Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोद्धारे-प्रन्थाङ्कः ४२.
श्रीमद् — हरिभद्रसूरिविरचिता - आचार्यश्रीमन्मलयगिरिप्रणीतया टीकया समलङ्कृता
धर्मसङ्ग्रहणिः ।
( द्वितीयो विभागः )
Ge
संशोधकः --- विद्वद्वर्य श्रीमत्कल्याणविजयमुनिः
प्रसेधिका - देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागार संस्था
प्रकाशक : - शाह नगीन भाई घेला भाई - जव्हेरी, अस्या एकः कार्यवाहकः । इदं पुस्तकं मोहमय्यां ‘निर्णयसागर' मुद्रणालये कोलभाटवीध्यां २३ तमे गृहे रामचंद्र येसु शेडगेद्वारा मुद्रापयित्वा प्रकाशितम् ।
वीरसंवत् २४४४. विक्रमसंवत् १९७४. क्राइष्टस्य सन् १९१८. प्रथमसँस्कारे प्रतयः ५०० ] वेतनम् १-४-० [ Rs. 1-4-0] Conraiconza CADINGDONGRODZO
[ मोहमप्याम्.
Page #2
--------------------------------------------------------------------------
________________
Jain Education nal
www ganjaran witsfeer growndungsraamwer: [All Rights Reserved by the Trustees of the Fund. ]
Printed by Ramchandra Yesu Shedge at "Nirnaya-Sagar" Press, 23 Kolbhat Lane, Bombay.
Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, No. 426 Javeri Bazar, Bombay.
Premi
w.jainelibrary.org
Page #3
--------------------------------------------------------------------------
________________
S
अर्हम् । ग्रन्थकार-परिचयः।
OSORUSACA*Gen
संकीर्णे नयभङ्गमौक्तिकचयैः स्याद्वादसूक्तामृते, सिद्धान्ताम्बुनिधौ नितान्तगहने धीरप्रवेशोत्सवे ।
सत्त्वानां सुगमावगाहनकृते यः शास्त्रसेतुं नवं, चक्रे श्रीहरिभद्रसूरिरनिशं पायादपायात् स नः॥१॥ अथाऽत्र प्रस्तोतव्ये सर्वप्रथमतया विचारस्थानमिदमुपतिष्ठते-कियन्तो ननु हरिभद्रनामानः सूरयः समभवन् ! कतमश्च तेषु प्रस्तुतप्रकरणस्य विरचयिता?, तमिमं पर्यनुयोगं समाधातुमिह वक्तव्यं भवति-श्रूयन्ते किलैतन्नामानो बहवोऽपि सूरयः, तथाहि| (१) याकिनीमहत्तराधर्मपुत्रत्वेन प्रख्यातः आचार्यजिनदत्तशिष्यो जिनभटाज्ञावर्ती च विरहाङ्कभूषितललितविस्तरादिग्रन्थसंदर्भप्रणेता
सर्वेषु प्राचीनतमः । अयमेव प्रस्तुतग्रन्थप्रणायकः । अस्य च सत्तासमयादिकमग्रे सविस्तरमभिधास्यते । 7 (२) खरतरजिनरङ्गीयपट्टावल्यादिषु बृहद्गच्छीय जिनभद्रसूरिशिष्यत्वेन निर्दिष्टः, जिनेश्वरसूरेः षष्ठः पट्टगुरुः, सिद्धर्मनाक्प्राक्तनो यः दूसदृशनामलब्धभ्रमेण प्रबन्धकोशकृता पाडीवालगच्छीयपट्टावलीकारेण च ललितविस्तराकर्तृत्वेनोपन्यस्तः ।
(३) बृहद्गच्छीयश्रीजिनेश्वरसूरीणां शिष्यो नवाङ्गवृत्तिकारश्रीमभयदेवसूरिबन्धुश्च । उक्तमिदं वाचनाचार्यचारित्रसिंहगण्युद्धृतायां गणधरसार्धशतकवृत्तौ
Jan धर्म.प्र.२ ।
For Private & Personel Use Only
jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ १ ॥
Jain Education
“पश्चाजिनेश्वरसूरिभिर्विहारक्रमं कुर्वद्भिर्जिनचन्द्रा - ऽभयदेव - धनेश्वर - हरिभद्र - प्रसन्नचन्द्र - धर्मदेव - सहदेव - सुमतिप्रभृतयो बहवः शियाश्चक्रिरे । ततो वर्धमानसूरयः श्रीसिद्धान्तविधिना समाधिना देवलोकश्रियं प्राप्ताः । पश्चात् श्रीजिनेश्वरसूरिभिः श्रीजिनचन्द्राऽभयदेवौ गुणपात्रमेताविति ज्ञात्वा सूरिपदे निवेशिती । अन्यौ च द्वौ सूरी-धनेश्वरो जिनभद्रनामा, द्वितीयश्च हरिभद्राचार्य : "
अयं च सूरिः श्रीमद्भयदेवसूरिपार्श्वे पठितत्वेन तच्छिष्यतयापि व्यवाहारि । तथा च चित्रकूटीयप्रशस्तौ श्रीजिनवल्लभसूरिः
“सत्तर्कन्याय चर्चार्चितचतुरगिरः श्रीप्रसन्नेन्दुसूरिः सूरिः श्रीवर्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरुकीर्ति स्तम्भायन्तेऽधुनापि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥” श्रीनेमिचन्द्रीय महावीरचरित लिखित पुस्तकान्तभागस्थायामेकस्यां प्रशस्तौ तु नवाङ्गवृत्तिकृदभयदेवसूरिपट्टधरत्वेन वर्णितः सूरिरयम् । तथाहि
आसीच्चन्द्रकुले शशाङ्कविमले सूरिर्गुणानां निधिस्त्रैलोक्येऽभयदेवसूरि सुगुरुस्सिद्धान्तविश्रामभूः । स्थानाङ्गादिनवाङ्गवृत्तिकरणप्राप्तप्रसिद्धिर्भृशं येन स्तम्भनके जिनस्य विशदा सम्यक्प्रतिष्ठा कृता ॥ तत्पट्टे हरिभद्रसूरिरुदभून्निश्शेषशास्त्रार्थवित्तच्छिष्योऽजितसिंहसूरिरुदभून्निःसङ्गिनामग्रणीः । तच्छिष्योऽजनि हेमसूरिगुरुर्गीतार्थचूडामणिस्तत्पादान्बुजपट्पदो विजयते श्रीमन्महेन्द्रः प्रभुः ॥
परिचयः
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
Jain Education I
(४) बृहद्गच्छीय श्रीमानदेवसूरिसन्तानीयः श्रीजिनदेवोपाध्यायशिष्यः, योऽणहिलपुरे यशोनागनायकदत्तोपाश्रयस्थितः सिद्धराजराज्ये ११८५ मितविक्रमवर्षे वाचकमुख्यस्योमाखातेः प्रशमरतिनाम्नो ग्रन्थस्य विवरणमरीरचत्, यतस्तत्प्रशस्तौ ग्रन्थकार एव
यत्यालये मन्दगुरूपशोभे सन्मङ्गले सत्कविराजहंसे । तारापथे वा सुकविप्रचारे श्रीमान देवाभिधसूरिगच्छे ॥ १ ॥ भव्या बभूवुः शुभशस्यशिष्या अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्वहुभक्तियुक्तैः प्रज्ञाविहीनैरपि शास्त्ररागात् ॥ श्रीहरिभद्राचार्यै रचितं प्रशमरतिविवरणं किञ्चित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥ ३॥ अहिलपाटकनगरे श्रीमज्जयसिंहदेवनृपराज्ये । बाण-वसु-रुद्रसंख्ये विक्रमतो वत्सरे व्रजति ॥ ४ ॥ श्रीधवलभाण्ड शालिक पुत्रयशोनागनायकवितीर्णे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥ ५ ॥"
इतिपद्यैर्व्यतिकरमिमं निवेदितवान् ।
(५) नागेन्द्रगच्छीयः कलिकाल गौतमविरुदधारी श्रीमदानन्दसूर्यमरचन्द्रसूर्योः पट्टधरः प्रसिद्धमत्रिवस्तुपाल कुलगुरुश्रीविजयसेनसूरीणां गुरुश्च सिद्धराजराज्यकालात् किञ्चिदर्वाचीनः । तदिदं वृत्तमुदयप्रभसूरेर्धर्माभ्युदय महाकाव्य प्रशस्तिसम्बन्धिनाऽनेन काव्यचतुष्टयेनाऽवगम्यते
आनन्दसूरिरिति तस्य बभूव शिष्यः पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः ।
Tainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
ग्रन्थकार-1
परिचय:
धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्षमौ जगति यो विशदौ विभातः॥३॥ अस्ताघवाड्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिम्नः।
बाल्येऽपि निर्दलितवादिगजौ जगाद यौ व्याघ्रसिंहशिशुकाविति सिद्धराजः॥४॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूमिस्तयोः पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणी। भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः संतुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥
श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः । यस्य गिरो धारा इव भवदवभवदवथुविभवभिदः॥६॥" पाण्डतहरगोविन्ददासमहाशयस्तु विवेकमञ्जर्यादिटीकाकारं कविनाम्ना विख्यातं बालचन्द्रसूरिमप्यस्यैव सूरेः शिष्यत्वेनोल्लिखितवान् , अयं च तस्योल्लेखः-"आसडकविकृतविवेकमजरीवृत्तिकर्ता बालचन्द्रसूरिरप्यस्यैव हरिभद्रसूरेः शिष्यत्वेन निजं स्वग्रन्थप्रशस्तौ प्रत्यभिजानीते" इत्युक्त्वा स्वमन्तव्यं संसाधयितुम्
"एतामासडिजैत्रसिंहसचिवेनाऽत्यन्तमभ्यर्थितो वृत्तिं श्रीहरिभद्रसूरिसुगुरोः शिष्यप्रशिष्यावधिः। वाग्देवीप्रतिपन्नसूनुरकृत श्रीबालचन्द्राख्यया विख्यातोऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मजः॥१३॥ नागेन्द्रगच्छार्णवपार्वणेन्दुरेतां बृहद्गच्छनभोरविश्च । श्रीमान् विपूर्वो जयसेनसूरिः श्रीपद्मसूरिः समशोधयेताम् ॥
॥
२
॥
in Eduent an inte
For Private & Personel Use Only
Notjainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
Jain Education Intern
- इति विवेकमञ्जरीवृत्तेः प्रशस्तिपद्यद्वयमुपन्यस्तवान् । एतच्च न युक्तम्, बालचन्द्रसूरेः प्रकृतहरिभद्रसूरिशिष्यत्वे मानाभावात् । प्रमाणत्वेनोद्धृतपद्यद्वितयेऽपि न हरिभद्रसूरेनगेन्द्रगच्छीयत्वं कलिकालगौतमबिरुदं वोपलभ्यते इति न तदपि साधकम् । किञ्च, बालचन्द्रसूरिर्हि हरिभद्रसूरेः पट्टधरः शिष्य इति तदीयप्रन्थेषु प्रकटतरम् ।
यथा वसन्तविलासमहाकाव्ये
समाहितः श्रीहरिभद्रसूरिगुरोर्गिरोपात्तविवेकसंपत् । कथञ्चिदेवानुमतः पितृभ्यामभ्यासदज्जैनमतव्रतं सः ॥ ५३ ॥ पूर्णः समग्राभिरसौ कलाभिः क्रमेण भावीति गुरुर्विभाव्य । तं प्रीतचेताः किल बालचन्द्र इत्याख्यया दीक्षितमभ्यधत्त ॥ अधीतविद्यं तमथ क्रमेण समारुरुक्षुर्दिवमायुषोऽन्ते । न्यवीविशद्विश्वनमस्यपादः स्वस्मिन् पदे श्रीहरिभद्रसूरिः ॥”
प्रकृत हरिभद्रसूरिपट्टधरस्तु विजयसेनसूरिरिति धर्माभ्युदयप्रशस्तिश्लोकैर्निर्धारितमेव । अयं च हरिभद्रसूरिर्नागेन्द्रगच्छीय श्रीमदमरचन्द्र| सूरेः पट्टशिष्य इत्यपि निर्दिष्टपूर्वम् । बालचन्द्रसूरिगुरुहरिभद्रसूरिस्तु चन्द्रगच्छीयश्रीमद्भयदेवसूरेः पट्टधरः शिष्य इत्यादिकमुपदेशकन्दली - वृत्त्यादिषु बालचन्द्रादिभिरेव प्रतिपादितमनेकधा ।
(६) चन्द्रगच्छीय श्रीभद्रेश्वरसूरिशिष्यो यः १२८९ तमे विक्रमसंवत्सरे निर्मिते उपमितिभवप्रपञ्चासारोद्वारे तत्कर्त्री श्रीमता देवेन्द्रसूरिणा स्वपूर्वगुरुत्वेन वर्णितः । तथाच तत्प्रशस्तिलेखः
elibrary.org
Page #8
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
समाश्रितो यः शरणं क्षमाभृद्गणेन कर्माक्षनिपात भीत्या। अवारपारश्रियमादधानः स चन्द्रगच्छो भुवि सुप्रसिद्धः ॥१॥ भव्यारविन्दप्रतिबोधहेतुरखण्डवृत्तः प्रतिषिद्धदोषः। श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः॥२॥ तत्पट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः। मुदं न कस्मै रहितं विकृत्या तपश्च चित्तं च तनोति यस्य ॥३॥" अयमेव सूरिधुर्यः १२१५ वर्षे प्रणीतायां जम्बूद्वीपसमासटीकायां श्रीचन्द्रसूरिशिष्यैः श्रीविजयसिंहसूरिभिरपीथमस्मारि
"श्रीभद्रेश्वरसूरिशिष्यहरिभद्राचार्यतः सद्गुरोः प्राप्तश्रीजिनचन्द्रसूरिचरणान्तेवासितामाश्रितः।
सुरिः श्रीविजयस्त्विमां व्यरचयत्कल्याणमालाजुषां, शैक्षश्चाभयचन्द्रको लिखितवानुद्दामदाश्यः पुरा ॥" (७) चन्द्रगच्छीयः श्रीभद्रेश्वरसूरिपट्टप्राप्तप्रतिष्ठानां श्रीमदभयदेवसूरीणां शिष्यो बालचन्द्रकविगुरुश्च, इत्यादि उपदेशकन्दलीवृत्तिप्रशस्तितोऽवबुध्यते । तथाहि
"श्रीचन्द्रगच्छवनकैरवकेलिचन्द्रश्चन्द्रप्रभप्रभुरभिज्ञतमस्ततोऽभूत् । यो विश्वलोकविदितां मुदिताऽन्तरात्मा प्राभातिकी जिनपतिस्तुतिमाततान ॥५॥ तस्माद्धनेश्वर इति श्रुतपारदृश्वा विश्वाभिरामचरितोऽभ्युदियाय सूरिः। यो मन्त्रमाप गुरुतः सुरभूयभाजः प्राबोधयच्च समयूपुरदेवतां यः॥६॥
SCORRISROGRAM
Jain Education Intel
For Private & Personel Use Only
Jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
STORICA9055
तस्याऽभितः समभवन् भुवनप्रशस्याः शिष्याः श्रुताक्षकमलोद्धरणप्रवीणाः । चत्वार ऊर्जितरुचो विदुषां निषेव्या देव्याः करा इव पुराणकविप्रसूतेः ॥७॥ श्रीवीरभद्र इति सूरिरमीषु मुख्यः श्रीदेवसूरिरिति भूरिगुणो द्वितीयः। श्रीदेवभद्र इति सूरिवरस्तृतीयः श्रीशान्तिसूरिरिति च प्रथितश्चतुर्थः॥८॥ श्रीमण्डलीति नगरी नगरीतिलुप्तप्रासादसंहतिरितोऽस्त्यमरावतीव । देवेन्द्रसूरिसुगुरुर्विततान तस्यां तद्वासिनां च हृदि मूर्ध्नि च वासलक्ष्मीम् ॥९॥ प्रातिष्ठिपन्निजपदे स विनिद्रभद्रे भद्रेश्वरं प्रभुमनश्वरकीर्तिपूरम् । आख्यामनङ्ग इति संगतवान् यदीयध्यानानले मदनवन्मदनो विलीय ॥१०॥ तत्पट्टमौलिमणितामभजद्भवार्तिभीतात्मनामभयदोऽभयदेवसूरिः। पापातपापगममन्वहमातपत्रीभूयाङ्गिनां शिरसि यस्य करश्चकार ॥ ११ ॥ तत्पट्टपर्वतमलङ्कुरुते स्म कर्मव्यालावलीहरिनिभो हरिभद्रसूरिः । भूम्यां यदीयचरणोपनतैरशोभि मुक्ताफलोज्वलतमैर्जगती यशोभिः॥१२॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
ग्रन्धकार
परिचयः
॥४॥
शिष्यस्तस्य विभोर्नमस्यचरणाम्भोजस्य जज्ञे महान् साहित्योपनिषन्नभोङ्गणरविः श्रीबालचन्द्रः कविः।
यं स्वमान्तरुपेत्य तदृढतरानुध्यानतुष्टा जगों मत्पुत्रस्त्वमसीति शीतलगिरा देवी गिरामीश्वरी ॥१३॥" तथा, बालचन्द्रसूरिकृतकरुणावत्रायुधनाटकेऽप्येतदर्थक एवं समुल्लापः श्रूयते, यथा
"नट:-मारिष! श्रीदेवेन्द्रगुरुस्वहस्तस्वपट्टनिवेशितस्य भुवनभद्रकरस्य श्रीभद्रेश्वरसूरिसुगुरोः पट्टनभस्तलाऽलङ्करणकिरणमालिना प्रतिवादिदितितनयमनशौरिणा श्रीमभयदेवसूरिणा निजकरतामरसप्रतिष्ठितानप्रतिमप्रतिभाभरसौरभदुभंगीकृतत्रिदशसूरीन् श्रीहरिभद्रसूरीनभिजानासि ?" | (८) श्रीजिनचन्द्रसूरिशिष्यस्य श्रीचन्द्रसूरेः शिष्यः, येन कुमारपालराज्ये संवत् १२१६ वर्षेऽपभ्रंशभाषायां नेमिनाथचरित्रं विरचितम्। इदं च तदन्तस्थेन " इति श्रीचन्द्रसूरिक्रमकमलभसलश्रीहरिभद्रसूरिविरचितं नवभवनिबद्धं श्रीनेमिनाथचरित्रं समाप्तम्" इति शब्दसंदर्भेण तदीयप्रशस्तिलेखेन च स्पष्टमवबुध्यते । | (९) बृहद्गच्छीयश्रीमानभद्रसूरिशिष्योऽप्येकतमो हरिभद्रसूरिः, यो जयवल्लभविरचितस्य 'वज्जालग्ग' ग्रन्थस्य छायालेखकेन रत्नदेवेन तत्प्रशस्तौ स्मृतः । तथाच तत्पाठःगच्छे पृथौ श्रीमति मानभद्रसूरिर्बभूव प्रथितः पृथिव्याम् । तदीयपट्टे हरिभद्रसूरिजज्ञेऽखिलक्ष्मातललोकपूज्यः ॥१॥ तच्छिष्यलेशोऽस्ति गुणानुरक्तः श्रीधर्मचन्द्रः सकलः कलाभिःनिपीय यद्वागमृतं सुधाया मनोहरं नो विबुधाः स्मरन्ति
****CACHARISHISHIA
Jain Education Interna
Whilelibrary.org
Page #11
--------------------------------------------------------------------------
________________
विद्यालये प्राकृतेऽस्मिन् सुभाषितमणावहो । लिलेख लेखकच्छायां रत्नदेवश्च तद्गिरा ।
शिखि-ग्रहा-ऽग्नि-चन्द्रैर्हि प्रमिते वत्सरे वरे । ग्रन्थोऽयं संख्यया ख्यातः सहस्रत्रितयं ननु ॥३॥ इत्येवं विविधप्रमाणोपलम्भेन विनिीतेष्वमीषु हरिभद्रसूरिषु सर्वप्रथमो याकिनीमहत्तराधर्मपुत्रतया ख्यात इत्याद्युक्तमेव पूर्वम् ।
अथेदमपि विचारणमत्र जागृतिमासादयन्नानौचितीमञ्चेद् यदुत, धर्मसंग्रहणीनामधेयस्य दार्शनिकग्रन्थस्याऽस्य विधातारः सुविहितशिरोमणयो विद्वन्मणयः सर्वप्राचीना इम आचार्यहरिभद्रपादाः कतमस्य भूभागस्यावतंसीबभूवुः ? कस्य वा गुरोः पट्टप्रभावकतामातेनुः ?, कियतो वा सर्वसंख्यया ग्रन्थान् विरचयामासुः कदा चैते त्रिदशाधिपतेरातिथ्यमाभेजुरिति । अत्र च ____“केन ? इत्याह-हरिभद्राचार्येण, यः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायित
कर्कशमतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध"चक्किदुगं हरिपणगं" इत्यादिगाथासूत्रो (विहित) निजनिपुणोहापोहयोगोऽपि कथमपि स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनभद्रा (टा) चार्यपादमूलमवसर्पन्नन्तरा जिनबिम्बाऽवलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुच्चरित “वपुरेव तवाऽऽचष्टे इत्यादि
१ अत्र चित्रकूटाचलचूलानिवासित्वमभिहितम् , प्रभावकचरित्र-गणधरसार्धशतकवृत्यादिषु तु सर्वत्रैषां चित्रकूटाचलासन्नं चित्रकूटनगरमेव निवासभूमिरिति दृश्यते । सुमतिगणिकृतायां गणधरसार्धशतकवृत्तौ तु–“एवं सो पंडित्तगब्वमुन्वहमाणो हरिभद्दो नाम माहणो" इत्यनेन ब्राह्मणत्वमात्रं प्रतिपादितं न पुरोहितत्वम् । एवं चित्रकूटाधिपते राज्ञो नामापि तत्र न निर्दिष्टम् ।
Jain Education Inter
For Private & Personel Use Only
H
ainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
परिचयः
REA
ग्रन्थकार
| श्लोकः सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसीं स्वसमय-परसमयकुशलतामवाप्य महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि
चकार" इत्युपदेशपदान्त्यगाथाव्याख्यायां श्रीमुनिचन्द्रसूरिसूचितचरित्रलेशेन प्रभावकचरित्र-गणधरसर्धाशतकवृत्ति-प्रबन्धकोश-नाना॥ ५ ॥ विधपट्टावल्यादीनां विलोकनेन च इमे आचार्यवर्याः प्रथमावस्थायां-चित्रकूटनगराधिनाथस्य जितशत्रुनाम्नो भूमिपालस्य पुरोहिता द्विज
|कुलतिलकाश्चासन्नित्यत्र न कोपि विप्रतिपादनपरः । | इमे खलु कोविदशेखराः सर्वतत्रस्वतश्रीभूय स्वसममन्यं मनीषिणममन्यमाना:-"येनोक्तं नाऽवबुध्येय तदन्तेवासितामाश्रयेय"इति प्रतिज्ञासूत्रेण निजमात्मानं समयीयमन् । वर्ण्यतां नाम कोविदकुलेनेयं ज्ञानाजीर्णत्वप्रभवो व्याधिरिति । निधीयतां वैषां शिरसि दृढामिमानाख्यदोषाधिरोपः । तदपि किमिदं ज्ञानाजीर्णत्वम् ? किमुतेयमवलेपकारिता ?, । भणन्तु किल भवन्तः समेपि समकालमेव आमिति, न भवन्मतमेतदनुकूलयितुमुत्सहतेऽस्मदीयं चेतः । कथं नूत्सहेत ! हन्त ! न सूक्ष्मेक्षिकया समालोच्यते स्थलमिदं भवद्भिः, किञ्चिदग्रतोऽवसर्पणीयम् । पर्यालोचनीयैतेषां जयपराजयस्थितिः, किमेतैर्भगवत्या याकिन्या समं कापि संसदि शास्त्रार्थः पर्यचालि ? यदि वा तया परावर्त्तमाना "चक्किदुगं हरिपणगं" इतीयं गाथा अर्थतो नावबुद्धा तैरित्यत्राप्यासीत् कोऽपि साक्षी; ? यतः "प्रतिज्ञापतितः खल्वेषः" इति भीतिमाशङ्कमानाः स्वप्रतिज्ञातार्थपालनाय तद्विनेयीभावमुपादातुमात्मानमुपस्थापयेयुस्तत्संनिधानम् ? । दुर्घटं चैतदवलेपलिप्तमनसा
सुमनसामपि यन्मनःसाक्षिकमपि प्रतिज्ञाभङ्गमचिकीर्षन्तः स्वयमेव ते स्वपराजयमङ्गीकुर्युः । तदेतेन चित्रतागर्भेण व्यतिकरेणेत्थंकारमेव टूि कथं न निर्धार्येत ?, यदुत, नाऽऽसीत् पूर्वनिगदिता प्रतिज्ञा गर्वनिबन्धना; अपितु सत्यतत्त्वजिज्ञासाहेतुरिति । भवतु वा कथमपि |
तथापि सा हरिभद्रसूरीणां तु तत्त्वफलेनैव फलितवतीत्यत्र तु न केनापि विप्रतिपत्तव्यं भवतीति ।
C
॥५
॥
ROCORRIGARLS
Jain Educaton Intl
For Private & Personel Use Only
Page #13
--------------------------------------------------------------------------
________________
Jain Education Intern
अथैते सूरिवराः कदाचित् -
“चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की | केसव चक्की केसव दुचक्कि केसी अ चक्की ये ॥"
इतीमां याकिनीसाव्या पठ्यमानामावश्यकनिर्युक्तिगाथामाकर्ण्यपि तदर्थमनधिगच्छन्तः “सत्यप्रतिज्ञा भवन्ति सतां व्यवहारा: " इत्यभियुक्तोक्ति सुदृढमवलम्बमानाः “स्वीकरोतु भगवती स्वशिष्यभावेन माम्" इति तस्यै गणिन्यै समयाचत, इत्यादि निगदितप्रायमेव, कथाविस्तरस्त्वन्यत्र विलोकनीयः । इह तु समालोचनमात्रमभिलषितम् । सा च एवं निगदतस्तान् जिनभटनामभृतां स्वगुरूणां पार्श्व प्रास्थापयत् । ते च तानदीक्षयन्निति । इदं च —
“दिवसगणमनर्थकं स पूर्वं स्व (स्वक) मभिमानकदर्थ्य मानमूर्त्तिः । अमनुत स ततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ अथ जिनटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य । उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥”
इत्यादिना प्रभावकचरित्रस्य पद्यकदम्बकेन,
१ “चक्रिद्विकं हरिपञ्चकं पञ्चकं चक्रिणां केशवश्चकी । केशवश्चकी केशवो द्वौ चक्रिणौ केशवश्च चक्री च ॥”
inelibrary.org
Page #14
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ ६ ॥
Jain Education Inte
“हयकुसमयभडजिणभडसीसो सेसु व धरियतित्थधरो । जुगपवर जिणदत्तपहुत्तमुत्ततत्तत्थरयण सिरो ॥ इत्येतया गणधर सार्धशतकगाथया,
“आचार्यजिनभटस्य हि सुसाधुजनसेवितस्य शिष्येण । जिनवचनभावितमतेर्वृत्तवतस्तत्प्रसादेन ॥ किञ्चित्प्रक्षेपसंस्कारद्वारेणैवं कृता स्फुटा । आचार्यहरिभद्रेण टीका प्रज्ञापनाश्रया ॥"
इत्यादिहरिभद्रसूरिवचनेन चेहामीषां जिनभटदीक्षितत्वमुल्लिखितम् । वस्तुतस्तु जिनभटसूरीणां हरिभद्रगुरुत्वेऽपि न तद्दीक्षादायकत्वम् । “समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्यजिनभट निगदानुसारिणो विद्याधर कुलतिलकाचार्यजिनदृत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य ।" इत्यनेन "अल्पमति" विशेषणान्यथानुपपत्त्या स्वस्य हरिभद्रकर्तृकतां ख्यापयता आवश्यकटीकान्तस्थेनोल्लेखेनैतेषां जिनदत्तशिष्यत्वाभिधानात् । “जिनभटनिगदानुसारिणः" इत्यनेन जिनभटसूरीणामप्याज्ञाकर्तृत्व निवेदनाच्च "आचार्यजिनभटस्य हि” इत्यादिनोदितं जिनभटशिष्यत्वमपि न व्याहन्यते, आज्ञाकारिष्वपि गुरुत्वव्यवहारस्य दृष्टत्वात् । ततश्च "आ
१ “हतकुसमयभटजिनभटशिष्यः शेष इव धृततीर्थधरः । युगप्रवरजिनदत्तप्रभूक्तसूत्रतत्त्वार्थरत्नशिराः ॥” २ प्रज्ञापनाप्रदेशव्याख्याप्रान्ते | ( किल्हार्नकृतकार्यविवरण [रिपोर्ट ] पुस्तक पृ. ३१) । ३ पूज्यपाद पं. श्रीसिद्धिविजयगणीनामावश्यक पुस्तके – “संवत् १५४९ वर्षे श्रीमण्ड पमहादुर्गे वा० सोमध्वजगणिभिः आवश्यक बृहट्टीका लेखयांचक्रे" इत्युलेखान्विते पाठोऽयम् ।
परिचयः
॥ ६ ॥
elibrary.org
Page #15
--------------------------------------------------------------------------
________________
धर्म. प्र. ३
चार्यजिनभटस्य" इत्यभिधानं सामान्यगोचरम् इदं पुनर्विशेषविषयम् – “जिनभटनिगदानुसारिणो जिनदत्त शिष्यस्य " इति । एतत्संवादि चेदमन्त्रानुसंधेयं हारिभद्रमेव वच:
" एयं (वं) जिणदत्तायरियस्स उ अवयवभूएण चरियमिणं । जं विरइऊण पुनं महाणुभावचरियं मए पत्तं ॥ तेणं गुणाणुराओ होइ (उ) सुहं सबलोयस्से । "
एतेन–“महत्तरोपदेशात् श्रीजिनभद्राचार्यपादमूलमवसर्पन् ” – इत्यादिलेखकप्रमादसंपन्नपाठदर्शनेन कैश्चिद् जिनभद्रसूरीणां हरिभद्रगुरुत्वमभिमन्यते तदपि निराकृतं भवति । हरिभद्रवचनानामेव तत्परिपन्थित्वात् ।
एते कृतिमुख्या हरिभद्रसूरयो जैनधर्मप्रात्यनन्तरमेव तत्त्वतः स्वं जन्म मन्यमानास्तन्निमित्तं च तां गणिनीं विदन्तः “धर्ममातेयम्” इत्यभिप्रेत्य स्वं तस्या धर्मपुत्रत्वेन वर्णयन्तः समदर्शयन् निजकृतज्ञताचिह्नम् । अमुना च सूरिभिः प्रतिपन्नेन मातृ - पुत्रत्वव्यवहारेण इदमप्यनुमातुं शक्यते - ' पूर्वे वयसि ते जैनसाधुतामाचरन्' इति । पूर्वोक्तव्यवहृतेस्तत्रैव शोभास्पदत्वेन स्वीकारसंभवात् । एवं च वक्ष्यमाणसंख्याकप्रन्थरचनापि संगतिमापद्यते इति ।
१ - एतद् (i) जिनदत्ताचार्यस्य तु अवयवभूतेन चरितमिदम् । यद् विरचय्य पुण्यं महानुभावचरितं मया प्राप्तम् ॥ तेन गुणानुरागो भवति (तु) सुखं सर्वलोकस्य ।" समरादित्यकथाप्रान्तभागस्येयं सार्धगाथा |
ww.jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
ग्रन्धकार
॥ ७ ॥
Jain Education
एते सूरिवृषभा जिनप्रवचनस्य किंकिंविधान्महोपकारानकृषत इति पृच्छायाः प्रतिवचने तु एतद्रचितग्रन्थगणं बौद्धपराजयं वा विमुच्य नान्यदसामान्यं कारणमुपदर्शयितुं पारयामः । हन्त ! महदेवास्मद्दुर्भाग्यविलसितमिदम्, नैतादृशामपि पुरुषरत्नानां समर्थां अपि पूर्वकवयः कथेतिवृत्तलेखकाश्च यथायथमामूलचूलजीवनव्यतिकराणि चरितानि लिलिखुरिति शिलोष्छवृत्तिरेवात्र समादरणीया भवति । जैनज्ञातिवंशवृत्तलेखकपुस्तकेंषु तु एतत्कृता मद्दत्येव शासनसेवा प्रतिपाद्यते । तत्र हि "मेदपाटदेशे हरिभद्रसूरिभिः प्राग्वाट ( पोरवाड) वंशस्य स्थापना विहिता तद्वंश्याश्च जैनधर्माभिरताः” इत्यादयः समुल्लेखाः विलोक्यन्ते, ते च यदि सत्यमेव सत्यस्पर्शिनस्तर्हि जैनधर्मस्य विशेषतश्च प्राग्वाटज्ञातीयजैनानां - बहूपकृतमेतैरित्यवश्यमेव वक्तव्यं स्यात् ।
केचित्तु —
"सावयजणमुहपत्ति (त्तिं) चरवलो ( चरवलयं) समय संघसंजुत्ता। हरिभद्दसूरिगुरुणा (णो ) दशपुरनयरंमि ठावेइ (वेंति ) ”
इति गाथां पठन्तः श्रावकजनस्य मुखवस्त्रिका - रजोहरणस्थापका अपि हरिभद्रसूरय इति प्रतिपादयन्ति एतच्च न सत्यमाभाति, तत्प्राचीनेष्वपि आवश्यकचूर्ण्यादिषु श्राद्धानां मुखवस्त्र - रजोहरणयोरुपादेयत्व स्वीकारात् ।
इदमप्यासीदेतद्विषयकं केषांचित् प्राचामभिमतम् - यदेते सूरयः संविग्नपाक्षिकाः समभूवन् । इदमेवाभिप्रेत्य यशोविजयगणयोऽपि दानद्वात्रिंशिकायाम्
१ - "श्रावकजनमुखवस्त्रिका (कां) रजोहरणं समयसंघसंयुक्ताः । हरिभद्रसूरिगुरुणा (रख :) दशपुरनगरे स्थापयन्ति ( स्थापयन् ) ।”
1
জ ছ %
परिचयः
॥ ७ ॥
Page #17
--------------------------------------------------------------------------
________________
Jain Education
" न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो ह्यदोऽभाणीद् यतः संनिपाक्षिकः ॥”
— इति पथमरीरचन् । तदिदं प्रमाणविरहितमसंभवप्रायं च नाऽस्मद्बुद्ध्यादर्शे प्रतिफलति । प्रत्यषेधि च जिनदत्तसूरिभिरप्येतद् गणधरसार्धशतके । तथा च तत्रत्या गाथा
" जं पर केई समनामभोलिआ भोऽलिआई जंपंति । चीया ( य ) वासिदिक्खिओ सिक्खिओ य गीयाण तं न मेयं ॥ ५७ ॥"
सहस्रयोधिनौ हंस - परमहंसनामानौ हरिभद्रशिष्यावपि परामत्र चरित्रलेशे वीर - करुणात्मकस्य रसयुग्मस्य पुष्टिमादधाते । तौ हि सूरीणां भागिनेयौ दीक्षितशिष्यौ च । अन्यदा तौ गुरुषु निराकुर्वाणेष्वपि बौद्धमततर्कानधिगन्तुमनसौ कापि सौगतवसतावत्राजिषातामध्यगीषातां च कियतापि समयेन तन्मतरहस्यभूतान् सिद्धान्ततर्कान् । प्रकटितायां च तत्र कथमपि स्वव्याजवृत्तौ ततः प्रणश्यन्तौ पश्चादाप-
१ - यं प्रति केचित् समनामभ्रमितां भो अलिकानि जल्पन्ति । चैत्यवासिदीक्षितः शिक्षितश्च जीतानां तन्न मतम् ॥ ५७ ॥” २- गणधर सार्धशतकबृहद्वृत्तौ तु "अन्नया तेण नियमइपगरिसनिजि असुरगुरुणा दिक्खिआ दुवे रायपुत्ता" - इत्यनेन हंस - परमहंसयो राजपुत्रत्वमभिहितम्, एतच्च तयोः सहस्रयोधित्वश्रवणेन तत्सांगव्यापादनाय तदनुरूपत्वेन कल्पितं चेत्तदाऽनावश्यकमेव । विप्रेष्वपि युद्धकलासं|भवेनेतिहासविघटिकायाः कल्पनाया निरर्थकत्वात् । ३ - इयं वसतिर्भोटदेशे आसीदिति कश्चित् । ४- अत्रत्यं विवरणलेशं प्रबन्धकोशे तत्कर्तारः -
ww.jainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
-2
ग्रन्थकार
परिचयः
तितेन ताथागतनृपबलेन सह युध्यन्तौ पञ्चत्वमापतुः, इत्यादिविविधविकल्पमेतयोश्चरितं हरिभद्रचरितस्याप्यधिकामभिरोंचकतामापादयतीति विदितमेव विदुषाम् ।
श्रौतदन्तानां हरिभद्रसूरीणामपि बौद्धेषु कोपातिरेकः, तद्वैरप्रतीकारनिश्चयः, सूरसेनभूपालसभायां तेषामपाकरणम् , तैलकटाहे| हवनाय व्योमपथेन तेषामाकर्षणम् , गुरुप्रेषितमुनियुगलमुखतो "गुणसेण-अग्गिसम्मा" इत्यादिगाथाकदम्बकश्रवणेन सहसा कोपोपशमश्च | इत्यादि वृत्तं सत्यमेवैषामलौकिकं सामर्थ्यमादर्शयतीति । | "रेखात्रयाङ्कस्तत्कण्ठे चक्रे । 'बुद्धोऽयं जात' इति कृत्वोपरि पादो दत्तः । उपरिचटितौ । गुरुणा दृष्टौ निषण्णौ तौ गुर्वास्यच्छायापरावर्त दृष्ट्या तत्कैतवं तत्कृतमवगम्य जठरपीडामिषेण ततो निरक्रामताम् । कपालिकां लात्वा गतौ तौ चिराद् नाऽऽयातौ । विलोकापितौ । न स्तः । राजा टू कथितम्-'सितपटौ उत्कटकपटौ तत्त्वं लात्वा यातः' । कपालिकानयनाय तत्पृष्ठे सैन्यमल्पं गतम् । दत्तदृष्टी द्वावपि सहस्रयोधौ तौ । ताभ्यां निहतं राजसैन्यम् । उद्वत्तनष्टरुपराजं गत्वा कथितं तत्तेजः । पुनर्बहुसैन्यप्रेषः । दृष्टिमेलापकः । युद्धमेकः करोति । अपरः करपरिकापाणिनष्टः ।। हंसस्य शिरश्छित्त्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-'किमनेन ? करपरिकामानय' । आयाता भटाः । रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासन्ने सुप्तस्य परमहंसस्य शिरश्छित्त्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्सूरेश्च संतोषः । प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो
दृष्टः । कोपः । तैलकटाहाः कारिताः । अग्निना तापितं तैलम् ।१४४० बौद्धा होतुं खे आकृष्टाः । गुरुभिवृत्तान्तो ज्ञातः । साधू प्रहितौ । 8 ताभ्यां गाथा दत्ता:-"गुणसेण" । बोधः । शान्तिः । १४४० ग्रन्धाः प्रायश्चित्तपदे कृताः"-इत्येवं संक्षिप्तमपि चित्रतागर्भमवर्णयन् ।
Jain Educhland
For Private & Personel Use Only
T
ww.jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
तदेवमेतेषामाचार्यवर्याणां नानाविधेषु पुण्यावदातेषु सत्स्वपि तन्मुख्यस्थानं साहित्यसेवैव समासादयतीति श्रीमत्संपादितः साहित्यराशिरेव विशेषतो विवेचनीयो भवति । स च चतुर्दशशतप्रकरणमान इति बहवः, चत्वारिंशदधिकचतुर्दशशतमन्थसंख्याक इत्यपि केचन,
चतुश्चत्वारिंशदधिकचतुर्दशशतप्रकरणात्मक इति च केचित् । तत्र प्रथमपक्षसमर्थका एतेHT (१) श्रीमभयदेवसूरयः पञ्चाशकटीकाप्रान्ते-"समाप्ता चेयं शिष्यहिता नाम्ना सितपटपटलप्रधानप्रावचनिकषुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेयश्रीहरिभद्रसूरिविरचितपश्चाशकाख्यप्रकरणटीकेति ।"
(२) मुनिचन्द्रसूरय उपदेशपट्टीकायाम्-"महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार" इति । १-अस्या निर्माणसमयादिकं तु क; तत्प्रान्ते एवमुपदिष्टम्
"चतुरधिकविंशतियुते वर्षसहस्र गते च सिद्धेयम् । धवलकपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः । अणहिलपाटकनगरे संघवरैर्वर्तमानबुधमुख्यैः । श्रीमद्रोणाचार्यैर्विद्वद्भिः शोधिता चेति ॥" २-इयं टीका गण्यवस्थायां 'रामचन्द्र' इत्याख्याभृतां वादिदेवसूरीणां गुरुभिर्मुनिचन्द्रसूरिभिः ११७४ मितविक्रमवर्षे व्यरचीति तदीय-15 प्रशस्तिभागेनैतेन ज्ञायते
"प्रायस्तत्सर्वसन्तानभक्तिमान् मुनिनायकः । अभूच्छीमुनिचन्द्राख्यस्तेनैषा विवृतिः कृता ॥५॥
RAGONAGACACA
Jain Education
For Private Personel Use Only
Www.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥९॥
(३) वादिदेवसूरयः स्याद्वादरत्नाकरे-"प्रकरणचतुर्दशशतीसमुत्तुङ्गप्रासादपरम्परासूत्रणैकसूत्रधारैरगाधसंसारवारिधिनिमज्जजन्तुजा- तसमुत्तारणप्रवणप्रधानधर्मप्रवणप्रवर्तनकर्णधारैर्भगवत्तीर्थकरप्रवचनाऽवितथतत्त्वप्रबोधप्रसूतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादध्वान्तप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः" (४) मुनिरत्नसूरयोऽममस्वामिचरित्रमहाकाव्ये प्रथमसर्गे
" स्तौमि श्रीहरिभद्रं तं येनाहगीमहत्तरा । चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् ॥ ९९॥" प्रकृता श्रीनागपुरे समर्थिताऽणहिलपाटके नगरे । अब्धि-मुनि-रुद्रसंख्ये वहमाने वैक्रमे वर्षे ॥६॥
साहाय्यमत्र परमं कृतं विनेयेन रामचन्द्रेण । गणिना लेखनसंशोधनादिना शेषशिष्यैश्च ॥७॥" १-दार्शनिकोऽयं महाग्रन्थः प्रमाणनयतत्त्वालोकाऽलङ्कारसूत्राणां बृहद्विवरणरूपश्चतुरशीतिसहस्रलोकप्रमाणश्च श्रीमुनिचन्द्रसूरिशिष्यैर्वादिदेवसूरिभिर्विरचितः । सोऽयमिदानीं न कापि संपूर्णतयोपलभ्यते । २-एतदू भावितीर्थपतेरममनाम्नः कथावर्णनपरं पौर्णमिकमुनिरनसूरिभिः १२५२ दा संख्ये विक्रमवत्सरे व्यरचीति प्रशस्तितोवबुध्यते । तथाहि
"एतद् विक्रमतो द्वि-पञ्च-दिनकृद्वर्षे कृतं पत्तने सम्यक शोधितवान् नृपाक्षपटलाध्यक्षः कुमारः कविः ॥ सद्वैयाकरणाग्रणीविधिरुचिः श्रीपूर्णपालो यशः-पालो बालकविस्तथा मण-महानन्दौ च सभ्याग्रिमौ ॥ ३०॥"
in Education
For Private & Personel Use Only
Page #21
--------------------------------------------------------------------------
________________
(५) जिनदत्तसूरयो गणधरसार्धशतके
"चउदससयपगरणगोनिरुद्धदोसो सया हयपओसो। हरिभद्दो हरिअतमो हरि व जाओ जुगप्पवरी ॥५५॥" (६) प्रद्युम्नसूरयः समरादित्यसंक्षेपैप्रशस्तौ
AAAAAAACARSA
१-पूर्वाचार्यवर्णनपराभिः सार्थशतेन गाथाभिर्निबद्धत्वेन लब्धप्रकृतख्याति प्रकरणमिदं खरतरजिनदत्तसूरिभिर्विक्रमावादशाब्दशतोत्तरार्धे निर्मितम् । अस्य च जिनपत्तिसूरिशिष्येण सुमतिगणिना विस्तृतवृत्तिरपि व्यरच्यत, यस्या निर्माणसमयः १२९५ रूपः कत्रैव तत्प्रान्ते
"शर-निधि-दिनकरसंख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरियं नन्दतात् सुचिरम् ॥" इति पद्येन व्यक्तीकृतः । २-"चतुर्दशशतप्रकरणगोनिरुद्धदोषः सदा हतप्रद्वेषः । हरिभद्रो हृततमा हरिरिव जातो युगप्रवरः ॥ ५५॥" ३-एतद्विरचनाकालस्तु ग्रन्थकारेणैव प्रशस्तावित्थं निरदेशि
"वर्षे वारिधि-पक्ष-यक्षगणिते श्रीवर्धमानस्थितश्चक्रेऽमुं प्रथम लिलेख तु जगच्चन्द्रः सुधीः पुस्तके । प्राग्वाटान्वयमन्त्रिवाहटसुतश्रीराणिगस्याऽङ्गजो ग्रन्थार्थे रणमल्ल-सेगसचिवौ वं प्रार्थयेतां गुरुम् ॥"
Jain Education
For Private & Personel Use Only
Omjainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
परिचयः
ग्रन्धकार
"यावद ग्रन्थरथाश्चतुर्दशशती श्रीहारिभद्रा इमे वर्तन्ते किल पारियात्रिकतया सिध्यध्वयानेऽङ्गिनाम् । तावत् पुष्परथः स एष समरादित्यस्य मन्निर्मितः संक्षेपस्तदनुप्लवः प्रचरतु क्रीडाकृते धीमताम् ॥ ६९॥" (७) श्रीमुनिदेवसूरयः शान्तिनाथचरित्रमहाकाव्ये"चतुर्दशशतग्रन्थग्रन्थनायासलालसम् । हारिभद्रं मनो हारिभद्रं भद्रं करोतु नः॥४॥" (८) प्रभाचन्द्रसूरयः प्रभावकचरित्रे
पुनरिह च शतोनमुग्रधीमान् प्रकरणसार्धसहस्रमेष चके।
जिनसमयवरोपदेशरम्यं ध्रुवमिति संततिमेष तां च मेने ॥२०५॥ १-अस्यापि रचनासमयः श्रीप्रद्युम्नसूरिसत्तासमयरूप एव, तैरेवास्य संशोधितत्वात् । तथा चोक्तं ग्रन्थकारण
"काव्ये श्रीमुनिदेवमूरिकविना श्रीशान्तिवृत्ते कृते श्रीप्रद्युम्नमुनीन्दुना शुचिरुचिः सर्गोऽगमत् सप्तमः॥" २-ऐतिहासिकपुरुषाणां चरितैर्निबद्धं काव्यमिदं प्रभाचन्द्रसूरिभिः १३३४ प्रमितविक्रमसंवत्सरे व्यरचीति तत्प्रशस्तिपद्यमेवेदं निर्दिशति
"वेदा-ऽनल-शिखि-शशधरवर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने संपूर्ण पूर्वऋषिचरितम् ॥ २२ ॥
Jain Education
imaw.jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
Jain Education
( ९ ) श्रीगुणरत्नसूरयः तर्करहस्यदीपिकानायां षड्दर्शनसमुच्चयबृहद्वृत्तौ - "चतुर्दशशतसंख्यशास्त्ररचनाजनितजगज्जन्तुमहोपकारः
श्रीहरिभद्रसूरिः” ।
(१०) कुलमण्डनसूरयो विचारामृतसंग्रहे – “धर्मसंग्रहणी - अनेकान्तजयपताका - पञ्चवस्तुकोपदेशपद - लग्नशुद्धि - लोकतत्त्वनिर्णययोगबिन्दु-धर्मबिन्दु–पञ्चाशक - पोडशका - ऽष्टकादिप्रकरणानि चतुर्दशशतमितानि श्रीहरिभद्रसूरिभिर्विरचितानि” ।
१—–साक्षादनुपलब्धोऽप्यस्या ग्रन्थनसमयः क्रियारत्नसमुच्चयप्रशस्तिगतेनैतत्कर्तृसमयप्रसाधकेनाऽमुना पद्येन पञ्चदशशतकरूप एव । तथाहि“ काले पड्-रस- पूर्ववत्सरमिते श्रीविक्रमार्काद् गते गुर्वादेशवशाद् विमृश्य च सदा स्वान्योपकारं परम् । ग्रन्थं श्रीगुणरत्नसूरिरतनोत् प्रज्ञाविहीनोऽप्यनुं निर्हेतूपकृतिप्रधानजननैः शोध्यस्त्वयं धीधनैः ॥ ६३ ॥
२ - एतन्निर्माणकालस्तु ग्रन्थकृतैवमभिहितः --
“ निःसीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः सूरि श्रीगुरुदेवसुन्दरवरास्तेषां विनेयाणुकः । सूरि : श्री कुलमण्डनोऽमृतमिव श्रीआगमाम्भोनिधेश्चक्रे चारुविचारसंग्रहमिमं रामान्धिशकाब्दके ॥ २ ॥”
w.jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ ११ ॥
( ११ ) श्रीमणिभद्रः षड्दर्शनसमुच्चय लघुटीकीयाम् — “ इह हि श्रीजिनशासनप्रभावनाविर्भावकप्रभोदय भूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् हरिभद्रसूरिः" ।
( १२ ) श्रीहर्षनन्दनगणिर्मध्याह्न व्याख्यानपद्धती —
" पालितो वृद्धवादी कविकुलतिलकः सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः खपुटगुरुरुमास्वातिको मल्लवादी । सूरिः श्रीहारिभद्रः स्वपरसमयविद् बप्पभट्टिः प्रसिद्धः सिद्धर्षिर्देवसूरिः कुमरनृपनतो हेमसूरिश्व जीयात् ॥ १ ॥
— इत्येतद् महर्षिकुलककाव्यं विवृण्वन् हरिभद्रपदव्याख्यायाम् - "हरिभद्रः श्रीवृद्धगच्छे चतुर्दशशतप्रन्थप्रन्थनतत्परः" इत्युद लिखत् । अथ द्वितीयपक्षं राजशेखरसूरयः प्रबन्धकोशे ऐवमुद लिखन्- “१४४० प्रन्थाः प्रायश्चित्तपदे कृताः" इति ।
१ - अस्या निर्माणसमयोऽयावधि न निर्णीतः । २ - एतद्रचनाकालो प्रन्थकारेणैवं प्रत्यपादि-
“त्रिक - सप्त-पडेकाब्दे अक्षततृतीयादिने । ग्रन्थोऽयं पूर्णतां प्राप्तः श्रीअणहिलपत्तने ॥ १ ॥” ३ - अस्य निबन्धनकालस्तन्निर्मात्रा तदन्ते इत्थमादिष्टः
“ शर-गगन - मनुमिताब्दे ज्येष्ठामूलीयधवलसप्तम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ १ ॥”
परिचयः
॥ ११ ॥
Page #25
--------------------------------------------------------------------------
________________
तृतीयमतनिर्देशकाः पुनरेते परिगण्यन्ते(१) श्रीरत्नशेखरसूरयः श्राद्धप्रतिक्रमणार्थदीपिकाख्यटीकायाम्-" १४४४ प्रकरणकृत् श्रीहरिभद्रसूरयोप्याहुर्ललितविस्तरायाम् " (२) अञ्चलगच्छपट्टावल्याम्-"२९ श्रीहरिभद्रसूरिः १४४४ प्रकरणकर्ता। (३) श्रीविजयलक्ष्मीसूरिरुपदेशप्रासादे तृतीयस्तम्भे-"चतुश्चत्त्वारिंशदधिकचतुर्दशशतप्रन्थान हरिभद्रसूरिः प्रायश्चित्तपदे चकार" । (४) श्रीक्षमाकल्याणकोपाध्यायः खरतरगच्छपट्टावल्याम्-“१४४४ पूजापञ्चाशकादिप्रकरणानि कृतानि" इति । तदेवमत्र मतत्रयं साधारणतयोपदर्शितम् । विशेषगवेषणायां तु सर्वेप्येते निदार्शतग्रन्थकारा एकमेव मतमभ्युपेताः । तथाहि-ये चतुर्दशशतप्रकरणनिर्देशनपरास्ते गौरवपरिहारेण सामान्यतया बृहत्संख्यामेवादृतवन्तः, निर्दोषश्चार्य व्यवहारः । १-अस्या विनिर्माणकालः प्रान्तभागे एवं निरदिक्षद् ग्रन्थकर्ता
"एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडकविश्वमिते । श्रीरत्नशेखरगणिर्विवृतिमिमामकृत कृतितुष्ट्यै ॥ ११॥ २-पण्डितभाण्डारकरमहाशयेन स्वरचितकार्यविवरणपुस्तके समुदलेखि । ३-अस्य रचनाकालः क; ग्रन्थप्रान्ते_ "गुण-गति-वसु-शशिवर्षे कार्तिकमासे समुज्वले पक्षे । गुरुपूर्णायां समजनि सफलो यत्नः सुपञ्चम्याम् ॥ ६॥ इति पद्येन १८४३ रूपः प्रत्यपादि । ४-अस्या निर्माणं त्रिचत्वारिंशदधिकाष्टादशशते जातमित्येतत्प्रान्तभागतोऽवबुध्यते ।
Jain Education
For Private & Personel Use Only
WMr.jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥१२॥
"वीराओ वयरो वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अट्ठहिं पणयाल वलहिखओ॥१॥" -इत्यादिषु तथादर्शनात् । ये तु चत्वारिंशदधिकचतुर्दशशतसंख्यालेखकास्तेषामयमभिप्रायः संभाव्यते-"संसारदावानल” इत्यादिपद्यचतुष्कात्मिका स्तुतिः हरिभद्रसूरीणामन्त्या कृतिः, सा च चतुर्भिः पद्यैश्चतुर्णा ग्रन्थानां संख्यामापूरयति, तथाकृते च हारिभद्रीयग्रन्थानां चतुश्चत्वारिंशदभ्यधिकचतुर्दशशतरूपा संख्या संपद्यते इति हि प्रसिद्धिः । एतच्च चतुष्पद्यात्मके स्तुतिमात्रे ग्रन्थव्यपदेश एव न युज्यते तिष्ठतु चतुःसंख्यापूरकत्वमिति विभाव्य राजशेखरसूरिभिः पूर्वोक्ता १४४० रूपैवैतेषां प्रकरणसंख्याभिहिता । एतदर्थमेव गगनमार्गे शिक्षार्थमाकर्षणमपि तावत्संख्याकानामेव ताथागतानामुदीरितमिति । तृतीयपक्षकारास्तु विशिष्य यथाश्रूयमाणसंख्याप्राहिण इति सुप्रतीतमेव ।
तमेवं विपुलसंख्याकं ग्रन्थरत्नप्रकर विरचय्य एतैः सूरिवरैः सुतरामेवोन्नतिं प्रापितोऽयं जैनशास्त्ररत्नाकरः, परमुपकृताश्च जैनास्तदितरे च विद्वांस इति मुहुर्मुहुरावेदनीयं स्यात् ।
अथेयतां ग्रन्थरत्नानां किमद्यावधि विद्यते निरुपहता सत्ता ! इति प्रश्नस्तु सत्यमेवास्महृदये कण्टकायते ! । हन्त ! नैतावत्संख्यान ४ प्रन्थानद्य द्रष्टुं लभेमहि, नवा सर्वेषां नामान्यपि निशमयितुमीशाते श्रुती !, तथापि येऽद्ययावद् दृष्टाः श्रुतिपथं वाऽऽयातास्त इह नामग्राहमुदिशामः, तथाहि
१-"वीराद् वज्रो वर्षाणां पञ्चशते दशशतेन हरिभद्रः। त्रयोदशभिर्बप्पमहिः अष्टाभिः पञ्चचवारिंशता वलभिक्षयः ॥१॥"
॥१२॥
Jain Education in
For Private & Personel Use Only
Page #27
--------------------------------------------------------------------------
________________
[१] अनुयोगद्वारलघुवृत्तिः (२) अनेकान्तजयपताका स्वोपज्ञटीकासहिता (३) अनेकान्तप्रघट्टः (४) अनेकान्तवादप्रवेशः (५) | अर्हच्छ्रीचूडामणिः ( अर्हचूडामणिः) (६) अष्टकप्रकरणम् (७) आवश्यकटीका ( लध्वी शिष्यहिता नाम द्वाविंशतिश्लोकसहस्रप्रमाणा) | (१) गणधरसार्धशतकवृत्तौ जैनग्रन्थावल्यां च निर्दिष्टनामेयम् । 'लघु' इति विशेषणं पुनर्गणधरसार्द्धशतकवृत्तौ नोपात्तम् (२) मुद्रितेयं मूलरूपा संपूर्णा, सटीका च यशोविजयग्रन्थमालायामशरूपा (३) धर्मबिन्दुभाषान्तरकारेण लिखितनामाऽयम् (४) षड्दर्शनसमुच्चयटीकायां चतुर्थाधिकारप्रान्ते जैनन्यायग्रन्थगणनायामयमपि गुणरत्नसूरिभिः परिगणितः (५) सुमतिगणिना गणधरसार्धशतकवृत्तौ हारिभद्रीयग्रन्थेषु | निर्दिष्टमिदं नाम (६) अस्योपरि १०८० मिते विक्रमकाले मरुदेशान्तर्गतजावालिपुर-(जालोर)-स्थितैर्जिनेश्वरसूरिभिष्टीका विरचिता, तथा च तत्प्रशस्तौ
"पादाम्भोजद्विरेफेण श्रीजिनेश्वरमूरिणा । अष्टकानां कृता वृत्तिः सत्त्वानुग्रहहेतवे ॥३॥
समानामधिकेशीत्या सहस्र विक्रमाद गते । श्रीजावालिपुरे रम्ये वृत्तिरेषा समापिता ॥४॥" (७) इयमागमोदयसमितिप्रबन्धेन मुद्रयितुमारब्धा । अस्या लघुवृत्तित्वं तु
"यद्यपि मया तथान्यैः कृतास्य विवृतिस्तथापि संक्षेपात । तदचिसत्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥" -इत्यनेन, “गमनिकामात्रत्वादस्य प्रयासस्य" "गमनिकामात्रमेतद्" इत्यादिकैश्चैतत्कर्तृवाक्यैरेव संसिद्धम्
• मिते विमणरत्नसूरिभिः पाविन्दुभाषान्तरकारण
धर्म.प्र.४ Jain Education I
|
N
For Private & Personel Use Only
oldw.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥१३॥
(८) आवश्यकबृहट्टीका (चतुरशीतिसहस्रश्लोकमाना)(९) उपदेशपदानि (१०) उपदेशप्रकरणम् (११) ओपनियुक्तिव- परिचयः त्तिः (१२) कथाकोशः (१३) कर्मस्तववृत्तिः । (८) अस्याः सद्भावस्तु "यद्यपि मया तथान्यैः" इत्येतेन पद्येन स्पष्टमेवोन्नीयते । अञ्चलगच्छपट्टावल्याः-"आवश्यकबृहद्वृत्तिः ८४०००
सहस्रकर्ता २२ सहस्रीकर्ता च”–इत्युल्लेखः, समयसुन्दरोपाध्यायकृतसामाचारीशतकम् , मलधारिहेमसूरिकृतावश्यकटिप्पनकम् इत्यादीन्यपिडू | एतत्साधकप्रमाणान्यनुसरणीयानि । “व्यासार्थस्तु विशेषविवरणतोऽवगन्तव्यः" इति द्वाविंशतिसहस्रीवचनत एवेयं "विशेषविवरणाख्या" इत्यनुमीयते (९) अस्य प्राकृतगाथामयस्य ग्रन्थस्य मुनिचन्द्रसूरिकृता टीकाप्युपलभ्यते, तत्पूर्वतनैरपि कैश्चिदाचार्यैरस्य वृत्तिररचीत्यपि टीकान्तर्गतेनामुना काव्येन निर्धार्यते___"पूर्वैर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः कालबलेन तां स्फुटतया बोढुं यतो न क्षमः ।
तत्तस्योपकृतिं विधातुमनघां तस्यापि तत्वानुगां प्रीतिं संजनितुं सुबोधवचनो यनोऽयमास्थीयते ॥" जैनग्रन्थावल्यां तु वर्धमानसूरिकृताप्येतद्वृत्तिरुल्लिखिता (१०) चतुर्थस्तुतिनिर्णयशङ्कोद्धारनाम्नि पुस्तके हरिभद्रकर्तृकतया निर्दिष्टमिदम् । प्रमाणरहितश्चायं निर्देशो न विश्वसनीयतामासादयति (११) गणधरसार्धशतकवृत्तौ निर्दिष्टाभिधाना (१२) अयं गणधरसार्धशतकवृत्तौ | ॥१३॥ सुमतिगणिना हारिभद्रीयग्रन्थेषु दर्शितः (१३) इयं धर्मबिन्दुभाषान्तरकृता स्वपुस्तके समुपन्यस्ता । पट्टनीयभाण्डागारविशेषस्य लिखितसूच्या तु जिनदेवशिष्यहरिभद्रसूरेः कृतिरियमित्यसूचि
CCCCCORRECRUGSAX 054S
Jain Education in
For Private & Personel Use Only
MAaw.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
(१४) कुलकानि (१५) क्षमावल्लीबीजम् (१६) क्षेत्रसमासवृत्तिः (१७) चैत्यवन्दनभाष्यम् (संस्कृतम्) (१८) चैत्यवन्दनवृत्तिः
EOSASHISEISAUSASAASASSAROSHOP
(१४ ) पट्टनभाण्डागारस्य लिखितसूचीपत्रे प्रकृतहरिभद्रकर्तृकतया समुल्लिखितमिदं नाम इतिभाण्डारकरकार्यविवरणपुस्तके (१५) "एतच्च राजशेखरसूरिप्रबन्धकोशे हरिभद्रप्रबन्धे "समरादित्यचरित्रं नव्यं क्षमावल्लीबीजं कृतम्' इत्युल्लेखे 'क्षमावल्लीबीजम्' इति समरादित्यचरित्रस्य ६ क्रोधदारुणोदव्यावर्णनेन शान्तिवल्लरीबीजकल्पतया रूपकगर्भ विशेषणमनवबुध्यमानेन धर्मबिन्द्वनुवादकेन पृथगू ग्रन्थरूपेण तत्र परिगणितमिति संभाव्यते” इति हरिभद्रचरित्रटिप्पण्याम् । (१६) गणधरसार्धशतकवृत्तौ क्लत्ताभिधपण्डितेन जर्मनभाषायां विरचिते जैननामसंग्रहे वेबरपुस्तकादौ
च निर्दिष्टेयम् (१७) गणघरसार्धशतकवृत्तौ क्लत्तस्य जैनग्रन्थनामसंग्रहे च परिगणितमिदम् (१८) सैवेयं "ललितविस्तरा” इत्याख्यया 3 ६ प्रसिद्धिमती, इमामेव प्रवाच्य सिद्धर्षिः सुगतमतवासनां प्रहाय जैनप्रवचने दृढश्रद्धोऽभूत् । यदाह स एव स्वोपमितिभवप्रपञ्चाकथायाः प्रान्ते
%40SORTISAARISHIRO
"आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाये निवेदितः॥१५॥
विषं विनिर्धूय कुवासनामयं व्यरीरचद् यः कृपया मदाशये ।
अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १६ ॥ अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदथैव कृता येन वृत्तिर्ललितविस्तरा ॥ १७ ॥"
Jain Education in
For Private & Personel Use Only
c
w
.jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचय:
(१९) जम्बूद्वीपप्रज्ञप्तिटीका (२०) जम्बूद्वीपसंग्रहणी (२१) जीवाभिगमलघुवृत्तिः (२२) ज्ञानपञ्चकविवरणम् (२३) तत्त्वतरङ्गिणी (२४) तत्त्वार्थलघुवृत्तिः ( २५) त्रिभङ्गीसारः (२६) दर्शनशुद्धिप्रकरणम् (२७) दर्शनसप्ततिका
॥१४॥
इयं च मुनिचन्द्रसूरिभिः पश्चिकया विभूषिता (१९) धर्मबिन्द्वनुवादकेन प्रदर्शितनामा (२०) इयं जम्बूद्वीपान्तर्गतशाश्वतपदार्थप्रतिजापादनपरा त्रिंशद्गाथाप्रमाणा च । क्वचित्तु द्वादशाधिकशतगाथात्मिकाऽपीयमुल्लिखिता । १३९० तमे वैक्रमवर्षे प्रभानन्दसूरिभिरेतस्याष्टीकापि व्यरचि, यतस्तत्प्रान्ते
"वित्ते श्रीकृष्णगच्छे श्रमणपरिवृढः श्रीप्रभानन्दसूरिः क्षेत्रादेः संग्रहिण्या अकृत समयगैः संवदन्तीं सदथैः ।। ___ एतां वृत्तिं ख-नन्द-ज्वलन-विधुमिते विक्रमार्के चतुर्था भाद्रस्य श्यामलायामिह यदनुचितं तद् बुधाः शोधयन्तु ॥२॥" PI (२१ ) वेबरपुस्तके जैनग्रन्थावल्यां गणधरसार्द्धशतकवृत्तौ च हारिभद्रीयग्रन्थेषु परिगृहीता (२२) अन्वर्थनामकं प्रकरणमिदं संपूर्णमेव
१६८६ तमे विक्रमवर्षे समयसुन्दरगणिसमुच्चितायां गाथासहरूयामुपलभ्यते, तत्रत्येनैव-"इति ज्ञानपञ्चकविवरणप्रकरणं श्रीहरिभद्रसूरिकृतम्"
इत्युल्लेखेन चेदं हरिभद्रसूरिकर्तृकमिति समवगम्यते (२३) अस्याः सद्भावो हरिभद्रकर्तृकत्वं च खरतरगच्छीयैरेव प्रख्याप्यते, धर्मसागरोपा-1 नध्यायैश्चेदं प्रत्याख्यातमित्युदासतेऽपरे (२४) अजातसमाप्तिस्त्रुटितोत्तरभागा चेयं यशोभद्रसूरिशिष्येण केनचित् पूर्णाकृतेदानीमुपलभ्यते (२५) |क्त्तपण्डितस्य जैननामसंग्रहे एवेदमभिधानमुपलभ्यते (२६) वेबरपुस्तके कृतनामसंग्रहे च कथिताख्यम् (२७) गणधरसाधेशतकवृत्यादा
Jain Education
For Private & Personel Use Only
Plaw.jainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
BASAHASRASLAASSASS
(२८) दशवैकालिकलघुवृत्तिः (२९) दशवैकालिकबृहद्वृत्तिः (३०) दिनशुद्धिः (३१) देवेन्द्रनरेन्द्रप्रकरणम् (३२) द्विजवदनचपेटा ( ३३ ) धर्मबिन्दुः ( ३४ ) धर्मलाभसिद्धिः (३५) धर्मसंग्रहणी (३६) धर्मसारः वस्याः समुल्लेखः, 'सम्यक्त्वसप्ततिः' या संघतिलकसूरिभिष्टीकया विभूषिता-इतो विभिन्ना इयमेव वा पर्यायनामा इत्यनिर्णीतमद्यापि (२८) इयमवचूरिरूपा सुप्रसिद्धा एव (२९) इयमपि नाऽप्रसिद्धा (३०) हेमहंसगणिभिः आरम्भसिद्धिवार्त्तिके-'विशेषस्तु
"सोलस १६ ड ८ दसण ३२ इग १ चउ ४ चउसट्ठी ६४ अद्धपहरमज्झपला ।
जत्ताइसु अइअहमा पुवाई छह छह दिसि ॥” इति दिनशुद्धौ” -इत्यादावसकृत् स्मृतापि न कापि कर्तृनामग्राहं निर्दिष्टा, तथापि परम्परया श्रूयमाणमस्या हरिभद्रकृतकत्वं सत्यं संभाव्यात्र समुपन्यस्ता (३१) इदं प्राकृतगाथाबद्धं प्रकरणं मुनिचन्द्रसूरिभिष्टीकितम् (३२) इयं पण्डितकृत्तकृतजैननामसंग्रहे स्मृता ( ३३) प्रसिद्धोऽयं ग्रन्थः। | अस्य च मुनिचन्द्रसूरिभिरेका टीकापि प्राणायि (३४) सुमतिगणिना पण्डितवेबरेण कृत्तेन च स्वस्वपुस्तकेषु स्मृतमिदं नाम (३५) अयमेव |
ग्रन्थः (३६) एतमेवान्ये "धर्मसारमूलटीका" इत्याख्यया व्यवहरन्ति । त्तपण्डितस्त्वेनं "धर्मसारमालटीका" इत्युदलिखत् । अस्माभिस्तु |धर्मसंग्रहणीटीकायाः-"यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते"-इत्युल्लेखेन धर्मसार एव हरिभद्रकर्तृकः,
तट्टीका तु मलयगिरिसूरिकता इति विभाव्य तथैवात्र समुल्लिखितम् । इदंनामक एव कोऽपि प्रन्थः श्रीमता मलधारिदेवप्रभसूरिणापि निर्मितः | |यं राजशेखरसूरयः स्वन्यायकन्दलीवृत्तिप्रान्तोपनिबद्धेन
Jain Education Licena
For Private & Personel Use Only
Al
w.jainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
ग्रन्थकार
(३७) धूर्ताख्यानम् ( ३८) ध्यानशतकवृत्तिः (३९) नन्द्यध्ययनटीका (४०) नानाचित्रप्रकरणम् (४१) न्यायप्रवेशकटीका | (शिष्यहिता)
परिचयः
॥१५॥
-SAROSAROSES ARROROSCALEMS
"तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥१३॥" -इति पद्येन संसूचयन्ति स्म । (३७) धूर्तानां कथानकद्वारेण पुराणादीनामसम्बद्धवाचकत्वप्रदर्शकमिदं प्राकृतभाषामयमाख्यानम् (३८) प्रतिक्रमणविधिप्रकाशे हरिभद्रसूरिकर्तृकेयमिति निर्दिष्टा (३९) गणधरसार्धशतकवृत्तावियं हारिभद्रीयटीकाग्रन्थेषु परिगणिता । मलयगिरिपादा अप्यस्याः कर्तृत्वेन हरिभद्रसूरीननेन श्लोकेनोपश्लोकयन्ति नन्दीटीकाप्रान्ते, यथा
"मध्येसमस्तभूपीठं यशो यस्याभिवर्धते । तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने ॥" (४०) इदं प्राकृतगाधानिबद्धं प्रकरणं संक्षेपतोऽपि सरसशैल्या धर्मतत्त्वं प्रतिपादयति । "नाणाचित्ते लोए" इत्यादिप्रारम्भे 'नानाचित्र'शब्दविन्यासाच प्रकरणमपि 'नानाचित्र-'मिति ख्यातम् । इदमेव केचन 'ज्ञानादित्य'नाम्ना अपरे च 'नानाचित्रिका'शब्देन व्यवहरन्ति (४१) दिग्नागाचार्यरचितस्य बौद्धमताभिमतप्रमाणादिपदार्थनिरूपकस्याऽस्य न्यायप्रवेशकनानो ग्रन्थस्य टीकैव हरिभद्रसूरिकर्तृका न मूलमपि, तथा च तदादौ
॥१५॥
Jain Education
national
For Private & Personel Use Only
X
w w.jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
tortor
"सम्यङ्न्यायस्य वक्तारं प्रणिपत्य जिनेश्वरम् । न्यायप्रवेशकव्याख्यां स्फुटार्थी रचयाम्यहम् ॥१॥
रचितामपि सत्प्राज्ञैविस्तरेण समासतः । असत्प्राज्ञोऽपि संक्षिप्तरुचिसत्त्वानुकम्पया ॥२॥" एतेन जैनग्रन्थावल्यादौ निवेदितं मूलस्य टीकायाश्च हरिभद्रकर्तृकत्वं निरस्तं भवति, 'रचितामपि सत्प्राज्ञैर्विस्तरेण' इति युक्त्यनुपपत्तेः । है प्रान्तनिबद्धस्य
"पदार्थमात्रमाख्यातमादौ दिमात्रसिद्धये । यात्र युक्तिरयुक्तिर्वा साऽन्यत्र सुविचारिता ॥१॥" -इति श्लोकस्य टीकायामपि 'अन्यत्र'-शब्दव्याख्याने "अन्यत्र-प्रमाणसमुच्चयादौ" इत्यनेन प्रकृतग्रन्थस्य प्रमाणसमुच्चयस्य चैककर्तृकतांग ४|सूचयता टीकाकारेण मूलग्रन्थस्य दिङ्नागकृतकत्वमेवाभिप्रेतम् । यद्यपि टीकायाम्-"उक्तं चानेनैव अन्यकृता" इति वक्तव्ये "उक्तं च दिमा-18 |गाचार्येण" इति वदता टीकाकृतैवास्य अदिग्नागकर्तृकत्वं द्योत्यते तथापि प्रमाणसमुच्चयस्य यावद् दिग्नागकृतकत्वमेव संसिद्धं तावदस्यापि दिग्ना-1 |गकृतकत्वमेवाभिमन्तुं युक्तम् , शैलीविशेषश्च उपरिनिर्दिष्टोपन्यासहेतुरवधेयः । अस्याश्च पार्श्वदेवगणिकृता पन्जिकाप्युपलभ्यते, यस्या निर्माणसमयं तद्रचयितैव तदन्ते
"न्यायप्रवेशशास्त्रस्य सद्वत्तेरिह पञ्जिका । खपरार्थ दृब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥१॥ ग्रह-रस-रुद्रेयुक्ते विक्रमसंवत्सरे तु(ऽनु) राधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥२॥"
Jain Education
For Private & Personel Use Only
New.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
ग्रन्थकार
(४२) न्यायविनिश्चयः (४३) न्यायावतारवृत्तिः (४४) पंचनियंठी (१५) पञ्चलिङ्गी (४६) पञ्चवस्तुकप्रकरणं स्वोपज्ञटी| कासहितम् (४७) पञ्चसूत्रविवरणम् (४८) पञ्चस्थानकम्
परिचयः
