________________ हेत्वाभाससामान्यनिरुक्तिः 411 भवति वह्निः। तत्र वहिधूमव्यभिचारीति ज्ञाने विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदको धर्मो वह्रिवृत्तिव्यभिचार इति तद्वत्त्वं च वह्नौ वर्तते एव व्यभिचारस्य लक्ष(क्ष्य)वह्निभिन्नत्वात् इत्यभिप्रायः / लिङ्गान्यत्वे सतीति विशेषणं तुव्यभिचारिणिहेतौ अव्याप्तिवारणार्थम्। तथाहि - वह्निधूमव्यभिचारीतिज्ञाने विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदको यस्तद्वत्त्वं लक्षणम्, तच्च प्रतिबन्धकतावच्छेदकं वह्निविशिष्टधूमाभाववद्वृत्तित्वमेव।न चवह्नौ वह्निविशिष्टधूमाभाववद्वृत्तित्वमस्ति वह्निरूपविशेषणाभावात् / इतो वह्रौ अव्याप्तिः, तद्वारणं तु लिङ्गान्यत्वे सतीति पदेन भवत्येव / तथाहि - वह्निधूमव्यभिचारीति ज्ञाने विषयतया लिङ्गान्यत्प्रतिबन्धकतावच्छेदकं धूमाभाववद्वृत्तित्वमेव तद्वत्त्वं तु वह्रावस्तीति नाव्याप्तिर्वह्रिरूपहेत्वाभासे इति भावः / ननु अनुमितिप्रतिबन्धकज्ञाने लिङ्गान्यत्वेसतिविषयतया प्रतिबन्धकतावच्छेदको योधर्मस्तद्वत्त्वमितिलक्षणंपर्यवसितम्, तच्च संयोगसम्बन्धेन द्रव्यसाध्यकसंयोगसम्बन्धेन द्रव्यान्तरे हेतौ व्यभिचारिणि अव्याप्तम् / तथाहि - अयं प्रदेशः चैत्रवान् तत्सोदरमैत्रवत्त्वात् इत्यत्र व्यभिचारिणि मैत्रेऽव्याप्तिः, यदा चै मुक्त्वा मैत्रः कुत्रापि गतः पुनरप्यागतस्तदा मैत्रे चैत्राभाववद्वृत्तित्वं नास्ति चैत्रवतिप्रदेशे तदानीं मैत्रस्य विद्यमानत्वात् तदा चैत्राभाववद्वृत्तित्वस्याभावादव्याप्तिरित्यत आह - तद्वत्त्वगोचरेति / तथा च तत्र प्रदेशे तदानीं चैत्राभाववद्वृत्तित्वाभावेऽपि चैत्राभाववद्वृत्तित्वज्ञानस्य यथार्थत्वात्, पूर्वं मैत्रवत्त्वस्य चैत्राभाववद्वृत्तित्वात्, [209 A] रक्ते घटे पूर्वश्यामे घटश्याम इति ज्ञानवत् यदाकदाचित् घटस्य श्यामत्वात्। ननु पुनरपिव्यभिचारादिधर्मेऽतिव्याप्तमिदं लक्षणम्, तथाहि वहिधूमव्यभिचारीति ज्ञानविषयत्वंवह्नौधूमेचवर्तते इतिज्ञानेऽनुमितिप्रतिबन्धकतावच्छेदको योधर्मो व्यभिचारादिस्तद्वत्त्वगोचरयथार्थज्ञानविषयत्वं वरिव व्यभिचारादेरप्यस्ति इत्यत आह - विषयत्वमिति। विशेष्यत्वं यथा घटइति ज्ञाने घटत्वस्य प्रकारताख्यविषयता, घटस्य विशेष्यताख्यविषयता, घटघटत्वसमवाययोः सांसर्गिकी विषयता, तासां मध्ये या विशेष्यताख्या विषयता साऽत्र विवक्षितेत्यर्थः / तेनेति टीका। विशेष्यत्वविवक्षणेनेत्यर्थः / व्यभिचारादौ इति / आदिपदग्राह्यस्तु विरुद्धत्वादिः ।वहिधूमव्यभिचारीत्याद्यनुमितिप्रतिबन्धकज्ञाने लिङ्गत्वं भवति, वह्रौ तदन्यत्वे सति विषयतयाऽनुमितिप्रतिबन्धकतावच्छेदको धर्मो व्यभिचारादिस्तद्वत्त्वगोचरयथार्थज्ञानं तु वहिधूमव्यभिचारवानिति ज्ञानमेव, तादृशज्ञानविशेष्यत्वं तु वह्नावेव न तु व्यभिचारादिधर्मे इति न तत्रातिव्याप्तिरिति। ननु ज्ञाने लिङ्गान्यत्वे सति अनुमितिप्रतिबन्धकतावच्छेदको यो धर्मस्तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वविवक्षायामपि सत्प्रतिपक्षाद्युत्तीर्णतादशायां विपक्षे बाधकग्रहदशायां कृतकत्वहेतौ अनित्यत्वसाधके पुनरतिव्याप्तिः। तथाहि शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यो व्योमैकगुणत्वात् इति सत्प्रतिपक्षितत्वदशायामनुमितिप्रतिबन्धकतावच्छेदको यो धर्मो विरोधिज्ञानसमानकालीनानित्यत्वव्याप्यकृतकत्वम् अथवा विरोधिसामग्री नित्यत्वव्याप्यव्योमैकगुणत्वज्ञानम्, तद्वत्त्वगोचरयथार्थज्ञानविशेष्यत्वं विपक्षबाधकग्रहदशायामपि सत्प्रति