bhinnatvAdasaGkara ityarthaH / athAzrayAsiddhau zaGkate - nanviti / yathA gaganAravindaM surabhi ityatra gaganAravindarUpAzrayo'prasiddhastasyAzrayasyAprasiddhayA''zrayAsiddhiH kathamudbhAvanIyA ? madhye zaGkate - na ceti / yathA vyAdhikaraNadharmAvacchinnapratiyogikAbhAvamAdAya zazIyatayA zRGgasya niSedhaH zRGgasya zazIyatvaM vyadhikaraNo dharmaH tadvat vyomIyatayA kamalasya niSedhaH, iyamevAzrayAsiddhirudbhA Page #596 -------------------------------------------------------------------------- ________________ 578 tattvacintAmaNiTippanikA sukhabodhikA vyA / idaM dUSayati - zazeti / na hi zazIyatvena rUpeNa zRGgasya niSedhaH prayukto'sti [296 A] vyadhikaraNadharmAvacchinnapratiyogikAbhAvasya prAgeva dUSitatvAt / samAdhatte - vyomakamalamiti / vyomakamalaM nAstIti nodbhAvyate, idamapArthakatvena prathageva nigrahasthAnatvenAbhidhAnAt / yathA nizcitAnanvayapadajAtamapArthakamiti vyomopAdAnakaM kamalamityanvayo nAstIti anvayAbhAvAdapArthakamevedaM tarhi AzrayAsiddhiH kathamudbhAvanIyetyata . Aha - Azrayeti / Azraye dharmiNi vizeSaNamasiddhamiti AzrayAsiddhiH / yathA kAJcanamayaH parvato vahnimAn iti kAJcanamayatvaM vizeSaNamasiddham, parvate kAJcanamayatvaM nAstIti AzrayavizeSaNAsiddhayA AzrayAsiddhiH, evaM vyomakamalamityatra kamale vyomIyatvAbhAvarUpavizeSaNAbhAvAdAzrayAsiddhiH / svarUpAsiddhaM spaSTatvAt upekSya vyApyatvAsiddhiM nirUpayati - vyAptiviraha iti / tathA ca nIladhUmAdau vyarthavizeSaNe vyApyatvAsiddhistaduktam - ekAmasiddhiM pariharata iti sammatiH, tathA ca kenApi uktam - idaM vahrimat nIladhUmAt ityatra vAdinA svarUpAsiddhirudbhAvitA etasya hRdasya jalamayatvAt tatra nIladhUmo nAstIti svarUpAsiddhiH tadA prativAdinoktam - mayA jaloparivartI dezaH parvatAdiH pakSIkRtaH tadA nIladhUmAt ityukte vyApyatvAsiddhiH tata ekAmasiddhiM pariharato dvitiiyaapttiriti| upAdhistu na vyAptivirahaH vahivyApakadhUmAvyApakadharmasyAprasiddhyA dhUme tadvirahAsiddheH, kintu yAvatsvavyabhicArivyabhicArisAdhyasAmAnAdhikaraNyamanaupAdhikatvaM vyAptiH, sAdhyavyApakasAdhanAvyApakazca dharmAntaraM na tu tadvirahaH api tu tnniytH| ___ atha matAntaraM dUSayitumAha - upAdhiriti / keSAJcid mate sa upAdhireva vyApyatvAsiddha iti tad dUSayati - vahnivyApaka iti / tathA ca anaupAdhikatvaM vyAptiriti pakSe tadabhAva upAdhiApyatvAsiddho vaktavyaH / tatrAnaupAdhikatvaM kiM nAma ? vahrivyApakadhUmAvyApakadharmAbhAvo yadi anaupAdhikatvaM tadA dUSaNamAha - dhUme iti / dhUme tAdRzadharmAprasiddhyA tadviraharUpaM yat anaupAdhikatvaM tat na syAdityarthaH kintu anaupAdhikatvamanyadeva vaktavyamityAha - kiMntviti / anaupAdhikatvaM tu yAvatsvavyabhicArAivyabhicArisAdhyasAmAnAdhikaraNyaM yathA svazabdena sAdhanaM tato dhUmo yeSAM yAvatAM vyabhicArI tAvatAM vahnirUpaM sAdhyamapi vyabhicAri tAdRzasAdhyasAmAnAdhikaraNyaM dhUme'stIti / vyabhicAriNi vahnau tu idaM lakSaNaM nAsti, vahiryAvatAM vyabhicArI tAvatAM dhUmarUpaM sAdhyaM na vyabhicAri, vahnirayogolake Ardaindhanasya vyabhicArI asti dhUmastu ArTendhanavyabhicArI nAsti iti na tatra vyAptiH tathA caitAdRzAnaupAdhikatvalakSaNA yA vyAptiH tadabhAvastu nopAdhirityAha - sAdhyeti / tathA ca svetyAdikA yA vyAptiranaupAdhikatvalakSaNA tadabhAvo bhinnaH upAdhistu bhinnaH tathA Page #597 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe asiddhiH 579 cAnaupAdhikatvalakSaNA yA vyAptiH tasyA viraho bhinnaH / atha sAdhyavyApakasAdhanAvyApakarUpo yo dharma upAdhiH sa bhinna iti kRtvA vyAptiviraha upAdhina bhavati / nanu tarhi upAdhinA anaupAdhikatvAbhAvAnumAnaM na syAt / yathA idaM vyAptivirahavat sopAdhikatvAt ityata Aha - api tviti / tathA ca yatropAdhistatra vyAptiviraha [296 B] iti tanniyatatvaM vartate na tu vyaaptivirhruupvttvmityrthH|| na caivamupajIvyatvena upAdhirhetvAbhAsAntaram, upajIvyatve'pi svato'dUSakatvena tadarthaM paramukhavIkSakatvAt / na hi sAdhyavyApakAvyApyatvamanumitivirodhi kintu vyabhicAronnayanena svavyatirekeNa satpratipakSatayA vaa| tadAha upAdhAvavazyaM vyabhicAra upAdhereva vyabhicArazaGketi / aprayojakAnyathAsiddhau ca sopAdhI nAsiddhau / pratikUlatarkAnukUlatarkAbhAvI upajIvyatve sati svato dUSakau api na hetvAbhAsau, svarUpasatoreva pratibandhakatvAt iti uktm| - atrAzaGkate - na ceti / tathA ca vyAptivirahonAyakatayA upAdheAptyasiddhau upajIvyatvAt upArhetvAbhAsatvaM syAt ityAzaGkate - na caivamiti / dUSayati - upajIvyatve'pIti / yataH svato yo dUSakaH sa eva hetvAbhAsaH, upAdhestu vyabhicAronnayanarUpaparamukhanirIkSakatvAt na hetvAbhAsatvam, tedevAha - na hIti / sAdhyavyApakAvyApyatvaM nAma sAdhyavyApakatve sati sAdhanAvyApakatvam upAdhirUpaM vyAptivirahonnayanadvArA eva dUSaNam, paraM svato nAsti / tarhi kathaM dUSaNamityata Aha - kintviti / tathA ca yadA vyAptivirahavyabhicArA(ro)nnayanaM satpratipakSotthApanaM vA karoti tadaiva upAdhirdUSaNaM na tu svata ityarthaH / atra smRtimAha - upAdhAviti / nanu aprayojakAMnyathAsiddharUpau asiddhau kuto nodAhRtau ityata Aha - aprayojaketi / aprayojakaH sopAdhireva / parvataH vahnimAn pASANAt ayamaprayojako hetuH, pASANaM prati vahniH prayojako na bhavati, ayamaprayojakaH atha ca pASANa(NaH) vahni(hni) vinApi anyasmAt siddha iti anyathAsiddha ityarthaH / nanu pratikUlatarkaH anukUlatarkAbhAvazca itImau dvau upAdherupajIvyau svato dUSakau ca kuto noddiSTau, yathA''dyaH vahnirastu dhUmo mAstu ityukte dhUmAbhAve vahnirna syAditi / atrAnukUlatarko nAsti ityayamanukUlatarkAbhAvaH pratikUlatarkazca / yadi dhUmavAn syAt tadA aTraeNndhanamapi syAt, na hi vyApakena vinA vyApyaM tiSThati iti pratikUlatarkaH ityetau dvau upAdherupajIvyau api svato dUSakau api na hetvAbhAsau / kuta ityata Aha - svarUpasatoriti / tathA caitayoniM na pratibandhakamiti kRtvA naitau hetvAbhAsau / hetvAbhAsAnAM tu jJAnameva pratibandhakamiti / iti asiddho gataH / 1. 'sarvatra prathamAdvivacanam' iti rahasye mathurAnAthaH / Page #598 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdha: bAdho na sAdhyAbhAvavatpakSakatvaM pakSavRttyabhAvapratiyogisAdhyakatvaMvA, pakSe sAdhyAbhAvajJAnamAtrasya pramAtvajJAnaM vinA adhikabalatvAjJAnena bAdhAbhAvAditi vkssyte| __ atha prAcInakRtaM bAdhalakSaNaM dUSayati - bAdha iti / tathA ca sAdhyAbhAvavAn pakSo yasya sa bAdho bAdhito heturiti yAvat / pakSeti / pakSavRttio'bhAvastasya pratiyogi yat sAdhyaM tatkatvaM hetoH yathA hrado vahrimAn dhUmAt ityatra hradavRttyabhAvapratiyogi sAdhyaM vahnistatkatvaM bAdha ityarthaH / idaM lakSaNadvayamapi dUSayati - sAdhyAbhAvajJAneti / anayostadA hetvAbhAsatvaM syAt yadi anayorjJAnaM pratibandhakamasti, yadAM anayorjJAne. pramAtvajJAnaM nAsti tadAnImadhikabalatvAbhAvAt na bAdha iti vkssyte| ato lakSaNadvayaM pUrvakRtamanupapannamityarthaH / ata eva sAdhyAbhAvavatpakSavRttitvamapi na asiddhisaGkIrNabAdhAvyAptezca kintu sAdhyAbhAvavattvapramAviSayapakSakatvaM pramitasAdhyAbhAvavatpakSakatvaM pakSaniSThapramAviSayatvaprakArAbhAvapratiyogisAdhyakatvaM veti vivakSitavivekena sAdhyAbhAvAdipramaiva dossH| matAntaraM dUSayati - ata eveti / yataH pramAtvajJAnaM vinA sAdhyAbhAvajJAnamAtrasya pratibandhakatvaM nAsti ata evetyarthaH / sAdhyeti / sAdhyAbhAvavAn yaH pakSaH tadvRttitvaM hetorbAdhaH / pUrvoktadUSaNAdevedamapi nirastamityarthaH / atraiva dUSaNAntaramAha - asiddhIti / yathA hrado vahnimAn dhUmAt ityatra sAdhyAbhAvAvAtpakSavRttitvaM dhUmasya nAsti iti kRtvA dhUmo bAdhito na syAt ityavyAptiH, vastugatyA bAdhito vartate sa na syAditi bhaavH| bAdhalakSaNe siddhAntamAha - kintviti / sAdhyAbhAvavattvasya yA pramA tadviSayo yaH [297 A] pakSaH tatkatvam tathA ca hrade yadyapi dhUmo nAsti tathApi sAdhyAbhAvavattvaprakArakapramAviSayatvaM tu vartate iti kRtvA bAdhito'pi bhavati asiddho'pi bhavati / bAdhasya lakSaNAntaramAha - pramiteti / pramito yaH sAdhyAbhAvastadvAn pakSo yasya tatkatvaM hetorityarthaH / atha prAcInAnAM mate ghaTo'yam ityatra jJAnasvarUpaghaTasvarUpAtirikta eko viSayatApadArthastiSThatIti tadghaTitaM lakSaNamAha - pakSaniSTheti / tathA ca pakSaniSThA yA pramAviSayatA tasyAM prakAro yo'bhAvaH tasya pratiyogi yat sAdhyaM tatkatvam / yathA hrado vahnimAn dhUmAt ityatra hRde vahnirnAstIti pramA jAyate, atra vaDhyabhAvaprakArikA yA pramA tadviSayatA hradarUpapakSaniSThA bhavati, ato hradaniSThA yA pramAviSayatA vahnayabhAvaprakArakapramAviSayatA tasyAM viSayatAyAM vahverabhAvaH prakAro bhavati / abhAvasya pratiyogI vahnirbhavati, sa vahniH sAdhyaM dhUmasya bhavatItyatra viSayatvaprakArAdInAM trayANAmupAdhInAM jJAnaM pratibandhakaM na Page #599 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdhaH 581 bhavatIti yadviSayakaM jJAnaM pratibandhakaM tadeva niHkRSTamAha - vivakSitavivekeneti / vastugatyA vicAryamANe sAdhyAbhAvapramAyA eva doSo bAdha ityarthaH / sA ca pramAtvena jJAtA na svarUpasatI hetvAbhAsatvAt / pramAtvajJAnaM vinA adhikabalatvAbhAvenAdoSatvAt apramAyAmapi pramAtvajJAne'numitipratibandhAcca / atha sAdhyAbhAvavati pakSe hetoH sattvajJAne vyabhicAraH, tadajJAne'siddhiH, saMzayayogyatvAbhAvena pakSatvAbhAvAdAzrayAsiddhizca / sAdhyAbhAvapramAyA hetvAbhAsatvamupapAdayati - sA ceti / sAdhyAbhAvapramA pramAtvena jJAtA eva doSaH, na tu svarUpasatI doSaH / kuta ityata Aha - hetvAbhAsatvAditi / upaSTambhakAntaramAha - pramAtvajJAneti / yadi sAdhyAbhAvapramAyAM pramAtvaM jJAyate tadaiva hetau sAdhyavyApyatvajJAnApekSayA sAdhyAbhAvapramAyAM balaM bhavati anyathA sAdhyavyApyatvajJAnenAnumitireva syAditi kRtvA adhikabalArthaM sAdhyAbhAvapramAyAM pramAtvajJAnamapekSitavyameveti bhAvaH / anyathA bAdhamAha - apramAyAmiti / yadi pramA pramAtvena jJAtA pratibandhikA tadA'pramAyA api pramAtvena jJAne'numitipratibandho na syAdityarthaH / vastutaH sAdhyAbhAvapramAyA abhAvAt / atha bAdhasya pRthaghetvAbhAsatvakhaNDanArthaM pUrvapakSamAha - atheti / sAdhyAbhAvavati pakSe hetorjJAnaM vartate na vA ? Adye bAdho vyabhicAra eva syAt / antye tvAha - taditi / yadi tatra hetujJAnaM nAsti tadA'jJAtAsiddhireva dUSaNam, yadA pakSe heturna jJAyate tadA'jJAtAsiddhiH svarUpasatI dUSaNam / dUSaNAntaramAha - sNshyeti| tathA ca sAdhyasandehaviSayaH pakSaH, sAdhyAbhAvapramA ced vartate tadA sAdhyasandeha eva nAsti kutaH pakSatvam, tataH pakSatvAbhAvAdevAzrayAsiddhatvameveti na pRthgbaadhH|| na ca pakSabhinne vyabhicAro doSaH vyarthavizeSaNatvAt sarvopasaMhArapravRttavyApteH sAdhyAbhAvavati sAdhanamityavagamAdeva bhaGgAt / na caivaM sandigdhasAdhyadRSTAnte sandigdhAnakAntikavatpakSe vyabhicArasaMzayAt anumAnamAtroccheda iti, pakSe sAdhyasandeho'numAnAGgamiti / vyAptasya pakSadharmatAjJAnAt anumityutpAdena saMzayanivRtteH, anyathA vizeSadarzanasya saMzayavirodhitA bhjyet| atha vyabhicArAt bAdhasyAsaGkaraM zaGkate - na ceti / tathA ca [297 B] pakSAtirikte sAdhyAbhAvavati hatusattvaM vyabhicAraH, pakSe sAdhyAbhAvavati hetusattvaM bAdha eva ityarthaH / dUSayati - vyartheti / pakSAtiriktatvaM Page #600 -------------------------------------------------------------------------- ________________ 582 tattvacintAmaNiTippanikA sukhabodhikA vizeSaNaM vyarthaM lAghavAt / na tu pakSAtiriktatvaM gauravAt / atraiva upaSTambhakamAha - sarveti / sAdhyAbhAvavavRtti sAdhanam / etAdRzyA vyApteH yo yo dhUmavAn sa vahnimAn iti sarvAdhikaraNakodAharaNapratipAdyAyAH sAdhyAbhAvavati sAdhanamityanenaiva vyApterbhaGgaH, na tu pakSAtiriktavizeSaNenetyarthaH / vyabhicAre pakSAtiriktatvaM vizeSaNamAvazyakamityAzaGkate - na caivamiti / tathA ca yadi kathaJcit sAdhyAbhAvavati hetusattvaM vyabhicArastajjJAnamAtraM pratibandhakaM tadA pakSatulye sandigdhAnaikAntikavat vyabhicArasandehavatpakSe'pi vyabhicArasandehasyAnumitipratibandhakatve'nuAmAna]mAtrocchedaprasaGgAt / pratyuta pakSe sAdhyasandeho'numAnAGgamiti / tataH sAdhyAbhAvavati pakSe hetusattvajJAnaM vyabhicAro na bhavati kintu sa bAdha eva iti bhAvaH / pUrvapakSI dUSayati - vyAptasyeti / tathA ca sAdhyAbhAvavati hetusattvamAtrameva vyabhicAra: tajjJAnatvenaiva pratibandhakaM pakSIyamapi vyabhicArajJAnaM pratibandhakaM bhavatyeva / anumityucchedastu na bhavati vyAptipakSadharmatAjJAnAt pakSIyavyabhicArajJAnanirAse'numityutpAdasyAvazyakatvAt / yadi vyAptipakSadharmatAjJAnAt saMzayanivRttirna bhavati tadA bAdhakamAha - anyatheti / tathA ca vizeSadarzanasya saMzayavirodhitaiva bhajyeta, prakRte vizeSadarzanaM vyApyajJAnamevetyarthaH / tathA ca sAdhyAbhAvavati pakSe hetujJAnamapi vyabhicAraH na tu bAdhaH pRthak / na ca pakSe sAdhyAbhAvaM pratItya vyabhicArajJAnamiti upajIvyatvAt bAdhaH pRthak / pakSe sAdhyAbhAvapratItireva hi sAdhyAbhAvahetvoH sambandhollekhinItyekavittivedyatvena nopajIvyatvam, anyathA bAdhadazAyAM pakSe hetorajJAnAdasiddhireva / na codbhAvitavyabhicAranirvAhAya bAdhodbhAvanamAvazyakamityupajIvyatvam, vyabhicArodbhAvane parakathantAnAvazyakatvAt tattve vA tannirvAhyameva dUSaNaM klRpttvaat|| atha vyabhicArajJAne bAdhasyopajIvyatvAt bAdhaH pRthag ityAzaGkate - na ceti / tathA cAdau pakSe sAdhyAbhAvapratItiH, tadanantaraM jJAte sAdhyAbhAve sAdhyAbhAvavati hetusattvamiti vyabhicArabuddhiH, tathA ca vyabhicAre bAdhaH upajIvyaH vyabhicAra upajIvakaH iti tayorbhedaH / idaM dUSayati - pakSeti / yadi sAdhyAbhAvapratItyanantaraM vyabhicArabuddhistadA vyabhicAre bAdha upajIvya iti nAsti kintu yA eva sAdhyAbhAvabuddhiH saiva hetusAdhyAbhAvasambandhollekhinItyekavittivedyatvAt sAdhyAbhAvapratItireva hetuviSayiNI jAtA iti kRtvA ekavittivedyatvaM sAdhyAbhAvahetvornopajIvyopajIvakabhAvaH / nanu vAdinA udbhAvito yo vyabhicArastannirvAhArthameva bAdhaH pUrvamudbhAvanIya iti kRtvA vyabhicAranirvAhakatvena bAdhaH pRthag ityata Aha - vyabhicAreti / na hi sarvatra vyabhicArodbhAvane kathaM vyabhicAra iti vyabhicArakathantA AvazyikIti yena tannirvAhArthaM bAdhaH [298 A] Page #601 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdhaH 583 pRthag hetvAbhAsaH kartavyaH / Avazyakatve'pyAha - tattve veti / tathA ca nirvAhyo vyabhicAra eva dUSaNaM na tu nirvAhako bAdha ityrthH| vahniruSNaH kRtaka ityudbhAvanAt vahniruSNa ityudbhAvane lAghavamiti bAdhaH pRthagiti kazcit / tanna, pakSe sAdhyAbhAvapramA svArthAnumAne yadi na doSaH tadA paraM pratyapi na syAt avizeSAt iti tadudbhAvanasya duurnirsttvaat| bAdhavyabhicArayorasaGkaramAzaGkate - vahniriti / vahiranuSNaH kRtakatvAt ityatra vahriruSNaH kRtaka iti vyabhicArodbhAvanApekSayA vahriruSNa iti bAdhodbhAvane lAghavam iti bAdhaH pRthagityarthaH / dUSayati - pakSeti / svArtheti / svArthAnumAne yA sAdhyAbhAvapramA sA hetuviSayiNyeva / yadi sAdhyAbhAvavati heturna jJAtastadA'siddhiH, sAdhyAbhAvavati hetujJAne vyabhicArajJAnameva, tathA ca svArthAnumAne bAdho na dUSaNam / yadi ca svArthAnumAne bAdho na dUSaNaM tadA parArthAnumAne hetuviSayakavyabhicArodbhAvane gaurave'pi vyabhicAra eva dUSaNaM na tu bAdhaH / etadevAha - tadudbhAvanasyeti / etAvatoktam bAdho vyabhicArAt pRthag hetvAbhAso na bhavati ityuktam / . athopanItakAJcanamayatvaviziSTavanyanumiteH salliGgajanyAyAH AbhAsatvaM hetvAbhAsAdhInam / na cAnumiteH pUrvaM tatra vyabhicArajJAnaM viziSTasyAprasiddhayA tadabhAvasyAjJAnAt, ata eva pakSAsiddhirapi n| atha ekadezimatena