-इति वृत्तद्वयेन प्रतिपादितवान् (४२) धर्मबिन्द्वनुवादकेन परिगणितः (४३) प्रबन्धकोशे धर्मबिन्दुगूर्जरप्रस्तावनायां च निर्दिष्टनामा 31(१४) पण्डितहरगोविन्ददासेन हरिभद्रसूरिचरित्रे परिगृहीता (४५) प्रबन्धकोशे सूचितनामा (४६) प्रसिद्धतरमिदं सटीकमपि प्रक-18 रणम् । पण्डितहरगोविन्ददासस्तु हरिभद्रचरित्रे पञ्चसंग्रहमपि हरिभद्रसूरिकृतकत्वेनेहोपदर्शितवान् । अथ च “पञ्चसंग्रहस्य शतक १ सप्ततिका २ कषायप्राभृत ३ सत्कर्म ४ कर्मप्रकृति ५ संग्रहात्मकस्य वृत्तिः सूत्रकारचन्द्रर्षिकृता पत्तनं विना न" इत्यादिना प्राचीनसूचीपत्रोल्लेखेन प्रसिद्ध्या च चन्द्रर्षिमहत्तरकृत एव स इत्यभिप्रैति नश्चेतः। हरिभद्रकर्तृकत्वे तु न किमपि प्रमाणोपदर्शनमिति नात्रोदलेखि (४७) पापप्रतिघातगुणबीजाधान १ साधुधर्मपरिभावना २ प्रव्रज्याग्रहणविधि ३ प्रव्रज्यापरिपालना ४ प्रव्रज्याफल ५ सूत्रात्मकस्यास्य प्रन्थस्य विवरणमेव हरिभद्रसूरिभिः कृतं न तु मूलमपि । "कृतं चिरन्तनाचार्यैः, विवृतं च याकिनीमहत्तरासूनुश्रीहरिभद्राचार्यैः" इति प्रान्तलेखन स्पष्टमेव मूलग्रन्थस्याऽन्यचिरन्तनाचार्यकृतकत्वाभिधानात् (४८) हर्षनन्दनगणिकृतस्य मध्यान्हव्याख्यानस्य-"अन्यैः श्रीहरिभद्रप्रमुखैादशधाऽयमुक्तः श्रीपञ्चस्थानके
"उक्कोस सहि पन्ना चत्ता वीसा दसह पण दसगं । दस नव तिद्व एगद्धं च जिणुग्गहं बारसविभेयं ॥"
Jain Education
For Private & Personel Use Only
Dilw.jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
(४९) पञ्चाशकम् (५०) परलोकसिद्धिः (५१) पिण्डनियुक्तिवृत्तिः
-~-इत्युल्लेखात् हरिभद्रकर्तृकतया संभाव्यमानम् (४९ ) अस्य टीकापि नवाङ्गवृत्तिकारैरभयदेवसूरिभिर्व्यरचि, तद्रचनाकालादिकं तु है
पूर्वमेवोल्लिखितम् । दीक्षाविधि-चैत्यवन्दनविधि-पूजापञ्चाशकादीनि चास्यैवावयवभूतानीति न पृथग् गण्यन्ते । एकोनविंशतिपञ्चाशकात्मकस्या|ऽस्य प्रन्थस्य श्रावकधर्मविधिनाम्नः प्रथमपञ्चाशकस्य चूर्णिरपि यशोदेवसूरिकतोपलभ्यते, तद्विधानसमयादिकं तत्कतैव तदन्ते एवमुपन्यास्थत्
"मंदमईण हियत्थं एसा चुन्नी समुद्धिया सुगमा। सिरिचंदकुलनहंगणमयंकसिरिचंदसूरीणं ॥२॥
सिरिवीरगणिमुणीसरबंधुरसिद्धंतसिंधुसिस्साणं । अंही निसिवमाणेहि सिरिमज्जसएवसूरीहिं ॥३॥ नयण-मुणि-थाणुमाणे काले विगयम्मि विक्कमनिवाओ । संपियाय (संसोहिया य) एसा विचुहेहि समयनिउणेहिं ॥४॥"
(५०) लत्तस्य जैननामसंग्रहे वेबरस्य पुस्तके गणधरसार्धशतकवृत्तौ च निर्दिष्टेषा (५१) इमा स्थापनाख्यदोषविवरणपर्यन्तां निर्माय है देवभूयमाप्तेषु हरिभद्रसूरिषु वीराचार्यनामानः केचनाचार्यवास्तत्परिपूर्तिमकार्षः, तदिदमनेन वीरगणिविहितपिण्डनियुक्तिटीकायाः प्रारम्भपद्येन । स्फुटीभवति, तथाहि
"पश्चाशकादिशास्त्रव्यूहप्रविधायका विवृतिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः॥ ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमन् । तदुपरितनी तु कैश्चिद् वीराचार्यैः समाप्येषा ।"
Jain Education in
a
For Private & Personel Use Only
A
jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
(५२) प्रज्ञापनाप्रदेशव्याख्या (५३) प्रतिष्ठाकल्पः (५४) बृहन्मिथ्यात्वमथनम् (५५) मुनिपतिचरित्रम् (५६) यतिदि६ नकृत्यम् ( ५७ ) यशोधरचरित्रम् (५८) योगदृष्टिसमुच्चयः (५९) योगबिन्दुः (६०) योगशतकम् ( ६१ ) योगविंशतिः (६२)
लग्नकुण्डलिका ( ६३ ) लमशुद्धिः
॥१७॥
(५२) मलयगिरिसूरिभिरपि प्रज्ञापनावृत्तौ--
"जयति हरिभद्रमुरिष्टीकाकृद्विवृतविषमभावार्थः । यद्वचनवशादहमपि जातो लेशेन वृत्तिकरः॥" -इति पद्येन एतद्व्याख्याविधायित्वेन बहुमन्यन्ते स्म हरिभद्रसूरयः (५३) पं० वेबरस्य कार्यविवरणपुस्तके क्लत्तनामसंग्रहे चाऽयं हरिभद्रक-| तितयोपन्यस्तः (५४) गणधरसार्धशतकवृत्त्यादौ परिगणितमिदम् (५५) कृत्तपण्डितस्य नामसंग्रहे पिटर्सनकार्यविवरणपुस्तकादौ चेदं हरिभद्रक|र्तृकतयोपसंख्यातम् । जैनग्रन्थावल्यां तु ६४४ गाथात्मकं चरितमिदं ११७२ तमे विक्रमवर्षे द्वितीयहरिभद्रसूरिभिर्विरचितमिति स्पष्टमेवोल्लि|खितम् (५६) इदमेव प्रतिक्रमणविधिप्रकाशे 'साधुदिनकृत्य-नाम्ना निर्दिष्टम् । जैनग्रन्थावल्यामप्येतदूहरिभद्रकृतकत्वेन परिगणितम् (५७), | वेबरपण्डितेनैव स्वपुस्तके समुल्लिखितमिदम् (५८) सटीकोपि मुद्रितः (५९) प्रसिद्धः, टीकया सह मुद्रितश्च (६०) प्रबन्धकोशे ||॥१७॥ | राजशेखरसूरिनिर्दिष्टम् (६१) धर्मबिन्दुभाषान्तरकारेण गृहीतनामा (६२) पिटर्सनपण्डितेन परिकथिता, इयं च लग्नशुद्वितो विभिन्ना | तस्या एव वा नामान्तरमिति निर्णेतव्यमद्यापि (६३ ) इमामेव हेमहंसगणयो निजे आरम्भसिद्धिवार्तिके-"एते कुमारयोगा अपि नेष्टाः, यथा-|
न्यस्तः (५४) अनामन्थावल्या तु ६४४ गाथाभुमदनकृत्य-नाना निर्दिष्टम् । जन प्रसिद्धः, टीकया सह माय च लमशुद्धितो
) इदमेव प्रतिलिखितमिदम् (५८) सटीकोहितनामा (६२) पिटर्सनपढ़िवासिक-एते कुम
For Private & Personel Use Only
Allww.jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
(६४) लघुक्षेत्रसमासः (६५) लघुसंग्रहणी (६६) लोकतत्त्वनिर्णयः (६७) लोकबिन्दुः (६८) विशिका (६९) वीरस्तवः (७०) वीराङ्गदकथा ( ७१ ) वेदबाह्यतानिराकरणम् ( ७२ ) व्यवहारकल्पः संभवं कर्कच-संवर्तक-काण-यमघण्टयोगोत्पत्तेरिति श्रीहरिभद्रसूरिकृते लग्नशुद्धिप्रकरणे" "उक्तं च हारिभद्यां लमशुद्धौ”-इत्यादिना मुहुर्मुहुर| स्मार्षुः (६४) धर्मबिन्द्वनुवादकेनैव परिगणितः (६५) पण्डितक्लत्तजैननामसंग्रहे समुपात्ता (६६) प्रसिद्धो मुद्रितश्च (६७) पण्डितकावेबरेण लत्तेन च गृहीतनामा (६८) प्राकृतभाषामयैः प्रत्येकविंशतिगाथाप्रमाणैर्विशतिप्रकरणैर्निरूपितोऽयं ग्रन्थः (६९) विरहशब्द
लाञ्छितत्वेन धर्मबिन्द्वनुवादकाऽस्य हरिभद्रकृतत्वमुद्भावितम् । इममेव पद्यत्रयात्मकत्वेन स्तुतित्रयं, विरहोपलक्षितत्वेन च हरिभद्रसूरिकर्तृकमुद्घोषयन्तः स्वमतपुष्टयै समुपन्यस्यन्ति त्रिस्तुतिकाः । तदत्र विरहशब्दमृते नान्यत्प्रमाणान्तरमेतत्कृतकत्वे, विरहशब्दस्य च प्रकृताचार्यकृत्यङ्कत्वे|ऽपि नैतत्कृतकत्वसाधनता, व्याप्त्यभावात् (७०) संदिग्धैतद्हरिभद्रकर्तृकतया जैनग्रन्थावल्यादावियमुपदर्शिता (७१) जैनग्रन्थावल्यां वत्तस्य
जैननामसंग्रहे च समुपदर्शितमिदम् (७२) धर्मबिन्दुगूर्जरभाषानुवादपुस्तके तत्का प्रदर्शितः । वायटगच्छीयजिनदत्तसूरयोऽपि निजे शकुनशास्त्रे-"यदाहुः श्रीहरिभद्रसूरयोऽपि स्वव्यवहारकल्पे--
"नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दण्डनायकः ॥
अपि सर्वगुणोपेतं न ग्राह्यं शकुन विना । लग्नं, यसानिमित्तानां शकुनो दण्डनायकः॥" -इत्येवं ग्रन्थमिममस्मरन् ।
Jain Education in
For Private & Personel Use Only
XXw.jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
(७३) शास्त्रवार्तासमुच्चयः स्खोपज्ञटीकोपेतः (७४) श्रावकप्रज्ञप्तिवृत्ति: (७५) श्रावकधर्मतत्रम् (७६) षड्दर्शनसमुच्चयः| (७७) षड्दर्शनी (७८ ) षोडशकम् (७९) संकितपंचासी (८०) संग्रहणीवृत्तिः (८१) संपञ्चासित्तरी (८२) संबोधसित्तरी (८३) संबोधप्रकरणम् (८४) संसारदावास्तुतिः (८५) संस्कृतात्मानुशासनम्
॥१८॥
| (७३ ) अयं यशोविजयोपाध्यायैरपि 'स्याद्वादकल्पलता'भिख्यया बृहट्टीकया विभूषितः, मुद्रितश्च सटीकोऽपि (७४) 'सावयपन्नत्ति' इति विख्यातोऽयं मूलग्रन्थः श्रीमतामुमास्वातिवाचकानां कृतिः, वृत्तिश्च हरिभद्रसूरीणामिति प्रसिद्धिः । प्रबन्धकोशे चैतत्कृतितयोपन्यस्तः 'श्रावकप्रज्ञप्तिः' इति ग्रन्थोऽप्यस्या एव संक्षिप्त नामेति संभाव्यते (७५) श्रावकधर्मविधिनामकं प्रथमपञ्चाशकमेवान्यगाथापरिक्षेपेण संवर्धितमिदंनाम्ना प्रख्यातम् , अस्य च मानदेवसूरिभिर्वृत्तिरपि व्यरचि (७६) अयं गुणरत्नसूरिणा मणिभद्रेण च विदुषा क्रमतो बृहत्या लघव्या च टीकया समलङ्कतः, मुद्रितश्च (७७) धर्मबिन्दुभाषान्तरकृता निर्दिष्टेयं षड्दर्शनसमुच्चयाद्भिन्नाऽभिन्ना वेति निर्णयमपेक्षते (७८ ) प्रसिद्धमिदं प्रकरणम् , यशोभद्रसूरिभिर्यशोविजयोपाध्यायैश्च टीकाभ्यामुपशोभितम् । पण्डितकत्तेन त्वस्य विवरणमपि हारिभद्रीयमभिमतम् । मुद्रितमेतत् 8 श्रेष्ठिदेवचन्द्रलालभाई जैनपुस्तकोद्धारे ( ७९ ) अशुद्धं प्रतिभातीदं नाम । पण्डितक्कत्तेन पुनः “संकितपंचसि" इत्युल्लिखितम् , इदमपि च न निश्शङ्कम् (८०) गणधरसार्धशतकवृत्त्यादावियमुल्लिखिता (८१) भाउदाजीपण्डितस्य पुस्तकतः समुद्भतमिदं नाम हरिभद्रसूरिचरित्रे पण्डितहरगोविन्ददासेन । पण्डितक्लत्तस्तु “संयज्ञसित्तरी" इत्येवमुपादर्शयत् (८२) इयमपि पण्डितकत्तप्रमुखैर्निरदिश्यत ( ८३ ) मुद्रितमिदं राजनगरे ( ८४ ) सुप्रसिद्धेयं पद्यचतुष्टयात्मिका वीरस्तुतिः । 'इयं सूरिभिः खावसानकाले निर्मिता' इति प्रसिद्धिः (८५) सुमतिगणिना
SCREEGACASSECRUAR-
in Education Intern a
For Private & Personel Use Only
Page #39
--------------------------------------------------------------------------
________________
धर्म, प्र. ५
Jain Educati
( ८६ ) समराइचकहा ( ८७ ) सर्वज्ञसिद्धिः सटीका ( ८८ ) स्याद्वादकुचोद्यपरिहारः ।
| लत्तादिभिश्च निर्दिष्टमिदं स्वस्वपुस्तकेषु ( ८६ ) इयम् - " गुणसेण अग्गिसम्मा" इत्यादिगाथाष्टकमात्रं पूर्वाचार्यप्रणीतमवलम्ब्य निर्मिता प्राकृतभाषामयी शान्तरसप्रधाना कथा । उक्तमिदमस्या एव भूमिकायां ग्रन्थकारेण - " भणिअं च पुव्वायरिए हिं
गुणसेण अग्गिसम्मा
१-८ ।
एवमेआओ चरियसंगहणिगाहाओ । संपयं एयासिं चैव गुरूवएसाणुसारेणं वित्थरेणं भावत्थो कहिज्जइ” महाकविना धनपालेनापि तिलकमञ्जर्यामियमेवमुपश्लोकिता
“ निरोद्धुं पार्यते केन समरादि त्यजन्मनः । प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥” कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुरवः श्रीदेवचन्द्रसूरयोऽपि शान्तिनाथ चरिते एतत्कर्तृत्वेन हरिभद्रसूरीनेवमस्मार्षुः
“ वंदे सिरिहरिभदं सूरिं विउसयणणिग्गयपयावं । जेण य कहापबंधो समराइचो विणिम्मविओ || "
प्रद्युम्नसूरिभिर्विक्रमतः १३२४ तमे वर्षे अस्या एव प्रतिच्छायारूपः "समरादित्यसंक्षेपः" संस्कृतभाषया पद्यबन्धेन निबद्धः । अस्पाश्च टिप्पनकमप्येकं सुमतिवर्धनगणिना निरमायि ( ८७ ) जैनग्रन्थावल्यामुपात्ता । “विशेषतस्तु सर्वज्ञसिद्धिटीका तोऽवसेयः" इति स्वोपज्ञानेकान्तजयपताकावृत्तितश्च सूचिता ( ८८ ) " अन्यत्र स्याद्वादकुचोयपरिहारादा" इत्याद्यनेकान्तजयपताका टीकावचनतोऽवबुद्धसद्भावः ।
Page #40
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ १९ ॥
Jain Education
उक्तसंख्याक्रमन्थनिर्माणातिरिक्तं महानिशीथसूत्रोद्धारमपि हरिभद्रसूरिभिर्विरचितम् । इदमेवाह प्रभावक चरित्रकृत् “चिरविलिखितवर्णशीर्ण भग्नप्रविवरपत्रसमूहपुस्तकस्थम् ।
कुशलमतिरिहोद्दधार जैनोपनिषदिकं स महानिशीथसूत्रम् ॥ २१९ ॥”
जिनप्रभसूरयस्तु स्वतीर्थकल्पे जिनभद्रगणिक्षमाश्रमणमुक्तसूत्रोद्धारकमसूसुचन्, तदेतद् द्वितीयजिनभद्रगण्यपेक्षं स्याद् हरिभद्रसूरिभिश्व | तत्सांमत्येन साहाय्येन वा तदुद्धारः कृतः स्यात्तदा न विसंवादास्पदम् । “सिद्धसेन - हरिभद्रप्रमुखैरष्टाभिराचार्यैर्महानिशीथमुद्धृतम्” इत्यपि बहूनां प्रवादः, द्वितीयसिद्धसेनाऽपेक्षश्चायमपि न विसंवदति ।
इयं च हरिभद्रसूरीणां कृतिर्विरहाङ्कितवाधिकमुपलभ्यते, कियानपि भागस्तद्रहितोऽपि । एतच्च हारिभद्रीयप्रन्थव्याख्यातृभिरप्यभिप्रेतम् । यदूचुरष्टकवृत्तौ विरहशब्दं विवृण्वन्तः श्रीजिनेश्वरसूरयः
“विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितम्, विरहाङ्कत्वाद् हरिभद्रसूरेरिति ।" पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयोऽपि -
“इह च विरहशब्देन हरिभद्राचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात् तस्य ।” ललितविस्तरापञ्जिकायां मुनिचन्द्रसूरयः
365
परिचयः
॥ १९ ॥
Page #41
--------------------------------------------------------------------------
________________
H+S+
S
XCCCCCESSAX
"इह विरह इति याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य" योगविन्दुटोकायां तत्कार:
"विरह इति च भगवतः श्रीहरिभद्रसूरेः प्रकरणाङ्कयोतकः" इति । प्रवन्धकोशे राजशेखरसूरयश्च
"तत्प्रथमं याकिनीधर्मसूनुरिति हरिभद्रग्रन्थेष्वन्तेऽभूत् , १४४० पुनर्भवविरहः” इति । तत्र
"अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् । विरहात् तेन पापस्य भवन्तु सुखिनो जनाः॥" इत्यष्ठकप्रकरणे,
“स तत्र दुःखविरहादत्यन्तसुखसंगतः। तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः॥" इति धर्मबिन्दौ,
"कृत्वा यदर्जितं पुण्यं मयैनां शुभभावतः। तेनाऽस्तु सर्वसत्त्वानां मात्सर्यविरहः परः॥" इति ललितविस्तरायाम्,
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥२०॥
"कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः॥" इति पञ्चवस्तुकटीकायाम् , "कृत्वा प्रकरणमेतद् यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥" इति शास्त्रवार्तासमुच्चये,
"योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥" इति योगदृष्टिसमुच्चये, "एते प्रवचनतः खलु समुदृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥"
इति षोडशकप्रकरणे, "कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः॥". इत्यनेकान्तजयपताकायाम् ,
"समुद्धृत्यार्जितं पुण्यं यदेनं शुभभावतः। भवान्ध्यविरहात्तेन जनः स्ताद् योगलोचनः॥" इति योगबिन्दौ,
Join Education
For Private & Personel Use Only
X
w.jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
AALCCARRIAGE
"वाणीसंदोहदे हे ! भवविरहवरं देहि मे देवि ! सारम्" इति संसारदावेति प्रसिद्धायां वीरस्तुतौ, "काऊण पगरणमिणं पत्तं जं कुसलमिह मया तेणं । दुक्खविरहाए भवा लभंतु जिणधम्मसंबोधिं ॥" इति धर्मसंग्रहण्याम् , ___ "जोइणिमयहरिआए रइआ एए उ धम्मपुत्तेण । हरिभदायरिएणं भवविरह इच्छमाणेणं ॥" इत्युपदेशपदेषु, __ "जम्हा एसो सुद्धो अनिआणो होइ भाविअमईणं । तम्हा करेह सम्मं जह विरहो होइ कम्माणं ॥" इति पञ्चाशकप्रकरणे,
१-कृत्वा प्रकरण मिदं प्राप्तं यत् कुशलमिह मया तेन । दुःखविरहाय भव्या लभन्तां जिनधर्मसंबोधिम् ॥" २-याकिनीमहत्तराया रचिता एते तु धर्मपुत्रेण । हरिभद्राचार्येण भवविरहमिच्छता ॥" ३-यस्मादेष शुद्धोऽनिदानो भवति भाचितमतीनाम् । तस्मात कुरुत सम्यग् यथा विरहो भवति कमेणाम् ॥"
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ २१ ॥
Jain Education
"इचाइगुणसमेया भवविरह पाविऊण परमपयं । पत्ता अनंतजीवा तेसिमणुमोयणा मज्झ ॥” इति संबोधप्रकरणे च ।
इत्यादीनि निदर्शनानि विरहशब्दलाञ्छितग्रन्थानाम् । विरहाङ्ककरणकारणं च हंस - परमहंसाख्यस्वविद्वच्छिष्यद्वय वियोगसूचनमिति । यदुक्तं प्रभावकचरित्रे
" अतिशय हृदयाभिरामशिष्यद्वयविरहोर्मिभरेण तप्तदेहः ।
निजकृतिमिह संव्यधात्समस्तां विरहपदेन युतां सतां स मुख्यः ॥ २०६ ॥
दशवैकालिकटीकाऽऽवश्यकवृत्ति - प्रज्ञापनाप्रदेशव्याख्याप्रभृतयष्टीकाः, समरादित्यकथा - षड्दर्शनसमुच्चय- लोकतत्त्वनिर्णयप्रमुखाः प्रकरणप्रन्थाश्च विरहरहितानां दृष्टान्ता इति ।
तदेवमेषामत्यद्भुतप्रतिभाप्राग्भारजुषां प्रभुहरिभद्रसूरीणां सैद्धान्तिकशिरोमणितया, दार्शनिकाप्रगामितया, कविकुलनेतृतया | संजातबहुमानश्रद्धा बहवोप्याचार्या, दर्शनशास्त्रप्रवीणाः, कवयश्च स्वस्वप्रबन्धेषु एनान् विषयीकृत्य स्तुतिमौखर्यमादधुः । तथाहि"सूर्यप्रकाश्यं क्व नु मण्डलं दिवः खद्योतकः क्वाऽस्य विभासनोद्यमी ।
१ - इत्यादिगुणसमेता भवविरहं प्राप्य परमपदम् । प्राप्ता अनन्तजीवास्तेषामनुमोदना मम ॥"
च
परिचयः
॥ २१ ॥
Page #45
--------------------------------------------------------------------------
________________
USASUTUSUSAS CASAS
कधीशगम्यं हरिभद्रसद्वचः क्वाऽधीरहं तस्य विभासनोद्यतः॥३॥"
(-अष्टकटीकायां श्रीजिनेश्वरसूरयः) "परहिताधाननिबिडनिबद्धबुद्धिर्भगवान् सुगृहीतनामधेयः श्रीहरिभद्रसूरिः"
(-उपदेशपदवृत्तौ श्रीमुनिचन्द्रसूरयः) "नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुतज्ञानश्रीसमलताः सुविशदाचारप्रभाभासुराः। येषा वाक्प्रपया प्रसन्नतरया शीलाम्बुसंपूर्णया भव्यस्येह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥१॥
(-जम्बूद्वीपसंग्रहणीटीकायां श्रीप्रभानन्दसूरयः) "उइयम्मि मिहिरि भई सुदिद्विणो होइ मग्गदसणओ। तह हरिभदायरियम्मि भहा (६) यरियम्मि उदयमिए५६"|
(-गणधरसार्धशतके श्रीजिनदत्तसूरयः )
CATARA
१-"उदिते मिहिरे भद्रं सुदृष्टेर्भवति मार्गदर्शनतः । तथा हरिभद्राचार्य भद्रा(द)चरिते उदयमिते ॥५६॥"
Jain Education Intl
For Private & Personel Use Only
jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥२२॥
"श्रीसिद्धसेन-हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः। येषां विमृश्य सततं विविधान् निबन्धान शास्त्रं चिकीर्षति तनुप्रतिभोऽपि माक् ॥ ८॥
(स्याद्वादरत्नाकरे श्रीवादिदेवसूरयः) "हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥"
(-धर्मसंग्रहणीटीकायां श्रीमलयगिरिसूरयः) "मतिबौद्धाः! शुद्धा प्रभवति कथं साऽद्य भवतां विचारश्चार्वाकाः! प्रचरति कथं चारुचतुरः।
कुतर्कस्तर्कज्ञाः! किमपि स कथं तर्कयति वः सति स्याद्वादे श्रीप्रकटहरिभद्रोक्तवचने ॥१॥ गवग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेक्षदर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालबालाः । पद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद् गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः॥२॥ यथास्थिताहन्मतवस्तुवेदिने निराकृताऽशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये॥२॥"
(श्रीयक्षदेवमुनिः) १-संगमसिंहसूरिसमीपे नागपुरे श्रुताध्ययनायाऽऽगतो जयसिंहसूरिशिष्यो यक्षदेवनामा कश्चिन्मुनिः श्रीहरिभद्रसूरिकृताऽनेकान्तजयपताकादिन्याय
| ॥२२॥
Jain Education
Ana
For Private & Personel Use Only
aw.jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
"श्रीहरिभद्रसूरीन्द्रः पारीन्द्र इव विश्रुतः। परतीर्थ्यास्त्रासयित्वा मृगानिव गुरुर्जयी ॥१॥"
(-कश्चित् ) "हारिभद्रवचः क्वेदमतिगम्भीरपेशलम् । क्वचाऽहं शास्त्रलेशज्ञस्तादृक्तन्त्राऽविशारदः॥२॥"
येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः। ते सूरयो मयि भवन्तु कृतप्रसादाः श्रीसिद्धसेन-हरिभद्रमुखाः सुखाय ॥ ३ ॥"
(-शास्त्रवार्तासमुच्चयवृत्तौ श्रीयशोविजयोपाध्यायाः)
प्रन्थनिचयं विलोक्य जातविस्मयो हरिभद्रस्तुतिरूपं काव्यत्रितयमिदं विनिर्ममे, इदं च तदप्रतो निबद्धेनामुना काव्यद्वयेनाधिगम्यते, तथाहि
"सितपटहरिभद्रं ग्रन्थसंदर्भदर्भ विदितमभयदेवं निष्कलङ्काऽकलङ्कम् ।।
सुगतमतमथाऽलङ्कारपर्यन्तमुच्चैस्त्रिविधमपि च तर्क वेत्ति यः सांख्य-भट्टौ ॥४॥ श्रीमत्संगमसिंहमूरिसुकवेस्तस्यांहिसेवापरः शिष्यः श्रीजयसिंहमूरिविदुषस्त्रैलोक्यचूडामणेः ।। यः श्रीनागपुरे (र ) प्रसिद्धसुपुरस्थायी श्रुतायागतः श्लोकान् पश्च चकार सारजडिमाऽसौ यक्षदेवो मुनिः ॥५॥"
Jain Education inAL
For Private & Personel Use Only
Shjainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥२३॥
SACROCOCCAS
"सिरिपायलित्तकइ-बप्पभट्टि-हरिभद्दसूरिपमुहाणं । किं भणिमो उणज (अज्ज)वि न गुणेहिं समो जगे सुकई॥"
(-भुवनसुन्दरीकथायां श्रीविजयसिंहसूरयः) "भई सिरिहरिभद्दस्स सूरिणो जस्स भुवणरंगम्मि । वाणी विसट्टरसभावमंथरा नच्चए सुइरं ॥"
(-सुपार्श्वनाथचरिते श्रीलक्ष्मणगणयः) "ये च पूर्व पादलिप्त-शातवाहन-षट्कर्णक-विमलाङ्क-देवगुप्त-बन्दिक-प्रभञ्जन-श्रीहरिभद्रसूरिप्रभृतयो महाकवयो बभूवुः, येषामेकैकोऽपि प्रबन्धोऽद्यापि सहृदयानां चेतांस्यनुहरति, ततः कथं तेषां महाकवीनां कवित्वतत्त्वपदवीमनुभवामः
(-संस्कृतकुवलयमालायां श्रीरत्नप्रभसूरयः) तदेवमेषामनन्यसाधारणेनाऽवदातचरितलेशेन श्रुतिपथमायातेनैवेयमभ्युदेति तत्सत्तासमयादिजिज्ञासावृत्तिः, तदुपशमश्च न तदुचितद्र प्रमाण-युक्तिप्रतिपादनमन्तरेणोपजायते इति किञ्चिदिहोपन्यस्तुं योग्यम् ।
हरिभद्रसूरीणां हि सत्तासमयं प्रत्यपि नैकमताः सर्वेऽपि विद्वांसः । केचित् सिद्धर्षेदर्दीक्षागुरुत्वं वत्समकालभावित्वं च व्याहरन्तो
S
18/॥२३॥
ESASkst
१-"श्रीपादलिप्तकवि-बप्पभट्टि-हरिभद्रमुरिप्रमुखाणाम् । किं भणामः पुनरद्यापि न गुणैः समो जगति सुकविः ।।"
२-"भद्रं श्रीहरिभद्रस्य सूरेयस्य भुवनरङ्गे । वाणी विकसितरसभावमन्थरा नृत्यति सुचिरम् ॥"
Jan Eduen
For Private Personal use only
w.jainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
Jain Education Int
विक्रमस्व नवम - दशमयोरग्दशतयोर्मध्यभागमेतत्सत्ताधारत्वेन व्यजयन्ति । अन्ये च स्पष्टभावेन षष्ठशतकममत्वमेषामङ्गीकुर्वते तत्राद्यानामिमे प्रवादाः -
(१) राजशेखरसूरीणां प्रबन्धकोशे
“अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनः चातुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारं युवानं देयकनकपदे निर्दयैद्यूतकारैर्गर्तायां निक्षिप्तं कृपया तद्देयं दत्त्वाऽमोचयत्, गृहमानीय अभोजयत्, अपाठयत् पर्यणाययत् । माता प्रागण्यासीत् | पृथग्गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनम् । सिद्धो रात्रौ अतिकाले एति, लेख्यक लेखलेखनपरवशत्वात् । श्वश्रु- स्नुषे अतिनिर्विण्णे, अति| जागरणात् । वध्वा श्वश्रुरुक्ता - मातः ! पुत्रं तथा बोधय यथा निशि सकाले एति । मात्रा उक्तः स वत्स ! निशि शीघ्रमेहि, यः कालज्ञः स सर्वज्ञः । सिद्धः प्राह-मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतः तदादेशं कथं न कुर्वे ! । तूष्णीकेन स्थिता | माता । अन्यदाऽऽलोचितं श्वश्रु- स्नुषाभ्याम् - अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः । द्वितीयरात्रौ अतिचिराद् द्वारमागतः स कटं (कपाटं) खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम् — किमिति द्वारं नोद्घाटयेथाम् ? । ताभ्यां मन्त्रित पूर्विणीभ्यामुक्तम्| यत्रेदानीं द्वाराणि उद्घाटितानि तत्र व्रज ! । तच्छ्रुत्वा क्रुद्धः चतुष्पथं गतः । तत्रोद्घाटे हट्टे उपविष्टान् सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् । सान्द्रचन्द्रके नभसि देशना, बोधः, व्रतम्, सर्वविद्यता, दिव्यं कवित्वम् । हंस- परमहंसवद् विशेषतर्कान् जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरुनवादीत्-प्रेषयताद् बौद्धपार्श्वे । गुरुमिंर्गदितम् - तत्र मा गाः, मनःपरावर्तो भावी ! । ऊऊंचे- युगान्तेऽपि नैवं स्यात् । पुनर्गुरवः |
w.jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥२४॥
प्रोचुः-तत्र गतः परावर्त्य से चेत् तदाऽस्मद्दत्तं वेषमत्राऽऽगत्याऽस्मभ्यं ददीथाः । उररीचक्रे सः । गतस्तत्र, पठितुं लग्नः । सुघटितैस्तत्कुतकैः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरपि आगच्छन् झटितः (१) । एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१ । द्वात्रिंशवेलायां गुरुमिश्चिन्तितम्-माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूत् । पुरापि २१ वारं वादै-* |र्जितोऽसौ, अधुना वादेनाऽलम् , ललितविस्तराख्या चैत्यवन्दनावृत्तिः सतर्का कृता । तदागमे पुस्तिका पादपीठे मुक्त्वा गुरवो बहिरगुः ।। तत्पुस्तिकापरामर्शाबोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह
"नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये । मदर्थ निर्मिता येन वृत्तिर्ललितविस्तरा ॥" (२) श्राद्धप्रतिक्रमणार्थदीपिकाटीकायां श्रीरत्नशेखरसूरयः
"मिथ्यादृष्टिसंस्तवे हरिभद्रसूरिशिष्यसिद्धसाधुव्रतम्-स सौगतमतरहस्यमर्मग्रहणार्थ गतः । ततस्तैर्भावितो गुरुदत्तवचनत्वान्मुत्कलापनायागतो गुरुभिर्बोधितो बौद्धानामपि दत्तवचनत्वान्मुत्कलापनार्थ गतः । पुनस्तै वितः । एवमेकविंशतिवारान् गतागतमकारीति । तत्प्रतिबोधनार्थ गुरुकृतललितविस्तराख्यशकस्तववृत्त्या दृढं प्रतिबुद्धः श्रीगुरुपाचे तस्थौ" इति ।
(३) पाडीवालगच्छीयपट्टावल्याम्गग्गायरिआ य एकया सिरीमालपुरे गया। तत्थ धनी नाम सिट्ठी जिणसावओ । तस्स गिहे सिद्धो णाम रायपुत्तो । सो गग्गरिसि१-गर्गाचार्याश्चैकदा श्रीमालपुरे गताः । तत्र धनी नाम श्रेष्ठी जिनश्रावकः । तस्य गृहे सिद्धो नाम राजपुत्रः । स गर्गाचार्येण दीक्षितः ।
Jain Education Interational
For Private & Personel Use Only
Page #51
--------------------------------------------------------------------------
________________
धर्म. प्र. ६
Jain Education Inter
आयरिएण दिक्खिओ । अंईवतकबुद्धिओ अण्णया भणइ- अओ परं तकं अत्थि णवा ? । दुग्गायरिएण ( गग्गायरिएण १) कहिअंबुद्धमए अस्थि । गंतुमाढत्तो । गग्गरिसिणा कहिअं— मा गच्छ, सद्धाभंसो भावी ।। तेण कहिअं - इत्थ आगमिस्सामि । गओ, समन्तहीणो आगओ । दुग्गा ( गग्गा ) यरिएण बोहिओ पुणो गओ । एवं पुणो पुणो गमणागमणं । तदा गग्गायरिएण विजयानंदसूरिपरंपरासीसो हरिभद्दायरिओ महत्तरो बोहमयजाणगो बुद्धिमंतो विण्णविओ— 'सिद्धो ण ठाति' । हरिभद्देण कहिअं— को वि उवाओ ( कमवि उवायं ) करिस्सामि । सो आगओ बोहिओ ण ठाति । ताधे हरिभद्देण बोहणत्थं ललिअवित्थरा वित्ती रइआ तकमंथरा । हरिभदो णिअकालं णच्चा गग्गायरियस्स समप्पिआ (अ) अणसणेण देवलोयं पत्तो । तओ कालंतरेण आगओ । गग्गेण दिण्णा । सो वि लद्धट्ठो अहो ! अइपंडिओ हरिभद्दगुरू । सम्मत्तं पडिवन्नो जिणवयणे भावियप्पा उग्गतवं चरमाणो विहरइ । "
१–अतीव्रतर्कबुद्धिकोऽन्यदा भणति-अतः परं तर्कोऽस्ति न वा ? | दुर्गाचार्येण (गर्गाचार्येण) कथितम् - बुद्धमतेऽस्ति । गन्तुमारब्धः । गर्गर्षिणा कथितम् - मा गाः, श्रद्धाभ्रंशो भावी ! । तेन कथितम् - अत्राऽऽगमिष्यामि । गतः, सम्यक्त्वहीन आगतः । दुर्गा ( गर्गा ) चार्येण बोधितः पुनर्गतः । एवं पुनः पुनर्गमनाऽऽगमनम् । तदा गर्गाचार्येण विजयानन्दसूरिपरम्परा शिष्यो हरिभद्राचार्यो महत्तरो बौद्धमतज्ञायको बुद्धिमान् | विज्ञप्तः - 'सिद्धो न तिष्ठति' । हरिभद्रेण कथितम् - कोप्युपायः ( कमप्युपायं ) करिष्यामि । स आगतो बोधितो न तिष्ठति । तदा हरिभद्रेण | बोधनार्थं ललितविस्तरा वृत्ती रचिता तर्कमन्थरा । हरिभद्रो निजकालं ज्ञात्वा गर्गाचार्यस्य समर्पिता ( समर्प्य) अनशनेन देवलोकं प्राप्तः । ततः कालान्तरेणाऽऽगतः । गर्गेण दत्ता । सोऽपि लब्धार्थः अहो ! भतिपण्डितो हरिभद्रगुरुः । सम्यक्त्वं प्रतिपन्नो जिनवचने भावितात्मा 1 उमतपञ्चरन् विहरति ।"
Page #52
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ २५ ॥
द्वितीयपक्षप्रसाधकानि प्रमाणानि पुनरेतानि -
( १ ) मेरुतुङ्गसूरीणां विचारश्रेणिप्रकरणे—
“पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निधुओ (निबुअओ) दिसउ सिवसुक्खं ॥” (२) प्रद्युम्नसूरीणां विचारसारप्रकरणे —
"पंचेस पणत्तीए (सीए) विकमभूवाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो धम्मरओ देउ मुक्खसुहं ॥ ३० ॥"
अहवा,
"पणपन्नदससएहिं हरिसूरी आसि तत्थ पुछकई । तेरसवरिससएहिं अईएहिं बप्पभट्टिपहू ॥ ३१ ॥” (३) केषाश्विद् जीर्णपत्रेषु -
१ - " पञ्चशते पञ्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रसूरिम्रो निर्वृतो दिशतु शिवसौख्यम् ॥” २ - 'पञ्चशते पञ्चत्रिंशे (पञ्चाशीते) विक्रमभूपाद् झगित्यस्तमितः । हरिभद्रसूरिमुरो धर्मरतो ददातु मोक्षसुखम् ॥ ३० ॥
अथवा,
“पञ्चपञ्चाशद्दशशतैर्हरिरिरासीत् तत्र पूर्वकविः (कृती) । त्रयोदशवर्षशतैरतीतैर्बप्पभट्टिप्रभुः ॥ ३१ ॥”
परिचयः
॥ २५ ॥
Page #53
--------------------------------------------------------------------------
________________
"वीरांउ वयरों वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अहहिं पणयाल वलहिखो॥" (४) समयसुन्दरगणीनां गाथासहरुयाम"पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निबुओ (अओ) दिसउ सिवसोक्खं ॥" (५) कुलमण्डनसूरीणां विचारामृतसंग्रहे___ "वीरनिर्वाणाद् सहस्रवर्षे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्दिवं प्राप्ताः॥" (६) श्रीधर्मसागरोपाध्यायानां तपागच्छपट्टावल्याम्"श्रीवीरात् पश्चपञ्चाशदधिकसहस्रवर्षे, विक्रमात् पञ्चाशीत्यधिकपञ्चशतवर्षे याकिनीसूनुः श्रीहरिभद्रसूरिः स्वर्गभाक् ।" (७) श्रीहरिभद्रसूरीणां लघुक्षेत्रसमासवृत्तौ
१-अस्याश्छाया पूर्वमलेखि (प० १२ पृ०२)। २-पञ्चशते पश्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रमूरिसूरो निर्वृतो दिशतु शिवसौख्यम् ॥"
For Private & Personel Use Only
Page #54
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ २६ ॥
“लघुक्षेत्र समासस्य वृत्तिरेषा समासतः रचिताऽबुधबोधार्थ श्रीहरिभद्रसूरिभिः ॥
पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रस्य शुक्रवारे पुष्ये शस्ये भनक्षत्रे ॥"
अथैतन्मतद्वयमपि साधक-बाधकप्रमाणपरिचालनपुरस्सरं पर्यालोचनामुपस्थाप्यते । तत्र प्रथमोपन्यस्तं कथानकद्वितयं पट्टावलीपाठश्च हरिभद्रसूरिसमीपे सिद्धर्षेर्दीक्षाप्रतिपत्तिमनुमन्यते, ध्वनयति चैवं हरिभद्रसमयं सिद्धर्षिकालादभिन्नस्वरूपम् । एतच न केनापि पुराणविदुषाऽनुज्ञायते । विबाधितं च मन्तव्यमिदं सिद्धर्षिवचनेन । स हि गर्गर्षीनेवाङ्गीकरोति स्वदीक्षादातृत्वेन न तु हरिभद्रसूरीन् । तथा चेदमुपमितिभवप्रपश्चायां तद्वचः
“सद्दीक्षादायकं तस्य स्वस्य चाहं गुरुत्तमम् । नमस्यामि महाभागं गर्गर्षिमुनिपुङ्गवम् ॥” एवं हरिभद्रसूरीणां स्वसमकालभवत्वमपि सिद्धर्षिणैवोपन्यस्तेन
“अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदर्थैव कृता येन वृत्तिर्ललितविस्तरा ॥”
— इत्युपमितिभवप्रपञ्चापद्येन निरस्तं भवति । अपि च, निजोपमितिभवप्रपश्चायां प्रथमप्रस्तावे द्रमकरूपेण वर्णितं निष्पुण्यकजन्तुं १ –जेसलमेरुदुर्गस्थबृहज्ज्ञानकोशे हरिभद्रसूरिकृतकतिपयलघुग्रन्थानां प्राचीनताडपत्राणि वर्तन्ते । तत्र हरिभद्रसूरिरचितायां लघुक्षेत्रसमासवृत्ताविदं श्लोकद्वयं दृश्यते । अस्यार्थश्च 'विक्रमतः पंचशताधिकपञ्चाशीतिके वर्षे वृत्तिरियं निर्मिता' इत्येव प्रतिभाति ।
परिचयः
॥ २६ ॥
Page #55
--------------------------------------------------------------------------
________________
निजात्मानमङ्गीकुर्वता तस्य भगवदवलोकनयोग्यत्वदर्शकं धर्मबोधकराभिधानं महानसनियुक्तं च विशिष्टज्ञानं स्वमागोंपदेशकमादर्श| यताऽपि तेन स्वधर्मबोधकराणां हरिभद्रसूरीणां स्वस्मात् पूर्वभवत्वमावेदितम् । तथा च तत्रत्यपाठलेशः- “यस्तु तत्र नगरे
निष्पुण्यको नाम द्रमकः कथितः सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्व पुण्यरहिततया यथार्थाभिधानो मदीयजीवों द्रष्टव्यः ।। 8| यथा च तां महाराजदृष्टिं तत्र रोरे निपतन्ती धर्मबोधकराभिधानो महानसनियुक्तो निरीक्षितवान् इत्युक्तं तथा परमेश्वरावलोकना
मज्जीवे भवन्ती धर्मबोधकरणशीलो धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म । तथाहिसध्यानबलेन विमलीभूतात्मानः परहितैकनिरतचित्ता भगवन्तो ये योगिनः पश्यन्त्येव देशकालव्यवहितानामपि जन्तूनां छद्मस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनायोग्यता, पुरोवर्तिनां पुनः प्राणिनां भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति । ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः | | समस्तोऽपि मदीयवृत्तान्तः । स्वसंवेदनसिद्धमतदस्माकमिति ।" निर्दिष्टोपनयसंदर्भस्य हरिभद्रवर्णनपरत्वं च प्रन्थकारेणैवोपदर्शितं तत्प्रान्तभागनिबद्धेनाऽमुना श्लोकेन
“आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाद्ये निवेदितः ॥" एवं च हरिभद्रसूरीणां सिद्धर्षिसमसामयिकत्वे-“ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव यतः कालव्यव
- SSC-CCCCCORRC-CRACK
-964-6
Jain Education
ForPrivate sPersonal use Only
oldw.jainelibrary.org.
Page #56
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ २७ ॥
Jain Education In
6
हिनैरनागतमेव तैर्ज्ञातः समस्तोऽपि मदीयवृत्तान्तः " - इत्यनेन साध्यमानं विशिष्टज्ञानवत्त्वमसंगतमेवाऽऽपद्येत, आगमपरिकर्मितमतीनामपि पुरोवर्तिप्राणिनिकरस्य योग्यताया लक्षकत्वाभिधानात् । एतेन 'अनागतम्' इत्यस्य बौद्धपुरानागतं, जैनमतानमिज्ञं, बौद्धशास्त्रपरि| भावितमतिर्भविष्यतीत्यनागतकालं, द्वाविंशवारं बौद्धलोकादनागतम्, असंपूर्णबोधं वा इत्याद्यर्थविकल्पनमपि निराकृतं भवति, "कालव्यवहितैः" इति वचनात्, सर्वस्वकीयवृत्तान्तान्वयिक्रियाविशेषणत्वेनाऽनागतशब्दप्रयोगाच्च उक्त विकल्पानुपपत्तेः ।
एवं प्रभावकचरित्रे प्रभाचन्द्रसूरिभिः सिद्धर्षिमुखेनोपवर्णितं हरिभद्रसूरीणां पूर्वसूरित्वमप्यन्त्राऽनुसंधेयम्, तच्चेदम्—
"का स्पर्द्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण मादृग्मन्दमतेरिह ॥ "
एतेन हरिभद्रसूरेः सिद्धर्षे चाऽभिन्नं समयं निरूपयन् पट्टावलीपाठोऽपि विबाधितो भवति । तेनोल्लिखितं विजयानन्दसूरिपरम्पराशिव्यत्वमपि न घटते एतेषु । एते हि भगवन्तो विद्याधरकुलाऽलङ्काराणां जिनदत्तसूरीणां शिष्या इति पूर्वमेव साधितम् । विजया ( जया ) नन्दसूरिपरम्परा शिष्यत्वेन वर्ण्यमानहरिभद्रसूरयश्च चन्द्रकुलपरम्परायां लब्धप्रतिष्ठा इति स्पष्टमेव खरतरजिनरङ्गीय पट्टावल्यादिसाधनैरवबुध्यते । १०८८ मितविक्रमवर्षे विद्यमानाज्जिनेश्वरसूरेरध स्तनषष्ठपट्टधरतया निरूप्यमाणाश्चैते विक्रमस्य नवमशतकप्रान्तभवा इत्यनुमा-४ ॥ २७ ॥ नमपि नाऽसंगतिमङ्गति । इत्थं च प्रबन्धकोशादिषु वर्णितं हरिभद्रसूरीणां सिद्धर्षिसमानसमयभवत्वमपि सकारणमापद्यते । अयं पुनस्तत्र भ्रमो यत् सिद्धर्षिकथासंबन्धित्वेन ललितविस्तरादिकृत्त्वेन च तेऽवर्ण्यन्त इति । दुर्निवारश्वाऽयं नामसादृश्यादिनिबन्धनश्छद्मस्थानामिति ।
परिचयः
v.jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
द्वितीयपक्षे पुनरुपलभामहे विश्वसनीयप्रमाणोपसंग्रहं विबाधकप्रमाणविरहं च, तथा हि
श्रीमदभयदेवसूरयः पञ्चाशकटीकाप्रारम्भे-"इह हि विस्फुरन्निखिलातिशयधामनि दुःषमाकालविपुलजलदपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरे पारङ्गतगदिताऽऽगमाम्बरे पटुतमबोधलोचनतया सुगृहीतनामधेयो भगवान् श्रीहरिभद्रसूरिस्तथाविधपुरुषार्थसिद्यर्थिनामपटुदृष्टीनामुन्नमितजिज्ञासाबुद्धिकन्धराणामैदयुगीनमानवानामात्मनोपलक्ष्यमाणान् विवक्षितार्थसा
र्थसाधनसमर्थान् कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पञ्चाशद्गाथापरिमाणतया पञ्चाशकाभिधानानि प्रकरणानि चिकीर्षुः..." ___ स्पष्टमेवाऽऽनेन रूपकबन्धेन भगवतां हरिभद्रसूरीणां समये पूर्वश्रुतस्य विलुप्यमानाऽवस्था, तां विप्रकीर्णदशामनुभवतस्तस्य कतिपयांशोपसंग्रहेण पञ्चाशकादिग्रन्थनिर्माणं च निवेद्यते, अथ चेदं तेषां विक्रमस्य षष्ठशतके एव विद्यमानत्वे संघटते नाऽन्यत्र । किंच, वीरप्रभोः सप्तविंशे पट्टे समारूढस्य उपरितनसमयाधारकस्य द्वितीयमानदेवसूरेमित्रत्वेन प्रकृतहरिभद्रसूरीन् वर्णयन्यनेके ग्रन्थकाराः, पट्टावल्यादिवचनान्यपि एतन्मतानुकूलानि । तथा च क्रियारत्नसमुच्चये गुणरत्नसूरयः
“ख्यातः श्रीहरिभद्रमित्रमभवत् श्रीमानदेवस्ततः" ॥ १-अस्य निर्माणकालोपदेशकं पर्व पूर्वमुपदिष्टम् (प० ११ पृ० १)।
Sorrrrrrr
Jain Education
For Private & Personel Use Only
Dil
Page #58
--------------------------------------------------------------------------
________________
ग्रन्थकार
॥ २८ ॥
गुवाल्यां मुनिसुन्दरसूरयः -
"अभूद् गुरुः श्रीहरिभद्रमित्रं श्रीमानदेवः पुनरेव सूरिः । यो मान्द्यतो विस्मृतसूरिमन्त्रं लेभेऽम्बिकाssस्यात्तपसोज्जयन्ते ॥”
अञ्चल-पौर्णमिकगच्छपट्टावल्यो:
“विद्यासमुद्रहरिभद्रमुनीन्द्रमित्रं सूरिर्बभूव पुनरेव हि मानदेवः । मान्द्यात् प्रयातमपि योऽनघसूरिमन्त्रं लेभेऽम्बिकामुखगिरा तपसोज्जयन्ते ॥" तपागच्छ जीर्णपट्टावल्याम्
“२७ श्रीमानदेवसूरिः, अम्बिकावचनाद् विस्मृतसूरिमत्रं लेभे । याकिनीसूनुहरिभद्रसूरिस्तदा जातः । तच्छिष्यौ हंस- परमहंसौ ।”
१ - अस्या रचनाकालस्तु ग्रन्थकारेणेत्थमुपन्यस्तः
"रस - रस- मनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्वम् । मध्यस्थैरवधार्या गुर्वालीयं जय श्रीद्धा ॥ ९३ ॥" २–कर्तृनामविरहितापि सुमतिसाधुसूरिपर्यन्ततपागच्छीयाचार्यनामावलीविभूषितत्वेन तत्समयलिखितेयमिति संभाव्यते ।
परिचयः
॥ २८ ॥
Page #59
--------------------------------------------------------------------------
________________
Jain Education Inte
अपि च, दाक्षिण्याङ्काः श्रीमदुद्द्द्योतनसूयोऽपि शालिवाहनस्य सप्तमशताब्द्यां विनिर्मितायां स्व" कुवलयमालो " कथायां सूरीनिमानित्थंकारं गाथाद्वयेन संसस्मरुः-
"जो इच्छइ भवविरहं भवविरहं को न बंधए (वंदर) सुयणो । समयसय सत्थगुरुणो समरमिअंका (?) कहा जस्स ॥”
१ - एते आचार्यपुङ्गवा वटेश्वरक्षमाश्रमणपादानां प्रशिष्यास्तत्त्वाचार्याणां च शिष्या हीदेवीप्रसादभाजश्चाऽऽसन्निति कुवलयमालाप्रशस्तिगतेनाऽमुना पद्यचतुष्टयेन विज्ञायते—
"आगासवप्पनयरे वडेसरो आसि जो खमासमणो । तस्स मुहदंसणे च्चिय अवि पसमह जो अहवो वि । तस्स य आयारधरो तत्तायरिओ ति नामसारगुणो । आसि तवतेयनिञ्जिअपावतमोहो दिणयरो व ॥ जो दूसमसलिलपवाहवे हीरन्तगुणसहस्साणं । सीलिंग विउलसालो लग्गणखंभो व निकंपो । सीसेण तस्स एसा हिरिदेवी दिन्नदंसणमणेण । रहया कुवलयमाला विलसिरदक्खिन्नइंधेण || " २ - अस्या रचनाकालस्तु तत्रैव कविनैवमुपदिष्टः -
"सगकाले वोली वरिसाण सएहिं सतहिं गएहिं । एगदिणेणूणेहिं एस समत्ताऽवरहम्मि || " ३- य इच्छति भवविरहं भवविरहं को न बध्नाति (वन्दते) सुजनः । समयशतशास्त्र गुरोः समरमृगाङ्का (१) कथा यस्य ।"
v.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥२९॥
“सो सिद्धतगुरुपमाणनाएण जस्स हरिभद्दो (१)। बहुगंथसत्थवित्थरपयडसवत्थो (8)॥" दिन्नगणिक्षमाश्रमणात् चतुर्थपट्टधरो भास्वामिनश्च शिष्यः सिद्धसेनगणिरपि-यस्य सत्ताधारभूतः समयः पाश्चात्यैरेतद्देशीयैश्च विद्व| द्भिर्विक्रमस्य षष्ठाब्दशतीप्रान्तभागोऽभ्युपगम्यते-तत्त्वार्थवृत्तौ "संज्ञिनः समनस्काः” एतत्सूत्रव्याख्याने हारिभद्रीयनन्दीव्याख्यानस्य "हेतु-काल-दृष्टिवादोपदक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापिते"त्यादिकमंशं प्रमाणत्वेनोपन्यस्यम् सूरीणामेषां प्राचीनत्वं साधितवान् । तथा च तत्रत्यं स्थलम्---"निरूपितमिदं नन्द्यां सूत्रव्याख्याने हेतुकालदृष्टिवादोपदेशक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापिते' त्येवमाक्षिप्तेऽभिहितमुत्तरं संश्यसंज्ञीति ।"
पाश्चात्यदेशीयो याकोबीपण्डितस्तु हरिभद्रसूरीणां जिनभद्र शिष्यत्वं जिनभद्राणां च साध्यमानसमयादर्वाग्भवत्वमुररीकुर्वन्निदं द्वितीयमतं विप्रतिपद्यते, स्वीकरोति च सिद्धर्षिसमसमयभवत्वप्रतिपादनपरमाद्यमेव पक्षम् । तदिदं पूर्वमेव-"आचार्यजिनभटस्य हि"|
॥२९॥
१-"स सिद्धान्तगुरुप्रमाणन्यायेन यस्य हरिभद्रः । बहुग्रन्थसार्थविस्तरप्रकटसर्वार्थः (१) ॥"
For Private & Personel Use Only
Page #61
--------------------------------------------------------------------------
________________
Jain Education In
" विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य " " एयं जिणदत्तायरियस्स ” – इत्यादिभिर्जिनभद्रशिष्यत्वनिराकरणपरैर्हरिभद्रसूरिवचनैरेव निराकृतम् ।
अत्र हरिभद्रसूरीणां सत्तासमय निर्णयप्रसङ्गे बौद्धाचार्यधर्मकीर्तेः कालनिरूपणमप्यावश्यकम् । हरिभद्रसूरयो हि शास्त्रघातसमुच्चयाऽनेकान्तजयपताकावृत्तिप्रभृतिषु स्वीयग्रन्थेषु धर्मकीर्तेर्नामग्रहणमनेकशोऽकार्षुः । एतद्व्यवहारवशेन पण्डित -सतीशचन्द्रादिभिर्निर्धारितो धर्मकीर्तेरनेहाः पट्टावल्यादिषु प्रसिद्धायां विक्रमाब्द ५८५ रूपायां हरिभद्रसूरिकालविनिश्चितौ महतीं विरोधबाधामुपढौकयति । पण्डित सतीशचन्द्रमहो| दयस्य कथनानुसारेण ६३५ - ६५० तमखिष्टाव्दासन्नो धर्मकीर्तेः सत्तासमयः । परमेतन्निर्णय सत्यतायामदृढ श्रद्धा वयम् । यद्वृत्ताधारेणा | नन्तरोक्तः समयो विनिश्चितस्तद्वृत्तं यथार्थं स्यादिति हि मनो नाङ्गीकुरुते । कुमारिलस्य धर्मकीर्ति प्रति पितृव्यता, सौगतवेशत्यागपूर्वकं धर्मकीर्तेर्ब्राह्मणकुमारिलाभ्यर्णे तदीयमतशास्त्राध्ययनं पञ्चाद् वादे धर्मकीर्तिना पराजितस्य कुमारिलस्य बौद्धधर्मस्वीकारः इत्येवमादयस्त
१ - " तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदनम् । एवं च कृत्वा साध्वेतत् कीर्तितं धर्मकीर्तिना ॥"
(- " शास्त्रकार्तासमुच्चय - स्तबक १० लो० २४ पृ० ३७२ )
" उक्तं च धर्मकीर्तिना न तत्र किञ्चिद् भवति न भवत्येव केवलम् । " ( अनेकान्तजयपताका - परिच्छेद २ पृ० ९० ) " आह च न्यायवादी धर्मकीर्तिर्वार्त्तिके - " ( - अनेकान्तजयप० प० ३ पृ० १७७ )
ww.jainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
ग्रन्थकार-
॥३०॥
CIALISAACAMASSACROCOM
त्रोक्ताः प्रोल्लापाः केवलं बौद्धकल्पनालब्धजन्मानः प्रतिभान्ति । एवंभूताच कर्णोपकर्णिकवृत्तान्ताद्विचारितनिश्चितो धर्मकीर्तिसत्ताकाल-| निर्णयोपि न विश्वासास्पदम् ।
एवं संक्षेपतो विद्याभूषणमहाशयस्य लेखं समालोच्य साम्प्रतं प्रकृतविषयोपयुक्तानि प्रमाणान्तराणि समन्वेषयामः । | शंकराचार्य-कुमारिलयोः प्रयागे समापन्नस्य समागमनस्योदन्तः शंकरदिग्विजयादौ सुप्रसिद्धः । तस्यैव भट्टकुमारिलस्य शिष्यो मण्डनमिश्राख्यः शंकराचार्यपावे संन्यासं संप्रतिपद्य सुरेश्वराचार्यनाम्ना विख्यातिमाप्तवान् । स निजे बृहदारण्यकोपनिषद्वार्तिके धर्मकीर्तेर्नामोदलिखेत् । त्र्यम्बकात्मज-पण्डितकाशीनाथतैलंगमहाशयानामन्वेषणानुसारेण पूर्णवर्मभूपतिसमसमयकत्वेन शंकराचार्या ईसवीयषष्ठशताब्द्या विद्यमाना आसन।
१-'बाहिरनिदानवण्णना-प्रभृतिबौद्धधार्मिकग्रन्थपाठकैर्विदितचरमेव स्यात् यदुत, स्वधार्मिकोत्कर्षप्रसिद्धये निस्सीमातिशयोक्तिपूर्ण-| कथाकल्पनास्वप्रतिहतवैदुष्या आसन् बौद्धलेखकाः । २-"त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना। प्रत्यज्ञायि प्रतिज्ञेयं हीयेताऽसौ न संशयः॥" (बृहदारण्यकोपनिषद्वार्तिकम् ।।
३-यद्यपि तत्संप्रदायग्रन्थेषु गतकल्यब्द-३८८९ (विक्रमसंवत् ८४५, ई. स. ७८८) रूपः शंकराचार्याणां जन्मसमयो निरूपितः ।। यथा शंकरमन्दारसौरभे
X
Jain Education
w.jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
—स एव च समयस्तत्पट्टमधितस्थुषः सुरेश्वराचार्यस्यं । एवं च धर्मकीर्तिस्ततोऽपि प्राचीन इति निस्संशयमसिध्यत् । "प्रात तिष्यशरदामतियातवत्यामेकादशाधिकशतोनचतुः सहस्याम् ।"
अन्यत्रापि -
"निधिनागेभवह्नन्दे विभवे मासि माधवे । शुक् तिथौ दशम्यां तु शंकरार्योदयः स्मृतः ॥" इत्यादि, परमत्र विश्वासकारणं न लभामहे । शंकराचार्य भट्टकुमारिलौ समकालभवाविति हि शंकरानुयायिनां दृढविश्वासः । भट्टकुमारिलश्च न कथंचनापि ई. स. सप्तमशतात्पश्चाद्भवत्वमर्हति । यतोऽस्य मतनिरसनं शान्तरक्षितस्य तत्त्वसंग्रहे कमलशीलकृतायां तत्पञ्जिकायां च पदे पदे निरीक्ष्यते । कुमारिलस्य श्लोकवार्त्तिकव्याख्यातुरोम्बेयकस्यापि नामोल्लेखस्तत्त्वसंग्रहपञ्जिकायाम् — “उम्बेयकस्वाह” (तत्त्वसंग्रहपञ्जिकापत्र २६६ पृ० २ ) इत्यादिस्थलेषु विलोक्यते । अपि च तत्रैव पुस्तके " ननु चेत्यादिना शंकरस्वामिनः परिहारमाशङ्कते ” ( तत्त्वसं० पञ्जि० पत्र ७३ पृ० १ ) " शंकरस्वामी प्राह न ज्ञानस्वभावाः सुखादयः " ( तत्त्व० पञ्जि० प० १३९ पृ० १ ) इत्यादिस्थलेषु 'शंकरस्वामि' नाम्ना व्यवहृतानां शंकराचार्याणामपि नामग्राहं मतनिराकरणं विधीयते स्म । उपर्युक्तग्रन्थयोर्निर्माणसमयश्च यथाक्रमं ७४९ तमः ७५० तमश्च स्त्रिष्टाब्दात्मक इति स्पष्टमेव पूर्वोक्तः शंकराचार्य जन्मकालो विसंवादमापद्यते । तस्मात् पण्डितकाशीनाथ तैलंगनिर्णीतं षष्ठशताब्दी भवत्वं ततोऽपि वा प्राचीनत्वं कुमारिलादर्वाचीनत्वं वा शंकराचार्याणामुररीकर्तव्यम् । शृङ्गेरीमठाधीश्वर शंकराचार्याणां पट्टावल्यां पुनरादिशंकराचार्याणां संन्यासग्रहणकालो विक्रमाब्द २२ रूपः समाधिसमयश्च ४६ वर्षात्मको निरूपितः । १- पूर्वोल्लिखितपट्टावल्यनुसारेण सुरेश्वराचार्यस्य संन्यासादानसमयो विक्रमसंवत् ३०, समाधिकालस्य विक्रमसंवत् ६९५ वर्षात्मकः (१) ।
धर्म.प्र. ७
Jain Education Internat
w.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
॥३१॥
शते प्रावेशि | पटेर्वाऽन्तरस्वीकानो बादाय
'भगवद्वद्धजीवनचरित'-नाम्नि तिबेटन्पुस्तके धर्मरत्नराजः समुल्लिखति-'दिमागो धर्मकीर्तिश्च आर्याऽसङ्गस्य शिष्यावास्ताम् , प्रमा- णशास्त्रं च ताभ्यामध्यगाहि तपार्श्वे ।' योगाचारमतस्याऽद्वितीयो नेता आर्याऽसङ्गोऽयमभिधर्मकोषविधातुर्भदन्तवसुबन्धोरण्यबन्धुः । अस्य सत्ताकालश्च ख्रिष्टाब्दानां तृतीयशतकस्योत्तरभागो निर्धार्यते । यतोऽस्य लघुबन्धुना भदन्तवसुबन्धुना प्रायः स्वीयमध वयस्तृतीयशतके व्यतिक्रम्य पश्चिमेन वयसा सह चतुर्थे शते प्रावेशि । वसुबन्धोरभिधर्मकोषः ४०४-५ तमनिष्टाब्देषु चीनभाषायां प्रतिफलितः ।। स्वस्थाने प्रचारमासाद्य दवीयःप्रदेशे तल्लाभाय वर्षाणां पञ्चाशतः षष्टेर्वाऽन्तरस्वीकारेऽभिधर्मकोषस्य निर्माणसमयः ३४५ तमनिष्टाब्दासन्नः समापद्यते । अस्मिंश्च समये वसुबन्धुरशीतिवर्षदेशीयः संभाव्यते । यतोऽमुं भदन्तसंघभद्रो वादाय समाजुहाव । अयं च स्ववार्धकं पुरस्कृत्य
तदाबानं न्यषेधयत् , न्यवेदयच्च–'यद्यावयोर्वादः समापन्नः, तत्र चाहं पराजितो भवेयं तथापि ममाभिधर्मकोषस्य न लेशतोऽपि क्षति६ रिति सुतरामवधेयम् ।'
अनेन ज्ञायते यदसौ वसुबन्धुरीसवीयतृतीयशतकस्य तृतीयचरणादारभ्य चतुर्थशतकस्य पूर्वार्द्ध यावद् विद्यमान आसीत् । श्रूयते किलायमशीतिवर्षायुष्को भूत्वा परलोकमसाधयत् । ___ 'लक्षणानुसार'-शास्त्रस्य प्रणेता गुणमतिराचार्यों वसुबन्धुं नामग्राहमुल्लिखति स्म । अस्य बलभिनिवासिनो बौद्धाचार्यस्य स्थिरमतिनामा सतीर्थ्यः समभवत् । तेन स्थिरमतिना महायानमतादर्शभूतः कोऽपि ग्रन्थो विनिर्ममे । तस्य च ४०० तमनिष्टाब्दे चीनभाषायां
॥३१॥
१-द्रष्टव्यम्-पण्डित-गोपाल-रघुनाथसम्पादितरघुवंशभूमिकायाम् ।
For Private Personal Use Only
Jan Education Interior
www.ainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
प्रतिफलनमभवत् । अनयापि गणनया वसुबन्धोर्विद्यमानतासमयस्तृतीयशतक एवापतति । यश्च वसुबन्धोरस्तित्वसमयः स एवैतस्य गुरुबन्धोरार्याऽसङ्गस्य तच्छिष्ययोराचार्यदिग्नाग-धर्मकीर्योश्च । केवलं वयोविशेषकृतो विभेदः संभवति । दिनागो हि वसुबन्धोः पश्चादस्यैव प्रमाणशास्त्रगुरुणा मनोहितेन प्रमाणशास्त्रं पाठितः । ततश्च वक्तुमिदं सुशकं, वसुबन्धुमपेक्ष्य दिग्नागो वयसा लघुरासीत् , ततोऽपि च |धर्मकीर्तिरिति । यतोऽयमाचार्यदिग्नागस्य ग्रन्थान् व्याख्यातुं प्रख्यापयितुं च ततोऽपि चिरमललम्बत् स्वजीवनसूत्रम् । एतद्गणनाधारण आर्याऽसङ्गस्य २५०-३००, वसुबन्धोः २६०-३४०, दिग्नागस्य ३२०, धर्मकीतेश्च ३४९ तमः ख्रिष्टसमयो लभ्यते ।
सुबन्धुकृतौ वासवदत्तायां धर्मकीर्तिकृताऽलङ्कारनाम्रो ग्रन्थस्योल्लेखः संप्राप्यते । वासवदत्तानिर्माणकालश्च ईसवीयपञ्चमशतस्य तृतीयं 5|| | १-प्रो० के० ह. ध्रुवमतेन धर्मकीर्तीयसत्तासमयः ४५० ख्रिष्टाब्दात्मकः । २-"बौद्धसङ्गतिमिवालंकारभूषिताम्" (-वासवदत्ता) | "बौद्धसङ्गतिमिवालंकारो धर्मकीर्तिकृतो ग्रन्थविशेषस्तेन भूषिताम्" (वासवदत्ता-टीका) प्रो० के० ह.भुवमहाशयस्तु 'अलंकार' इत्यस्य संपूर्ण |नाम 'सूत्रालंकार' इत्याचष्टे । अस्य विरचयितारं चाश्वघोषं प्रतिपादयति । परम् अयमलंकारोऽश्वघोषस्य 'सूत्रालंकारः' स्यादिति न श्रद्धापथमवतरति । कविना प्रयुक्तः सङ्गति'-शब्द एव स्फुटमिदमावेदयति यदुत-अलंकारनामकं कमपि बौद्धन्यायग्रन्थमुद्दिश्य कवेरियमुक्तिः । अश्वघो। षस्य न्यायग्रन्थविनिर्माणे नाद्ययावत् किमपि प्रमाणमुपलब्धम् । ततश्च सूत्रालंकारस्यैतत्कर्तृकत्वेऽपि स धार्मिक एव ग्रन्थः स्यादित्यस्माकं मतिः । धार्मिकेण च ग्रन्थेन बौद्धदर्शनसंगति भूषितां कविरुपवर्णयेदित्यश्रद्धयमिदम् । तेन शक्यमिदं वक्तुं वासवदत्ताया 'अलंकारो' नाश्वघोषस्य कृतिः | | 'सूत्रालंकारो' नाम धार्मिकग्रन्थः, अपि तु 'न्यायावतार'-वृत्तिटिप्पणादिषु “यद्बौद्धालंकारः-कथं तर्हि क्रमेण प्रहणं न भवति ! युगपद् |
Jan Educational
For Private
Personel Use Only
P
w.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
परिचयः
प्रन्थकार- दाचरणम् । यतोऽस्याः प्रारम्भे विक्रमादित्यस्य मरणजं रसवत्तावसानसंभवं च शोकं कविरुपवर्णयति ।
___ अयं च विक्रमादित्यो न गुप्तवंशीयः प्रथमचन्द्रगुप्तः स्कन्दगुप्तो वा संभवति । विक्रमादित्योपाधिधारित्वेपि नैतयोरेतादृशी विद्यारसिकत्वप्रसिद्धिरभवत । सा हि द्वितीयचन्द्रगुप्तेन समलभ्यत । समुद्रगुप्तकुलाम्बरशशाङ्कस्य विद्याविलासिनोऽस्य द्वितीयविक्रमादित्यस्य राजत्वकालस्त ईसवीयचतुर्थशतकस्य चरमं चरणं निर्धारितम् । एवमपि चतुर्थशतकान्त्यभागे पञ्चमशतस्य च प्रथमपादे लब्धसत्ताकात्सबन्धोः पर्वभवस्य धर्मकीर्तेश्चतुर्थशतकमध्यभागे विद्यमानत्वं न विबाध्यते । न्यायवार्तिकप्रणेतुर्भारद्वाजोद्योतकरस्यापि नामनिर्देशः सबन्धकतवासवदत्तायामुपलभ्यते । सुबन्धोः समयः पूर्वोक्तानुमानमनुसृत्य ३७५-४२५ रूपो निर्णीयते । ततश्चोद्योतकरकालः ईसवीयचतुर्थशतकमध्यभागः समापतति स एव च तत्समकालभवस्य धर्मकीर्तेरष्यस्तित्वसमयः ।
ACCखसर
विषयसंनिधानात् । नहि वर्णविकल्पकाले प्रत्यक्षप्रत्ययार्थो न संनिहित इति ।" (न्यायावतारवृत्तिटिप्पण पृ०७) "मनसो" रित्येतत्कारिकाविवरणे "विशेषतस्वेतत्कारिकार्थो बौद्धालंकारादेरवसेयः ।" (-न्यायावतारवृत्तिटि० पृ० ७) इत्यादिनोल्लिखितो 'बौद्धालंकाराख्यः' प्रमाणग्रन्थ एव संभाव्यते । अस्य कर्ता च वासवदत्ताटीकाकृतः शिवरामस्य कथनानुसारेण धर्मकीतिरेव स्यादिति ।
१-"सा-रसवत्ता विहतान-बका विलसन्ति चरति नो कं-कः । सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये ॥"(वासवदत्ता)
२-"न्यायस्थितिमिवोद्योतकरस्वरूपाम् ।' (-वासवदत्ता) ३-यद्यपि बहूनामितिवृत्तविदुषामयं विश्वासो यत्खलु न्यायभाष्यस्य दिमागेन प्रमाणसमुच्चयादौ खण्डनमकारि । दिग्नागमतं च उद्द्योतकरेण न्यायवार्त्तिके निरस्तम् । न्यायवार्तिकं पुनर्धर्मकीर्तिना स्वग्रन्थेष्वपाकृतमिति ।
॥३२॥
Jain Education K
ona
For Private & Personel Use Only
T
ww.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
Jain Education |
परमत्र वयमन्यद्विजानीमः, दिमागेन न्यायभाष्यमपाचक्रे इति सत्यम्, दिग्नागोक्तमुद्द्द्योतकरेण निरासीत्यपि प्रमाणसिद्धम् पश्यामः खल्वत्र प्रमाणं तथाहि " मनश्च (मनसश्च ) इन्द्रियभावान्न वाच्यं लक्षणान्तरमिति, तन्त्रान्तरसमाचाराचैतत् प्रत्येतव्यमिति । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः ।” ( न्यायभाष्यम् १-१-४) अस्य खण्डनं प्रमाणसमुच्चये
“अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा । " ( - प्रमाणसमुच्चयः) ।
