________________ 514 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका घटातिरिक्तो नास्ति तथापि घटात्यन्ताभावस्याभावो घट एव, ततः साध्यासमानाधिकरणसाध्याभावो घट एव, तद्व्याप्यत्वं घटे त्वया [या] व्याप्तिरुक्ता सा परिहृता भवति / ननु भावाभावसाधारणं यत् साध्याभावेऽभावत्वं तत् किमित्यत आह - विरोधित्वमात्रमिति / साध्येन सह विरोधित्वमात्रम्, यथा गोत्वाश्वत्वयोविरोधस्तथा साध्येन सह साध्याभावस्य यत् विरोधित्वं तदेव साध्याभावत्वम् / विवक्षायाः प्रयोजनमाह - तेनेति मूलम् / अभावे इति / यथा अयं घटात्यन्ताभाववान् घटात् इत्यत्र घटात्यन्ताभावस्याभावो घट एव, स घटात्यन्ताभावस्य विरोध्यस्ति, तद्व्याप्यत्वं घटे तिष्ठत्येव अभेदेति न्यायात् / ननु साध्यविरोधित्वं साध्याभावत्वं चेत् विवक्ष्यते तदा साध्यासमानाधिकरणेति पदं व्यर्थम्, तद्धि संयोगसाध्यकेऽतिव्याप्तिवारणार्थं दत्तम्, तन्न सम्भवति, संयोगात्यन्ताभावस्य संयागविरोधित्वमेव नास्ति एकत्र वृक्षे द्वयोः सत्त्वात् / अयं संयोगी वृक्षत्वात् इत्यत्र साध्यविरोधी अभावो गुणकर्मादिनिष्ठः, तद्व्याप्यत्वं वृक्षत्वस्य हेतो स्ति, यथा यत्र यत्र वृक्षत्वं तत्र संयोगी(ग)विरोधी अभाव इति नास्ति, वृक्षत्वं वृक्षे तत्र संयोगविरोधी अभावो नास्ति, संयोगविरोधी अभावस्तु गुणकर्मादावेव, तेन तत्र नातिव्याप्तिरित्यत आह - अभावाभाव इति / इदमेकदेशिमतेन / अभावस्य घटाभावस्याभावो न घटः किन्तु अभाव एव / यथा घटस्याभावो न भूतलघटादिकं किन्तु अतिरिक्त एवाभावः / शेषयुक्तिः पदार्थखण्डने / प्रतियोगीति / तथा घटरूपप्रतियोगिनिरूप्यत्वेन घटाभावोऽधिकरणप्रतियोगिभ्यां भिन्नः तद्वत् घटात्यन्ता[भावाभावोऽपि घटात्यन्ताभावरूपप्रतियोगिनिरूप्यत्वेन घटात्यन्ताभावादतिरिक्त [265 A] एवेत्यर्थः / अत्राशङ्कते - न चेति मूलम् / भावेनैव घटस्वरूपेणैवोपपत्तौ घटात्यन्ताभावो घटातिरिक्तो नास्ति क्लृप्तेनैवोपपत्तौ अतिरिक्ताभावकल्पने प्रमाणाभावात् इत्याशङ्कार्थः / समाधत्ते - बाधकं विनेति मूलम् / अभावत्वप्रकारकप्रतीतेर्भावविशेष्यत्वे भ्रमत्वमेव स्यात्, तस्माद् भ्रमे घटादिविशेष्यं न भवति किन्तु अभाव एवेत्यर्थः / न च प्रमात्वे सम्भवति बाधकं विना भ्रमकल्पनम् / न सम्भवतीति धियामौत्सर्गिक प्रमात्वमिति कृत्वा यावत् प्रमात्वं सम्भवति ता[वात्पर्यन्तं भ्रमत्वं न कल्पनीयमित्यर्थः / बाधकमाह - अन्यथेति मूलम् / यदि घटात्यन्ताभावाभावस्तु घटस्तदा घटस्याप्यत्यन्ताभावो भूतलस्वरूपातिरिक्तो न सम्भवेत् / क्लृप्तभूतलस्वरूपेणैवोपपत्तौ अतिरिक्ताभावकल्पने प्रमाणाभावादित्यर्थः / यथा भूतलस्वरूपेणैवोपपत्तौ घटात्यन्ताभावोऽतिरिक्तो न सिध्येत् एवं घटवदन्योन्याभावोऽपि भूतलादतिरिक्तो न सिध्येत्, भूतलस्वरूपेणैव तस्योपपन्नत्वात् इति भावः / अथ विरुद्धो न दूषणमित्याशङ्कते - अथेति मूलम् / विरुद्धो न हेत्वाभासः इत्यन्वयः / किमिति यत्र विरुद्धो दूषणं तत्र स्वरूपासिद्धिर्वा बाधो वाऽवश्यं तिष्ठत्येव / कथम् ? तत्राह - साध्यहेत्वोर्यदि विरोधः साध्येन सहानवस्थानमिति रूपः तदा यदि पक्षे साध्यं वर्तते तदा तत्र हेतुरेव नास्ति, तदा स्वरूपासिद्धिरेव दूषणम् पक्षे हेतोर