bAdhAsaGkaramAzaGkate - atheti| tathA ca yadA vahnimAn ityanumitirna jAyate tadA'numiteH pUrvatvaM(pUrva) kAJcanamayatvaM vAhnaH] na yA(A)dau jJAtamasti / tadvizeSaNaM yadA upanayavazAt vahnayaMze bhAsate yathA parvataH kAJcanamayo vahnistadvAn iyaM yA'numitiH sA [tadA] AbhAsarUpA'pramArUpA bhavati, anumitezcAbhAsatvaM hetvAbhAsAdhInam, na caitasmin anumAne kazcidanyo hetvAbhAso'sti hetoH saddhetutvAt yato dhUmasya vahnivyApyatvaM pakSadharmatvaM ceti, tena vyabhicAraviruddhAsiddhA nivAritAH, satpratipakSo'pi nAsti viruddhahetvantarAnupasthiteH, ataH kAJcanamayatvaviziSTavalyabhAvarUpo bAdha eva hetvAbhAsaH / vyabhicAraprasaGgamatra nirAkaroti - na ceti / vyabhicArajJAnaM nAma kAJcanamayatvaviziSTavalyabhAvavati hetoH sattvam, na ca kAJcanamayatvaviziSTavahniH pUrvaM jJAto'sti yena kRtvA tadabhAvavati hetusattvajJAnarUpaM vyabhicArajJAnaM syAt / asiddhirapyatra nAstItyAha - ata eveti / sAdhyasya vahnaH pakSe sandigdhatvAt parvatatvAvacchinnaparvatasya ca vidyamAnatvAt naashryaasiddhiH| Page #602 -------------------------------------------------------------------------- ________________ 584 tattvacintAmaNiTippanikA sukhabodhikA / ataH kAJcanamayavahnayabhAvarUpAt bAdhAt tatrAbhAsatvam / vyadhikaraNaprakArAvacchinnapratiyogikazcAtra abhAva iti cet, na, vastuto vyabhicArasyApi tatra sttvaat|| jJAnaM ca tasya bAdhasyevAnumityanantarameva / kiJca vahnau kAJcanamayatvasyAnumitAveva bhAne kAJcanamayavahnimAn iti anumitirna syAt viziSTasya pUrvamajJAnAt vahnau kAJcana- . mayatvAMze'numiterAbhAsatvaM vahnau liGgasyAsiddheH vybhicaaraacc| upasaMharati - ata iti| nanu kAJcanamayatvaM vizeSaNaM pratiyogitAvacchedakaM vahnau avartamAnaM kathaM bhavati ?, pratiyogyavRttizca dharmo na pratiyogitAvacchedakaH ityata Aha - vyadhikaraNeti / tathA caitAdRza(zA)bhAvavAdimatenAyaM bAdha ityarthaH / idaM mataM dUSayati - vastuta iti / pUrvoktasya bAdhasya na vyabhicArApekSayA vastusaGkaro' nAsti, vastuto vyabhicArasya vidyamAnatvAt / yathA kAJcanamayatvaviziSTavaDhyabhAvavati parvate dhUmasya vidyamAnatvAt iti kRtvA [298 B] tatra vyabhicAra eva / jJAnAsaGkaro'pi nAstItyAha - jJAnaM ceti| tathA ca kAJcanamayetyAdhuktavaDhyanumityanantaraM yathA bAdhAvataraNaM tathA tadanantaraM vyabhicArajJAnAmApi tatra smbhvtiiti| dUSaNAntaraM bhedo(de)''ha - kiJceti / tathA cAnumiteH pUrvaM kAJcanamayatve tatra jJAnaM na ca / yadi kAJcanamayatvaviziSTo vahnirna jJAtastadA kAJcanamayatvA(tva)vahnivizeSaNakA'numitirna syAdityAha - viziSTasyeti / yadi pUrva jJAtastadA kAJcanamayatvaviziSTavaDhyabhAvavati hetujJAnaM vyabhicArajJAnameveti na bAdho'tretyarthaH / dUSaNAntaramAha - vahrAviti / tathA ca vahrau kAJcanamayatvAMze yat AbhAsatvaM bAdhAdhInamityuktaM tanna sambhavati / katham ? vahnau yA kAJcanamayatvAnumitiH sA liGgaM dhUmarUpaM vahnau nAstyeva parvate vidyamAnatvAt dhUmasyeti kRtA(tvA) svarUpAsiddha [evetyarthaH / atha kAJcanamayatvAMze dhUmasya vyabhicArAt vyabhicAro'pItyAha - vyabhicArAcceti / kAJcanamayatvAbhAvavati parvate dhUmasya vidyamAnatvAt vyabhicAra iti bhaavH| na cAnumiterviSayAbhAvAdhInamapramAtvam, kintu hetvAbhAsAdhInam / yasya hi jJAnamanumitipratibandhakaM sa hetvAbhAsaH / na ca sAdhyAbhAvo jJAta: pratibandhaka iti na sa hetvAbhAsaH / vastutastu upanItasyAnumitau bhAne mAnAbhAvaH pratyabhijJAdau ca pratItibalena ttklpnm| pUrvoktamanumiterAbhAsatvaM hetvAbhAsAdhInamiti yaduktaM tat dUSayati - na ceti| tathA cAnumiteryat AbhAsatvaM tat viSayAbhAvAdhInam, viSayazca kAJcanamayatvaM tadabhAvAdhInam, na tu sarvatra hetvAbhAsAdhInam / dUSaNAntaramAha Page #603 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdhaH 585 - yasya hiiti| yasya jJAnaM svato'numitipratibandhakaM sa hetvAbhAsaH, na ca sAdhyAbhAvo jJAtaH pratibandhako yataH sAdhyAbhAvajJAnasya pramAtvAgrahadazAyAm anumitipratibandhAbhAvAt / dUSaNAntaramAha - vastuta iti / tathA cAnumitau jJAnAntaropanItabhAnameva nAsti kuta upanItakAJcanamayatvaviziSTavahnibhAnamiti / nanu anumitau upanItajJAnAbhAve pratyakSe'pi upanItabhAnaM na syAt ityata Aha - pratyabhijJAnAdAviti / tathA ca pratyakSe yat upanItabhAnaM tat pratyabhijJAdau pratItibalena kalpyate / anyathA tu pUrvajJAnopanItatattAyAH pratyabhijJAne'bhAne da(ta)tteda(n)tAviziSTayorabhedagrAhakapramANAbhAvAdabhedaH kutrApi na siddhayet / yathA so'yaM devadattaH ityatra sa iti tattA pUrvaM kuNDalI dRSTa iti kRtvA kuNDalaM tattA tadaMze upanayaH smaraNameva sannikarSaH / ayamiti atra idantA daNDa eva, tadaMze laukikadaNDacakSuSoH sannikarSaH / tathA ca laukikAlaukikacakSuHsaMyogopanayarUpasannikarSAbhyAM tattedantAviziSTAbhedAvagAhi, tadeva daNDaviziSTakuNDalaviziSTAbhedAvagAhi, so'yamityAkArakaM daNDaviziSTaku ? naviziSTAbhedAvagAhi pratyabhijJAnamanubhavasiddhaM tAdRzapratItibalAdevopanItAyAstattAyA bhAnaM pratyakSe'sya kriyate pramANabalAt, anumitau tu upanItabhAne pramANameva naastiityrthH| __ anyathA pUrvopasthitasakalapadArthabhAne yathArthAnumityucchedaH / api caivaM parArthAnumAne'pyupanItabhAne bAdhito'rtha upanIto'yaM mama bhAta ityudbhAvanAdeva vijayeta vaadii| uddezyAnumiterapratibandhAnna tatra bAdho doSa iti cet, tulyaM svaarthaanumaane'pi| __ athAnumitAvupanItabhAne bAdhakamAha - anyatheti / yadi anumitAvapyupanItamapi bhAsate tadA ye ye pUrvamupasthitAH parvatAvRttayo dharmA vahnayavRttayo dharmA jalatvapASANatvAdayasteSAmapyupanItAnA(nAM) parvate vahnau udbhAvane [299 A] yathArthAnumityucchedaH syAt ityarthaH / nanvidaM pratyakSe'pi tulyam, pUrvamupanItAH sahasrazaH padArthA ghaTatvapaTatvAdayaste devadattAdipratyakSe cet bhAsante tadA pratyakSamapi ucchidyate devadattAdAvasannapi bhAsata iti / yadi teSAmasaMsargAgrahaH pratibandhakaH tathA copanItA ghaTatvAdayaH padArthAste devadatte na bhAsante / asaMsargo nAma sambandhAbhAvaH, sa eva pratibandhaka iti yadi tadA'numitAvapi upanItAnAM sarveSAM bhAnaM na sambhavati iti atrApyasaMsargAgrahasya pratibandhakatvAdityasvarasAdAha - api caivamiti / tathA ca yadi anumitAvapyupanItabhAnaM svIkriyate tadA parArthAnumAne bAdhito'pyartho'numitau bhAta iti vAdI vijayeta / atra zaGkate - uddezyeti / yadyapi upanItA arthAH sahasrazo'numitau bhAtAstathApi uddezyaM yat sAdhyaM tadaMze tu bAdho nAstIti kRtvA na parArthAnumitau bAdho doSa iti zaGkArthaH / tulyamiti / tathA ca svArthAnumAne vahrisAdhyake uddezyavahnayaMze tu bAdhaH ko'pi nAsti iti svArthAnumAne'pi na ko'pi dossH| Page #604 -------------------------------------------------------------------------- ________________ 586 tattvacintAmaNiTippanikA sukhabodhikA ata eva yatra sAmAnyatodRSTAnumAnamevetarabAdhasahAyaM vizeSAnumApakaM tatra bAdhakAnAmAbhAsatve siddhe tatprayuktaM sAmAnyatodRSTasyApyAbhAsatvamiti bAdhasyAsAGkaryAt / na ca yadi vizeSavipratipattau sAmAnyapratijJA tadA arthAntaraM sAmAnyavipratipattau tu netarabAdhakApekSeti vaacym| __ prakArAntareNa vyabhicArAt bAdhA'saGkaramAzaGkate - ata eveti / icchA dravyAzritA guNatvAt idameva vizeSadravyasyAtmano'numApakam / tatra kathaM vizeSAnumApakam ? pRthivyAdiSu itareSu icchAyA bAdhAvatAro jAto yathA icchA pRthivyAdiSu tu na tiSThati iti kRtvA pRthivyAdItarabAdhasahAyaM sat AtmarUpavizeSasyAnumApakamityanumAnasthitiH / atra yathA pRthivyAdiSu bAdho gRhItaH tadvat Atmanyapi bAdho daivAt bhramarUpo gRhItastada- . nantaram, AtmAdiSu bAdhasaha(hA)yAt tadanantaram icchA dravyAzritA ityevamanumitiH AkAzapakSe eva jAtA AkAze baadhaavtaarsyaabhaavaat| tatra icchAyA bAdhakAni AbhAsarUpANi yato vastugatyA