अस्य निराकरणं च न्यायवार्त्तिके एवम् - "तन्त्रान्तरसमाचाराच्च तन्त्रान्तरे मन इन्द्रियमिति पठ्यते तच्चेह न प्रतिषिध्यते । अप्रतिषेधादुपात्तं तदिति । न । शेषाभिधानवैयर्थ्यात् । शेषाण्यपीन्द्रियाणि तैः परिपठितानि तस्मात् तान्यपि न वक्तव्यानि यद्यप्रतिषेधादुपात्तं स्यादिति । न । तन्त्रयुक्तयनवबोधात् । न भवता तन्त्रयुक्तिः परिज्ञायते । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः । न च यस्य स्वमतपरिग्रहो नास्ति तस्य स्वमतं परमतं वा भिद्यते भवता च परमतानुरोधेन सर्वं स्वमतं निवार्यत इति । तन्निवारणात् स्वमतं परमतमित्येव न स्यात् । तस्मादस्ति मन इन्द्रियं चेति ।" (-न्यायवार्त्तिकम् १-१-४ पृ० ३९) न चैवंविधं धर्मकीर्तिग्रन्थेषु न्यायवार्त्तिकस्य निराकरणमुपलभामहे न्यायवार्त्तिके च धर्मकीर्तीयग्रन्थानाम् । यद्येतयोरेकतरः पूर्वभवश्चेत् स्यादेवेतरग्रन्थेषु तन्मतोद्धरणं यथोक्तं प्राक् । ततश्चैवमनुमीयते यदेनौ समकालसंभवाविति । उद्द्योतकरो हि स्वजन्मना मिथिलामण्डलमुद्योतयामास इत्यन्वेषकाणां मतम् । धर्मकीर्तिश्च प्रायोऽधिकं तिबेटदेशमध्युवास इत्यपि प्रसिद्धम् । एवं चाल्पसाधने तदानींसमये तयोस्तद्वन्यानां च समागमस्य दुर्लभतया परस्परनिराकरणाभावोऽपि यौक्तिकतामश्नुते इति ।
किंच, दिग्नागाभिमतस्य विरुद्ध व्यभिचारिणः संशयहेतुत्वमनैकान्तिकत्वं च उद्योतकरेण न्यायवार्त्तिके – “एके त्वनेकधर्म इत्यन्यथा व्याचक्षते, एकस्मादन्योऽनेकधर्म इति । एवं च विरुद्धाव्यभिचारिधर्मद्वयोपनिपातो लभ्यते यं प्रति तर्कमाडुः स च संशयहेतुः यथा श्रावणत्वकृतकत्वे
w.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
तदेवम् ई० सं० चतुर्थशतकमध्यभवस्य धर्मकीतेरभिधानं हारिभद्रीयग्रन्थेषूपलभ्यमानमपि न तेषां षष्ठशतात्मकस्य सत्तासमयस्य | विबाधकं विरोधकं वा समुत्पश्यामः ।
धर्मकीर्तेरभिधानमिव मल्लवादिनामापि हरिभद्रसूरिग्रन्थेष्ववलोक्यमानं तेषां प्राच्यत्वे विसंवादमुपस्थापयति' । कोऽयं मल्लवादी ? कदाशब्दस्येति । तदयुक्तम् ।" (-न्यायवार्तिकम् १-१-२३ पृ० ९३ ) "केचित्तु विरुद्धाव्यभिचारिणमनैकान्तिकं वर्णयन्ति । तन्न, असत्त्वात् । नाऽयमस्तीत्युक्तम् ।" (-न्यायवार्तिकम् १-२-५ पृ. १६९) इत्यादिना निरस्तम् । धर्मकीर्तिनाप्यस्य हेत्वाभासत्वं न्यायबिन्दौ-"विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः स इह कस्मा नोक्तोऽनुमानविषयेऽसंभवात् ।" (-न्यायबिन्दुपरिच्छेदः ३ पृ० ११५) इत्यनेन तिरोहितम् । अथ चेद्धर्मकीर्तिरुद्योतकरात्पश्चाद्भवस्तदपाकृतदिग्नागमतमण्डनोद्यतश्च तदा स उद्द्योतकरकृतनिरासं दिग्नागमतं मण्डयेदेव न चैवं दृश्यते, प्रत्युत |स्वयमपि तत्स्थलमेव क्वचिन्निराकरोति । तदेतेनानुमीयते यद् उद्द्योतकरकृतं दिग्नागमतखण्डनं नाऽदर्शि धर्मकीर्तिना, दृष्टं स्याच्चेत् स्यादेव तत्कृतं तदुद्धरणम् । “यदपि हेतुवार्तिकं ब्रुवाणेनोक्तम्-सप्तिकासंभवे षट्प्रतिषेधादेक द्विपदपर्युदासेन त्रिलक्षणो हेतुरिति । एतदप्ययुक्तम् ।"
(-न्यायवार्तिकम् १-१-३५ पृ० १२८) इत्यत्र न्यायवात्तिककारेण निरस्तमन्तव्यो बौद्धवात्तिककारश्च यदि अन्यस्य वार्तिककारत्वेनाऽश्रवणात् हा धर्मकीतिरेव स्यात्तदा तु सिद्धमेव धर्मकीर्तेरुद्योतकरप्राग्भवत्वम् ।
१-"उक्तं च वादिमुख्येन मल्लवादिना सम्मतौ-स्वपरेत्यादि" (-अनेकान्तजयप० पृ. ४८) "उक्तं च वादिमुख्येन मल्लुवादिना ४ सम्मतौ-किमित्याह-न विषयग्रहणपरिणामादृतेऽपरः संवेदने विषयप्रतिभासो युज्यते, युक्त्ययोगात् ।" (-अनेकान्तजयप० पृ० ९९) ।
॥३३॥
For Private & Personel Use Only
Page #69
--------------------------------------------------------------------------
________________
Jain Educatio
चाऽयं बभूव ! इत्यनयोरनुयोगयोरतिदुष्करमसंदिग्धोत्तरम् । यद्यपि धर्मोत्तरटिप्पणकारमल्लवादिनामितिवृत्तमुपलभ्यते जैनपुस्तकेषु तथापि वीरसंवद् ८८४ रूपस्तत्रोक्तस्तत्सत्तासमयो नाधुनिकानां विश्वासस्थानम् । यस्याष्टिप्पणं मल्लवादिकृतिस्तस्या न्यायबिन्दुटीकायाः कर्तुर्धर्मोत्तराचार्यस्य समय: इ० सं० ७४७ रूपो निर्धार्यते, एतत्संबन्धेन मल्लवादिनोऽपि ई० सं० अष्टमशतके समाकृष्यन्ते स्माऽन्वेषककोविदैः । | समुपस्थितमिमं विसंवादमपाकर्तुमबाध्यं साधनं यद्यपि दुर्लभं तथापि न सर्वथा तदसंभव: । हरिभद्रसूरिभिर नेकान्तजयपताकायां मल्लवादिनामग्रहणमक्रियतेति सत्यं परं तत् सम्मतिकारत्वेन नतु धर्मोत्तरीय-न्यायबिन्दुटीका-टिप्पणकृत्वेन । ततश्चैवमङ्गीकर्तव्यं यदनेकान्तजयपताकोल्लिखितनामा सम्मतिकारतया विख्यातो वादिमुख्यो मल्लवादी धर्मोत्तरटिप्पणकारक मल्लवादितो भिन्न एव स्यात् । दिग्नाग-महादिग्भागवत् धर्मोत्तर - वृद्धधर्मोत्तरवर्थे मल्लवादिद्वयमपि नाऽसङ्गतिमश्रुते । परमार्थतश्चैवमङ्गीकरणमेव निस्तारोपायः । ७४७ ईसवीया
१- प्रभावकचरित - प्रबन्धामृतदीर्घिकादिजैनग्रन्थेषु मल्लवादिचरितमुपवर्णितम् ।
२-श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तयन्तरांचापि । (-प्रभावकचरितम् ) । ३–“महादिग्नागादिभेदेनाऽनेके दिग्नागाः संजाताः, वार्तिककारेण कस्य दिग्नागस्य मतं खण्डितम् ।” (न्यायवार्त्तिकभूमिका पृ० १२) ४ - " अत्राह धर्मोत्तर: " - ( स्याद्वादरत्नाकरपरिच्छेदः १ पृ० १० ) इत्यनेन धर्मोत्तरमधिकृत्य -
“बलदेवबलं स्वीयं दर्शयन् न निदर्शनम् । वृद्धधर्मोत्तरस्यैव भावमत्र न्यरूपयत् ॥” (स्या० प० १ पृ० ११ )
tional
Page #70
--------------------------------------------------------------------------
________________
प्रन्थकार
परिचय:
ब्दभवत्वं धर्मोत्तरस्याङ्गीकृत्य तद्न्थटिप्पणकारं च मल्लवादिनमभिप्रेत्य हारिभद्रीयग्रन्थेषु तन्नामप्रेक्षणमध्यक्षबाधितमेव ।
तदेवमनेकप्रमाणोपदर्शनेन बाधकनिरसनेन च विचारिते हारिभद्रीयसत्तासमये मन्ये द्वितीयमतमेव सौष्टवमाप्नुयाद् । अयं च विषयो | यथा यथा विचार्यते तथा तथा विशालतामुपयाति प्रौढतां च भजते तथाप्यतिविस्तरभयात् साम्प्रतमस्मात्प्रकरणाद् विरमणमेव रमणीयम् ।
॥३४॥
"वृद्धसेवाप्रसिद्धोऽपि जुवन्नेवं विशङ्कितः । बालवत्स्यादुपालभ्यस्त्रविद्यविदुषामयम् ॥ तथा हि सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलीकवाचालतया तुल्यखरूपयोरपि व्युत्पत्तिव्यवहारकालयोरतुल्यतामुपकल्पयन् बाल इवैकामप्यङ्गुलिं वेगवत्तया चालयन् द्वयीकृत्य दर्शयतीत्येवमुपालभ्यते त्रैविद्यकोविदैः ।" ( स्या० पृ० १२ ) “सोऽयं साहित्यज्ञताभिमानात् तत्र वृद्धधर्मोत्तरमधरयति ।" (स्या० पृ० १३) इत्याद्युल्लेखैधर्मकीर्तिग्रन्थटीकयितारं धर्मोत्तराचार्य वृद्धधर्मोत्तरानुयायित्वेन निर्दिशन्तो भूतपूर्व वृद्धधर्मोत्तरास्ति. त्वमुपदिशन्ति स्याद्वादरत्नाकरकाराः ।
*****ASAASTAT
॥३४॥
Jain Education | 44100
For Private Personel Use Only
T
ww.jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
टीकाकाराः।
अथास्या धर्मसंग्रहणेष्टीकाकाराः सिद्धान्तादिवृत्तिकरणतो विख्यातकीर्तयोऽप्यविख्यातेतिवृत्ताः श्रीमन्तो मलयगिरिसूरयः कदेमं मानवलोकम्-विशेषतया जैनसमाजम्-अनन्यसाधारणेन खजीवनेनोपाकृषत ? इति प्रश्नोऽप्यवसरप्राप्तः, एतदुत्तरार्थे च बहुकृतेऽप्यन्वेषणप्रयासे न मनस्तोषावहं कुतोऽप्यापि पुरावृत्तम् , तथापि, 'मलयगिरिव्याकरण'–नाम्ना विश्रुते एतदीये एव शब्दानुशासने "अरुण| दरातीन कुमारपालः” इति दृश्यार्थत्यादिविभक्त्यन्तोदाहरणोपन्यासेन स्वस्य कुमारपालराज्यकालभवत्वं निवेदितमेभिः। कुमारपालप्रबन्धेष्वप्येकस्मिन् कथाभागे एषां हेमचन्द्रसूरिभिः समं विहारः श्रीसिद्धचक्राधिष्टायकविमलेश्वरदेवतः सिद्धान्तवृत्तिनिर्माणवरदानप्राप्तिश्च । समुपवर्णिता, तथा च जिनमण्डनीयकुमारपालप्रबन्धे
१-"अदहदरातीन् कुमारपालः" इति पिटर्सनकार्यविवरणपुस्तके ।२-कुमारपालराज्यकालस्तु कुमारपालप्रबन्धादिषु-"संवत् ११९९ वर्षे मार्गशीर्षे चतुर्थी इयामायां पुष्यार्के सर्वग्रहोपेते मीनलग्ने सर्वे सामन्ताः कुमारं राज्येऽभ्यषिश्चन्त ।"-इति प्रतिपादितसिंहासनप्राप्तेरारभ्य त्रिंशदधिकवर्षद्वादशशतं यावत् । ३-एतद्रचनासमयः प्रबन्धका तत्प्रान्तभागे एवं प्रत्यपादि
"प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपधैर्नवैः कैश्चित् कैश्चित् प्राक्तननिर्मितैः ॥१॥ श्रीसोमसुन्दरगुरोः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना यङ्कमनु-१४९२-प्रमितवत्सरे रुचिरः ॥ २॥"
Jain Education in
For Private & Personel Use Only
N
ainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
CACHECRECR
ग्रन्थकार- "एकदा श्रीगुरूनापृच्छ्याऽन्यगच्छीयदेवेन्द्रसूरि-मलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थ गौडदेशं प्रति प्रस्थिताः । खिल्लूरनामे च परिचयः
द त्रयो जना गताः । तत्र ग्लानो मुनिर्वैयावृत्त्यादिना प्रतिचरितः । स श्रीरैवतकतीर्थे देवनमस्करणकृतार्तिः । यावदामाध्यक्षश्राद्धेभ्यः सुखा॥३५॥ सनं तद्वाहकांश्च प्रगुणीकृत्य सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः खं रैवतके पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र
६ स्थिताना सर्व भावीति गौडदेशे गमनं निषिध्य महौषधीरनेकान् मन्त्रान् नामप्रभावाद्याख्यानपूर्वकमाख्याय स्वस्थानं जगाम । एकदा श्रीगु
रुभिः सुमुहूर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमन्त्रस्साम्नायः समुपदिष्टः । स च पद्मिनीस्वीकृतोत्तरसाधकत्वेन साध्यते ततः सिद्ध्यति, याचितं वरं दत्ते नाऽन्यथा। ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थ विस्तारितां शाटिकां परिमलाकर्षितभ्रमरकुलसंकुलामालोक्य पृष्टो रजकस्तैः–'कस्या इयं शाटिका?' इति । सोऽवगू-प्रामाध्यक्षपल्या इयम् । ततो गतास्तस्मिन् प्रामे । ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समायाति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याऽप्रमत्तत्वादिगुणान् दृष्ट्वा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरजितस्वान्तः प्रमुदितः प्राह-यूयमनिच्छवः परमेश्वराः किमपि कार्य मत्साध्यं समादिशन्तु । ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीर|वेदिनं ज्ञात्वा प्राहुः-अस्माकं श्रीसिद्धचक्रमन्त्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नाऽन्यथा, तेन तव |
या पद्मिनी स्त्री वर्तते तां लात्वा त्वं कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरच्छेदस्त्वयैव || 8 विधेयः । इत्याकर्ण्य प्रामाध्यक्षो विस्मयस्मेरमन। मनाम् विमृश्य चिन्तयाञ्चकार-एते तावन्महर्षयः समतृणमणिलोष्टकाश्चनाः परब्रह्म-15
॥३५॥ | १-जिनप्रभसूरयस्तीर्थकल्पे-"नवंगवित्तिकारसाहासमुब्भवेहिं सिरिदेविंदसूरीहिं चत्तारि महाबिंबाई दिव्वसत्तीए गयणमग्गेण आणिआई"-इत्यनेन वचनसंदर्भेण सूरीणामेषां नवाङ्गवृत्तिकारश्रीमदभयदेवसूरिसंतानीयत्वं बिम्बचतुष्टयमात्रानयनं च प्रत्यपत्सत ।
A CCRICC
Jan Education International
Harjainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
समाधिसाधकास्तोतेषामिदं कार्य वर्य समर्यादमनया स्त्रिया चेद् भवति तदा तथाऽस्तु, किं बहुविचारणेनेति विचिन्त्य तैरुक्ते दिने तैः | समं सस्त्रीकः सुतरां निर्भीकः स श्रीरैवताचलमौलिमलञ्चकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसांनिध्याः शुभध्यानधीरधियः श्रीरैवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमन्त्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थितपद्मिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता श्रीविमलेश्वरनामा प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः, श्रीदेवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीत इति जनप्रसिद्धिः, मलयगिरिसूरिणा सिद्धान्तवृत्तिकरणवरः, इति त्रयाणां वरं दत्त्वा देवः स्वस्थानमगात् । प्रमुदितो प्रामाधीशः प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाय देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजभायाँ गृहीत्वा स्वग्रामं जगाम ।" F एतदतिरिक्तं च न किमप्येषामितिहासप्रकाशकं प्रमाणमुपलभामहे । तथाप्येतेन एतत्तु निश्चीयते एव यदुत-एते टीकयितारः कुमारपालभू
पालराज्ये हेमचन्द्रसूरिसमसामयिकाः समभूवन् । उपरिवर्णितकथानकसूचिता सिद्धान्तवृत्तिकरणवरप्राप्तिरपि न खल्वसम्भविनी, यतो दृश्यन्त एव बहवः सिद्धान्ततत्त्वनिरूपणप्रवणाः प्रवीणहृदयहारिणष्टीकाग्रन्था एतैर्निर्मिताः । तेषु चाद्ययावत् श्रुता दृग्गोचरीभूताश्चेमे परिकथ्यन्ते| (१) आवश्यकवृत्तिः (२) ओघनियुक्तिवृत्तिः (३) कर्मप्रकृतिवृत्तिः (४) क्षेत्रसमासवृत्तिः
8] (१) अनतिप्रसिद्धा, १८००० सहस्रप्रमितश्लोका च (२) सुलभा, ७५०० सहस्रप्रमाणश्लोका च (३) प्रसिद्धा, मुद्रिता च
जैनधर्मप्रसारकसभया, इयं ८००० श्लोकसंकलिता (४) जिनभद्रीयक्षेत्रसमासस्य विस्तृतविवरणरूपा, ७८८७ श्लोकमाना च
JainEducation
For Private
Personel Use Only
W
w w.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
-
--
ग्रन्थकार
परिचयः
। (५) चन्द्रप्रज्ञप्तिवृत्तिः (६) जीवाभिगमवृत्तिः (७) ज्यौतिषकरण्डकवृत्तिः (८) धर्मसंग्रहणीवृत्तिः (९) धर्मसारटीका (१०) नन्दीबृहद्वृत्तिः (११) पञ्चसंग्रवृत्तिः (१२) पिण्डनियुक्तिवृत्तिः (१३) प्रज्ञापनावृत्तिः (१४) बृहत्कल्पवृत्तिः (१५) भगवतीद्वितीयशतकवृत्तिः (१६) राजप्रश्नीयवृत्तिः (१७) विशेषावश्यकवृत्तिः (१८) व्यवहारवृत्तिः (१९) शब्दानुशासनं सवृत्ति
(५) प्रसिद्धा, ९५०० सहस्रप्रमितश्लोका (६) प्रसिद्धा मुद्रिता, षोडशसहस्र-१६०००-श्लोकप्रमाणा च (७) ससूत्रायाः श्लोकसंख्या ५००० सहस्राणि (८) इयं प्रकाश्यमाना, एषा च नन्दीटीकानिर्माणात्पूर्वमेव जातरचना इति तत्कāव नन्दीवृत्ती--"अत्र बहु वक्तव्यं तच्च प्रायः हा प्रागेवोक्तमन्यत्र-धर्मसंग्रहणीटीकादाविति नोच्यते"-इति वचनेन सूचितम् । श्लोकमानं चास्याः ११००० सहस्राणि (९) धर्मसंग्रहणीटीका
यामुपलभ्यमानेन-"यथा चाऽपुरुषार्थता अर्थ-कामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते"-इत्युल्लेखेन ज्ञातसद्भावा (१०)प्रसिद्धा मुद्रिता च, प्रमाणतश्च ७७३२ श्लोकात्मिका (११) प्रसिद्धा मुद्रिता च, प्रमाणमस्याः १८८५० प्रमितश्लोकाः (१२) ६७०० संख्याकश्लोका (१३) मुद्रिता, १४५०० संख्याकश्लोकपरिकलिता (१४) अस्याः ४२००० सहस्रश्लोकमानायाः ४६०० श्लोकात्मकः |पीठिकाभाग एव प्रकृतसूरिकर्तृकः, अग्रेतनस्तु तपाक्षेमकीर्तिपूरितः । तदाहुः क्षेमकीर्तिसूरयोप्येतट्टीकायाम्
"श्रामलयगिरिप्रभवो यां कर्तुमुपाक्रमन्त मतिमन्तः । सा कल्पशास्त्रटीका मयाऽनुसंधीयतेऽल्पधिया ॥" (१५) श्लोकसंख्या ३७५० सहस्राणि (१६) मुद्रिता ३७०० श्लोकप्रमिता च,(१७)अस्याः श्लोकसंख्या९०००प्रमाणा (१८)प्रसिद्धा, ३३६२५ संख्याकश्लोका च, (१९) इदं कैश्चित् "मुष्टिव्याकरणम्" इति नाम्नापि व्यवहृतं दृश्यते, "मलयगिरिव्याकरणम्" इत्यपि च केचन व्याजद्दुः । "मलयगिरिप्रभृतिव्याकरणप्रणीतेन लक्षणेन संस्कारमापादितं वचनं संस्कृतम् ।" (बृहत्कल्पटीका) सवृत्तिकस्याऽस्य श्लोकमानं च४३०० रूपम्
॥३६॥
Jain Education
For Private & Personel Use Only
Flow.jainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
Jain Education Int
tetex
(२०) पडशीतिवृत्तिः ( २१ ) संग्रहणीवृत्तिः ( २२ ) सप्ततिकावृत्ति: ( २३ ) सूर्यप्रज्ञप्तिवृत्तिः ।
एतदतिरिक्ता अप्यनेके श्रीमत्कृता ग्रन्था अविज्ञातनाम - धामान: प्रकटीभवेयुर्यदि नाम भवेद् गवेषणायासः । केचित्तु सूरीनिमान् एकादशाङ्गीवृत्तिकर्तृकतयाऽप्युद लिखन् न चाऽत्र किमपि प्रमाणमिति जोषमास्यते ।
“कुशल” - शब्देन समलमकार्षुः । एतादृशानि च कतिचित् स्थलानीह निदर्शनतया निर्देष्टु
एते च सूरयः प्रायः सर्वामपि स्वकृतिं मुचितानि -
“एतामतिगम्भीरां कर्मप्रकृतिं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽनुतां लोकः ॥” इति कर्मप्रकृतिवृत्तौ
"इममतिगम्भीरतरं क्षेत्रसमासं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽनुतां लोकः ॥ " इति क्षेत्रसमासवृत्तौ
"जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥" इति जीवाभिगमवृत्तौ,
(२०) प्रसिद्धा, २००० श्लोकप्रमाणा (२१) जिनभद्रीयबृहत्संग्रहण्या विस्तृत व्याख्यानरूपा, ५००० लोकप्रमिता च, (२२) इयमपि सुप्रसिद्धा मुद्रिता ३७८० श्लोकमाना च, (२३) प्रसिद्धा, ९००० सहस्रश्लोकसंख्याका च ।
w.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
परिचय:
ग्रन्थकार
विषमगभीरपदार्था यदिमा व्याख्याय धर्मसंग्रहणिम् । मलयगिरिणाऽऽपि कुशलं सिद्धिं तेनाऽश्नुतां लोकः॥" इति धर्मसंग्रहणिवृत्ती,
"बर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥" इति नन्द्यध्ययनवृत्तौ, ___"इमां च पिण्डनियुक्तिमतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्नुतां लोकः॥" इति पिण्डनियुक्तिवृत्ती,
"प्रकरणमेतद्विषमं सप्ततिकाख्यं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्नुतां लोकः॥" इति सप्ततिकावृत्तौ च । एतेषामपि सूरिप्रवराणामप्रतिमवैदुष्यप्रख्यापका अनेके विद्वत्प्रवादाः श्रूयन्ते । निदर्शनभूताः पुनरिमे
"आगमदुर्गमपदसंशयादितापो विलीयते विदुषाम् । यद्वचनचन्दनरसैमलयगिरिः स जयति यथार्थः॥” "शब्दानुशासनादिविश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्तिभिः श्रीमलयगिरिमुनीन्द्रषिपादविवरणकरणमुपचक्रमे"
(बृहत्कल्पटीकायां श्रीक्षेमकीर्तिसूरयः)
For Private Personal Use Only
MUrjainelibrary.org
Jain Education intain
Page #77
--------------------------------------------------------------------------
________________
Jain Education
“परं श्रीमलयगिरिपादैर्नैतद्विवक्षितं द्वयोरपि वनखण्डयोरेकमेव मानमुक्तम् । तत्त्वं पुनर्बहुश्रुता विदन्ति ।” ( जम्बूद्वीपसंग्रहणीटीकायां प्रभानन्दसूरयः ) “जयति श्रीमलयगिरिर्यत्कृतविवरणबलेन सूत्रार्थम् । गुरुगदितमिव व्यक्तं बुध्यन्ते मन्दमतयोऽपि ॥ ३ ॥” "यद्वाढं मूढधियाऽप्यदो विवरणं मया किमपि लिखितम् । तत्र सकलः प्रसादष्टीकाकारस्य मलयगिरेः ॥ २ ॥ मलयगिरिवचनचन्दनतर्वनुभावेन विवरणं ह्येतत् । गौरवपदं भविष्यति निम्बकदम्बादितुल्यमपि ॥ ३ ॥ " (लघुक्षेत्रसमासविवरणे रत्नशेखरसूरयः )
एवमेताभ्यां सूरिपुङ्गवाभ्यां रचितटीकितस्याऽस्य शास्त्रस्य योग्यतायां प्रामाणिकतायां च किमपि प्रमाणपरितर्कणं भानुमति चित्रभा| नूपयोगकल्पमेव प्रतिभायादिति परित्यज्यते तद्विषया चर्चा ।
अत्र प्रन्थकृता विविधयुक्तिकल्पनाप्रमाणैर्निम्नलिखिता विषयाः सविस्तरं समुपवर्णिताः -
“नमिऊण वीयरागं” इत्यतः समारभ्य पञ्चत्रिंशता गाथाभिर्मङ्गलपूर्वकमभिधेयप्रयोजनाद्युपवर्णनमुपादायि । •
“जीवो उनत्थि केई” ३६ इति गाथामादाय १५८ तमीं यावत् त्रयोविंशत्यधिकेन गाथाशतकेन चार्वाकाऽपरपर्यायाणां भौतिकपुरुषवादिनां मतं समीक्ष्य तन्निराकरणपूर्वकं 'जीवसत्ता' प्रसाधिता ।
"जम्हा ण कित्तिमो सो” १५९ इमां गाथामुपक्रम्य १९१ तमीपर्यन्ताभिस्त्रयस्त्रिंशता गाथाभिर्जीवस्य 'अनादिनिधनत्वम्' उपपादितम् ।
stional
Page #78
--------------------------------------------------------------------------
________________
ग्रन्थकार
परिचयः
"कम्मविमुक्कसरूवो" १९२ इत्यादिगाथायुगलेन तस्य 'अमूर्तत्वम्' अभिहितम् । । "परिणामी खलु जीवो" १९४ इत्येतामारभ्य ४७५ तमी यावद् ब्यशीत्यधिकगाथाद्विशत्या तस्य 'परिणामित्वम्' संसाधितम् । "णाता संवित्तीउ" ४७६ इतीमामुपादाय ५४५ यावत् सप्तत्या गाथाभिरात्मनो 'ज्ञायकत्वम्' समर्थितम् । "कत्त त्ति दारमहुणा" ५४६ इत्यतः प्रक्रम्य पञ्चत्रिंशता गाथाभिस्तस्य 'कर्तृत्वम्' समुपपादितम् । "भोत्ता सकडफलस्स य" ५८१ एतामारभ्य ६०५ पर्यन्तया गाथापञ्चविंशत्या 'भोक्तृत्वम्' प्रसाधितम् । "नाणादिपरिणति०" ६०६ इत्यादितः ७४८ यावत् त्रिचत्वारिंशदधिकगाथाशतेन जीव-कर्मणोः संयोगसिद्धिरुपपादिता। "सम्मत्त-नाण-चरणा" ७४९ इत्यतः ११३७ पर्यन्तया एकोननवत्यधिकया गाथात्रिशत्या भावधर्भः प्ररूपितः ।।
"चोएति कहं रागादि०" ११३८ इत्येतामादीकृत्य १३७५ यावद् अष्टत्रिंशदधिकेन गाथानां शतकद्वयेन 'वीतराग-सर्वज्ञ-18 सिद्धी' व्युत्पादिते ।
"काऊण इमं धम्म" १३७६ इमां गाथामुपक्रम्य १३९६ तमी यावद् एकविंशत्या गाथाभिः पूर्वप्रतिपादितस्य भावधर्मस्य फलनिर्वच-1 नपुरःसरं प्रकरणमिदं परिसमाप्तिं प्रापितम् । निर्दिष्टविषयेषु चानेकेऽवान्तरविषयाः प्रचर्चिताः प्रसाधिताच, तदर्थं च पृथगुपन्यस्तो विस्तृतविषयानुक्रमो विलोकनीयः ।
एतत्संशोधनक्रियायां च कृतेऽपि विशेषप्रयत्ने पुस्तकद्वयमेव समासादितम् । प्रथमं श्रीमदुपाध्यायश्रीवीरविजयपादानां ज्ञानभाण्डागारसंबन्धि, १९५५ वर्षे लिखितम् , २३४ पत्रात्मक शुद्धप्रायं च । इदमत्र 'क' संज्ञया व्यवहृतम् । द्वितीयं च श्रीमतां हंसविजय
॥३८॥
--
Jain Education in
For Private & Personal use only
A
jainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
Jain Education In
| मुनिवराणां भाण्डागारीयं १९४७ तमे विक्रमवर्षे लिखितं ३१४ पत्रमयमशुद्धप्रायं च । एतच्च 'ख' संज्ञया निर्दिष्टम् । अन्यदपि चैक| मज्ञातस्वामिनामकं मददृष्टमपि पुस्तकमत्र साहाय्यकायाऽजनि यदाधारेणाऽस्य मुद्रणप्रतिकृतिरकारि मुद्रणव्यवस्थाकारिभिः, इदं पुनरत्र 'ग' नाम्नोलिखितम् । सत्यपाठविलोपभीत्या च पुस्तकत्रयेऽपि यो यत्र पाठभेदः समुपलब्धः शुद्धतया च प्रतिभातः स तत्रैव पुस्तकनाम्ना | सह पत्रस्याधोभागे टिप्पणरूपेण विन्यस्तः । पुस्तकत्रितयेऽपि त्रुटितपाठेषु अशुद्धतया प्रतिभातेषु च स्थलेषु मूलपाठाननुत्सार्य शुद्धपाठान् कल्पयित्वा तद एव ( ) एतादृशकोष्टकेषु समुपावेशयम् । प्राकृतभाषाऽनभिज्ञपाठकानां सौकर्याय च टीकान्तरागता अव्याख्याताश्च | प्राकृतपाठा अपि संस्कृतभाषायां प्रतिफलय्य तथैव स्थापिताः । तदेवं पुस्तकप्रदातृभिर्महात्मभिः परमुपकृतमत्र श्रेयः कर्मणि ।
एवं च पं० श्रीमदानन्दसागरगणिभिरपि अस्मत्सतीर्थ्येन विदुषा मुनि - सौभाग्यविजयेनापि च यथावसरं - विशेषतश्च विहारादिना|ऽनवस्थितदशायाम् — 'प्रुफ' शोधनादिना साहाय्यं प्रादायि ।
तदेतदर्थं सर्वानप्येतान्महात्मनो धन्यवादैरभिनन्द्य द्वग्दोषस्थितानां वर्णनियोजकप्रमादजातानां वा स्खलनादोषाणामपनयनाथ च विद्वद्वर्गमभ्यर्ध्य वक्तव्यमिदं परिसमाप्तिं नीयते ।
सैन्यपुरम्, संवत् १९७४ श्रावणशुक्लपञ्चमी
आराध्यपाद - पंन्यासश्रीसिद्धिविजयगणिशिष्य मुनिसत्तमश्री केसरविजय मुनिपादारविन्दमधुत्रतो मुनि-कल्याणविजयः ।
4444649
v.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
ग्रन्थकार
नामाव०
सटीकाया धर्मसंग्रहणावुल्लिखितानां ग्रन्थानामैतिहासिकपुरुषाणां च नामावलिरियम्
आचाराङ्ग
२९१-१ पण्णवणा
३०-२ पाणिनि गन्धहस्तिन् ....
४२-१ पात्रस्वामिन् गोशालशिष्य ....
पुरुषचन्द्र जिनभद्रगणिक्षमाश्रमण ४३६-१, ४३७-२ ....
४४२-२ जैमिनि
प्रज्ञाकरगुप्त .... . ३८४-२ धर्मकीर्ति
प
प्रज्ञापना ६९-१, १२५-२
.... २६६-१, ४२२-२ प्राकृतलक्षण .... धर्मसारटीका .... पण्णत्ति
४४०-२ भट्टार्चट
४४२-१/मज्ञप्ति
४४०-२ भाष्यकृत् .... ७७-२, १०७-१ मल्लवादिन् ....
३०-२ महावीर
३०-२ रेवणकाव्य २६१-१, ४४०-२ वररुचि ४०३-२, ४०८-१ विज्ञाननयप्रस्थान . २८८-२, ४४०-२ व्याडि
७७-२ शाकटायन .... २६६-२ शाक्यमुनि १८५-२ सिद्धसेनाचार्य ....
२९५-१, २९५-२
२६०-१
१-२ ३८५-२ २४३-१ ६९-१
३०-२ १४४-१
१३-१४॥३९॥ ४३६-१, ४३७-१
Jain Educationa l
For Private & Personel Use Only
Page #81
--------------------------------------------------------------------------
________________
Jain Education
विषयाः
| मङ्गलपुरःसरं प्रन्थकरणप्रयोजनादि
***
प्रतिपादनम् परोपकारस्वरूपस्य पुरुषार्थस्य धर्मत्वम्
उपकारद्वैविध्यम्
द्रव्योपकारस्वरूपम्
भावोपकारखरूपम्
...
भावोपकारश्रेष्ठतायां श्रेष्ठिद्विकदृष्टान्तः प्रन्थकर्तुराचार्यस्य प्रतिज्ञा जिनवचनस्तुतिः
tional
धर्मसंग्रहणिप्रकरणस्य विषयानुक्रमः ।
पत्राङ्काः पृष्ठम्
१
६
६
७
९
१०
११
२
१
२
१
२
१
२
१
विषयाः शाब्दज्ञानमवस्तुविषयमभिमन्यमानानां ताथागतानां
मतमपाकृत्य शब्दार्थयोर्वाच्यवाचकसम्बन्धव्यवस्थापनपूर्वकं शब्दस्य सविषयतासाधनम् १२ पुनर्जिनवचनस्यैवातिशयविशेषख्यापनम्
१६
स्वप्रकरणे प्रवृत्त्यर्थं भव्यान् प्रति ग्रन्थकर्तुरुपदेशः १६ धर्मशब्दनिरुक्तिः
१७
...
धर्मस्य मोक्षाऽसाधनत्वशङ्कानिराकरणम्
नामादिभेदैर्धर्मस्य षड् विधत्वम्
नामधर्मः
पत्राङ्काः पृष्ठम्
१७
१९
२०
१
१
१
१
**********%*+++
Page #82
--------------------------------------------------------------------------
________________
धर्मसंग्रह विषया
ऽनुक्रमः।
*-
॥४०॥
*-
विषयाः पवाङ्काः पृष्ठम् ।
विषयाः
पत्राङ्काः पृष्ठम् स्थापनाधर्मः
दानादिफलाऽभावप्रसङ्गेनारेकितस्य जीवास्तित्वद्रव्यधर्मः
स्य निराकरणयुक्तयः ... ... २५ क्षेत्रधर्मः
.... २० २ । जातिस्मरण-स्तनाभिलाषाभ्यामुद्भावितस्य कालधर्मः
___ जीवास्तित्वस्य निवारणयुक्तयः भावधर्मः
... २२ २
अनन्तरोक्तचार्वाकपूर्वपक्षस्य खण्डनारम्भः प्रवक्ष्यमाणग्रन्थसंगतिः ...
अवग्रहाद्यात्मगुणानामनुभवसिद्धत्वम् . ... जीवस्वरूपनिरूपणम् ...
२३ १
बुद्धेरप्रत्यक्षत्ववादिनां मीमांसकाना मन्तव्य भौतिकपुरुषवादिमतपरीक्षा
___ निराकृत्य तस्याः प्रत्यक्षत्वप्रसाधनम् ... २८ जीवसत्तामनङ्गीकुर्वाणानां भौतिकपुरुषवादिनां
ज्ञानं ज्ञानान्तरवेद्यमिति प्रतिपादयतो नैया___ मतोपन्यासः
१ यिकमतस्य व्युदासः अनुमानागमयोरप्रामाण्योद्भावनम्
अवग्रहादिभिः प्रत्यक्षरात्मस्वगुणैरात्मनः प्रतिषद्धापि न जीवः ...
१ । प्रत्यक्षत्वम्
*GS
॥४०॥
For Private & Personel Use Only
Page #83
--------------------------------------------------------------------------
________________
पत्राङ्काः पृष्ठम्
العلم
ال
م
م
विषयाः 18 आत्मनोऽप्रत्यक्षत्वसाधनाय प्रयुक्तानां
___ व्याडीन्द्रदत्तयोर्युक्तीनां निरासः चैतन्यस्य भूतधर्मत्वसाधनाय चार्वाकपूर्वपक्षः चैतन्यस्य भूतधर्मत्वनिषेधः अभिव्यक्तिवादनिराकरणम् चैतन्यस्य धर्मित्वनिरसनम् चैतन्यस्य भूतकार्यत्वप्रतिषेधः कायाकारपरिणतभूतानामपि न धर्मश्चैतन्यम् कारणाननुरूपत्वेन न भूतधर्मश्चैतन्यम् चैतन्यस्य शरीरजत्वनिराकरणम् चार्वाकोपन्यस्तस्य तद्भावे तद्भावात्! | इति हेतोः खण्डनम् .... नास्तिकोपस्थापितस्य मद्यदृष्टान्तस्य विघटनम्
विषयाः
पत्राङ्काः पृष्ठम् तस्यैव प्रकारान्तरेण निरासः चैतन्यस्य भूतकार्यत्वप्रतिषेधकमनुमानम् .... ४८ प्रकृतानुमानाङ्गभूतस्य दृष्टान्तस्य साध्यविकल
तोद्भावनं तन्निराकरणं च .... ४८ अनुत्पन्नवाद्याशङ्किताया हेतोरप्रयोजकताया निरासः ५० जीवद्देवदत्तशरीरादौ यत् चैतन्यं न तद् घटादा
विति परोत्तरनिरासः .... आकारविशेषस्य चैतन्यकारणताप्रतिषेधः .... ५१ अनुमानलब्धपारिशेष्यादात्मसिद्धौ परस्य
विप्रतिपत्तिस्तदुत्तरं च .... कार्यकारणभावेऽऽनुरूप्यत्वसंस्थापनम् .... चैतन्यस्य प्राणापानोपादानकतानिषेधः
م
م
م
م
ع
२
Jain Education Intel
For Private & Personel Use Only
SKMjainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
धर्मसंग्रह ० विषया
॥ ४१ ॥
Jain Education Int
विषयाः
संक्षेपेण प्रकरणसारोपदर्शनपूर्वकं चैतन्यस्य स्वानुरूपकारणत्वेनाऽऽत्मसिद्धिप्रसाधनम्
....
५६
चैतन्यस्य स्वानुरूपान्वयिनिमित्तकतासाधकमनुमानम् ५७ पूर्वोक्तानुमाने हेतोः साध्येन सह प्रतिबन्धसिद्धि: ५८ परेणोद्भावितायां हेतोर्विरुद्धतायामाचार्यस्योत्तरम् ५८ मातृचैतन्यस्य सुतचैतन्याऽननुरूपत्वम् सुतचैतन्यं मातृचैतन्यकार्यमाचक्षाणानां चैतन्यो
५९
....
त्यत्तिवादिनां मतनिरसनम् आत्मप्रतिषेधकप्रमाणाभावः प्रत्यक्षप्रमाणेन तन्निवृत्त्या वा तत्प्रतिषेधाऽयोगः
अनुमानस्य प्रामाण्यसाधनम् अनुमानेनाऽऽत्मनः प्रतिषेधाऽयुक्तत्वम् गौणवृत्त्या विषयालोकादीनां प्रामाण्याभ्युपगमः
----
....
....
पत्राङ्काः पृष्ठम्
....
५९
६१
६१
६४
६५
६६
२
२
१
१
१
२
१
२
२
२
२
विषयाः
मुख्यवृत्त्या प्रतिपत्तेः प्रामाण्यमालोकादीनां वाऽ
प्रामाण्यम्
****
मीमांसकाभिमतस्यालोचनात्मकनिर्विकल्पकज्ञानस्य प्रामाण्यनिराकरणम् नैयायिक-वैशेषिकसंमतस्य 'विशेषणज्ञानं प्रमाणं; विशे
६७
....
ध्यज्ञानं च तत्फलम्' इति मतस्य व्यपाकरणम् ६८ 'ज्ञानस्य प्रमेयसारूप्यं प्रमाणम्' इति वदतां सौगतविशेषाणां मतमपाकृत्य अर्थग्रहणपरिणामलक्षणायाः प्रतिपत्तेः प्रामाण्यस्वीकारः 'गौणवृत्त्यापि ज्ञानमेव प्रमाणम्' इति पूर्वपक्षस्त निरसनं च परशङ्कापनयनपूर्वकमनुमानस्यैव प्रामाण्यस्थिरीकरणम् ६९
....
६९
अनुपलब्ध्यापि नात्मप्रतिषेधः
७०
....
पत्राङ्काः पृष्ठम्
....
६७
६८
१
१
२
२
२
ऽनुक्रमः ।
॥ ४१ ॥
jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
1
विषयाः आगमतोऽपि जीवसिद्धिः सर्वज्ञसिद्धौ वक्ष्यमाणयोरागमस्य प्रामाण्य| प्रमाणान्तरतयोः सूचनम्.... वादिनां परस्परमसंगताभिप्रायत्वेपि नाऽऽगम| स्याऽप्रामाण्यम् ....
.... 'जीवो अणाइनिहणों' इत्यादिवचनानामेव प्रा___ माण्यं न 'पृथ्व्यप्तेजः०' इत्यादीनाम् .... 'विज्ञानघन' इत्यादिपदानां यथार्थव्याख्यानम् आत्मप्रतिषेधकस्यैवात्मत्वम् आत्मनः परलोकगामित्वम् 'परलोकशब्द-'व्याख्या.... कायस्यात्मप्रतिषेधकत्वव्युदासः दान-कृष्यादिक्रियाणामदृष्टफलनिबन्धनता ....
पत्राङ्काः पृष्ठम् ।
विषयाः
पत्राङ्काः पृष्ठम् ७० २ दानादिफले विपर्ययशङ्का तत्समाधानं च ....
पुण्यादिफले विपर्यासशङ्का तन्निवारणं च .... दानादिक्रियाऽन्यथानुपपत्त्या तत्कर्तृत्वेनाऽऽ
स्मसिद्धिः जातिस्मरणस्य संवादित्वं, तत्सिद्धिः, तद्द्वारा
परलोकसिद्धिश्च .... बालस्य प्रथमस्तनाभिलाषेण परलोकसिद्धिः ८२ विज्ञानान्तरजन्यप्रथमविज्ञानेनापि परलोकसिद्धिः ८३ कर्मणो वैचित्र्याद् लाभहरणादिसिद्धेर्जीवास्तित्वं युक्तम८३
अनादिनिधनत्वद्वारम्जीवस्यानादिनिधनत्वे कारणम् १ तस्य कृत्रिमत्वे दूषणम् ....
Jain Education d
isonal
For Private & Personel Use Only
A
Uww.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
धर्मसंग्रह ० विषया
॥ ४२ ॥
Jain Education
विषयाः
पत्राङ्काः पृष्ठम्
ईश्वरस्य तत्कर्तृत्वे नानाविधदोषापत्तिः
८४
....
८५
| ईश्वरस्य रागादिरहितत्वे जगन्निर्माण प्रयोजनाभावः ८४ तन्निर्माणप्रवृत्तिहेतुस्वभावे मानाभावः कथञ्चित् तत्कल्पने च केशादिहेतुत्वेन तस्यासुन्दरता
| सत्तामात्रेण तत्कर्तृत्वे जगतोऽनादित्वप्रसङ्गः स्वभावभेदे ईश्वरस्यादिमत्त्वप्रसङ्गः जीवानां स्वभावविशेष कल्पने युक्तिविरहः मध्यस्थस्येश्वरादिभेदेन विचित्रसत्त्वनिर्माणाऽयुक्तत्वम् ८८
८८
८८
....
c...
....
क्रीडयापि तन्निर्माणं मध्यस्थस्याऽयुक्तम् तस्य रागादिसहितत्वे जगन्निर्माणासामर्थ्यम् अकृत्रिमत्वेऽपि सरागस्य न निर्माणसामर्थ्यम् सरागस्याऽकृत्रिमत्वमपि न फलवत्
****
८६
८६
८७
८८
८९
८९
२
२
१
१
२
१
१
१
२
२
१
२
विषयाः
पत्राङ्काः पृष्ठम्
९०
१
रागादियुक्तस्य कर्मबन्धस्तत्फलवेदनप्रसङ्गश्च ..... कर्मा बन्धकस्वभावस्य निराकरणम् अनादिमदीश्वरप्रतिषेधनम्
९०
२
९३
१
९३
१
९३
तस्य कर्तृत्वे एव दूषणान्तरम् अजीवस्य जीवकर्तृत्वनिषेधः जीवाजीवातिरिक्तवस्त्वभावात् कर्तृवादस्याऽयुक्तत्वम् ९४ जीवानामनादिनिधनत्वे कारण निदर्शनम्
९४
अमूर्तत्वद्वारम् -
अमूर्तत्वसाधकप्रमाणम् अमूर्तत्वसाधकप्रमाणे हेतुकदम्बकम्
....
....
....
....
....
----
....
****
९५
९५
परिणामित्वद्वारम् -
सुखादियोगान्यथानुपपत्त्या जीवस्य परिणामित्वम् ९६
२
१
- % %
ऽनुक्रमः ।
॥ ४२ ॥
w.jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
विषयाः पत्राङ्काः पृष्ठम्
विषयाः
पत्राकाः पृष्ठम् एकान्तनित्ये आत्मनि दोषापत्तिप्रसजनम् ... ९६ २ । कारणात्कार्योत्पत्तिस्वीकारेऽन्वयसिद्धिप्रसङ्गः... ११२ आत्मनः सुख-दुःखोभयस्वभावत्वनिरसनम् ... ९६ २ कारणनाश-कार्योत्पादयोयौंगपद्यस्वीकारे दोषाः ११३ एकान्तेनात्मनः सुख-दुःखान्यत्वं प्रतिपादयतः
'क्षणस्थितिधर्मा भाव एव नाशः' इति परोक्तस्य दूषणम् ११४ __ सांख्यसिद्धान्तस्य व्युदसनम्
धम्मिधर्मभावस्य परिकल्पितत्वनिराकरणम् ... ११४ आत्मनः एकान्तनित्यत्वे दोषापत्तिः ... १०४ २ प्रतीत्योत्पादपरीक्षा, तन्निरसनं च ... ११५ १ ज्ञान-ज्ञानिनोरेकान्तभेदनिरासः
न कारणसत्तामात्रेण कार्योत्पादः ... ११८ २ प्रधानस्य बन्ध-मोक्षवादिनां सांख्यानां निरा
न कारणक्रिया कारणाभावं वाश्रित्य भवति कार्यम् ११९ करणपुरःसरमात्मनो बन्ध-मोक्षौ परिणामित्वं
न द्वितीयक्षणे कार्यस्य कारणापेक्षा ... ११९ च प्रसाधितम् ...
...
कार्य-कारणयोः स्वभावविशेषकल्पनानिराकरणम् १२० * एकान्तनित्यपक्षे व्यवहारविलोपप्रसङ्गः ...
क्षणिकत्वे कारणवैशिष्ट्याऽयोगः
... १२१ संतानाद् व्यवहारोपपत्तिनिराकरणम् ...
उपादान-सहकारिकारणाभ्यामपि न वैशिष्ट्यसिद्धिः १२१ एकान्तक्षणिकपक्षे कार्यकारणभावानुपपत्तिः... ११२ १ अनादिवैशिष्ट्यनिरासः ... अभावाद् भावोत्पत्तिनिरासः
११२ १ उपादानक्षणस्य विशिष्टस्वभावतानिवारणम् ... १२२
१०७
...
१२१
धर्म.प्र.
Jain Education Interational
Page #88
--------------------------------------------------------------------------
________________
धर्मसंग्रह ० विषया
॥ ४३ ॥
Jain Education
विषयाः
प्रकृत एव दूषणान्तरम् ... कार्यस्य स्वभाव नियमविघटनम्
पत्राङ्काः पृष्ठम्
१२२ २
१२३ २
१२५
१
१
१२८
१
प्रतीत्योत्पादे एव दूषणान्तरम् न प्रत्यक्षानुपलम्भादिनापि कार्यकारणभावावसायः १२६ सत्तामात्रेण कारणस्य कारकत्वेऽतिप्रसङ्गः 'तं चं घेप्पइ' इत्यादिपरोक्तस्य निषेधनपूर्वकं कार्यकारणभावस्थितेः प्रदीर्घेकानुभवत्वसाधनम् १३० 'क्षणिकं वस्तु' 'अविकल्पकं ज्ञानम्' इत्यादिविचारोपि प्रदीर्चेकानुभवस्थित्यैव युज्यते नान्येन ज्ञानेन निर्विकल्पक बुद्धेर्विचारकत्वनिराकरणम् निश्चयबुद्धिरपि न वस्तुयाथात्म्यनिश्चयनिबन्धनम् न राजशासनाद् नित्यादेरघटमानता निर्विकल्पकेनाऽग्रहणेपि न सा
....
....
१
१३२ २
१३३ १
१३३
२
१३४
२
१३५
१
विषयाः आलोचनयापि न तथा..... अर्थक्रियाविरोधोऽपि न नियेऽपि तु क्षणिके वस्तुनि १३६ कार्ये कारणधर्मानुगमाभावे कार्यकारणभावनियमस्याऽनवगमपूर्वकत्वम्
उत्तरावर स्थितक्षणद्विकग्रहणेनापि न कार्यकार
णभावावगमः
....
....
....
....
....
प्रतिवस्तु सर्वथाभेदवादिनां बौद्धानां मते सामान्यविशेषयोरघटमानतया न कार्यकारणभावा
वगमः
....
....
वासनयापि न कार्यकारणभावोपपत्तिः एकान्तक्षणिकादिपक्षे सुखाद्ययोगादात्मनः परिणामिता परिणामित्वे हेतूपदर्शनम्
....
....
पत्राङ्काः पृष्ठम् १३५
२
....
१३८
१३८
१३८
१४१
१४२
१४२
१
२
२
ऽनुक्रमः ।
॥ ४३ ॥
Page #89
--------------------------------------------------------------------------
________________
।
विषयाः पत्राङ्काः पृष्ठम्
विषयाः
पत्राङ्काः पृष्ठम् स्वपक्षे पूर्वोक्तदूषणाऽयोगप्रदर्शनम् .... १४३ २ आत्मनोऽणुमात्रत्वनिवारणम्
१६३ द्रव्य-पर्यायात्मकवस्तुविषयानुमवे बाधकाभावः १४४ २ आत्मनः सप्रदेशतासाधनम् | केवलभेदाऽभेदवादिनां नैयायिकबौद्धानां मतखण्ड
पूर्वप्रतिपादितस्य परिणामित्वस्य स्मारणा नपूर्वकं जात्यन्तरात्मकभेदाऽभेदपक्षसंसाधनम् १४५ दृष्टान्तपुरस्सरमात्मनो नित्याऽनित्यत्वव्यवस्थापना १६६ भेदाऽभेदपक्षे एव परस्य तर्कस्तदुत्तरं च .... १५० १ कारणधर्माणां कार्येऽन्वयव्यतिरेकव्यवस्थापनम् १६६ द्रव्य-पर्याययोनिवृत्त्यनिवृत्तिव्यवस्था .... १५२ विनाशहेत्वयोगसाधनपूर्वकं भावानां विनश्वरस्वभाद्रव्यनिवृत्तिसाधकविकल्पस्याऽगृहीतग्राहितासाधनम् १५३ ___वमङ्गीकुर्वाणानां सौगतानां पूर्वपक्षस्तत्खण्डनं च १६७ तस्यैव निर्विषयत्वभिराकरणम्
अनुगम-व्यतिरेकबलात् प्रत्यक्षेण वस्तु परिणामि १७३ द्रव्य-पर्याययोः कथञ्चिद् भेदसाधनम् .... १५६ बौद्धैः प्रत्यक्षत्वेनाभिमतस्य निर्विकल्पकज्ञानस्य निराशरीरात्मनोः कथञ्चिदभेदसाधनम्
___ करणं सविकल्पकस्य प्रमाणताप्रसाधनं च आत्मनः सर्वगतत्वमपाकृत्य शरीरप्रमाणतासाधनम् १५८
क्षणस्थितिधर्माणं भावमेव विनाशमाचक्षाणस्य आत्मस्थमेव ज्ञानं वस्तु प्रकाशयति न तु तदासाद्य १५९
परस्य निराकरणम् .... ..... १८० केवलज्ञानस्य सर्बगतत्वमिराफरणम
१६३ १ | नाशस्यैव निर्हेतुकतानिराकरणम्
....
१५७
Jan Education
a
l
For Private Personal Use Only
w.ainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
| ऽनुक्रमः।
संग्रह विषया-
॥४४॥
०००
ORGACASSADOX
विषयाः पत्राङ्काः पूष्ठम्
विषयाः
पत्राङ्काः पृष्ठम् विनाशस्यैष निहेतुकतासाधनाय परेण प्रयुक्तानां
ज्ञानस्य निश्चयाऽहेतुत्वसमर्थनम् विकल्पानां सप्रपञ्च व्युदासः .... १८० २।
ज्ञानिनोऽकार्याऽऽचरणे दोषाधिक्यसंभावना ....
निर्दिष्टपूर्वपक्षस्य व्यपाकरणम् ज्ञायकत्वद्वारम्
वादेऽपि ज्ञानस्य दोषाऽहेतुत्वम् आत्मनो ज्ञानादभिन्नतासाधकमनुमानम् .... १९२ २
वादस्याऽनुज्ञा
२०२ २ ज्ञानाऽऽत्मनोरेकान्तेनाऽभेदप्रतिपादनपरः पूर्वपक्ष
ज्ञानवादिनां मिथोविभिन्नत्वे दृष्टेष्टाऽबाधितादागमाद ___ स्तदुत्तरं च ....
९३ १
ज्ञानस्य यथार्थताविनिश्चयः समवायसंबन्धस्याऽप्रयोजकतासाधनम् ....
दृष्टेष्टाऽबाधित आगमः .... कर्तृ-कारणभावेन साध्यमानस्याऽऽत्म-ज्ञानयोर
इतरेतराश्रयदोषनिराकरणपूर्वकमागम-सर्वज्ञयोः | भेदस्य निराकरणम् ....
प्रामाण्यव्यवस्थापनम् .... ज्ञानात्मनोरभेदपले कर्तृ-करणभावव्यवस्था .... १९७ २ सर्वज्ञोपदेशस्वरूपम् ...
१ अज्ञानिकमतोपक्षेपः ...
तदर्थस्य यथार्थतायां कारणम् ज्ञानस्य वादविवादादिना परलोकविबाधकतोत्प्रेक्षणम् १९८ २ । वीतरागस्योपदेशदानप्रवृत्तौ कारणम्
२०५
....
१९६
१
:
॥४४॥
२०५
Jain Education inte
For Private Personel Use Only
a
ainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
Jain Education
विषयाः
शब्दानां चित्रार्थतयापि नाऽनिश्चयहेतुता आचार्य परम्परकस्याऽप्रामाण्ये दोषापत्तिः अज्ञानिकमतनिरासायैव युक्तिविशेषाः ज्ञानस्य गुणनिबन्धनता
सूत्रसाक्ष्येण ज्ञानस्य चारित्रोपकारकताभिधानम्
...
अथोत्तरार्द्धम् ।
1104
कर्तृत्वद्वारम् -
जीवस्य कर्तृत्वप्रसाधकमनुमानम् लोकव्यवहारतोऽपि कर्तृत्वम्
...
...
...
...
पत्राङ्काः पृष्ठम्
२०६ २
२०६ २
२०७
१
२०९
२
२१०
१
२११
२११
१
१
विषया:
सुखदुःखानुभवान्यथानुपपस्या तत्कारणत्वेन स्वकृतकर्मसिद्धिः
स्वभाववादनिराकरणम्
नियतिकालादीनामप्यपाकरणातिदेशः सुखाभिलाषिणोऽपि जीवस्य दुःखफलकर्मकर्तृत्वम् इतरेतराश्रयनिवारणपूर्वकं कर्म - मिध्यात्वयोरुद्भव -
व्यवस्था
कर्मणः कृतकत्वेपि प्रवाहरूपेणाऽनादिमत्वम् कर्मणोऽनादित्वे दृष्टान्तीभूतस्य कालस्यानादित्वम् कर्मणो जीवकृतकत्व स्वीकारे हेतुः
भोक्तृत्वद्वारम् -
अनुभव - लोकाssगम प्रमाणैर्भोक्तृत्व सिद्धिस्तदस्वीकारे
दोषश्च
...
पत्राङ्काः पृष्ठम्
...
२११ २
२११ २
२१६
१
२१७
१
२१८ १
२१८ २
२१९ १
२१९
२
२२१
v.jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
धर्म संग्रह ० विषया
॥ ४५ ॥
विषयाः
| कर्मविपाकवेदनरूपात्मपरिणतिरेव भोक्तृता बाह्यकारणसापेक्षतया तस्या अङ्गनादियोगे भोग
प्रसिद्धिः
ईश्वरस्य कर्मफलदाने प्रेरकत्वनिरासः तस्यैव कर्मकर्तृत्वप्रतिषेधः ...
लोकाऽऽगमाभ्यां जीवस्य भोक्तृत्वम् राजग्रहादिना मरणेपि स्वकृतभोगित्वम् कर्मनिरूपणम् कर्मणां नामानि
ज्ञानावरणीयम् दर्शनावरणीयम् वेदनीयम् मोहनीयम्
:::::
...
पत्राङ्काः पृष्ठम्
२२१ २
२२२ १
२२२ २
२२४
२२५
२२५ २
२२७ १
२२७ २
२२८ १
२२८ १
२२९ १
२२९
२
१ १ .
विषयाः
आयुष्कम् नाम
...
गोत्रम् .... अन्तरायकम्
मूर्त्तेनापि कर्मणामूर्तिमतो जीवस्य संबन्धः मूर्तेनाप्यमूर्तिमत उपघातानुग्रहौ संसारिणो जीवस्य न सर्वथाऽमूर्तत्वम् अमूर्तकर्मवादिनां मतं तन्निरसनं च देहात्मनोः संबन्धसाधनम् ज्ञानवादिनो बाह्यार्थनिराकरणयुक्तयः परमाणुनिराकरणयुक्तयः ... समुदायनिराकरणप्रपञ्चः । अवयधिनिषेधनप्रकार:
...
....
....
2000
....
....
:::
पत्राङ्काः पृष्ठम्
२३१ २
२३१ २
२३४ २
२३४ २
ऽनुक्रमः ।
२३५ १
२३५ २
२३५ २
२३६ १
२३७ १
२३८ २
२३९ १ ४ ॥ ४५ ॥
२४२
२४३ २
ww
Page #93
--------------------------------------------------------------------------
________________
जारम्मः
....
विषयाः पत्राङ्काः पृष्ठम्
विषयाः
पत्राङ्काः पृष्ठम् | बाघार्थानां दोषकारणताज्ञापनम् २४७ १ भावधर्मनिरूपणारम्भः
... २७१ १] निर्दिष्टपूर्वपक्षस्य सप्रपञ्चं निराकरणपूर्वकं बायार्थ
भावधर्ममूलभूतस्य सम्यक्त्वस्य प्राप्तित्रकारः .... २७१ २ सिद्ध्यापादनम्
२४७ सम्यक्त्वादिगुणरहितस्य जीवस्य बहुतरो बन्धः परमाणुस्वरूपं तत्सम्बन्धोपपत्तिश्च
२५८ २
स्तोका च निर्जरा इति कथं प्रन्थिभेदं यावत्तस्य अवयविस्वरूपं तत्सिद्धिश्च
२६२ २
प्राप्तिः । इति शङ्का तदुत्तरं च .... २७२ भ्रमात्मकज्ञानेनापि बाह्यार्थसिद्धिः
अनन्तभवभावितस्यापि संसारस्य सम्यक्त्वप्रात्यनन्तरं
२६३ २ विज्ञानमात्रपक्षे दोषहेतुत्वमबाधितम्
२६४ शीघ्रविनाशे युक्तिः ....
२७८
...
२ अभावस्यैकान्ततुच्छतामङ्गीकुर्वतां धर्मकीर्त्यादिसौगत
सर्वेषां जीवानां प्रन्थिभेदनिमित्तं वीर्योत्कर्षः कथं
न जायते ? इत्याशङ्का समाधानं च ... २७९ विशेषाणामपाकरणम् ... ... २६६ १
दैव-पुरुषकारयोस्तुल्यबलत्वव्यवस्थापनम् .... ज्ञानस्य साकारतान्यथानुपपत्त्या बाह्याथेसिद्धिः २६६ २ । प्रन्थिभेदस्य कष्टसाध्यता ....
... २८३ बुद्धस्य दानपारमितान्यथानुपपत्त्या बाह्यार्थस्वीकारण
यथा सुबहुमपि कर्मस्थिति सम्यक्त्वादिरहितो जीव: , पुरःसरं कर्मणो मूर्तत्वव्यवस्थापनम् ... २६८ १ क्षपितवान् शेषामपि स्तोकावशिष्टां तथैव क्षपयतु । अष्टानामपि कर्मणामुत्कृष्टेतरस्थितिप्रमाणप्रतिपादमम् २७० २ । किमत्र दर्शनादिभिरिति शङ्का तत्समाधानं च । २८३
CRACCCCCCC
Jain Education
Konal
For Private & Personel Use Only
hiww.jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
2-567
विषयाः
SGENTL
२९५
२९६
धर्मसंग्रह
विषयाः
पत्राङ्काः पृष्ठ विषया
पत्राङ्काः पृष्ठम् 15 यथाप्रवृत्तादिकरणत्रयनिरूपणम् २८४ १ श्रुतज्ञानम्
२९४ ॥४६॥ सम्यक्त्वनिरूपणम्
२८५ १ अवधिज्ञानम् क्षायोपशमिकसम्यक्त्वस्वरूपम् २८५ २ मनःपर्यवज्ञानम्
.... || औपशमिकसम्यक्त्वनिर्वचनम् .... २८६ १ केवलज्ञानम्
.... २९६ मा क्षायिकसम्यक्त्वलाभप्रकारः
२८७ १ ज्ञप्तिस्वभावेन ज्ञानस्यैक्यमेव युक्तं न तु पञ्चप्रकाकारक-दीपकसम्यक्त्वे .... २८७ २ ___रता इति पूर्वपक्षस्तदुत्तरं च
२९६ दशविधसम्यक्त्वस्याप्युक्तेष्वन्तर्भावकथनम् .... २८८ २ ज्ञानानां पार्थक्ये स्थूलनिमित्तानि
२९९ २ सम्यक्त्वस्योपशमादिलक्षणानि
... २८८ २ ज्ञानानां पञ्चभेदातिरिक्तत्वनिवारणम्
३०१ २ | निश्चयनयतः सम्यक्त्व-मौनयोरभेदेपि व्यवहारन
क्षीणावरणस्याभिनिबोधिकादिप्रसनवारणम् .... येन तयोः पृथक्त्वम् ....
२९० २
केवलिन्यपि आभिनिबोधिकादिज्ञानसद्भाववाविनाज्ञाननिर्वर्णनम् २९१ २ माचार्याणां मतप्रतिपादनम् ।
३०३ १ दृष्टान्तोपन्यासेन जीव-ज्ञानयोः स्वरूपाभिधानम् २९३ २ । केवलज्ञानावरणस्य प्रतिसमयं प्रदेशतः क्षयेपि चरमआमिनिबोधिकज्ञानम्
२९४ १ । समये एव तत्प्रादुर्भाव इत्यादिसमर्थनम् ... ३०३ २]
नम्
....
॥४६॥
स
Jan Education
For Private
Personal use only
Bw.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
विषयाः पत्राङ्काः पृष्ठम्
विषयाः
पत्राङ्काः पृष्ठम् ज्ञानानामित्थं क्रमोपन्यासे प्रयोजनम् .... ३०४ २ परपीडाहेतुवचनानामैकान्तिकवचनानां च मृषावाचारित्रनिरूपणारम्भः ....'
दत्वम् ....
.... ३ चारित्रस्य मूलगुणानां नाममाई निर्देशो निरूपणं च ३०६ २ | ऐकान्तिकास्तित्व-नास्तित्वयोरलीकतोपदर्शमपूर्वक|वेदविहितहिंसायाः निर्दोषत्वसाधनाय वैदिकानां
मनेकान्तवादस्य सत्यत्वस्थापनम् .... ३२१ | युक्तयः
खरशृङ्गे दर्शनादीनां मोक्षमार्गत्वे च अस्तित्वअनन्तरोदितपूर्वपक्षस्य खण्डनम्
नास्तित्वव्यवस्था ....
.... ६ जिनायतने इव वेदवधेपि निर्दोषताशका तदुत्तरं
सावधारणवचनत्यागोपदेशः | जिनायतनस्य विशिष्टगुणसाधकत्वप्रदर्शनं च
स्वरूपसत्यापि पीडाहेतुर्भाषाऽलीका वेदविहितहिंसायां सत्फलाभावः
वाणिज्यमिव चोरिकामपि निर्दोषां मन्यमानानां तत्रैव वध्यानामध्युपकाराभाव:
३१२ २ स्कन्द-रुद्राद्यनुयायिनां मतोपन्यासः .... वेदमन्त्रपूर्वकमप्यालभनं न निर्दोष वैदिकमत्राणां फले
पूर्वोक्तमतस्य सप्रपञ्च निराकरणम् | व्यभिचारदर्शनाद् इत्यादि सविस्तरनिरूपणम् ३१३ १ । स्त्रीसेवा निर्दोषां ब्रुवतां केषाश्चिद् युक्तयः .... खनिन्दाहेतुं मृषावादमदुष्टं मन्यमानानामपाकरणम् ३१७ २ । उपर्युक्तमतस्य युक्ति-प्रमाणैस्तिरस्करणम् ....
rror
MY
MY
Jain Education
a
l
For Private & Personel Use Only
K
rjainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
नुक्रमः।
धर्मसंग्रह विषया-
| ॥४७॥
ع
م
م
विषयाः पत्राङ्काः पृष्ठम् ।
विषयाः
पत्राङ्काः पृष्ठम्ऽ रत्नत्रिकवृद्धिहेतुत्वेन प्रामादिपरिग्रहमदुष्टं मन्वानानां
वस्त्र-पात्रादिग्रहणेपि स्वस्य निर्ग्रन्थतास्मरणम.... ३७३ सौगतानां मतोपक्षेपस्तन्निरासश्च ... ३४० १ । 'जिनलिङ्गमेव जिनशिष्यैरादरणीयम्' इति ब्रुवाणं |धर्मोपकरणस्यापि वस्त्रादेः परिग्रहत्वमभिमन्यमानानां
बोटिक संशिक्ष्य जिनाज्ञायामेव हितं न तच्चरि| बोटिकापरपर्यायाणां दिगम्बराणां मतोपक्षेपः ३४७ २ तानुकरणे इति व्यवस्था वस्त्रग्रहणे दोषदर्शनम् .... .... ३४७ २ । रात्रिभोजनविरतेदृष्टाऽदृष्टफलसाधकता .... पात्र-रजोहरण-दण्डकादिग्रहणे दोषनिरूपणम् ३४९ १ उत्तरगुणानामतिदेशः .... वस्त्र-पात्रादिरहितत्वे गुणः ..... ३५० १
वीतराग-सर्वज्ञसिद्धीअनेकयुक्ति-प्रतियुक्तिभिः पूर्वनिर्दिष्टमतस्य निरसन। पूर्वकं वस्त्रस्य निर्दोषत्वं संयमोपकारकत्वं च सं
रागादीनामात्मधर्मत्वेन कथं तन्नाशेन साध्यं वीतरा| साधितम्
३५० २
___ गत्वम् ? इति मीमांसकानां पूर्वपक्षस्य समर्थनम् ३८० २ पात्रस्य निर्दोषता गुणसाधकता च
तेषामेव सर्वज्ञत्वविषये विप्रतिपत्तिः रजोहरणेऽपि दोषाभावो गुणश्च
३७२ १ । | न कोपि प्रत्यक्षप्रमाणेन सर्वं ज्ञातुं शक्नोतीति वादिनः दण्डकस्य गुणकारिता
३७२ २ मतसमर्थनम्
३८०
॥४७॥
For Private & Personel Use Only
Page #97
--------------------------------------------------------------------------
________________
विषयाः प्रत्यक्षादिभिः सर्वैरपि प्रमाणैर्न सर्वज्ञानम् प्रत्यक्षप्रमाणेन सर्वज्ञत्वनिराकरणम् अनुमानेन तन्निवारणम् ..... आगमेन तदपाकरणम् .... सर्वज्ञकृतागमस्यासिद्धत्वप्रदर्शनम् असर्वज्ञकृतागमस्य सर्वज्ञत्वाऽसाधकत्वम् सर्वज्ञप्रतिषेधकं प्रमाणम् .... अधिकृतपूर्वपक्षस्य खण्डनारम्भः अनादिमतामपि रागादीनां देशक्षयदर्शनेन प्रतिप
क्षभावनया सर्वक्षयसंभावना भावनायोग्यो भावनाभेदाश्च ज्ञानादीनामपि भावनात्वम् ज्ञानादीनां रागादिप्रतिपक्षभूतत्वम्
पत्राङ्काः पृष्ठम्
विषयाः
पत्राङ्काः पृष्ठम् ३८४ १ जल-ज्वलनदृष्टान्तेनात्मन ऐकान्तिकविनाशवादिनां . ३८४ २ ___ मतस्य निरसनम् ....
.... ३९० २ क्षीणानां रागादीनां पुनर्बन्धाभावस्तत्कारणं च .... नैरात्म्यभावनां रागादिप्रहाणनिमित्तं बुनाणानां ___ सौगतानां मतव्युदासः
३९१ २ धर्म-धर्मिणोर्भेदाऽभेदव्यवस्थापनम्
३९४ १ धर्माणामनेकत्वसाधनम् .... ३८६ २
३९५ २ धर्मिण एकत्वम् ३८६ २
धर्माणामेकान्तेनाऽभेदात् कथं धर्मिवत् तेषामपि न
नित्यत्वमिति पूर्वपक्षस्तदुत्तरं च .... ३९७ १ ३८९ १ चेष्टया वीतरागत्वनिर्णयः ....
३९८ ३८९ २ । प्रत्यक्षप्रमाणेनैव सर्ववस्तुज्ञानोपपत्तिसाधनम् .... . ३९९
mr mmmmm or mor
RECORRECENCER-%E
Jain Educatiemational
Page #98
--------------------------------------------------------------------------
________________
धर्मसंग्रह ० विषया
॥ ४८ ॥
Jain Education Int
विषयाः
प्रतिमाज्ञानस्य सर्वविषयत्वम्
आवरणाभावे जीवस्य सर्वज्ञत्वम् | सर्वविशेषाणां प्रत्यक्षत्वेन तज्ज्ञस्य सिद्धिः | नावधिज्ञानादिभिः साभ्यमानो व्यभिचारः केव
लज्ञाने समवतरतीति प्रसाधनम् मांसाद्यशुचिज्ञानेपि न सर्वज्ञस्यापवित्रताप्रसङ्गः व्यवहारेण निश्चयनयेन च सर्वज्ञज्ञानम् | इदानीमपि आगमात् सर्वज्ञसत्ताज्ञानम् आगमस्य प्रामाण्यव्यवस्थापनम् एकान्तनित्यमागमं मन्यमानान् मीमांसकान्
निराकृत्य तस्य कथञ्चिन्नित्यत्वप्रसाधनम् आगमस्य पुरुषप्रणीतत्वसाधनम्
....
....
....
....
....
....
....
....
पत्राङ्काः पृष्ठम्
४०१ २
४०२ २ ४०४ १
४०७ १
४०८ १
४०८ २
४०९ १
४०९ २
४१० २
४१२
१
विषयाः
वेदस्य स्वतः प्रामाण्यनिराकरणम् परेणोदितस्य सर्वज्ञप्रतिषेधकप्रमाणस्य प्रतिज्ञायाः खण्डनम् पूर्वोक्तप्रमाणावयवभूतस्य हेतोरपा करणम् प्रत्यक्षप्रमाणस्य सर्वज्ञाऽप्रतिषेधकता अनुमानागमोपमानार्थापत्तीनां तथात्वम् अभावोपि न सर्वज्ञप्रतिषेधकः
प्रस्तुते एव प्रतिषेधकप्रमाणे दृष्टान्तस्य संदिग्धसा
....
ध्यतोद्भावनम् अतीन्द्रियार्थाभिधायकवैद्यक – ज्योतिषाविशास्त्रान्य
थानुपपत्त्यापि सर्वज्ञसिद्धिः केवलज्ञानस्य त्रिकालवर्तिवस्तुविषयकत्वम्
0000
....
....
....
....
....
....
....
...
पत्राङ्काः पृष्ठम्
४१३ २
४१६ २
४१८ २
४२३ १
_४२३
४२४
४२५
४२६
४२८
२ ८
२
२
सूद
२
२
ऽनुक्रमः
॥ ४८ ॥
jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
SOCTOGRESCRECRUSROSECOROSCk
विषयाः पत्राङ्काः पृष्ठम्
विषयाः
पत्राङ्काः पृष्ठम् वस्तुनो द्रव्य-पर्यायात्मकत्वम्
.... ४२९ २ युगपदुपयोगवादिनो वादिसिद्धसेनस्य मतोपक्षेपः ४३६ २ केवलज्ञानस्य स्फुटाभत्वम् .... .... ४३० २ पूर्वोक्तमतखण्डनपरं जिनभद्रगणिक्षमाश्रमणवक्ताध्वम् ४३७ २ कालिकपदार्थविषयकज्ञानस्य स्फुटाभत्वे माया
केवलज्ञान-दर्शनाऽभेदवादिनां मतोपन्यासः .... ४४० ___ सूनवीयानां व्याख्या ..... .... ४३१ १ अनन्तरोक्तमतस्य सिद्धान्तवादिना खण्डनम् .... ४४१ केवलज्ञान-दर्शनयोः साकारानाकारतानिरूपणम्
उपयोगविषये एवाऽऽगमवादिनः सिद्धान्तसाक्षिक | विषयबिम्बसंक्रमादेराकारतानिवारणम् ४३२ १ मतसमर्थनम्
४४२ विषयप्रतिच्छायासंक्रमस्यापि तथात्वनिराकरणम्
प्रकृते एव मतान्तरम् .... केवलज्ञानस्य सर्वगतत्वव्यपाकरणम् ....
जिनस्यैव सर्वज्ञत्वं न सुगतादीनाम् .... ४४५ | तस्य उत्पत्तिसमये एव सर्वपरिच्छेदशक्तिमत्त्वम् ४३४ २ सर्वज्ञत्वसिद्धौ आगमस्य छिन्नमूलत्वदोषोपि निरस्तः ४४६ चन्द्रप्रभादिदृष्टान्तस्योपमामात्रत्वसाधनम् .... ४३५ १ कैश्चिदेव परिग्रहेपि नागमस्य सदोषत्वम् .... अन्येषामाचार्याणां मतेन केवलज्ञानस्य सर्वगतत्वमपि ४३५ २ | कुचोद्यपरिहारातिदेशः ... केवलज्ञान-दर्शनयोरुपयोगादिविषया नानाविप्रतिपत्तिः४३६ १ | पूर्वनिरूपितस्य भावधर्मस्य फलोपदर्शनम् .....
FASKAR-ACCORRECASCIESCARSEX
४३४
१
।
४४६
धर्म.प्र. १०
For Private
Personal use only
Page #100
--------------------------------------------------------------------------
________________
धर्मसंग्रह विषया-18
उनुकमा
विषयाः | मोक्षसुखस्य शाश्वतत्वसाधनम् मोक्षसुखस्यानुपमत्वे कन्याद्वयदृष्टान्तः सततं मोक्षगमने कथं न भव्योच्छेदः? इत्यारेका तदुत्तरं च
....
पत्राङ्काः पृष्ठम्
विषयाः ४४६ २ सकलप्रकरणार्थोपसंहारः ....
