________________ 242 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका बाधानवतारदशायां विप्रतिपत्तिवाक्याद् आश्रितत्वादिसाधारणधर्मदर्शनात् वा तद्रव्यमष्टद्रव्यातिरिक्तंनवेति सन्देहेनाष्टद्रव्यातिरिक्तद्रव्योपस्थितिः।यद्वाइच्छा अष्टद्रव्यातिरिक्ताश्रिता न वेति संशयात् इच्छाया अष्टद्रव्यातिरिक्ताश्रयोपस्थितौ पश्चाद् इच्छाश्रयोऽष्टद्रव्यातिरिक्तद्रव्यं न वेति संशयादष्टद्रव्यातिरिक्तद्रव्योपस्थितिः / अथ वा द्रव्याश्रिता इच्छा अष्टद्रव्यातिरिक्तद्रव्यवृत्तिर्न वेति पूर्ववत् संशयादष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वं प्रसिद्धमिच्छायाः साध्यते संशयप्रसिद्धमपि साध्यं व्यतिरेकादिनिरूपकं साध्यज्ञानमात्रस्य कारणत्वात् / न चैवं संशयादेव पक्षे साध्यसिद्धर्व्यतिरेकिवैयर्थ्यम्, निश्चयार्थं तत्प्रवृत्तेरिति / मैवम्।। अथ तृतीयमाह। मूले इच्छेति।अष्टद्रव्यातिरिक्तं यद् द्रव्यं तदाश्रितेति साध्यार्थः हेतौ।अष्टद्रव्येष्वनाश्रितत्वे सतिगुणत्वादितिहेतुः।साध्ये द्रव्याश्रितत्वमात्रे उक्तेपृथिव्यादिवृत्तिनी एवेच्छाभविष्यतीत्यार्थान्तरमित्यतोऽष्टद्रव्यातिरिक्तेति पदम्, पृथिव्यादिकं चाष्टद्रव्यमध्य एवास्तीति।अष्टद्रव्यातिरिक्तगुणादिवृत्तित्वेनार्थान्तरवारणाय द्रव्येति पदम् / हतो(तौ) गुणत्वादिति उक्ते रूपादौ व्यभिचारि, गुणत्वं तत्र वर्तते अष्टेत्यादि साध्यं नास्तीति। अष्टद्रव्यानाश्रितेति अवृत्तिनि आकाशे व्यभिचारवारणाय गुणपदम् / व्यतिरेकव्याप्तिमाह - यनैवमिति / अन्वयव्याप्तिस्तु नास्ति / यत्र यत्र पृथिव्याद्यष्टद्रव्यानाश्रितत्वे गुणत्वं तत्र तत्र अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं कुत्रापि प्रसिद्धं नास्ति, इच्छादीनामात्मविशेषगुणानां पक्षीकृतत्वात्, इति कृत्वा व्यतिरेकव्याप्तौ रूपं दृष्टान्तः / [119A] कथमिति मूलम्। पूर्वपक्षी वदति कथं व्यतिरेकव्याप्तिग्रहः ?।कुतो नग्रह इत्यत आह - अष्टद्रव्यातिरिक्तद्रव्याश्रिता इच्छा इत्यत्र अष्टद्रव्याणिपृथिव्यादीनि तदतिरिक्तं द्रव्यं प्रसिद्ध नास्ति।अथ चाष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वमपि प्रसिद्ध नास्ति, आत्मनोऽद्याप्यसिद्धिः। महाशङ्कामध्ये शङ्कते - स्यादेतदिति। इच्छेति मूलम्। अत्र सामान्यत इच्छाया द्रव्याश्रितत्वानुमानात् द्रव्याश्रितत्वं सिद्धम्, ततश्च पृथिव्यादिवृत्तित्वे बाधकानवतारदशायां यदा इच्छायाः पृथिव्यादिवृत्तित्वे बाधकोपस्थिति स्ति तदा विप्रतिपत्ति]वाक्या द्रव्याश्रिता इच्छा अष्टद्रव्यवृत्तिर्न वा अष्टद्रव्यातिरिक्तवृत्तिर्न वेति रूपात्।अथवा आश्रितत्वं यः साधारणोधर्मो यत आश्रितत्वम् आश्रयत्वमित्यर्थः / तथा चाश्रयत्वमष्टद्रव्येष्वपि वर्तते अष्टद्रव्यभिन्नेष्वपि गुणादिष्वपि वर्तते तादृशाश्रयत्वस्य साधारणधर्मदर्शनात् / तत इच्छाश्रयो द्रव्यम् अष्टद्रव्यातिरिक्तं न वेति सन्देहात् अष्टद्रव्यातिरिक्तं द्रव्यमुपस्थितं भवति, यथा स्थाणुर्वा पुरुषो वेत्यादिसंशये उच्चत्वादिसाधारणधर्मदर्शनात् स्थाणुर्वा पुरुषो वेत्यादिसंशयो जायते यत उच्चत्वं पुरुषस्थाण्वोः साधारणो धर्मस्तद्वत् आश्रयत्वम् अष्टद्रव्येषु पृथिव्यादिष्वपि वर्तते तदतिरिक्ते