pRthivyAdyAtmaparyanteSu AkAzaM vihAya bAdho gRhItaH, Atmani tu icchAbAdho bhramarUpaH / tat kasmAt ? hetvAbhAsAt / kutaH ? . tadocyate bAdhAdeva, iti bAdhaH siddhaH / atra vyabhicArAdikaM tu nAstyeva yato yatra guNatvaM tatra dravyAzritatvamiti pratIteApteH sattvAt / atra zaGkate - na ceti / itarabAdhasahAyaM sat vizeSAnumApakamityasya ko'rthaH ? yadi sAmAnye pratijJA yathA icchA dravyAzritA dravyAzritatvamAtraM ceduddezyaM tadA sAmAnyavipratipattau netrbaadhkaapekssaa| sAmAne(nye) yadi jijJAsA tadA itarabAdhasya kA vA'pekSA / yadi vizeSe jijJAsA tadA sAmAnyavipratipattau arthAntaram / yato vizeSe jijJAsA sAmAnye ca pratijJA tadA'rthAntaraM tasmAditarabAdhasahAyaM sat yatra vizeSAnumApakaM tatra bAdhakAnAmAbhAsatve sAmAnyatodRSTasyAbhAsatvaM bAdhAdhInamiti kathaM syAditi shngkaarthH| . svArthAnumAna evaivaM bAdhAsaGkarasyoktatvAdityapAstam / anumityapratibandhena tatra bAdhasyAdoSatvAt / nanu pakSe sAdhyAbhAvagrahavat sAdhyAbhAvavyApyagraho'pi dUSako virodhitvAvizeSAt tathA ca sAdhyAbhAvasambandho vyabhicAraH sAdhyAbhAvavyApyasAmAnAdhikaraNyaM bAdha: sAdhyAbhAvavyApyaM ca vahnitvAdikameveti cet, na, pakSe hi sAdhyAbhAve jJAyamAne jAte vA yadi sAdhyAbhAvavyApyasAmAnAdhikaraNyabuddhistadA vyabhicAra ev| samAdhatte - svaartheti| mayA yo bAdhAsaGkara uktaH sa parArthAnumAne na, yadi parArthAnumAne uktaH syAt tadA Page #605 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdha: / 587 'rthAntaratvAdikamudbhAvanIyaM syAt / ata [299 B] evetyArabhya apAstamityetatparyantamanvayaH / yatra bAdhakAnAmAbhAsatvenAnumitirAbhAsarUpA tatrAnumiterbAdhAdhInamevAbhAsatvam / idaM dUSayati - anumityapratibandheneti / yatrAnumiterAbhAsatvaM dravyAzritA ityAdau bAdhAdhInaM yadi tatra bAdho vartate tadA tatrAnumitireva kathaM syAt, pratibandhake sati AbhAsarUpA'pyanumitiH kathaM syAt / yadi cAnumitirjAyate tadA sa bAdho hetvAbhAsa eva na bhavedityarthaH / prakArAntareNa vyabhicArAt bAdhAsaGkaramAzaGkate - nanviti / pakSe yathA sAdhyAbhAvasambandhagraho dUSakastadvat sAdhyAbhAvasya vyApyo'sti tatsambandhagraho'pi dUSakaH, yathA hRde vayabhAvasambandhagraho'numitipratibandhastathA vahnayabhAvavyApyaM hradatvaM tatsambandhagraho'pi dUSakaH / vyabhicArabAdhayorbhedamupapAdayati - tathA ceti| sAdhyAbhAvasambandho hetumati pakSe vyabhicAraH, sAdhyAbhAvavyApyasAmAnAdhikaraNyaM ca bAdhaH / tatkimityata Aha - vahnitvAdikameveti / yathA vahiranuSNaH kRtakatvAt ityatra anuSNatvAbhAvavyApyaM ca vahnitvaM tatsambandhagraho vahnitvasambandhagraho bAdhaH / idaM dUSayati - pakSeti / tathA ca pakSe sAdhya(dhyA)bhAve jJAyamAne yadi sAdhyAbhAvavyApyasAmAnAdhikaraNyabuddhirbAdhaH tadA sa vyabhicAra ev| atha pakSe sAdhyAbhAvabuddhiM vinaiva sA tarhi hetusAdhyAbhAvavyApyayoragRhyamANavizeSayoH satpratipakSatvam / atha tulyabalena satpratipakSo'dhikabalena bAdha iti cet, na, gamakataupayikarUpasAkalyaM hi balaM tacca dvayotimiti kathaM na satpratipakSatvaM gamakatAbahirbhUtaM ca na blm| atheti / yadi sAdhyAbhAvavyApyasAmAnAdhikaraNyAbuddhiH sAdhyAbhAvAbuddhiM vemai(vinai)va jAyate tadA sAdhyAbhAvasya vastugatyA yat vyApyaM tadbuddhirapi vartate sAdhyavyApyabuddhirapi vartate tadA satpratipakSa eva syAt / tadevAha - hetusAdhyAbhAvavyApyayoH agRhyamANavizeSayordvayormadhye kutrApi vyAptipakSadhamatArUpo vizeSaH gRhIto nAsti iti kRtvA satpratipakSatvamevaM syAt / atrAzaGkate - atheti / tathA ca tulyabalatvaM sAdhyavyApyasAdhyAbhAvavyApyayostulA(lya)balatvaM tadA satpratipakSa eva, yadi ca sAdhyAbhAvavyApyasyAdhikabalatvaM tadA bAdha eveti bheda iti zaGkArthaH / dUSayati - gamakataupayiketi / balaM ca gamakataupayikasAkalyam, balaM vyAptipakSadharmatAdisAkalyam, tacca balaM dvayorhetusAdhyAbhAvavyApyayostulyameva jJAtamiti paramekatra balamaparatra daurbalyamiti jJAnaM nAsti tadA satpratipakSatvaM kathaM na bhavatItyarthaH / na tu gamakatAbahirbhUtameva balaM vaktavyamityata Aha - gamakateti / gamakatApadena vyAptipakSadharmatArUpaM balam, tadvyatiriktaM cAnumAne balameva na bhavatIti tulyabalatvAt satpratipakSatvamevetyarthaH / Page #606 -------------------------------------------------------------------------- ________________ 588 tattvacintAmaNiTippanikA sukhabodhikA ___ atha sAdhyAbhAvavyApyabuddherananyathAsiddhatvaM balaM tadA tata: sAdhanavati pakSe sAdhyAbhAvAnumitAvanaikAntikatvameva / pakSe sAdhyAbhAvagrahavaditi yaduktaM tadapyasiddhaM tasya doSatvAnabhyupagamAt, anyathA hetvaabhaasaantrtaapttiH| atha hetutaH sAdhyasiddhisambhAvanAyAM vyabhicArAsiddheH bAdhena hetorasAdhakatve siddha vyabhicArasiddhiriti upajIvyatvAt bAdhaH pRthak, anyathA hetorasAdhakatve siddhe sAdhyasiddhisambhAvanAvirahAt vyabhicArabuddhiH tasyAM ca satyAM hetorasAdhakatvadhIrityanyonyAzraya iti cet / na / sAdhyasiddhayunmukhahetujJAnasya pramitasAdhyAbhAvasahacaritahetuviSayatvena vybhicaarjnyaantyaa'duussktvaat| atheti / ananyathAsiddhatvamiti / sAdhyAbhAvavyApyabuddherananyathAsiddhatvamaprAmANyazaGkAzUnyatvaM tadeva balam / idaM dUSayati - tadA iti / sAdhyAbhAvavyApyabuddhestadA'nanyathAsiddhatvaM cet balaM tena ca balena hetumati pakSe cet sAdhyAbhAvAnumitiH kRtA tadA sAdhyAbhAvavati hetusattvAt vyabhicAra eva jAto na tu bAdhaH / prakArAntareNa [300 A] bAdhAsaGkaramAzaGkate - atheti / tathA ca hetutaH sAdhyasiddhisambhAvanAyAM yadA tadA vyabhicArabuddhireva sAdhya(dhyA)bhAvasAmAnAdhikaraNyaM(Nya)lakSaNA neti / tathA ca bAdhenAyaM heturasAdhakaH bAdhitatvAt ityanenAsAdhakatve siddhe sAdhyasiddhisambhAvanAvirahAt vyabhicArabuddhiH / tathA ca vyabhicAro(re) upajIvyatvAt bAdhaH pRthak / yadi vyabhicAre bAdho nopajIvyastadA bAdhakamAha - anyatheti / yadi hetau (to)rasAdhakatvasiddhistadA hetutaH sAdhyasiddhisambhAvanAvirahaH, sAdhyasiddhisambhAvanAvirahe ca vyabhicArabuddhiH, vyabhicArabuddhau cAsAdhakatvabuddhiH iti anyonyaashryH| tathA ca sAdhyasiddhisambhAvanAviraho yaH sa vyabhicAraprayuktA(kto)'sAdhakatvAt na vaktavyaH anyonyAzrayabhayAt kintu bAdhatattvaprayukta(ktaH), tato bAdhasya vyabhicAre upajIvyatvAt pRthaktvam / idaM dUSayati - sAdhyasiddhIti / tathA ca vyabhicAre nopajIvyo bAdhaH yathA sAdhyasiddhisanmukhaM hetujJAnam tadeva hetujJAnaM pramitasAdhyAbhAvasahacaritahetuviSayakaM sat vyabhicAravijJAnatayA dUSakam / paramAdau bAdhaH, tadanantaraM hetorasAdhakatvajJAnam, tadanantaraM sAdhyasiddhisambhAvanAvirahaH, tato vyabhicArabuddhiH iti pUrvoktA praNAlIkalpanA vyarthA evetyarthaH / tathApi vyabhicAre sAdhyAbhAvapramA tantraM tAM vinA tadabhAvAditi saiva doSa iti cet / satyam, kintu sAdhyAbhAvapramA vyabhicArajJAnatvena dUSikA klRptatvAt na tu svtntraa| Page #607 -------------------------------------------------------------------------- ________________ hetvAbhAsaMprakaraNe bAdhaH 589 ata eva pakSe sAdhyAbhAvajJAnatvena pratibandhakatvaM na tu sAdhyAbhAvasamAnAdhikaraNasAdhanajJAnatveneti pratyuktam tasya lghutve'pyklRpttvaat| punaH zaGkate - tathApIti / yadi sAdhyasiddhayunmukhaM hetujJAnaM pramitasAdhyAbhAvasahacaritahetuviSayakaM sat vyabhicArajJAnaM tadA sAdhyAbhAvapramA vyabhicArajJAnAt pUrvamAvazyakI yato vyabhicArajJAnaM pramitasAdhyAbhAvasahacaritahetuviSayakam ataH sAdhyAbhAvapramA bAdhe upajIvyatvAt pRthag hetvAbhAsaH ityAzaGkArthaH / dUSayati - satyamiti / tathA ca pUrvaM sAdhyAbhAvapramA tadanantaraM sAdhyasiddhayunmukhaM hetujJAnaM pramitasAdhyAbhAvasahacaritahetuviSayam ityayaM kramaH kimartham ?, yenopajIvyatvAt bAdhaH pRthak syAt kintu yA sAdhyAbhAvapramA saiva sAdhyasiddhisammukhahetuviSayiNI