ग्रन्थकर्तुभव्यान्प्रत्याशीर्वादः ४५० २ | टीकाकर्तुः समाप्तिवक्तव्यं समाप्तिश्च
पत्राङ्काः पृष्ठम् ४५१ १ ४५१ १
CRICKAGARIKAA
॥४९॥
४५१
२
॥धर्मसंग्रहणिप्रकरणस्य विषयानुक्रमः समाप्तः॥
Headmask
॥४९॥
REKARORM
Jain Education Interational
For Private & Personel Use Only
Page #101
--------------------------------------------------------------------------
________________
सांप्रतं कर्तेति द्वारं समर्थयितुकामस्तदेवोपक्षिपतिकत्तत्ति दारमहुणा कत्ता जीवो सकम्म
अस्स य अणभुवगमे लोगादिविरोहदोसो त्ति ॥ ५४६ ॥ कर्तेति द्वारमधुना अवसरप्राप्तम् । तत्र जीवः कर्ता इति साध्यं, खकर्मफलभोगादिति हेतुः, खकृतस्य कर्मणो यत् फलं तस्य भोगात् । न चायं खरूपासिद्धो यत आह-अस्य च-खकृतकर्मफलभोगस्यानभ्युपगमे लोकादिविरोधदोषः प्रसज्यते । लोकादीत्यत्रादिशब्देन युक्तिसर्वज्ञोपदेशग्रहणम् ॥ ५४६॥ तत्र लोकविरोधं दर्शयति
द?ण कंचि दुहियं सुहियं वा एव जंपती लोगो।
भुंजति सकयफलं ण य वडजक्खनिवासतुल्लमिणं ॥ ५४७ ॥ कंचित्पुरुष दुःखितं सुखितं वा दृष्ट्वा एवं लोको जल्पति-भुले एष खकृतकर्मफलमिति'। न च वाच्यम्-इदं लोकजल्पनं वटयक्षनिवासतुल्यम् । यथा हि किल वटे यक्षस्य निवासाभावेऽपि लोको जल्पति बटे वटे यक्षो || निवसतीति, तथा अत्राप्यन्यथा लोकवादो भविष्यतीति ॥५४७॥ कुतःपुनरिदं न वाच्यमित्यत आह
Jain Education in
Trjainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
संग्रहणि
॥२१॥
सुहदुक्खाणुहवातो चित्ताओ णय अहेतुगो एसो।
निच्चं भावाभावप्पसंगतो सकडमो हेतू ॥ ५४८॥ सुखदुःखानुभवात् चित्रात्-नानारूपात् इह लोके यथासंभवं सुखं दुःखं वा चित्रमनुभूयते । ततः किमित्याह-न हाच एष चित्रः सुखदुःखानुभवो निर्हेतुको, नित्यं-सदा भावाभावप्रसङ्गात् । “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्ष
णा” दिति न्यायात् । तस्मादस्य सुखदुःखानुभवस्य खकृतमेव कर्म 'मो' निपातोऽवधारणे हेतुरिति न पूर्वोक्तो लोकवादो वटयक्षनिवासवादतुल्यः॥५४८ ॥ अत्र परस्य मतमपाकर्तुमाशङ्कते
किन्न सहावो त्ति मई भावो वा होज जं अभावो वा।
जइ भावो किं चित्तो ? किं वा सो एगरूवो त्ति ? ॥ ५४९ ॥ स्थादियं मतिः परस्य-कथमुच्यते खकृतमेव कर्म सुखदुःखानुभवस्य हेतुः?, यावता खभाव एव किन्न भवतीति। दातदयुक्तम् , कुत इत्याह-'यत्' यस्मात्स्वभावो भावो वा स्वादभावो वा?, तत्र यदि भावस्तर्हि सोऽपि भावः किं चित्रो-नानारूपो वा स्यात् किं वा एकरूपः॥५४९॥
जइ ताव एगरूवो निच्चोऽनिच्चो व होज ? जइ निच्चो ।
॥२१॥
walaw.jainelibrary.org
Jain Education eS
Page #103
--------------------------------------------------------------------------
________________
कह हेतू सो भावो ? अह उ अणिच्चो ण एगो त्ति ॥ ५५० ॥ यदि तावदेकरूपस्ततःस किं नित्यो वा स्यादनित्यो वा यदि नित्यस्तहि कथंस भावो हेतु:-कारणं स्यात.नित्यस्या क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अथानित्यः स भाव इति पक्षस्ततो न एकः, प्रतिक्षणमन्यान्यरूपतया तस्य बहुत्वभावात् ॥५५०॥ द्वितीयपक्षमाशय दूषयति
अह चित्तो किं मुत्तो किं वाऽमुत्तो ? जइ भवे मुत्तो।
ता कम्मा अविसिट्ठो पोग्गलरूवं जतो तं पि ॥ ५५१ ॥ अथ स भावरूपः खभावश्चित्र इति पक्षः, ननु किं मूर्तो वा स्यादमूर्ती वा। तत्र यदि भवेन्मूर्तस्तर्हि स कर्मणः सकाशादविशिष्टः, कथमित्याह-यतो-यस्मात्तदपि कर्म पुद्गलरूपमुपलक्षणमेतत् चित्रं चास्माभिरभ्युपगम्यते,भवतापि च खभाव एवंखभावः ततो न कर्मणः सकाशादस्य कश्चिद्विशेषः तथा चाविप्रतिपत्तिः, नाम्नि विवादाभावात् ॥५५१॥
अह तु अमुत्तो ण तओ सुहदुक्खनिबंधणं जहागास । जीवेणं वभिचारो ण हि सो एगंततोऽमुत्तो ॥ ५५२ ॥
CARRORA-CA-GGAGAGAN
Join Education
ww.jainelibrary.org
anal
Page #104
--------------------------------------------------------------------------
________________
धर्म॥२१२॥
Jain Education
अथोक्तप्रकारेण पराभ्युपगमप्रसङ्गभयान्मूर्त्त इति पक्षमपहाय अमूर्त्त इत्यभ्युपगम्यते, यद्येवं तर्हि 'तउत्ति' सकः खभावो न सुखदुःखनिबन्धनममूर्त्तत्वात्, यथा आकाशं, न ह्याकाशमसुमतामनुग्रहायोपघाताय चोपजायते, किंतु पुङ्गला एव, "जंमणुग्गहोवघाया जीवाणं पोग्गलेहिंतो " इति वचनात् । न चामूर्त्तत्वमन्तरेणान्यदाकाशस्यानुग्रहोपघातकारित्वाभावनिमित्तम् । ततो यद्यसावपि खभावोऽमूर्त्तस्तर्हि नैव सुखदुःखनिबन्धनं भवतीति । अत्र पर आह— 'जीवेणमित्यादि' यदुक्तममूर्त्तत्वान्न स खभावः सुखदुःखनिबन्धनमिति तत्र जीवेन व्यभिचारः, तस्यामूर्त्त - त्वेऽपि सुखदुःख निबन्धनत्वाभ्युपगमात् । अत्राह-'न हि सो एगंतओमुत्तो' हि - यस्मान्न सः - जीव एकान्तेनामूर्त्तो येन हेतोस्तेन व्यभिचारः स्यात् ॥ ५५२ ॥ कुतो नैकान्तेन सोऽमूर्त्त इत्याह
जमणादिकम्मसंतपरिणामावन्नरूव एवायं ।
Mario (r) rri व य तस्स हेतु त्ति ॥ ५५३ ॥
यत् - यस्मादयं - जीवोऽनादिकर्मसन्ततिपरिणामापन्नस्वरूप एव, क्षीरनीरवदनयोः सदा लोलीभावेनावस्थानात् । तथा च सति बीजाङ्कुरन्यायेन बीजमङ्करस्य हेतुरङ्कुरो वीजस्येत्येवंरूपेण तदेव कर्म परमार्थतस्तस्य- सुखदुःखानुभवस्य
१ यदनुग्रहोपघातौ जीवानां पुद्गलेभ्यः ।
संग्रहणिः
॥२१२॥
w.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
Jain Education
हेतुर्भवति नतु जीवः केवलोऽमूर्त्तः, तथाहि - सुखदुःखानुभवनिमित्तं कर्म तन्निमित्तश्च सुखदुःखानुभव इति कुतो जीवेन व्यभिचारः ॥ ५५३ ॥ पुनरन्यथा परो व्यभिचारमाचष्टे
मुत्तेनं वभिचारो ण सो वि जं चेतणासरूवो त्ति ।
सो दुक्खनिमित्तं निरुवमसुहरूवतो तस्स ॥ ५५४ ॥
मुक्तेन - सिद्धेनामूर्त्तत्वादित्यस्य हेतोर्व्यभिचारः, नहि स सकम्र्म्मा येन संसारिवत्तस्यापि कर्मपरिणामापन्नरूपतया मूर्त्तता परिकल्प्येतेत्यत्राह - यदेतदनन्तरमुक्तं तन्न । यत्-यस्मात् सोऽपि - मुक्तश्चेतनास्वरूप एवेष्यते, न सुखदुःखयोरनुभविता, तदनुभवनिबन्धनसा तासात वेदनीय कर्मणोरभावात् । अन्यच्च, सुखदुःख लक्षणसमुदयनिमित्तत्वममूर्त्तस्य निषिध्यते न केवलं सुखनिमित्तत्वं, न च स मुक्तो दुःखस्यापि निमित्तं, तस्य सकलौत्सुक्यनिवृत्तिलक्षणनिरुपमसुखस्वभावत्वात्, ततो न कश्चित्तेन व्यभिचारः । अपि च, मूर्त्तस्यापरिणामिकारणतया सुखदुःखनिबन्धनता प्रतिषिध्यते नतु परिणामिकारणतया, मुक्तश्च निरुपमसुखं प्रति परिणामि कारणं, तत्कथं तेन व्यभिचारः १, यदि पुनरसावपि स्वभावो मुक्तात्मवत् इष्यते तर्हि तस्यापि जीवत्वं सदा सुखित्वं च प्रसज्येत ॥ ५५४ ॥ तथा चाह - तस्सविय तहाभावे जीवत्तं चेव पावती वत्तं ।
jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
धर्म
॥२१३॥
Jain Educatio
ता कह णु सो सहावो ? सदासुहित्तप्पसंगो य ॥ ५५५ ॥
तस्यापि च - खभावस्य तथाभावे - मुक्तात्मवत् निरुपमसुखं प्रति परिणामिकारणतया भावेऽभ्युपगम्यमाने व्यक्तं जीवत्वमेव प्राप्नोति, सदा सुखित्वं च । ततः कथं नु स खभावो भवेत् ?, केवलं नामान्तरेण मुक्त एव कश्चिदभ्युपगतः स्यात्, तत्र चाविप्रतिपत्तिरिति । तदयमत्र प्रमाणार्थः - यदमूर्त्त न तत् अपरिणामि कारणं सत् सुखदुःख निबन्धनं यथाऽऽकाशम्, अमूर्त्तश्चासौ खभावः । नन्वाकाशस्याप्यपेक्षाकारणत्वेन सुखदुःख निबन्धनत्वात् कथमयं दृष्टान्तः साध्यविकलो न भवतीति चेत्, न, अपेक्षाकारणस्य निर्व्यापारतया तत्त्वतोऽकारणत्वादन्यथा निर्व्यापारत्वाविशेषतः | सकलस्यापि जगतस्तत्कारणतापत्तेरिति ॥ ५५५ ॥ अभावपक्षमधिकृत्याह -
अह तु अभावो सो वि हु एगसहावो व होज चित्तो वा ? | तुच्छेगसहावत्ते कहं तओ कज्जसिद्धि त्ति ? ॥ ५५६ ॥
अथ स खभावोऽभाव इति पक्षः, ननु सोऽप्यभावः किमेकस्वभावो वा स्यात्किंवा चित्रो ?, यद्येकस्वभावस्ततस्तस्य तुच्छे कस्वभावत्वे सति कथं ततः कार्यसिद्धिः - कार्यनिष्पत्तिर्भवति ?, नैव भवतीति भावः ॥ ५५६ ॥ एतदेव भावयतिहि खरविसाणहेतू अभावतो जायती तयं तत्तो ।
संग्रहणिः,
॥२१३॥
Page #107
--------------------------------------------------------------------------
________________
तुच्छेगसहावत्ता भेगजडाभारमादी वा ॥ ५५७ ॥ न हि खरविषाणहत्वभावतः सकाशात्तकत्-खरविषाणं जायते । कुत इत्याह-तुच्छैकखभावत्वात् । 'भेकजडाहै भारमादी वा' इति भेकजटाभारादि वा ततस्तुच्छैकखभावात् खहेत्वभावाज्जायते । भेकः-शालूर आदिशब्दात् गगनेन्दीवरादिग्रहणम् । तस्मान्न ततः कार्यसिद्धियुक्ता ॥ ५५७ ॥ अत्र परोऽसहमान आह
मिडपिंडो चेव तओ जायड तत्तो घडो य तो जुत्तं ।
तुच्छेगसहावत्ते कहं तओ कजसिद्धि त्ति ? ॥ ५५८ ॥ 'तउत्ति' सकोऽभावो मृत्पिण्ड एव, तस्माच मृत्पिण्डरूपादभावाजायते विषयेण विषयिणो लक्षणाजायमानो दृश्यते घटः । 'तो' तस्मात्तुच्छैकखभावत्वे सति कथं ततः कार्यसिद्धिरिति यदुच्यते तदयुक्तमेव ॥ ५५८ ॥ अयुक्तत्वमेव भावयति
ण हि सो तुच्छसहावो एगंतेणं सरूवभावातो।
तद्धेतुभावरूवं पडुच्च तुच्छो मुणेयवो ॥ ५५९ ॥ न हि-यस्मात् सः-मृत्पिण्डरूपोऽभाव एकान्तेन तुच्छखभावः । कुत इत्याह-खरूपभावात् । यद्येवं तर्हि कथम
XOSSAGARMA
Jain Education 1
For Private Personal use only
A
w
.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
धर्म
॥२१४॥
Jain Educatio
भावस्य तुच्छरूपता गीयत इति चेत् आह - 'तद्धेउ इत्यादि' स विवक्षितमृत्पिण्डलक्षणो हेतुर्यस्य असौ तद्धेतुः स चासौ भावश्च - घटलक्षणस्तस्य रूपं प्रतीत्यासौ खभावस्तुच्छो ज्ञातव्यो, नतु खरूपेण, तेन न पूर्वोक्तदोषावकाशः ॥ ॥ ५५९ ॥ अत्राचार्य आह
जो चि सरूवभावो ण तउ च्चिय इयररूवभावोति । भावाभावविरोहा भिन्नसहावम्मि चित्तत्तं ॥ ५६० ॥
न य एव मृत्पिण्डस्य स्वरूपभावः स एवेतरस्य - घटरूपस्याभावः, भावाभावविरोधात् - भावाभावयोः परस्परं विरोधात् । तथाहि - यदि भावः कथमभावः अथाभावः कथं भाव इति । अथोच्येत - खरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोर्भिन्ननिमित्तत्वान्न कश्चिदिह विरोधदोष इति । अत्राह — "भिन्न सहावम्मि चित्तत्तं' भिन्नौ - परस्परविलक्षणौ स्वभावौ खपररूपापेक्षया भावाभावलक्षणौ यस्य स तथाभूतस्तद्रूपे मृत्पिण्डादाव - भ्युपगम्यमाने हन्त ! चित्रत्वम् - अनेकान्तात्मकत्वं स्वतन्त्रविरोधि प्राप्नोति ॥ ५६० ॥ अत्र पराभिप्रायमाह - सिय इतररूवभावो तु कप्पितो अंजसा ततो नत्थि । कह मितिपिंडाउ घडो तब्भावे ण खरसिंगं च १ ॥ ५६१ ॥
ional
%
संग्रहणिः.
॥२१४॥
Www.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
स्यादेतत् , इतररूपाभावो-घटरूपाभावो मृत्पिण्डस्य परिकल्पितो न पारमार्थिकस्ततोऽअसा स नास्त्येव, परिकल्पितस्य तत्त्वतोऽसत्त्वात् , तन्नानेकान्तात्मकताप्रसङ्गः । अत्राह-'कह मिइ इत्यादि' यदि नाम मृत्पिण्डे तत्त्वतो घटरूपाभावो न विद्यते ततो-मृत्पिण्डात् (कथं) घटो भवति?, तत्र तस्य प्रागभावाभावात् सूत्रपिण्डादाविव । अथ तत्र तस्य प्रागभावाभावेऽपि ततो मृत्पिण्डात् घट उत्पद्यमानोऽभ्युपगम्यते तत आह-'तब्भावे न खरसिंगं चेति'
तद्भावे-ततो मृत्पिण्डात्तस्य घटस्य भावे सति किन्न खरशृङ्गमपि तत उत्पद्यते ?, प्रागभावाभावाविशेषात् ॥५६१॥ र अभावपक्ष एव द्वितीयपक्षमधिकृत्याह
अह चित्तो चेव ततो नाभावो चित्तया जतो लोए ।
भावस्स हंदि दिट्ठा घडपडकडसगडभेदेण ॥ ५६२ ॥ ___ अथोच्येत सकः-अभावखरूपः खभावश्चित्र एव-चित्रखभाव एव, तेन प्रतिनियतखभावतया कुतश्चित्किंचिद्भवतीति न भेकजटाभारादेरप्युत्पत्तिप्रसङ्गः । नन्वेवं तर्हि सोऽभावो नाभावः स्यात् , यतो-यस्मात् ‘हंदीति' पराम-II
त्रणे लोके चित्रता भावस्य घटपटशकटादिभेदेन दृष्टा, नाभावस्य, तस्य तुच्छरूपतया सर्वत्राप्यविशेषात् । ततो18 है यदि तस्यापि चित्रतेष्यते तर्हि नामान्तरेण भाव एव चित्रोऽभ्युपगतः स्यात् , न हि तत्तदर्थक्रियासामर्थ्यलक्षण
HOROSCORCASSACROSAROGRAM
Jain Education
For Private & Personel Use Only
S
ujainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
धर्म
॥२१५॥
Jain Education
स्वभावभेदातिरेकेण चित्रतोपपद्यते, तथाभूतभेदैकस्वभावाभ्युपगमे च भावरूपतैवोपपद्यत इति ॥ ५६२ ॥ यद्येवं संग्रहणि:ततः किमित्याह
भावस्य हेतुत्ते नामविवज्जासमेत्तमेवेदं ।
हंदि सहावो हेतू जम्हा कम्मं पि भावो तु ॥ ५६३ ॥
भावस्य च चित्रतान्यथानुपपत्त्या अभ्युपगतभावरूपस्य च स्वभावस्य हेतुत्वेऽभ्युपगम्यमाने नामविपर्यासमात्रमेवेदम् । तदेवाह - 'हंदि सहावो हेतू' 'हंदीति' नामविपर्यासमात्र तोपप्रदर्शने, स्वभावो हेतुरिति । कथमिदं नामविपर्यासमात्रमेवेदमिति चेत् । अत आह—- यस्मात् कर्मापि - वेदनीयादिकं भाव एव, उपलक्षणमेतच्चित्रं च खभा वोऽपि चैवंरूप इति नामविपर्यासमात्रमिदम् ॥ ५६३ ॥ अन्यच्च,
सो भावो त्ति सहावो कारणकज्जाण सो हवेजाहि । जगओ कह हेऊ निवित्तीओ उ कज्जस्स ? ॥ ५६४ ॥
स्वः - आत्मीयो भाव इति खभावशब्दव्युत्पत्तिः । ततश्च स खभावः कारणस्य वा स्वभावो भवेत् कार्यस्य वा [ न्यस्य ] । तत्र कार्यगतः खभावः कथं हेतुर्भवेत् !, कथं न भवेदित्याह - 'निधित्तीओ उ कज्जस्स' कार्यस्य निवृत्तेः । यो हि
॥२१५॥
w.jainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
यस्यालब्धात्मलाभसंपादनाय प्रभवति स तस्य हेतुर्भवति, कार्य च निष्पन्नतया न अलब्धात्मलामं, कथमन्यथा तदभावे सोऽपि तदात्मखभावो भवेत् , तस्मान्नवासौ खभावः कार्यगतः कार्यस्य हेतुरिति ॥५६४॥मा भूत्कार्यगतः कारणगतो भविष्यतीति चेत् अत आह
कारणगतो उ हेऊ केण व गेट्टो त्ति णिययकज्जस्स ।
ण य सो तओ विभिन्नो सकारणं सबमेव तओ ॥ ५६५ ॥ कारणगतस्तु खभावो निजकार्यस्य हेतुः केन वा नेष्टः १, सर्वैरपीष्ट एवेत्यर्थः । न च सः-कारणगतः खभावस्ततःतस्मात्कारणाद्विभिन्नः, किंत्वभिन्नः, तस्मात् यत् किंचिदिह जगति कार्य तत्सर्व सकारणमेवेति स्थितम् ॥ ५६५॥ उक्तातिदेशेन वादान्तराण्यपि दूषयन्नाह
एवं नियइ, जइच्छा, कालो, दिवं, पधाणमादी वि ।
सवे वि असबाया एगंतेणं मुणेयवा ॥ ५६६ ॥ ___ एवं-खभाववादवत् नियतिर्यदृच्छा कालो दैवं प्रधानमित्यादयोऽपि ये वादा लोके श्रूयन्ते ते सर्वेऽप्येकान्तेनास-8 द्वादा ज्ञातव्याः, उक्तदूषणानां प्रायः समानत्वात् । अपि च, नियतेरेकरूपत्वाभ्युपगमादखिलानामपि तन्निबन्धन
-
-
Jain Educatoru
l ona
Www.jainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
धर्म
॥२१६॥
Jain Educatio
| कार्याणामेकरूपता प्राप्नोति । नहि कारणभेदमन्तरेण कार्यस्य भेदो युज्यते, निर्हेतुकत्वप्रसङ्गात् । अथ कार्यविचित्रतान्यथानुपपत्त्या नियतिरपि विचित्ररूपाऽभ्युपगम्यते, ननु तस्या अपि विचित्रता न तदन्यविचित्रभेदकमन्तरेणोपपद्यते, न खल्विहोपरेतरादिधरा भेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति । “विशेषणं विना यस्मान्न तुल्यानां विशिष्टते" ति वचनात् । तेषां च तदन्येषा भेदकानां चित्रता किं तत एव नियतेः स्यात् तदन्यतो वा ? । तत्र यदि नियतेस्तर्हि तस्याः स्वत एकरूपत्वात् कथं तन्निबन्धना तदन्यभेदकानां चित्ररूपता ? । अथ विचित्रतदन्यभेदरूपकार्यान्यथानुपपत्त्या तस्या अपि विचित्ररूपताऽभ्युपगम्यते, ननु तर्हि सा तस्या विचित्ररूपता न तदन्यभेदकमन्तरेणोपपद्यत इत्यादि तदेवावर्त्तत इत्यनवस्था । अथ मा भूदेष दोष इति न तदन्यभेदकानां चित्ररूपता नियतेः सकाशादभ्युपगम्यते, किंत्वन्यत इति । तदप्ययुक्तम्, नियत्यतिरेकेणान्यस्य तव समये हेतुत्वेनानभ्युपगमादिति यत्किंचिदेतत् । यदपि च यदृच्छावादिभिरुच्यते - " यथा घटादीनां स्वकृतकर्मविपाकमन्तरेणाऽपि यदृच्छया | विचित्रघृततैलसुराद्युपभोगो भवति तद्वदेहिनामपि सुखदुःखोपभोगो भविष्यतीति" । तदपि मिथ्यादर्शनमोहनीयविलसितम् घटादीनामपि तदुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्यादेव तथा तैलाद्युपभोग संभवात् । समानमृदाद्युपादानानां समानकुम्भकारादिकर्तृकाणां समानस्थानस्थितानां समानतैलाद्याधेयानां समानविनाशहेतूपनिपातानामपि केषांचिदेव भङ्गभावात् । यदि पुनरुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्यात् घटादीनां न तथा तैलाद्युपभोग
ational
संग्रहणिः,
॥२१६॥
Page #113
--------------------------------------------------------------------------
________________
CCCORRECARSCIE%
६ इष्येत तर्हि सर्वेषामपि युगपद्विनाशो भवेत् , न केषांचिदेव, तद्विबन्धककारणान्तराभावात् । तस्मात् घटादीनामपि ४
उपभोक्तदेवदत्तादिकर्मविपाकसामर्थ्यसमुद्भवो विचित्रतलायुपभोगः। उक्तं च कर्मनिमित्तं मुद्गपाकमधिकृत्य-"न च तत्कर्मवैधुर्ये, मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिभङ्गभावेन, यत् क्वचिन्नोपपद्यते ॥१॥ इति" ॥ 'तत्कर्मवैधुर्ये' इति उपभोक्तकर्मवैधुर्ये । तथा कालोऽपि यदि समयावलिकादिरूपो लोकप्रसिद्धोऽभ्युपगम्यते तर्हि नासौ सुखदुःखाद्यनुभवनिबन्धनं, तुल्यकालानामपि सुखदुःखाद्यनुभववैचित्र्यदर्शनात् , अथान्यः कश्चित् तदा खभाववत् दूपयितव्यः । एवमन्यत्रापि यथायोगं दूषणं वाच्यम् । तस्मात्स्थितमेतत्-सुखाद्यनुभवस्य खकृतमेव कर्म हेतुरिति सिद्धो जीवः कर्मणां कर्तेति ॥ ५६६ ॥ अत्र पर आह
जीवो सुहाभिलासी दुक्खफलं कह करेति सो कम्मं ? ।
मिच्छत्तादभिभूओ अपत्थकिरियं व सरुउ त्ति ॥ ५६७ ॥ नन्वयं जीवः सुखाभिलाषी न कदाचनाप्यात्मनो दुःखमाशास्ते, ततो यदि खकर्मणामेष कर्ता ततः कथं कर्म | दुःखफलं करोतीति ? । उच्यते-मिच्छत्तादभिभूओ' "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति" वचनात् अत्र हेतौ प्रथमा, ततोऽयमर्थः-यस्मादयं जीवो मिथ्यात्वाधभिभूतस्तस्मात् कथंचिजानन्नपि दुःखफलं
ACCORECASSCORCAMPARA-
M
AS
Jain Eduron
धर्म. ३01॥
For Private
Personal Use Only
Collainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
संग्रहणिः
॥२१७॥
कर्म करोति । अत्र दृष्टान्तमाह-अपथ्यक्रियामिव सरुजः, यथा हि सरुजो रुजाऽभिभूतत्वात्तन्निबन्धनं भाविनमपायं जानन्नपि अपथ्यक्रियामासेवते, तद्वदेषोऽपि मिथ्यात्वाद्यभिभूतो दुःखफलं कर्म करोतीति ॥ ५६७॥ एतदेव भावयति
इच्छंतो वि य सरुओ वाधिणिवित्तिं जहेव मोहातो।
चित्तातो पडिकूलं तीए किरियं समारभइ ॥ ५६८॥ यथैव सरुजो व्याधिनिवृत्तिमिच्छन्नपि चित्रान्मोहात्तस्या-व्याधिनिवृत्तेः प्रतिकूलां क्रियां समारभते ॥ ५६८ ॥
इय मिच्छत्तुदयातो अविरतिभावाओ तह पमादाओ।
जीवो कसायजोगा दुक्खफलं कुणति कम्मं ति ॥ ५६९ ॥ इतिरेवं, तथा मिथ्यात्योदयादविरतिभावात् तथा प्रमादात् कषाययोगाच जीवो दुःखफलं कर्म करोतीति ॥ ५६९ ॥ पर आह
मिच्छत्तमाइयाणं को हेतू ? कम्म एव जति एवं ।
॥२१७॥
JainEducation
For Private Personal use only
sw.jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
VSॐॐॐॐॐ
इतरेतरासयो खलु दोसो अणिवारणिज्जो तु ॥ ५७० ॥ __ ननु मिथ्यात्वादीनामुद्भवे को हेतुः?, यदि तावत्कम्मैवेष्यते तत एवं सति इतरेतराश्रयः खलु दोषोऽनिवारणीयः प्राप्नोति । तथाहि-मिथ्यात्वाद्यभिभवात् कर्मादानं कर्मोदयसामर्थ्याच मिथ्यात्वोदय इति ॥ ५७०॥ आचार्य आह
मिच्छत्तमादिरूवं कम्म कम्मंतरस्स हेउत्ति ।
बीयंकुरणाएणं इयभावे कह णु दोसो उ? ॥ ५७१ ॥ __इह मिथ्यात्वादिरूपं कर्म स्खविपाकेन वेद्यमानं कान्तरस्य-मिथ्यात्वादिरूपस्य बीजाङ्करन्यायेन-बीजमङ्करस्याङ्करो बीजस्येत्येवंरूपेण हेतुर्भवति तत 'इय भावे कर्म कर्मान्तरस्य हेतुरिति भावे कथं नु दोषः पूर्वोक्त इतरेतराश्रयलक्षणो ?, नैव कथंचनेति भावः। बीजाङ्करादौ तथादर्शनात् ॥ ५६१॥ पुनरप्यत्र पर आह
कयगत्ते कम्मस्सा आदिमभावातो तबिउत्तस्स ।
मिच्छत्तमादिभावे कहमादो करणमेवऽस्स ? ॥ ५७२ ॥ ननु यदि कृतकं कर्मेष्यते ततः कृतकत्वे सति तस्य कर्मण आदिमभावः प्राप्नोति । तस्माचादिमभावात्
Jain Education
on
For Private Personel Use Only
Now.jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
धर्म
॥२१८॥
Jain Educatio
| युक्तस्य-कर्म्मवियुक्तस्य सतो मिथ्यात्वाद्यभावे सति कथमादावस्य कर्म्मणः करणमेव प्राप्नोति १, नैव कथंचन प्राप्नोतीत्यर्थः । कर्म्म हि कर्मान्तरस्य कारणं तच्च प्राक् न विद्यत इति ॥ ५७२ ॥ अत्राह
स कगं कम्मं ण यादिमंतं पवाहरूवेण ।
अणुभूयवत्तमाणातीतद्धासमय मो णातं ॥ ५७३ ॥
सर्व कर्म कृतकं न तु किमप्यकृतकं क्रियत इति कर्मेत्यन्वर्थात् नैवं प्रागुक्तदोषावकाशो, यत आह-न च तत्कर्म कृतकत्वेऽप्यादिमत् । कथमित्याह - प्रवाहरूपेण । ननु नियतव्यक्त्यपेक्षया प्रवाहतोऽपि कृतकत्वे सति कथमनादितेति चेत् । अत आह- 'अणुभूयेत्यादि' अनुभूतवर्त्तमानः भावप्रधानोऽयं वर्त्तमानशब्दः अनुभूतवर्त्तमानभावः, न हि अप्राप्तवर्त्तमानताकोऽतीतः कालो भवति । यदुक्तम् - " भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । | एप्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” इति ॥ अतीताद्धासमयो 'मो' निपातः पूरणे, समयशब्दश्चेह कालसामान्यवाची नतु प्रतिनियततन्निर्विभाग विभागवाची, तस्यैकस्य प्रवाहरूपत्वायोगेन दृष्टान्तत्वानुपपत्तेः । समयश्चेह संकेतादिरपि भवति ततस्तद्यवच्छेदार्थमद्धेति विशेषणम् । अद्धेत्युक्तावपि विवक्षितार्थगतौ यत्समयशब्दोपादानं तदेकपदव्यभिचारेऽपि क्वचिद्विशेषणं प्रयोक्तव्यमिति प्रदर्शनार्थम् । तथा च प्रयोगः - पृथ्वी द्रव्य
संग्रहणिः.
॥२१८॥
Page #117
--------------------------------------------------------------------------
________________
Jain Education
मापो द्रव्यमिति । अतीतश्चासावद्धासमयश्च अतीताद्धासमयः, अतीतकाल इत्यर्थः स इह ज्ञातम् - उदाहरणम् । तथाहि-यथा अतीतकालोऽनुभूतवर्त्तमानभावोऽपि प्रवाहतोऽनादिमान्भवति तद्वत् कर्म्मापि भविष्यतीति ॥५७३॥ अथोध्येत तस्याप्यतीतकालस्य कथमनादिमत्ताऽवगम्यत इति ?, अत आह
तसवय आदिभावे अहेतुगत्ता असंभवो चेव ।
परिणामिहेतुरहियं न हि खरसिंगं समुब्भवइ ॥ ५७४ ॥
तस्यापि च- अतीताद्धासमयस्य आदिभावे इष्यमाणे सति पूर्व परिणामिकारणाभावेनाहेतुकत्वादसंभव एव प्राप्नोति । न हि परिणामिहेतुरहितमिह जगति खरशृङ्गं समुद्भवन्नु (दु) पलभ्यते । यदि पुनः परिणामिहेतुमन्तरेणाप्ययमतीतः कालो भवेत्ततो विशेषाभावात् तदपि समुद्भवेदिति । स्यादेतत्, यदि कालो नाम कश्चिद्भवेत् तदा तस्यादिमत्त्वमनादिमत्त्वं वा चिन्त्येत, यावता स एव न विद्यते, तत्कथमतीतकालो ज्ञातमिति ॥ ५७४ ॥ तदयुक्तम्, यत आहकालाभावे लोकादिविरोधो तीयमादिववहारा ।
अह सो दवावत्था साविण पुत्रिं विणा दिट्ठा ॥ ५७५ ॥
१ मुपलभ्यते इति क - पुस्तके |
w.jainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
धर्म
॥२१९॥
Jain Education
कालाभावेऽभ्युपगम्यमाने सति लोकादिविरोध आदिशब्दात्प्रतिनियतसमयभाविशीतोष्णवनस्पतिपुष्पादिसंभवान्यथानुपपत्तिलक्षणप्रमाणविरोधग्रहणम् । कथं लोकविरोध इत्याह- 'तीयमादिववहारा' मकारोऽलाक्षणिकः, तीतादिव्यवहारात्-अतीतादिव्यवहारदर्शनात् । अथ परिकल्पितो जीवादिद्रव्यव्यतिरिक्तो यो द्रव्यभूतः कश्चित् स कालो नाभ्युपगम्यते यस्तु द्रव्यावस्थालक्षणः सोऽभ्युपगम्यत एव तदपेक्षया चातीतादिव्यवहार इति कथं | लोकादिविरोध इत्यत आह-'सावि न पुत्रिं विणा दिट्ठा' साऽपि - द्रव्यावस्था न पूर्वामवस्थां विना दृष्टा, सर्वस्यापि वस्तुनः परिणामित्वात्, परिणामस्य च कथंचित् पूर्वावस्थात्यागेनावस्थान्तरापत्तिरूपत्वात् । ततो द्रव्यावस्थालक्षणोऽपि कालः प्रवाहतोऽनादिमानेवेति न ज्ञातमसंगतमिति ॥ ५७५ ॥ उपसंहारमाह
इय तस्स अणादित्ते सिद्धे परिणामकरणजोएण ।
जीवोवि तस्स कत्ता सिद्धो च्चिय भवइ नायवो ॥ ५७६ ॥
इति : - एवमुक्तेन प्रकारेण प्रवाहतस्तस्य कृतकस्य कर्मणोऽनादिमत्त्वे सिद्धे सति परिणामकरणयोगेन - शुभाशुभा - व्यवसायलक्षणकरणसंबन्धेन जीवोऽपि तस्य-कर्म्मणः कर्त्ता सिद्ध एव भवति ज्ञातव्यः ॥ ५७६ ॥ कथमित्याह - परिणामविसेसेणं करेइ कम्मम्मि वीरियं चित्तं ।
संग्रहणिः,
॥२१९॥
Page #119
--------------------------------------------------------------------------
________________
जं सो ण उ तं सत्तामेत्तेणं होइ फलदं ति ॥ ५७७ ॥ यद्-यस्मात्स-जीवः परिणामविशेषेण-शुभाशुभाध्यवसायविशेषेण करणभूतेन करोति कर्मणि-ज्ञानावरणीयादौ वीर्य-ज्ञानावारकत्वादिसामर्थ्य चित्रं-नानाप्रकारम् । एतदेव समर्थयते-'ण उ तमित्यादि' तुशब्दो हेतौ, यस्मान्न तकत्-कर्म सत्तामात्रेण फलदं भवति, किंतु प्रतिनियतवीर्योपेतम् ॥ ५७७॥ कुत इत्याह
सवेसि फलभावाणिययसहावा ण सवफलदत्तं ।
निययसहावत्तं चिय तग्गयपरिणामसावेक्खं ॥ ५७८ ॥ यस्मान्न सर्वेषां-कर्मणां फलभावानियतखभावात्-फलभावविषयानियतखभावभावात् सर्वफलदत्वं-सकलफलदातृत्वमस्ति, ततो न सत्तामात्रेण फलदम् । एतदुक्तं भवति-यदि हि सत्तामात्रेण सर्व कर्म वफलमुपयच्छेत् तर्हि प्रतिनियतफलविषयप्रतिनियतखभावाभावात् सर्वस्यापि कर्मणः सर्वफलदातॄत्वं भवेत् । तथाच सति युगपत्सदा सातासातमनुष्यदेवायुराद्यनुभवः स्यात् , न चैष संवेद्यते, तस्मान्न कर्म सत्तामात्रेण फलदं किंतु किंचित्तथाविधप्रतिनियतखभावतया कस्यचित्फलस्य प्रदायक, तच कर्मणां तथाविधप्रतिनियतखभावत्वं तद्गतपरिणामापेक्ष-खस-1
CLOCALSO RECORDCORROG
Jan Education
For Private Personal Use Only
R
ajainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
-
-
धर्म
संग्रहणि.
॥२२०॥
बन्धिजीवगतशुभाशुभपरिणामसापेक्षं, ततः सिद्धः परिणामविशेषकरणयोगेन जीवः कर्मणा फलविषयप्रतिनियत- खभावताऽऽपादनेन कर्तेति ॥ ५७८ ॥ अत्रैव विपक्षे बाधामाह
तस्सवि य अहेतुत्ते असंभवो चेव पावती नियमा।
परिणामेतरकारणरहितं न य सवहा कजं ॥ ५७९ ॥ तस्यापि च-जीवस्य कर्मणां प्रतिनियतखभावापादनं प्रति अहेतुत्वे-अकर्तृत्वे सति असंभव एव नियमात्तस्य कर्मणां प्रतिनियतखभावस्य प्राप्नोति, यस्मान्न सर्वथा परिणामीतरकारणरहितमिह कार्य भवति, तथादर्शना:भावात् ॥ ५७९॥
तम्हा निमित्तकारणभूओ कत्तत्ति जुत्तिओ सिद्धो।
जीवो सवन्नुवदेसओ य तह लोगओ चेव ॥ ५८० ॥ तस्मात्प्रतिनियतस्वभावापेक्षया कर्मणामयं जीवो युक्तितो निमित्तकारणभूतः सन् कति सिद्धः। आस्तां युक्तितः सर्वज्ञोपदेशतश्च सिद्धः । तथाच सर्वज्ञोपदेशः-"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ तं तं भावं
M॥२२०॥
296
Jain Education intematosa
For Private & Personel Use Only
Page #121
--------------------------------------------------------------------------
________________
CAE%ACCORRORSCORRORS
परिणमइ ताय णं एस सत्तविहबंधए वा" इत्यादि । तथा लोकतश्चैव सिद्धो जीवः कर्मणा कर्ता, यथोक्तं प्राक ॥५८० ॥ इति कर्तृत्वसिद्धिः॥ सांप्रतं क्रमप्रासं भोक्तृत्वं समर्थयितुमाह
भोत्ता सकडफलस्स य अणुहवलोगागमप्पमाणातो।
___ कतवेफल्लपसंगो पावइ इहरा स चाणिटो ॥ ५८१ ॥ भोक्ता चासौ जीवः 'सकडफलस्सेति' खकृतकर्मफलस्य, चशब्दो भिन्नक्रमः, स चादावेव योजितोऽनुभवलोकागमप्रमाणतो ज्ञातव्यः। विपक्षे बाधामाह-इतरथा खकृतकर्मफलभोक्तृत्वानभ्युपगमे कृतवैफल्यप्रसङ्गः-प्रागुपातकमनिष्फलताप्रसङ्गः प्राप्नोति, स च कृतवैफल्यप्रसङ्गोऽनिष्ट इति ॥५८१॥ अन्यच्च
सातासाताणुभवो तकारणभोगविरहओ ण सिया ।
मुत्तागासाण जहा अत्थि य सो तेण भोत्तत्ति ॥ ५८२ ॥ यदि खकृतकर्मफलभोक्तृत्वं जीवस्य नाभ्युपगम्यते ततः सातासातानुभवो मुक्ताकाशयोरिव तस्य न स्यात् । कुत इत्साह-तत्कारणभोगविरहतः-सातासातानुभवकारणसातासातवेदनीयकर्मभोगविरहतः । अस्ति चासौ साता-18
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
धर्म
॥२२१॥
| सातानुभवः प्रतिप्राणि खसंवेदनप्रमाणसिद्धत्वात् तेन कारणेनासौ जीवः स्वकर्मणा भोक्तेति ॥ ५८२ ॥ अत्र पर आह
कम्मविवागातो चि तदणुहवो जं तओ कहं भोत्ता ? । सो चैव तहापरिणतिरहियस्स ण संगतो जेण ॥ ५८३ ॥
यत् - यस्मात् कर्मविपाकत एव जीवस्य सातासातानुभवस्ततः - तस्मात्कथमसौ भोक्ता १, तस्य स्वयमुदासीनत्वादिति भावः । अत्राह - 'सो चेवेत्यादि' येन कारणेन स एव - सातासातानुभवस्तथापरिणतिरहितस्य - सातासातानुभवात्मकत्वलक्षणपरिणामरहितस्य सतो मुक्तावस्थायामिव न संगतस्तस्मादवश्यमसौ भोक्ता एष्टव्यः ॥ ५८३ ॥ एतदेव
भावयति
जच्चिय विवागवेदणरूवा तप्परिणई हवति चित्ता । सच्चिय भोयणकिरिया नायवा होइ जीवस्स ॥ ५८४ ॥
यैव तत्परिणतिः - तस्य - जीवस्य परिणतिः - विषाकवेदनरूपा सातासात वेदनीयादिकर्मविपाकानुभवनरूपा चित्रा
संग्रहणिः,
॥२२१॥
Page #123
--------------------------------------------------------------------------
________________
SACROSRASANGALOC
भवति सैव जीवस्य भोजनक्रिया-सातासातवेदनीयादिकर्मभोगक्रिया ज्ञातव्या ॥ ५८४ ॥ सैव सातासातवेदनीयादिकर्मविपाकवेदनक्रिया कथमात्मनः सिद्धेति चेत् ?, अत आह
न य तं तओ अणण्णं तस्सोदासीणभावओ चेव ।
चलणाइ कुणइ जम्हा वेदणकिरिया तओ सिद्धा ॥ ५८५ ॥ | न च यस्मात् कारणात्तत्-कर्म ततः-आत्मनः सकाशादनन्यत्, यथा कैश्चिदुच्यते-“शक्तिरेवात्मनः कर्मेति,"। किंत्वन्यत् भिन्नमित्यर्थः । न च तत्कर्म भिन्नं सत् तस्य-आत्मन उदासीनभावतः-उदासीनभावे सति उदासीनस्य व
सत इतियावत् चलनादिक्रियां करोति-चलनादिक्रियानिमित्तं भवति, किंतु तथापरिणतिभावे सति, ततः-तस्माद्वे४ दनक्रिया-खकृतकर्मविपाकानुभवनक्रिया जीवस्य सिद्धेति ॥५८५॥ स्यादेतत् , यदि स्वकृतसातासातवेदनीयादिकमविपाकानुभवनक्रियैव कर्मभोगक्रियोच्यते ततः कथं लोकेऽङ्गनादियोग एव 'एष भोक्तेति' प्रसिद्धिरित्यत आह
बज्झसहकारिकारणसावेक्खा सा य पायसो जेणं । ता अंगणादिजोगे भोगपसिद्धी इहं लोगे ॥ ५८६ ॥
ALCAREERIES
Jain Education
For Private Personal use only
dw.jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि.
॥२२२॥
सा च-खकृतवेदनीयादिकर्मविपाकवेदनक्रिया येन कारणेन प्रायो-बाहुल्येन बासस्रक्कन्दनादिसहकारिकारण- सापेक्षा 'ता' तस्मादङ्गनादियोगे सति भोगप्रसिद्धिरिह लोके जातेति न कश्चिद्दोषः॥५८६॥
एतेणऽचेतणं जं कम्मं तं णियमितं कहं फलति?।
ता पेरगो पहू किल परिहरियमिदं पि दवं ॥ ५८७ ॥ एतेन पूर्वोक्तेनाचेतनं यत् कर्म तत् नियमितं कथं फलति ?, 'ता' तस्मात् कर्मणः फलदाने प्रेरकः प्रभुः-ईश्वरः किल द्रष्टव्य इति । तदिदमपि कैश्चिदुच्यमानं परिहृतं द्रष्टव्यम् ॥ ५८७ ॥ कथमित्याह
कत्ता हु चेतणो जं हंदि हु ता पेरगोवि सो जुत्तो।
इहरा य दिट्टहाणी अदिट्टपरिगप्पणा चेव ॥ ५८८ ॥ यत्-यस्मात् 'हु' निश्चितं कर्ता चेतनोऽस्ति, 'हंदीति' परामत्रणे, 'ता' तस्मात् प्रेरकोऽपि कर्मणः फलदानप्रवृत्तौ । स एव कर्ता हुरेवकारार्थः, युक्त उपपन्नो, न तु तदन्यः कश्चित्परपरिकल्पितः प्रभुः । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा दृष्टहानिरदृष्टपरिकल्पना चेति दोषद्वयं प्रसज्येत ॥५८८॥ परमाशङ्कमान आह
कम्मपरतंतओ चेव पेरणसामत्थविरहिओ एस ।
॥२२२॥
Jain Educatio
n
al
For Private & Personel Use Only
Www.jainelibrary.org
Page #125
--------------------------------------------------------------------------
________________
धर्म. ३८
Jain Education
कम्मरहिओ य ईसो ता सो चिय पेरगो जुत्तो ॥ ५८९ ॥
कर्त्ता यस्मात् कर्मपरतन्त्रत्वादेव प्रेरणसामर्थ्य विरहित ईशश्च कर्मरहितः 'ता' तस्मात्स एवेश्वरः कर्मणां प्रेरको युक्तो, नतु कर्त्तेति चेत् ॥ ५८९ ॥ अत्र आह
urs aओ किं फलमुद्दिस्स तयं ? न किंचि जइ एवं । फलरहियपवत्तीओ नालोच्चि ( चि) यकारिता तस्स ॥ ५९० ॥
'तउत्ति' सक ईश्वरस्त कत्-कर्म फलदाने प्रेरयति किं फलमुद्दिश्य ? यदु ( ) च्यते न किंचित्तस्य कृतकृत्यत्वात्, तत एवं सति तस्य नालोचितकारिता-न प्रेक्षापूर्व कारिता स्यात् । कुत ? इत्याह-फलरहितप्रवृत्तेः, प्रवृत्तेर्निष्फलत्वादित्यर्थः ॥ ५९० ॥ अह फलमुद्दिस्त तयं धम्मादीणं हवेज अन्नतरं ।
तस्सावेक्खत्तणओ जइवणिकामी व अकयत्थो ॥ ५९१ ॥
अथ मा निपप्तदयं दोष इति फलमुद्दिश्य तकत्-कर्म प्रेरयतीत्यभ्युपगम्यते । ननु तर्हि तकत् फलं धर्मादीनां धर्मार्थकामानामन्यतमं भवेत्, तथा च सति तत्सापेक्षत्वात्-धर्माद्यन्यतम फलसापेक्षत्वात् यतिवणिक्कामिन इव
Www.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
धर्म
॥२२३॥
Jain Education
यथासंख्यं धर्मार्थकामानपेक्षमाणः अकृतार्थः स्यात्, कृतार्थश्वासावभ्युपगम्यत इत्यभ्युपगमविरोधः ॥ ५९१ ॥ अत्र संग्रहणिः.
परस्य मतमाशङ्कमान आह
सिय तस्सेस सहावो फलनिरवेक्खावि पेरणं कुणति ।
तु एसो मुत्तत्ता चिट्ठ एमेव किं माणं ? ॥ ५९२ ॥
स्यादेतत्-तस्य ईश्वरस्य एष एव स्वभावो यत्फलनिरपेक्षोऽपि कर्मणः फलदाने प्रेरणं करोति ततो न फलरहितप्रवृतित्वादनालोचितकारितादोषो, नापि फलसापेक्षत्वेनाकृतार्थत्वप्रसङ्गः । अत्राह - 'ण उ इत्यादि' न तु नैव एप:ईश्वरो मुक्तत्वात् एवमेव-निर्व्यापार एव तिष्ठति, किंतु तथास्वभावत्वात्कर्मणः प्रेरणं करोतीति, अत्र किं मानं प्रमाणं?, | नैव किंचिदित्यर्थः । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः ॥ ५९२ ॥ अत्र परः प्रमाणमाहकम्मपरतंतओ जं पेरणसामत्थविरहितो कत्ता ।
एमसिद्धं तस्सविदिट्टं जं करणसामत्थं ॥ ५९३ ॥
यत् यस्मादेष कर्त्ता कर्मपरतन्त्रः, कर्मपरतन्त्रत्वादेव च कर्मणः फलदाने प्रेरणसामर्थ्यविरहितो, न चाप्रेरितं सत् कर्म नियत फलदानाभिमुखं भवति, अचेतनत्वात्, तेन कर्मणो नियतफलदानप्रवृत्त्यन्यथानुपपत्तिवशात् ईश्वरस्तथा
॥२२३॥
w.jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
-
-
स्वभावत्वात् प्रेरकोऽनुमीयत इति। अत्राह-एयमित्यादि' एतत्कर्ता प्रेरणसामर्थ्यविरहित इतीदमसिद्धम् । कुत इत्याह-यत्-यस्मात्तस्यापि कर्मपरतत्रस्यापि कर्तुदृष्टं करणसामर्थ्य-कर्मनिष्पादनसामर्थ्य, ततः प्रेरणेऽपि तस्य सामर्थ्य भविष्यतीति न प्रेरणान्यथानुपपत्तिरीश्वरसिद्धौ प्रमाणमिति ॥ ५९३॥ पराभिप्रायमाह
___कत्तावि अह पभु च्चिय विचित्तकरणम्मि रागमादीया।
पेरगपगप्पणाए वि पुजुत्ता चेव दोसा उ ॥ ५९४ ॥ अथोच्येत मा भूदेष दोष इति कर्तापि कर्मणः प्रभुरेवेष्यते न जीव इति । आह-विचित्तकरणम्मि रागमाईया' यदि हि प्रभुरेव कर्मणां का स्यात् तर्हि स वीतरागत्वात्सर्वदा सर्वेषामपि शुभमेव कर्म कुर्यात् न कदाचित्कस्यचिदप्यशुभम् , अथ तदपि करोति तर्हि विचित्रकरणे सत्यवश्यं तस्य रागादयो दोषाः प्रामुवन्ति, तानन्तरेण विचित्रकर्म-1 करणानुपपत्तेः, अथ नासौ खयं शुभाशुभकर्मणां कर्त्ता किंतु जन्तून् तत्तत्कर्मकरणे प्रेरयति ततो न कश्चिद्दोषः । अत्राह-परगेत्यादि' प्रेरककल्पनायामपि पूर्वोक्ता एव रागादयो दोषाः प्राप्नवन्ति ॥ ५९४ ॥ तथाहि
पेरेति हिए एकं अन्नं इतरम्मि किं इमं जुत्तं ?। अह तकम्मकयमिणं तं पि य णणु तक्कयं चेव ॥ ५९५॥
ACANCESCALCCA00CCCCC
Jain Educati
o
nal
For Private & Personel Use Only
|
Page #128
--------------------------------------------------------------------------
________________
धर्म
॥२२४॥
Jain Educati
प्रेरयति हिते शुभे कर्मणि हितकर्मनिमित्ते प्राणातिपातनिवृत्त्यादावेकं पुरुषम्, अन्यमितरस्मिन् अहिते कर्मणि अहितकर्मनिमित्ते प्राणिहिंसादी, इतीदं वीतरागस्य सतः कथं युक्तं ?, नैव कथंचनेति भावः । इत्थं चेत् प्रेरयति ततो नूनमस्य रागादिदोषप्रसङ्गः । अथोच्येत तत्कर्मकृतं- प्रेर्यमाणजन्तु कर्मकृतमिदं विचित्रतया प्रेरणं, तथाहि -यस्याशुभं कर्म हिंसादिफलं तमशुभे हिंसादौ व्यापारे प्रेरयति, यस्य पुनः शुभं हिंसानिवृत्त्यादिफलं तं शुभे इति न तस्य रागादिदोषप्रसक्तिरिति । अत्राह - 'तं पियेत्यादि' तदपि च शुभाशुभव्यापारनिमित्तं कर्म नतु तत्कृतमेव- प्रभुकृतमेव, तस्य शुभाशुभव्यापारनिमित्तकरणेऽपि रागादिदोषप्रसक्तिस्तदवस्यैवेति यत्किंचिदेतत् ॥ ५९५ ॥ अथ मा भूदेष दोष इति शुभाशुभव्यापारनिमित्तं कर्म न प्रभुकृतमिष्यते किंतु जन्तुकृतमेवेत्यत आह
इयरस उ कत्तित्ते सिद्धे सामत्थसत्तिसिद्धीओ ।
हुकपणा अविसया भत्तीए नत्थि वाऽविसयो ॥ ५९६ ॥
इतरस्य-जन्तोः कर्तृत्वे सिद्धे सति सामर्थ्यशक्तिसिद्धेः - सामर्थ्य प्रतिबन्धवैकल्यासंभवेन परंपरया कार्यकरणयोग्यता शक्तिस्त्वव्यवधानेन तयोः सिद्धेः या प्रभुकल्पना परैः क्रियते सा अविषया-निर्विषया, विषयस्य कर्मप्रेरणलक्षणस्यान्यत एव कर्तृजन्तोः सिद्धत्वात् । तस्य हि सामर्थ्य तावत्करणे सिद्धमतः प्रेरणेऽपि तद्भविष्यतीति
national
संग्रहणिः,
॥२२४॥
Page #129
--------------------------------------------------------------------------
________________
प्रभुकल्पना निर्विषयैव । यद्वा नैवास्ति भक्तेः कश्चनाप्यविषय इति-भक्तितरलितचित्ततया त्वयैव परिकल्प्यते इत्यलं खदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन ॥ तदेवं युक्तिबलप्रवृत्तानुभवसामर्थ्यादात्मा भोक्ता सिद्धः॥५९६॥ सांप्रतं लोकत आगमतश्च भोक्तृत्वं साधयन्नाह
लोगेवि एस भोत्ता सिद्धो पायं तहागमेसुं च ।
अविगाणपवित्तीओ णय एतेसिं अपामन्नं ॥ ५९७ ॥ लोकेऽप्येष-जीवः प्रायो भोक्ता सिद्धः । तथाहि-सुखितं कंचन पुरुषं दृष्ट्वा लोके वक्तारो भवन्ति-'पुण्यवानेष यदित्थं सुखमनुभवतीति' । तथा आगमेषु च जैनेतरादिषु भोक्ता सिद्धः। “सवं च पएसतया भुंजइ कम्ममणुभा
वओ इयरं(भज)" तथा, "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपी" त्यादिवचनात् । न चैतेषां लोकागमानामित्थं प्रवदर्तमानानामप्रामाण्यम् । कुत इत्याह-'अविगानप्रवृत्तितः' अविगानेन प्रवृत्तेः । नह्येवं लोकप्रतीतावागमेषु वा प्रवर्त्तमानेषु कस्यचिद्विवेकचक्षुषो विप्रतिपत्तिरस्तीति ॥ ५९७ ॥ इत्थं चैतदङ्गीकर्तव्यम् ,
इहरा कयवेफल्लं तब्भावे हंदि दिट्रबाधा तु । १ सर्वच प्रदेशतया भुज्यते कर्म अनुभावत इतरत् ।
मा
Jain EducatAZILOR
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
धर्म
॥२२५॥
Jain Education
वाणिय किसी लादी दिट्ठा जं सकयभोइ ति ॥ ५९८ ॥
इतरथा - लोकागमसिद्धभोक्तृत्वानभ्युपगमे कृतवैफल्यं पूर्वकृतकर्म नैष्फल्यं प्राप्नोति । प्राप्नोतु का नो हानिरिति चेत् । अत आह-'तद्भावे' पूर्वकृत कर्मवैफल्यभावे 'हंदीति' परामन्त्रणे दृष्टबाधा प्राप्नोति । कथमित्याह-यत्- यस्मात् वणिक्र कृषीवलादयः स्वकृतशुभाशुभफलभोगिनो दृष्टाः, तन्न खकृतकर्मवैफल्यम् । तथा च सति सिद्धो जीवः कर्मणां भोक्तेति ॥ ५९८ ॥ पर आह
दंडिगगहमरणादौ ण सगडभोइत्तणं अणेगंतो ।
आयासेणुवभोगा एगन्तो चेव नायवो ॥ ५९९ ॥
दण्डिकग्रहेण - राजग्रहेण यन्मरणं तदादौ सति न स्वकृतभोगित्वं न पूर्वोपात्तशुभकर्मफलभोक्तृत्वं, अपान्तराल एव तस्य मरणादिभावात् । यदि हि स जीवेत् न वा सर्वथा म्रियेत ततः पूर्वोपात्तशुभकर्मफलमुपभुञ्जीतापि इति अनेकान्तो-व्यभिचारो जीवस्वकृतभोक्तेत्यस्य संगरस्य । आचार्य आह- 'आयासेत्यादि' आयासेन-क्लेशेन तस्य स्वकृतकर्म फलस्योपभोगादेकान्त एव अव्यभिचार एव ज्ञातव्यः ॥ ५९९ ॥ एतदेव भावयतिजिमुवत्तं खलु कम्मं तं सगडमो जिणा विंति ।
संग्रहणिः,
॥२२५॥
Page #131
--------------------------------------------------------------------------
________________
RECORDCR
तं च विचित्तं आयासभोगफलभेदओ नेयं ॥ ६०० ॥ प्रव-पूर्वस्मिन् भवे काले वा यत् उपात्तं खलु कर्म तत् खकृतं जिना युवते, तच खकृतमायासफलभोगफलभेदेन विचित्रं ज्ञेयम् ॥ ६००॥ कथमित्याह
परवंचणादिजोगा जं कयमिहई किलेसभोगं तं ।
इतरातो भोगफलं बझं सहकारिमो तस्स ॥ ६०१ ॥ I परवञ्चनादियोगात् यत् कृतमिह जगति कर्म, इकारः पादपूरणे, तदाह-"इजेराः पादपूरणे" इति, तत् क्लेशभोगक्लेश एव आयास एव भोगो यस्य तत्तथा, इतरस्मात्-परवञ्चनापरिहारादेयत्कृतं कर्म तद्भोगफलं-विशिष्टाहादरूपसातानुभवफलम् । यत्पुनर्बाह्य-राजग्रहस्रक्वन्दनादि तत्तस्यैव कर्मणो भोगफलस्य फलदानाभिमुखीभूतस्य सहकारिकारणम् । मो इति निपातः पूरणे । तदन्तरेण प्रायः खफलदातृत्वायोगात्, बन्धकाले तथाखभावतयैवायवद्धत्वादिति ॥६०१॥ परवञ्चनादियोगोऽपि जीवस्य कथं भवतीति चेत् । अत आह
परवंचणादिजोगो कम्माओ वंचणा य इतरस्त । तत्तो च्चिय विन्नेया इहरा जाइच्छियपसंगो ॥ ६०२ ॥
ACCO-SHASHA
CREGCOMCGMAAROCCACY
Jain Educatori
a
For Private & Personel Use Only
Vrow.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
धर्म
॥२२६॥
परवञ्चनादियोगो वञ्चकस्य कर्मतः-पूर्वखकृततथाविधकर्मणः सकाशाद्भवति, इतरस्यापि-वन्यस्य वञ्चना-वय-1 संग्रहणिः मानता तत एव-कर्मणः पूर्वखकृताद्विज्ञेया । इत्थं चैतदङ्गीकर्तव्यमितरथा खकृतकर्मत एव वञ्चयस्य वञ्चनानभ्युप-101 गमे यादृच्छिकप्रसङ्गः-यादृच्छिकवञ्चनायोगप्रसङ्गः । यदृच्छातो यस्य कस्यचित् ततो वञ्चकाद्वञ्चनाप्रसक्तिरित्यर्थः॥ ॥६०२॥ अत्र पर आह
एवं च कुतो दोसो ? तत्तो चिय संकिलेसओ सो य।
असुहाणुबंधिकम्मोदयाउ भणितो जिणिंदेहिं ॥ ६०३ ॥ | यदि वश्यस्य वञ्चना पूर्वखकृतकर्मत एवोपजायते नतु वञ्चकवशात्तत एवं सति वञ्चकस्य कुतो दोषः-परलोक-18 प्रतिपन्थिकर्मोपचयलक्षणो?, नव कुतश्चित् , नहि वश्यस्य वञ्चना वञ्चकेन क्रियते येन तस्य दोषः स्यात् , किंतु पूर्व|खकृतकर्मणैवोदितेनेति। अत्र सूरिराह-'तत्तो चिय संकिलेसओ' तत एव वञ्चनाकरणप्रवृत्तिनिवन्धनात् संक्तशादचकस्य दोषः, स हि वञ्चनाकरणप्रवृत्तिनिबन्धनं संक्लेश एकान्तेनाशुभोऽशुभश्चाशुभकर्मनिवन्धनमिति दोष एव वञ्चकस । सो य इत्यादि' स च वञ्चनाकरणप्रवृत्तिहेतुभूतः संक्लेशो जिनेन्द्रणितोऽशुभानुबन्धिकर्मोदयतस्ततः 'परवञ्चणादिजोगो कम्माओ' इत्यादि समीचीनमेव ॥६०३॥
१ इत्यपि इतिक-पुस्तके ।
SACROSAGARMEROCRORE
॥२२६॥
Jain Education
For Private & Personel Use Only
ww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
Jain Educat
एवं च ठिए संते धम्माधम्माण जह उ संपत्ती ।
जुज्जइ सवित्रं तह फुडवियडं उवरि वोच्छामि ॥ ६०४ ॥
एवं च स्थिते सति खपरिणामविशेषभावादेव दोषाभावे सति यथा धर्माधर्मयोः संप्राप्तिर्युज्यते तथा सविस्तरं | स्फुटविकटमुपरि वक्ष्यामीति । तन्न दण्डिकग्रहमरणादौ खकृतभोक्तृत्वव्यभिचारस्तथा च सति सिद्ध एष जीवो भोक्तेति स्थितम् ॥ ६०४ ॥ एतदेवोपसंहरन्नाह—
तम्हा भोत्ता जीवो पसाहिओ कम्मजोगमेतस्स ।
वोच्छं ब्रुवइटुं धम्मादिनिबंधणं कमसो ॥ ६०५ ॥
तस्माद्भोक्ता जीवः, स च भोक्ता यथा भवति तथाऽनुभव लोकागमप्रमाणैः प्रसाधितः । सांप्रतमेतस्य जीवस्य 'जीवस्स कम्मजोगे य तस्सेति' वचनेन पूर्वोपदिष्टं कर्मयोगं - कर्मसंबन्धं धर्मादिनिबन्धनं-धर्माधर्मनिबन्धनं क्रमशो वक्ष्ये इति ॥ ६०५ ॥ प्रतिज्ञातमेवाह
ational
नाणादिपरिणतिविघायणादिसामत्थसंजुयं कम्मं । तं पुण अटूपगारं पन्नत्तं वीयरागेहिं ॥ ६०६ ॥
Page #134
--------------------------------------------------------------------------
________________
धर्म
॥२२७॥
ज्ञानादिपरिणतिविघातनादिसामर्थ्यसंयुतं-ज्ञानदर्शनादिपरिणतिविघातसातासातानुभवादिसामोपेतं कर्म । संग्रहणिः तत्पुनः कर्म प्रतिनियतस्वभावभेदादष्टप्रकारं प्रज्ञप्तं वीतरागैः॥६०६॥ तानेव प्रकारानाह
पढमं नाणावरणं वितियं पुण होइ ईसणावरणं ।
ततियं च वेयणिजं तहा चउत्थं च मोहणियं ॥ ६०७ ॥ प्रथमम्-आद्यं ज्ञानावरणं ज्ञायतेऽर्थो विशेषरूपतयाऽनेनेति ज्ञानं-मतिज्ञानादि, आत्रियतेऽनेनेति आवरणं "करणाधारे वाऽनडि"त्यनद , आवृणोतीति वा "कृद्वहुलमिति” वचनात् कर्त्तर्यनट् ज्ञानस्यावरणं ज्ञानावरणं, द्वितीयं तु पुनर्भ
वति दर्शनावरणं, दृश्यते-सामान्यरूपतयाऽवगम्यतेऽर्थोऽनेनेति दर्शनं चक्षुर्दर्शनादि, तस्यावरणं दर्शनावरणं, तृतीयं च ४ वेदनीयं सातासातरूपेण वेद्यते इति वेदनीयं, तथा चतुर्थ च मोहनीयं मोहयति-विपर्यासमापादयतीति मोहनीयम्६०७13
आउयनामं गोत्तं चरिमं पुण अंतराइयं होइ ।
__ मूलप्पगडीउ एया उत्तरपगडी अतो वोच्छं ॥ ६०८ ॥ | आयुष्कं नाम गोत्रं, तत्र एति याति चेत्यायुः अननुभूतमेति अनुभूतं च यातीत्यर्थः, यद्यपि च सर्व कर्म एवं* भूतं तथापि पङ्कजादिशब्दवत् रूढिविषयत्वात् आयुःशब्देन पञ्चममेव कर्माभिधीयते । तथा नामयति-गत्यादि-IN
॥२२७॥
JainEducation.in
For Private
Personal Use Only
O
w.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
Jain Education
विविधभावानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात् कर्मणस्तगोत्रम् । चरमं - पर्यन्तवर्त्ति पुनरन्तरायं भवति, अन्तरा दातृप्रतिग्राहकयोरन्तर्विज्ञ हेतुतया अयते - गच्छतीत्यन्तरायम् । मूलप्रकृतय एताः सामान्यविशेषरूपाः प्रकृतय इत्यर्थः । उत्तरप्रकृती:- एतद्विशेषरूपा अतो वक्ष्ये अत ऊर्द्धमभिधास्ये इति । इदानीमित्थं क्रमोपन्यासे प्रयोजनमभिधीयते - इहायमात्मा ज्ञानदर्शनखरूपस्तत्रापि सर्वा अपि लब्धयो ज्ञानोपयोगे सति भवन्ति नान्यथेति ज्ञानलक्षणप्रथमगुणविघातित्वात् प्रथमं ज्ञानावरणमुपन्यस्तं, तदनु स्थितिसाम्यादुपयोग लक्षणगुण विघातित्वसाम्याच दर्शनावरणं, तदनन्तरं च केवलिनमपि यावत् बन्धसद्भावेन बहुबन्धकालत्वात् समानस्थितिकत्वाच्च वेदनीयं तदनु च सर्वेभ्योऽपि कर्मभ्यः सकाशात् प्रभूतस्थितिकत्वान्मोहनीयं, तदनु च सर्वकर्माधारत्वादायुस्ततोऽपि च प्रभूतप्रकृतिकतया वहुवक्तव्यत्वान्नाम, तत ऊर्द्ध च समानस्थितिकतया गोत्रं, तदनु च पारिशेष्यादन्तरायमिति ॥ ६०८ ॥
पढमं पंचविणं मतिसुयओहिमणकेवलावरणं । वितियं च नवविगप्पं निद्दापणदंसणचउक्कं ॥ ६०९ ॥
प्रागुक्तक्रमप्रामाण्यानुसरणात् प्रथमं ज्ञानावरणं पञ्चविकल्पं - पञ्चभेदम् । तानेवे भेदानाह - मतिश्रुतावधिमनः के
ww.jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
॥२२८॥
पावलावरणम् , आवरणशब्दः प्रत्येकमभिसंबध्यते, मतिज्ञानावरणं श्रुतज्ञानावरणमित्यादि । मतिज्ञानादीनां च खरू-
पमुपरिष्टाप्रपञ्चतः खयमेव वक्ष्यति । द्वितीयं च दर्शनावरणं नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कं चेति ॥६०९॥ तत्र निद्रापञ्चकमाह
निदा निद्दानिदा पयला तह होति पयलपयला य ।
थीणद्धी य सुरोद्दा निदापणगं जिणाभिहितं ॥ ६१०॥ | नितरां द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा। "उपसर्गादातोऽङि"ति करणेऽङ्, सुखप्रबोधा खापावस्था, यत्र नखच्छोटिकामात्रेणापि पुंसः प्रबोधः संपद्यते, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्यो
पचारान्निद्रा । एवमन्यत्रापि यथायोगमुपचारभावना कार्या । तथा निद्रानिद्रा-निद्रातोऽभिहितखरूपाया अतिहै शायिनी निद्रा निद्रानिद्रा, शाकपार्थिवादिवत् मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, दुःखप्रबोधात्मिका
खापवास्था, अस्सामस्फुटीभूतचैतन्यभावतो दुःखेन प्रभूतैोलनादिभिः प्रबोधो जन्यत इति । उपविष्ट ऊर्दू स्थितो ४ वा प्रचलति यस्यां खापावस्थायां सा प्रचला, सा हि उपविष्टस्य ऊर्दू स्थितस्य वा स्वप्तर्भवतीति । प्रचलातोऽभिहितखरूपाया अतिशायिनी प्रचला प्रचलाप्रचला, सा पुनरध्वानमपि गच्छतो भवति, अत एव स्थानस्थितखप्तप्रभव
ALLOCOCOCCM
॥२२८॥
CCCCCCCC
Jain Education
a
l
For Private Personal Use Only
X
w
.jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
प्रचलाऽपेक्षया अस्या अतिशायित्वमिति । उक्तं च-"सुहपडिबोहा निद्दा दुहपडिबोहा उ निद्दनिहा य । पयला होइ ठियस्स उ पयलापयला तु चंकमणे ॥१॥” इति स्त्याना-अतिबहुत्वेन संघातमापन्ना उपचितेतियावत् गृद्धिःजाग्रदवस्थाध्यवसितार्थसंसाधनविषया अभिकाङ्क्षा यस्यां सा स्त्यानगृद्धिः, प्राकृतत्वात् आपत्वाच 'थीणद्धीति' भवति, यद्वा स्त्याना-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपा यस्यां सा स्त्यानद्धिः सुरौद्रा तस्यां सत्यां प्रथमसंहननिनः खप्तुः केशवार्द्धबलसदृशी शक्तिर्भवति, प्रबलरागद्वेषोदयश्च तदोपजायते, तदुक्तम्-“अईसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी उ। महनिद्दा दिणचिंतियवावारपसाहणी पायं ॥१॥” इति, तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानद्धिा उच्यते । एतन्निद्रापञ्चकं जिनैः-सर्वज्ञैरभिहितम् ॥ ६१० ॥ दर्शनचतुष्टयमाह
नयणेतरोहिकेवलदसणवरणं चउविहं होइ।
सातासातदुभेदं च वेयणिजं मुणेयत्वं ॥ ६११ ॥ 'नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति' दर्शनावरणशब्दः प्रत्येकमभिसंबध्यते, नयनं-चक्षुस्तदर्शनाव
१ सुखप्रतिबोधा निद्रा दुःखप्रतिबोधा तु निद्रानिद्रा च । प्रचला भवति स्थितस्य तु प्रचलाप्रचला तु चंक्रमणे । २ अतिसंक्लिष्टकर्मागुवेदने भवति स्त्यानगृद्धिस्तु । महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः ।
CATEG
धर्म.३
For Private Personal use only
Page #138
--------------------------------------------------------------------------
________________
धर्म-
॥२२९॥
CARDOCOCOCALCROCOCKSCORE
रणं चक्षुर्दर्शनावरणं, चक्षुनिमित्तसामान्योपयोगावरणमित्यर्थः । इतरदर्शनावरणमचक्षुर्दर्शनावरणं चक्षुर्वर्जशेषेन्द्रि-12 संग्रहणिः. यमनोदर्शनावरणमितियावत् । अवधिदर्शनावरणमवधिसामान्योपयोगावरणं, एवं केवलदर्शनावरणमपि वाच्यम् । सातासातद्विभेदं च वेदनीयं ज्ञातव्यं-सातवेदनीयमसातवेदनीयं चेति । तत्राहादरूपेण यद्वेद्यते तत्सातवेदनीयं, यत् पुनः परितापरूपेण वेद्यते तदसातवेदनीयम् ॥ ६११॥
दुविहं च मोहणिजं दंसणमोहं चरित्तमोहं च ।
दसणमोहं तिविहं सम्मेतरमीसवेदणीयं ॥ ६१२ ॥ द्वे विधे यस्य तत् द्विविधं, चः समुच्चये, मोहनीयं प्राङ्गिरूपितशब्दार्थम् । द्वैविध्यमेवाह-दर्शनमोहनीयं चारित्रमोहनीयं च । दर्शन-सम्यग्दर्शनं तत्त्वार्थश्रद्धानलक्षणं तन्मोहयतीति दर्शनमोहनीयम् । एवं चारित्रमोहनी| यमपि वाच्यम् । चारित्रं-सावधेतरयोगनिवृत्तिप्रवृत्तिलिङ्गमात्मपरिणामरूपम् । चः समुच्चये । तत्र दर्शनमोहनीयं त्रिप्रकारम्-'सम्यक्त्वेतरमिश्रवेदनीयम्' वेदनीयशब्दः प्रत्येकमभिसंवध्यते, तत्र सम्यक्त्वरूपेण यद्वेद्यते तत्सम्यक्त्ववेदनीयम् , इतरत्-मिथ्यात्वं तेन रूपेण यद्वद्यते तन्मिथ्यात्ववेदनीयं, मिश्रग्रहणात् सम्यक्त्वमिथ्यात्वग्रहणं तेन रूपेण यद्वेद्यते तत्सम्यक्त्वमिथ्यात्ववेदनीयम् । ननु सम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं?, न हि तत् दर्शनं
T
ww.jainelibrary.org
Jain Education
Page #139
--------------------------------------------------------------------------
________________
मोहयति, तस्य दर्शनहेतुत्वात् , उच्यते, इह यतो निर्मदीकृतमदनकोद्रवकल्पमपगतमिथ्यात्वभाव मिथ्यात्ववेदनीयमेव सम्यक्त्ववेदनीयमुच्यते ततो मिथ्यात्वप्रकृतित्वात्कदाचिदतिचारसंभवेन तदपि दर्शनं मोहयत्येव, औपशमिकादिरूपं वा दर्शनं मोहयतीति दर्शनमोहनीयमुच्यत इत्यदोषः ॥ ६१२॥
दुविहं चरित्तमोहं कसाय तह णोकसायवेयणियं ।
सोलसनवभेदं पुण जहसंखं तं मुणेयत्वं ॥ ६१३ ॥ द्विविधं-द्विप्रकारं चारित्रमोहनीयं प्राङिरूपितशब्दार्थ-कषायवेदनीयं नोकषायवेदनीयं च । तत्र क्रोधादिकपायरूपेण यद वेद्यते तत्कषायवेदनीयं, तथा स्त्रीवेदादिनोकषायरूपेण यद्वद्यते तन्नोकषायवेदनीयम् । अनयोरेव भेदानाह-'सोलसेत्यादि' षोडशभेदं कषायवेदनीयं नवभेदं नोकषायवेदनीयमिति ॥६१३॥ तत्र कषायभेदानाह
अणअप्पच्चक्खाणपच्चक्खाणावरणा य संजलणा।
कोहमाणमायलोभा पत्तेयं चउविकप्पत्ति ॥ ६१४ ॥ सूचनात् सूत्रमितिकृत्वा 'अण इति' अनन्तानुवन्धिनो गृह्यन्ते, तत्र पारम्पर्येण अनन्तं भवमनुबन्धन्ति-अनुसं-17
Jain Education
Motional
For Private & Personel Use Only
Vinaw.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
संग्रहणि
॥२३०॥
ASSMENROCOCCANCIES
दधतीत्येवंशीला इत्यनन्तानुवन्धिनः, यद्यप्येतेषामन्यकषायरहितानामुदयो नास्ति तथाप्यवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयाक्षेपकत्वात्तेषामेवैतन्नाम, न पुनः सहभाव्युदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयाक्षेपकत्वाभावात् । अविद्यमानप्रत्याख्याना अप्रत्याख्यानाः, देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैषामुदये लभ्यते इतियावत् । प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः, आङ् मर्यादायामीपदर्थे वा, तत्र मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरतिं, ईपदर्थे ईषत् सर्वविरतिलक्षणं प्रत्याख्यानं वृण्वन्ति न भूयोदेशविरतिलक्षणं, भूयांसि हि देशविरतिप्रत्याख्यानानि, स्तोकादपि विरतस्य देशविरतिभावात् । चः समुच्चये। 'संजलणा' इति सम्शब्द ईषदर्थे, परीपहोपसर्गादिसंपाते चारित्रिणमपि ईषत् ज्वलयन्तीति संज्वलनाः । एवं क्रोधमानमायालोभाः प्रतीतखरूपाः प्रत्येकं चतुर्विकल्पा भवन्ति । क्रोधोऽप्यनन्तानुबन्ध्यादिभेदाचतुर्विकल्पः, एवं मानादयोऽपीति । पश्चानुपूर्व्या च खरूपमेतेषामित्थमाहुः समयविदः-"जलरेणुपुढविपचयराईसरिसो चउविहो कोहो । तिणि सलयाकट्टडियसेलत्थंभोवमोमाणो ॥१॥ मायाऽवलेहिगोमुत्तिमिढसिंगघणसिमूलसमा । लोहो हलिहखंजणकद्दम
१ जलरेणुपृथिवीपर्वतराजिसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्टास्थिकशैलस्तम्भोपमो मानः ॥ १॥ मायावलेखिकागोमूत्रिकामेषशृङ्गधनवंशीमूलसमा । लोभो हरिद्राख जनकर्दमकृमिरागसदृक्षः ॥ २ ॥ पक्षचतुर्मासवत्सरयावज्जीवानुगामिनः क्रमशः । देवनरतिर्यनारकगतिसाधनहेतवो भणिताः ॥ ३ ॥
॥२३०॥
Jan Educati
onal
For Private
Personel Use Only
w.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
किमिरागसारिच्छो ॥ २॥ पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेययो भणिया ॥३॥” इति ॥ ६१४ ॥ अधुना नोकषायभेदानाह
इत्थीपुरिसनपुंसगवेदतिगं चेव होइ नायव्वं ।
हासरतिअरतिभयं सोगदुगुंछा य छक्कंति ॥ ६१५ ॥ स्त्रीपुरुषनपुंसकवेदत्रिकं चैव भवति ज्ञातव्यं नोकषायभेदत्वेन, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदये | मधुरद्रव्याभिलाषवत् स फुफुकाग्निसमः स्त्रीवेदः, यदुदयाच पुंसः स्त्रियामभिलाषः श्लेष्मोदये अम्लद्रव्याभिलापवत् स तृणज्वालासमानः पुंवेदः, यदुदयेन पण्डकस्योभयोरपि स्त्रीपुंसयोरभिलाषः श्लेष्मपित्तोदये मजिकाभिलापवत् स महानगरदाहसदृशो नपुंसकवेदः। हास्यं रतिररतिर्भयं शोको जुगुप्सा चेति षटुं, एतेऽपि नोकपायभेदाः, तत्र यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यवेदनीयं, यदुदयेन बाह्याभ्यन्तरेषु वस्तुषु प्रीतिरुपजायते तत् रतिवेदनीयम् , एतेष्वेव यदुदयादप्रीतिरुपजायते तत् अरतिवेदनीयं, यदुदयात्सनिमित्तमनिमित्तं वा भयमुप
गच्छति तत् भयवेदनीयं, यद्वशाच प्रियविप्रयोगादिपीडितचित्तः सन् परिदेवनादि करोति तत् शोकवेदनीयं, पटू यस्योदयेन पुनः पुरीपादिवीभत्सपदार्थेषु जुगुप्सावान् भवति तत् जुगुप्सावेदनीयम् । नोकषायता चामीपामाद्यक
For Private
Jain Education
Mainelibrary.org
Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
धर्म
॥२३१॥
Jain Education
पायद्वादशक सहचरितत्वात् इष्टव्या, नोशब्दस्येह सहचरार्थत्वात्, न हि क्षीणेषु द्वादशसु कषायेष्वमीषा भावो विद्यत इति ॥ ६१५ ॥
आउंच एत्थ कम्मं चउब्विहं नवरि होति नायवं । नारयतिरियनरामरगतिभेदविभागतो जाण ॥ ६१६ ॥
आयुः प्रानिरूपितशब्दार्थम् अत्र - विचारप्रक्रमे कर्म चतुर्विधं नवरं भवति ज्ञातव्यम्, नवरमिति निपातः खगतानेकभेदप्रदर्शनार्थः । चातुर्विध्यमेव कथयति - 'नारगेत्यादि' नारकतिर्यङ्गरामर गतिविभागभेदतो 'जाणत्ति' जानीहि तत् चातुर्विध्यम्, तद्यथा - नारकायुस्तिर्यगायुर्मनुष्यायुर्देवायुश्चेति ॥ ६१६ ॥
नामं दुचत्तभेदं गतिजातिसरीरअंगुवंगे य ।
बंधण संघायण संघयणा संठाण णामं च ॥ ६१७ ॥
नाम प्रागुक्तशब्दार्थ द्विचत्वारिंशत्प्रकारम्, तानेव प्रकारानाह - 'गइइत्यादि' गतिनाम गम्यते तथाविधकर्म| सचिवैजींवैः प्राप्यत इति गतिः - नारकत्वादिपर्यायपरिणतिः तद्विपाकवेद्या कर्मप्रकृतिरप्युपचाराद्गतिः सैव नाम
संग्रहणिः
॥२३१॥
w.jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
गतिनाम । एवमन्यत्रापि द्रष्टव्यम् । जातिनाम् यदुदयादेकेन्द्रियादिजात्युत्पत्तिः । ननु च स्पर्शनादीन्द्रियावरणक्षयोपशमादेकेन्द्रियादित्वं तत्कथं जातिनामहेतुकं तदुच्यत इति ?, नैष दोषः, स्पर्शनादीन्द्रियावरणक्षयोपशमस्य स्पर्शनादीन्द्रियोपयोगं प्रत्येव हेतुत्वात् जातिनाम्नस्तु एकेन्द्रियादिसंज्ञाप्रवृत्तिनिमित्तभूततथारूप समानपरिणतिलक्षणसामान्यहेतुत्वादिति । शरीरनाम यदुदयादौदा रिकादिशरीरभावः । अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिष्पत्तिः । तत्र शिरःप्रभृतीन्यङ्गानि अङ्गुल्यादीनि उपाङ्गानि अङ्गुलिपर्वरेखादीनि चाङ्गोपाङ्गानि उक्तं च- "सीसंमुरोयरपिट्ठी दो बाहू ऊरुया य अटुंगा । अङ्गुलिमाइ उवंगा अङ्गोवंगाई से साई ॥ १ ॥ " | बन्धननाम यत्सर्वात्मप्रदेशैर्गृहीतानां गृह्यमाणानां च पुद्गलानामन्योऽन्यमन्यशरीरैर्वा संबन्धजनकं जतुकल्पम् । संघातननाम यदुदयादौदारिकादिशरीरयोग्य पुद्गलग्रहणे सति शरीररचना भवति । संहनननाम यदुदयात् वज्रर्षभनाराचादिसंहनननिष्पत्तिर्भवति । संस्थाननाम समचतुरस्रादिसंस्थानकारणम् । चः समुच्चये ॥ ६१७ ॥
Jain Education ional
तह वन्नगंधरसफासणाममगुरुलघू य बोद्धवं । उवघाय पराघाताणुपुवि उस्सासनामं च ॥ ६१८ ॥
१ शीर्षमुरउदरपृष्ठानि द्वौ बाहू ऊरूको चाष्टाङ्गानि । अङ्गुल्यादीन्युपाङ्गानि अङ्गोपाङ्गानि शेषाणि ॥ १॥
Page #144
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२३२॥
तथा वर्णनाम यदुदयात्कृष्णवर्णादिनिष्पत्तिर्भवति । गन्धनाम सुरभिगन्धदुरभिगन्धनिबन्धनम् । रसनाम तिक्तादिरसकारणम् । स्पर्शनाम यद्वशात् कर्कशादिस्पर्शनिष्पत्तिः । अगुरुलघु च बोद्धव्यमिति, अगुरुलघुनाम यदुदयात् खजात्यपेक्षया नैकान्तेन गुरु पि लघुर्देहो भवति, एकान्तगुरुत्वादिसद्भावे हि सदा निमजनोर्ध्वगमनप्रसङ्गः। उपघातनाम यदुदयात् खशरीरावयवैरेव प्रतिजिह्वालम्बकगलवृन्दचोरदन्तादिभिःप्रवर्तमानर्जन्तुरुपहन्यते। पराघातनाम यदुदयादोजखी दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि त्रासमापादयति प्रतिवादिनश्च प्रतिभाविघातं करोति । आनुपूर्वीनाम यदुदयादपान्तरालगतौ नियतदेशमनुसृत्य अनुश्रेणिगमनं | भवति, नियत एवाङ्गविन्यास इत्यन्ये । उच्छवासनाम यदुदयादुच्छासनिःश्वासौ भवतः । ननु यदि उच्छासनाम कर्मोदयात् उच्छासनिःश्वासौ तत उच्छ्वासपर्याप्तिनाम्नः क्वोपयोग इति ?, उच्यते, उच्छासपर्याप्तिर्हि उच्छासनामकर्मोदयस्य उच्छासनिःश्वासौ निष्पादयतः सहकारिकारणमिषुक्षेपणशक्तिमतो धनुर्ग्रहशक्तिवत् , ततो भिन्नविषयतेति न कश्चिद्दोषः । एवमन्यत्रापि भिन्नविषयता सूक्ष्मधिया यथायोगमायोजनीया । चः समुच्चये ॥ ६१८ ॥
आतवउज्जोव(य)विहागती य तसथावराभिहाणं च । वायरसुहुमं पजत्तापजत्तं च नायत्वं ॥ ६१९ ॥
RSRASASARAKASAR
॥२३॥
nin Educat
For Private 8 Personal Use Only
i onal
Page #145
--------------------------------------------------------------------------
________________
Jain Educatio
आतपनाम यदुदयात् जन्तुशरीरं स्वयमनुष्णं सत् आतपं करोति, तदुदयश्च पार्थिवशरीरेष्वेव आदित्यमण्डल - गतेषु । उद्योतनाम यदुदये जन्तुशरीरमनुष्णप्रकाशात्मकमुद्योतं करोति, यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताविमानमणिरत्नौषधिप्रभृतयः । विहायोगतिनाम यदुदयाच्चङ्क्रमणं प्रशस्ताप्रशस्तभेदेन द्विविधं भवति, तत्र प्रशस्तं हंसगजादीनामप्रशस्त मुष्ट्रादीनाम् । श्रसनाम यदुदयाच्चलनस्यन्दने भवतः, चङ्क्रमणमेवान्ये । स्थावरनाम यदुदयादचलनस्यन्दनो भवति, चङ्क्रमणरहित एवान्ये । चः समुच्चये । वादरनाम यदुदयाद्वादरो भवति । सूक्ष्मनाम यदुदयात् सूक्ष्मो भवति । पर्याप्तकनाम यदुदयात्सर्वपर्याप्तिनिष्पत्तिर्भवति । अपर्याप्तकं च ज्ञातव्यमिति, अपर्याप्तकनाम उक्तविपरीतं, यदुदयात्संपूर्णपर्यात्यनिष्पत्तिर्भवति, अपर्याप्तका अपि च आहारशरीरेन्द्रियपर्याप्तिभिः पर्याप्ता एव म्रियन्ते यस्मात्सर्व एव देहिन आगामिभवायुर्वद्धा म्रियन्ते नावद्धा, तच्चायुर्वध्यते आहारशरीरेन्द्रियपर्याप्तिपर्यासानामेवेति ॥ ६१९ ॥
ational
पत्तेयं साहारणथिरमथिरसुभासुभं च नायवं । सुभगभगनामं सूसर तह दूसरं चैव ॥ ६२० ॥
प्रत्येकनाम यदुदयादेको जीव एकं शरीरं निर्वर्त्तयति । साधारणनाम यस्योदयादनन्तानां जीवानां साधारणमेकं
Page #146
--------------------------------------------------------------------------
________________
धर्म
| संग्रहणिः
॥२३३॥
शरीरं भवति । स्थिरनाम यदुदयात् शरीरावयवानां दन्तास्थिप्रभृतीनामचलता भवति । अस्थिरनाम यदुदयात्तदवयवानामेव जिह्वाकर्णादीनां चपलता भवति । शुभाशुभं च ज्ञातव्यमिति, शुभनाम यदुदयन शरीरावयवानां शिरःप्रभृतीनां शुभता भवति, अशुभनाम यदुदयात् शरीरावयवानामेव पादादीनामशुभता भवति, तथाहि-शिरसा स्पृष्टः सन् तुष्यति पादादिभिस्तु रुष्यति, कामिनीव्यवहारेण व्यभिचार इति चेत्, न, तस्य मोहनीयनिबन्धनत्वात्, वस्तुस्थितेश्चेह चिन्त्यमानत्वात् । शुभनाम यदुदयादुपकारक्रियारहितोऽपि प्रभूतजनानां प्रियो भवति, तद्विपरीतं दुर्भगनाम, उक्तं च-"अणुवकओवि बहूणं जो हु पिओ तस्स सुभगनामुदओ। उवकारकारगोवि हुण | रुचई दुब्भगस्सुदए ॥१॥ इति"। सुखरनाम यदुदयवशात् खरः श्रोत्रप्रीतिकरो भवति । दुःखरनाम यदुदयात्काकोलूकखरकल्पः खरो भवति ॥ ६२० ॥
आएजमणाएजं जसकित्तीनाममजसकित्तिं च।
निम्माणनाममतुलं चरिमं तित्थगरनामं च ॥ ६२१ ॥ आदेयनाम यदुदयादादेयो भवति, यद्भाषते चेष्टते वा तत्सर्व लोकः प्रमाणीकरोतीत्यर्थः । तद्विपरीतमनादेय१ अनुपकृतोऽपि बहूनां यः खलु प्रियस्तस्य सुभगनामोदयः । उपकारकारकोऽपि खलु न रुच्यते दुर्भगस्योदये ।
२३३॥
Jain Education
For Private & Personel Use Only
F
jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
Jain Educatio
नाम । यशः कीर्त्तिनाम यदुदयात् यशः कीर्ती भवतः । ननु च कथमेते यशःकीर्ती तन्नामोदयनिबन्धने, तद्भावेऽपि क्वचित् तयोरभावात्, तदुक्तम् - " तस्सेव केइ जसकित्तिकित्तया अजसकित्तया अन्ने । पायाराई जं वेंति अइसए इंदयालत्तं ॥ १॥” इति । नैष दोषः । सद्गुणमध्यस्थपुरुषापेक्षयैव यशः कीर्त्तिनामोदयस्याभ्युपगतत्वात् उक्तं च - " जई कहवि धाउवे सम्मयाए दुर्द्धपि जायए कडुयं । निंबो महुरो कस्सइ न पमाणं तहवि तं होइ ॥ १॥ अपि तु विवैरीयदवगुणभासणाए अपमाणताओ तस्सेव । सग्गुणविसयं तम्हा जाणह जसकित्तिनामं तु ॥ १॥ अयं च यशःकीयविशेष :- दानपुण्यकृतः साधुवादः कीर्तिः, पराक्रमकृतस्तु यश इति । अयशः कीर्त्तिनाम उक्तविपरीतम् । निर्माणनाम यदुदयात् खखजात्यनुसारेण जन्तुशरीरष्वङ्गोपाङ्गानां प्रतिनियतस्थानप्रवृत्तिता भवति, जातिलिङ्गाकृतिव्यवस्थानियम इत्यन्ये । अतुलं - प्रधानं चरमं - प्रधानत्वात् सूत्रक्रमप्रामाण्याच्चान्तिमं तीर्थकरनाम यदुदयात्सदेवमनुजासुर स्य | जगतः पूज्यो भवति । चः समुच्चये । इह च गत्यादिकर्मावान्तरप्रभेदरूपव्यावर्णनं ग्रन्थगौरवभयान्न कृतमित्यन्यतोऽवधार्यम् ॥ ६२१ ॥
१ तस्यैव केचित् यशःकीर्तिकीर्त्तका अयशः कीर्तका अन्ये । प्राकारादीन् यद् ब्रुवतेऽतिशयान् इन्द्रजालत्वम् ॥ १ ॥ २ यदि कथमपि धातुवैषम्येन दुग्धमपि जायते कटुकम् । निम्बो मधुरः कस्यचित् न प्रमाणं तथापि तद्भवति ।। ३ विपरीतद्रव्यगुणभाषणया अप्रमाणतया तस्यैव । सद्गुणविषयं तस्मादू जानीहि यशः कीर्तिनाम तु ॥ ४ नं वृत्तिता इति ख पुस्तके |
ational
Page #148
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
॥२३४॥
गोयं च दुविहभेदं उच्चागोयं तहेव णीयं च ।
चरिमं च पंचभेदं पन्नत्तं वीयरागेहिं ॥ ६२२ ॥ गोत्रं च प्रागनिरूपितशब्दार्थम् (द्विविधभेदम् ) उच्चैर्गोत्रं नीचैर्गोत्रं चेति । तत्रौचैर्गोत्रं यदुदयादज्ञानी विरूपो| निर्धनोऽपि सुकुलमात्रादेव पूज्यो भवति, नीचैर्गोत्रं यदुदयात् ज्ञानादिगुणयुक्तोऽपि दुष्कुलोत्पन्नत्वेन निन्द्यते, चरमं च-पर्यन्तवर्ति च पञ्चभेदं-पञ्चप्रकारं प्रज्ञप्तं वीतरागैः ॥ ६२२ ॥
तं दाणलाभभोगोवभोगविरियंतराइयं जाण ।
चित्तं पोग्गलरूवं विन्नेयं सबमेवेदं ॥ ६२३ ॥ तत्-दानलाभभोगोपभोगवीर्यान्तरायकं जानीहि, अन्तरायशब्दः प्रत्येकमभिसंबध्यते, दानान्तरायं लाभान्तरायमिति(त्यादि)। तत्र यदुदयात् सति दातव्ये पात्रविशेषे च प्रतिग्राहके खर्गाङ्गनोपभोगसंप्राप्त्यादि च दानफलं जानन्नपि दातुं नोत्सहते तत् दानान्तरायम् । विशिष्टेऽपि दातरि विद्यमानेऽपि देये वस्तुनि याञ्चाकुशलोऽपि याचको यदुदयवशान्न लभते तल्लाभान्तरायम् । सति विभवे संपद्यमाने चाहारमाल्यादौ विरतिपरिणामरहितोऽपि यदुदयवशात् तत् आहारमाल्यादिकं न भुते तत् भोगान्तरायम् । एवमुपभोगान्तरायमपि द्रष्टव्यम् । कः पुनर्भो
RECAAMROSAROSASARDARS
॥२३४॥
Jain Educa
For Private Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
गोपभोगयोर्विशेष इति चेत्, उच्यते, सकृत् भुज्यत इति भोगः-आहारमाल्यादि, पुनः पुनरुपभुज्यत इति उपभोगो-भवनवनितादि । यदुदयवशात् पुनर्नीरोगोऽपि खस्थोऽपि चाल्पवीर्यों भवति तद्वीर्यान्तरायमिति । |'चित्तमित्यादि' इदं ज्ञानावरणीयादिकं कर्म चित्रम्-अनेकरूपं चित्रफलनिबन्धनत्वात् , सर्व पुद्गलरूपमेव विज्ञेयं न तु किंचित् । एवकारो भिन्नक्रमः स च यथास्थानं योजित एव । विज्ञेयमिति पुनः क्रियाभिधानं भिन्नालम्बनत्वाददुष्टमेव ? ॥ ६२३ ॥ अत्र परस्थावकाशमाह
मुत्तेणामुत्तिमतो जीवस्स कहं हवेज संबंधो? ।
सोम्म ! घडस्स व णभसा जह वा दबस्स किरियाए ॥ ६२४ ॥ | यदि कर्म पौद्गलिकं ततः कथं तेन मूर्तेन कर्मणा सह अमूर्तिमतो जीवस्य संबन्धः-संश्लेषो भवेत् ?, नैव कथंचनापीत्यर्थः, तदुक्तम्-"जीवो मूतैः कर्मभिन बध्यते, खयममूर्तत्वात् , यः पुनः मूर्बध्यते नासावमूर्तों यथा रज्यादिना वध्यमानो घटादिरिति” । अत्रोत्तरमाह-अहो सौम्य ! यथा नभसा-आकाशेनामूर्तेन सह घटस्य यथा वा द्रव्यस्य-अङ्गुल्यादेः क्रियया-आकुञ्चनादिलक्षणया अमूर्त्तत्वेनाभ्युपगतया संबन्धो भवति तथा कर्मात्मनोरपि भविष्यति, तथा चोक्तम्- “मलैनिसर्गाद्वध्येत, चेतनोऽचेतनैः स्वयम् । जीवोऽमूर्ती न वै मूर्तिः, कर्मबन्धस्य
धम.४.
