________________ 68 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यभिचारनिरूपकाधिकरणइति यावत्।साधनवतिसाध्याभावाधिकरणेसाधनवतिसाध्याभावसाधनेस्वस्योपाधेः साध्यव्यापकस्याभावेन लिङ्गेन साध्याभावसाधने इत्यर्थः / व्यभिचारज्ञानद्वारा साधनस्य साध्यवद्वृत्तित्वद्वारा तस्योपाधेर्दूषकत्वं व्याप्तिग्रहप्रतिबन्धकत्वम्, न तु सत्प्रतिपक्षोत्थापकतयेत्यर्थः / नन्वेवं तन्निवृत्त्या च निवर्तते साध्यसाधनसम्बन्धाभाव इति न [स]गच्छते, भवता साध्याभावस्यैव साधनात् / इत्यत आह - साध्यसाधनेति टीका / यत्रेति / यत्र साधनवति साध्याभावः साध्यते तत्र साध्यसाधनसम्बन्धाभावोऽप्यस्तीति अभिप्रायेणैव मूलेनोक्तम्-साध्यसाधनसम्बन्धाभाव इति। न हि साध्यसाधनसम्बन्धाभावः साध्यते, अपि तु साध्याभाव इति / अत एवेति टीका। यत एव साध्याभावसाधने एव तात्पर्यम् अत एव यव्यावृत्त्या साध्यं निवर्तते इत्युक्तम्, न तु साध्यसाधनसम्बन्धो निवर्तते इत्युक्तम् / अत एवेति। यत एव साध्याभावे एव मूलस्य तात्पर्यम् अत एवेति तद्व्यावृत्त्या आर्टेन्धनव्यावृत्त्या साधनवति वह्निमिति धूमवत्त्वरूपं साध्यं व्यावर्तते तथा च व्यभिचारज्ञानद्वारा उपाधेर्दूषकत्वमिति भावः। अयोगोलकेति / अयोगोलकं धूमवद्वह्नेः इत्यत्रायोगोलक एव पक्षीकृतः / तत्रेति / यत एव साध्यं धूमो व्यावर्तते अत एव साध्यसाधनसम्बन्धाभावोऽपीत्यर्थः / अन्ये त्वित्यादि ग्रन्थं साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमित्युपाधिलक्षणपरतया ये वर्णयन्ति तन्मतं दूषयति- अत्रेति टीका। तत्रेति टीका। तस्य साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमिति लक्षणस्य पूर्वपक्षे पूर्वपक्षग्रन्थे दूषितत्वात् अव्याप्त्यादिदूषणैर्दूषितत्वात् / दूषणान्तरमाह - विरुद्धोऽपीति टीका। विरुद्धस्थले य उपाधिः यथा अयं गौः अश्वत्वात् इत्यत्र यथा सास्नावत्त्वं तस्य साधनावच्छिन्नसाध्यस्यैवाप्रसिद्धतया न साधनावच्छिन्नसाध्यव्यापकत्वमितिअस्मिन्मते यद्वयावृत्त्यासास्नावत्त्वव्यावृत्त्यासाधनवत्यश्वत्ववतिगोत्वसाध्यं निवर्तते इत्याधुक्तप्रकारेणतत्रापि लक्षणसमन्वयः इतिभवन्मते तु तत्राव्याप्तिः। एतेनेतिश्रितेन विरुद्धस्थलीयोपाधावव्याप्तिकथनेन साध्यसाधनसम्बन्धव्यापकत्वे सति [32 B] साधनाव्यापकत्वमित्युपाधिपरमेव। अन्ये त्वित्यादिग्रन्थः इत्यपि दूषितम् / तदेव विवृणोति - विरुद्ध इति / विरुद्धे साध्याभावव्याप्यसाधनस्थले अयं गौः अश्वत्वात् इत्यादौ। साध्येति / साध्यसाधनयोः सम्बन्धाभावः गोत्वाश्वत्वयोः सम्बन्धविरहादित्यर्थः / तदुपाध्यसङ्ग्रहात् विरुद्धस्थलीयोपाधेः सास्नावत्त्वादेः असङ्ग्रहः। एवमिति मूलम् / ध्वंसः अनित्यः ध्वंसप्रतियोगीति साध्यम्, अन्यथा ध्वंसप्रागभावप्रतियोगित्वरूपस्यानित्यत्वस्य सत्त्वात् जन्यत्वादित्यत्रभावत्वमुपाधिः, यतः भावत्वव्यावृत्त्या साधनाधिकरणे जन्यत्वाधिकरणे ध्वंसे साध्यसाधनयोः जन्यत्वानित्यत्वयोः सम्बन्धः जन्यत्वध्वंसप्रतियोगित्वयोः सम्बन्धः घटादौ प्रसिद्धः सामानाधिकरण्यमितियावत्।पक्षधर्मताबलात् विशेषणवतिविशिष्टाभावसिद्धो(द्धिः) विशेष्य(ष्या)भावमादाय