sati(tI) vyabhicArajJAnatvena doSaH tathA ca sAdhyAbhAvapramA vyabhicArajJAnatvenaiva doSaH na tu bAdhatvenetyarthaH / matAntaramAzaGkya dUSayati - ata eveti| sAdhyAbhAvasamAnAdhikaraNo yo hetuH tajjJAnatvena vA pratibandhakatvaM kiM vA sAdhyAbhAvajJAnatvena vA ? lAghavAt sAdhyAbhAvajJAnatve[na] pratibandhakatvam / idaM dUSayati - laghutve'pIti / tathA ca sAdhyAbhAvasamAnAdhikaraNahetujJAnApekSayA sAdhyAbhAvajJAnasya laghutve'pi idaM klRptaM nAstIti na hetvAbhAsatvam / atha pratyakSAdau pramAmAtraM prati svAtantryeNa bAdho doSatvena klRpta ityanumitAvapi sa eva doSa iti cet / na tarhi hetvAbhAsaH, anumityasAdhAraNadoSasya tattvAt manoyogAbhAvavat svarUpasat eva pratibandhakatvAt hetutvAbhimatAvRttitvenAsAdhakatAliGgatvAbhAvAcca / bAdhitapakSakatvaM liGgamiti cet, na, anyatra tathA dUSakatvAkalpanAt / __ bAdhasya vyabhicArAt bhedasAdhanArthaM matAntaramAzaGkate - atheti / tathA ca bhUtale ghaTAbhAvajJAne vidyamAne ghaTapramA na jAyate iti kRtvA pratyakSe ghaTAbhAvajJAnarUpabAdhasya pratibandhakatvena klRptatvAt bAdhaH pRthag hetvAbhAsaH / bAdhasya pramAmAtre pratibandhakatvAt anumitAvapi pratibandhakatvam / idaM dUSayati - na tahIti / tarhi bAdho hetvAbhAsa eva na bhvti| kuta iti ata Aha - anumitiiti| tathA cAnumitau yo'sAdhAraNo [300 B] doSaH sa eva hetvAbhAsaH, ayaM tu pratyakSAdAvapi pratibandhaka iti / dUSaNAntaramAha - mana iti / tathA cAtmamanoyogAbhAvo yathA svarUpasat pratibandhakaH na jJAta iti asyApi hetvAbhAsatvaM na syAt, hetvAbhAsatvaM tu jJAyamAnasyaiveti / dUSaNAntaramAha - hetutveti / tathA ca pakSe eva sAdhyAbhAvarUpabAdhasya vidyamAnatvAt hetvavRttitvena hetorasAdhAka]tA sAdhanaM na syAt / yathA'yaM heturasAdhako bAdhitatvAt ityatra bAdhitatvaM hetau nAsti, sAdhyAbhAvarUpasya bAdhasya hetAvavRttitvAt / tasmAt bAdhaH svatantro hetvAbhAso na bhavati iti pUrvapakSaH / Page #608 -------------------------------------------------------------------------- ________________ 590 tattvacintAmaNiTippanikA sukhabodhikA ___ ucyate / pakSe sAdhyAbhAvanizcayaH sAdhyAbhAvajJAnapramAtvanizcayAt, jJAnamAtrAdarthanizcaye prAmANyagrahavaiyarthyam, apramAtvena jJAtAdarthanizcayaprasaGgazca / tathA ca upajIvyatvenAdhikabalatvena vA pakSe sAdhyAbhAvajJAnasya pramAtvanizcaye savyabhicAraH nAnyathA ityubhayathApi sAdhyAbhAvanizcayAdhInavyabhicArajJAnAt pUrvaM jJAtaM sAdhyAbhAvajJAnapramAtvameva doSa upajIvyatvAt / yadi ca pakSe sAdhyAbhAvajJAnasya pramAtvanizcayo nAnumitivirodhI tadA vyAptipakSadharmatayA hetujJAnaM vizeSadarzanatvena pakSe sAdhyAbhAvajJAnaM paribhUya sAdhyaM sAdhayedeva parvate dhUma iva vhnim| atha bAdhasAdhanArthaM siddhAntamAha - ucyate iti / pakSe iti| yaH pakSe sAdhyAbhAvanizcayaH sa sAdhyAbhAvajJAne pramAtvanizcayAdeva bhavati yathA ghaTo'yamati jJAnaM jAtaM pramA vA'pramA veti saMzaye arthanizcayo na jAyate iti kRtvA tatra pramAtvanizcayo'pekSitaH / pramAtvanizcayAnapekSaNe bAdhakamAha - jJAnamAtrAditi / yadi jJAnamAtrAdarthanizcayastadA prAmANyagrahavaiyarthyaM syAt / apramAtveneti / yadi jJAnamAtramarthanizcAyakaM tadA'pramAtvena jJAnAt arthanizcayaH syAt / tataH kimityata Aha - tathA ceti / tathA ca sAdhyAbhAvajJAnasyAnumitipratibandhArthaM pramAtvagrahaH sAdhyAbhAvajJAne upajIvyaH atha ca sAdhyavyApyajJAnApekSayA hetujJAnApekSayA sAdhyAbhAvajJAnasya balamadhikamapi pramAtvagraha evAdhikaM balam |tthaa ca sAdhyAbhAvajJAnasya pramAtvanizcaye jAte sati vyabhicAro bhavatIti kRtvA vyabhicAre sAdhyAbhAvAjJAnasya] pramAtvaM(tva)jJAnamupajIvyamiti bAdhaH pRthag hetvAbhAsaH / upasaMharati - ubhayathApIti / vyabhicAre upajIvyatvena sAdhyavyApyahetujJAnApekSayA pramAtvajJAnamadhikabalamityubhayathApItyarthaH / tathA ca sAdhyAbhAvajJAne pramAtvagrahaH savyabhicAre upajIvyatvAt bAdhaH pRthagiti / atha sAdhyAbhAvajJAnasya sAdhyAbhAvaghaTitavyabhicArajJAnasya sAdhyavyApyajJAnApekSayA balamAha - yadi ceti / pakSe iti / subodhH| tadeti / sAdhya(dhyA)bhAvajJAnaM sAdhyAbhAvaghaTitavyabhicArajJAnaM vA paribhUya sAdhyavyApyajJAnaM vizeSadarzanatvena sAdhyaM sAdhayedevetyarthaH / tathA ca hetujJAnApekSayA sAdhyAbhAvajJAne pramAtvarUpaM balam / na ca sAdhyAbhAvabuddhirevAgRhyamANavizeSA satpratipakSavat pratibandhiketi vaacym| rajate nedaM rajatamiti jJAne'pi vizeSadarzanena rajatatvasya zo pItatvajJAne zuklatvasya cAnumAnAt vAdivAkyena pakSe sAdhyAbhAvajJAnAt anumAnamAtrocchedaprasaGgAcca / nanu sAdhyAbhAvajJAne pramAtvagrahalakSaNasyAdhikabalasya prayojanaM kim ?, sAdhya(dhyA)bhAvajJAnameva hetujJAnA Page #609 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdhaH 591 pekSayA'gRhyamANavizeSaM sat anumitipratibandhakaM bhaviSyati satpratipakSavat ityAzayena zaGkate - na ceti / samAdhatte - rajateneti / tathA ca rajate prathamato nedaM rajatamiti jJAnaM jAtaM pazcAt rajatatvavyApyajJAnaM cet jAtaM tadA atha ca zo pItatvajJAne bhramarUpe vidyamAne zvaityavyApyazaGkhatvavAn ayam iti pratyakSe vizeSadarzane rajatatvasya zuklatvasya cAnumAnAt zuklatvAbhAvajJAnaM rajatatvAbhAvajJAnaM paribhUyaiva vizeSadarzanena rajatatvavyApyatathAvidharajatojjvalarUpavattvena [301 A] rajatapratyakSaM zvaityavyApyazaGkhatvena ca zvaityAnumAnAt(nam) / tasmAt sAdhyavyApyajJAnApekSayA sAdhya(dhyA)bhAvajJAne pramAtvarUpaM balaM vaktavyameme(ve)ti / dRSTAntAntaramapyAha - vAdIti / tathA ca yadi sAdhyAbhAvajJAnamAtramanumitau pratibandhakaM tadA vAdivAkyAt sAdhyAbhAvajJAnaM jAtaM tadA'numitipratibandhAt anumAnamAtrocchedaprasaGga syAt / tasmAt sAdhyAbhAvajJAne pramAtvagraho balam, tathA ca pUrvaM sAdhyAbhAvapramAtvajJAnaM bhavati tadaiva vyabhicAra iti sAdhyAbhAvapramAtvarUpo bAdho vyabhicAre upAjIvyaH], anyathA sAdhyavyApyahetujJAnaM sAdhyAbhAvajJAnaM paribhUya sAdhyAnumitimeva kuryAditi bhaavH| ___ atha pakSe sAdhyAbhAvapramaiva sAdhyAbhAvahetuviSayA vyabhicArajJAnatvena doSaH na tu tasyAH pramAtvajJAnamapIti cet, tarhi pramAyAH apramAtvajJAne bhrAntAnumitirna syAt na syAcca pakSe sAdhyAbhAvajJAnapramAtvabhramAdanumitipratibandhaH / nanu upajIvyatve'pyatra sAdhyAbhAvaprameti jJAnaM na svato dUSakaM kintu klRptatvAt pakSe sAdhyAbhAvanizcayaM kurvat vyabhicArajJAnadvArA iti cet / na / .. atha vyabhicArAt bAdhasyAbhedamAzaGkate - atheti / sAdhyAbhAvapramaiva hetuviSayiNI satI vyabhicArajJAnatvena doSo'stu, tvayocyate - sAdhyAbhAvajJAnasya pramAtvena grahaH pratibandhakaH kimarthaM, tathA ca va(bA)dho'pi vyabhicAra evetyAzaGkArthaH / samAdhatte - tIti / tathA ca sAdhyAbhAvapramAyAm apramAtvajJAne jAte sati yA bhramarUpA'numitirjAyate sA na syAt / idaM sAdhyAbhAvavati hetujJAnamapramA iti jJAne vidyamAne'yogolakAdau vahrinA yA bhramarUpA'numitiH sA na syAt yataH sAdhyAbhAvajJAne pramAtvagraho nopajIvyaH kintu zuddhA yA sAdhyAbhAvapramA saiva hetuviSayakatvena hetuviSayiNI vyabhicArajJAnatvenaiva pratibandhikA syAt iti tatra apramAtvagrahe vidyamAne'numitirjAyate sA na syAditi bhAvaH / zaGkate - nanviti / sAdhyAbhAvapramAyA jJAnaM svato na dUSakam / kuta ityata Aha - kintviti / vyabhicArajJAnaM pratibandhakatvena klRptaM vartate iti kRtvA sAdhyAbhAvanizcayaM kurvat bAdhajJAnaM vyabhicArajJAnatvenaiva pratibandhakaM na tu bAdhatvena, tato bAdho vyabhicAra evetyrthH| Page #610 -------------------------------------------------------------------------- ________________ 592 tattvacintAmaNiTippanikA sukhabodhikA atra sAdhyAbhAvaprameti jJAnAt niyamata: sAdhyajJAnAnudayAt tasyaiva pratibandhakatvAt zabdAdau tathA darzanAt, sAdhyAbhAvapramAviSayavRttitvasya hetuvRttitvAdasAdhakatvena