For Private
Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
संग्रहणिः
॥२३५॥
कारणम् ॥१॥" अपि च इह देहे स्पृष्टे ताडिते वा पुंसः संवित्तिरुपजायते, सा च संवित्तिरात्मधर्मः, "चेतनाऽस्ति च यस्येयं स एवात्मेति" वचनात् । अतोऽवश्यं तावदेहात्मनोरन्योऽन्यव्याप्तिभावेन कथंचिदितरेतररूपापत्तिरेष्टव्या, तथा कर्मात्मनोरपि भविष्यति ततः कथं न संबन्ध इति ॥६२४ ॥ पुनरप्यन्यथा पर आह
मुत्तेणामुत्तिमओ उवघाताणुग्गहा कहं होजा ?।
जह विन्नाणादीणं मदिरापाणोसहादीहिं ॥ ६२५ ॥ ननु मूर्तेन कर्मणा हेतुभूतेन कथममूर्तिमतो जीवस्यानुग्रहोपघातौ स्यातां ?, न ह्याकाशस्य मुद्रादिनोपघातादि भवति । अत्राह-'जहेत्यादि' यथा विज्ञानादीनाममूर्तानामपि मदिरापानौषध्यादिभिः-सुरापानबाझ्यादिभिर्मूतैरुपघातानुग्रही भवतस्तथाऽऽत्मनः कर्मणाऽपि भविष्यतः, तथाहि-मदिरापानहृत्पूरविषपिपीलिकाभक्षणात् विज्ञानस्योपघात उपलभ्यते, ब्राह्मीसर्पिर्वचाधुपयोगाच्चानुग्रह इति ॥ ६२५ ॥ तदेवमन्योऽन्यव्याप्तितः कथंचिदितरेतररूपापत्तिं सतीमप्युपेक्ष्य कर्मणः सकाशादात्मनोऽनुग्रहोपघातभावे दोषाभाव उक्तः। सांप्रतं तामाश्रित्य दोषाभावमाह
अहवा गंतोऽयं संसारी सवहा अमुत्तोत्ति ।
॥२३५॥
Jain Educationalamla
For Private & Personel Use Only
Vw.jainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
Jain Educatio
जमणादिकम्मसंततिपरिणामावन्नरूवो सो ॥ ६२६ ॥
अथवा नायकान्तो यदुत - संसारी आत्मा सर्वथा अमूर्त्त इति, कुत इति चेत् आह - 'जमणेत्यादि' यत् - यस्मा - दसौ संसारी अनादिकर्मसंततिपरिणामापन्नरूपस्ततस्तद्रूपत्वान्नायमेकान्तेनामूर्त्तः, किंतु कथंचिन्मूत्तऽपि ततो नामू| र्त्तिमत्त्वात्तस्यानुग्रहोपघाताभाव इति ॥ ६२६ ॥ अत्रैव मतान्तरमपाकर्तुमुपदर्शयन्नाह
केई अमुत्तमेव तु कम्मं मन्नंति वासणारूवं ।
तं च न जुज्जइ तत्तो उवघायाणुग्गहाभावा ॥ ६२७ ॥
केचिद्वादिनो मन्यन्ते - कर्म अमूर्त्तमेव । तुः पूरणे । कुत इत्याह-वासनारूपं हेतौ प्रथमा, यतो वासनारूपं कर्म ततोऽमूर्त्तमेव तत् । अत्राह - 'तं च नेत्यादि' तच्चैतत् परैरुच्यमानं न युज्यते, कुत इत्याह-- ततो - वासनारूपादमूर्त्तात् कर्मणः सकाशादात्मनोऽनुग्रहोपघाताभावात् — अनुग्रहोपघाताभावप्रसङ्गात् ॥ ६२७ ॥ एतदेव दृष्टान्तेन द्रढयति
णागास उवघायं अणुग्गहं वावि कुणइ सत्ताणं ।
tional
•
Page #152
--------------------------------------------------------------------------
________________
संग्रहणि
॥२३६॥
दिट्टमिह देसभेदे सुहदुक्खं अन्नहेऊ तं ॥ ६२८ ॥ न ह्याकाशमुपघातमनुग्रहं वाऽपि सत्त्वानां करोति, न च तत्रामूर्त्तत्वादन्यदकरणनिमित्तमस्ति, किंत्वमूर्तत्वमेव तचेहाप्यविशिष्टमिति कथमतो नानुग्रहोपघाताभावप्रसङ्गः । परो दृष्टान्तस्य साध्यविकलतामुद्भावयन्नाह-दिवे, त्यादि' दृष्टमिह-जगति देशभेदे सुखं दुःखं च, तथाहि-क्वचित् देशे सुखं भवत् अनुभूयते, क्वचिच दुःखं, न च तत्सकाशादन्यदित्थं भेदेन सुखदुःखनिमित्तमस्ति तथाऽनुपलम्भात् किंत्वाकाशमेव, ततः साध्यविकलो दृष्टान्त इति । अत्राह-'अन्नहेऊ तं' तत् देशभेदेन सुखं दुःखं च नाकाशनिमित्तं किंत्वन्यहेतुकम्-आकाशव्यतिरिक्तजलादिनिमित्तम् ॥ ६२८ ॥ तथाहि
आणूगम्मिऽसमीरणपउरस्स सुहं विवजए दुक्खं ।
तं जलमादिनिमित्तं न सुद्धखेत्तुब्भवं चेव ॥ ६२९ ॥ असमीरणप्रचुरस्य-अवातबहुलस्य पुंसः ‘आणूगम्मि' अनूपे सजले देशे सुखं, विपर्यये-निर्जले देशे दुःखं, न च तत्-सुखं दुःखं वा शुद्धक्षेत्रोद्भवं, तस्योभयत्राप्यविशेषात् । चेवशब्दो भिन्नक्रमः स चानन्तरमेव योक्ष्यते, किंतु जलादिनिमित्वमेव, तदन्वयव्यतिरेकानुविधानदर्शनादिति न साध्यविकलो दृष्टान्तः॥ ६२९ ॥ अपिच, मूर्चामूर्तयोः
SPOLOCNICASQUEIRA
। ॥२३६॥
Join Educat
For Private
Personel Use Only
Page #153
--------------------------------------------------------------------------
________________
SOURCELONESS
खखभावनियतत्वेन कथं संबन्ध इति दोषभीतेरमूर्त कर्माभ्युपजग्मे, स च मूर्चामूर्तयोः संबन्ध एवमप्यपरिहार्य एवेति दर्शयन् खाभ्युपगमसमीचीनतां दर्शयति
तब्भावम्मिवि जोगो मुत्तिमता विग्गहेण जीवस्स ।
अब्भुवगंतवो च्चिय कम्मम्मिवि एव को दोसो ? ॥ ६३०॥ तद्भावेऽपि-अमूर्त्तकाभ्युपगमभावेऽपि योगः-संबन्धो मूर्त्तिमता विग्रहेण-शरीरेण सह जीवस्याभ्युपगन्तव्य एव, अनभ्युपगमे वक्ष्यमाणदोपप्रसङ्गात् । एवं शरीरवत् कर्मण्यपि मूर्तिमति जीवेन सह संबन्धाभ्युपगमे को दोषो ?, नैव कश्चनेतिभावः, उभयोरपि मूर्त्तत्वेनाविशेषात् ॥ ६३० ॥ विग्रहेण सह संबन्धानभ्युपगमे दोषमाह
देहेणं संजोगाभावे उवघायमादिओ तस्स।
अण्णस्स जह न दुक्खादि देहिणोऽवि तहा ण भवे ॥ ६३१॥ देहेन-शरीरण सह संयोगाभावेऽभ्युपगम्यमाने यथा देहस्योपघातादित-उपघातादिभावतो मकारोऽलाक्षणिकोऽन्यस्य-तदतिरिक्तस्य जनस्य दुःखादि न भवति, तेन देहेन सह तस्य संबन्धाभावात् , तथा देहिनोऽपि-विवक्षित| देहवत् आत्मनो दुःखादि न भवेत् , संबन्धाभावाविशेषात् ॥ ६३१॥ ततः किमित्याह
Jain Educati
o n
For Private & Personel Use Only
XMw.jainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
संग्रहणि.
॥२३७॥
4+RAGAR
इय दिट्टेटविरोहो अणुहवगम्मा सुहादयो दिट्ठा ।
न य ते अन्ननिमित्ता तब्भावे चेव भावातो ॥ ६३२॥ इतिः-एवं सति रविरोधः प्राणोति. तत्र दाविरोधं भावयति-'अणहवेत्यादि' देहानग्रहादिनिमित्ततया अन-10 भवगम्याः सुखादयो दृष्टाः, न च ते-सुखादयो देहानुग्रहादिनिमित्तातिरेकेणान्यनिमित्ताः कल्पयितुं शक्यन्ते कुत इत्याह-'तब्भावे चेव भावाओं' तद्भावे एव-देहानुग्रहादिभाव एव सुखादीनां भावात् न तदभावे, व्यतिरेकस्य चान्वयाविनाभूतत्वादेतदपि द्रष्टव्यं, देहानुग्रहादिभावे सुखादीनां भावादेवेति । यदि पुनरित्थं देहानुग्रहाद्यन्वयव्यतिरेकानुविधानेऽपि सुखादीनां निमित्तान्तरमुपकल्प्येत तर्हि सर्वत्र प्रतिनियतकार्यकारणभावोच्छेदप्रसङ्गः, यदाह-"यस्मिन् सति भवत्येव, यत्ततोऽन्यस्य कल्पने। तद्धेतुत्वेन सर्वत्र, हेतूनामनवस्थितिः॥१॥ इति ॥६३२॥ ननु च देहानुग्रहाद्यतिरेकेणापि प्रशान्तमनोयोगादिभावतः सुखादयो दृष्टाः, तत्कथमुच्यते-देहानुग्रहादिभाव एव सुखादीनां भाव इति । अत आह
जेवि य पसंतचित्तादिभावतो तेऽवि तकया चेव । जं सुहमणादियोगे अणुग्गहादी धुवा तस्स ॥ ६३३ ॥
॥२३७॥
Jain Educa
t
ion
For Private & Personel Use Only
Page #155
--------------------------------------------------------------------------
________________
Jain Education
येsपि च प्रशान्तचित्तादिभावतः आदिशब्दादप्रशान्तचित्तपरिग्रहः तेऽपि सुखादयस्तत्कृता एव - देहानुग्रहादिकृता एव । कथमिति चेत् अत आह— 'जमित्यादि' यत् - यस्मात् शुभमन आदियोगे आदिशब्दादशुभमनः परिग्रहः तस्य- देहस्य ध्रुवा-निश्चिता अनुग्रहादयो भवन्त्येव । "इट्ठाणिट्ठाहारम्भवहारे होंति वुडहाणीओ । जह तह मणसो ताउ" इतिवचनात् । ततो न तद्भाव एव भावादिति व्यभिचारि ॥ ६३३ ॥ तदेवं दृष्टविरोधमुपदर्श्य इष्टविरोधमुपदर्शयन्नाह -
तस्सेव य संपूयणवावत्तीओ सुहासुहनिमित्तं । इट्टाओ अञ्चतं भेदे एतंपि हु न जुत्तं ॥ ६३४ ॥
तस्यैव-देहस्य सुखासुखनिमित्तम् - आत्मनः सुखासुखोत्पत्तिहेतोः संपूजनव्यापत्ती इष्टे । अत्यन्तं चेदात्मदेहयोर्भेद इष्यते ततस्तस्मिन् सति एतदपि न युक्तं यत् आत्मनः सुखासुखनिमित्तं संपूजनव्यापत्ती देहस्येभ्येते ॥ ६३४ ॥ अत्र परः सिद्धसाध्यतामभिमन्यमान आह
डिमादिसु दिट्ठमिदं तं खलु अज्झत्थियंति अविगाणं ।
१ इष्टानिष्टाहाराभ्यवहारे भवतो वृद्धिहानी । यथा तथा मनसस्ते ।
Page #156
--------------------------------------------------------------------------
________________
धर्म
||२३८||
Jain Education
जं पुण जंतुसरीरे उभयजमेत्थंपिमं चेव ॥ ६३५ ॥
प्रतिमादिषु आदिशब्दात् कामावेशादिपरिग्रहः दृष्टमिदं यदुत - देहस्य संपूजनव्यापत्ती नात्मनः सुखदुःखनिमित्ते भवत इति । प्रतिमाप्रतिपन्नस्य देहव्यापत्तावपि ध्यानवलेनैकान्तसुखोपेतत्वात्, कामार्त्तस्य कन्दनादिसन्निधानभावेऽपि कामोद्रेकवशतो महादुःखदर्शनादिति । अत्राह - 'तं खलु इत्यादि' तत् खलु - प्रतिमादिषु सुखादि आध्यात्मिकमित्यविगानं - विगानाभावः, अनाध्यात्मिकस्यैव सुखदुःखस्य देहादिनिमित्ततया साधयितुमिष्टत्वात् । यत् पुनर्जन्तुशरीरे सुखदुःखम् उभयजं - संपूजनव्यापत्तिजं संपूजनव्यापत्तिनिमित्तमनाध्यात्मिकं प्रतिमाद्यवस्थायामपि इदमपि |इत्थमेव - अविगानमेव, तस्यापि तथाभावतोऽनुभवसिद्धतया प्रतिषेदुमशक्यत्वात् । तदेवं विपक्षे दृष्टेष्टविरोधदर्शनात् अवश्यमात्मशरीरयोः संबन्ध एष्टव्यः, तथा सति कर्मण्यपि मूर्त्तिमत्यस्तु विशेषाभावात्, ततः कर्म मूर्त्तमिति स्थितम् ॥ ६३५ ॥ यत्पुनरुक्तम् - यदपि जन्तुशरीरे उभयजं तत्राप्यविगानमेवेति, तत्र ज्ञानवाद्याहज्झत्थाभावातो भत्ती एसा इमो तु देहोति ।
विन्नाणमेत्तमेव उ परमत्थो कह णु अविगाणं ? ॥ ६३६ ॥
ननु विज्ञानमात्रमेव परमार्थः न तु बाह्योऽर्थः, तस्य वक्ष्यमाणयुक्त्या अनुपपद्यमानत्वात्, ततो वाह्मार्थाभावात्
ational
संग्रहणिः
॥२३८॥
ww.jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
| यदेतदुच्यते-'अयं देह' इति, भक्तिरेषा-खदर्शनानुराग एष।ततः कथं नु अविगानं ? येनोच्यते 'जं पुण जंतुसरीरे | उभयजमित्थंपिमं चेवत्ति' ॥ ६३६ ॥ कथं पुनर्वाद्यार्थाभावः सिद्धो येन विज्ञानमात्रमेव परमार्थः स्यादिति चेत् | अत आह
बज्झत्थो परमाणू समुदायो अवयवी व होजाहि ? ।
गाहगपमाणविरहा सवोऽवि ण संगतो एस ॥ ६३७ ॥ बायोऽर्थो हि परमाणवो वा समुदायो वा-परमाणुसमुदायः अवयवी वा भवेत् ?, न च एष सर्वोऽपि संगतः, कुत इत्याह-तद्वाहकप्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता, मा प्रापदतिप्रसङ्ग इति ॥ ६३७ ॥ तत्र यथा परमाणुषु ग्राहकप्रमाणाभावस्तथोपपादयन्नाह
परमाणवो ण इंदियगम्मा तग्गाहकं कतो माणं?।
___ अविगाणाभावातो ण जोगिनाणंपि जुत्तिखमं ॥ ६३८ ॥ परमाणवो नेन्द्रियगम्या-न चक्षुरादीन्द्रियगोचराः ततस्तद्वाहकं प्रत्यक्षं प्रमाणं कुतो भवेत् । न कुतश्चिदिति भावः, अतीन्द्रियत्वात् । स्यादेतत् , मा भूत् अस्मदादिप्रत्यक्षं तद्वाहकं प्रमाणं, योगिप्रत्यक्षं तु तद्भाहकं भविष्यतीति
MSRAMANA
CASSACK
en Education
For Private
Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि.
॥२३९॥
आह-'अविगाणेत्यादि' न योगिज्ञानमपि न योगिप्रत्यक्षमपि परमाणुसिद्धी युक्तिक्षमम् , कुत इत्याह-अविगानाभावात् विगानादित्यर्थः॥६३८॥ विगानमेव दर्शयति
केई पेच्छइ जोगी परमाणू सुन्नतं तहा अन्ने।
एगप्पवायगहणे को गु पदोसो तु इतरम्मि ? ॥६३९ ॥ केचिद्रुवते-योगी परमाणून प्रेक्षते, तथा अन्ये त्रुवते-शून्यतां प्रेक्षत इति । एकप्रवादग्रहणे च 'परमाणून् योगी प्रेक्षत' इत्येवंलक्षणे प्रवादाभ्युपगमे च को नु इतरस्मिन्-'शून्यतां योगी प्रेक्षत' इत्येवंलक्षणे प्रवादे द्वेषो? येनासावपकयेते, नैवासी युक्तः, तन्निबन्धनप्रमाणाभावादिति भावः॥६३९॥ अर्थवादिनो मतमाशङ्कमान आह
ते चेव कजगम्मा दीसति य घडाइयं इहं कजं ।
ण य दुयणुमादिजोगं विहाय सत्ता इमस्स भवे ॥ ६४० ॥ त एव-परमाणवो बायोऽर्थः कथंभूतास्ते इत्याह-कार्यगम्याः-कार्यान्यथानुपपत्तिलक्षणप्रमाणगम्थाः, न च त-1 कार्यमसिद्धम् , यत आह-दृश्यते च घटादिकमिह परमाणनां कार्य, चो हेतौ, यस्मान्न खलु अस्य-प्रत्यक्षत उपल
||२३९॥
in Education Intematonal
For Private Personel Use Only
wjainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
MAHARANA
भ्यमानस्य घटादिकार्यस्य धणुकादियोगं विहाय-द्यणुकत्र्यणुकाद्यतिरेकेण सत्ता भवति, ततो घटादिकमवश्यं परमाणूनां कार्यमित्यवगन्तव्यम् । तथा च सति परमाणवः कार्यगम्याः सिद्धा एव ॥६४०॥ अत्र ज्ञानवादी दूषणमाह
कह दीसतित्ति वच्चं ? जायइ संवेदणं तदागारं ।
दोण्हवि एगत्तं इय तस्साणागारभावो वा ॥ ६४१ ॥ कथं घटादिकं दृश्यते इति वाच्यं?, किमत्र वाच्यं?, यतोजायते संवेदनं तदाकारं-घटादिरूपार्थाकारं ततस्तत् दृश्यत इत्युच्यते इति चेत् आह-'दोण्हवि एगत्तं इयत्ति' इति-एवं सति संवेदनस्याकारत्वे सतीतियावत् द्वयोरपि-ज्ञानार्थयोरकत्वं प्राप्नोति, तथाहि-संवेदनमकारमभ्युपगम्यते ततोऽर्थस्याकारो यस्मिन्वेदने तत् अर्थाकारमिति संवेदनस्यार्थाकाराभिन्नत्वात् द्वयोरप्येकत्वं प्राप्नोत्येवं 'तस्साणागारभावो वत्ति' यद्वा तस्यार्थस्यानाकारभावः प्राप्नोति, तदाकारस्य संवेदने संक्रान्तत्वात् ॥ ६४१॥ एतदेव दूषणद्वयं सप्रपञ्चं भावयन्नाह
सो खलु तस्सागारों भिन्नोऽभिन्नो व होज ? जति भिन्नो ।
तस्सत्ति को णु जोगो ? इतरम्मि तु उभयदोसोत्ति ॥ ६४२ ॥ स खलु तस्य-अर्थस्याकारस्ततोऽर्थाद्भिन्नो वा भवेत् अभिन्नो वा ?, यदि मिन्नस्ततस्तस्वार्थस्सायमाकार इति
Jain Educa
N
ational
For Private & Personel Use Only
ww.jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
धर्म-12 कोऽनु योगः-संबन्धो ?, नैव कश्चित् , भेदे सति तादात्म्यायोगात्, तदुत्पत्तेश्चानभ्युपगमात् । इतरसिंस्तु-अभे- संग्रहणि,
18|दपक्षे उभयदोपः-पूर्वोक्तः प्राप्नोति ॥ ६४२ ॥ तमेव विततीकर्तुमाह॥२४॥
तदभिन्नागारत्ते दोण्हवि एगत्तमो कहं ण भवे ? ।
नाणे व तदागारे तस्साणागारभावोत्ति ॥ ६४३ ॥ | तदभिन्नाकारत्वे-अर्थाभिन्नाकारत्वे सति संवेदनस्य द्वयोरपि-संवेदनार्थयोरेकत्वं कथं न भवेत् ?, भवेदेवेति भावः, द्वयोरप्येकस्मादाकारादभिन्नत्वात्।ज्ञाने वा-ज्ञान एव वा तदाकारे-विवक्षिताकारसहिते सति तस्य-अर्थस्यानाकारभावः प्राप्नोति, तदाकारस्य ज्ञाने संक्रान्तत्वात् ॥ ६४३॥ अत्रार्थवादिमतमाशङ्कमान आह
सिय तत्तुल्लागारं जं तं भणिमो अओ तदागारं । तग्गहणाभावे णणु तुल्लत्तं गम्मई कह णु ? ॥ ६४४॥
॥२४॥ | स्यादेतत् ,न बमोऽर्थगताकारकोडीकरणेन संवेदनं तदाकारं, किंतु यत्-यस्मात् तत्-संवेदनं तत्तुल्याकारम्-अर्था-18| कारसदृशाकारमितियावत् , अत:-अस्मात्कारणात् तदाकारम्-अर्थाकारं ब्रूमः, ततो न कश्चिद्दोष इत्यत्राह-'तग्गहणे
PORANSESSES
CRORGANISAAMANA
For Private Personal Use Only
Jain Education Teman
Page #161
--------------------------------------------------------------------------
________________
SHRESEARSANSARAKAR
है त्यादि' तद्हणाभावे-तस्यार्थस्य ग्रहणाभावे सति ननु संवेदनाकारस्थाकारेण सह तुल्यत्वं कथं गम्यते ?, नैव | कथंचनेति भावः, सादृश्यनिश्चयस्योभयग्रहणाधिष्ठानत्वात् ॥ ६४४ ॥
__ अह सागाराउ च्चिय तत्तुल्लो दीसती तु सो जेणं ।
तम्मत्ताणुहवणमो विहाय किं दंसणं अन्नं ? ॥ ६४५ ॥ | अथोच्येत खाकारादेव-नीलादिरूपात् खसंवेदनप्रमाणेनानुभूयमानात् सकाशात् तत्तुल्यो-ज्ञानाकारतुल्योऽर्थो गम्यते । यदप्युक्तम्-'तग्गहणाभावे णणु इत्यादि' तदप्ययुक्तम् , येन कारणेन खाकारादनुभूयमानात्सोऽर्थो दृश्यत एव । तुशब्द एवकारार्थः । तथा च लोके वक्तारो भवन्ति-'नीलाकारं मे ज्ञानं समुत्पन्नमतो बाह्येनापि नीलेन भवितव्यमिति' । अत्राह–'तम्मत्तेत्यादि' तन्मात्रानुभवनं-ज्ञानगतखरूपमात्रानुभवनं 'मो' निपातः पूरणाथेः, विहाय-परित्यज्य किमन्यत् दर्शनं ? येनोच्येत 'दीसई उ सो जेणंति', नैव किंचित् , किंतु ज्ञानगतखरूपमात्रानुभवनमेव ॥ ६४५॥ अथ मन्येथाः-एतदेवार्थदर्शनं यत् ज्ञानस्य खाकारानुभवनमित्यत आह
तम्मि य वेदिजते पडिवत्तीए कहं न अन्नस्स ? । जायइ अइप्पसंगो तुल्लत्ताओ तयमसिद्धं ॥ ६४६ ॥
For Private Personal use only
Page #162
--------------------------------------------------------------------------
________________
धर्म-18
संग्रहणिः,
॥२४॥
KHESAROSAROO
तस्मिंश्च-नीलाद्याकारोपेतज्ञानखरूपमात्रे वेद्यमाने कथमन्यस्यापि पीतस्य प्रतिपत्त्या हेतुभूतया न जायते अति- प्रसङ्गः?, जायत एवेति भावः, नियामकाभावात्। 'तुलुत्ताउत्ति' स्यादेतत्, तत् ज्ञानं न पीतेनार्थेन तुल्यं किंतु नीलेन ततस्तेनैव सह तुल्यत्वात् तस्यैव प्रतिपत्तिर्भविष्यति न पीतस्येति नातिप्रसङ्गः। अत आह-तयमसिद्धति' तत्-तुल्यत्वमसिद्ध, तुल्यत्वसिद्धरुभयग्रहणनिवन्धनत्वात् , तस्य चोभयग्रहणस्याभावादिति ॥६४६ ॥ अपि च,
तुल्लत्तं सामन्नं एगमणेगासितं अजुत्ततरं।
तम्हा घडादिकजं दीसइ मोहाभिहाणमिदं ॥ ६४७ ॥ | तुल्यत्वं-तुल्यरूपत्वं सामान्यं, तञ्च एकम्-एकरूपं सत् अनेकाश्रितं-ज्ञानार्थोभयाश्रितमित्ययुक्ततरम् , एकस्यानेकाश्रितत्वायोगात् , अन्यथैकत्वक्षतेः। तस्मात् परमाणूनां कार्य घटादि दृश्यत इति मोहाभिधानमिदम् ॥ ६४७॥
अह उ निरागारं चिय विन्नाणं गाहगं कहं सिद्धं ?।
भावम्मिवि तस्सेव उ ण उ अन्नस्सत्ति को हेतू ? ॥ ६४८॥ अथैतदोषभयात् एवमुच्येत-न साकारं ज्ञानं किंतु निराकारमेव सत् बाह्यस्य घटादेः परिच्छेदकमिति । अत्राह
RI
॥२४॥
Page #163
--------------------------------------------------------------------------
________________
'गाहगं कह सिद्धं' यद्यर्थाकारपरिस्फूत्तिर्ज्ञाने नाभ्युपगम्यते ततः कथं तत् ज्ञानमर्थस्य ग्राहकं सिद्धं ?, नैव सिद्धमितिभावः । अर्थग्राहकत्वनिबन्धनविशेषाभावात् । अस्तु वा निराकारमपि सत् अर्थस्य ग्राहकं तथापि तत्तस्यैवार्थस्य ग्राहकं नत्वन्यस्येत्यत्र को हेतुः१, नैव कश्चनेत्यर्थः, तत्सत्तामात्रस्य सर्वानान् प्रति अविशिष्टत्वात् ॥ ६४८ ॥ अत्र परो विशेषमाह
तेणेव जतो जणितं किमेत्थ माणं? तदत्थपडिवत्ती।
सा किं नाणाभिन्ना ? आममपुबो इमो मोहो ॥ ६४९ ॥ | यतो-यस्मात्तेनैव अर्थेन तत् ज्ञानं जनितं नत्वन्येन, तत्कथमन्यस्यापि तद्वाहकं भवेत् १ । अत्राह-ननु तेनैवार्थेन 8 इदं विज्ञानं जनितं नत्वन्येनेत्यत्र किं मान-प्रमाणं?, नैव किंचनेति भावः । अथोच्येत तदर्थप्रतिपत्तिरेव प्रमाणम् , तथाहि-सोऽर्थस्तेन ज्ञानेन प्रतिपद्यते न च सा प्रतिपत्तिस्ततोऽर्थादुत्पत्तिमन्तरेणोपपद्यत इति । अत्राह-'सा किं नाणेत्यादि' ननु सा-प्रतिपत्तिः किं ज्ञानाद्भिन्ना?, येनैवमुच्यते अर्थप्रतिपत्त्या ज्ञानस्य तजनितत्वं गम्यते तस्माच प्रतिकर्मव्यवस्थेति, नैव भिन्ना, किंतु साज्ञानमेव, तचाद्यापि दुःस्थितमित्यामम्-अतिशयेनापूर्वो मोहो येन प्रेक्षावानपि भवानित्थमसंबन्धं भाषत इति ॥ ६४९ ॥
Join Education D
en
For Private
Personal Use Only
w.jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
धर्म
| संग्रहणि
॥२४२॥
ISHSASASAGOSTOSSASSIS
एतेणं समुदायो पडिभणिओ चेव होइ नायवो।
जं दुयणुमादिजोगं विहाय णो जुजए सोवि ॥ ६५० ॥ एतेन परमाणुनिराकरणेऽपि समुदायोऽपि प्रतिभणित एव-निराकृत एव भवति ज्ञातव्यः, समुदाय्यभावे समुदायाभावात् । अन्यच सोऽपि परमाणुसमुदायो यस्मान्न घणुकादियोगं-घणुकत्र्यणुकादिसंबन्धं विना युज्यते ॥ ६५० ॥ ततः किमित्याह
संयोगोऽवि य तेसिं देसेणं सवहा व होजाहि ? ।
देसेण कहमणुत्तं ? अणुमेत्तं सवहाभवणे ॥ ६५१ ॥ संयोगोऽपि च तेषां परमाणूनां किं देशेन भवेत् सर्वात्मना वा ?। यदि देशेन ततः कथं तेषां परमाणुत्वं ?, निरंशस्यैव परमाणुत्वाभ्युपगमात् , देशाभ्युपगमे सांशताप्रसङ्गात् । अथ सर्वथेति पक्षस्तत्राह-'अणुमेत्तं सबहाभवणे सर्वथा-सर्वात्मना संयोगस्य भवनेऽभ्युपगम्यमाने अणुमात्रं प्राप्नोति, परमाणोः परमाण्वन्तरेसर्वात्मना प्रवेशात् ६५१
अह अपरोप्परपच्चासन्नत्तणमो उ होइ संजोगो।
॥२४२॥
For Private & Personel Use Only
Page #165
--------------------------------------------------------------------------
________________
Jain EducationXCE
पत्तेयं व अगहणं पावइ इय समुदिताणंति ॥ ६५२ ॥
अथ मन्येथा न परस्पररूपप्रवेशलक्षणः परमाणूनां संयोगः, किंतु परस्परप्रत्यासन्नत्वमेव, तथा च सति न पूर्वोतदोषावकाश इति । अत आह- 'पत्तेयं वेत्यादि' वशब्द उपमायाम्, यदाह वररुचि:- “पिव- मिव- विव- इवार्थे वश्चेति" । प्रत्येकमिव - केवलानामिव समुदितानामपि खखरूपनियतत्वात् तेषामग्रहणं प्राप्नोति ॥ ६५२ ॥ अपिच, हाणी अणुत्तस्सा दिसिभेदातो णयन्नहा घडति । सिमिहो पच्चासन्नतत्ति परिफग्गुमेयंपि ॥ ६५३ ॥
यदि परस्परं प्रत्यासन्नत्वं संयोग इष्यते ततो दिग्भागभेदतोऽवश्यं दिग्भागभेदसंभवतो हानिश्चाणुत्वस्य प्राप्नोति । 'नयेत्यादि' चो हेतौ । यस्मान्न अन्यथा - दिग्भागभेदमन्तरेण तेषामणूनां मिथः - परस्परं प्रत्यासन्नता घटते । तथाहिएकस्य परमाणोः सर्वासु दिक्षु तदपरपरमाणुभावेन मिथस्तेषां प्रत्यासन्नत्वं तथाच सत्यवश्यं दिग्भागभेद संभवस्तस्माच्च परमाणुत्वक्षितिरित्येतदपि समुदायपरिकल्पनं परिफल्गु असारमिति ॥ ६५३ ॥ अवयविपक्षमधिकृत्याह
१ प इति खपुस्तके |
Page #166
--------------------------------------------------------------------------
________________
संग्रहणि
धर्म
॥२४३॥
अवयविणोवि य गहणं समुदायअगहणओ णिसिद्धं तु ।
वित्तीवि अवयवेसुं न सबहा जुज्जती तस्स ॥ ६५४ ॥ अवयिनोऽपि च ग्रहणं समुदायाग्रहणतो निषिद्धमेव द्रष्टव्यम् । तुशब्द एवकारार्थः । नहि खारम्भकाणुद्वयग्रहणमन्तरेण द्विप्रदेशिकावयविनो ग्रहणमुपपद्यते, तस्य च वारम्भकाणुद्वयस्य ग्रहणं 'पत्तेयं व अगहणमित्यादिना प्रागेवापास्तमिति, अन्यच्च-वृत्तिरपि तस्यावयविनः खारम्भकेष्ववयवेषु सर्वथा न घटते ॥ ६५४ ॥ तथाहि
पत्तेयमवयवेसुं देसेणं सबहा व सो होजा? ।
देसेणं सावयवोऽवयविबहुत्तं अदेसेणं ॥ ६५५ ॥ | प्रत्येकमवयवेषु सः-अवयवी देशेन वा भवेत् सर्वथा-सर्वात्मना वा ? । यदि देशेन ततः सोऽवयवी सावयवःसदेशः प्राप्नोति, तथा च सति खाभ्युपगमविरोधः । अथादेशेन-कात्स्यैनेति पक्षस्ततोऽवयविबहुत्वं प्राप्नोति, यावन्तोऽवयवास्तावन्तोऽवयविनःप्राप्नुवन्ति, तथा च प्रतीतिविरोधः॥ ६५५ ॥
अह वट्टतित्ति भणिमो जुज्जति एतं विहाय पक्खदुगं ।
॥२४॥
Jain Educat
i on
For Private & Personal use only
Takww.jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
SUGARSHASOKHRES
जइ होइ कोइ अवरो वित्तिपगारो स तु ण दिट्रो ॥ ६५६ ॥ अथोच्येत न भणामो वयमवयवी देशेन कात्न्येन वा वर्तते, एकस्य देशकात्य॑विकल्पायोगात्, किंतु स तत्र वर्तत इत्येव भणामः, ततः कुतः पूर्वोक्तदोषावकाश इति । अत्राह-जुजइ इत्यादि' युज्यते एतत्-पूर्वोक्तं यदि देशकात्य लक्षणपक्षद्विकं विहाय अपरः कोऽपि वृत्तिप्रकारो भवेत् , स तु न दृष्ट इति वचनमात्रमेतत् ॥ ६५६॥
किंच इमोऽवयवाणं अभिन्नदेसो व होज इतरो वा?। जति ताव भिन्नदेसो भिन्ना दुपदेसिए ण अणू ॥ ६५७ ॥ एवं च अणिच्चत्तं सपदेसत्तं च पावइ अणूणं।
तब्भेदासति तदभिन्नदेसताऽवयविणो जुत्ता ॥ ६५८ ॥ किंच-अयम्-अवयवी खारम्भकाणामवयवानामभिन्नदेशो वा भवेत् इतरो वा-भिन्नदेशः । तत्र यदि तावदभिन्नदेश इति पक्षस्ततो द्विप्रदेशिकेऽवयविनि न भिन्नौ तावणू। कुत इति चेदत आह-'तब्भेदासइ इत्यादि' उत्तराद्धम् । यस्मात्ताभ्याम्-अणुभ्यां सह भेदासति-भेदासत्त्वे भेदाभावे सति तदभिन्नदेशता-खारम्भकाणुद्वयाभिन्न
१ इष्ट इति क पुस्तके।
जण।
ALSOCUSTOMORROCOLOCALCAS
Jain Educat
i onal
For Private & Personel Use Only
|
Page #168
--------------------------------------------------------------------------
________________
प्रम
| संग्रहणि
॥२४४॥
+ESCRDSCALAMAUSAMRAGAR
देशता अवयविनो युक्ता नान्यथा, ततो नाभिन्नदेशतायां तावणू भिन्नौ भवितुमर्हतः ॥६५७॥ पूर्वार्द्धम् , एवं च
सति अण्वोरवयिनः सकाशाद्भेदाभावे सति द्विप्रदेशिकावयविवत् अण्वोरपि अनित्यत्वं सप्रदेशत्वं च खतन्त्राभ्युपगद्रमविरोधि प्राप्नोतीति ॥ ६५८ ॥ अत्रार्थवादिनां मतमपाकर्तुमाशङ्कमान आह
सिय अवयवी अमुत्तो जं ता तदभिन्नदेसयाए वि ।
आगासेण व दोसा अणिञ्चमादी कुतो नूणं? ॥ ६५९॥ __सादेतत् , यत्-यस्मादमूर्तोऽवयवी 'ता' तस्मात् तदभिन्नदेशतायामपि-आकाशेनेव तेनावयविना सह अभिन्नदेशतायामपि अणुद्वयस्य कुतो नूनमनित्यत्वादयो दोषाः प्राप्नुवन्ति ?, नैव कुतश्चिदिति भावः॥ ६५९॥ अत्राह
हंत अमुत्तत्तम्मिवि आगासस्सेव अणुवलंभो से।
पावति तदभेदातो इतरस्सवि अहव उवलंभो ॥ ६६० ॥ यद्यप्यनित्यत्वादिदोषप्रसङ्गभयादमूर्तोऽवयवी अभ्युपगम्यते तथापि अमूर्तत्वेऽपि 'हन्तेति' परामत्रणे 'से' तस्यावयविन आकाशस्येवानुपलम्भः प्राप्नोति, अथवा इतरस्यापि-आकाशस्य अवयविन इव उपलम्भः प्राप्नोति । कुत इत्याह-तदभेदात्-तयोरमूर्त्तत्वाभिन्नदेशत्वयोरुभयत्राप्यभेदात्-अविशेषात् ॥६६०॥ अत्रार्थवादिनो मतमाह
॥२४४॥
For Private Personel Use Only
draww.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
Jain Education
समवाय लक्खणं संबंधेणं ण तंपि संबद्धं ।
तदभिन्नता को अन्नो एस समवायो ? ॥ ६६१ ॥
अवयव्येष खावयवैः सह समवायलक्षणेन संबन्धेन संबद्धो न तदपि - आकाशं, ततो नामूर्त्तत्वाभिन्नदेशत्वावि| शेषेऽपि तस्योपलम्भप्रसङ्ग इति । अत्राह - 'तदभिन्नेत्यादि' ननु तदभिन्नदेशतायाः - खावयवाभिन्नदेशतायाः सकाशात् | अन्यः क एष समवायोऽवयविनः स्वावयवेषु ?, नैव कश्चिदित्यर्थः, किंतु तदभिन्नदेशतैव सा चाकाशेऽप्यविशिष्टेति तस्याप्युपलम्भः प्राप्नोति, न च भवति, तस्मादवयविनोऽपि मा भूदिति ॥ ६६१ ॥
तम्हा मुत्तसरूवानुगमं मोत्तूण णत्थमुत्तस्स ।
गहणं तब्भावम्मिय एगंतेणं कहं भेदो? ॥ ६६२ ॥
तस्मान्मूर्त्तखरूपानुगमं-मूर्त्तिमत्खारम्भकावयव स्वरूपानुगमनं मुक्त्वा नास्त्यमूर्त्तस्यावयविनो ग्रहणं, तद्भावे चमूर्त्तखारम्भकावयव खरूपानुगमभावे च कथमेकान्तेन द्विप्रदेशिकावयविपरमाणुद्वयोर्भेदः १, किंत्वभेद एव, तथा च सति पूर्वोक्तानित्यत्वादिदोषप्रसक्तिरव्याहतप्रसरेति यत्किंचिदेतत् । किं च तस्यावयविनः खारम्भकावयवेभ्यो जन्मापि न युक्त्योपपद्यते । तथाहि - परमाणव आकालमप्रच्युतानुत्पन्नस्थिरैकखभावाः । " सूक्ष्मो नित्यश्च भवति
Page #170
--------------------------------------------------------------------------
________________
धर्म
॥२४५॥
Jain Educatio
परमाणुरित्यादिवचनात्,” ततश्च यदि प्रागवयविनो व्यणुकादेर्न जनकास्ततः पश्चादपि तत्स्वभावानिवृत्तेरजनका एव, अन्यथा प्रागपि ते जनयेयुरिति । अपि च, यदि खारम्भकावयवेभ्योऽवयवी भिन्नः समुत्पद्यते ततः पञ्चपलपरिमाणसूत्रपिण्डादेः पटादिरूपार्थान्तरावयविनिष्पत्तौ तस्यापि महत्त्वेनाभ्युपगमात् तोलने तुलानतिविशेषो गृह्येत, न च गृह्यते, तत्कथमास्था तत्र विदुषाम् ? । अथोच्येत - यथा जलान्मत्स्यस्य काष्ठाद्वा घुणस्यार्थान्तरभूतस्योत्पत्तावपि न जलादितोलने तुलानतिविशेषो भवति, जलादिना मत्स्यादिगुरुत्वस्य प्रतिबन्धात्, तथा पटादिरूपावयविगुरुत्वस्यापि सूत्र पिण्डादिना प्रतिहतत्वात् न तत्तोलने तुलानतिविशेषो भवतीति, तदप्ययुक्तम्, दृष्टान्तदार्शन्तिकयोर्वैषम्यात्, मत्स्यादयो हि न सकलं जलादिकमभिव्याप्यावतिष्ठन्ते किंतु तदेकदेशं, ततोऽपान्तरालस्खलनेन जलादिना तद्गुरुत्वप्रतिबन्धसंभवात् तत्र तुलानतिविशेषो न भवति, अयं च पुनरवयवी सर्वानपि स्वावयवानभिव्याप्यावतिष्ठते ततः स्वावयवैरपान्तरालस्खलनाभावेन तद्गुरुत्वप्रतिबन्धायोगादवश्यं तोलने तुलानतिविशेषो भवेत्, न च भवति, तस्मान्नावयवी कश्चिदर्थान्तरभूतः स्वावयवेभ्यः समुत्पद्यत इति । अन्यच्च, असौ पटादिकोऽवयवी एकोऽभ्युपगम्यते ततस्तदेकदेश चलने सर्वस्यापि पटादेश्चलनप्रसङ्गः, तस्यैकखरूपत्वात्, अचलने वा चलाचलत देकदेशयोर्विरुद्धधर्म्मसंसर्गाद्भेदप्रसङ्गः, न च वाच्यमत्रावयवश्चलनक्रियावान् नावयवी, ततो नोक्तदोषावकाश इति, अवयविनो विनाशप्रसङ्गात्, तथाहि - अवयवेषु चलनक्रियावत्सु विभागो जायते, तेन च विभागेन संयोगो
tional
संग्रहणिः
॥२४५॥
X
Page #171
--------------------------------------------------------------------------
________________
Jain Education
ऽसमवायिकारणं निवर्त्यते, तस्मिंश्च निवर्त्तिते सति अवयविनो विनाशप्रसङ्गः, निमित्तकारणं हि तन्तुवायादिकं निवर्त्तमानं पटादिकं न निवर्त्तयति, यत्तु असमवायि कारणं संयोगः समवायिकारणं तु तन्त्वादि तन्निवर्त्तमानमवश्यं निवर्त्तयतीति । तथा एकस्यावयवस्यावरणे सर्वस्याप्यावरणप्रसङ्गः, आवृतैकावयवस्थावय विरूपादवयवान्तरस्थस्यावयविरूपस्याभिन्नत्वात्, अथानावृतावयवस्थमवयविरूपमनावृतमिव दृश्यते इति मन्येथाः, ननु तर्हि दृश्यमानावयविरूपाव्यतिरेकादावृतावयवस्थमप्यवयविरूपं दृश्येत, अन्यथा तयोर्भेदप्रसङ्गात्, अवयवस्यावरणं नावयविन इति यथोक्तदोषाभाव इति चेत् ? एवं तर्हि प्रभूतावयवावरणेऽपि तस्यानावृतत्वात् अनावरणावस्थायामिव | सर्वात्मना दर्शनप्रसङ्गः । अथोच्येत - अवयवद्वारेणावयविनो दर्शनमित्यदृष्टावयवस्याप्रतिपत्तिरिति, तदयुक्तम्, आतावयवस्थानावृतावयवस्थावयविरूपयोरभेदेन सर्वात्मना प्रतिपत्तिप्रसङ्गस्य परिहर्तुमशक्यत्वात् । न चार्वाग्भागापरभागादयः सर्वेऽप्यवयवा युगपदुपलब्धुं शक्यन्ते, ततोऽवयवदर्शनद्वारेणावयविनो दर्शनाभ्युपगमे सर्वदैवास्यादर्शनप्रसङ्गः, रक्ते चैकस्मिन्नवयवे तत्स्थस्यावयविरूपस्यावयवान्तरेऽप्यभेदेन भावात् सर्वत्रापि रागप्रसङ्गो न वा क्वचिदपि । | अवयवस्य रागो नावयविन इति चेत् ? नन्वेवं तर्हि अवयवरूपं रक्तमवयविरूपं चारक्तमित्येवं रक्तारक्ततयोपलम्भः स्यात्, न चासावस्तीति बालिशजल्पितमेतत् । अपि च, चतुरश्रा (स्रा ) वयवि द्रव्यं येन प्राग्देशेन व्यासं तं प्राग्देशं परिच्छिन्दता प्रत्यक्षेण तस्याभावो व्यवच्छिद्यते, अन्यथा स एव परिच्छिन्नो न भवेत्, यदपि च प्रत्यग्लक्षणं देशा
tional
Page #172
--------------------------------------------------------------------------
________________
धर्म.
संग्रहणिः
॥२४६॥
न्तरं तदपि तेन व्यवच्छिद्यते, तस्य तदभावाव्यभिचारित्वात् , चतुरश्रा(स्रावयवि द्रव्यरूपं चैकमभ्युपगम्यते ततो यदेव तद्रूपं प्राग्देशेन व्याप्तं तदेव तदभावेनापि व्याप्तमित्यायातं, तस्य प्रत्यग्देशेनापि व्याप्त्यभ्युपगमात्, अन्यथा तस्यावयविद्रव्यरूपस्य चतुरश्र(स्र)स्य एकत्वाभ्युपगमक्षितिप्रसङ्गात् , प्रत्यगदेशस्य च प्राग्देशाभावोपेतत्वात् , न चैतद्युक्तम् , एकत्र विधिप्रतिषेधयोर्युगपदसंभवात् । तन्न कश्चित्परपरिकल्पितोऽवयवी घटते इति ॥ ६६२ ॥ उपसंहारमाह
इय जुत्तिविरहतो खलु बुहेण बज्झत्थसत्तमिति मोहो ।
संसारखयनिमित्तं वजेयवो पयत्तेणं ॥ ६६३ ॥ इतिः-एवं प्रदर्शितप्रकारेण युक्तिविरहतः खलु बाह्यार्थसत्त्वमिति-बाह्यार्थोऽस्तीति विज्ञानं मोहः, स च बुधेन संसारक्षयनिमित्तं 'संसारक्षयो मम भवतु' इत्येवमर्थ प्रयत्नेन वर्जयितव्यः, मोहस्य संसारनिवन्धनत्वात् ॥ ६६३॥ तथा चाह
रज्जुम्मि सप्पणाणं मोहो भयमादिया ततो दोसा। ते चेव उ तन्नाणे ण होन्ति तत्तो य सुहसिद्धी ॥ ६६४ ॥
1c% CRACCORADASASARAMMAR
॥२४६॥
For Private
Personal use only
Page #173
--------------------------------------------------------------------------
________________
रजौ-दर्भादिदवरके यत् सर्पज्ञानमुपजायते तस्मान्मोहस्तस्माच मोहात् भयादयो दोषाः । मकारोऽलाक्षणिकः। आदिशब्दात्तत्संस्पर्शनेन हृदयोत्कम्पविह्वलतादिदोषपरिग्रहः । त एव-भयादयो दोषाः तज्ज्ञाने-'रज्जुरियं न सर्प इति विज्ञाने न भवन्ति । 'तत्तो यत्ति' तस्माच भयादिदोषाभावात् सुखसिद्धिरेष दृष्टान्तः ॥ ६६४ ॥ अमुमेवार्थ दार्शन्तिके योजयन्नाह
बज्झत्थे विन्नाणं मोहो रागाइया तओ दोसा ।
ते चेव उ तन्नाणे म होन्ति तत्तो व मोक्खसुहं ॥ ६६५ ॥ | बाह्यार्थे यद्विज्ञानं तत्सत्त्वसाधनप्रवणमुपजायते तत मोहो, बाह्यार्थस्य युक्त्याऽनुपपद्यमानत्वात् , तस्माच मोहात्तद्विषयां रागादयो दोषाः प्रादुष्ष्यन्ति । "मोहो निदानं दोषाणामि"तिवचनात् । त एव तु रागादयो दोषास्तज्ज्ञानेनास्त्यसौ बायोऽर्थ इति बाद्यार्थयाथात्म्यपरिज्ञाने न भवन्ति, मोहाभावात् , ततश्च तस्माच-रागादिदोषाभावात् मोक्षसुखम् । तस्मान्मोहस्यैव संसारनिवन्धनत्वात् तत्परिक्षयनिमित्तं सोऽवश्यं वर्जयितव्यः॥ ६६५॥ तदेवं ज्ञानवादिनाऽभिहिते सत्याचार्योऽभिहितपरमाण्वादिविकल्पेषु दोषामा विवक्षुरपि परपक्षस्यातीवासारतामुपदर्शयितुकामो यथाभ्युपगम परस्य प्रतिबन्दि(न्दी)ग्रहेण तावडूषणमाह
धर्म. ४२।।
TRww.jainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२४७॥
सागारमणागारं उभयाणुभयं व होज णाणंपि ? ।
गाहगपमाणविरहा ण संगतं सवपक्खेसु ॥ ६६६ ॥ आस्तां तावदन्यत् , यद्विज्ञानं त्वयाऽभ्युपगम्यते तत्किं साकारमनाकारम् उभयं-साकारानाकारम् अनुभयं वान साकारं नाप्यनाकारं भवेदिति विकल्पचतुष्टयं, गत्यन्तराभावात् । नचैतेषु सर्वेष्वपि पक्षेषु तत् ज्ञानं संगतम् । कुत इत्याह-तद्वाहकप्रमाणाभावात् ॥ ६६६ ॥ सोऽपि कथं सिद्ध इति चेत् अत आह
नाणंतरं न इंदियगम्मं तग्गाहगं कुतो माणं ?।
एमादि हंहि तुल्लं पायं विन्नाणपक्खे वि ॥ ६६७ ॥ ग्राहकप्रमाणं प्रमेयत्वेन विवक्षितं ज्ञानमेव ग्राहकज्ञानापेक्षया ज्ञानान्तरं तच्चातीन्द्रियत्वान्नेन्द्रियगम्यं तत्कथं तद्वा-| हकं प्रत्यक्षं प्रमाणं भवेदित्येवमादिकमादिशब्दाद् 'अविगाणाभावाओ न जोगिनाणंपि जुत्तिखममित्यादि' परिगृह्यते, 'हंदीति' परामन्त्रणे प्रायो विज्ञानपक्षेऽपि तुल्यमतो ज्ञानेन सह तुल्ययोगक्षेमत्वात् ज्ञानवत् बाह्योऽप्यर्थोऽभ्युपगन्तव्यो| न वा ज्ञानमपि ॥ ६६७ ॥ अभ्युचयेन प्रतिविकल्पं दोषान्तरमभिधित्सुराह
किं चागारो तस्सा किमंगभूतो उआहु विसयातो ? ।
॥२४७॥
Jain Education
For Private 3 Personal Use Only
A
N
jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
जति तावदंगभूतो कहं णु णाणंतरावगमो ? ॥ ६६८ ॥
किंच, तस्य-ज्ञानस्याकारः किमङ्गभूत उत विषयादुत्पन्न १ इति विकल्पद्वयम् । तत्र यदि तावदङ्गभूतस्ततः कथं नु तेन ज्ञानेन ज्ञानान्तरस्यावगमो १, नैव कथंचनेति भावः, तस्य स्वाकारमात्रसंवेदनप्रवणत्वात् ॥ ६६८ ॥ अणवगमम्मिय परमोहविउट्टणं केण सत्थमुवदिट्टं ? | तदभावे सम्ममिदं मिच्छा इतरं तु को मोहो ? ॥ ६६९ ॥
अनवगमे च ज्ञानेन ज्ञानान्तरस्य केन 'परमोहविउट्टणंति' परमोहविकुट्टनं शास्त्रमुपदिष्टं १, नैव केनचिदुपदिष्टं प्राप्नोति, परस्यैवाप्रतिपत्तिरितिभावः । तदभावे - शास्त्रा भावे सम्यगिदं तन्निमित्तं विज्ञानमितरच - अतन्निबन्धनं | मिथ्येति यो मोहः स को नाम ?, अपूर्वोऽयमेकान्तेनासंभवी जात इत्यभिप्रायः ॥ ६६९ ॥ एकान्तेनासंभवित्वमेव दृष्टान्तेन भावयति
Jain EducationE
ational
चोरो वंझापुतो अतो असाधुत्ति किमिह विन्नाणं । जायइ तिक्खं च जओ खरसंगं तेण साहुत्ति ? ॥ ६७० ॥
Page #176
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२४८॥
यतश्चौरो वन्ध्यापुत्रोऽतोऽसाधुः यद्वा यतः खरशृङ्गं तीक्ष्णं तेन कारणेन साधु इति किमिह विज्ञानं जायते ?, नैव जायत इत्यर्थः, वन्ध्यापुत्रादेरसत्त्वात् । तथा शास्त्रस्यैवाभावात् कथं तदुत्थं विज्ञानं सम्यक् इतरच मिथ्येति विज्ञानमिहोपजायत इति ॥ ६७०॥
एयविगप्पाभावे कुतो विवादोत्ति ? कुणसि य तुमंति ।
खंधारूढो उल्लुगो विसुमरितो तं इमं णायं ॥ ६७१ ॥ एतद्विकल्पाभावे च-सम्यगिदमितरच मिथ्येति विकल्पाभावे च कुतोऽयं विवादो युज्यते । तत इत्थं त्वन्नीत्या सर्वथा विवादानुपपत्तौ तमेवेदानी कुर्वन् यदिदं ज्ञातं लोके श्रूयते-'तव स्कन्धारूढोप्युलु(लू)को विस्मृत इति, तत्सत्यं त्वं करोषीति ॥ ६७१ ॥ अत्र पर आह
बुद्धादिचित्तमेत्तं पडुच्च सिय तारिसं हवति नाणे ।
जं सईओऽवमन्नइ बज्झत्थासत्तमादीयं ॥ ६७२ ॥ सादेतत् , बुद्धादिचित्तमात्रम् आदिशब्दात्तदन्यप्रज्ञापकादिपरिग्रहः प्रतीस-आश्रित्य तादृशमस्मादृशां ज्ञानं
॥२४८॥
in Education
m
ana
For Private & Personel Use Only
Page #177
--------------------------------------------------------------------------
________________
भवति, यत् मवान् बायार्थासत्त्वादिकं शब्दतः-शब्देभ्यो बुद्धायभिहितेभ्यः सकाशात् प्रतीयमानमधमन्यते । साक्षात बुद्धादिना एवमभिहितं यथा-'बायोऽर्थो नास्ति किंतु ज्ञानमात्र'मित्यवमन्यते इत्यर्थः ॥ ६७२ ॥
एवमिह इमं सम्म मिच्छा इतरं तु होइ पडिवत्ती।
बज्झत्थाभावम्मिवि एवं सेसोवि ववहारो ॥ ६७३ ॥ एवम्-अनेन प्रकारेण इदं सम्यक् बुद्धादिना साक्षादेवमभिहितत्वात् ,इतरत् मिथ्या तीर्थान्तरीयैरभिहितत्वात् इति प्रतिपत्तिर्भवति । एवं शेषोऽपि त्यागादानादिको व्यवहारो बाह्यार्थाभावेऽपि द्रष्टव्यः । तस्यापि परादिचित्तमात्र प्रतीत्य तथाभावात्ततो न किंचिन्नः शूणमिति ॥ ६७३ ॥ अत्राह
तस्सावगमाभावे तस्सत्तामेत्तहेतुगो एस।
इच्छिज्जइ ववहारो जति ता अत्थेवि तुल्लमिदं ॥ ६७४ ॥ यदि तस्य-बुद्धादिचित्तमात्रस्यावगमाभावेऽपि तत्सत्तामात्रहेतुको-बुद्धादिचित्तमात्रहतुक एष व्यवहार इष्यते | 'ता' तत इदमर्थेऽपि तुल्यम् , तथाहि-अत्राप्येवं वक्तुं शक्यत एव यथा-अर्थस्वावगमाभावेऽपि तत्सत्तामात्रनिबन्धन एव सर्वोऽपि लौकिको व्यवहार इति ॥६७४॥ .
RECE
Jin Education
a
l
For Private Personal Use Only
Prainerbrary.org
Page #178
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
अह कहवि तस्सवगमो तहेव अथिम्मि मच्छरो को णु ? । ॥२४९॥
सो नत्थि अजुत्तीओ नाणम्मिवि हंत तुल्लमिदं ॥ ६७५॥ अथ कथमपि पूर्वोक्तदोषभयात्तस्य-बुद्धादिचित्तमात्रस्यावगम इष्यते, ननु तर्हि तथैव यथा बुद्धादिचित्ते तथा है अर्थेऽप्यवगमो भविष्यति, ततः को नु भवतस्तत्र मत्सरो? येनासौ नेष्यते, नैवासौ युक्तो, भवदुक्तन्यायस्योभयत्रापि तुल्यत्वात् । अथोच्येत-सोऽर्थः सर्वथा नास्ति अयुक्तितः-तत्साधकयुक्त्यभावत इत्यत आह-'णाणम्मिवीत्यादि' 'हन्तेति' प्रत्यवधारणे । तदुक्तम्-"हन्त संप्रेषणप्रत्यवधारणविषादेष्विति" । ज्ञानेऽपीदं-तत्साधकयुक्त्यमावलक्षणं (प्रमाणं) तुल्यमेव ॥ ६७५ ॥ कथमित्याह
जं गज्झगाहगोभयमणुभयरूवं व होज विन्नाणं ? ।
जति गज्झरूवं मो ता ण गाहगं अत्थि भुवणेऽवि ॥ ६७६ ॥ यत्-यस्मादिदं विज्ञानं किं ग्राह्यरूपं भवेत् उत ग्राहकरूपम् आहोश्चि(खि)त् उभयरूपम् अनुभयरूपं वा-न ग्राह्यहै रूपं नापि ग्राहकरूपमिति ? । तत्र यदि ग्राह्यरूपमिति पक्षो 'मो' निपातः पूरणे, 'ता' ततो न ग्राहकं ज्ञानमस्ति, IPI भुवनेऽपि सकले सर्वेषामपि ज्ञानानां घटादिवत् सर्वथा ग्राह्यरूपैकखभावत्वाभ्युपगमात् ॥६७६॥ ततः किमित्याह
-SAMRORMACOCCASSEOCALCROSAR
॥२४॥
Jain Education
For Private Personel Use Only
rary.org
Page #179
--------------------------------------------------------------------------
________________
तदभावम्मि य कह गज्झरूवता अह सरूवगज्झाओ? ।
नियरूवगाहगत्तेवि कहं णु तं गज्झरूवं तु ?॥ ६७७॥ तदभावे च-सर्वथा ग्राहकज्ञानाभावे च कथं ग्राह्यरूपता भवेत् १, ग्राहकापेक्षं हि ग्राह्यं तत्कथं तदभावे ग्राह्यरूपता भवेदिति । अथोच्येत 'सरूवगज्झाओत्ति' भावप्रधानोऽयं निर्देशः, खरूपग्राह्यत्वात् ग्राह्यरूपता, तद्धि खसंवेदनखभावं, ततस्तस्य खखरूपमेव ग्राहक, खरूपग्राहकापेक्षया च ग्राह्यरूपतेति । अत्राह-नियरूवेत्यादि' निजं रूपं ग्राहकं यस्य तस्य भावस्तस्मिन्नपि अभ्युपगम्यमाने सति कथं नु तत् ज्ञानं ग्राह्यरूपमेव ?, तुरवधारणे, नैवेतिभावः। ग्राहकरूपत्वस्यापीदानीमभ्युपगमादिति ॥ ६७७॥ द्वियीयं पक्षमाशय दूषयति
अह गाहगरूवं चिय इय(च)वि गज्झस्सऽभावतो णेयं ।
विवरीयं सवं चिय जं भणितं गज्झपकम्मि ॥ ६७८॥ अथ मन्येथास्तत् ज्ञानं ग्राहकरूपमेवेति पक्षो न ग्राह्यरूपमिति । अत्राह-'इयवीत्यादि' इत्यपि अस्मिन्नपि पक्षेऽभ्युपगम्यमाने ग्राह्यस्याभावात् सर्वथा ग्राह्यरूपस्य ज्ञानान्तरस्याभावाद्यद्भणितं ग्राह्यपक्षे दूषणं तत्सर्व विपरीत ज्ञेयम्, तथाहि-यदि तत् ज्ञानं ग्राहकरूपमेवेत्यभ्युपगमस्तर्हि समस्तेऽपि भुवने सकलज्ञानानां ग्राहकरूपैकखभाव
Jain Educatio
n
al
For Private & Personel Use Only
Krww.jainelibrary.org
Page #180
--------------------------------------------------------------------------
________________
धर्म
॥२५॥
CARWA4%ASA
त्वाभ्युपगमात् सर्वथा न समस्ति ग्राह्यं विज्ञानं, तदभावे च कथं ग्राहकरूपता, ग्राह्यापेक्षयैव तस्याः संभवात् । अयसंग्रहणि. खरूपनाखापेक्षया ग्राहकरूपता न तर्हि तद्विज्ञानं प्राहकमेव, ग्राह्यरूपत्वस्यापीदानीमभ्युपगमादिति ॥ ६७८ ॥ तृतीयं पक्षमधिकृत्याह
सिय तं उभयागारं विरोहभावा ण संगतमिदपि ।
तेसिपि मिहोभेओऽभेदो उभय व होजाहि ? ॥ ६७९ ॥ खादेतत् , तत्-विज्ञानमुभयाकारं-ग्राहकरूपं ग्राह्यरूपं च, ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । अत्राह-'विरोहेत्यादि' इदमपि उभयाकारत्वं न संगतम् । कुत इत्याह-विरोधभावात् । तथाहि-तत् ज्ञानमेकखभावं तद्यदि | ग्राहकरूपं कथं पाखरूपं ? ग्राह्यरूपं चेत् कथं ग्राहकरूपमिति । अन्यच्च, तयोरपि-ग्राह्याकारग्राहकाकारयोर्मिथ:-1 परस्परं भेदो वा स्वादभेदो वा उभयं वेति ? पक्षत्रयम् ॥ ६७९ ॥ तत्राद्यपक्षमधिकृत्साह
भेदे कहमेगं गणु उभयागार ? णहेगवावित्त ।
दोण्ह विरुष्ठाण जतो दि₹ इंटुं च समयम्मि ॥ ६८० ॥ यदि भेदस्तहि तस्मिन् संति कथं नन्वेकं सत् उमयाकारं भवेत् ?, नैव मवेदिति भावः । कुत इत्याह-यतो
%AGESक
॥२५
॥
in Educatar
i na
S
aw.jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
Jain Education In
यस्मान्न हि-न खलु द्वयोर्विरुद्धयोरेकव्यापित्वमेकस्वभावमर्थमभिव्याप्यावस्थानमिह लोके दृष्टं नापि भवतः खस - मये इष्टमिति ॥ ६८० ॥
अह उ अभेदो ता एगभावतो चेव णोभयागारं । परिगप्पणम्मि एवं अतिप्पसंगो पमासिद्धो ॥ ६८१ ॥
अथ तयोर्ग्राह्याकारग्राहकाकारयोरभेद इति पक्षः । अत्राह - 'ता' ततोऽन्यतराकारस्यान्यतराकाराव्यतिरिक्ततया तत्खरूपतापत्तेरेकभावत एव — एकस्यैवान्यतरस्याकारस्य भावतो न तत् ज्ञानमुभयाकारम् । अथोच्येत स्वभावतस्तत् अन्यतरात्मकमेव, द्वितीयं तु रूपं तत्र परिकल्पितमिति यथोक्तदोषाभाव इति । अत आह— 'परिकप्पेत्यादि' परिकल्पने चैवं क्रियमाणेऽतिप्रसङ्गः प्रमासिद्धो-न्यायसिद्धः प्राप्नोति । यत् किंचित् दृष्ट्वा षष्ठस्कन्धस्या - |प्येवं परिकल्पनाप्रसक्तेः, तस्याः पुरुषेच्छामात्रानुरोधित्वात् पुरुषेच्छायाश्चैवमप्यनिवारितप्रसरत्वात् ॥ ६८१ ॥ भेदाभेदपक्षमधिकृत्याह
भेदाभेदौ (दो) विरोधदोसतो समयकोवतो चेव । बज्झत्थावत्ती य सम्मं जुत्तिं न संसहइ ॥ ६८२ ॥
jainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
官
॥२५१॥
Jain Education
• भेदाभेदौ च विचार्यमाणौ न सम्यक् युक्तिं संसहते । कुत ? इत्याह - विरोधदोषात् । तथाहि यदि भेदः कथ| मभेदः अथाभेदः कथं भेद इति ? । अथ कथंचिदितरेतरानुवेधेन नायं भेदाभेदपक्षो विरुद्ध इत्युच्येत तत्राह - समयकोपतश्चैव न सम्यग् युक्तिं संसहते इति संबन्धः । एकान्तैकस्वभावाभ्युपगमपरो हि युष्मद्राद्धान्तस्तत्कथमितरेतरानुवेधतो जात्यन्तरात्मकभेदाभेद पक्षोऽभ्युपगम्यते, परसिद्धान्ताभ्युपगमप्रसङ्गात् । तथा वाह्यार्थापत्तेश्च न भेदाभेदौ युक्तिं संसहते । तथाहि - यदि ग्राह्यग्राहकाकारयोर्भेदाभेदावभ्युपगम्येते तर्हि बाह्यार्थेऽपिं तुल्यांशातुल्यांशयोरवयव्यवयवशब्दवाच्ययोर्भेदाभेदावभ्युपगन्तव्यौ, दोषाभावात् । तथा च सति न कश्चिद्रक्ष्यमाणनीत्या उक्तवृत्त्ययोगादिदोषाणामवकाश इति बाह्यार्थापत्तिरव्याहतैवेति ॥ ६८२ ॥ चरममवान्तरमूलपक्षमधिकृत्याहअह अणुभयरूवं चिय नत्थि तयं हंदि खरविसाणं व ।
एवं च ठिए संते नाणम्मिवि तुज्झ का जुत्ती ? ॥ ६८३ ॥
अथानुभयरूपमेव तत् ज्ञानमिति पक्षः, हन्त तर्हि तकत् - ज्ञानं खरविषाणमिव सर्वथा नास्त्येव । किं हि तत् सद्भवेत् यत् सर्वथा न ग्राह्मरूपं नापि ग्राहकरूपमिति । एवं च स्थिते सति ज्ञानेऽपि तवाभ्युपगते का युक्तिः १, नैव१ ऽपि तुल्यांशयोरिति क पुस्तके ।
संग्रहणिः
॥२५१॥
Kolw.jainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
काचिदित्यर्थः, ततश्चैवमुभयोरपि ज्ञानार्थयोर्युक्त्यभावेऽविशिष्टे सति को नु मत्सरो ? येनार्थो नाभ्युपगम्यते किंतु 18| केवलं ज्ञानमेवेति ॥ ६८३॥ अत्र परस्य मतमाशङ्कमान आह
अह उ ससंवेदणसिद्धमेव णणु णिययमित्थ विन्नाणं ।
अत्थस्स दंसणं इय सिद्धं नणु सयललोगेवि ॥ ६८४॥ अथाभिदधीथाः-ननु नियतं-निश्चितमत्र-जगति विज्ञानं खसंवेदनप्रमाणसिद्धमेव तत्कथमस्य प्रतिक्षेपः क्रियते ?, प्रतिक्षेपयुक्तीनामध्यक्षसिद्धविषयतया युक्त्याभासत्वात् । अत्राह-'अत्थस्सेत्यादि' ननु इतिः-एवं ज्ञानस्येवेत्यर्थः अर्थस्यापि दर्शनं सकलेपि लोके सिद्धं, ततो न तस्याप्यर्थस्य प्रतिक्षेपो युक्तः, अभिहितयुक्तीनामध्यक्षसिद्धविषय तया युक्त्याभासत्वादिति ॥६८४॥ यदुक्तम्-'किंचागारो तस्सा किमंगभूतो' इत्यादि, तत्र द्वितीयं पक्षमधिकृत्याह
अह विसया आगारो स उ णाणं अत्थभणियदोसातो।
सो कह णु तओ जुत्तो ? तहेव किंवा न बज्झाओ ? ॥ ६८५ ॥ __ अथ मन्येथाः-नासावाकारो ज्ञानस्याङ्गभूतः किंतु विषयादुपजायते, स तु विषयो ज्ञानं-ज्ञानान्तरं न पुनः परप रिकल्पितो बाह्योऽर्थ इति । अत्राह-'अत्यभणिएत्यादि' अर्थभणितदोषात्-अर्थपक्षभणितदोषप्रसङ्गात् , सः-आकार
Jain Education
in
For Private & Personel Use Only
T
Mjainelibrary.org
Page #184
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२५२॥
स्ततो-ज्ञानरूपाविषयात् कथं नु युक्तो ?, नैव कथंचनेतिभावः। 'तहेव किंवा न बज्झाउत्ति' वाशब्दः पक्षान्तरसूचने । ततो यथा ज्ञानरूपाद्विषयात् असावाकारोऽभ्युपगम्यते तथैव बाह्यादप्यात्किन्नाभ्युपगम्यते ?, उभयत्रापि विशेषाभावात् ॥ ६८५॥ अनाकारपक्षमधिकृत्याह
अह उ अणागारं चिय विन्नाणं तहविगाहगं तेसिं।
अत्थस्सवि एवं चिय गाहगभावम्मि को दोसो ? ॥ ६८६ ॥ अथ, तुः पूरणे, विज्ञानमनाकारमेव न साकारं तथापि कुतश्चित् प्रतिनियतस्वभावविशेषात् तेषां ज्ञानान्तराणां ग्राहकमिति मन्येथाः?, अत्राह-'अत्थस्सवीत्यादि' अर्थस्यापि ग्राह्यभावमापन्नस्य एवमेव-ज्ञानान्तरस्येव विषये विवक्षितज्ञानस्य ग्राहकभावे सति को दोषो ?, नैव कश्चनेति भावः, अभिहितयुक्तरत्रापि समानत्वात् ॥ ६८६ ॥ तृतीयं पक्षमधिकृत्याह
सागारअणागारं तु विरोहा कह णु जुज्जती नाणं ? ।
भावेवि तदंतरगहणमो फुडं अत्थतुल्लं तु ॥ ६८७ ॥ साकारानाकारं तु ज्ञानं कथं नु युज्यते ?, नैव कथंचनेति भावः। कुत इत्याह-विरोधात्-विरोधदोषात् । तथाहि
HEMEROCRACKS
॥२५२॥
Jain Educatio
n
al
For Private & Personel Use Only
anaw.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
यदि साकारं कथमनाकारम् ?, अथानाकारं कथं साकारमिति ? । अस्तु वा यथाकथंचनापि तत्साकारमनाकारं तथापि यत् तस्य तदन्तरग्रहणं 'मो' निपातः पूरणे, तत् स्फुटमर्थतुल्यमेव-अर्थग्रहणतुल्यमेव । तुरेवकारार्थः । अर्थस्याप्येवं ग्रहणमनिवार्यमिति भावः। उभयोरपि-ज्ञानान्तरार्थयोस्तत्त्वतस्तुल्ययोगक्षेमत्वात् ॥ ६८७ ॥ तुरीयं पक्षं दूषयन्नाह
अणुभयरूवमभावो तब्भावे सवसुन्नतावत्ती।
सा अणुहवसिद्धेणं विरुज्झती निययनाणेणं ॥ ६८८ ॥ अनुभयरूपं-न साकारं नाप्यनाकारमिति यदि विज्ञानमभ्युपगम्यते ततः खरविषाणस्येव तस्याभावः प्राप्नोति ।। किं हि तत्सद्भवेत् यन्न साकारं नाप्यनाकारमिति ? । ततः किमित्याह-'तद्भावे इत्यादि' तद्भावे-ज्ञानाभावभावे सर्वशून्यतापत्तिः प्राप्नोति, ज्ञानार्थव्यतिरेकेण वस्त्वन्तरस्याभावात् । भवत्वेवं का नो हानिरितिचेत् । अत आह-'सा अणुहवेत्यादि' सा-सर्वशून्यतापत्तिरनुभवसिद्धेन-खसंवेदनप्रमाणसिद्धेन निजकज्ञानेन विरुध्यते, यदि हि सर्वशून्यता स्यात् ततः कथमिदमात्मीयमपि ज्ञानमनुभूयतेति ? । अपि च, इयमपि सर्वशून्यता प्रमाणतो वा व्यवस्थाप्येत अप्रमाणतो वा ?, किंचातः?, यदि प्रमाणतस्ततः सर्वशून्यताया अभावः, प्रमाणस्य विद्यमानत्वात् ॥६८८॥ तथाचाह
Jan Education
For Private
Personel Use Only
jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
धर्म
॥२५॥
माणे इमीऍ भावो विणा तयं जइ इमीऍ सिद्धित्ति ।
संग्रहणिः तत्तोच्चिय अत्थस्सवि सिद्धीऍ निवारणमजुत्तं ॥ ६८९ ॥ माने-प्रमाणे साधके अभ्युपगम्यमाने सर्वशून्यताया अभावः प्राप्नोति । अथाप्रमाणत इति पक्षस्तर्हि कथं तस्याः।। सिद्धिः १, प्रमाणमन्तरेण प्रमेयसिद्ध्ययोगात् । अन्यथा यदि तकत्-प्रमाणं विनाऽपि अस्याः-सर्वशून्यतायाः सिद्धिरिप्यते तर्हि तत एव-प्रमाणाभावात् अर्थस्यापि सिद्धर्भवन्त्या निवारणमयुक्तं, प्रमाणाभावस्य प्रमेयसियभावानिवन्धनत्वात् । ततश्च यो ग्राहकप्रमाणविरहादिभिर्बाह्यार्थाभावसाधने हेतुरुपन्यस्तः सोऽनैकान्तिक इति ॥ ६८९ ॥ अन्यच्च,
न य सो उवलद्धिलक्खणपत्तो जमदरिसणे वि ता तस्स ।
तदभावनिच्छयो णणु एगंतेणं कुतो सिद्धो? ॥ ६९० ॥ न च यत्-यस्मात् सः-बाह्योऽर्थ उपलब्धिक्षणप्राप्तः, 'ता' तस्मात्तस्य-वाह्यार्थस्यादर्शनेऽपि नन्वेकान्तेन तद- २५३॥ भावनिश्चयो-बाह्यार्थाभावनिश्चयः कुतः सिद्धो ?, नैव कुतश्चिदितिभावः । दर्शनाभावमात्रस्यानुपलब्धिलक्षणप्राप्तेप्वभावसाधकत्वायोगात् । तत एवमपि पूर्वोक्तो हेतुरनैकान्तिक एव ॥ ६९० ॥
haw.jainelibrary.org
Page #187
--------------------------------------------------------------------------
________________
SHRES
अह सो परस्स एवं तदभावो तस्स चेव सज्झोऽवि ।
तुह आयनिच्छयो कह ? अजुत्तितो सा समा णाणे ॥ ६९१ ॥ अथ सः-बाह्योऽर्थः परस्य-अर्थवादिन एवम्-उपलब्धिलक्षणप्राप्तोऽभिमतस्तत्कथं तस्यादर्शनादभावनिश्चयो न भवतीति ? । अत्राह-'तदभावो' इत्यादि, यदि परस्योपलब्धिलक्षणप्राप्तोऽर्थोऽभिमतस्ततस्तस्यैव-परस्य तदभावो बाह्याभावः साध्यः स्यात् , तव पुनरात्मनिश्चयो-बाह्याभावविषयः कथमुपजायते ? । पर आह-'अजुत्तिउत्ति अयुक्तेः-युक्त्यभावात् । यद्यपि हि नोपलब्धिलक्षणप्राप्तोऽर्थस्तथापि नासी युक्त्या युज्यत इति तदभावनिश्चयः क 15 शक्यत एवेति। अत्राह-'सा समा णाणे' सा-अयुक्तिोनेऽपि समा-तुल्या यथाऽभिहितं प्राक, ततो नायुक्तरप्यर्थाभावनिश्चयः ॥ ६९१॥ किंच
न य णाणाण विरोहो सिद्धो अत्थस्स जणयतब्भावे ।
गम्मति इहराभावो सिद्धीए य कह तओ नत्थि ? ॥ ६९२ ॥ न च ज्ञानानां विषये अर्थस्य यो जनकतद्भावः-स चासौ भावश्च तद्भावो जनकश्चासौ तद्भावश्च जनकतद्भावो,
S51-96025
JainEducation
For Private
Personel Use Only
Na.jainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
संग्रहणि
॥२५४॥
जनकखभावत्वमितियावत् तस्मिन् कश्चिद्विरोधः सिद्धः, तत्साधकप्रमाणाभावात्, अपितु तथातथाविचित्राकारोपेतज्ञानप्रबन्धदर्शनात् गम्यते अर्थस्य जनकतद्भावः । इतरथा-एवमनभ्युपगमे ज्ञानस्याभावः प्राप्नोति, आकारा-1 धानसमर्थस्य कारणान्तरस्याभावात् । सिद्धौ च-भावे च ज्ञानस्य तत्तत्तथाविधविचित्राकारोपेतस्य कथं 'तउत्ति' सकः-अर्थो नास्तीत्युच्यते इति । स्यादेतत् , यद्यर्थो भवेत् ततस्तद्वाहकं प्रमाणमपि प्रवर्तेत, न च प्रवर्तते, तस्मात्स नास्त्येवेति ॥ ६९२ ॥ अत आह
गाहगपमाणविरहो एवं साधारणो उ नाणेवि ।
अत्थि य तं अत्थस्सवि सत्ता तह चेव अणिसेज्झा ॥ ६९३ ॥ ग्राहकप्रमाणविरह एवम्-अनन्तरोक्तेन प्रकारेण ज्ञानेऽपि साधारण एव । तुशब्द एवकारार्थः। अथ च तत् ज्ञानमस्ति तथा अर्थस्यापि सत्ता अनिषेध्यैव ॥ ६९३॥ अत्रैवोपचयमाह
किंच इहं नीलातो जायइ पीतादणेगधा णाणं । णय तं अहेतुगं चिय को हेतू तस्स वत्तवं ? ॥ ६९४ ॥
SASSAIGOS
॥२५४॥
***
Jain Education relational
For Private & Personel Use Only
Al
Page #189
--------------------------------------------------------------------------
________________
Jain Education
किंच इह-जगति नीलात् - नीलाकारात् विज्ञानादनन्तरं जायते पीताकारादिज्ञानमनेकधा - अनेकप्रकारं, न च तत्पीतादिकज्ञानमहेतुकं, सदाभावादिप्रसङ्गात्, ततो यदि बाह्योऽर्थस्तथा तथा विचित्राकाराधायकत्वेन नाभ्युपगम्यते तर्हि तस्य पीतादिज्ञानस्य को हेतुरिति वक्तव्यम् ? ॥ ६९४ ॥ पर आह
आलयगता अणेगा सत्तीओ पागसंपउत्ताओ । जयंति नीलपीतादिनाणमन्नो न हेतुति ॥ ६९५ ॥
आलयगता - आलयविज्ञानगता अनेकाः शक्तयः 'पागसंपउत्तत्ति' पाकसंप्रयुक्ता विपाकप्राप्ताः सत्यो जनयन्ति | नीलपीतादिकं - नीलपीताद्याकारं ज्ञानमतस्ता एव हेतवो न पुनरन्यो बाह्योऽर्थ इति ॥ ६९५ ॥ अत्राचार्य आहता आलयातो भिन्नाभिन्ना वा होज ? भेदपक्खम्मि । ता चेव उवज्झत्थोऽभेदे सव्वाणमेगन्तं ॥ ६९६ ॥
ताः - शक्तयो नीलपीताद्याकारज्ञानहेतवः आलयात् आलयविज्ञानात् सकाशात् भिन्ना वा भवेयुरभिन्ना वा ? । तत्र यदि भेदपक्षस्ततस्ता एव - शक्तयो वाह्योऽर्थः, ज्ञानादन्यस्य सर्वस्यापि वस्तुसतो वाह्यार्थत्वेनाभ्युपगमात् । अभेदे - अभे
jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
धर्म
॥२५५॥
Jain Education
दपक्षे चाभ्युपगम्यमाने सर्वासामपि शक्तीनामेकत्वं प्राप्नोति, एकस्मादालयादनन्यत्वात्, तत्खरूपवत् ॥ ६९६ ॥ एतदेव भावयति
एगो स आलयो जं तत्तोऽभिन्नाण णत्थि नाणत्तं । नाणवि य पावति तदभेदा आलयबहुत्तं ॥ ६९७ ॥
यत् - यस्मात्स आलय एकस्ततः - तस्मादालयादभिन्नानां शक्तीनां नैव नानात्वमस्ति नैवं नानात्वमुपपद्यते, नानात्वे वा तासां शक्तीनामिष्यमाणे तदभेदात्-शक्त्यभेदादालयस्य बहुत्वं प्राग्नोति, तथा च सत्यभ्युपगमविरोधः ॥ ६९७॥ पक्षान्तरं दूषयितुमाशङ्कते -
अह ता भिन्नाभिन्ना विरोहतो णेस संगतो पक्खो । य एतावच्चा अवच्चसदप्पवित्तीओ ॥ ६९८ ॥
अथ ताः- शक्तय आलयात्सकाशान्न भिन्ना नाप्यभिन्नाः किंतु भिन्नाभिन्नास्ततो न कश्चिद्दोषः इति मन्येथाः अत्राह - 'विरोहेत्यादि' विरोधतो - विरोधदोषप्रसङ्गात् नैप पक्षः संगतः । तथाहि - यदि भिन्नाः कथमभिन्नाः अथाभिन्ना
संग्रहणि
॥२५५॥
w.jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
SAXCLUSARASHOGA5
कथं भिन्ना इति? । कथंचिद्वादाभ्युपगमेन चाविरोधे खदर्शनपरित्यागप्रसङ्गः । अथोच्येत-न ताः शक्तयो भिन्ना नाप्यभिन्ना नापि भिन्नाभिन्नाः, किं त्वेकान्तेनावाच्यास्तत्कथमुक्तदोषावकाश इति । अत आह-'नये'त्यादि, नच ताः शक्तय एकान्तेनावाच्याः, कुत इत्याह-अवाच्यशब्दप्रवृत्तेः, यदि हि एकान्तेनावाच्याः शक्तयस्ततः कथमवाच्यशब्दस्थापि तत्र प्रवृत्तिर्भवेदिति ? ॥ ६९८ ॥ पुनरपि परस्य मतमाशङ्कमान आह
परिगप्पिता तु अह ता विसिट्ठफलकारणं कहन्नु मता ?।
तब्भावा फलभावे अतिप्पसंगो स चाणिटो ॥ ६९९ ॥ । अथैताःशक्तयो न वस्तुसत्यो येन भेदाभेदादयो भवेयुः, किंतु परिकल्पिता एव, ततो न कश्चित्पूर्वोक्तो दोषः।। अत्राह-'विसिटेत्यादि' यदि परिकल्पितास्ततः कथं नु विशिष्टफलकारणं-वस्तुसद्विशिष्टपीतादिज्ञानलक्षणफलनिबन्धनं मताः?, परिकल्पितं हि परमार्थतोऽसत्, तत्कथं ता विशिष्टफलनिवन्धनं भवेयुरिति ? । यदि पुनस्तद्भावात्परिकल्पितभावात् फलभावोऽभ्युपगम्येत ततस्तस्मिन् सति अतिप्रसङ्गः प्राप्नोति, स चानिष्ट इति यत्किंचिदेतत् ॥ ६९९ ॥ उपसंहरति
ता जो इमस्स हेतू सो चिय बज्झत्थमोऽवसेणावि ।
in Education
a
l
For Private & Personel Use Only
Www.jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
धर्म
॥२५६॥
--... Jain Educatio
अब्भुवगंतवमिदं एवं बज्झत्थसिद्धीओ ॥ ७०० ॥
'ता' तस्मात् योऽस्य - पीतादिज्ञानस्य हेतुः स एव बाह्योऽर्थः इतीदमवशेनापि - अकामेनापि अभ्युपगन्तव्यम् । एवं च सति बाह्यार्थसिद्धिव्याहतप्रसरेति स्थितम् ॥ ७०० ॥ अत्र परस्य मतमाशङ्कमान आह
अह तु सहावो हेऊ भावोऽभावो व होज्ज ? जति भावो । सो चेव उवज्झत्थो अह तु अभावो ण हेउत्ति ॥ ७०१ ॥
अथ न बाह्योऽर्थो हेतुः किंतु स्वभाव एव । तुरेवकारार्थो भिन्नक्रमश्च स चेह योजित एव । अत्राह - 'भावो| इत्यादि' भावो वा स खभावो भवेदभावो वा ? । तत्र यदि भावस्ततः स एव बाह्योऽर्थः केवलं स्वभावशब्देनाभ्युपगतः । अथाभावस्तर्हि न हेतुः, अभावस्य हेतुत्वायोगात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेर्विश्वस्यादरिद्रताप्रसङ्गः ॥ ७०१ ॥ पुनरप्यत्र परमारेकमान (ण) आह
सो भावोत्ति सहावो तस्सेव जमायरूवमो अह उ । तं चैव कारणंतरविगलं पीतादिहेउत्ति ॥ ७०२ ॥
संग्रहणिः
॥२५६॥
Page #193
--------------------------------------------------------------------------
________________
Jain Education In
अथ मन्येथाः खः - आत्मीयो भावः - सत्ता स्वभाव इति व्युत्पत्तेः तस्यैव नीलज्ञानस्य यत् आत्मरूपं तदेव च कारणान्तरविकलं - बाह्यार्थादिहेत्वन्तरविरहितं -पीतादिज्ञानहेतुरिति न कश्चिद्दोषः ॥ ७०२ ॥ अत्राह - ते सामने कारणविगलत्तणे य किन्नेवं ? | अन्नपि नीलहेऊ जाय पीतादिहेउत्ति ॥ ७०३ ॥
नीलत्वे- नीलज्ञानत्वे सामान्ये कारणविकलत्वे च - वाह्यार्थादिकारणान्तररहितत्वे च सामान्ये सति किन्नैवमन्यदपि - नीलज्ञानं नीलहेतुः - विवक्षितनीलज्ञानहेतुभूतं जायते पीतादिहेतुः १ । इदमुक्तं भवति इह कदाचित् प्रबन्धवन्त्यपि ज्ञानानि जायन्ते, तथानुभवात्, नीलज्ञानस्यात्मरूपमेव कारणान्तरविकलं पीतादिज्ञानहेतुरिष्यते तर्हि यथा चरमं नीलज्ञानं पीतादिज्ञानान्तरहेतुस्तथा ततः प्राचीनमपि कस्मान्न भवति १, विशेषाभावादिति ॥ ७०३ ॥ अह तं विसिगं चि वइसिहं हंत किंकयं तस्स ? । अह तु सहेतुकयं चि ण तेसि तत्ताविसेसातो ॥ ७०४ ॥
अथ तत्-नीलज्ञानं विशिष्टमेव पीतादिज्ञानहेतुरिष्यते न यत्किमपि न च नीलज्ञानहेतुर्नीलज्ञानं विशिष्टमिति
ainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
॥२५७॥
ततोऽपि पीतादिज्ञानाभाव इति । अत्राह-'वइसिट्टमित्यादि' वैशिष्ट्यं हन्त किंकृतं तस्य-पीतादिज्ञानान्तरहेतोविवक्षितनीलज्ञानस्य ? । अथोच्येत किमत्र हेत्वन्तरेण ?, खहेतुकृतमेव तस्य वैशिष्ट्यमिति । अत आह-'न तेसि तत्ताविसेसाओ' यदेतदनन्तरमुक्तं तन्न, तयोः-नीलज्ञानहेतुपीतादिज्ञानान्तरहेतुनीलज्ञानयोस्तत्त्वाविशेषात्-स्वरूपाविशेषात् ॥ ७०४ ॥ एतदेवाह
नीलक्खणजणगातो जाओ तस्सेव जुज्जई हेऊ ।
भेदगभावाभावा अतीतनीलक्खणा जह उ ॥ ७०५ ॥ यथा अतीतनीलक्षणा-अतीतनीलज्ञानक्षणा नीलज्ञानक्षणजनकाद्धेतोर्जाताः सन्तस्तस्यैव-नीलज्ञानक्षणस्य हेतवोऽभवन् तथा विवक्षितो नीलज्ञानक्षणो नीलज्ञानक्षणजनकाद्धेतोर्जातः सन् तस्यैव नीलज्ञानक्षणस्य हेतुयुज्यते, न पीतादिज्ञानस्य । कुत इत्याह-भेदकभावाभावात्' भेदकं यद्भावान्तरं तस्याभावात् ॥ ७०५ ॥
कालो उ भेदगो चेव तब्भवे कह ण बज्झसिद्धित्ति ? । नाणंतरंपि भिन्नाभिन्नद्धमजुत्तमेजुत्तं(मेगंता) ॥ ७०६ ॥
॥२५७॥
Jain Education i
s
For Private Personel Use Only
G
ainelibrary.org
Page #195
--------------------------------------------------------------------------
________________
कथमुच्यते भेदकभावाभावो? यावता अस्ति कालो भेदकः, तथाहि-विवक्षितं चरमं नीलज्ञानमिदानींतनक्षणवर्ति ततः पीतादिज्ञानहेतुः, शेषाणि तु तदन्यक्षणवर्तीनि ततो नीलज्ञानस्यैव तानि कारणानि इति चेत् ? । ननु तद्भावे कथं न बाह्यार्थ (सिद्धिः?, कालस्यैव बाह्यार्थ) त्वात् । स्यादेतत्, न कालो भेदकः, किंतु ज्ञानान्तरमेव, ततो नोक्तदोषप्रसङ्ग इति । अत आह-'णाणंतरंपीत्यादि' ज्ञानान्तरमपि तद्भेदकत्वेनाभ्युपगम्यमानं भिन्नाद्धंभिन्नकालमभिन्नाद्धम्-अभिन्नकालं वा एकान्तेनायुक्तमेव । तथाहि-नाभिन्नाद्धं ज्ञानान्तरं भेदकं युक्तं, समकाल|भावितया परस्परमुपकार्योपकारकत्वाभावात् । भिन्नाद्धमपि ज्ञानान्तरं यावद्विवक्षितनीलज्ञानोपादानस्य वैशिष्टयं नाधत्ते तावन्न विवक्षितनीलज्ञानस्य भेदकं युक्तम् , उपादानस्य ततः सकाशात् विशेषाभावे फले विशेषायोगात्,
उपादानस्य च ततो ज्ञानान्तराद्विशेषो न युक्तः, समकालभावत्वादिति, एतच 'वइसिट्ठपि न जुज्जइ खणिगत्ते ६ कारणस्सेत्यादिना' ग्रन्थेन विस्तरतः प्रागभिहितमिति नेह पुनः प्रतायते । तन्न ज्ञानान्तरमपि भेदकं युक्तमिति कथं विवक्षितं नीलज्ञानं पीतादिज्ञानहेतुरुपपद्यते ॥ ७०६॥
जायइ य नीलसंवेदणाउ पीतादि तुह मतेणावि । ता जो इमस्स हेतू सो च्चिय बज्झत्थमो नेओ ॥ ७०७ ॥
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #196
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
॥२५८॥
SHOCKASSAMAC
जायते च विवक्षितानीलसंवेदनात् पीतादि-पीताद्याकारोपेतं ज्ञानं तव मतेनापि, 'ता' तस्मात् योऽस्य पीता- द्याकारवैचित्र्यस्य हेतुः स एव बाह्यार्थो ज्ञेयः । मो निपातः पूरणे ॥ ७०७ ॥ अत्र परस्याभिप्रायमाह
सिय अघडमाणभावे तुल्ले दोण्हंपऽभावओ होउ।
नीसेससुण्णयच्चिय (सूरिः-) पडिहणिया अणुभवेणेसा ॥ ७०८ ॥ | स्यादेतत् , इत्थमघटमानभावे तुल्ये सति द्वयोरपि-ज्ञानार्थयोरभावतो निःशेषशून्यतैव भवतु, तस्या एव संप्रति | युक्तियुक्ततया प्रतिभासमानत्वात्।अत्राह-पडिहणिएत्यादि' एषा-निःशेषशून्यता खसंवेदनप्रमाणसिद्धनात्मीयेनानुभवेन प्रतिभणिता-निराकृता प्राक, 'सा अणुहवसिद्धेणं विरुज्झई निययनाणेणं' इत्यादिना ग्रन्थेन ॥ ७०८॥ न चार्थस्याघटमानभावो यत आह
न य न घडइ बज्झत्थो जमणू तुल्लेतरादिरूवा उ।
संसा णंसा य तओ जुत्ता संबंधसिद्धित्ति ॥ ७०९ ॥ न च न घटते बाह्योऽर्थः किंतु घटत एव । यत्-यस्मात् अणवः-परमाणवस्तुल्येतरादिरूपाः-साधारणासाधार
SONAXAXXX
Pun
ASSES
lain Education
For Private sPersonal use Only
PMw.jainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
धर्म. ४४ Jain Education Int
णादिखभावाः तथा सांशा अनंशाश्च कथंचित् सांशा कथंचिच्चानंशाः, ततो युक्ता तेषां संबन्धसिद्धिः ॥ ७०९ ॥ एनामेव भावयन्नाह -
जं चैव खलु अणूणं पच्चासन्नत्तणं मिहो एत्थ ।
तं चैव संबंधो विसिट्ठपरिणामसाविक्खं ॥ ७१० ॥
उ
यदेव खल्वत्र-जगति मिथः - परस्परमणूनां प्रत्यासन्नत्वं विशिष्टपरिणामसापेक्षं तत्तथास्वभावतासंपादितसत्ताकं | कथंचिदपृथग्भूतापरिकल्पिततथाविधैकत्वरूपविशिष्टपरिणाम सापेक्षं, तदेव नस्तेषां परमाणूनां संबन्ध इति कथमर्थस्यायुक्तता ? ॥ ७१० ॥ अत्र पर आह
देसेणं संबंधो इय देसे सति य कहमणुत्तं ति ? | अप्पतराभावातो णहप्पतरयं तओ अस्थि ॥ ७११ ॥
ननु इतिः - एवममुना प्रकारेण देशेन परमाणूनां संबन्धोऽभ्युपगतः स्यात्, अन्यथा मिथस्तेषां प्रत्यासन्नत्वानुपप| तेरित्युक्तं प्राक् पूर्वपक्ष एव, सति च देशे परमाणूनामभ्युपगम्यमाने कथमणुत्वं - परमाणुत्वं भवेत् ? । अत्राह -
lainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
धर्म
॥२५९॥
-SRUSHRASESASAR
अल्पतराभावात्-ततोऽधिकृतात्परमाणोरन्यस्याल्पतरस्याभावात् । एतदेव स्पष्टयति-नहप्पंतरयं तओ अत्थि, संग्रहणिः न हि यस्मात् ततः-अधिकृतात्परमाणोरन्यदल्पतरमस्ति, ततस्तस्य परमाणुत्वं न व्याहन्यत इति ॥७११॥
पच्चासत्ती य मिहो तेसिं धम्मंतराणुवेधातो।
धम्मंतरभावातो गहणं इय समुदियाणं तु ॥ ७१२ ॥ प्रत्यासत्तिश्च मिथः-परस्परं तेषां भवति, धर्मान्तरानुवेधात्-इन्द्रियग्राह्यतालक्षणखभावान्तरानुवेधात् , न तु || स्वखरूपावस्थितानामेव, ततो धर्मान्तरानुवेधभावादभिहितलक्षणात् समुदितानां सता इतिः-एवं यथा-सकलजनैरनुभूयते तथा ग्रहणमुपपद्यत एव । उक्तं च-"परमाणूनामेवायं खभावो येन तत्तत्कालाद्यपेक्षया तत्र तत्र देशे। | तैस्तैस्तदन्यपरमाणुभिः सह परस्परं नैरन्तर्येण घटादिलक्षणसंस्थानवता(वन्तो)ऽवतिष्ठन्ते बादरीभवन्ति च, बादरत्वं च समुदितानामिन्द्रियग्राह्यखभावतेति" । एतेन यदुक्तं प्राक्-'परमाणवो न इंदियगम्मा' इत्यादि तत्प्रत्युक्तमवसेयं, तथासमुदितानां चक्षुरिन्द्रियग्राह्यत्वाभिधानात् । यदप्युक्तम्-'अविगानाभावान्न योगिज्ञानमपि युक्तिक्षम|मिति' तदप्ययुक्तम् , तस्य सद्भूतवस्तुतत्त्वपरिच्छेदप्रवणत्वात् । बाह्यस्य चार्थस्य तत्साधकप्रमाणभावतो बाधकाभावाच सद्भूतवस्तुरूपत्वात् । तत्र तत्साधकं प्रमाणं ज्ञानाकारवैचित्र्यान्यथानुपपत्तिलक्षणं प्रागुपन्यस्तं, वक्ष्यति
॥२५॥
O
Jain Education de
For Private & Personel Use Only
T
ww.jainelibrary.org
Page #199
--------------------------------------------------------------------------
________________
Jain Education
च - ' बाधकाभावश्चेदानीमेवोपदर्श्यमानोऽस्तीति' । यदप्याशङ्कितम्- 'ते चैव कजगम्मा' इत्यादि तदपि न समीचीनमेव, यतो न खल्विह पूर्वपरिणामिकारणमन्तरेण किंचिदपि कार्यमुपजायते, “न तथाभाविनं हेतुमन्तरेणोपजायते किंचिदिति वचनात्" । अन्यथा खरविषाणस्याप्युत्पत्तिप्रसङ्गादित्युक्तमनेकधा प्राक् । ततो विशिष्टसंस्थानोपेत| परमाणुनैरन्तर्यात्मक घटादिकार्यदर्शनात् प्रत्येकावस्थाभाविनोऽपि तत्कारणभूताः परमाणयोऽनुमीयन्त एव । यदपि 'कह दीसइति वच्च'मित्याद्यभिहितं तदप्येकान्तेनापेशलमेव, विषयग्रहणपरिणामलक्षणस्यैव प्रतिप्राणि प्रसिद्धस्याकारस्य ज्ञानेऽभ्युपगमात्, न चैतदभ्युपगममात्रं किंतु वस्तुतत्त्वमेव यदाहुः श्रीमल्लवादिनः - "न विषयग्रहणपरिणामातेऽपरः संवेदने विषयप्रतिभासो युक्तो युक्तत्ययोगादिति” । ततो नार्थस्यानाकारभावो नापि ज्ञानार्थयोरैक्यं, न चार्थस्याग्रहणं येन 'तग्गहणाभावाओ तुलत्तं गम्मई किह णु' इत्यादिदोपप्रसक्तिर्भवेत् । न च तन्निराकारमभ्युपगम्यते येन तत्पक्षभावी प्रतिकर्मव्यवस्थानुपपत्तिलक्षणो दोषः स्यात्, विषयग्रहण परिणाम लक्षणस्याकारस्याभ्युपगमादिति सर्वे सुस्थमेव । एतच प्रस्तावानुरोधादिहो तमन्यथा पुनरेतदाचार्यः खयमेव 'ता विसयगहणपरिणामओ य सागारया हवइ तस्सेत्यादिना' प्रपञ्चतोऽभिधास्यतीति ॥ ७१२ ॥ तत्र यदुक्तम्- 'नहप्पतरयं तओ अत्थित्ति', तत्र पर आह
%% %
w.jainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
॥२६॥
***ORIOS089940
दिसिभेयाउ च्चिय सकभेदओ कह ण अप्पतरगंति ? ।
दवेण सकभेदं विवक्खितं ता कुतो तमिह ? ॥ ७१३ ॥ ननु दिग्भेदात्-पूर्वादिदिग्भेदात्खलु शक्यः परमाणोर्मेंदः कर्तुं, ततः कथमुच्यते-नहि ततोऽल्पतरमन्यदस्तीति । नैष दोषः। यतः परमाणुरिति द्रव्यतोऽशक्यभेदं विवक्षितं, न च तस्य द्रव्यतो भेदः कर्तुं शक्यते, 'ता' तस्मात्कुत इहजगति तत्-विवक्षितपरमाणोरपि सकाशादन्यदल्पतरं भवेत्?, नैव कुतश्चिदिति भावः। ननु च यदि द्रव्यतोऽशक्यभेदं तत् परमाणुद्रव्यं तर्हि तस्य दिग्भागभेदोऽपि न स्यात् , सोऽपि हि द्रव्यरूपस्य सतस्तस्य परमाणोरंशेन भवति, तथा च सति भगवन्मुनीन्द्रवचनविरोधः, एकप्रदेशावगाढं परमाणुद्रव्यं सप्तप्रदेशा च तस्य स्पर्शनेति ॥७१३॥ अत आह
तस्सवि सदवत्थाणा दिसभेदो सो य तस्स धम्मोत्ति ।
तदभावे भावातो अपदेसो दवताए तु ॥ ७१४ ॥ तस्यापि-द्रव्यतोऽशक्यभेदस्यापि आस्तां तावदन्यस्येत्यपिशब्दार्थः, दिग्भेदः-पूर्वादिदिग्भेदः। कुत इत्याह'सदवस्थानात्' सतोऽवश्यं क्वचिदवस्थानं सदवस्थानं तस्मात् , तद्धि द्रव्यतोऽशक्यभेदमपि सत्, सचावश्यं क्वचिदवतिष्ठत इति । स च दिग्भागभेदो न कल्पनामात्रं, नापि द्रव्यरूपतया अंशेन, किंतु तात्त्विको धर्मो यत आह
॥२६॥
Jain Education
For Private & Personel Use Only
DMew.jainelibrary.org
PS
Page #201
--------------------------------------------------------------------------
________________
Jain Education
'सोय तस्स धम्मो त्ति' स च - दिग्भागभेदस्तस्य - परमाणोर्धर्मः - पर्यायः । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा तदभावेयथोदित दिग्भागभेदाभावे अवस्थानस्याभावेनाभावप्रसङ्गात् । ननु यदि तात्त्विको दिग्भागभेदः परमाणोरभ्युपगम्यते तर्हि तस्य सप्रदेशता बलात् प्रसज्येत, तथा च सति "परमाणुरप्रदेश इति" पारमेश्वरवचनविरोधप्रसङ्ग इति । अत आह— 'अपदेसो दधयाए उ' परमाणुरप्रदेशो भगवद्भिरभिहितो द्रव्यतयैव - द्रव्यरूपतयैव, तुरवधारणे, नतु पर्यायतः, पर्यायतस्तस्य सप्रदेशतयाभ्युपगमात् । तदुक्तं प्रज्ञप्तौ द्रव्यक्षेत्राद्यपेक्षया सप्रदेशत्वचिन्तायाम् - " भावओ सप्पदेसे" इति । दिग्भागभेदश्च तस्य परमाणोः पर्यायः, ततस्तदपेक्षया सप्रदेशतायां न कश्चिद्विरोधः ॥ ७१४ ॥ अथ कथं तस्य द्रव्यरूपता सिद्धा येनोच्यते अप्रदेशो द्रव्यतयेति । अत आह—
रूवादिसंगतो जं ण य रूवाणूवि केवलो अस्थि ।
तस्स रसादणुवेहा तेसिंपि य तदणुवेधातो ॥ ७१५ ॥
यत् - यस्मात् रूपादिभिः संगतो - युक्तोऽयं परमाणुरन्यथा तदभावप्रसङ्गात् । किं हि तन्मूर्त्तमस्ति यत् रूपादिमन्न भवतीति । ततो रूपादिमत्त्वात् गुणपर्यायवत् द्रव्यमिति द्रव्यलक्षणतः परमाणुर्द्रव्यमेव । इह सुगतमतानुसारिणः
१ भावतः सप्रदेश: ।
jainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
॥२६॥
पाहुः- "प्रत्येकं रूपादिरूपाः परमाणवः," ततस्तन्मतविकुट्टनार्थमाह-'नय रूवाणूवि केवलो अस्थित्ति' न च 8 संग्रहणि, रूपाणुरपि केवलो-रसादिविकलोऽस्ति, उपलक्षणमेतत् नापि रसाधणवः केवलाः सन्तीति । कुत इत्याह-तस्यरूपाणोः रसायनुवेधात् । तथाहि-य एव घृतपरमाणवश्चक्षुषोपलभ्यन्ते त एव रसनया मधुररसतया आखाद्यन्ते, मृदुस्पर्शविशेषखभावतया च स्पृश्यन्ते, ततोऽस्ति रूपाणूनां रसायनुवेधः, तथा तेषामपि रसाधणूनां तदनुवेधात्रूपाद्यनुवेधात्, तथा प्रत्यक्षत एवोपलम्भात् । तथाहि-य एवेक्षुरसपरमाणवो मधुररसतया आखाद्यन्ते य एव च कठिनकामिनीकुचकलशपरमाण वः करादिना स्पृश्यन्ते त एव रूपगुणानुषक्ता उपलभ्यन्ते, अन्यथा तेषां चक्षुषोपलम्भो न स्यात् , तेषां तदविषयत्वात् , तथाच प्रत्यक्षविरोध इति ॥ ७१५॥ अत्रैवाशङ्काशेष परिहरन्नाह
णयऽमुत्ता एव गुणा एते खस्सेव तदणुवेहेवि ।
अद्दरिसणप्पसंगा मुत्तामुत्तेक्कभावो वा ॥ ७१६ ॥ न च एते रूपादयो गुणा अमूर्ती एव । कुत इत्याह-अदर्शनप्रसङ्गात् । अथ कथमदर्शनप्रसङ्गो यावता मूर्ति-18|
॥२६॥ मता द्रव्येण सहानुवेधात् दर्शनं भविष्यतीत्यत आह-'खस्सेव तदणुवेहेवि' तेन-मूर्त्तिमता द्रव्येणानुवेधेऽपि आस्तामननुवेधे इत्यपिशब्दार्थः, खस्येव-आकाशस्येव अदर्शनप्रसङ्गः । आकाशस्यापि हि रूपादीनामिव तेन मूर्त्तिमता
SSAGESGAROSAROSAROCCOLORORSCORE
Jain Educatio
n
al
For Private & Personel Use Only
olaw.jainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
द्रव्येण सहानुवेधोऽस्ति, तस्य सर्वगतत्वात्, न च तदुपलभ्यते, खयममूर्तत्वात् , तद्वत् रूपादयोऽप्यमूर्तत्वे सति नोपलभ्यरन् । अथोच्येत न रूपादीनामिवाकाशस्यापि मूर्त्तिमता द्रव्येण सह इतरेतरस्वरूपप्रवेशात्मकोऽनुवेधोऽस्ति, किंतु तदभिन्नदेशतामात्रलक्षणस्त तो नाकाशस्येव रूपादीनामदर्शनप्रसङ्गः । अत आह-'मुत्तामुत्तेकभावो वा' इति । | वाशब्दः पक्षान्तरसूचने । यदि इतरेतरप्रवेशात्मकोऽनुवेधो रूपादीनामिष्यते तर्हि मूर्त्तद्रव्यस्यामूर्तानां च रूपादीनां परस्परमैक्यभावः प्राप्नोति, इतरस्य इतरस्मादव्यतिरिक्तत्वात् , तत्स्वरूपवत्, ततो द्रव्यं वा केवलं भवेत् न रूपादयो, रूपादयो वा भवेयुनतु द्रव्यं, तथा च सति प्रतीत्यादिविरोध इति कथंचिदितरेतरखरूपप्रवेशात्मको
नुवेध एष्टव्यो न तु सर्वात्मना; तथा च सति नामूर्ती एव रूपादयो गुणाः किंतु कथंचिदिति स्थितम् ॥७१६॥ | तदेवं देशसंवन्धपक्षे दोषाभावमभिधाय सांप्रतं कायॆपक्षेऽपि तं भावयन्नाह
णय जुत्तं अणुमेत्तं सत्ताओ सवहावि संजोगे।
बादरमुत्तत्ताणासभावतो उवचयविसेसा ॥ ७१७ ॥ | न च सर्वथापि-सर्वात्मनापि संयोगेऽभ्युपगम्यमाने अणुमात्रं युक्तम् । कुत इत्याह-उपचयविशेषात्-उपचयविशेषभावात् । सोऽपि कथमितिचेत् ? अत आह-'वायरमुत्तत्ताणासभावओ' अनाश इत्युत्पादोऽभिधीयते न स्थितिः,
in Educat
i onal
For Private & Personel Use Only
Vivww.jainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२६॥
तदभावे तस्या एवाभावात् , बादरमूर्तत्वेन-स्थूरमूर्त्तत्वेन अनाशात्-उत्पादात् , तावणू सूक्ष्ममूर्तत्वमपहाय तथारूपचित्रवभावतया तथाविधैकबादरमूर्त्तत्वेनाभूतामितियावत् । कुत एतदित्थमवगम्यत इति चेत् । आह| 'सत्ताउत्ति' सत्त्वात् , इह हि न सतः सर्वथा विनाशो नाप्यत्यन्तासत उत्पादः । यदाह-"नासतो विद्यते भावो, नाभावो विद्यते सत इति"। तद्यदि परमाणोः परमाण्वन्तरेण सह सर्वात्मना संयोगेसति अणुमात्रता भवेत्तर्हि तस्य-परमाण्वन्तरस्याभाव एवाभ्युपगतः स्यात्, न च सतः सर्वथा विनाशो भवति, तस्मात्सत्त्वादनुमीयते न सर्वात्मनापि संयोगे सत्यणुमात्रता भवति, किंतूपचयविशेष इति न कश्चिद्दोषः ॥ ७१७ ॥ अवयविपक्षे निर्दोषतामुद्भावयन्नाह
णय अवयवी विभिन्नो एगंतेणऽवयवाण जइ णेहिं ।
इच्छिज्जइ त्ति दोसा तदणुगता तेण णो जुत्ता ॥ ७१८ ॥ न चावयवी जैनैरेकान्तेन खावयवेभ्यो विभिन्न इष्यते, किंतु तेभ्यः कथंचिदनन्यः-तदेकत्वपरिणामलक्षणस्तेन कारणेन ये दोषास्तदनुगता-अवयविपक्षानुगताः प्रागभिहितास्ते सर्वेऽपि न युक्ताः, परपरिकल्पितादवयविनोऽस्य सर्वथा जात्यन्तरत्वात् । तथाहि-नात्र देशकार्यवृत्त्ययोगलक्षणदूषणमुपढौकते, तस्यावयवेभ्योऽर्थान्तरभूते एवा
SAMAS
॥२६॥
in Edenlan
ww.jainelibrary.org
i na
Page #205
--------------------------------------------------------------------------
________________
Jain Education
वयविनि संभवात् । यदप्युक्तम् — 'जइ ताव भिन्नदेसो भिन्ना दुपए सिए न अणू' इत्यादि, तदपि न नो बाधायै, तयोरेव परमाण्वोस्तथारूपविचित्रस्वभावतया तथाविधैकत्वपरिणामभावाभ्युपगमेन कथंचित्सप्रदेशत्वादेरपीष्टत्वात् । यच 'सिय अवयवी अमुत्तो' इत्याद्यभिहितं तदपि यथोक्तेऽवयविनि सर्वथाऽनवकाशमेव । यदप्युक्तम्- 'न च खारम्भकावयवेभ्योऽस्य जन्मोपपद्यते इत्यादि', तदप्यपरेषामेव दोपाय, नास्माकं परमाणूनामपि तथारूपचित्रस्वभा वतया तथातथापरिणामित्वाभ्युपगमात्, तथाविधैकत्वपरिणामस्य चावयवित्वेनाभ्युपगमात् । न चैवं तुलानतिविशेषाग्रहणमपि दोषकृत्, द्रव्यान्तरभूतस्यावयविनोऽनभ्युपगमात् । योऽपि स्वरूपविकारज्ञानविषयत्वार्थान्तर| संसर्गयुगपद्विधिप्रतिषेधविषयश्चतुर्द्धा विरुद्धधर्म्मसंसर्गः कम्पाकम्पादिरुक्तः सोऽपि न नो बाधायै, यतः परमाणूनां तथा चित्रस्वभावतया यः कथंचिदेकत्वपरिणामः सोऽवयवी, एकत्वपरिणामश्च नाम समानपरिणामो नचासावेकान्तेन तेषामभेदे भवति तत्कथं विरुद्धधर्मसंसर्गो दोषाय ?, एकस्य हि स विरुध्यते नानेकेषाम् तन्न पूर्वोक्तदोषाणामिह मनागप्यवकाशः ॥ ७१८ ॥ तथा चाह
गाणे सरूवं वत्थु च्चिय दवपज्जवसहावं ।
जह चैव फलनिमित्तं तह भणियं जिणवरिंदेहिं ॥ ७१९ ॥
jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
संग्रहणिः
॥२६॥
'चियेति' निपातोऽवधारणार्थः, स च भिन्नक्रमः। वस्तु द्रव्यपर्यायखभावम्-अनुगमव्यावृत्तिखभावम् एकानेकखरूपमेव-साधारणासाधारणखरूपमेव सत् यथैव फलनिमित्तं भवति-विशिष्टपरिदृश्यमानवत्तदर्थक्रियासमूहकारि भवति तथैव भणितं जिनवरेन्द्रः-क्षीणसकलरागादिदोषजालैस्तीर्थकरैः, तत्कथमिहानन्तरोक्ततुच्छशठोक्तीनामवकाशः?, तस्मात् घटत एव बाह्योऽर्थ इति स्थितम् ॥ ७१९ ॥
रज्जुम्मि सप्पणाणं एमादि जमुत्तमेयमवि मोहो ।
बज्झत्थाभावे जं रज्जसप्पो कतो एयं? ॥ ७२०॥ | यदपि प्रागुपसंहरता रज्जुम्मि सप्पनाणमित्याद्युक्तमेतदपि विचार्यमाणं परेषां मोह एव-मोहसूचकमेव । कुत इत्याह-'बज्झत्थेत्यादि' यत्-यस्माद्वाद्यार्थाभावे सति 'रज्जुरियमयं सर्प' इत्येतदपि कुतो ? नैव कुतश्चिदित्यर्थः ।। ततो बाह्यार्थानभ्युपगमे यदेतदुच्यते तत्केवलं मोह इति ॥७२०॥ अत्र परस्याभिप्रायमाशङ्कमान आह
सिय मंतिमेत्तमयं वत्त को इमीए हेउत्ति? ।
निरहेउगाण जुत्ता सइभावाभावदोसाओ ॥ ७२१ ॥ स्यादेतत् 'रज्जुरियमयं सर्प' इति यद्विज्ञानं तत् भ्रान्तिमात्रं-न तात्त्विकं, रज्वादेर्बाह्यार्थस्याभावात् , ततो न |
॥२६॥
Jain Education
a
l
For Private & Personel Use Only
FNrjainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
Jain Education Interna
कश्चिन्नो दोषः, तात्त्विकत्वाभ्युपगमे हि दोषो भवति, नान्यथा । अत्राह - ननु तर्हि वक्तव्यं कोsस्या - अनन्तरोदिताया भ्रान्तेर्हेतुः १, न खलु सा निर्हेतुका युक्ता, सदा भावाभावप्रसङ्गात् । "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा| दिति न्यायात् ॥ ७२१ ॥
अह तु विजाहेतू सावि ण णाणा पुढो तुहं काई ।
तंपि इह हेउ नाणं तओ विसेसो य पडिभणिओ ॥ ७२२ ॥
अथ पुनरुच्येत - अविद्या नाम पूर्वोक्ताया भ्रान्तेर्हेतुरिति । तदप्ययुक्तम्, यतः साध्यविद्या तव मतेन न ज्ञानात् पृथग्भूता काचिदस्ति, वाह्यार्था ( थे ) सिद्धिप्रसङ्गात्, किंतु ज्ञानमेव, तदपि च ज्ञानमिह हेतू - हेतुभूतमुपादानभूतं 'ततो विसेसो यत्ति' ततो-ज्ञानात्सहकारिभूतात् यो विशेष उपादानहेतोः सोऽपि 'आलयगया अणेगा सत्तीओ पागसंपउत्ताओ' इत्यादिना प्रबन्धेन प्राक् प्रतिभणितो - निराकृत इति नेह पुनरुच्यते ॥ ७२२ ॥ अत्रैवाभ्युच्चयेन दूषणमाह
किंचेह सच्चपुवा दिट्ठा भंती मरीयिमादीसु ।
तं पुण किमेत्थ विन्नाणमेत्तमेतंपि पडिसिद्धं ? ॥ ७२३ ॥
ainelibrary.org
Page #208
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२६४॥
किंच इह-जगति या काचन भ्रान्तिः सा सर्वापि सत्यपूर्वा-सत्यार्थदर्शनपूर्विका दृष्टा, यथा-मरीचिकास जलभ्रान्तिः। तदुक्तम्-“साधर्म्यदर्शनाल्लोके, भ्रान्ति मोपजायते । अतदात्मनि तादात्म्यव्यवसायेनेति"। तत इयमपि भ्रान्तिरवश्यं किंचन तथाभूतं सत्यमवलम्बते, तत्पुनः सत्यं किमत्र भवेत् ?, विज्ञानमात्रमितिचेत नन्वेतदपि विज्ञानमात्र केवलं प्राक् प्रपञ्चेन प्रतिषिद्धम् । ततः सत्यतथाभूतबाह्यार्थनिबन्धनैवेयमपि भ्रान्तिरिति बाह्यार्थसिद्धिः ॥ ७२३ ॥ अन्यच,
विन्नाणमेत्तपक्खेवि जं व रागादिया धुवं दोसा।
ता तेण तन्निमित्ता को णु पओसो तुहऽन्नत्थ ? ॥ ७२४ ॥ विज्ञानमात्रपक्षेपि यत्-यस्मात् रागादय आदिशब्दात् द्वेषमोहपरिग्रहः दोषा ध्रुवं-निश्चिताः सन्ति । तदभक्तम्- "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते" ॥१॥ इति । ततः किमित्याह-'ता ते न तन्निमित्तेति' 'ता' तस्मात्ते-तव मते न तन्निमित्ता-न विज्ञानमात्रनिमित्ता भ्रान्तिः किंतु रागादिदोषनिमित्ता, रागादिदोषाभ्युपगमे च को नु प्रद्वेषस्तवान्यत्रार्थे येन स नाभ्युपगम्यते ?, नैवासौ युक्तः, उभयोरपि तुल्ययोगक्षेमतया तस्य निष्कारणत्वात् इति भावः ॥ ७२४ ॥ पुनरपि परस्य मतमाशङ्कमान आह
॥२६४॥
%
-
Jain Education HD
For Private & Personel Use Only
Page #209
--------------------------------------------------------------------------
________________
-ACCURROSCARRIES
सिय तब्बुद्धिनिमित्ताऽसंतो सो बुद्धिकारणं किह णु ? ।
जह वंझापुत्तादी ण तत्थ संबंधपडिसेहा ॥ ७२५ ॥ स्यादेतत् , नासौ भ्रान्तिर्विज्ञानमात्रनिमित्ता नापि रागादिदोषनिमित्ता किंतु तद्बुद्धिनिमित्ता-अर्थबुद्धिनिमित्ता, ततो न कश्चिदनन्तरोक्तदोषावकाशः। अत्राह-'असंतो' इत्यादि, सः-अर्थोऽसन्-अत्यन्ताविद्यमानः सन् कथं नु बुद्धः । कारणं भवेत् ?, नैव कथंचनापीतिभावः । असतः सर्वसामर्थ्यरहिततया कारणत्वायोगात् । पर आह-'जह वंझापुत्ताई' यथा वन्ध्यापुत्रादय आदिशब्दात् खरशृङ्गग्रहणम् । एतदुक्तं भवति-यथा वन्ध्यापुत्रादयः खरूपेणासन्तोऽपि नास्ति वन्ध्यापुत्र इत्येवमादेविज्ञानजातस्य हेतवो भवन्ति तथाऽर्थोऽपि खरूपेणासन्नपि खबुद्धेनिमित्तं भविष्यतीति। अत्राह-'नेति' यदेतदुक्तं तन्न । कुत इत्याह-संबन्धप्रतिषेधात् 'नास्ति बन्ध्यापुत्र' इत्यादी संबन्धप्रतिषेधनात् । न हि तत्र वन्ध्यादयःप्रतिषिध्यन्ते, तेषामध्यक्षत एवोपलभ्यमानत्वात् , नापि पुत्रादयस्तेषामपि सामान्यतोऽन्यत्रोपलब्धेः, किंतु वन्ध्यादेः पुत्रादिना सह यः संबन्धः स प्रतिषिध्यते, संवन्धाभावोऽपि च नैकान्तेन तुच्छरूपो यतस्तेन । व्यभिचारः स्याद् , अपि तु वन्ध्यादेरेव पुत्रजनकत्वादिधर्मवैकल्यपरिणतिलक्षणः खभावविशेषः, ततो नासौ तथा
धर्म, ४५ Jain Education
For Private & Personel Use Only
RMjainelibrary.org
Page #210
--------------------------------------------------------------------------
________________
धर्म
॥२६५॥
Jain Education
प्रतिषेधबुद्धेर्निमित्तं भवन् विरुध्यते ॥ ७२५ ॥ अथ कदाचित्परस्य स्वपक्षसिसाधयिषुतातरलितमतित्वादेवमपि श्रद्धा संग्रहणिः, भवेत् यथा वयमप्येवमर्थस्य प्रतिषेधं करिष्याम इत्यत आह
एवं किमत्थि अन्नं ? जमेत्थ उद्दिस्स अत्थजोगस्स ।
कीरs पडिसेहो सति च तम्मि अत्थो कहं नत्थि ? ॥ ७२६ ॥
एवं यथा - 'नास्ति वन्ध्यापुत्र' इत्यादौ पुत्रादिस्तथा किमन्यदस्ति विज्ञानातिरिक्तं यत् उद्दिश्य अत्र - विज्ञाने अर्थयोगस्य - अर्थसंबन्धस्य प्रतिषेधः क्रियते ? । अस्तीति चेदत आह- 'सह य' इत्यादि, सति च तस्मिन् - विज्ञानादन्यस्मिन् वस्तुभूते कथमुच्यते - 'अर्थो नास्तीति' । विज्ञानातिरिक्तस्य सर्वस्याप्यन्यस्य वस्तुभूतस्यार्थशब्दवाच्यत्वात् ।। ७२६ ।। पर आहसिय सक्खोवक्खारहिओ वंझासुओ मओ एत्थ ।
कह तम्मि हंत नाणं अभिहाणं वावि पुव्वुत्तं ? ॥ ७२७ ॥
स्यादेतत् अत्र 'नास्ति वन्ध्यापुत्र' इत्यादौ प्रतिषेधे न संबन्धाभावमात्रं विषयत्वेन मतं, किंतु सर्वाख्योपाख्याविरहितो वन्ध्यासुतः, उपलक्षणत्वादेतस्य खरशृङ्गादिरपि, ततस्तदवस्थ एव असन् सोऽर्थः कथं बुद्धेः कारणं भवतीत्यस्य
॥२६५॥
jainelibrary.org
Page #211
--------------------------------------------------------------------------
________________
Jain Education
व्यभिचारः । अत्राह - 'कह तम्मीत्यादि' यदि वन्ध्यासुतादिरेव तत्र विषयत्वेनाभिमतस्ततः कथं तस्मिन् - वन्ध्यासुतादौ सर्वाख्योपाख्याविरहिते हन्त ज्ञानमभिधानं वा पूर्वोक्तखरूपं प्रवर्त्तते ?, नैव कथंचनापि प्रवर्त्तते इति भावः । सर्वाख्योपाख्याविरहितत्वेन तस्य विषयत्वशक्तेरप्ययोगात् ॥ ७२७ ॥ अत्रैव प्रतिषेधविचारावसरे सौगत विशेषअन्तरस्यापि मतमपनिनीषया निर्दिशति
भावोवलंभओ चि केइ अभावोऽवि गम्मती तुच्छो । एयमिह उवलभामि एयं तु न ( नेव ) ति विन्नाणा ॥ ७२८ ॥ तुच्छत्तं एगंता एतं तु णवत्तिसहवित्तीउ ।
कह सिज्झतित्ति ? तम्हा वत्थुसहावो अभावो वा ॥ ७२९ ॥
केचिदर्थनयप्रधानाः सन्तो धर्मकीर्त्त्यादय एवं ब्रुवते - यथा भावोपलम्भादभावोऽप्येकान्तेन तुच्छरूपोऽपि गम्यते । कथमित्याह - एतत् - घटादिकमिह - भूतलादौ उपलभे एतत्तु पटादिकं नैवेति शब्दप्रवृत्तेर्वित्तिप्रवृत्तेश्व (अभावस्यैकान्तात् - सर्वथा सकलाख्योपाख्याविरहितरूपतया सिद्धिः, तन्न, नैवेतिशब्दप्रवृत्तेर्विज्ञानप्रवृत्तेश्च ) कथमेकान्तेन पटाद्यभावस्य वन्ध्यापुत्राद्यभावस्य च तुच्छत्वमेकान्तात् ?, एकान्तेन तुच्छत्वं सकलाख्योपाख्याविरहरूपत्वं
Page #212
--------------------------------------------------------------------------
________________
धर्म
॥२६६॥
( कथं ) सिध्यति ?, नैव सिध्यतीति भावः । एकान्ततुच्छस्य ज्ञेयत्वादिखभावायोगतस्तत्र यथोक्तवित्तिप्रवृत्त्यादेरसंभवात्। तस्मादभावो वस्तुस्वभाव एव यथोक्तोऽवगन्तव्यो नत्वेकान्तेन तुच्छरूपः । तुशब्द एवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजित एव ।। ७२८- ७२९ ॥
न तुच्छंमि तम्मिय ( भावेऽवऽस्स न तुच्छे ) नाणं सदो य सवहा कमति । ता झासुतणातं न संगयत्थं ते (स) विन्नाणा ॥ ७३० ॥
भावेपि-सद्भावेऽप्येकान्तेन तुच्छरूपस्याभावस्य न तुच्छे तस्मिन्नभावे ज्ञानं शब्दो वा क्रमते, तद्विषयत्वशक्तत्ययो - गात्, अन्यथा तुच्छत्वानुपपत्तेः, अस्ति चाविगानेन सकलजनप्रसिद्धं तद्विषयं क्रममाणं ज्ञानादि, ततो 'नास्ति बन्ध्यापुत्र' इत्येवंविज्ञानात् उपलक्षणमेतत् एवंरूपशब्दप्रवृत्तेश्च यत् प्राक् उदीरितं वन्ध्यासुतनिदर्शनं 'जह वंझापुत्ताई' इति तन्न संगतार्थ-न समीचीनाभिधेयं तत्राप्येकान्ततुच्छरूपस्याभावस्य विषयत्वाभावात् । तन्नार्थोऽसन् खबुद्धिनिमित्तं भवति, किंतु सन्नेव, अनुभूयते चाविगानेनार्थबुद्धिस्ततस्तदन्यथानुपपत्त्या बाह्योऽर्थोऽभ्युपगन्तव्यः | ॥ ७३० ॥ एतदेवोपसंहरन्नाह -
अस्थि नागमो बज्झो अत्थो न अन्नहा णाणं । जुज्जइ सागारं तह बुद्धस्स य दाणपारमिता ॥ ७३१ ॥
Jain Education Inter ational
संग्रहणि
॥२६६॥
Page #213
--------------------------------------------------------------------------
________________
a
इतिः-एवमुपदर्शितेन न्यायेन अस्ति ज्ञानगम्यो वाह्योऽर्थः । कथमित्याह-यस्मान्न अन्यथा-वाद्यार्थमन्तरेण ज्ञान है युज्यते साकारम्-अर्थाकारोपेतं, ततोऽर्थाकारान्यथानुपपत्त्या बाह्योऽर्थो ज्ञानगम्य इति प्रतिपत्तव्यम् ।न केवलमसौ ज्ञानगम्यः किंवागमगम्योऽपि । तथा चाह-तह बुद्धस्स य दाणपारमिया' बुद्धस्य च या आगमाभिहिता दानपारमिता सापि बाबार्थसद्भावमन्तरेण सर्वथा न युज्यते, पुष्कलचित्तेन वित्तातिसर्जनरूपत्वात् दानपारमितायाः तस्मादागमप्रामाण्यमपीच्छता अवश्यमेव बाह्योऽर्थोऽभ्युपगन्तव्यः॥ ७३१ ॥ एतदेव क्रमेणोपपिपादयिषुराह
तं केवलं अमुत्तं न य आगारो इमस्स जुत्तोत्ति।
तदभावम्मि य पावइ वत्तं संवेयणाभावो ॥ ७३२ ॥ तत्-ज्ञानं केवलं खरूपेण चिन्त्यमानममूर्त-मूर्तिविरहितं, न चामूर्तस्य खरूपत आकारो युज्यते, तथाऽनुपल-18 म्भात्, तदभावे च-आकाराभावे च खसंवेदनसिद्धस्य घटपटादिसंवेदनस्य व्यक्तं-स्फुटमभावः प्राप्नोति । आकारविशेषमन्तरेण प्रतिकर्म व्यवस्थानाभावात् ॥ ७३२ ॥
ता विसयगहणपरिणामतो तु सागारता भवइ तस्स। तदभावे.तदभावो न य सो तम्हा तओ अस्थि ॥ ७३३ ॥
For Private Personel Use Only
dw.jainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
धर्म
॥२६७॥
Jain Education
'ता' तस्मादनुभवसिद्धघटपटादि संवेदनान्यथानुपपत्तितो ध्रुवमेतदभ्युपगन्तव्यं यथा विषयग्रहणपरिणामतो - विषयग्रहणपरिणामलक्षणाकारसद्भावतस्तस्य - ज्ञानस्य साकारता भवतीति । विषयग्रहणपरिणामतः साकारता नत्वन्य|थेत्येतत्कथमवसीयत इति चेत् ? । अत आह- 'तदभावे तदभावो' यस्मात्तदभावे - विषयग्रहणपरिणामाभावे तदभावः - तस्याः साकारताया अभाव:, तमन्तरेण तस्याः सर्वथानुपपद्यमानत्वात्, यथोक्तं प्राकू भौतिकपुरुषवादिमतपरीक्षायाम् । 'न य सोत्ति' न च सः - साकारताया अभावोऽस्ति, तस्याः स्वसंवेदन सिद्धतयां अपहोतुमशक्यत्वात्, अन्यथा | प्रतिकर्म व्यवस्थानुपपत्तेश्च । तस्मात्सको विषयग्रहणपरिणामोऽस्तीति गम्यते ॥ ७३३ ॥
एते आगारो भिन्नोऽभिन्नोति एवमादीयं ।
जं भणियं तं सवं पडिसिद्धं होइ दट्ठवं ॥ ७३४ ॥
'एतेन' विषयग्रहणपरिणामलक्षणा कारव्यवस्थापनेन 'सो खलु तस्सागारो भिन्नोऽभिन्नो वे' त्येवमादिकं यद्भणितं तत्सर्वं प्रतिषिद्धं भवति द्रष्टव्यम् ॥ ७३४ ॥ कथमित्याह
जं गाहगपरिणामो णियतो नाणम्मि होइ आगारो ।
१ 'या भिन्ना अप, कपुस्तके |
संग्रहणिः
॥२६७॥
Page #215
--------------------------------------------------------------------------
________________
Jain Education
न विसयगतसंकमतो जहुत्तदोसप्पसंगातो ॥ ७३५ ॥
यत् - यस्माद्य एव नियतो ज्ञाने ग्राहकपरिणामः स एव भवत्याकारो न विषयगतसंक्रमतो-न विषयसंबन्धाकारसंक्रमतो ज्ञातव्यः । कुत इत्याह-यथोक्तदोषप्रसङ्गात् - पूर्वाभिहित सकलदोषजालप्रसङ्गात् ॥ ७३५ ॥ स्यादेतत्, यदि विषयग्रहणपरिणामलक्षणो ज्ञाने आकारस्ततः किमित्याह
णय गज्झमंतरेणं सो जायइ जेण तेण तस्सिद्धी । तत्तो तु संगया बज्झदंसणाणुभवतो चेव ॥ ७३६ ॥
न च सः - विषयग्रहण परिणामलक्षण आकारो येन कारणेन ग्राह्यमर्थमन्तरेण जायते तेन कारणेन तत एव - आका|रादन्यथानुपपद्यमानात्, तुरवधारणे, यो बाह्यस्यार्थस्यानुभवस्तस्मादेव तत्सिद्धिः - वाह्यार्थसिद्धिः संगता - युक्त्युपपन्नेति | स्थितम् ॥ ७३६ ॥ ' बुद्धस्स य दाणपारमिये' त्येतद्व्याचिख्यासुर्दानपारमितां तावद्याचष्टे -
तस्स हिरन्नादी अब्भासा देहमादियं चेव । अग्गहविणिवित्तीजा सेट्ठा सा दाणपारमिया ॥ ७३७ ॥
jainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
संग्रहणि
ददतो-ददानस्य हिरण्यादिकमभ्यासात्-प्रकर्षप्राप्तात् देहादिकमपि ददतो या हिरण्यादिविषया आग्रहविनि॥२६८॥ 18|वृत्तिः-मूर्छानिवृत्तिः श्रेष्ठा-अत्यन्तविशुद्धा सा दानपारमिता भवति ॥ ७३७ ॥ ततः किमित्याह
तदभावम्मि य कह सा ? चित्ताओ चेव दाणरूवाओ।
तं पऽगहिते ण जुत्तं अथिम्मि गहोवि कह(जह) पुत्विं ॥ ७३८॥ तदभावे च-हिरण्यादिलक्षणबाह्यार्थाभावे च कथं सा-दानपारमिता भवेत् ?, नैव भवेदितिभावः, तस्यास्तदतिसर्जनरूपत्वात् । अथोच्येत चित्तादेव दानरूपात् सा दानपारमितेष्यते यथा-'मया खदेहादिकमपि दत्त्वा परेषामुपकर्त्तव्य' मित्यत्राह-'तंपी त्यादि' ननु तदपि दानरूपं चित्तमर्थिन्यगृहीते सर्वथा न युक्तं, तथानुभवाभावात् , ग्रहश्चार्थिनः कथमुपपद्यते ?, नैव कथंचनेत्यर्थः । कथमित्याह-'जह पुविं' यथाभिहितं प्राक् प्रपंचेन तथा नोपपद्यते ॥ ७३७ ॥ अत्र पर आह
अग्गहियम्मिवि जायइ चित्तुप्पातो तहाविहो तस्स। नियहेतुसहावातो इतरस्सवि लुद्धचित्तस्स ७३९ ॥
SAMACROSSAGARMASG
RECORREC
॥२६॥
For Private Personal Use Only
Jain Education
ww.jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
:
00CROSONAKOS
अगृहीतेऽप्यर्थिनि तस्य-बुद्धस्य भगवतो निजहेतुखभावतः-तथाभूतखकारणकलापसामग्रीसद्भावतः तथाविधश्चित्तोत्पादोजायते यथा-'मयतस्मायुपकर्त्तव्यमिति'। इतरस्यापि च लुब्धचित्तस्य हिरण्यग्रहणाभिमुखीभूतमानसस्य निजहेतुखभावतस्तथाविधचित्तोत्पादो जायते यतोऽस्माकमयं भगवानुपकारक इति प्रतीतिरुपजायते, ततो नेह कश्चित्पूर्वोक्तदोषप्रसङ्गः॥ ७३९ ॥ अत्राह
. माणं किमेत्थ तुझं? पच्चक्खं ताव ण घडई चेव।
अविगप्पगं जमिटुं अगाहगं तह य अन्नस्स ॥ ७४० ॥ _ 'अत्र' अनन्तराभिहितकल्पनायां 'मान' प्रमाणं तव किं १, किं प्रत्यक्षमनुमानं वा । तत्र प्रत्यक्षं तावन्न घटते, यत् -यस्मात्तत्प्रत्यक्षमविकल्पकं-कल्पनापोढमिष्टम् , 'तद्यदपि गृह्णाति तन्न निश्चयेन, किंतु तत्प्रतिभासेने ति वचनात् , ततो न तद्विवक्षितार्थनिश्चायकम् । अथोच्येत मा घटिष्ट प्रत्यक्षमविकल्पकं सविकल्पकं घटिष्यत एवेति । तदप्ययुक्तम्, तस्याप्रमाणत्वात् , भवतु वा प्रमाणं तथापि न तत् अन्यस्य-आत्मव्यतिरिक्तस्य ग्राहकम् । तथा चाह-"अगाहगं तह य अन्नस्स' सर्वस्यापि ज्ञानस्य खाकारमात्रवेदनमिष्टं, तथाऽभ्युपगमात्, अन्यथा अर्थस्यापि तद्वद्हणप्रसङ्गात् ॥ ७४०॥
करकA GRAA%
Jain Education
For Private Personel Use Only
ainelibrary.org
Page #218
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि.