sAdhyAbhAvapramAyA hetvAbhAsatvam, sAdhAraNye'pi jJAyamAnaM sat yadanumitiM pratibaghnAti / tasyaiva hetvaabhaastvm| ___samAdhatte - atreti / yathA ca mamAtra hrade vahnayabhAvapramA vartate iti jJAne sati sAdhyajJAnaM nodeti ata IdRzAnubhavAnuArodhAt IdRzaM jJAnaM pratibandhakam / zabda iti / yathA nadItIre paJca phalAni na santi ityatra etAdRzazAbdajJAne vidyamAne nadItIre paJcaphalAnumitirna jAyate ityarthaH / atha bAdhasyAsAdhakatAsAdhanArthaM hetuvRttitvamapi sAdhayati - sAdhyeti / ayaM heturasAdhakaH sAdhyAbhAvapramAviSayavRttitvAt, sAdhyAbhAvapramAviSayavRttitvaM dharmo hetuvRttirbhavati iti kRtvA asAdhakatA, [AsAdhakatvena bhavati bAdho hetvAbhAsaH, pUrvaM yat dUSaNamuktaM yathA bAdhaH sAdhyAbhAvarUpaH sa ca pakSa eva vartate hetau nAstIti tasyApi hetuvRttitvopapAdanAAtA dUSaNamuddhRtam / athAnumityasAdhAraNadoSatvAbhAvAt hetvAbhAsatvaM nAsti pratyakSe'pi tasya pratibandhakatvAt iti pUrvoktaM dUSaNaM nirasyati- sAdhAraNye'pIti / yadyapi bAdhaH pratyakSe'pi pratibandhAka]H tathApi jJAyamAnaM sat yat . anumitiM pratibaghnAti tat ca prakRte vartate iti sAdhAraNatve'pi tasyAnena rUpeNa hetvAbhAsatvaM syaadityrthH| . naca sAdhyAbhAvapramA atreti nizcayadazAyAM pakSe sAdhyAbhAvahetvoJjanAt vyabhicAra iti vAcyam / pramAtvajJAnasya sAdhyAbhAvanizcayahetutvena taddazAyAM tadabhAvAt / pakSadharmatAbalena prasiddhaM bAdhAnna sidhyati iti bAdhaH pRthak / prasiddhavaDhyabhAvavati pakSe vyabhicArAnna tatsiddhiriti cet, tarhi aprasiddhavaDhyabhAvavati sapakSe vyabhicArAt tamapi na sAdhayet tadajJAnAt tatsAdhane'numitirapramA syAt / atrAzaGkate - na ceti / tathA ca [301 B] sAdhyAbhAvapramA iti yadA nizcayo vartate tadA sAdhyAbhAvavati hetujJAnaM vartate eveti sAdhyAbhAvapramAyA vyabhicArajJAnatvenaiva pratibandhakatA syAdityAzaGkArthaH / samAdhatte - prmaatveti| yadi sAdhyAbhAvajJAne pramAtvanizcayastadaiva sAdhyAbhAvajJAnasya sAdhyAbhAvanizcayarUpatvaM sAdhyAbhAvanizcayarUpatve ca vyabhicArastathA ca sAdhyAbhAvajJAne pramAtvajJAnakAle hetorupasthatireva nAsti kathaM vyabhicArajJAnatvena pratibandhakatvamityarthaH / atha cintAmaNikAra: svarahasyamAha - prasiddhamiti / prasiddhaM bAdhAnna sidhyati / yathA parvato vahnimAn dhUmAt ityatra yatra dhUmastatra vahniriti vyAptijJAne vidyamAne dhUme ca pakSadharmatve Page #611 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdhaH 593 vidyamAne pakSavRttinA dhUmenAprasiddhavahnivat prasiddho mahAnasIyavahniH kuto na sAdhyate iti / tasmAt mahAnasIyaH prasiddho vahnirbAdhAdeva na sidhyati tathA ca mahAnasIyavahniH parvate nAstIti tasya tatra bAdha eva hetvAbhAsaH / atrAzaGkate - prasiddheti / tathA ca mahAnasIyavahnayabhAvavati parvate dhUmasya vidyamAnatvAt vyabhicArAdeva na sidhyatIti kiM bAdheneti zaGkArthaH / dUSayati - tIti / yadi dhUmo mahAnasIyavahnayabhAvavati vartamAno mahAnasIyavahi~ na sAdhayati parvatIyavahnayabhAvavati mahAnase dhUmasya vidyamAnatvAt parvatIyavahverapi siddhirna syAt vyabhicArAt tajjJAnAditi / mahAnasIyavaDhyabhAve vidyamAne dhUmasya sattve'nyathoktaprakAreNa vA yad vyabhicArajJAnaM tanna doSAya tajjJAne vidyamAne'pyanumiterjAyamAnatvAt ityarthaH / atha pakSavRtteranya eva dhUmAdiH sapakSe, tarhi gotva-pRthivItva-dravyatvAderaprasiddhasAsnAdyanumAnaM na syAt sAsnAdipratyekavyabhicArAt / yadi ca sAdhyatAvacchedakasAsnAtvAdisAmAnyAvacchinnapratiyogitAkAbhAvavati na gotvAdikamiti na vyabhicAraH, tarhi dhUme'pyevaMvyabhicArAbhAvAt sAdhyatAvacchedakena prakAreNAprasiddhamiva prasiddhamapi sAdhyaM dhUmagotvAdikaM sAdhayet yadi bAdho na doSa iti vym| zaGkate - atheti / tathA ca parvatIyadhUmasya mahAnasIyavahnayabhAvavati vidyamAnatvAt mahAnasIyavahninA saha vyabhicArAt dhUmo'pi mahAnasIyavahnimeva na sAdhayati / parvatIyavahninA saha parvatIyadhUmasya vyabhicAra eva nAstIti parvatIyavahrisiddhirapratyUhaivetyarthaH / samAdhatte - tIti / iyaM sAsnAdimatI gotvAt madIyagovat, atra gotvaM pakSasapakSasAdhAraNa eka eva hetuH, tathA ca dRSTAnte yA sAsnAdivyaktistadabhAvavati pakSe hetorvidyamAnatvAt vyabhicAraH syAt / tato gotvAdinA sAsnAnumAnaM na syAt, evaM pRthivItvena hetunA gandhAnumAnaM dravyatvena ca saMyogAnumAnaM na syAt gandhAbhAvavati ghaTAdau pRthivItvasya vidyamAnatvAt evaM ghaTasaMyogAbhAvavati paTe dravyatvasya vidyamAnatvAt / aprasiddheti / aprasiddha nAma pakSIyasAdhyasAdhanAnumAna na syAt / sAsnAdi(dI)tyupalakSaNaM gandhasaMyogAdirapi pratyekaM vyabhicArAt / zaGkate - ydiiti| yadi sAdhyatAvacchedakAvacchinnasAdhyAbhAvavati hetoH sattvaM vyabhicAraH, evaM sati gotvAdikaM yadyapi tattatsAsnAbhAvavati vidyate tathApi sAsnAtvAvacchinnasAsnAbhAvavati tu gotvaM na vartata iti kRtvA na vyabhicAra iti / tadA dhUmasyApi vahnitvAvacchinnavahnayabhAvavati avartamAnatvAt na vyabhicAra iti, tathA ca dhUme vahivyabhicAro [302 A] nAsti pakSadharmatA tu vartate, evaM ca sati mahAnasIyavahniH parvate na sAdhyate dhUmena, tatra kiM niyAmakamatastatra niyAmako bAdha evetyarthaH / atra mizrAH - mahAnasIyavahnaH parvate'numitiH kena rUpeNApAdyate ? yadi vahnitvena rUpeNa tadA mahAnasIyo'pi Page #612 -------------------------------------------------------------------------- ________________ 594 tattvacintAmaNiTippanikA sukhabodhikA vahnirvahnitvena rUpeNa tatra bhAsate eveti iSTApattiH / atha mahAnasIyavahnitvena rUpeNa tadA tena rUpeNa vyAptijJAnamapi nAsti yathA yatra dhUmastatra mahAnasIyo vahniriti vyAptirnAsti iti kRtvA mahAnasIyavahnitvena sAdhyasiddhirna bhavatIti bAdhAvatAra iti / atra ziromaNiH samAdadhAti maNikAramatam / yadi vahnitvena rUpeNa dhUme vahnivyAptijJAnaM tadA tasmAt vyAptiviziSTapakSadharmatAjJAnAt mahAnasIyavahnitvena rUpeNa mahAnasIyavahnaH siddhiH kuto na bhavati ?, na ca mahAnasIyavahnitvena rUpeNa dhUme vyAptyagrahAt iti vAcyam / mahAnasIyavahnitvena rUpeNa vyAptijJAnAbhAve'pi lAghavAkhyatarkAt mahAnasIyavahnitvena rUpeNa mahAnasIyavahrisiddhiH kuto na bhavati / lAghavaM yathA - parvate'klRpto vA vahniH kalpanIyaH kiM vA klRptaH ?, mahAnasIyavahnireva kalpanIya iti lAghavAkhyatarkAt mahAnasIyavahirapi sidhyatyeva / anyathA IzvarAnumAne lAghavAkhyatarkasahakArAt ekaH kartA na sidhyet / sakartRkatvenaiva rUpeNa vyAptijJAne vidyamAne lAghavAkhyatarkasahakArAdeka eva kartA yathA sidhyati tadvat vahnitvena rUpeNa vahrivyAptijJAnAt lAghavAkhyatarkasahakArAt mahAnasIyavahirapi kuto na sidhyatIti / bAdhAdeva na sidhyatIti suSlUktaM prasiddhaM bAdhAnna sidhytiiti| sAdhyAbhAvavanmAtrasahacAro na vyabhicAraH sAdhyaprAgabhAvadhvaMsavadvRttitvena vyabhicAritayA pRthivItvAdinA gandhAdeH dravyatvAdinA guNasyAnumAnabhaGgaprasaGgAt, kintu sAdhyAtyantAbhAvavadgAmitvam evaM ca svaprAgabhAvadhvaMsAvacchinnatadAzraye tatpratiyogisAdhane pakSe vyabhicAro neti bAdho duussnnm| matAntareNa bAdhaM sthApayati - sAdhyAbhAveti / sAdhyAbhAvavanmAtravRttitvaM na vyabhicAraH / tathA ca pRthivItvena gandhAnumAnaM na syAt / gandhaprAgabhAvavati pRthivItvasya vidyamAnatvAt evaM guNaprAgabhAvavati dravyatvasya vidyamAnatvAt pRthivItvAdirheturvyabhicArI syAt / tarhi ko vyabhicAra ityata Aha - sAdhyeti / tathA ca sAdhyatAvacchedakAvacchinnasAdhyAbhAvavadvRttitvaM hi vyabhicAraH / tathA ca gandhavattvAvacchinnagandhAbhAvavadvRttitvaM pRthivItvasya nAsti iti kRtvA na vyabhicAra ityarthaH / tataH kimityata Aha - evamiti / evaM sati gandhaprAgabhAvAvacchinno ghaTo gandhavAn pRthivItvAt ityatra pRthivItvena gandhaprAgabhAvAvacchinne ghaTeM gandhaprAgabhAvAvacchedena ghaTe gandhAnumitiH kuto na bhavati