॥२६९॥
Attraction
अणुमाणंपि हु तप्पुवगं ति णो गाहगं अहिगतस्स ।
णय अन्नमत्थि माणं एतममाणं कहं हवतु ? ॥७४१ ॥ अनमानमपि यस्मात ततपर्वकम इति. तस्मात न ग्राहकमधिकतस्य-कल्प्यमानस्यार्थस्य. न चान्यत्तव मते किंचिदस्ति प्रमाणम् "प्रत्यक्षमनुमानं च प्रमाणे” इति वचनात् । तत एतत् पूर्वोक्तं कल्प्यमानमप्रमाणं कथं समीचीनं भवेत् ?, नैव भवेदितिभावः। प्रमाणमन्तरेण प्रमेयव्यवस्थाया अयोगात्, अन्यथा सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्त्या अतिप्रसङ्गात् ॥ ७४१॥ उपसंहारमाह
बज्झत्थाभावातो भत्ती एसा इमो तु देहोत्ति ।
विन्नाणमेत्तमेव उ परमत्थु विहाडिओ एवं ॥ ७४२ ॥ यदुक्तम्-'विज्ञानमात्रमेव परमार्थो ननु बाह्योऽर्थः, ततस्तदभावादयं देह इति भक्तिरेषा-कल्पनामात्रमिदमिति', तत्र स विज्ञानमात्रलक्षणः परमार्थः 'एवं' प्रदर्शितेन न्यायेन विघटितः, तस्मादस्ति बाटो देहस्तद्भावे च तदनुग्रहोपघातनिमित्ततया आत्मनः सुखदःखान्यथानुपपत्त्या तेन मूर्तिमताऽपि सह संयोगोऽभ्युपगन्तव्यः, तथा च सति कर्मणापि मूर्त्तिमता सह भविष्यतीति सिद्धं नः कर्म मूर्तिमत् ॥ ७४२ ॥ एतदेवोपसंहरन्नाह
॥२६९॥
Jan Education in
For Private
Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
तम्हा मुत्तं कम्मं सिद्धमिदं जुत्तिओ इहं ताव ।
परमत्थपेच्छगेहिं जिणवयणाओ य विन्नेयं ॥ ७४३ ॥ यत एवं तस्मादिदं कर्म तावन्मूर्त-मूर्तिमत् सिद्धं-प्रतिष्ठामुपगतं युक्तितोऽनन्तराभिहितायाः सकाशात् । परमार्थप्रेक्षकैः पुनर्जिनवचनत एव, चोऽवधारणे, परमार्थतो विज्ञेयम् । अर्वाग्दर्शिनः केवलज्ञानावसेयभावखभावसम्यक्परिज्ञानाभावात् , “नो केवलिए भावे जं छउमत्थो मुणइ सम्ममिति" पूर्व सूरिवचनात् ॥ ७४३ ॥
एतस्स एगपरिणामसंचियस्स तु ठिती समक्खाया।
उक्कोसेतरभेदा तमहं वोच्छं समासेणं ॥ ७४४ ॥ एतस्य-अनन्तरादितस्य कर्मण एकपरिणामसंचितस्य, तुर्विशेषणे, स च प्रायः क्लिष्टैकपरिणामसंचितस्येति विशे-14 पयति, स्थितिः-सांसारिकशुभाशुभफलदातृत्वेनावस्थितिरुत्कृष्टेतरभेदभिन्ना, उत्कृष्टा जघन्या चेत्यर्थः, समाख्याता तीर्थकरगणधरैः, तामहं समासेन-संक्षेपेण, न तूत्तरप्रकृतिभेदस्थितिप्रतिभेदस्थितिप्रतिपादनप्रसङ्गेन, वक्ष्ये-अभिधास्ये ॥ ७४४ ॥ प्रतिज्ञातमेव निर्वाहयति१ नो कैवलिकान् भावान् यत् छद्मस्थो जानाति सम्यगिति ।
Jan Educati
onal
For Private Personel Use Only
THw.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
धर्म
॥२७०॥
Jain Education
आदिलाणं तिन्हं चरिमस्स य तीस कोडिकोडीओ । अतराण मोहणिज्जस्स सत्तरी होंति विन्नेया ॥ ७४५ ॥ नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिती भणिया । तेतीस सागराई परमा आउस्स बोद्धव्वा ॥ ७४६ ॥
आद्यानां त्रयाणां - ज्ञानावरणदर्शनावरणवेदनीयानां चरमस्य च - उक्त क्रमप्रामाण्यानुसरणादन्तरायस्य च अतराणां |-सागरोपमाणां त्रिंशत् कोटी कोट्यः स्थितिः, मोहनीयस्य च सप्ततिः कोटी कोट्यो भवन्ति विज्ञेयाः । नाम्नश्च गोत्रस्य | च विंशतिरतराणां कोटी कोट्य उत्कृष्टा - सर्वोत्तमा स्थितिर्भणिता, त्रयस्त्रिंशत् सागरोपमाणि परमा- उत्कृष्टा स्थितिरायुषो वोद्धव्या ॥ ७४६ ॥ अधुना जघन्यां स्थितिमाह
वेदणियस्स उ बारस नामागोयाण अट्ट तु मुहुत्ता । सेसाण जहन्नठिती भिन्नमुहुत्तं विणिदिट्ठा ॥ ७४७ ॥
संग्रहणिः,
1120011
w.jainelibrary.org
Page #221
--------------------------------------------------------------------------
________________
वेदनीयस्य मुहूर्त्ता द्वादश, नामगोत्रयोः पुनरष्टौ जघन्या स्थितिः, शेषाणां ज्ञानावरणीयादीनां जघन्या स्थितिभिन्नमुहूर्त्तम्- अन्तर्मुहूर्त्त विनिर्दिष्टा ॥ ७४७ ॥ उपसंहारमाह
जीवस्स कम्मजोगो इति एसो दंसिओ समासेणं । एतो पुट्टिं वोच्छामि अहकमं धम्मं ॥ ७४८ ॥
इतिः - एवमुपदर्शितेन प्रकारेण जीवस्य कर्मयोगो दर्शितः समासेन-संक्षेपेण न तु सकलोत्तरभेदखरूपादिप्रदर्शनेन । इतः - ऊर्ध्वं 'जीवाण भावधम्मो' इत्यादिना ग्रन्थेन पूर्वमुद्दिष्टं धर्मं यथाक्रममहं वक्ष्यामि ||७४८ ॥ तत्र खरूपं तावतस्यैवोपदर्शयन्नाह -
धर्म. ४६
सम्मत्तनाणचरणा मोक्खपहो वन्निओ जिणिदेहिं ।
सो व भावधम्मो बुद्धिमता होति नायवो ॥ ७४९ ॥
यतः सम्यक्त्वज्ञानचरणानि जिनेन्द्रैर्मोक्षपथो वर्णितस्ततः स एव बुद्धिमता भावधर्मो भवति ज्ञातव्यः । तस्यैव शिवगतिधारणादिलक्षणान्वर्थयुक्तत्वात् ॥ ७४९ ॥
Page #222
--------------------------------------------------------------------------
________________
धर्म
॥२७॥
92****ARRASHERIA
संपत्ती य इमस्सा कम्मखयोवसमभावजोगातो।
संग्रहणि जह जायइ जीवस्सा वुच्छामि तहा समासेणं ॥ ७५० ॥ ___ संप्राप्तिश्चास्य-भावधर्मस्य यथा-येन प्रकारेण कर्मक्षयोपशमभावयोगतो जायते जीवस्य तथा अहं वक्ष्यामि समासेन-संक्षेपेण, संक्षिप्तरुचिसत्त्वानुग्रहफलत्वादस्य प्रयासस्य ॥ ७५० ॥ प्रतिज्ञातमेवाह
वन्नियकम्मस्स जया घसणघोलणनिमित्ततो कहवि ।
खविता कोडाकोडी सवा एकं पमोत्तूणं ॥ ७५१ ॥ वर्णितकर्मणः-प्रागभिहितस्थितिकस्य कर्मणः यदा घर्षणघूर्णननिमित्ततो नानायोनिषु विचित्रसुखदुःखानु-3 भवनेनेतियावत् कथमपि-केनचिदनिर्देश्यखरूपेण प्रकारेण क्षपिताः-प्रलयं नीता भवन्ति कोटीकोट्यः सर्वा अपि ज्ञानावरणीयादिसंबन्धिन्यः। किं सामस्त्येन ?, नेत्याह-एकां सागरोपमकोटीकोटी प्रमुच्य ॥ ७५१ ॥
॥२७॥ तीयवि य थेवमेत्ते खविए तहिमंतरम्मि जीवस्स । भवति हु अभिन्नपुवो गंठी एवं जिणा बेंति ॥ ७५२ ॥
Jain Education
ar.jainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
AGR55*35
1-AMRA
तस्या अपि चैकस्याः सागरोपमकोटीकोट्याः स्तोकमात्रे-पल्योपमासंख्येयभागलक्षणे क्षपिते सति तस्मिन्नन्तरे जीवस्याभिन्नपूर्व एव, हुरवधारणे भिन्नक्रमश्च, ग्रन्थिरिव ग्रन्थिरेवं तीर्थकरगणधराः प्रतिपादयन्ति ॥ ७५२॥ तस्यैव ग्रन्थेः खरूपमाह
गंठित्ति सुदुब्भेदो कक्खडघणरूढगूढगंठित्व ।
जीवस्स कम्मजणितो घणरागद्दोसपरिणामो ॥ ७५३ ॥ - ग्रन्थिरिति ज्ञातव्यं जीवस्य कर्मजनितो घनरागद्वेषपरिणामः, किंविशिष्ट इत्याह-सुदुर्भेदः सुदुरुद्वेष्टनः, किंवदित्याह-'कर्कशघनरूढगूढग्रन्थिवत्' कर्कशः-अतिनिबिडः परुषपलाशमूलवल्कलप्रतिबद्धत्वात् , स च शिथिलोऽपि भवतीति विशेषयति-घनः-सर्वतो निबिडः आकृष्याकृष्य परिपीडित इत्यर्थः, स चाः सन् कथंचित् सूद्वेष्टनोऽपि स्यादत आह-रूढः-शुष्कः, असावपि अयःशलाकादिभिरुद्वेष्टयितुं शक्यतेति विशेषयति-गूढः-अनेकशस्तत्रैवानुविद्धव्याविद्ध इति ॥ ७५३॥
भिन्नम्मि तम्मि लाभो जायइ परमपयहेतुणो नियमा। सम्मत्तस्स पुणो तं बंधेण न वोलइ कयाइ ॥ ७५४ ॥
-KARE
*5%
Jain Educatio
n al
Miww.jainelibrary.org
Page #224
--------------------------------------------------------------------------
________________
धर्म
संग्रहणिः
॥२७२॥
भिन्ने-अपूर्वकरणेन विदारिते सति तस्मिन्-ग्रन्थौ लाभः-प्राप्तिः परमपदहेतोः-मोक्षकारणस्य सम्यक्त्वस्य नियमाद-अवश्यंतया जायते, तल्लाभसमये च सर्वथा प्रागननुभूतोऽतीवानन्दविशेषो जीवस्य जायते । यथाहुः समयविदः"तथा च भिन्ने दुर्भदे, कर्मग्रन्थौ महाबले। तीक्ष्णेन भाववज्रेण, तीव्रसंक्लेशकारिणि ॥१॥ आनन्दो जायतेऽत्यन्तं, तात्त्विकोऽस्य महात्मनः। सद्याध्यपगमे यद्वयाधितस्य सदौषधादि॥२॥"ति, अवाप्तसम्यग्दर्शनश्चासौन पुनरपि तंग्रन्थि बन्धेन व्यवलीयते-अतिक्रामति, तथारूपपरिणामाभावात् , कदाचिदपि नैवासावुत्कृष्टस्थितीनि कर्माणि बनातीतियावत् , तदुक्तम्-“सम्यग्रदृष्टेरधोऽ[हीन ? पतितस्याप्य] बन्धो, ग्रन्थिमुल्लङ्घय देशितः । एवं सामान्यतो ज्ञेयः, परिणामोऽस्य शोभनः ॥१॥ मिथ्यादृष्टेरपि सतो, महाबन्धविशेषतः । सागरोपमकोटीनां, कोट्यो मोहस्य सप्ततिः ॥२॥ अभिन्नग्रन्थिबन्धोऽयं नत्वेकापीतरस्य तु" इति ॥ ७५४ ॥ अत्र पर आह
तं जाविह संपत्ती ण जुजई तस्स निग्गुणत्तणओ।
बहुतरबंधातो खलु सुत्तविरोधा जओ भणियं ॥ ७५५ ॥ तं-प्रन्थि यावदिह-विचारप्रक्रमे तस्य संप्राप्सिन युज्यते, निर्गुणत्वात्-सम्यक्त्वादिगुणरहितत्वात् । यदि निर्गुणत्वं ततः किमित्याह-'बहुतरबंधाओ खलुत्ति' खलुशब्दोऽवधारणे-निर्गुणस्य सतो बहुतरबन्धादेव । इत्थं चैतदङ्गीकर्तव्यमन्यथा सूत्रविरोधात् , यतो भणितं सूत्रे ॥ ७५५ ॥
॥२७२॥
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
Page #225
--------------------------------------------------------------------------
________________
।
पल्ले महइमहल्ले कुंभं पक्खिवइ सोंधए नालिं ।
अस्संजए अविरए बहु बंधइ निजरे थोवं ॥ ७५६ ॥ पल्यवत् पल्यः तस्मिन् ‘महइमहल्लेत्ति' अतिशयमहति कुम्भं देशविशेषप्रसिद्धप्रक्षिपति धान्यस्येति गम्यते, शोधयति-ततः समाकर्षति नालिं-सेतिकाम् , एष दृष्टान्तः अयमोपनयः-असंयतः-सकलसम्यक्त्वादिगुणलाभेष्वसंयतत्वान्मिथ्याष्टिः अविरत:-काकमांसादेरप्यनिवृत्तः बहु बध्नाति कर्म निर्जरयति स्तोक, गुणनिबन्धना हि विशिष्टा निजरेतिकृत्वा ॥ ७५६॥
पल्ले महइमहल्ले कुंभं सोधेइ पक्खिवे नालिं।
जे संजए पमत्ते बहु निजरे बंधई थोवं ७५७ ॥ पल्ये अतिशयमहति कुम्भ शोधयति प्रक्षिपति नाली, एष दृष्टान्तः अयमर्थोपनयः-यःसंयतः-सम्यग्दृष्टिःप्रमत्तःईषत्प्रमादवान् , प्रमत्तसंयत एवेत्यन्ये, बहु निर्जरयति, बधाति स्तोकं सगुणत्वात् ॥ ७५७ ॥
पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे ण किंचि । जे संजए अपमत्ते बहु निजरे बंधति न किंचि ॥ ७५८ ॥
REASOAAAAUSESSION
Jain Education inte
For Private Personal Use Only
Olinelibrary.org
Page #226
--------------------------------------------------------------------------
________________
R
संग्रहणि
॥२७३॥
336435436*ASAP
पल्येऽतिशयमहति कुम्भ शोधयति प्रक्षिपति न किंचित् , एष दृष्टान्तः अयमर्थोपनयः-संयतोऽप्रमत्तः-सर्वथाप्रमादरहितः साधुरित्यर्थः बहु निर्जरयति वनाति न किंचित् , विशिष्टतरगुणोपेतत्वेन बन्धकारणाभावात् ॥७५७॥ गुरुराह
एयमिह ओघविसयं भणियं सवे ण एवमेवत्ति ।
अस्संजतो उ एवं पडुच्च उस्सन्नभावं तु ॥७५९ ॥ | इह-अस्मिन् विचारप्रक्रमे यदेतत् 'पल्ले महइमहल्ले' इत्यादिसूत्र तत् ओषविषयं भणितं द्रष्टव्यं, न पुनः सर्वेऽप्येयमेव बन्नन्ति । अस्यैव विषयमुपदर्शयति-'अस्संजओ उ' इत्यादि । तुरवधारणे । असंयत एव-मिथ्यावृष्टिरेव कोड| प्येवं-यथोक्तेन प्रकारेण कर्म वनाति नान्यः, असावपि च 'उस्सन्नभावं तुत्ति' तुरवधारणे उत्सन्नभावमेव-बाहुल्यभावमेव प्रतीत्य बनाति, न तु सर्वेऽप्येवं नियोगतः ७५९ ॥ तथानियोगे दोषमाह
पावइ बंधाभावो उ अन्नहा पोग्गलाणऽभावातो।
इय वुड्विगहणतो ते सवे जीवेहिं जुजन्ति ॥ ७६० ॥ अन्यथा-एवमनभ्युपगमे सर्वे असंयता एवमेव बधन्तीत्यभ्युपगमे इतियावत् प्राप्नोति संसारिजीवानां कर्म
AHIS*******
॥२७३॥
ORAREA
Jan Education interno
For Private 3. Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
CARSAA
बन्धाभावः। कुत इत्याह-पुद्गलानामभावात्-बन्दव्यकर्मपुद्गलानामभावात् । एषामभावे उपपत्तिमाह-'इय इत्यादि' इतिः-एवं निर्जरामपेक्ष्य अन्तगुणरूपतया वृद्धिग्रहणतो-वृद्धिग्रहणेन ते वध्यमानाः कर्मपुद्गलाः कालान्तरे सर्वेऽपि जीवैयुज्यन्ते-संबन्ध्यन्ते, प्रभूततरस्य ग्रहणादल्पतरस्य च मोक्षणात् , यथा-सहस्रं प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपमोक्षे च दिवसत्रयमध्य एव पुरुषशतेन सर्वमुपयुज्यते इति ॥ ७६० ॥ पर आह
मोक्खोऽसंखेजातो कालाओ ते य ज जिएहितो।
भणियाणंतगुणा खल्लु ण एस दोसो ततो जुत्तो ॥ ७६१ ॥ | मोक्षः-परिशाटः कर्मपुद्गलानामसंख्येयात् कालात् ऊई, तत ऊर्द्ध कर्मस्थितेः प्रतिषिद्धत्वात् , ते च परिश-14 टिताः कर्मपरमाणवः सर्वेभ्योऽपि जीवेभ्योऽनन्तगुणा एव । खलुशब्दोऽवधारणे । तत एषः-अनन्तरोदितो दोषो
बन्धाभावलक्षणो न युक्तः, सत्यपि कर्मपुद्गलानां प्रभूततराणां ग्रहणे अल्पतराणां च मोक्षे तेषामनन्तत्वात् स्तोक४ कालादू चावश्यं मोक्षात् तेषां च मुक्तानां सर्वजीवेभ्योऽनन्तगुणत्वात् । नहि शीर्षप्रहेलिकान्तस्य राशेः प्रति-18 दिवसं रूपकपञ्चकग्रहणे अल्पतरमोक्षे च सति वर्षशतेनापि पुरुषशतेन निःशेषतो योगो भवति, प्रभूतत्वाद्, एवमिहापीति ॥ ७६१॥ अत्र गुरुराह
%
%*-54
JainEducation
For Private
Personel Use Only
M
ainelibrary.org
Page #228
--------------------------------------------------------------------------
________________
धर्म
॥२७४॥
Jain Educatio
गणमताण किं ण जायइ समएण ? ता कहमदोसो । आगमसंसाराओ ण तहाणंताण गहणं तु ॥ ७६२ ॥
ग्रहणम् - आदानमनन्तानाम् - अत्यन्तप्रभूतानां पुद्गलानां समयेन - प्रतिसमयं किन्न जायते ?, जायत एवेति भावः, । 'ता' ततः कथमदोषो ?, दोष एव, शीर्षप्रहेलिकान्तस्यापि राशेः प्रतिदिवसं रूपकशतसहस्रलक्षणमहाराशिग्रहणे अल्पतरमोक्षे च वर्षशतादारत एव पुरुषशतेन निःशेषीकरणोपपत्तेः । पर आह- 'आगमेत्यादि' आगमात्संसाराच न तथा पुद्गलानामनन्तानां ग्रहणं यथा वन्द्धव्यकर्म्मपुद्गलानामभावतो बन्धाभावो भवति । तत्रागमस्तावत् - "जाव णं एस जीवे एयह वेयइ चलइ फंदर घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं एस जीवे सत्तविहबंध वा अट्ठविहबंध वा छविहबंधए वा एगविहबंधए वा" इत्यादि । संसारस्तु प्रतिसमयबन्धक सत्त्वसंसृतिरूपः प्रतीत एव ॥ ७६२ ॥ अत्र गुरुराह -
आगमोक्खाओ किं? विसेसविसयत्तणेण सुत्तस्स । तंजाविह संपत्ती न घडइ तम्हा ण दोसो तु ॥ ७६३ ॥
संग्रहणिः
॥२७४॥
Page #229
--------------------------------------------------------------------------
________________
इह-विचारप्रक्रमे आगमान्मोक्षाच सूत्रस्य 'पल्ले महइमहल्ले' इत्यादिरूपस्य विशेषविषयत्वेन-असंयतः कोऽपि प्रायोभावमाश्रित्यैवं बनातीत्येवंरूपेण किन्न तं ग्रन्थिं यावत् संप्राप्तिः घटते ?, घटत एवेति भावः, नद्यस्य प्रकृत्यथंगमकत्वात् । तत्रागमस्तावदयम्-"सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावओ होजा। चरणोवसमखयाणं सागरसं-18 खंतरा होंति ॥१॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नयरसेढिवजं एगभवेणेव सवाई ॥२॥" इति । |मोक्षस्तु प्रकृष्टगुणानुष्ठानभावतः कर्मपुद्गलानां प्रसिद्ध एव, अन्यथोत्तरोत्तरदेशविरत्यादिगुणलाभानुपपत्तेः । यत एवं तस्मान्नायमनन्तरोक्तस्तं यावदिह संप्राप्तिन युज्यत इत्येवंरूपो दोषो भवति । इत्थं चैतदङ्गीकर्तव्यमन्यथा यत्तदधिकारे एवोक्तम्-'पक्खिवे ण किंचीत्ति' तद्विरुध्यत एव, अप्रमत्तसंयतस्यापि बन्धकत्वात् , यथोक्तम्-"अप्पमत्तसंजयाणं बंधट्टिई होइ अट्ट उ मुहुत्ता । उक्कोसा उ जहन्ना भिन्नमुहुत्तं तु विनेया ॥१॥” इति ॥ तस्मादोषविषयमेतदिति ॥७६३॥ पर आह
१ सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन श्रावको भवति । चरणोपशमक्षयाणां सागरोपमाणि संख्यातान्यन्तरं भवन्ति ॥१॥ एवमपरिपतिते सम्यक्त्त्वे देवमनुजजन्मनोः । अन्यतरश्रेणिवर्जान्येकभवेनैव सर्वाणि ॥२॥ २ अप्रमत्तसंयतानां बन्धस्थितिर्भवत्यष्ट तु मुहुर्ताः । उत्कृष्टा तु जघन्या भिन्नमुहूर्त तु विज्ञेया ॥ १॥
SAMROGRAMROGRLS
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #230
--------------------------------------------------------------------------
________________
धर्म
॥२७५॥
सा किं सहावतो च्चिय उदाहु गुणसेवणाए इटुत्ति ? ।
संग्रहणि जइ ता सहावओ च्चिय उड्पि निरत्थिगा किरिया ॥ ७६४ ॥ सा-तं ग्रन्थिं यावत्संप्राप्तिः किं खभावत एवेष्टा उत गुणसेवनयेति विकल्पद्वयम् ? । तत्र यदि तावत्खभावत एव सा प्राप्तिरिष्यते तत ऊर्ध्वमपि सम्यक्त्वादिप्राप्तिः स्वभावत एव भविष्यतीति या अपूर्वकरणादिका क्रिया सा निरर्थका ॥ ७६४ ॥
अह उ गुणसेवणाए मिच्छादिटिस्स के गुणा पुविं ? ।
तविहबंधातो चे सोवि तहा केण कजेण ? ॥ ७६५॥ अथ तुरवधारणे भिन्नक्रमश्च गुणसेवनयैव सा प्राप्तिरिष्यते, ननु तदानीं मिथ्यादृष्टेः सतः के गुणा भवेयुः ?, यत्सेभवनातो ग्रन्थिदेशप्राप्तिर्भवेत् , नैव केचन गुणा इति भावः, मिथ्यादृष्टित्वात् । 'तविहबंधाओ चे' इति तद्विधः-तत्प्र8|कारस्तथाविधक्षान्त्यादिगुणान् प्रति निमित्ततामादधानो यो बन्धस्तस्मात्केचिदव्यक्तरूपाः क्षान्सादयो गुणा भवे-18| ॥२७५॥
युरिति चेत् ब्रूषे ननु सोऽपि-बन्धस्तथाविधोऽव्यक्तरूपक्षान्त्यादिगुणनिमित्ततामादधानः केन कार्येण-केन हेतुना । भवति ?, न हि सोऽपि तथाविधो हेतुमन्तरेणोपजायमानो युक्तः, सदा सत्त्वासत्त्वप्रसङ्गात् ॥ ७६५॥
PERSARAAAA
*
Jain Education intemn al
For Private Personel Use Only
G
ainelibrary.org
Page #231
--------------------------------------------------------------------------
________________
Jain Education
परिणामविसेसातो तस्सवि य तहाविहस्स को हेऊ ? । जइ ताव सहावोच्चि पडिभणिओ हंत सो पुल्विं ॥ ७६६ ॥
अथोच्येत परिणाम विशेषात् स तथाविधो बन्ध इति, ननु तस्यापि तथाविधस्य परिणामस्य को हेतुरिति वक्तव्यम् । यदि तावत् स्वभाव एव हेतुरुच्येत तर्हि स खभावो हन्तेति प्रत्यवधारणे पूर्वमेव प्रागेव - 'उहुंपि निरत्थिगा किरिये' त्यनेन ग्रन्थेन प्रतिभणितो - निराकृतः ॥ ७६६ ॥ अपि च,
अभावो य तओन पुण पयत्थंतरं मतो तुब्भ । सरमादिप्पसंगा एवं च स किन्न सवेसिं ? ॥ ७६७ ॥
'उत्ति' सकः स्वभावो हेत्वभावश्च तव मतः, न तु पदार्थान्तरमीश्वरादिप्रसङ्गात्-ईश्वराद्यभ्युपगमप्रसङ्गात् । तथाहि - यदि हेत्वभावः स्वभावो नाभिमतः स्यादपि तु पदार्थान्तरं तच्च सर्वेषामपि पदार्थानां तथा नियामकं तर्हि नामान्तरेणेश्वरादिरेवाभ्युपगतो भवेदिति । यदि नाम हेत्वभावः खभावो मतस्ततः किमित्याह - एवं सति - हेत्वभावाभ्युपगमे सति परिणामविशेषः किन्न सर्वेषामपि जीवानामविशेषेण भवति ?, भवेदेवेति भावः तथा च सति तन्निबन्धना ग्रन्थिदेशसंप्राप्तिरप्यविशेषेण भवेत् ॥ ७६७ ॥ अत्राचार्य आह—
ww.jainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
धर्म
॥२७६॥
Jain Education
rt
अभावोच्चि तओ मओऽभावतो अहेऊओ । व पदत्थंतरमो जुत्तो पुव्वुत्तदोसाउ ॥ ७६८ ॥
यदुक्तं 'सा किं खभावतो वा भवेत् उतश्वित् गुणसेवनयेति' तत्रोभयपक्षेऽपि दोषाभावो यतो न 'तउत्ति' सकः स्वभावो हेत्वभाव एवास्माकं मतः । कुत इत्याह- 'अभावतो अहेऊओ' अहेतोः - हेत्वभावात्सकाशात्कस्यापि कार्यस्याभावात् अभवनात्, अन्यथा तत एव कटक के यूराद्युत्पत्तिप्रसङ्गतो विश्वस्यारिद्रताप्रसक्तेः । तथा नैवासौ खभावः पदार्थान्तरं युक्तः, पूर्वोक्तदोषात् - पूर्वाभिहितेश्वराद्यभ्युपगमदोषप्रसङ्गात् ॥७६८ ॥ यद्येवं तर्हि किंरूपः स इष्ट इत्यत आहst यवत्थुधम्मो पतिणियतो जं च ताण सवेसिं । य माणबाधितो सो सम्मादुवलंभभावातो ॥ ७६९ ॥
इष्टश्चासौ खभावोऽस्माकं वस्तुधर्मः स च यत् - यस्मात् प्रतिनियत एव कतिपयजीवव्यक्तिनिष्ठ एव । चोऽवधारणे भिन्नक्रमश्च स च यथास्थानं योजितः । 'ता' तस्मात् नासौ वस्तुधर्मलक्षणः स्वभावः सर्वेषामपि जीवानामविशेषेण भवति । न च वाच्यं तद्भावनियमहेत्वभावादसौ स्वभावः परिकल्प्यमानो मानवाधितः - प्रमाणबाधित
संग्रहणिः,
॥२७६॥
Page #233
--------------------------------------------------------------------------
________________
BARASAX
RUSSAIRA*****
इति । कुत इत्याह-सम्मादुवलंभभाषाओं' सम्यक्त्वाद्युपलम्भभावात्-सम्यक्त्वदेशविरतायुपलम्भभावात् । नही सम्यक्त्वादि सर्वत्र सर्वदा सर्वेषामविशेषेणोपलभ्यते येन तत् जीवत्वमात्रनिबन्धनं भवेत्, किंतु क्वचित् कदाचित कस्यचित्, न चैतदित्थमुपजायमानमहेतुकं, तथा सति देशकालादिनियमायोगात्, न च देशकालहेतुकमेवेदं, तदविशेषेऽपि कस्यचिदेव प्रतिनियतस्य तद्भावदर्शनात् , ततः प्रतिनियतसम्यक्त्वाद्युपलम्भान्यथानुपपत्त्या एतदनुमीयते यथा-अस्ति कश्चित् प्रतिनियतः खभावविशेषः केषांचिजीवानां यः परंपरया सम्यक्त्वादिलाभहेतुरिति ॥७६९ ॥ अयं च खभावविशेषो यथा भवति तथा दर्शयन्नाह
वेययतो पतिसमयं चित्तं कम्मं सवीरिउक्करिसा ।
सो होइ जीवधम्मो जो तस्संपत्तिहेउत्ति ॥ ७७० ॥ चित्र-चित्रखभावं कर्म-दर्शनमोहनीयादिकं वेदयमानस्य-विपाकानुभवनेन साक्षादनुभवतः सतः कस्यापि जीवविशेषस्य खवीर्योत्कर्षात्-खवीर्योल्लासविशेषात् स कोऽपि 'जीवधर्मो' जीवस्य धर्म:-खभावविशेषो भवति, यो भवन् तत्संप्राप्तिहेतुः-सम्यक्त्वादिनिबन्धनविवक्षितपरिणामविशेषसंप्राप्तिहेतुर्भवति ॥ ७७० ॥ ततः किमित्याह
१ देशकालदेशनाहेतुकमिति कपुस्तके ।
धम.४७
Jain Education Internationa
For Private & Personel Use Only
Wwjainelibrary.org
Page #234
--------------------------------------------------------------------------
________________
संग्रहणि
SCARRASTRA
॥२७७॥
तम्मि य सती अवत्ता खंतादिगुणावि इतरवेक्खाए।
तस्सेवणाए वि तओ संपत्ती तस्स तं जाव ॥ ७७१ ॥ तस्मिंश्च जीवधर्मरूपे खभावविशेषे सति इतरापेक्षया-तथारूपपरिणामविशेषरहितजीवापेक्षया क्षान्त्यादयोऽपि गुणा अव्यक्ता-अस्पष्टलिङ्गा जीवस्य मिथ्यादृष्टेरपि सतो भवन्ति । ततश्च तत्सेवनयापि-गुणसेवनयापि तं-प्रन्थि यावत् तस्य-जीवस्य संप्राप्तिन विरुध्यते । यदप्युक्तं-'जइ ताव सहावोचिय उहृपि निरत्थिगा किरियेति' तदप्ययुक्तम् , तथारूपखभावविशेषसामर्थ्यतः स्वयमेव तस्य तथा तथा अपूर्वकरणादिक्रियासु प्रवृत्त्यु-१ पपत्तेः॥७७१॥
एसा य वत्थुतो निग्गुणेति असइंपि वन्निया समए ।
णियमा ण सम्महेतू सम्मं पुण मोक्खहेउत्ति ॥ ७७२ ॥ VI एषा च-प्रन्थिदेशं यावत् संप्राप्तिर्वस्तुतः-परमार्थतो निर्गुणा-सम्यक्त्वादिलाभाविकलहेतुगुणरहिता, अभव्या
नामपि तस्याः संभवात्, इतिहेतोरसावसकृदपि-अनेकवारभाविनी अपि समये-सिद्धान्ते वर्णिता । यत एवं तस्मात्
॥२७७॥
OROSAR
For Private Personal Use Only
Ajainelibrary.org
JainEducation in
Page #235
--------------------------------------------------------------------------
________________
Jain Education lo
नियमाद् - अवश्यतया नैवासौ ग्रन्थिदेशप्राप्तिः सम्यक्त्वहेतुर्भवति, किंत्वपूर्वकरणादिकैव क्रिया । यत् पुनः सम्यक्त्वं तदवश्यं मोक्षहेतुर्भवत्येव, तथैव प्रवचने व्यावर्णनात् ॥ ७७२ ॥
एते सम्मलाभे कह णु अनंतभवभावितो सिग्घं । संसारोत्ति जिआणं नासइ ? एयंपि परिहरितं ॥ ७७३॥
एतेन - अनेकशो ग्रन्थिदेशप्रात्यभिधानेन यदुच्यते- 'सम्यक्त्वलाभे सति कथं नु जीवानां संसारोऽनन्तभवभावितः शीघ्रं नश्यति १, चिरकालवासिततया सात्मीभूतस्य तस्य प्रतिपक्षभावनामात्रेणोन्मूलयितुमशक्यत्वात्, नयनेकज्वालाशतसहस्रसंकुलः प्रबलो दवाग्निर्जलकणिकामात्रेणोपशाम्यतीति एतदपि परिहृतं द्रष्टव्यम् ॥ ७७३ ॥ कथ|मित्याहओहेण दीहकालो जहा पडिवक्खभावणाएव ।
सम्मत्तं तीऍ फलं केवलमिव चरणकिरियाए ॥ ७७४ ॥
यस्मात्प्रतिपक्षभावनाया अपि, न केवलं संसारस्येत्यपिशब्दार्थः, ओघेन - सामान्येन दीर्घः कालो विद्यते, भव्यानामपि हि प्रायोऽनन्तशो ग्रन्थिदेशसंप्राप्तिर्न च सा प्रतिपक्षभावनामन्तरेणेति । यत्पुनः सम्यक्त्वं तत्तस्या एव
lainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
धर्म-
संग्रहणि.
॥२७८॥
NAGARMATHAKOSH
दीर्घकालभाविन्याः प्रतिपक्षभावनायाः फलं, यथा-चरणक्रियाया दीर्घकालभाविन्याः फलं केवलं-केवलज्ञानम् । ततः केवलज्ञानलाभ इव सम्यक्त्वलाभेऽपि संसाराभावः शीघ्रमुपजायमानो न दोषाय भवति ॥ ७७४ ॥ एतदेव 51 भावयति
जह केवलम्मि पत्ते तेणेव भवेण वन्निओ मोक्खो।
पगरिसगुणभावातो तह संमत्तेऽवि सो समओ ॥ ७७५॥ यथा केवले-केवलज्ञाने प्राप्ते सति तेनैव भवेन मोक्षः समये वर्णितः, प्रकर्षगुणभावात्-प्रकर्षगुणरूपत्वात्तस्य केवलज्ञानस्य, तथा सम्यक्त्वेऽपि प्राप्ते सति स-मोक्षः समकः-तुल्यः, तस्यापि प्रकर्षगुणरूपतया तत्प्राप्तो शीघ्रमुपजायमानो मोक्षो न दुष्यतीत्यर्थः ॥ ७७५ ॥ अथ कथमिदं सम्यक्त्वं प्रकर्षगुणरूपमित्यत आह
पगरिसगुणो य एसो जम्हा समएऽवि सबजीवाणं।
गेवेजगोववातो भणितो तेलोक्कदंसीहिं ॥ ७७६ ॥ प्रकर्षगुणरूपश्च 'एष' इदं सम्यक्त्वं, गुणलिङ्गग्रहणादेष इति पुंस्त्वेन निर्देशो न विरुध्यते, यस्मात्रैलोक्यदर्शिभिः १ प्रकर्षगुणश्चेति कपुस्तके।
AKAASAKARANAS
ર૭૮
JainEducation
For Private Personal use only
Page #237
--------------------------------------------------------------------------
________________
सर्वज्ञैः समये-प्रवचने, अपिशब्दो भिन्नक्रमः, स चैवं-सर्वजीवानामपि प्रैवेयकोपपातो मणितः ॥ ७७६ ॥ ततः किमित्याह
सो दवसंजमेणं पगरिसरूवे जिणुवदितॄणं ।
तब्भावेऽवि ण सम्मं एवमिदं पगरिसगुणोति ॥ ७७७॥ स-अवेयकोपपातो जिनोपदिष्टेन प्रकर्षरूपेण द्रव्यसंयमेन, यत उक्तम्-सबजियाणं चिय जं सुत्ते गेवेजगेसु | उववाओ। भणिओ न य सो एयं लिङ्गं मोत्तुं (दवलिंगं पमोत्तूणं)॥१॥" इति । न च तद्भावेऽपि-जिनोपदिष्टप्रकर्षप्राप्तद्रव्यसंयमभावेऽपि सम्यक्त्वमासीत् । तत एवम्-अनेन प्रकारेणातीव दुर्लभतया केवलज्ञानमिव सम्यक्त्वं प्रकर्षगुणः-प्रकर्षगुणरूपमिति ॥ ७७७ ॥ ननु तद्भावेऽपि न सम्यक्त्वमित्यत्र का युक्तिरित्यत आह
तब्भावम्मि य नियमा परियणमो उ संसारो।
णय सो सोसि जओ ता तब्भावेऽवि तं नत्थि ॥७७८॥ १ सर्वजीवानामेव यत् सूत्रे प्रैवेयकेषूपपातः । भणितो न च स एतल्लिङ्ग मुक्त्वेति ।
वरकर
JainEducation
a l
For Private
Personal Use Only
Jainelibrary.org
Page #238
--------------------------------------------------------------------------
________________
धर्म
॥२७९॥
Jain Education
तद्भावे - सम्यक्त्वभावे चो हेतौ यस्मान्नियमाद् - अवश्यंतया उत्कर्षतोऽपि 'परियदृद्धूणमो उ' इति किंचिदूनार्द्धावशेषैकपुद्गलपरावर्त्तमात्र एव संसारो भवति । तुरवधारणे 'मो' निपातश्च पूरणे। न च किंचिद्नपुद्गलपरावर्त्तार्द्धरूपः संसारः सर्वेषामपि जीवानां, 'ता' तस्मात्तद्भावेऽपि - जिनोपदिष्टप्रकर्षरूपद्रव्यसंयमभावेऽपि तत् - सम्यक्त्वं नास्तीति गम्यते । ततः स्थितमेतत् - सम्यक्त्वस्य प्रकर्षगुणरूपत्वात् तत्प्राप्तौ केवलज्ञानप्राप्ताविव शीघ्रमुपजायजानो मोक्षो न विरुध्यते, उभयत्रापि तन्निमित्तभूतायाः प्रतिपक्षभावनायाः सामान्येन चिरकालत्वात् । केवलज्ञानदृष्टान्तोऽपि खल्पकालमात्रापेक्षया द्रष्टव्यो न पुनस्तद्भवमोक्षभावापेक्षयापि ॥ ७७८ ॥ यच्च प्रागुक्तं- 'सवीरिउक्करिसा सो होइ जीवधम्मोत्ति', तत्र परस्यावकाशमाह -
पत्तुकस्सठितीणं विचित्तपरिणामसंगयाणं च ।
सवेसिं जीवाणं कम्हा णो वीरिउक्करिसो ? ॥ ७७९ ॥
प्रासोत्कृष्ट स्थितीनाम् - अवाप्तदर्शनमोहनीयादिकर्मोत्कृष्टस्थितीनां तेषां हि प्रायः शुभोऽशुभो वा परिणामस्तीत्र एवोपजायत इति एतद्विशेषणोपादानं, विचित्रपरिणामसंगतानां च येन येन परिणामेनोपेतानां वीर्योत्कर्षो दृष्टस्ततद्विचित्र परिणामसंगतानामपि सतां सर्वेषामपि जीवानां कस्मान्न स तादृग्वीर्योत्कर्षो भवतीति १ ॥ ७७९ ॥ उच्यते
संग्रहणिः
॥२७९ ॥
w.jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
कत्थइ जीवो बलिओ कत्थइ कम्माई होति बलियाई।
एएण कारणेणं सवेसि न वीरिउक्करिसो ॥ ७८० ॥ क्वचिद्देशकालादौ जीवो बली-बलवान् भवति, कथमन्यथा अत्यन्तक्लिष्टविपाकानि ज्ञानावरणीयादीनि कर्माणि क्षपयित्वा अनन्ता जन्तवः सिद्धिमवाप्तवन्तः? । कुत्रचित् पुनर्देशकालादौ कर्माणि बलवन्ति भवन्ति, सिद्धेभ्योऽनन्तगुणानां कर्मपरतत्राणामसुमतां भवोदधौ पर्यटतां दर्शनात् । तत एतेन कारणेन न सर्वेषां जीवानामनन्तरोक्तविशेषणोपेतानामपि अविशेषेण वीर्योत्कर्षो भवति ॥ ७८० ॥ एतदेव भावयति
केइ उ सहावउच्चिय कम्मं जेऊण चिक्कणतरंपि।
णियविरियाउ पवजइ तं धम्मं तेण तज्जोगो ॥ ७८१॥ ___ कश्चित्तु-कोऽप्येव, तुरेवकारार्थः, खभावत एव समुत्थितात् निजवीर्यात् कर्म-दर्शनमोहनीयादि चिक्कणतरमपि-12 अतिनिबिडतरमपि जित्वा तं धर्म-स्वभावं ग्रन्थिदेशप्राप्तिहेतुभूतपरिणामविशेषनिबन्धनं प्रपद्यते, तेन कारणेन तद्योगः-अनन्तरोक्तधर्मयोगो भवति जीवस्य, नान्यथा ॥ ७८१ ।। सोऽपि स्वभावः कर्मजयहेतुः कथमितिचेत्, अत आह
Jain Education (
onal
For Private Personal Use Only
Www.jainelibrary.org
Page #240
--------------------------------------------------------------------------
________________
संग्रहणि
॥२८०॥
सो पुण तस्स सहावो ण कम्महेतू ण यावि अनिमित्तो।
नियधम्मत्तो ण भवति सदा य सो कम्मदोसेणं ॥७८२ ॥ स पुनस्तस्य कस्यचिदेव जीवस्य कर्मजयहेतुः स्वभावो न कर्महेतुकः, तथा सति सर्वेषामपि तद्भावप्रसक्तः । न चाप्यनिमित्तो-निर्हेतुकः। कुत इत्याह-निजधर्मत्वात्-आत्मखभावत्वात् जीवस्य, यदा हि तस्य खभावस्य स एव18 जीवः परिणामिकारणमिष्यते तदा कथमसावनिमित्तो भवितुमर्हतीति भावः । ननु यद्ययं स्वभावो विवक्षितजी-टू वस्य भावत्वात्तन्निमित्तोऽभ्युपगम्यते तर्हि सर्वदापि कस्मान्न भवति ?, कारणस्य सदा सन्निहितत्वात् । अत आह'न हवई' इत्यादि, न भवति च सदा स-खभावः कर्मदोषेण-दर्शनमोहनीयादिककर्मसद्भावलक्षणदोषेण ॥७८२॥ ननु च विवक्षितकालेऽपि अधिकृतदोषो जीवस्य तदवस्थ एव, नहि तदानीमसौ विवक्षितजीवखभावः त्यक्तो भवति, ततः प्रागिव नेदानीमप्यसौ खभावो भवितुमर्हतीति चेदत आह
जिणइ य बलवंतपि हु कम्मं आहच्चवीरिएणेव । असइ य जियपुवोऽविहु मल्लो मलं जहा रंगे ॥ ७८३ ॥
॥२८॥
Jain Education Interatione
For Private
Personel Use Only
Page #241
--------------------------------------------------------------------------
________________
जयति चैष जीवो बलवदपि 'हु' निश्चितं कर्म-दर्शनमोहनीयादिकम् , 'आहचेति' कदाचित्काले वीर्येणैवात्मीयेन तथाभव्यत्वपरिपाकवशसमुत्थितेन । अत्र दृष्टान्तमाह-'असइ य इत्यादि' यथा असकृत्-अनेकधा जितपू
वोऽपि मल्लो मलं कदाचिदीर्यान्तरायक्षयोपशमसामर्थ्यतः स्वभावत एवोत्थितेन निजवीर्येण रो-जयभूमौ जयति, है तद्वदयमपि जीवः कर्मभिरनेकधा जितपूर्वोऽपि कदाचित् खभावत एवोत्थितेन निजवीर्येण तानि कर्माणि जय
तीति । इहायमाशयः-यद्यपि प्रागिवेदानीमपि अयं जीवो दर्शनमोहनीयादिकर्मकलुपितस्तथापि तस्येत्थंभूत एव
खभावोऽनादिपारिणामिको वर्त्तते येनैतावन्तं कालं यावत् कर्मभिरसौ वाध्यो भवति, इत ऊर्दू तु प्रायस्तेषामेव इ. 18|कर्मणां बाधकः, तदुक्तम्-“तदूई बाध्यते दैवं, प्रायोऽयं तु विजृम्भते" इति । कर्मापि च दर्शनमोहनीया-18
दिकं प्राकालभावि पूर्व तथाखभावखहेतुभ्यः सकाशादित्थमुत्पन्नमासीत् येन जीवस्य सम्यक्त्वादिगुणगणावाप्तिविघातकृत् आसीत् । विवक्षितकालभावि पुनः कर्म खहेतुभ्यस्तथाखभावमुत्पन्नं येन तदवश्य जीवस्य बाध्यं भवति, उक्तं च-"उभयोस्तत्वभावत्वे, तत्तत्कालाद्यपेक्षया । बाध्यबाधकभावः स्यात्सम्यन्यायाविरोधतः ॥१॥” इति ॥ ततः साधूक्तं कर्मभिरनेकधा जितपूर्वोऽपि जीवः कदाचित् खभावत एवोत्थितेन निजवीर्येण बलवदपि कर्म जयतीति ॥ ७८३॥
AASALAMAU
CRACK
For Private Personel Use Only
Page #242
--------------------------------------------------------------------------
________________
धर्म
॥२८१॥
Jain Education
एत्तोच्चि निट्ठिा तुलबला दिवपुरिसगारावि । समयन्नहिं अन्नह पावइ दिट्ठेटुवाहा उ ॥ ७८४ ॥
यत एवेत्थं स्वस्वभावनियमादनियतः कर्मात्मनोर्वाध्यबाधकभावः अत एव हेतोर्देवपुरुषकारावपि तुल्यबलौ समयज्ञैः - प्रवचनार्थतत्त्वज्ञैर्निर्दिष्टौ । दैवमिति हि शुभाशुभं कर्म्माभिधीयते, पुरुषकारस्त्वात्मव्यापारः, उक्तं च" दैवं नामेह तस्वेन, कम्मैव हि शुभाशुभम् । तथा पुरुषकारस्तु, सधापारो हि सिद्धिदः ॥ १ ॥” इति ॥ कर्म्मात्मनोश्च बाध्यबाधकभावे तुल्यबलता प्रागभिहितैव । इत्थं चैतदङ्गीकर्त्तव्यमन्यथोदितदैव पुरुषकारखरूपानभ्युपगमे तयो - तुल्यबलताऽभ्युपगमेऽपि दृष्टेष्टबाधा प्राप्नोति ॥ ७८४ ॥ तत्र दृष्टवाधामुपदर्शयति
जं होअतक्कियं चिय देवकयं तं ति तस्स पाहन्ना ।
सजणभूओ पुण अत्थि तहिं पुरिसगारोवि ॥ ७८५ ॥
यद्भवति अतर्कितमेव-अनभिसंधितमेतत् दैवकृतमिति लोकेऽभिधीयते । न च तत् केवलदैवमात्रकृतम्, यत आह- 'तस्स पाइन्ना' तस्य देवस्य प्राधान्यात् - प्राधान्येन व्याप्रियमाणत्वात् तत् दैवकृतमित्युच्यते, यावता पुनस्तत्रोपसर्जनभूतः पुरुषकारोऽप्यस्ति । " न च व्यापारशून्यस्य फलं यत्कर्म्मणोऽपि हीति" वचनप्रामाण्यात् ॥ ७८५ ॥
संग्रहणिः.
॥२८१॥
Jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
जं पुण अभिसंधीओ होइ तयं पुरिसगारसझंति ।
तप्पाधन्नत्तणतो दिवे उवसज्जणं तत्थ ॥ ७८६ ॥ यत् पुनरभिसंधितो भवति कार्य तकत् लोके पुरुषकारसाध्यमित्युच्यते । न च तदपि केवलपुरुषकारमात्रसाध्यं, यत आह-'तप्पाहन्नत्तणओत्ति' तस्य-पुरुषकारस्य प्रधानत्वतः-प्राधान्येन व्याप्रियमाणत्वात् एवमुच्यते, यावता पुनस्तत्र देवमपि उपसर्जनभूतं व्याप्रियमाणमस्त्येव । “न भवस्थस्य यत्कर्म, विना व्यापारसंभव" इति वचनप्रामाण्यात् । तदेवं लोके देवपुरुषकारावन्योऽन्याश्रितो सन्तौ तुल्यबलौ दृष्टौ, अन्यथा विवक्षितकार्यानुपपत्तेः, न
चेयमन्योऽन्याश्रयेण तयोस्तुल्यबलता यथोदितदेवपुरुषकारखरूपमन्तरेणोपपद्यते, ततस्तदनभ्युपगमे रटबाधा है प्राप्नोति ॥ ७८६ ॥ इष्टबाधामुपदर्शयन्नाह
एवं जुज्जइ पगतं दीसइ सम्मादियं च जं तेण ।
सेसा जातिविगप्पा हवंति ता किं पसंगेण ? ॥ ७८७॥ एवं-प्राग्दर्शितलौकिकव्यवहारन्यायेन प्रकृतं-प्रन्थिदेशसंप्राप्तिनिबन्धनपरिणामविशेषोत्पत्त्यादि युज्यते नान्यथा, न चैतत् प्रकृतं कल्पनामात्रं, यत्-यस्मात् दृश्यते च सम्यक्त्वादिकं, चो भिन्नक्रमे, न चैतत् दृश्यमानं सम्यक्त्वा
Jain Education
For Private Personal Use Only
Mainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
धर्म
॥२८२॥
Jain Education
दिकं प्रकृतमनन्तरोक्तमन्तरेणोपपद्यते इति सम्यक्त्वाद्यन्यथानुपपत्त्या प्रकृतमवश्यमेष्टव्यं न चैतत् प्रकृतमिष्टं यथो||दितदैवपुरुषकारखरूपानभ्युपगमे युज्यते, ततो दृष्टेष्टबाधा भीतितो यथोदितखरूपावेव दैवपुरुषकारावेष्टव्यौ । तदेवं यत् - यस्मादेवमेव व्यवहार भावोपपत्तिर्नान्यथा तेन कारणेन ये दैवादिखरूपाभिधानविषये विकल्पाः क्रियन्ते यथा - " दैवमात्मकृतं विद्यात् कर्म्म यत् पौर्वदेहिकम्। स्मृतः पुरुषकारस्तु, क्रियते यदिहापरम् ॥ १||" इत्यादयस्ते सर्वेऽपि जातिविकल्पा - विकल्पाभासा वस्तुतत्त्ववहिर्भूता भवन्ति ज्ञातव्याः, तथाहि - नात्मव्यापारमन्तरेण कर्म स्वफलसाधनसमर्थ, "न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि ही " ति वचनात्, तत आत्मव्यापारलक्षण एव पुरुषकारो युज्यते, नत्विदानीं क्रियमाणकर्मलक्षण इत्यादि सुधिया वाच्यम् । तदुक्तम् - " नेदमात्मक्रियाभावे, यतः स्वफलसाधकम् । ततः पूर्वोक्तमेवेह, लक्षणं तात्त्विकं तयोः ॥ १॥" इत्यादि, 'ता' तस्मात् किमिहाधिकेन प्रसङ्गेन ?, विपक्षे दृष्टेष्टवाधाप्रदर्शनमात्रेणैव यथावस्थितदैवादिखरूपाधिगते स्तद्विषयपरोक्त विकल्पानां जातिविकल्पावगमात् ॥ ७८७ ॥ तस्मात् —
पगतं वोच्छामि अतो गंठिब्भेदम्मि दंसणं नियमा । सो दुल्लभो परिस्समचित्तविधायाइविग्धेहिं ॥ ७८८ ॥
संग्रहणिः.
॥२८२ ॥
w.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
अत ऊर्दू प्रकृतं वक्ष्यामि । तदेवाह-'गंठीत्यादि' नियमात्-नियमेन ग्रन्थिभेदे सति दर्शनं-सम्यक्त्वं भवति नान्यथा, न तु ग्रन्थिभेदे सति नियमाद्दर्शनमिति व्याख्येयं, अस्यार्थस्य 'भिन्नम्मि तम्मि लाभो' इत्यादिना प्रागेवाभिहितत्वात् , ग्रन्थिभेदस्य च एवमप्राधान्यमुक्तं स्यात् , तथा च सति नोत्तरो ग्रन्थः सुश्लिष्टो भवेदिति । स च ग्रन्थिभेदः परिश्रमचित्तविघातादिभिर्विघ्नैरुत्पद्यमानरतिशयेन दुर्लभ एव ॥ ७८८ ॥ तदेव भावयति
सो तत्थ परिस्सम्मति घोरमहासमरनिग्गतादिव ।
विजाव सिद्धिकाले जह बहुविग्घा तहा सोवि ॥ ७८९ ॥ स-जीवस्तत्र-प्रन्थिदेशे प्राप्तः सन् परिश्राम्यति । किंवदित्याह-'घोरेत्यादि' घोरमहासमरनिर्गतादिवत्-अनेकभटकोटिविनिपातलब्धजयपताकमहारौद्रसमरमध्यविनिर्गतपुरुषादिवत् , आदिशब्दात् भुजमात्रसमुत्तीर्णमहासमुद्रपुरुषादिपरिग्रहः । तदेवं परिश्रमरूपं विघ्नमभिधाय चित्तविघातादिविघ्नानाह-यथा विद्या सिद्धिकाले-सियवसरे चित्तविघातादिबहुविना भवन्ति(ति) तथा सोऽपि ग्रन्थिभेदो द्रष्टव्यः॥७८९ ॥ पर आह
कम्मट्टिती सुदीहा खविता जइ णिग्गुणेण सेसंपि । १ एतदेव ख.।
Jain Educationalon
For Private Personal Use Only
Tarainelibrary.org
Page #246
--------------------------------------------------------------------------
________________
॥२८॥
स खवेउ निग्गुणो च्चिय किंथ पुणो दंसणादीहिं ॥ ७९० ॥
न संग्रहणि AL यदि तावत् कर्मस्थितिः सुदीर्घा-पल्योपमासंख्येयभागसमधिकैकोनसप्ततिसागरोपमकोटीकोटीलक्षणा निर्गुणे
नैव सता तेन जीवेन यथाप्रवृत्तिकरणतः क्षपिता, तर्हि शेषमपि स जीवो निर्गुण एव सन् क्षपयतु किमत्र दर्शनादिभिःप्रार्थ्यमानः कार्यमिति ? ॥७९॥ अत्राह
पाएण पुवसेवा परिमउई साहणम्मि गुरुतरिया ।
होइ महाविजाए किरिया पायं सविग्घा य ॥ ७९१ ॥ इह यथा महाविद्यायाः पूर्वसेवा-पूर्वक्रिया परिमृद्वी-सुकरा भवति तथाविधाल्पसामत्र्यपेक्षत्वात् । साधने चेति-सिद्धिः साधनं तस्मिन् सिद्धिवेलायामितियावत् क्रिया जापादिलक्षणा गुर्वी भवति-अत्यन्तदुष्करा भवति, अन्तश्चित्तसुप्रणिधानादिबहिर्जापादिलक्षणसकलसामग्रीसन्निधानापेक्षत्वात् । तथा प्रायः सविना च-विभीषिकोत्थानादिविनबहुला च भवति ॥ ७९१॥
तह कम्मठितिक्खवणा परिमउई मोक्खसाहणे गुरुई।
%9-30-OCOCCANCSC-CREAM-96
॥२८३॥
4-%
Jain Education
Malinal
Page #247
--------------------------------------------------------------------------
________________
INNOTES
इह दंसणादिकिरिया दुलहा पायं सविग्धा य ॥ ७९२ ॥ तथा इह-सुदीर्घकर्मस्थितिक्षपणे या क्रिया सा मृद्वी-अत्यन्तसुकरा. भवति यथाप्रवृत्तकरणादिमात्रसामग्र्यपेक्षणात्, या तु मोक्षसाधने-मोक्षसिद्धिवेलायां सा गुर्वी-अत्यन्तदुष्करा भवति, सकलदर्शनलाभादिसामग्रीसन्निधानापेक्षणात् । तथा दुर्लभा न सा येन केनचिदवाप्तुं शक्यते, अवाप्तापि च प्रायः सविना भवति, ततोऽवश्यं दर्शनादिकं तत्सामग्रीभूतं यथावस्थितं प्रार्थ्यत इति ॥ ७९२ ॥ अत्रैव परिहारान्तरमाह
अहव जओ चिय सुबहुं खवितं तो णिग्गुणेण सेसंपि ।
स खवेइ लभइ य जओ संमत्तसुयादिगुणलाभं ॥ ७९३ ॥ अथवा यत एव सुबहु कर्म तेन जीवेन क्षपितमत एव स जीवो निर्गुण एव सन् शेषमपि कर्म क्षपयति, यस्मात्कर्मविवरसामर्थ्यावश्यं स लभत एव चोऽवधारणे सम्यक्त्वश्रुतादिलाभमिति ॥७९३॥ तं च सम्यक्त्वश्रुतादिगुणलाभं करणेनैव लभते इति करणवक्तव्यतामाह
करणं अहापवत्तं अपुवमणियट्टिमेव भवाणं ।
ONG-OCOSCHOTE
JainEducation
For Private Personal use only
jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
संग्रहणि
॥२८४॥
इतरेसिं पढम चिय भण्णइ करणं तु परिणामो॥ ७९४ ॥ करणं-वक्ष्यमाणस्वरूपं, तच त्रिधा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । तत्र यथा-एवमेव विशिष्टनि-12 मित्तमन्तरेणेतियावत् प्रवृत्तं यथाप्रवृत्तं सांसिद्धिकमिति भावार्थः । तथा अप्राप्तपूर्वमपूर्व, तथा निवर्तनशीलं निवति न निवर्ति अनिवर्ति तस्मिन् सति नियमेन सम्यग्दर्शनलाभात् । एतच्च करणत्रितयं भव्यानामेव, एवशब्दो भिन्नक्रमः, इतरेषामभव्यानां पुनः करणं प्रथममेव भवति न वितरे द्वे । तथा चोक्तम्-"एतत्रिधापि भव्याना
मन्येषामाद्यमेव हि" । इति । किंखरूपं पुनरिदं करणं यदित्थं विभिद्यत इत्याह-'भण्णइ करणं तु परिणामो 8 तुः पुनरर्थे । करणं पुनर्भण्यते तीर्थकरगणधरैः परिणामो-जीवस्याध्यवसायविशेषः । तदुक्तम्-"करणं परिणामोऽत्र सत्त्वानामिति"॥ ७९४ ॥ अथ कतमत् करणं क भवतीत्यत आह
जा गंठी ता पढमं गंठिं समइच्छतो अपुत्वं तु ।
___ अणियहीकरणं पुण संमत्तपुरक्खडे जीवे ॥ ७९५ ॥ इहोत्कृष्टां स्थितिमारभ्य यावत् ग्रन्थिदेशावाप्तिस्तावत्प्रथमं करणं यथाप्रवृत्तिनामकं भवति । ग्रन्थिं तु पूर्वोक्तख१ विभज्यत इति क पुस्तके ।
॥२८४॥
For Private & Personel Use Only
Page #249
--------------------------------------------------------------------------
________________
Jain Education Inte
रूपं समतिगच्छतः - समतिक्रामतोऽपूर्वम् - अपूर्व नामकं द्वितीयं करणं भवति । अनिवर्त्तिकरणं पुनः 'सम्यक्त्व पुरस्कृते' सम्यक्त्वं पुरस्कृतम् - अभिमुखीकृतं येन तस्मिन् सम्यक्त्वाभिमुखे इतियावत् तस्मिन् जीवे भवतीति ॥ ७९५ ॥ तदेवं करणवक्तव्यतामभिधाय सांप्रतं सम्यक्त्ववक्तव्यतामभिधातुकाम आह
संमत्तंपि यतिविहं खवो (ओ) वसमियं तहोवसमियं च । खइयं च कारयादि य (व) पन्नत्तं वीयरागेहिं ॥ ७९६ ॥
सम्यक् शब्दः प्रशंसायामविरोधे वा, सम्यक् - जीवस्तस्य भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा जीवस्य खभा | वविशेष इतियावत् । तदपि त्रिविधं - त्रिप्रकारम्, आस्तामनन्तरोक्तं करणं त्रिविधमित्यपिशब्दार्थः । चशब्दः स्वगतानेकभेदसूचकः । उक्तं च- "तं पंचहा सम्मं - उवसमं सासाणं खयसमजं वेयगं खयगमिति" । त्रैविध्यमेव दर्शयति- क्षायोपशमिकं तथा औपशमिकं क्षायिकं चेति । कारकादि वेति वाशब्दस्त्रैविध्यस्य प्रकारान्तरतासूचनार्थः । कारकमादिशब्दात् रोचकं व्यञ्जकं च प्रज्ञतं वीतरागैः ॥ ७९६ ॥ तत्र क्षायोपशमिकं तावदभिधित्सुराह
१ तत् पञ्चधा सम्यक्त्वम् — औपशमिकं सास्वादनं क्षयशमजं वेदकं क्षायिकमिति ।
ainelibrary.org
Page #250
--------------------------------------------------------------------------
________________
धर्म
॥ २८५ ॥
Jain Education In
मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उवसंतं । मीसीभावपरिणतं वेदिजंतं खओवसमं ॥ ७९७ ॥
मिथ्यात्वं - मिथ्यात्वमोहनीयं कर्म्म यत् उदीर्णम् - उद्भूतशक्तिकमुदयावलिकाप्रविष्टमितियावत् तत् क्षीणं-प्रलयमुपगतम्, अनुदितं च-अनुदीर्ण च उपशान्तं, उपशान्तं नाम विष्कम्भितोदयमपनीतमिध्यात्वस्वभावं च तत्र विष्कम्भितोदयं भस्मच्छन्नाग्निरिवानुद्रिक्तावस्थम् अपनीतमिध्यात्वस्वभावं - मदनकोद्रवोदाहरणेनापादितसम्यक्त्वस्वभावम् । ननु यत् विष्कम्भितोदयं मिथ्यात्वं तस्यानुदीर्णता युक्ता, विपाकेन वेदनाभावात्, यत् पुनः सम्यक्त्वरूपं तद्विपाकेन वेद्यत एवेति कथं तस्यानुदीर्णता युज्यत इति १, सत्यमेतत्, किंतु तस्यापि सम्यक्त्वरूपस्यापनीतमिध्यात्वस्वभावतया मिथ्यात्वरूपेण वेदनाऽभावादुपचारेणानुदीर्णत्वमुच्यत इत्यदोषः । यद्वा चशब्दस्य व्यवहितः प्रयोगः, ततो यन्मिथ्यात्वमुदीर्णं तत् क्षीणं यत् पुनरनुदीर्णं तत् किंचित् उपशान्तं च, उपशान्तं नाम सम्यक्त्व| रूपेण परिणतं, तदेवं मिश्रीभावपरिणतं - क्षयोपशमखभावमापन्नं वेद्यमानम् - अनुभूयमानं मिध्यात्वं प्रदेशानुभवनेन सम्यक्त्वं विपाकेन क्षायोपशमिकं सम्यक्त्वमुच्यते, नन्वात्मपरिणामरूपं सम्यक्त्वम् “खओवसमादिभेयं सुहाय
१ तदेवेति खपुस्तके | २ तञ्चात्मपरिणामेति खपुस्तकपाठः । ३ क्षयोपशमादिभेदं शुभात्मपरिणामरूपं तु ।
संग्रहणिः.