vyabhicArAbhAvAt / ato gandhaprAgabhAvakAle gandhAnumitirbAdhAdeva na bhavatIti bAdhaH pRthag hetvAbhAsa iti|| athAvacchedye siddhasAdhanam, avacchedake hetvasiddhiH, viziSTaM ca nAnyat iti cet tarhi prAgabhAvadhvaMsapratiyoginorekavRttitvenaikasamayatApi syaat| . Page #613 -------------------------------------------------------------------------- ________________ hetvAbhAsaprakaraNe bAdhaH 595 atrAzaGkate - atheti / ghaTaH pakSa(kSaH), gandhaprAgabhAvakAlo'vacchedakaH pksstaavcchedkH| atrAvacchedye pakSe vA gandhAnumitirApAdyate kiM vA pakSatAvacchedake gandhaprAgabhAvakAle vA gandhAnumitirApAdyate / Adye yadi ghaTe gandhAnumitirApAdyate tadA siddhasAdhanam, ghaTasyotpattyuttarakSaNe ghaTe gandhAnumitirjAyate eva / avacchedake gandhaprAgabhAvakAle yadi gandhAnumitirApAdyate tadA hetvasiddhirityarthaH / na ca gandhaprAgabhAvaviziSTe ghaTe gandhAnumitirApAdyate ityata Aha [302 B] - viziSTaM ceti| tathA ca viziSTasyAtiriktatvAbhAvAt nAnumitiH / samAdhatte - tIti / evaM cedyadi tvayA gandhaprAgabhAvakAlAvacchinne ghaTe gandho vartate evetISTApattirucyate tadA gandhaprAgabhAvakAlAvacchinne ghaTe gandho vartate iti kRtvA yadi anumitirbhavati tadA gandhadhvaMsAvacchinne'pi kAle gandho vartate eveti tatrApyanumitiH syAt tathA ca gandhaprAgabhAvadhvaMsagandhayorekakAlatA syaadityrthH| atha yatsamayAvacchedena tatra prAgabhAvaH pradhvaMso vA na tatsamayAvacchedena pratiyogIti cet tarhi tadavacchedena pratiyogisAdhane na siddhasAdhanaM kintu bAdha eva, anyathA anyonyAbhAvAtyantAbhAvayorapyavyApyavRttitvabhaGgaH ekavRttitvAt avacchedakabhedena vRtirihApi tulyA tatra dezabhedo'vaccheko'tra tu samayabheda iti / asiddharapi bAdha evopjiivyH| / atrAzaGkate - atheti| tathA ca gandhaprAgabhAvakAlAvacchedena ghaTe gandho nAsti evaM dhvaMsapratiyogikAlAvacchedena prAgabhAvo'pi nAsti iti naikakAlatetyAzaGkArthaH / samAdhatte - tiiti| tarhi yAdRzagandhaprAgabhAvakAlAvacchedena gandho na vartate tAdRzakAlAvacchedena gandhasAdhanaM tu nAsti kintu gandhAnumitirna jAyate bAdhAdeva tathA ca gandhaprAgabhAvagandhayorekatra ghaTe vidyamAnatve'pi ekakAlAvacchedena virodhAt bhinnakAlAvacchedena tUbhayorekatra sattvAt na siddhasAdhanaM kintu bAdha evetyarthaH / atra dRSTAntamAha - anyonyeti| anyonyAbhAvAtyantAbhAvayoH, yathA kapisaMyogavadanyonyAbhAvaH kapisaMyogAtyantAbhAvazca anayordvayoH kapisaMyogena saha ekadezAvacchedena zAkhAdyavacchedena virodhe'pi bhinnabhinnAvacchedena ekatra vRkSe sattvaM vartata eva yathA'gre vRkSaH kapisaMyogavAn - mUle kapisaMyogavAn na bhavati, sa eva vRkSaH saMyogavAn sa eva ca saMyogavadbhinnaH, tathA ca ekadezAvacchedena virodhe'pi avacchedakabhedenAvirodhaH, evaM sati saMyAgavati vRkSe yadi saMyogavadanyonyAbhAvo na vartate tadA tasyAvyApyavRttitvaM prAcAM mate na syAdityarthaH / iyAn paraM vizeSaH prAgabhAvasthale ityAha - tatra dezabheda iti| 1. bhAvAtyantAbhAvayoriti pAThaH, bhAvasya saMyogAdeH tadatyantAbhAvasya cetyarthaH, anyonyAtyantAbhAvayoriti pAThastu prAmAdikaH iti mathurAnAtharahasyaTIkAyAm / Page #614 -------------------------------------------------------------------------- ________________ 596 tattvacintAmaNiTippanikA sukhabodhikA kapisaMyogAtyantAbhAvAnyonyAbhAvasthale dezabhedaH zAkhAdiravacchedako'tra tu kAlabhedaH / nanu tathApi gandhaprAgabhAvajJAne vidyamAne sAdhyasandehaghaTitA pakSataiva nAsti yato gandhaprAgabhAvarUpAvacchedakasya nizcayAt gandhaprAgabhAve vidyamAne gandhasya sandehAbhAvAt AzrayAsiddhireva na tu bAdha ityata Aha - asiddheriti / tathA bAdhena pakSatA vighaTyate iti kRtvA AzrayAsiddhiH, ato bAdha AzrayAsiddherupajIvyatvAt pRthak ityarthaH / na caivamupajIvyatvAt bAdhavat siddhasAdhanamapi pRthak, upajIvyatve'pi svato'dUSakatvAt / na hi sAdhyajJAnaM tadbuddhivirodhi, dhAravAhikajJAnodayAt / nApyanumitivirodhi anumitsayA pratyakSasiddhe'pyanumAnadarzanAt, taduktaM pratyakSadRSTamapyanumAnena bubhutsante tarkarasikA iti zravaNAnantaraM mnndrshnaacc|| ___ atrAzaGkate - na ceti / bAdhasya pakSatAvighaTanadvArA AzrayAsiddhau cedupajIvyatvaM tadA siddhasAdhanasyApi pakSatAvighaTanadvArA AzrayAsiddharupajIvyatvAt pRthag hetvAbhAsatvaM syAt, siddhasAdhanaM tu vastugatyA na hetvAbhAsa upAdhivat ityAzaGkArthaH / samAdhatte - upajIvyatve'pIti / upajIvyatve'pi upAdhivat svatastasya dUSakatvaM nAsti / tadevAha - na hIti / tdbuddhiiti| siddhasAdhanaM sAdhyabuddhimAtravirodhi [303 A] na bhavati / sAdhyapratyakSAnantaraM vahrirUpasAdhyapratyakSAnantaramapi vahnipratyakSaM jAyata eva, dhArAvAhikaM tat / nApIti / anumitAvapi virodhi na bhavati, yathA ekavAramanumitau jAtAyAmapi siSAdhayiSayA punarapyanumitirjAyate / pratyakSadRSTamiti / pratyakSadRSTe'pi kariNi anumitsayA anumitirjAyata eveti| nizcite nyAyo na pravartate iti tu siSAdhayiSAtiriktasthale jJeyam / zravaNAnantaramiti / AtmA itarabhinna iti zravaNAnantaraM zAbdajJAne jAte'pi anumitsayA mananarUpA anumitirjAyata eveti siddhasAdhanaM naanumitiprtibndhkm| tasmAt siddhimAtrArthina: siddhau na tadicchA, siddhivizeSArthinaH sA astIti tasyAnumitireva, evaM ca siSAdhayiSitapakSavighaTanadvArA siddhasAdhanaM dUSaNaM na svataH / nanvabhAvadhIrapi na bhAvadhIpratibandhikA, nedaM rajatamiti bhramAnantaraM rjtnishcyaat| tasmAditi / vahrijJAnamAtre yasyecchA tasya vahrijJAnAnantaraM vahrijJAne icchA na jAyate kintu vahrijJAnavizeSe'numityAdau icchA jAyata eveti| tataH kimityata Aha - evaM ceti / tathA ca siddhasAdhanaM nAnumitimAtre svataH pratibandhakaM kintu siSAdhayiSitasAdhyaghaTitapakSatAvighaTanadvArA paramukhanirIkSakatayA pratibandhakamiti na siddhasAdhanaM hetvAbhAsaH / atha bAdhasya hetvAbhAsatve zaGkate - nanviti / tathA ca bAdho'pi na pratibandhakaH / kutaH ? nedaM rajatamiti bhramararUpabAdhAnantaram idaM rajatamiti nizcayodayAt / Page #615 -------------------------------------------------------------------------- ________________ 597 hetvAbhAsaprakaraNe bAdhaH na cAbhAvapramA tathA apAtaH zaGkha iti pramApayata eva pIto'yamiti bhramadarzanAditi cet, na, virodhijJAnaM hi pratibandhakaM, pratyakSabhramasya ca pratyakSapramA virodhinI, sA ca zaGkhAdau doSAt nAstyeva, anumitau tu abhAvapramAmAtrameva virodhIti kathamabhAvapramAyAM bhAvAnumitiriti / sa cAyaM dshvidhH| madhye zaGkate - na ceti / tathA '(na) cAbhAvatva(pra)ma(mA)rUpo bAdhaH pratibandhakaH / dUSayati - apIteti / yathA'pIto nAma zvetaH zaGkha iti 'pramAyAmapi pItaH zaGkha iti bhramodayAt yadyapi anumitirUpo bAdhastiSThati tathApi pItabhramo jAyata iti bAdhajJAnaM pratibandhakaM na bhavatIti / samAdhatte - virodhijJAnaM hiiti| virodhijJAnaM pratibandhakam, na ca pItaH zaGkhaH iti pratyakSasya anumAni(na)[rUpaM] zvaityajJAnam apItatvajJAnaM pratibandhakaM kintu pratyakSameva, tathA ca yadindriyajanyo bhramastadindriyajanyaM pratyakSameva bhramavirodhi / nanu grAhyapratyakSe grAhyAbhAvapratyakSaM virodhi, anumitAvapi pratyakSanyAyena grAhyAbhAvapratyakSameva virodhi vaktavyam na tvanumitiH, tathA ca bAdhaviSayakaM jJAnamAtraM na pratibandhakamiti kRtvA sa hetvAbhAso na syAdityata Aha - anumitau iti / anumitau pramAtvena jJAtaM sAdhyAbhAvajJAnamAtrameva pratibandhakam, tathA ca sAdhyAbhAvajJAnamAtrasyAnumitau pratibandhakatvAt bAdho hetvAbhAsaH, sa dshvidhH| . dharmigrAhakamAnabAdhitaM ghaTo vyApakaH sattvAt iti pratyakSeNa, paramANavaH sAvayavA mUrtatvAt iti anumAnena, meruH pASaNamayaH parvatatvAt iti suvarNamayatvabodhakAgamena / sAdhyapratiyogigrAhakabAdhitaM vahniranuSNaH kRtakatvAt iti pratyakSeNa, zabdo'zrAvaNo guNatvAt iti anumAnena, gavayatvaM gavayapadApravRttinimittaM jAtitvAt iti upmaanen| sAdhyagrAhakabAdhitaM zuci naraziraHkapAlaM prANyaGgatvAt iti atrAgamena / hetugrAhakabAdhitaM jalAnilau uSNau pRthivIto viparItasparzavattvAt tejovat iti pratyakSeNa, mano vibhu jJAnAsamavAyyAdhAratvAt iti anumAnena, rAjasUyaM bAhmaNakartavyaM svargasAdhanatvAt agniSTomavat iti rAjasUyakartavyatAbodhakAgamena iti| 1. anumAnarUpAyAm / pratau ttippnnii| 2. jJAnasamavAyyAdhAratvAt iti mudritpustke| Page #616 -------------------------------------------------------------------------- ________________ 598 tattvacintAmaNiTippanikA sukhabodhikA. __ [dharmigrAhakamAnabAdhitaM trym|] ghaTa iti| yena pratyakSeNa ghaTo gRhItastenAvyApaka evagRhItaH iti dharmigrAhakaM yat pratyakSaM tadbAdhitasAdhyakaH / [dharmigrAhakapratyakSabAdhitam] / / dharmigrAhakAnumAnabAdhitamAha - paramANava iti / yena pramANena paramANavaH siddhAstena pramANena niravayavA eva siddhAH, paramANUnAmapi sAvayavatve merusarSapayostulyatvApattiH / 2 / dharmigrAhakAgamabAdhitamAha - meruriti| Agamena meruH suvarNamaya eva siddhaH / 3 / [sAdhyapratiyogigrAhakamAnabAdhitaM trayam / ] sAdhyeti / sAdhyasya yat pratiyogi tadgrAhakeNa bAdhitam / anuSNa iti / anuSNatvaM sAdhyam, tasya pratiyogi uSNatvam, tasya grAhakaM yat pratyakSaM tena sAdhyaM bAdhitam / 4 / pratiyogigrAhakAnumAnabAdhitamAha - zabda iti / azrAvaNatvasya pratiyogi zrAvaNatvam [303 B], tadgrAhakAnumAnabAdhitaM yathA zabdaH zrAvaNaH anyendriyAgrAhyatve sati sAkSAtkAraviSayatvAt zabdatvavat / 5 / pratiyogigrAhakopamAnabAdhitamAha - gavayatvamiti / gavayapadapravRttinimittatvAbhAvasya pratiyogi gavayapadapravRttinimittam, tadgrAhakamupamAnaM yathAgavayapadavAcyo'yaM piNDastena gavayatvameva gavayapadapravRttinimittaM gRhiitm|6|saadhygraahkbaadhitmaah-shuciiti|ashucitvgraahk AgamastenAgamena narakapAle zucitvaM bAdhitam / 7 / [hetugrAhakabAdhitaM trym|] hetugrAhakapratyakSabAdhitamAha - jlaanileti|anhetuH pRthivIto viparItaH sparzo hetuH, tadgrAhakamanuSNasparzazItasparzagrAhakeNoSNatvagrAhakaM bAdhyate / 8 / hetugrAhakAnumAnabAdhitamAha - mana iti |jnyaansyaasmvaayytho''tmmnHsNyogstdaadhaartvaat ekadA paJcajJAnAnudayaH sa cAtmamanaHsaMyogAbhAvanimittaka iti kRtvA Atmano vyApakatvAt dvitIyaM yat sambandhi tad avyApakaM kalpanIyamiti hetugrAhakAMnumAnabAdhitam / 9 / hetugrAhakAgamabAdhitamAha - rAjasUyamiti / rAjasUyasya svargA(1)sAdhanatAbodhako ya Agamastena brAhmaNakartavyatA bAdhyate tatra rAjapadazravaNAdeva kSatriyakartavyatA / 10 / iti bAdhagranthaH samAptaH / / vA0 [= vAcaka] guNaratnenAtIvaprayAsena sukhabodhikA nirmitA / atiprayAsena mayA vinirmitA sukhi]bodhikA TippanikA mudaiSA / ' cintAmaNau granthamaNau nizamya zrIrAmakRSNAkhyamukhAravindAt // 1 // // samApta: anumAnakhaNDaH bAdhAntaH sukhbodhikaashitH|| Page #617 -------------------------------------------------------------------------- ________________ sukhabodhikAgatAnAM grantha-granthakArAdinAmnAM sUci: akSapAda 487 AcArya 14, 16, 180, 181, 183, 186, 310,313 udayanAcArya 13, 169, 177, 309, 402, 562 upAdhyAya (yajJapati) 46, 48, 56, 185, 192 194, 350, 353, 376, 378, 379 kathakasampradAya 490 kusumAJjali 309 / kusumAJjaliprakAza 21 / gaGgeza 350 guNaratna598 cArvAka 7, 13, 74, 310 cintAmaNi 183, 598 cintAmaNikAra 326, 396, 402,558 jIrNamata 186 jaiminIyasUtra 351, 356 prAbhAkara 278, 280, 282, 284, 286, 288, 291, 295, 300, 303, 306, 309, 312, 386,478 prAbhAkaraikadezin 308 bauddha 315 bauddhamata 316 bhavabhUti 371 bhATTa 278 bhAskara 340 maNikAra 59, 183, 378, 594 maNikRnmata 375, 420 maharSi (akSapAda) 448,576,577 mAlatImAdhava 371 mizra (pakSadhara) 135, 156, 183, 234, 317, 318, 479, 485, 490, 491 mImAMsaMka 28, 104, 106, 107, 111, 112. 115, 116, 118, 121, 123, 125, 527, 141, 160, 203, 297, 300, 302-305, 310, 315, 362 . mImAMsakaikadezin 298 yajJapati 36, 183, 350, 378 ratnakoSakAra 28-30,554,558,561 lIlAvatI 177 vAcaspatimizra 380 vArtikakAra (udyotakara) 427 vaizeSikasUtra 230 zabarasvAmI 203 ziromaNi 594 . zrIrAmakRSNa 598 sukhabodhikA 598 nibandhakAra (udayanAcArya) 562 naiyAyika 5, 7, 9, 10, 104-107, 109-113, . .115, 116, 125, 129, 131, 132, 203, - 284, 285, 288, 290, 291, 295, 297, 301, 303-306, 309, 312, 461, 478 naiyAyikaikadezimata 255 nyAyamata 104, 108, 166, 271, 279, 567 nyAsakAra 377 pakSadharamizra 4, 101, 103, 134, 183, 485 paJcAdhyAyI (nyAyasUtra) 562 padArthakhaNDana 514 pANini 350, 351 pANinisUtra 378 pUrvamImAMsakamata 298 Page #618 -------------------------------------------------------------------------- _ Page #619 -------------------------------------------------------------------------- ________________ NAGIN J. SHAH, a renowned Sanskritist and eminent scholar of Indian philosophy, has edited the present work. His first work Akalanka's Criticism of Dharmakirti's Philosophy--a Study, published in 1966, was widely acclaimed by scholars all over the world. At present he has several brilliant works to his credit. The following are the works in English: Essays in Indian Philosophy, Samantabhadra's Aptamimamsa--Critique of an Authority, A Study of Jayanta Bhatta's Nyayamanjari--a Mature Sanskrit Work on Indian Logic (in three parts). And the following works are in Gujarati: Sankhya-Yoga, Nyaya-Vaisesika, Bharatiya Tattvajnana, Sankara Vedanta--Avidya, Bauddha Dharma-Darsana. He has also given an excellent English translation of Muni Nyayavijayaji's voluminous important Gujarati work Jaina-Darsana (English title: Jaina Philosophy and Religion). Moreover, he has edited, from the old original manuscripts, the unpublished Nyayamanjari-Granthibhanga. Again he has edited (1) Jaina Theory of Multiple Facets of Reality and Truth, (2) V.R. Gandhi's Religion and Philosophy of Jainas and (3) Ac. Hemacandra's Pramanamimamsa--A Critique of Organ of Knowledge, A Work on Jaina Logic (Sanskrit Text in Roman Script with English Translation, Pt. Sukhlalji's Extensive Introduction and Philosophical Notes). Page #620 -------------------------------------------------------------------------- ________________ BHOGILAL LEHERCHAND INSTITUTE OF INDOLOGY PUBLICATIONS 1. Studies in Sanskrit Sahitya Sastra -V.M. Kulkarni 2. Pancasutrakam of Cirantanacarya -Muni Shri Jambuvijayaji 3. Jaina Bhasa Darsana (in Hindi) ---Sagarmal Jain 4. Some Aspects of the Rasa Theory -V.M. Kulkarni 5. The Gahakosa of Hala (Part II) -V.M. Patwardhan 6. Prakrit Verses in Sanskrit Works on Poetics (Vol. I) -V.M. Kulkarni 7. Prakrit Verses in Sanskrit Works on Poetics (Vol. II) -V.M. Kulkarni 8. Apabhramsa Language and Literature -H.C. Bhayani 9. Mahabharata Based Plays and Epics in Gujarati) -Prof. S.M. Pamdya 10. Santinathacarita (Prakrit) --Sh. Devachandra Suri 11. Arhat Parsva and Dharanendra Nexus ---M.A. Dhakey 12. Jain Philosophy and Religion -Tr. Dr. Nagin J. Shah 13. Jaina Theory of Multiple Facets of Reality and Truth (Anekantavada)--Nagin J. Shah 14. Patan-Jain-Dhatu-Pratima-Lekh-Sangrah -Pt. Laxmanbhai H. Bhojak 15. Patanjalayoga Evar Jainayoga Ka Tulanatmaka Adhyayana Dr. Aruna Anand 16. Jaina Uddharana Kosa Dr. Kamalesh Kumar Jain 17. Gangesa's Tattvacintamani with a Commentry Sukhabodhika Tippanika by Vacaka Gunaratna-Ed. Nagin J. Shah ISBN 81-208-2030-4 MOTILAL BANARSIDASS PUBLISHERS PVT. LTD. - Delhi (INDIA) E-mail: mibd@vsnl.com Website: www.mlbd.com Rs. 995 Code: 20304 91178 81 208 2030 2||