॥ २८५॥
Page #251
--------------------------------------------------------------------------
________________
परिणामरूवं विति"वचनप्रमाण्यात्, ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकं सम्यक्त्वमुच्यत इति विरुध्यते, मिथ्यात्वदलिकस्यैव सम्यक्त्वरूपतापन्नस्य वेद्यमानत्वात् , नैष दोषः, तथाविधपरिणामहेतुतया तेषामेव पुद्गलानां सम्यक्त्वोपचारात् ॥ ७९७ ॥ अधुनोद्देशक्रमानुसरणत औपशमिकं सम्यक्त्वमाह
उवसमियसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।
जो वा अकयतिपुंजी अखवियमिच्छो लभइ सम्मं ॥ ७९८ ।। उपशमश्रेणिगतस्य-औपशमिकश्रेणिमनुप्रविष्टस्य सतो भवत्यौपशमिकमेव सम्यक्त्वम् । तुरवधारणे । अनन्तानुबन्धिनां दर्शनमोहनीयस्य चोपशमेन निवृत्तमौपशमिकम् । 'जीवेत्यादि' यो वाऽकृतत्रिपुञ्जः-तथाविधमन्दपरिणामोपेतत्वादनिर्वर्तितसम्यक्त्वमिथ्यात्वोभयरूपपुजत्रयोऽक्षपितमिथ्यात्वः-अक्षीणमिथ्यात्वः, क्षायिकसम्यग्दृष्टिव्यवच्छेदार्थ चैतद्विशेषणं, लभते-प्राप्नोति यत्सम्यक्त्वं तदोपशमिकमिति । इह हि कश्चिजन्तुस्तथाविधतीव्रपरिणामोपेतत्त्वेनापूर्वकरणमुपारूढः सन् मिथ्यात्वं त्रिपुञ्जीकरोति । “अप्पुण तिपुंज मिच्छत्तं कुणइ कोइवोवमया" इतिवचनात् । ततः सोऽनिवर्तिकरणसामर्थ्यात्सम्यक्त्वमुपनयन् क्षायोपशमिकमेव सम्यक्त्वमुपयाति, मिश्रीभावपरिण१ अपूर्वेण त्रिपुजं मिथ्यात्वं करोति कोद्रवोपमया ।
मनम
in Education
na
For Private & Personel Use Only
Page #252
--------------------------------------------------------------------------
________________
धर्म
॥ २८६ ॥
Jain Education
तस्य दलिकस्य विपाकतो वेद्यमानत्वात् । यस्तु तथाविधमन्दपरिणामोपेतत्वादपूर्वकरणमुपारूढोऽपि सन् मिथ्यात्वस्य त्रिपुञ्जीकरणासमर्थः सोऽनिवर्त्तिकरणसामर्थ्यादुदीर्णस्य मिथ्यात्वस्यानवयवशः क्षयात् अनुदीर्णस्य सर्वथा विष्कम्भतोदयत्वात् ऊपरदेशकल्पं मिध्यात्वविवरमासाद्य औपशमिकमेव सम्यक्त्वमधिगच्छतीत्यागमोपनिषत् । तत इहोक्तं 'जो वा अकयतिपुंजीत्यादि ॥ ७९८ ॥ अमुमेवार्थ स्पष्टयन्नाह -
खीणम्मि उदिन्नम्म उ अणुदिजंते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लभइ जीवो ॥ ७९९ ॥
क्षीण एवदीर्णे-उदयप्राप्ते अनुदीर्यमाणे च मन्दपरिणामोपपन्नरूपतया उदयमगच्छति च शेषमिध्यात्वे- अक्षीणमिथ्यात्वे किम् ? - औपशमिकं सम्यक्त्वं लभते जीवः । कियन्तं कालं यावदित्याह - अन्तर्मुहूर्त्तमात्रं, तत ऊर्द्धमवश्यमवस्थानान्तराभावान्मिथ्यात्वमेव शरणीकरोति, तदुक्तम्- "आलंबणमलहंती जह सहाणं न मुंचए इलिया । एवं अकयतिपुंजो मिच्छं चिय उवसमी एइ ॥ १ ॥ त्ति” ॥ ७९९ ॥ एतदेव सम्यक्त्वं दृष्टान्तेन स्पष्टतरमभिधित्सुराहऊसरदेसं दढिल्लयं च विज्झाइ वणदवो पप्प |
१ आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतत्रिपुञ्जो मिध्यात्वमेवोपशमी एतीति ॥
ional
संग्रहणि
॥२८६॥
Page #253
--------------------------------------------------------------------------
________________
इय मिच्छस्स अणुदए उवसमसम्म लभइ जीवो ॥ ८०० ॥ ऊपरं नाम यत्र तृणादेरसंभवस्तद्रूपं देशं, दग्धं वा पूर्वमेवाग्निना प्राप्य वनदवो यथा विध्यायति तत्र दाह्याभावात् , इतिः-एवं तथाविधपरिणामवशान्मिथ्यात्वस्थानुदये सत्यौपशमिकं सम्यक्त्वं लभते जीव इति । अत्र वनदवकल्पं मिथ्यात्वं ऊपरादिदेशस्थानीयं तथाविधपरिणामकण्डकमिति । नन्वौपशमिकसम्यक्त्वस्य क्षायोपशमिकसम्यक्त्वात्को विशेषः, उभयत्रापि ह्यविशेषेणोदितं मिथ्यात्वं क्षीणमनुदितं चोपशान्तमिति, उच्यते-अस्ति विशेषः, क्षायोपशमिके हि सम्यक्त्वे मिथ्यात्वस्य प्रदेशानुभवोऽस्ति नत्योपशमिके सम्यक्त्वे इति । अन्ये तु व्याचक्षतेश्रेणिमध्यवर्त्तिन्येवौपशमिके सम्यक्त्वे प्रदेशानुभयो नास्ति नतु द्वितीये, तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति ॥ ८००॥ इदानीं क्रमप्राप्त क्षायिकसम्यक्त्वमाह
खीणे दंसणमोहे तिविहम्मिवि भवणिदाणभूयम्मि ।
निप्पच्चवातमतुलं सम्मत्तं खाइगं होति ॥ ८०१ ॥ क्षीणे-क्षपक श्रेणिमनुप्रविष्टस्य सत एकान्तेनैव प्रलयमुपगते दर्शनमोहनीये त्रिविधेऽपि मिथ्यात्वसम्यग्मिथ्या
Jnin Education
For Private
Personel Use Only
telibrary.org
Page #254
--------------------------------------------------------------------------
________________
| संग्रहणि
॥२८७॥
त्वसम्यक्त्वभेदभिन्ने, किंविशिष्टे इत्याह-'भवनिदानभूते' भवः-संसारस्तत्कारणभूते, निष्प्रत्यपायम्-अतीचाररूपापायरहितम् अतुलम्-अनन्यसदृशमासन्नतया मोक्षहेतुत्वात् यत् सम्यक्त्वं भवति तत् क्षायिकमित्युच्यते । मिथ्यात्वादिक्षयेण निवृत्तं क्षायिकम् ॥ ८०१॥ सांप्रतमवसरप्राप्त कारकादिसम्यक्त्वमभिधित्सुराह
जं जह भणियं तं तह करेइ सति जम्मि कारगं तं तु।
रोयगसंमत्तं पुण रुइमेत्तकरं मुणेयत्वं ॥ ८०२॥ यत् अनुष्ठानं यथा सूत्रे भणितं तत् यस्मिन् सम्यक्त्वे परमविशुद्धिरूपे सति तथा करोति तत् कारकमित्युच्यते, कारयतीति कारकमिति । रोचकसम्यक्त्वं पुनः रुचिमात्रकरं ज्ञातव्यं, रोचयति-रुचिं कारयति तथाविधविशुद्धिभावाद्विहितानुष्ठान इति रोचकम् ॥ ८८२॥
सयमिह मिच्छट्टिी धम्मकहाईहिं दीवति परस्स ।
सम्ममिणं जेण दीवग कारणफलभावतो नेयं ॥ ८०३ ॥ यः खयमिह मिथ्याडष्टिरभव्यो वा कश्चित् अङ्गारमईकवत् अथ च धर्मकथादिभिर्धर्मकथया आदिशब्दान्मातृस्थानानुष्ठानेन अतिशयेन केनचित् दीपयति-प्रकाशयति परस्य सम्यक्त्वं येन परिणामविशेषेण स परिणामविशेषः
॥२८७॥
Jain Education
2
For Private Personel Use Only
jainelibrary ang
Page #255
--------------------------------------------------------------------------
________________
सम्यक्त्वं दीपकमित्युच्यते । ननु च खयं मिथ्याष्टिरथ च तस्य सम्यक्त्वमिति कथमुच्यते विरोधात् ?, अत आहकारणफलभावतो ज्ञेयमिदं-दीपकसम्यक्त्वं, मिथ्यादृष्टेरपि हि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपत्तणां सम्यक्त्वस्य कारणं, ततः स कारणे कार्योपचारात्सम्यक्त्वमित्युच्यते, यथाऽऽयुघृतमित्यदोषः॥८०३॥ सांप्रतं समस्तस्यैव सम्यक्त्वस्य सनिवन्धनतामुपदर्शयन्नाह
तविहखओवसमतो तेसिमग्रणं अभावतो चेव ।
एवं विचित्तरूवं सणिबंधणमो मुणेयत्वं ॥ ८०४ ॥ तेषामणूनां-मिथ्यात्वपुद्गलानां तद्विधक्षयोपशमतः-तथाविधक्षयोपशमभावतः अभावतश्च तेषामणूनां सम्यक्त्व| मिदमुपजायमानमेवं क्षयोपशमादिभेदेन विचित्ररूपं सनिबन्धनमेव-सकारणमेव ज्ञातव्यम् । तथाहि-एत एव परमाणवस्तथाविधात्मपरिणामवशात्वचित्तथारूपां शुद्धिमासादयन्ति यथा क्षायोपशमिकं सम्यक्त्वं भवति, तत्रापि कदा
चित् सातिचारं कदाचित्पुनस्तथोपशान्तिमापद्यन्ते यथौपशमिकं सम्यक्त्वं भवति, यदा तु निःशेषतःक्षीयन्ते तदा दक्षायिकसम्यक्त्वलाभ इति ॥ ८०४ ॥ अपरेऽप्यस्य सम्यक्त्वस्य भेदाः संभवन्तीति तान् सूचयन्नाह
किं चेहुवाहिभेदा दसहावि इमं परूवियं समए ।
Jain Education
a
l
For Private & Personel Use Only
MMiw.jainelibrary.org
Page #256
--------------------------------------------------------------------------
________________
धर्म
संग्रहणि
॥२८॥
ओहेण तंपिमेसिं भेदाणमभिन्नरूवं तु ॥८०५॥ किंच इह उपाधिभेदात्-आज्ञादिविशेषणभेदात् दशधापि-दशप्रकारमपि एतत्-सम्यक्त्वं प्ररूपितं समये । यथोक्तं प्रज्ञापनायां यथा-निस्सग्गुवएसरुई आणारुइबीयसुत्तरुइमेव । अहिगमवित्थाररुई किरियासंखेवधम्मरुई ॥१॥" इति ॥ यद्येवं तर्हि तदेवेह कस्मान्नोक्तमित्यत आह–'ओहेणेत्यादि' ओघेन-सामान्येन तदपि दशप्रकारममीषां भेदानां क्षायोपशमिकादीनामभिन्नरूपमेव । तुरेवकारार्थः । एतेषामेव क्षायोपशमिकादिभेदानां केनचिदुपाधिभेदेन भेदविवक्षणात्, संक्षेपारम्भश्चायमतो न तेषामिहाभिधानमिति ॥ ८०५॥ इदं च सम्यक्त्वमात्मपरिणामरूपत्वात् छद्मस्थेन दुर्लक्ष्यमिति तल्लक्षणमाह
तं उवसमसंवेगादिएहिं लक्खिज्जए उवाएहिं ।
आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ॥ ८०६ ॥ तत्-सम्यक्त्वमात्मपरिणामरूपमुपशमसंवेगादिभिः, उपशम उपशान्तिः, संवेगो मोक्षाभिलाष, आदिशब्दान्नि१ निसर्गोपदेशरुची आज्ञारूचिबीजसूत्ररुचय एव । अधिगमविस्ताररुची क्रियासंक्षेपधर्मरुचयः ।।
in Eduent and
For Private & Personel Use Only
ww.jainelibrary.org
Page #257
--------------------------------------------------------------------------
________________
धर्म. ४९
Jain Education In
र्वेदानुकम्पास्तिक्यपरिग्रहः, एभिरुपशमादिभिरुपायैर्वाद्यवस्तुविषयत्वात् प्रशस्तयोगः - शोभनव्यापाररूपैर्लक्ष्यतेअधिगम्यते ॥ ८०६ ॥ तथा चाह-
एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ? ॥ ८०७ ॥
अत्र-सम्यक्त्वे सति परिणामः - अध्यवसायः, खलुरवधारणे, शुभ एव, तुरेवकारर्थः, जीवस्य भवति विज्ञेयो नत्वशुभः । अथवा किमत्र चित्रमिति प्रतिवस्तूपमामाह - 'किमित्यादि' किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति, नैव भवतीति भावार्थः । एवमिहापि मलकलङ्कस्थानीयं प्रभूतं क्लिष्टं कर्म्म यदा क्षीणं भवति जीवस्य तदा नैव ध्यामलत्वतुल्यो ऽशुभ परिणामो भवतीति ॥ ८०७ ॥ प्रशमादीनां वाह्यप्रशस्तयोगत्वमुपदर्शयति
पयईए व कम्माणं वियाणिउं वा विवागमसुहं ति । अरविन कुप्पइ उवसमतो सबकालंपि ॥ ८०८ ॥
प्रकृत्या वा सम्यक्त्वाणुवेदनजनितस्वभावरूपया विज्ञाय वा कर्म्मणां कायनिबन्धनानां विपाकमशुभं यथा
w.jainelibrary.org
Page #258
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥२८९॥
कषायाषिष्टोऽन्तर्मुहूर्त्तमात्रेणापि यत् वभाति तदनेकाभिरपि सागरोपमकोटी भिर्दुःखेन वेदयते इति, ततः किमि - त्याह- 'अवरद्धे इत्यादि' अपराध्यति स्मेति अपराद्धः - प्रतिकूलकारी तस्मिन्नपि न कोपं गच्छति, उपशमतः-उपशमेन हेतुना सर्वकालमपि - यावत्सम्यक्त्व परिणामोऽवतिष्ठत इति भावः ॥ ८०८ ॥ तथा,
नरविबुहेसरसोक्खं दुक्खं चिय भावतो तु मन्नतो । संवेगतो न मोक्खं मोत्तूणं किंचि पत्थेइ ॥ ८०९ ॥
नरविबुधेश्वरसौख्यं - चक्रवत्तद्रसौख्यं कर्मजनिततया सावसानत्वेन दुःखनिबन्धनत्वात् दुःखमेव भावतः -परमार्थतो मन्यमानः संवेगतः - संवेगेन हेतुना, न मोक्षं- स्वाभाविकं जीवरूपमपर्यवसानं मुक्त्वा किंचिदन्यत् प्रार्थयते ।। ८०९ ॥
नारयतिरियनरामरभवेसु निवेदतो वसति दुक्खं । अकयपरलोग मग्गो ममत्तविसवेगरहितोवि ॥ ८१० ॥
नारकतिर्यग्शरामरभवेषु सर्वेष्वेव निर्वेदतो- निर्वेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याह-अकृत पर
सम्यक्त्वस्यउपशमादिलि
ङ्गानि
॥ २८९ ॥
Page #259
--------------------------------------------------------------------------
________________
UCCEA4
लोकमार्गः-अकृतसदनुष्ठानः । अयं हि सकलेऽपि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यते इति । पुनः कथंभूत इत्याह-ममत्वविषवेगरहितोऽपि, अपिरेवकारार्थः, प्रकृत्या ममत्वविषवेगरहित एव, विदिततत्त्वत्वादिति ॥८१०॥ तथा
दण पाणिनिवहं भीमे भवसागरम्म दुक्खत्तं ।
अविवेसतोऽणुकंपं दुहावि सामत्थतो कुणति ॥ ८११ ॥ ___ दृष्ट्वा प्राणिनिवह-जीवसंघातं दुःखार्त-शारीरमानसैर्दुःखैरभिभूतं, क दृष्ट्वेत्याह-भीमे भयानके भवसागरे-संसार-14 समुद्रे अविशेषतः-आत्मीयेतरविचाराभावेन अनुकम्पां द्विधापि-द्रव्यतो भावतश्च, तत्र द्रव्यतः प्राशुकपिण्डादि-I दानेन, भावतो मार्गयोजनया, सामर्थ्यतः खशक्त्यनुरोधेन करोति ॥ ८११ ॥ तथा
___ मन्नति तमेव सच्चं नीसंकं जं जिणेहिं पन्नत्तं ।
सुहपरिणामो सत्वं कंखादिविसोत्तियारहितो ॥ ८१२ ॥ मन्यते-प्रतिपद्यते तदेव सत्यं निःशङ्कं यत् जिनैः प्रज्ञप्तं शुभपरिणामः-साकल्येनानन्तरोदितगुणसमन्वितः सर्व
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
Page #260
--------------------------------------------------------------------------
________________
धर्मसंग्रह- दिसमस्तं, न तु किंचिन्मन्यते किंचिन्नेति, भगवत्यविश्वासायोगात् । किंविशिष्टः सन् मन्यते इत्याह-'कालादिविश्रो- नैश्चयिकणीवृत्तिः तसिकारहितः' काङ्खा-अन्यान्यदर्शनग्रहः, आदिशब्दाद्विचिकित्सादिपरिग्रहः, शङ्का तु निःशङ्कमित्यनेनैव गता, व्यावहा
काङ्कादय एवं विश्रोतसिका-संयमसस्यमङ्गीकृत्य अध्यवसायसलिलस्य विश्रोतोगमनं तया रहित इति ॥८१२॥ रिक स॥२९ ॥ उपसंहरन्नाह
म्यक्त्वं एवंविहपरिणामो सम्मादिट्टी जिणेहिं पन्नत्तो ।
एसो य भवसमुदं लंघइ थोवेण कालेणं ॥ ८१३ ॥ I एवंविधपरिणामः-अनन्तरोद्दिष्टप्रशमादिपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । अस्यैव फलमाह-एष च-सम्यग्दृष्टि-| भवसमुद्रं लश्यति-अतिक्रामति, स्तोकेन कालेन, प्राप्तवीजत्वादुत्कर्षतोऽप्यपार्द्धपुद्गलपरावर्तेन किंचिदूनेन सिद्धि-11 प्राप्तेः॥८१३ ॥ एवंविधमेव सम्यक्त्वं नान्यथेत्येतत् प्रतिपादयन्नाहजं मोणं तं सम्मं जं सम्मं तमिह होइ मोणंति ।
॥२९॥ निच्छयतो इतरस्स उ सम्म सम्मत्तहेऊवि ॥ ८१४ ॥
Jain Education
l
a KHI
For Private Personal use only
Page #261
--------------------------------------------------------------------------
________________
मन्यते जगतस्त्रिकालावस्थामिति मुनिः-तपखी तद्भावो मौनम्-अविकलं मुनिवृत्तं, यन्मौनं तत्सम्यक्त्वं यत्सम्यक्-यत् सम्यक्त्वं तदिह भवति मौनं ज्ञातव्यमिति । तदुक्तमाचाराङ्गे-जं मोणंति पासहा तं सम्मति पासहा जं सम्मति पासहा तं मोणंति पासहा" इत्यादि । एतचैवमुच्यते निश्चयतो-निश्चयमतेन । “जो जहवायं न कुणइ मिच्छादिट्टी तओहु को अन्नो? । बढेइ य मिच्छत्तं परस्स संकं जणेमाणो॥१॥" इत्यादिवचनप्रामाण्यात्। इतरस्य तुव्यवहारनयस्य सम्यक्त्वमास्तामुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किंतु सम्यक्त्वहेतुरपि-अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात्सम्यक्त्वमभिप्रेतं, तदपि हि पारंपर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति । व्यवहारनयमतमपि |च प्रमाणं, तबलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात् , तदुक्तम्-"जइ जिणमयं पवजह ता मा ववहारनिच्छए (नयमयं) मुयह । ववहारनउच्छेए तित्थुच्छेदो जओऽवस्सं ॥१॥” इति ॥८१४ ॥ तदेवं सप्रपञ्चं सम्यक्त्वं व्याख्याय सांप्रतं ज्ञानं व्याचिख्यासुराह
१ यत् मौनमिति पश्यत तत् सम्यक्त्वमिति पश्यत, यत्सम्यक्त्वमिति पश्यत तद् मौनमिति पश्यत । २ यो यथावादं न करोति | मिथ्यादृष्टिस्ततः खलु कोऽन्यः । वर्धयति मिथ्यात्वं परस्य शङ्कां जनयन् ॥ ३ यदि जिनमतं प्रपद्यध्वे तद् मा व्यवहारनिश्चयो मुंचत । व्यवहारनयोच्छेदे तीथोंच्छेदो यतोऽवश्यम् ॥ १॥
Jain Eduetan
For Private Personal Use Only
Imlinelibrary.org
Page #262
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
ज्ञानस्य स्वरूपं भेदाश्च
॥२९॥
पंचविहावरणखयोवसमादिनिबंधणं इहं नाणं ।
पंचविहं चिय भणियं धीरेहि अणंतनाणीहिं ॥ ८१५ ॥ पञ्चविधं यदावरणं मतिज्ञानावरणादि तस्य यः क्षयोपशम इत्यादिशब्दात् क्षयश्च तन्निवन्धनमिह ज्ञानं पञ्चषिधमेव, तत्कारणस्थावरणक्षयोपशमादेरेतावद्भेदोपेतत्वात् , कारणभेदनिबन्धनत्वाच कार्यभेदस्य, भणितं-प्रतिपादित धीरैरैनन्तज्ञानिभिः-तीर्थकरैः ॥ ८१५॥ तदेव पंचविधत्वं ज्ञानस्य दर्शयति
आभिणिबोहियनाणं सुयणाणं चेव ओहिणाणं च ।
तह मणपजवनाणं केवलनाणं च पंचमयं ॥ ८१६ ॥ अर्थाभिमुखो नियतो वोधोऽभिनिबोधः अभिनिबोध एवाभिनिबोधिकम् , अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् “विनयादिभ्य इकणि" त्यनेन खार्थे इकण्प्रत्ययो यथा-विनय एव वैनयिकमिति । "अतिवर्तन्ते खार्थे प्रत्य- यकाः प्रकृतिलिङ्गवचनानीति" वचनात्त्वत्र नपुंसकलिङ्गता। अभिनिबुध्यते वा अनेनास्मात् अस्मिन्वा अभिनिबोधःतदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिवोधिकम् आभिनिबोधिकं च तत् ज्ञानं चेति विशेषणसमासः। तथा
॥२९१॥
Jain Educaton International
For Private & Personel Use Only
Page #263
--------------------------------------------------------------------------
________________
श्रूयत इति श्रुतं-शब्दः, श्रूयते वाऽनेन अस्मात् अस्मिन् वेति श्रुतं-तदावरणकर्मक्षयोपशमस्तन्निबन्धनं ज्ञानमप्युपचारात् श्रुतं श्रुतं च तत् ज्ञानं चेति समासः । चशब्दस्तु अनयोः खाम्यादिसाम्यापेक्षया तुल्यकक्षतोद्भावनार्थः । खाम्यादिसाम्यं च क्रमप्रयोजनाधिकारे खयमेव वक्ष्यति । एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरवधारयति-आभिनिबोधिकश्रुतज्ञाने एव परोक्षे इति । अव-अधोऽधोविस्तृतं रूपिवस्तुजातं धीयते-परिच्छिद्यतेऽनेनास्मिन्नस्माद्वेत्यवधिः-तदावरणक्षयोपशमस्त तुकं ज्ञानमप्युपचारादवधिः, यद्वा अवधानमवधिः-रूपिद्रव्यमर्यादया परिच्छेदनम् , अवधिश्चासौ ज्ञानं चेति विशेषणसमासः । चशब्दो वक्ष्यमाणस्थित्यादिसाधापेक्षया खल्वनन्तरोक्तज्ञानद्वयेन सहास्य साधर्म्यप्रदर्शनार्थः। तथा 'मनःपर्यवज्ञान'मिति, परिः-सर्वतो भावे, अवनम् अवः, 'तुदादिभ्यो न का'वित्यधिकारे किती चेति औणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यय इति वा पाठः, तत्र पर्ययणं पर्ययो भावेऽत् (ल)प्रत्ययः, मनसि मनसो वा पर्यवः पर्ययो वा मनःपर्यवः मनःपर्ययो वा, सर्वतस्तत्परिच्छेद इतियावत् । अथवा मनसः पर्यायाः मनःपर्यायाः 'पर्यायाः भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरम्' तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानम् । तथाशब्दो वक्ष्यमाणच्छद्मस्थखामिसाधाद्यपेक्षया अवधिज्ञानेन सहास्य सारूप्यप्रदर्शनार्थः । केवलज्ञानं चे'ति, केवलम्-असहाय, मत्यादिज्ञाननिरपेक्षत्वात् , शुद्धं वा केवलं, तदावरणमलकलङ्करहितत्वात् , सकलं वा केवलं, प्रथमत एवाशेपतदावरणविगमतः संपूर्णस्योत्पत्तेः, असाधारणं
Jain Education
a
l
Mainelibrary.org
Page #264
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥२९२॥
CORRECORDCCROSSOMGAAKA
वा केवलम् , अनन्यसदृशत्वात् , अनन्तं वा केवलं, ज्ञेयानन्तत्वात् , केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशे-II
आवरण पभूतभवद्भाविभावसभावावभासि ज्ञानमितियावत् । चशब्दो वक्ष्यमाणाप्रमत्तयतिखामिसाधाद्यपेक्षयानन्तरोक्त-13क्षयोपशम. ज्ञानेन सममस्य सारूप्यप्रदर्शनार्थः ॥८१६॥ यदुक्तं-'पञ्चविधावरणक्षयोपशमादिनिवन्धनत्वात् ज्ञानं पञ्चविधमिति', तत्र क इव किंरूपो जीवः किमिव वा तस्य ज्ञानं कथमिव वा तस्य ज्ञानस्यावरणमिति, एतत् दृष्टान्तेन भावयति
चंदोब होइ जीवो पयतीए चंदिमव विन्नाणं ।।
घणघणजालनिहं पुण आवरणं तस्स निद्दिटुं ॥ ८१७ ॥ चन्द्र इव-शशाङ्क इव भवति जीवः, प्रकृत्या-खभावशुद्धया, सकलजलदविकलकौमुदीशशाङ्क इव स्वरूपेणैकान्तनिर्मलो जीव इतियावत् । 'चंदिमच विन्नाणमिति' चन्द्रस्य चन्द्रिकेव खपरप्रकाशनखभावं जीवस्य विज्ञानम् । यथा च चन्द्रस्य खरूपतो निर्मलस्यापि तज्ज्योत्स्नाप्रच्छादकं घनमिति-निविडं घनजालं-मेघवृन्दं भवति तन्निभंतत्कल्पं तस्य-जीवस्य संबन्धिनो ज्ञानस्यावरणं निर्दिष्टं तीर्थकरगणधरैः ॥ ८१७॥
॥२९२॥ तस्स य खओवसमओ नाणं सो उण जिणेहिं पन्नत्तो । कोई सहावतो च्चिय कोई पुण अहिगमगुणेहिं ॥ ८१८ ॥
SACROCALCULCOHOROSCOM
in Education
For Private Personel Use Only
ojainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
Jain Education I
तस्य च - आवरणस्य क्षयोपशमतः - उदितस्य कर्म्माशस्य क्षयो निःशेषतोऽपगमोऽनुदितस्य भस्मच्छन्नान्नेरिवानुद्रेकावस्था उपशमः क्षयोपशमस्तस्मात् ज्ञानं जीवस्य भवति, यथा खरपवनविघटितजलदपटलैकदेश चन्द्रस्य चन्द्रिका । 'सो उण इत्यादि' स पुनः - क्षयोपशमो जिनैरेवं प्रज्ञसो, यथा- कोऽपि क्षयोपशमः खभावत एव भवति, कोऽपि | पुनरधिगमगुणैर्वक्ष्यमाणखरूपैरिति ॥ ८१८ ॥ कः पुनः क्षयोपशमः केषां भवतीत्येतद्विभजन्नाह - एगंदियादियाणं ओहेण सहावतो मुणेयो ।
अहिगमतो तु पगिट्ठो सो उण पंचिंदियाणं तु ॥ ८१९ ॥
एकेन्द्रियादीनां स्वस्वभावतः क्षयोपशमो ज्ञातव्यः । कथं पुनर्ज्ञातव्य इत्यत आह-ओघेन - सामान्येन, नतु विशि-ष्टतया । अधिगमतस्तु - पदैकदेशेऽपि पदसमुदायोपचारादधिगमगुणेभ्यः पुनरुपजायमानः क्षयोपशमः प्रकृष्टः, तुशब्दो विशेषणे, पूर्वः सामान्येन अयं तु विशिष्ट इति विशेषयति, स पुनरधिगमजः क्षयोपशमः पञ्चेन्द्रियाणामेव ज्ञातव्यः । तुरेवकारार्थः ॥ ८१९ ॥ अधिगमगुणानेव दर्शयति
नाणस्स णाणिणं णाणसाहगाणं च भत्तिवहुमाणा । सेवणड्डादी अहिगमगुणमो मुणेयवा ॥ ८२० ॥
jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥२९३॥
ज्ञानस्य ज्ञानिनाम् - आचार्यादीनां ज्ञानसाधकानां च - पुस्तकपट्टिकादीना, भक्तिपूर्वकं यद्वहुमानम् - आन्तरः प्रीतिविशेषस्तस्माद्ये आसेवनवृद्ध्यादय आदिशब्दात्पाठकाध्यापकभक्तपानाद्युपष्टम्भप्रवचनवत्सलताऽभीक्ष्णज्ञानोपयोगादिपरिग्रहः, अधिगमहेतवो गुणा अधिगमगुणा ज्ञातव्याः, 'मो' निपातः पूरणे ॥ ८२० ॥ अमीषां फलमाह - सुहपरिणामत्तणओ किलिट्ठपरिणामसंचितमणतं । एएहिं भवसत्तो नियमेण खवेइ आवरणं ॥ ८२१ ॥
एतैः - अधिगमगुणैर्भव्य सत्त्वो नियमेन - अवश्यतया क्षपयति- प्रकृष्टप्रकृष्टतरादिरूपक्षयोपशमावस्थीकरोति, निःशेपतो वा अपगमयति आवरणम् - आवारकं ज्ञानस्य कर्म्म, किंविशिष्टमित्याहक्लिष्टपरिणामसंचितं क्रूराध्यवसायोपार्जितं, तदपि च प्रदेशापेक्षया अनन्तम् - अनन्तपरमाण्वात्मकम् । कथं पुनरेतदित्थंभूतमधिगमगुणैः क्षपयतीत्यत्राह - शुभपरिणामत्वतः, अभिहिताधिगमगुणवतो हि परिणामः शुभ एव भवति, अन्यथा तेषामेव तत्त्वतोऽनुपपत्तेरिति ॥ ८२१ ॥ ततः किमित्याह
पणदरवियलिएहिं घणघणजालेहिं चंदिम व तओ । चंदस्स पसरइ भिसं जीवस्स तहाविहं नाणं ॥ ८२२ ॥
ओघाधि गमोक्षयो.
हेतू अधि
गमगुणाः
॥२९३॥
lainelibrary.org
Page #267
--------------------------------------------------------------------------
________________
ततः- आवरणक्षयात् जीवस्य तथाविधं - क्षयानुरूपं ज्ञानं प्रसरति, यथा- पवनदरविगलितैः - खरपवन संपर्कत ईषदपगतैर्घनघनजालैः - अतिनिविडमेघवृन्दैश्चन्द्रस्य चन्द्रिकेति ॥ ८२२ ॥ तदेवं जीवखरूपतज्ज्ञानतदावरणक्षयोपशमाद्यभिहितम्, सांप्रतं यत् प्रागुपन्यस्तमाभिनिवोधिकादिप्रभेदैर्ज्ञानस्य पञ्चकारत्वं तान् भेदान् व्याचिख्यासुराह
जमवग्गहादिरूवं पच्चुत्पन्नत्थगाहगं लोए ।
इंदियमणोनिमित्तं तं आभिणिबोहिगं बेंति ॥ ८२३ ॥
यत् अवग्रहादिरूपम् - अवग्रहेहावायधारणात्मकं प्रत्युत्पन्नार्थग्राहकं - वर्त्तमानार्थग्राहकं प्रायोवृत्तिमाश्रित्य चैवसुच्यते, यतः स्मृतिरतीतविषयैव भवतीति, इन्द्रियमनोनिमित्तं तत्-आभिनिवोधिकज्ञानं प्रागभिहितशब्दार्थ ब्रुवते | तीर्थकरगणधराः । अनेन खमनीषिकाव्युदासमाह । तत्रावग्रहो द्विधा, व्यञ्जनावग्रहः अर्थावग्रहश्च । तत्र व्यज्यतेऽर्थो |ऽनेन प्रदीपेनेव घट इति व्यञ्जनम् - उपकरणेन्द्रियं तेन व्यञ्जनेनोपकरणेन्द्रियेणावग्रहः प्राप्तानां शब्दादिपरिणतद्रव्याणामव्यक्तं ज्ञानमात्रं व्यञ्जनावग्रहः, एष कालतोऽन्तर्मुहूर्त्त प्रमाणः । व्यञ्जनावग्रहचरमसमये शब्दाद्यर्थावग्रहलक्षणोऽर्थावग्रहः । एतच्च श्रोत्रम्राणजिह्वास्पर्शनरूपेन्द्रियचतुष्टयमधिकृत्य वेदितव्यं चक्षुर्मनोविषये तु प्रथमत एकार्थावग्रहः, स
Jain Educationtional
५
Page #268
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥२९४॥
Jain Education
चानिर्देश्यसामान्यमात्रावगमनरूप एकसामयिकः । अवगृहीतशब्दाद्यर्थगत (तासद्भूत) सद्भूतविशेषपरित्यागा ( दाना ) भिमुखं प्रायो मधुरत्वादयः शाङ्खशब्दधम्म अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गशब्दधर्माः इति ज्ञानमीहा । अवग्रहानन्तरमीहितस्यार्थस्यावगमो - निश्चयो यथा - ' शाङ्ख एवायं शब्दो न शार्ङ्ग इति' अवायः, अवग्रहादिक्रमेण निचितार्थविषये तदुपयोगादभ्रंशोऽविच्युतिः, तजनितः संस्कारविशेषो वासना, तत्सामर्थ्यादुत्तरकालं पूर्वोपलब्धार्थविषयमिदं तदित्यादि ज्ञानं स्मृतिः, अविच्युतिवासनास्मृतयश्च धरणलक्षणसामान्यान्वर्थयोगाद्धारणेति व्यपदिश्यते । वासनाव्यतिरेकेण चेहादयः सर्वेऽपि कालतोऽन्तर्मुहूर्त्त प्रमाणाः, वासना तु संख्येयवर्षायुषां संख्येय कालमसङ्ख्येयवर्षायुषामसयेय कालमिति ॥ ८२३ ॥ श्रुतज्ञानमभिधित्सुराह -
जं पुण तिकालविसयं आगमगंथाणुसारि विन्नाणं । इंदियमणोनिमित्तं तं सुयनाणं जिणा विंति ॥ ८२४ ॥
यत्पुनस्त्रिकालविषयं शब्दार्थालोचन त्रिकालावलम्बि समानपरिणामगोचरत्वात् अस्य च ज्ञानस्य शब्दार्थालोचचनात्मकत्वात्तथाचाह - आगमग्रन्थानुसारि - श्रुतग्रन्थानुसारि शब्दार्थालोचनानुसारीतियावत् विज्ञानं इन्द्रियमनोनिमित्तं तत् श्रुतज्ञानं प्रागभिहितशब्दार्थ जिना ब्रुवते ॥ ८२४ || अवधिज्ञानमाह -
मतिश्रुत लक्षणे
॥२९४॥
jainelibrary.org
Page #269
--------------------------------------------------------------------------
________________
ओहिन्नाणं भवजं खओवसमियं च होति नायवं ।
तेयाभासंतरदवसंभवं रूविविसयं तु ॥ ८२५ ॥ अवधिज्ञानं पूर्वोक्तशब्दार्थ भवजं-भवप्रत्ययं क्षायोपशमिकं च भवति ज्ञातव्यम् । तत्र भवजं देवनारकाणां, क्षायोपशमिकं तिर्यगमनुष्याणाम् । नन्वाभिनिवोधिकादिज्ञानचतुष्टयं क्षायोपशमिकमेव नारकादिभवश्च तदायुःकर्मोद-12 यादिजनितत्वादौदयिकस्तत्कथमिदमवधिज्ञानं तन्निमित्तं भवेत् ?, औदयिकत्वप्रसङ्गात् । नैष दोषः । यतस्तदपि | तत्त्वतः क्षायोपशमिकमेव, परं सोऽपि क्षयोपशमस्तस्मिन्नारकादिभवे सत्यवश्यं भवति, कर्मणां क्षयोपशमादेर्विचि
निमित्तापेक्षित्वात् , तदुक्तम्-"उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दवं खेत्तं कालं भवं च भावं च संपप्प ॥१॥" इति, ततो नारकादिभवस्यावश्यं तत्क्षयोपशमहेतुत्वात् अवधिज्ञानं तनिमित्तमुच्यत इति । यदाह भाष्यकृत्-"ओही खलूबसमिए भावे भणिओ भवो तहोदइए। तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ॥१॥ |सोवि हु खओवसमिओ किंतु स एव उ खओवसमलाभो । तम्मि सइ होइवस्सं भन्नइ भवपञ्चओ तो सो॥२॥"
१ गाथा ७४९ । २ अवधिः खल्यौपशमिके भावे भणितो भवस्तौदयिके। तस्मात्कथं भवप्रत्ययो वक्तुं युक्तोऽवधियोः ॥१॥ सोऽपि खल्वीपशमिकः किंतु स एव तु क्षयोपशमलाभः । तस्मिन्सति भवत्यवश्यं भण्यते भवप्रत्ययस्तस्मात्सः ॥२॥ ३ पञ्चइओ इति खपुस्तके ।
धर्म. ५०
Jain Education in
For Private & Personel Use Only
MAjainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
.
धर्मसंग्रहणीवृत्तिः
अवधिज्ञान
॥२९५॥
SAROSASURESSISAST
इति । किंविषयं पुनस्तदवधिज्ञानं प्रथमत उत्पद्यत इत्यत आह-'तेयेत्यादि' तैजसानि च भाषाश्च-भाषायोग्यानि द्रव्याणि च तेषामन्तरं-यानि उभयायोग्यानि तत्र संभवः-उत्पत्तिर्यस्य तत्तथा, 'रूविविसयं त्विति' तुरेवकारार्थः रूपिविषयमेव न त्वरूपिविषयम् । ननु यदि रूपिविषयमेवावधिज्ञानं तर्हि किमुक्तमागमे-"खेत्तओ णं ओहिन्नाणी जहन्नेण अंगुलाखेजइभागं जाणइ पासइ, उक्कोसेणं असंखिजाई अलोगे लोगमेत्ताई खंडाई जाणइ पासइत्ति" इह हलोकोऽप्यसंख्येयलोकमात्रखण्डात्मकोऽवधिज्ञानस्य विषय उक्त इति, तदयुक्तम् , अभिप्रायापरिज्ञानात् , नहि तत्राकाशखण्डान्येव लोकप्रमाणानि असंख्येयानि विषयतया साक्षानिर्दिष्टानि, किंतु यदि तत्रापि द्रष्टव्यं रूपि वस्तुजातं भवेत् तत एतावन्मात्रे क्षेत्रे पश्येदिति संभवमाश्रित्य सामर्थ्यमात्रयु(मुक्तम् , “न उ पेच्छइ खेत्तकाले सो" इतिवचनात् , तथाचाह भाष्यकृत्-सामत्थमित्तमेयं दट्टव्वं जइ हवेज पेच्छेजा । न उ तं तत्थत्थि जओ सो रूविनिबंधणो भणिओ॥१॥” इति । यदि तान्याकाशखण्डानि न साक्षादवधेविषयस्तर्हि किं तेन सामर्थ्यमात्रेणाप्यभिहितेन निष्फलत्वादिति चेत् । न । तस्य तथाप्रकर्षभावद्योतनेन लोकाकाशस्थसूक्ष्मसूक्ष्मतररूपिवस्तुजातविषयतासूचने
१ क्षेत्रतः अवधिज्ञानी जघन्येनाङ्गुलासंख्येयभागं जानाति पश्यति, उत्कर्षेणासंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति पश्यति॥२ न तु पश्यति क्षेत्रकालौ सः । ३ सामर्थ्यमात्रमेतत् द्रष्टव्यं यदि भवेत् पश्येत् । न तु तत् तत्रास्ति यतः स रूपिनिबन्धनो भणितः ।
॥२९५॥
Jain Education in
For Private
Personel Use Only
X
Dainelibrary.org
Page #271
--------------------------------------------------------------------------
________________
सामर्थ्य मात्राभिधानस्य सफलत्वात् , तदुक्तम्-“वडंतो पुण बाहिं लोगत्थं चेव पासई दवं । सुहुमयरं सुहुमयर परमोही जाव परमाणुं ॥१॥” इति ॥ ८२५ ॥ अधुना मनःपर्यवज्ञानमाह
मणपज्जवनाणं पुण जणमणपरिचिंतितत्थपागडणं ।
माणुसखेत्तनिबद्धं गुणपच्चइयं चरित्तवतो ॥ ८२६ ॥ मनःपर्यवज्ञानं प्रागुक्तशब्दार्थ, पुनःशब्दो विशेषणार्थः वक्ष्यमाणच्छद्मस्थखाम्यादिसाम्येऽपि सति अप्रमत्तयतिखाम्यादिभेदेन भिन्नमिदमवधिज्ञानादिति विशेषयति, जनानां मनांसि जनमनांसि तैः परिचिन्तितो योऽर्थस्तं प्रकटयति-प्रकाशयतीति जनमनःपरिचिन्तितार्थप्रकटनं मानुषक्षेत्रम्-अर्द्धतृतीयद्वीपपरिमाणं तन्निवद्धं न तद्वहिव्यवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इतियावत् । गुणाः-आमोषध्यादिलब्धिहेतवः क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तत् गुणप्रत्ययम् , चारित्रं-वक्ष्यमाणखरूपं तद्यस्यास्ति स चारित्रवान् तस्येदं भवति नान्यस्य, एतदुक्तं भवति-अप्रमत्तसंयतस्यामोषध्यादिऋद्धिप्राप्तस्य भवतीति ॥ ८२६ ॥ केवलज्ञानमाह
अह सबदवपरिणामभावविन्नत्तिकारणमनंतं । १ वर्धमानः पुनर्बहिर्लोकस्थं चैव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधिर्यावत्परमाणुम् ॥
Jain Educati
o
nal
For Private & Personel Use Only
O
ww.jainelibrary.org
Page #272
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
मनःपर्य
यकेवले
॥२९६॥
नि जीवादिलक्षणामियनर्थान्तरं तस्य विशेषण शाश्वतं, तश्च प्रतिपातीपाति सदावस्थितमितिमा
सासयमप्पडिवाई एगविहं केवलं नाणं ॥ ८२७ ॥ प्रागुपन्यस्तज्ञानपञ्चकक्रमप्रामाण्यानुसरणादथशब्दो मनःपर्यायज्ञानापेक्षया केवलज्ञानस्यानन्तर्यद्योतनार्थः । सर्वाणि यानि जीवादिलक्षणानि द्रव्याणि तेषां परिणामाः-प्रयोगविश्र(स्र)सोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता खलक्षणमित्यनान्तरं तस्य विशेषेण ज्ञापनं ज्ञप्तिः-परिच्छित्तिः तस्या विज्ञप्तः कारणं सर्वद्रव्यपरिणामभावविज्ञप्तिकारणं, तच ज्ञेयानन्तत्वादनन्तं, शश्वद्भवं शाश्वतं, तच प्रतिपात्यपि भवति यावत्कालं भवति तावत् शश्वद्भवनादित्यत आह-अप्रतिपाति, पतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति सदावस्थितमितियावत्।। न च प्रतिपातीत्येतदेवास्तु शाश्वतमित्ययुक्तं निरर्थकत्वादिति । अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वाभावात् , तस्मादुभयमपि युक्तमेव, तथा एकविधम्-एकप्रकारं निःशेषत आवरणाभावस्यैकरूपत्वात् , केवलज्ञानं प्रानिरूपितशब्दार्थमिति ॥ ८२७ ॥ अत्र पर आह
णत्तेगसहावत्ता आभिणिबोहादि किंकओ भेदो?।।
नेयविसेसाओ चे ण सबविसयं जतो चरमं ॥ ८२८ ॥ ज्ञत्येकखभावत्वात्-परिच्छेदैकरूपत्वात् ज्ञानस्याभिनिवोधिकादिभेदः किंकृतः-किंनिमित्तः ?, निर्निबन्धनत्वान्नैवासौ युक्त इति भावः।ज्ञेयविशेषात्-ज्ञेयभेदादाभिनिबोधिकादिको भेद इति चेत् तथाहि-वर्तमानकालभावि वस्तु
SASARASOSIPA
ज्ञापन जतिः-पासोभयजन्या उत्पासानन्तर्ययोतना
त्यत आह-अप्रतिस्तत्वादनन्तं,
॥२९
॥
-CICE
Jain Educationkon
jainelibrary.org
Page #273
--------------------------------------------------------------------------
________________
Jain Education Int
आभिनिवोधिकज्ञानस्य ज्ञेयं, त्रिकालवर्त्ति च शब्दगोचरः सामान्यं श्रुतज्ञानस्येत्यादि । अत्राह - 'नेत्यादि' यदेतदुक्तं तन्न । यस्मात्सर्वविषयं सर्वे - अभिनिवोधिकादिज्ञानविषया अपि विषया यस्य तत्तथा चरमं केवलज्ञानं, न च तत्र विषयभेदेऽपि भेदोऽस्ति, तन्नासौ भेदसाधनायालमिति ॥ ८२८ ॥
अह पडिवत्तिविसेसा णेगम्मि वऽणेगभेदभावातो । आवरणविभेदोवि हु सहावभेदं विणा न भवे ॥ ८२९ ॥
अथोच्येत न विषयभेदात् ज्ञानस्य भेदमिच्छामः किंतु प्रतिपत्तिविशेषात् - प्रतिपत्तिप्रकारभेदादिति । तदपि न युक्तम् । कुत इत्याह-एकस्मिन्नप्यनेकभेदभावात् - एकस्मिन्नपि ज्ञाने अनेकभेदभावप्रसङ्गात्, देशकालपुरुषस्वरूपभेदेन प्रत्येकमाभिनिवोधिकादिज्ञानानां प्रतिपत्तिप्रकारानन्त्यभावात् । स्यादेतत्, तदावरणीयं कर्म्म अनेकभेदमतस्तदावार्य ज्ञानमप्यनेकभेदत्वं प्रतिपद्यत इत्यत आह- 'आवरणेत्यादि' आवरणविभेदोऽपि 'हु' निश्चितं न स्वभावभेदं विना भवितुमर्हति, आवार्यापेक्षं ह्यावरणं तच्चैकखभावमिति कथं तदावरणमनेकधा भवेदिति ॥ ८२९ ॥ अथ निपप्तदयं मा दोष इति स्वभावतोऽपि ज्ञानस्य भेद इष्यते इति, अत्राह
तम्मिय सति सवेसिं खीणावरणस्स पावती भावो ।
Sanelibrary.org
Page #274
--------------------------------------------------------------------------
________________
R
ज्ञानाना पञ्चप्रकारता
S
धर्मसंग्रह
तद्धम्मत्तातो च्चिय जुत्तिविरोहा स चाणिटो ॥ ८३०॥ णीवृत्तिः
तस्मिन्-ज्ञानस्य स्वभावभेदे सति सर्वेषाम्-आभिनिबोधिकादिज्ञानानां भावः-सत्ता क्षीणावरणस्य सर्वज्ञस्य ॥२९७॥ प्राप्नोति । कुत इत्याह-तद्धमत्वादेव-जीवखभावत्वादेव । ज्ञानं हि आत्मनो नौपाधिकं किंतु खभावभूतं, तस्य चेत्
खरूपेणैवाभिनिबोधिकादिरूपतया भेदस्ततः क्षीणावरणस्यापि तद्भावः प्राप्नोति इति, स च क्षीणावरणस्याप्याभिनिबोधिकादिज्ञानभेदभावोऽनिष्टः । कुत इत्याह-युक्तिविरोधात् ॥८३० ॥ तमेव दर्शयति
अरहावि असवन्नू आभिणिबोहादिभावतो नियमा।
__ केवलभावातो चेव सबनू णणु विरुद्धमिदं ॥ ८३१ ॥ अर्हन्नपि-अष्टमहाप्रातिहार्याद्यैश्वर्यवानपि भगवानसर्वज्ञः, आभिनिबोधिकादिज्ञानभेदभावाद्-अस्मादृश इव निय|मादसर्वज्ञः प्राप्नोति । केवलाभावात् सर्वज्ञ एव भगवानिति चेत् ? नन्विदं विरुद्धम् । तथाहि-यदा भगवतः केवल
ज्ञानोपयोगस्तदा तद्भावेन निःशेषवस्तुजातपरिच्छेदात् सर्वज्ञत्वं, यदा त्वाभिनिबोधिकादिज्ञानोपयोगभावस्तदा लादेशतः परिच्छेदसंभवात् अस्मादृशस्येव तस्याप्यसर्वज्ञत्वं, न च भगवतः सर्वज्ञत्वमसर्वज्ञत्वं चेष्यत इति विरुद्धमेत
दिति स्थितम् ॥ ८३१ ॥ अन्यच,
OCIRCRCISEOCE
॥२९७॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org
Page #275
--------------------------------------------------------------------------
________________
Jain Education
चरमावरणस्स खओ पइसमयं चरमए व होजाहि । पतिसमये तब्भावोऽसगलो सो कस्स भेदोत्ति ? ॥ ८३२ ॥
चरमावरणस्य- केवलज्ञानावरणस्य क्षयः किं प्रतिसमयं भवेत् किंवा चरमे समये ? इति पक्षद्वयम् । तत्र यद्याद्यः पक्षस्ततः प्रतिसमय-समये समये स तद्भावः - केवलज्ञानसद्भावोऽसकलः - खण्डरूपः कस्याभि निबोधिकादेर्भेदः स्यात् ?, क्क पञ्चानां भेदानामन्यतरस्मिन् भेदेऽन्तर्भवेत् ?, नैव क्वचिदिति भावः । तथाहि - नाभिनिबोधिकादिषु, तद्विलक्षणत्वात्, न केवलज्ञाने छद्मस्थस्य तदनभ्युपगमादिति ॥ ८३२ ॥
अह सतिविम्मि भावो ण तस्स पतिसमयमेव इट्ठोत्ति । कहमाभिणिबोहादिसु तब्भावे हंत भावोति ? ॥ ८३३ ॥
अथ मन्येथाः सत्यपि तस्मिन् - प्रतिसमयमावरणक्षये न तस्य- केवलज्ञानस्य प्रतिसमयमेव भाव इष्टः, पूर्वोक्तदोषप्रसङ्गात्, किंतु चरमसमय एवेति । यद्येवं तर्हि कथमाभिनिवोधिकादिष्वपि ज्ञानेषु तद्भावे - प्रतिसमयमावर
१ केवलज्ञानाद्भावोऽसकलः इतिकपुस्तके ।
ational
***
Page #276
--------------------------------------------------------------------------
________________
ज्ञानानां
धर्मसंग्रहणीवृत्तिः
पञ्चप्रकारता
॥२९८॥
MALASSOCHAMPARAN
णक्षयभावे 'हन्त' भावो युज्यते, नैव कथंचन, न्यायस्योभयत्रापि समानत्वादिति ॥८३३॥ द्वितीयं पक्षमधिकृत्याह
सिय चरमए च्चिय खओ कह तीरइ एत्तियस्स काउंति ? ।
___ण य पोग्गलाण समए अणंतकालं ठिती भणिता ॥ ८३४ ॥ स्यादेतत्-चरमसमये केवलज्ञानावरणस्य क्षयोऽभ्युपगम्यते नतु प्रतिसमयं ततो यथोक्तदोषानवकाश इति । नन्वेवमपि चरमसमयमात्रेण कथमेतावतोऽनन्तकालोपार्जितकेवलज्ञानावरणपरमाणुसंघातस्य क्षयः कर्तुं शक्यते?, नैव कथंचनेतिभावः, कालस्य सर्वस्तोकत्वात् , घात्यस्य च कर्माणुसंघातस्यातीवप्रभूतत्वात् । भवतु वा समयमात्रेगापि तावतः क्षयस्तथापि नैतदभ्युपगन्तुं युक्तमागमविरोधात्तथा चाह-'नयेत्यादि । चो हेतौ। न यस्मात् पुद्गलानामनन्तकालं स्थितिः समये-प्रवचने भणिता, किंत्वसंख्येयं कालं, चरमसमये चावरणक्षयाभ्युपगमे कर्मपुद्गलानामनन्तकालं स्थितिरभ्यनुज्ञाता भवेत् , तथा च सत्यागमविरोध इति ॥ ८३४ ॥ उपसंहरन्नाह
तम्हा अवग्गहातो आरब्भ इहेगमेव णाणंति। जुत्तं छउमत्थस्साऽसगलं इतरं तु केवलिणो ॥ ८३५॥
॥२९
॥
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
तस्मादिह-विचारप्रक्रमे अवग्रहादारभ्य छद्मस्थस्य सतो यत् असकलम्-असकलविषयं ज्ञानं तत्सर्वमप्येकमेव युक्तं, इतरत्तु सकलार्थविषयं केवलिन इति सकलासकलविषयतया ज्ञानस्य भेदद्वयमेव समीचीनं नतु भेदपञ्चक-12 ६ मिति ॥ ८३५ ॥ अत्राचार्य आह
णत्तेगसहावत्तं ओहेण विसेसओ पुण असिद्धं ।
एगंततस्सहावत्तणे उ कह हाणिवुडीओ ? ॥ ८३६ ॥ यदुक्तं ज्ञप्त्येकखभावत्वात् ज्ञानस्याभिनिवोधिकादिभेदोन युक्त इति. तत्र जप्त्येकखभावत्वं किमोघेन-सामान्येदिनेष्यते विशेषतो वा ? । यद्योघेन ततः सिद्धसाध्यता, सामान्यतो ज्ञानस्य एकरूपत्वाभ्युपगमात् । अथ विशेषतो
ज्ञोकखभावत्वं तर्हि तदसिद्धम् । कथमित्याह-'एगंतेत्यादि' तु हेत्वर्थे यस्मादेकान्ततत्वभावत्वे-सर्वथा ज्ञत्येकखभावत्वे सति ज्ञानस्य ये प्रतिप्राण्यनुभवसिद्धे हानिवृद्धी ते कथं स्यातां ?, नैव कथंचनेतिभावः, तस्माद्विशेपतस्तदसिद्धम् ॥ ८३६ ॥ एतदेव भावयति
जं अविचलियसहावे ण एगंततस्सभावत्तं ।
RAAAAAACANCE
Co-CANCHORRECORRENCC
Page #278
--------------------------------------------------------------------------
________________
ज्ञानाना पञ्चप्रकारता
धर्मसंग्रह-18
ण य तं तहोवलद्धा उक्करिसापकरिसविसेसा ॥ ८३७ ॥ णीवृत्तिः
यस्मादविचलितखभावे-एकान्तेनैकरूपे ज्ञत्वे सति ज्ञानस्य एकान्ततत्वभावत्वं-सर्वथा ज्ञप्त्येकखभावत्वं युज्यते ॥२९९|| इनान्यथा, न च तत्-अविचलितखभावं ज्ञत्वमस्ति । कुत इत्याह-'तहोवेत्यादि' तथा प्रतिप्राण्यनुभवसिद्धतया उपलब्धात् उत्कर्षापकर्षविशेषात्, उपलभ्येते हि अभ्यासभावाभावादिना ज्ञानस्योत्कर्षापकर्षाविति ॥ ८३७ ।।
तम्हा परिथरातो निमित्तभेदातो समयसिद्धातो।
उववत्तिसंगओ चिय आभिणिबोहादिगो भेदो ॥ ८३८॥ तस्मात् परिस्थूरात वक्ष्यमाणलक्षणानिमित्तभेदात् समयसिद्धात्-प्रवचनप्रसिद्धादाभिनिबोधादिको भेदो ज्ञानसोपपत्तिसंगत एव-युक्तियुक्त एव ॥ ८३८ ॥ तमेव परिस्थूरं निमित्तभेदमुपदर्शयति
घातिक्खयो निमित्तं केवलनाणस्स वन्निओ समए ।
मणपजवनाणस्स उ तहावितो(हो) अप्पमादोत्ति ॥ ८३९ ॥ घातयन्ति ज्ञानादिकं गुणमिति घातीनि-ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणि तेषां क्षयः-साकल्येनो
॥२९९॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
AC%ACARAM
च्छेदो निमित्तं केवलज्ञानस्य वर्णितः समये । मनःपर्यवज्ञानस्य तु तथाविधः आमोषध्यादिलब्धिनिमित्तभूतोऽप्रमाद इति ॥ ८३९॥
ओहिन्नाणस्स तहा अणिदिएसु पि जो खओवसमो।
मतिसुयनाणाणं पुण लक्खणभेदादिणा भेओ ॥ ८४०॥ अवधिज्ञानस्य, तथेति समुच्चये, योऽतीन्द्रियेष्वपि रूपिद्रव्येषु क्षयोपशमः स निमित्तम् । मतिज्ञानश्रुतज्ञानयोः | पुनर्लक्षणभेदादिनाभेदो ज्ञेयो, लक्षणभेदादिको निमित्तभेदो ज्ञेय इतियावत् , आदिशब्दात् हेतुफलभावादिपरिग्रहः।। | यदुक्तम्-"लक्खणभेया हेतुफलभावओ भेयइंदियविभागा। वागक्खरमूयेयरभेदा भेओ मइसुयाण ॥१॥मिति"॥ तत्र यदिन्द्रियमनोनिमित्तं शब्दार्थालोचनानुसारेण प्रवर्तते तत् श्रुतज्ञानं शेषमिन्द्रियमनोनिमित्तं ज्ञानं मतिज्ञानमिति | लक्षणभेदः, यदाह-"इंदियमणोनिमित्तं जं विनाणं सुयाणुसारेणं । निययत्थोत्तिसमत्थं तं भावसुयं मई सेसं ॥१॥ |ति"॥ 'सुयाणुसारेणंति' शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण
१ लक्षणभेदाढेतुफलभावतो भेदेन्द्रियविभागात् । वरुकाक्षरमूकेतरभेदानेदो मतिश्रुतयोः ॥ १॥ २ इन्द्रियमनोनिमित्तं यद्विज्ञान श्रुतानुसारेण । निजकार्थोक्तिसमर्थं तद् भावश्रुतं मतिः शेषम् ॥१॥
--
-
".-".
Jain Education
in
For Private Personel Use Only
Pow.jainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
REAMILama
धर्मसंग्रह- संस्पृष्टस्यार्थस्य प्रतिपत्तिः। तथा मत्युपयोगपूर्वकःश्रुतोपयोगः, न हि मतिज्ञानेनासंचेतयतः श्रुतग्रन्थानुसारिविज्ञान-11 ज्ञानानां णीवृत्तिः मुपजायते इति हेतुफलभावः । तथा चतुर्दाव्यञ्जनावग्रहषोढार्थावग्रहहापायधारणात्मकत्वादष्टाविंशतिभेदं मति- पञ्चप्रका
रता ॥३०॥
ज्ञानम् अङ्गानङ्गादिभेदं च श्रुतज्ञानमिति भेदकृतो विभागः। इन्द्रियकृतो विभागः पुनरयम्-"सोइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दवसुयं अक्खरलंभो य सेसेसु ॥१॥" अस्याः पूर्वगतगाथाया अयमर्थः-श्रोत्रे|न्द्रियेण श्रोत्रेन्द्रियस्य वा उपलब्धिः श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतम् 'इष्टितश्वावधारणविधिरिति' श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेति द्रष्टव्यं, नतु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति, अतिप्रसङ्गापत्तेः, तथाहि-श्रोत्रेन्द्रियोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानं, श्रुतग्रन्थानुसारिण्या एव तस्याः श्रुतज्ञानत्वाभ्युपगमात् , ततश्च श्रोत्रेन्द्रियोपल-1
ब्धिः श्रुतमेवेत्यवधारणे मतिरूपाया अपि तस्याः श्रुतत्वं प्रसज्यतेति, उक्तं च-"सोइंदियोवलद्धी चेव सुयं न उ हतई सुयं चेव । सोइंदिओवलद्धीवि काइ जम्हा मइन्नाण ॥१॥ मिति" ॥ 'सेसयं तु मइनाणमिति' शेषं यत् चक्षु-18
रादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं भवतीति संबध्यते । तुशब्दोऽनुक्तसमुच्चये । आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानमिति समुचिनोति, तदुक्तम्-तु समुचवयणाओ काई सोइंदिओ
॥३०॥ १ श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्च शेषेषु ।। २ श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं नतु सका श्रुतं चैव । श्रोत्रेन्द्रियोपलब्धिरपि काचित् यस्माद् मतिज्ञानमिति ॥ ३ तुसमुच्चयवचनात् काचित् श्रोत्रेन्द्रियो
MEROLOGESSIONAL
Jain Education
na
For Private & Personel Use Only
Maw.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
धर्म. ५१ Jain Education
वेलद्धीवि । मइरेवं सइ सोउग्गहादयो हुंति मइभेया ॥ १ ॥ इति” ॥ तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सति अपवादमाह - 'मोचूर्ण दद्यसुयंति' मुक्त्वा द्रव्यश्रुतं पुस्तकपत्रादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दा| पर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानखभावत्वात् । यश्च द्रव्यश्रुतोपलब्धिव्यतिरेकेणान्योऽप्यक्षरलाभः शब्दार्थपर्यालोचनात्मको न तु केवलो मतेरपीहादिरूपाया अन्तर्जल्पाकाररूपाक्षरलाभात्मकत्वात् शेषेष्विन्द्रियेषु सोऽपि श्रुतमुच्यते । ननु यदि शेषेन्द्रियाक्षरलाभोऽपि श्रुतमुच्यते तर्हि यत् आदाववधारणमकारि 'श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेति' तन्न घटासंटङ्कमाटीकते, शेषेन्द्रियाक्षरलाभस्य श्रुतत्वेनाभ्युपगतस्याश्रोत्रेन्द्रियोपलब्धि| त्वादिति । नैष दोषः । यत इह शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिद्दोषः । तथा वल्कसमं मतिज्ञानं कारणत्वात् शुम्बसमं श्रुतज्ञानं तत्कार्यत्वात्, संचित्य हि मत्या श्रुतपरिपाटीम नुसरतीति, वल्कशुम्बदृष्टान्तेन मतिश्रुतयोर्भेदः । तथा मतिज्ञानमनक्षरं साक्षरं च तत्रावग्रहज्ञानमनक्षरं तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात्, | ईहादिज्ञानं तु साक्षरं परामर्शादिरूपतया वर्णारूपित्वात् श्रुतं पुनः साक्षरमेव अक्षरमन्तरेण शब्दार्थपर्यालोचन१ पलब्धिरपि । मतिरेवं सति श्रोत्रावग्रहादयो भवन्ति मतिभेदाः ॥ १॥
jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
ज्ञानानां पञ्चप्रकारता
॥३०॥
स्यानुपपत्तेरित्यक्षरानक्षरकृतो भेदः। तथा मूककल्पं मतिज्ञानं खमात्रप्रत्यायनफलत्वात् , अमृककल्पं श्रुतज्ञानं खपरप्रत्यायकत्वादिति मूकामूकदृष्टान्तकृतो भेदः । तदेवं परिस्थूरनिमित्तभेदादाभिनिबोधादिको भेदो ज्ञानस्य युक्तियुक्त एवेति स्थितम् ॥ ८४०॥
__ एवं च सवविसयं जतिवि य चरममिह तहवि सिद्धो तु ॥
णेयविसेसो तेसिं धम्मंतरजुत्तसिद्धीओ ॥ ८४१॥ एवं च सति परिस्थूरान्निमित्तभेदाद्देदे सति यद्यपि चरममिह केवलज्ञानं सर्वविषयं तथापि ज्ञेयविशेषस्तेषामा[भिनिबोधिकादिज्ञानभेदानां सिद्ध एव । तुरेवकारार्थः। कुत इत्याह-'धम्मंतरजुत्तसिद्धीओ' धर्मान्तरयुक्तस्य वस्तुनः |सिद्धेः-प्रतीतेः । तथाहि-वर्तमानकालभावि स्पष्टरूपं च वस्त्वाभिनिवोधिकेन परिच्छिद्यते, अस्पष्टरूपं त्रिकालावलम्बि च श्रुतज्ञानेनेत्यादिरूपो ज्ञेयविशेषः सुप्रसिद्ध एव, एषोऽपि भेदस्य प्रसाधको द्रष्टव्यः, एवं प्रतिपत्तिविशेपोऽपि ॥ ८४१॥ यदपि तत्रानेकभेदभावप्रसजनमुक्तं तदप्यसंगतम् , यत आह
णय पडिवत्तिविसेसा एगम्मि अणेगभेदभावोऽवि । जं ते तहाविसिट्टे ण जातिभेदे विलंघेति ॥ ८४२ ॥
॥३०॥
For Private Personal Use Only
JainEducationine
Page #283
--------------------------------------------------------------------------
________________
न च प्रतिपत्तिविशेषादेकस्मिन्नप्याभिनिवोधिकादौ ज्ञाने अनेकभेदभावः प्रसज्यतेऽपिभिन्नक्रमः । कुत इत्याह
ते इत्यादि' यत्-यस्मात्ते प्रतिपत्तिविशेषा देशकालपुरुषखरूपभेदेन भिद्यमानाः तथा-परिस्थूरनिमित्तभेदलक्षणेन प्रकारेण ये विशिष्टाः-परस्परं विभिन्ना जातिभेदास्तान् आभिनिवोधिकादीन् न विलङ्घन्ति(न्ते)-नातिनामन्ति, ततः कुतः प्रतिपत्तिप्रकारभेदात् भेदाभ्युपगमे सत्येकस्मिन्नप्यनेकभेदभावप्रसङ्गः ॥ ८४२॥ यदप्युक्तम्-आवरणभेदोऽपि न खभावभेदं विना भवेत्, तथा च सत्यात्मधर्मत्वात्क्षीणावरणस्यापि तेषामाभिनिबोधिकादिभेदानां भावः प्राप्नोतीति, अत्राह
णावरणभेदोवि हु सहावभेदेवि दोसहेउत्ति । खीणावरणस्स जतो सवेसि ण संगतो भावो ॥ ८४३ ॥ छउमत्थसामिगत्ता तब्भावावगमतो य तस्सत्ति ।
तद्धम्मत्तेवि तओ जुत्तिविरोधोत्ति वइमेत्तं ॥ ८४४ ॥ | आवरणभेदोऽपि आस्तां प्रतिपत्तिभेद इत्यपिशब्दार्थः, खभावभेदेऽपि सति ज्ञानस्य न दोषहेतुः । कुत इत्याह
CANCIENCREASSAGA-32-4CSCRECROSS
Join Education
a
l
PAAjainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
%
धर्मसंग्रहणीवृत्तिः
॥३०॥
'खीणेत्यादि' यतो-यस्मात्तद्धर्मत्वेऽपि-जीवधर्मत्वेऽपि न सर्वेषामाभिनिबोधिकादिभेदानां वीणावरणस्य संगतो
ज्ञानाना भावः, तेषां छद्मस्थखामिकत्वात्-छद्मस्थावस्थाभावित्वात् , तस्य च क्षीणावरणत्य तद्भावापगमात्-छद्मस्थभावापग-2 पश्चप्रकामात्, ततो युक्तिविरोधादित्यादि यदुक्तं तद्वचनमात्रमेव । यदि हि सर्वज्ञस्यापि सत आभिनिबोधिकादिज्ञानभेद- रता भावः प्राप्नोति ततः 'अरिहावि असवन्न' इत्यादिको युक्तिविरोधः प्रसज्यमानो युज्येत, यदा तु जीवखभावत्वेऽपि न तदानीं तद्भावस्तदा कैष व्यावय॑मानो घटत इति ॥८४३-८४४ ॥ अथ कथं जीवखभावत्वेऽपि क्षीणावरणस्य तेषामभाव इत्यत आह
जमिह छउमत्थधम्मा जम्मादीया ण होति सिद्धाणं ।
____ इय केवलीणमाभिणिबोहाऽभावम्मि को दोसो ? ॥ ८४५ ॥ यत्-यस्मादिह छद्मस्थधा जन्मादय आदिशब्दाजरामरणादिपरिग्रहः खभावभूता अपि न भवन्ति सिद्धानाम्-18 अपगतमलकलवानामितिः-एवं सिद्धानां जन्मादिवत् केवलिनां-सर्वज्ञानामभिनिबोधाभावे-अभिनिबोधग्रहणस्योपलक्षणत्वादधिनिबोधश्रुताद्यभावे सति को दोषः स्यात् ?, नैव कश्चिदिति भावः । न्यायस्योभयत्रापि समानत्वात् ॥३०॥ ॥ ८४५॥ इदानीमात्मधर्मत्वेन क्षीणावरणस्यापि तेषां भावे मतान्तरण दोषाभावमुपदर्शयन्नाह
..
in Educh an
njainelibrary.org
Page #285
--------------------------------------------------------------------------
________________
Jain Education I
अने भांति आभिणिबोधादीणिवि जिणस्स विनंति । अफलाणि य सूरुदए जहेव णक्खत्तमादीणि ॥ ८४६ ॥
अन्ये आचार्याः प्रवचनोपनिषद्वेदिनो भणन्ति यथा - आभिनिबोधिकादीन्यपि ज्ञानानि जिनस्य- केवलिनो विद्यन्ते, न च वाच्यम्-एवं सत्यस्मादृशस्येव तस्याप्यसर्वज्ञत्वप्रसङ्गः । कुत इत्याह- 'अफलेत्यादि', चो हेतौ यस्माद| फलानि देशमात्र परिच्छित्तिलक्षणखफलविकलानि तानि विद्यमानान्यपि ज्ञानानि जिनस्य । कथमिवेति दृष्टान्तमाह - 'सूरुदये' इत्यादि, यथा नक्षत्रादीनि आदिशब्दाच्चन्द्रग्रहतारकापरिग्रहः, निशि खफलसाधकान्यपि सन्ति सूर्योदये प्रादुर्भूते सत्यफलानि भवन्ति, तथा अमून्यपि आभिनिबोधिकादीनि ज्ञानानि प्राक् सफलान्यपि सन्ति | केवलज्ञानभावे सत्यफलानि जायन्त इति ॥ ८४६ ॥ कथं पुनः प्राक् सफलान्यपि तानि ज्ञानानि पश्चादफलानि
जायन्त इत्याह
सहकारिहेतुविरहा तस्साभावाउ चेव नायवो । केवलभावातो इय सर्व्वन्नुत्तम्मि अविरोहो ॥ ८४७ ॥
jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः ॥ ३०३ ॥
Jain Education Int
सहकारिहेतुविरहात्-छद्मस्थ भावलक्षण सहकारिकारणाभावात्, यथा नक्षत्रादीनि निशालक्षणसहकारिकारणाभावतः तथा 'तत्खभाव्याचैव' तेषा हि आभिनिवोधिकादीनां ज्ञानानामेवंभूतः स्वभावो यावन्न केवलाभिव्यक्ति|स्तावत्सफलता तदभिव्यक्तौ च निष्फलतेति । तत इति : - एवमुपदर्शितप्रकारेण केवलभावात् सर्वज्ञत्वे सत्यविरोधो ज्ञातव्य इति स्थितम् ॥ ८४७ ॥ यदप्युक्तम्- 'चरमावरणस्स खओ' इत्यादि, तत्रोभयपक्षेऽपि दोषाभावमाह - चरमावरणस्स खए पतिसमयम्मिवि ण तस्स भावोति । तस्साहवाउच्चिय तब्बंधातो य पतिसमयं ॥ ८४८ ॥
चरमावरणस्य- केवलज्ञानावरणस्य प्रतिसमयमपि क्षये सति न तस्य- केवलज्ञानस्य भावः - प्रादुर्भावः । कुत इत्याह'तत्वाभाव्यादेव' केवलज्ञानस्य हीत्थंभूत एव स्वभावो यदुत निःशेषतः खावारककर्म्मपरिक्षये सति प्रादुर्भावस्तथा च सति कुतो देशतः क्षये तद्भाव इति । तथा 'तबंधाओ य पइसमयमिति' यद्यपि तस्य प्रतिसमयं देशतः क्षयस्तथापि प्रतिसमयमेव तावदपरतदावारककर्म्मपुद्गलसंघातबन्धनान्न तस्य केवलज्ञानस्य भावः ॥ ८४८ ॥ | उपसंहारमाह
ता चरमए च्चिय खओ झाणविसेसातों तीरए काउं ।
ज्ञानानां प्रकाराः
॥ ३०३ ॥
ainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
चिरसंचियपि हु तणं खणेण दावानलो दहति ॥ ८४९ ॥ यस्मात्प्रतिसमयं कतिपयांशविच्युतावपि तदावारककर्मणः प्रतिसमयमेव तावत्प्रमाणापरकमांशबन्धसंभवस्तातस्मात्तत्त्वतश्चरम एव समये तस्य क्षयः, न च वाच्यं कथमेतावतः समयमात्रेण क्षयः कर्तुं शक्यते इति, यतो ध्यानविशेषात्तावतोऽपि क्षयः कर्तुं शक्यते एव, नहि ध्यानविशेषस्य तथाविधस्य किंचिदसाध्यमस्तीति । अत्रैव दृष्टान्तमाह-चिरसंचितमपि-प्रभूतकालोपचितमपि 'हु' निश्चितं तृणं-जातावेकवचनं तृणसंघातं क्षणेन-क्षणमात्रेण दावानलो दहति तद्वत् ध्यानविशेषदहनोऽपि कर्मेन्धनानीति ॥ ८४९ ॥ मूलोपसंहारमाह
एवं अवग्गहातो आरब्भ इहेगमेव नाणंति ।
मिच्छत्तमेव अहवा णो खलु सामन्नवेक्खाए ॥ ८५०॥ | एवम्-उपदर्शितप्रकारेण इह-विचारप्रक्रमे यदुक्तमवग्रहादारभ्य यत्किमपि छद्मस्थस्य विज्ञानं तत् सर्वमेकमेवेति । ४ तन्मिथ्यात्वमेव । अथवा सामान्यापेक्षया-बोधरूपसमानपरिणत्यपेक्षया बोधरूपं न मिथ्यात्वं, किंतु सम्यक्त्वमेव,18
सद्भूतवस्तुविषयत्वादिति ॥८५०॥ नन्वेषामाभिनिवोधिकादिज्ञानानामित्थंक्रमोपन्यासे किंचित् प्रयोजनमस्ति उत | यथाकथंचिदेष प्रवृत्त इति ?, अस्तीति ब्रूमः, तथा चाह
Jain Education
For Private & Personel Use Only
Mjainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३०४॥
Jain Education
कमकरणे पुण भणियं पओयणं दिट्ठसमयसारेहिं । आभिणिबोहादीणं वोच्छामि तयं समासेणं ॥ ८५१ ॥
क्रमकरणे-इत्थमाभिनिवोधिकादीनां ज्ञानानां परिपाटीकरणे यत्पुनर्भणितं प्रयोजनं दृष्टसमयसारैः - अवगतसकलप्रवचनसारैस्तदहं समासेन वक्ष्यामि ॥ ८५१ ॥ यथाप्रतिज्ञातमेवाह -
जं सामिकालकारणविसयपरोक्खत्तणेहि तुल्लाई । तब्भावे सेसाणि य तेणाईए मतिसुताई ॥ ८५२ ॥
यत् - यस्मात्खामि कालकारणविषयपरोक्षत्वैस्तुल्ये समाने मतिश्रुते-आभिनिवोधिकज्ञानश्रुतज्ञाने । प्राकृतत्वाच द्वित्वेऽपि बहुवचनं, यथा “जह हत्था तह पाया ” इति । तत्र खामितुल्यता-य एव मतिज्ञानस्य खामी स एष | श्रुतज्ञानस्य य एव श्रुतज्ञानस्य स एव मतिज्ञानस्य । “जेत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणमिति” वचनात् । कालतुल्यता यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्य, तत्र प्रवाहापेक्षया अतीतानागत१ जहा इत्था (ता) पाया इति कपुस्तके । यथा हस्तौ (तथा) पादौ । २ यत्र मतिज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतज्ञानं तत्र मतिज्ञानम् ।
ज्ञानानां क्रमकरणे
प्रयोजनं
॥३०४ ॥
Page #289
--------------------------------------------------------------------------
________________
SHRASESARINAKARSA
वर्तमानात्मकः सर्व एव, अप्रतिपतितकजीवापेक्षया तु षट्पष्टिसागरोपमाणि साधिकानीति, उक्तं च-"दो बारे विजयाइसु गयस्स तिनिऽचुएऽहव ताई । अइरेगं नरभवियं नाणाजीवाण सबद्धा ॥१॥” इति । कारणतुल्यता यथा मतिज्ञानमिन्द्रियनिमित्तं तथा श्रुतज्ञानमपि, यद्वा यथा क्षयोपशमहेतुकं मतिज्ञानं तथा श्रुतज्ञानमपीति । विषयतुल्यता यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि । परोक्षत्वतुल्यता यथा मतिज्ञानं परोक्षं परनिमित्तत्वात् , पराणि हि जीवस्य द्रव्येन्द्रियमनांसि पुद्गलात्मकत्वात् , तदुक्तम्-"जीवस्स पोग्गलमया जं दबिंदियमणा परा होंतित्ति।” ततस्तन्निमित्तं ज्ञानमात्मनः समुपजायमानं परोक्षं, यथा धूमादग्निज्ञानम् , एवं श्रुतज्ञानमपि परोक्षम् । तथा तद्भावे च-मतिश्रुतभावे च सति शेषाणि-अवध्यादीनि ज्ञानानि भवन्ति तेन कारणेनादौ मतिश्रुते उपन्यस्ते ।। इह पूर्वार्द्धन मतिश्रुतयोरेकत्रोपन्यासे प्रयोजनमुक्तम् , उत्तरार्द्धन तु शेषज्ञानापेक्षया प्रथमत उपन्यासे इति ॥ ८५२ ॥ | सांप्रतं श्रुतज्ञानमधिकृत्य मतेरादावुपन्यासे प्रयोजनमाह
मतिपुत्वं जेण सुयं तेणादीए मती विसिट्टो वा।
१ द्वौ वारी विजयादिषु गतस्य त्रीनच्युतेऽथवा तानि । अतिरेकं नरभविकं नानाजीवानां सर्वाद्धा ॥ २ जीवस्य पुद्गलमयानि यद्रव्ये४.न्द्रियमनांसि पराणि भवन्ति । . .
Jain Education in
a
l
For Private Personal Use Only
Jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३०५॥
मतिभेदो चेव सुतं तो मतिसमणंतरं भणियं ॥ ८५३ ॥
ज्ञानाना मतिः पूर्व-कारणं यस्य तन्मतिपूर्व येन कारणेन श्रुतं-श्रुतज्ञानं तेन कारणेनादौ मतिः-मतिज्ञानं भणितम् । यद्वा
क्रमकरणे
प्रयोजन इन्द्रियानिन्द्रियनिमित्तत्वाविशेषादुभयमप्यविशेषेण मतिस्ततश्च विशिष्ट एव कश्चिन्मतिभेदः शब्दार्थालोचनानुसारी येन कारणेन श्रुतमभिधीयते 'तो' ततो मतिसमनन्तरं मतिज्ञानानन्तरं भणितं तीर्थकरगणधरैरिति ॥ ८५३॥ | सांप्रतं मतिश्रुतज्ञानानन्तरमवधिज्ञानोपन्यासे प्रयोजनमाह
कालविवजयसामित्तलाभसाहम्मतोऽवही तत्तो।
माणसमेत्तो छउमत्थविसयभावादिसामन्ना (धम्मा) ॥ ८५४ ॥ कालादिसाधर्म्यात्ततो-मतिश्रुतज्ञानतोऽनन्तरमवधिः-अवधिज्ञानमुपन्यस्तम् । तत्र कालसाधर्म्य यावानेव हि । मतिज्ञानश्रुतज्ञानयोः कालस्तावानेवावधिज्ञानस्य । विपर्ययसाधर्म्य यथा मिथ्यादर्शनपरिग्रहे सति मतिश्रुतयोर्विपर्या
॥३०५॥ सस्तथाऽवधेरपि, “आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तमिति" वचनात् । खामिसाधर्म्य य एव मतिज्ञानश्रुतज्ञानयोः खामी स एव चावधिज्ञानस्य । लामसाधर्म्य विभङ्गज्ञानसमन्वितो हि देवः सम्यक्त्वं प्रतिपा(प)द्य
For Private Personal use only
Jan Education in
Jainelibrary.org
Page #291
--------------------------------------------------------------------------
________________
मानो मतिश्रुतावधिज्ञानानि युगपत्प्रतिपद्यते इति । अवधेरनन्तरं मनःपर्यवज्ञानोपन्यासे प्रयोजनमाह-'माणसेत्यादि' मनसि विषये भवं मानसं-मनःपर्यवज्ञानम् अतः-अवधेरनन्तरं भणितम् । कुत इत्याह-छास्थविषयभावादिसाधात्-छद्मस्थखामिसाधर्म्यात् पुद्गलमात्रविषयसाधात् क्षायोपशमिकभावसाधात्, आदिशब्दात्प्रत्यक्षत्वसाधाचेति ॥ ८५४ ॥ मनःपर्यवज्ञानानन्तरं केवलोपन्यासे प्रयोजनमाह
अंते केवलमुत्तमजतिसामित्तावसाणलाभातो।
एत्थं च मइसुयाइं परोक्खमितरं च पञ्चक्खं ॥ ८५५॥ | अन्ते-पर्यन्ते केवलं केवलज्ञानमुपन्यस्तमुत्तमत्वात् , तथा यतिखामिसाधर्म्यात् , केवलज्ञानं हि मनःपर्यवज्ञानमिव 3 परमयतेरेव भवतीति, तथा सर्वावसानलाभाच, तथाहि-यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् | सर्वज्ञानावसाने केवलज्ञानं लभते ॥ तदेवं क्रमोपन्यासे प्रयोजनमभिधाय सांप्रतं किं प्रत्यक्षं किं वा परोक्षमित्येतदर्शयति-'एत्थं चेत्यादि' अत्र च-ज्ञानपञ्चके मतिश्रुते परोक्षे, परनिमित्तत्वात् , इतरच-अवध्यादित्रयं प्रत्यक्षमात्मनः साक्षाद्भवनात्, उक्तं च-"तत्र परोक्षं द्विविधं श्रुतमाभिनिवोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चे ॥१॥ति' ॥८५५॥ तदेवं सप्रपञ्चं ज्ञानमभिधाय सांप्रतं चारित्रमभिधित्सुराह
SAGESGARCAMARCRACK
Jain Education
M a
Tww.jainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३०६ ॥
Jain Educatio
चारित्तं परिणामो जीवस्स सुहो उ होइ विनेओ । लिंग इमस्स भणियं मूलगुणा उत्तरगुणा य ॥ ८५६ ॥
चारित्रमिति जीवस्य शुभ एव तुरेवकारार्थः परिणामो भवति ज्ञातव्यः । अस्य तु शुभात्मपरिणामरूपस्य चारित्रस्य लिङ्गं - चिह्नं भणितं तीर्थकर गणधरैर्मूलगुणा उत्तरगुणाश्च ॥ ८५६ ॥ मूलगुणानुपदर्शयन्नाह - पाणाइवातविरमणमादी णिसिभत्तविरतिपजंता । समणाणं मूलगुणा पन्नत्ता वीयरागेहिं ॥ ८५७ ॥
प्राणातिपातविरमणादयो निशिभक्तविरतिपर्यन्ताः श्रमणानां मूलगुणाः प्रज्ञप्ता वीतरागैः ॥ ८५७ ॥ अमीषा| मेव प्रत्येकं खरूपमभिधित्सुराह -
सुमादीजीवाणं सवेसिं सवहा सुपणिहाणं । पाणाइवाइ (य) विरमणमिह पढमो होइ मूलगुणो ॥ ८५८ ॥
चारित्रस्वरूपं
॥३०६ ॥
jainelibrary or
Page #293
--------------------------------------------------------------------------
________________
धर्म. ५२
सूक्ष्मादीनां जीवानामादिशब्दाद्वादरादिपरिग्रहस्तदुक्तम् - " से सुहुमं वा वायरं वा तसं वा थावरं वेत्यादि” सर्वेषां न तु केषांचिदेव सर्वथा - सर्वैः प्रकारैः कृतकारितादिभिः, सुप्रणिधानमिति क्रियाविशेषणं शुभसमाधानेनेत्यर्थः प्राणातिपातविरमणं - प्राणातिपातविनिवृत्तिरिह- मनुष्यलोके प्रवचने वा प्रथमो भवति मूलगुणः । प्राथम्यं चास्य | शेपत्रताधारत्वात् सूत्रक्रमप्रामाण्यानुसरणाद्वेति ॥ ८५८ ॥
कोहादिपगारेहिं एवं चिय मोसविरमणं बितिओ ।
एवं चि गामादिसु अप्पबहु ( अदत्त) विवज्जणं तइओ ॥ ८५९ ॥
क्रोधादिभिः प्रकारैरादिशब्दा लोभादिपरिग्रहस्तदुक्तम् - " से कोही वा लोहा वा भया वा हासा वेति” एवमेव | सर्वस्य वस्तुनो विषये सर्वथा सुप्रणिधानपूर्वकं मृषावादविरमणं द्वितीयो मूलगुणः, द्वितीयत्वं चास्य सूत्रक्रमप्रामाण्यानुसरणात्, एवं तृतीयत्वाद्यपि द्रष्टव्यम् । 'एवं चियेत्यादि' एवमेव प्राग्वदेव ग्रामादिषु आदिशब्दान्नगरादिपरिग्रहस्तथा चोक्तम्- " से गामे वा नगरे वा रन्ने वेति" अदत्ताल्पबहुविवर्जनं तृतीयो मूलगुणः ॥ ८५९ ॥ दिवादिमेहुणस्स य विवज्जणं सवहा चउत्थो उ ।
१ स सूक्ष्मो वा बादरो वा नसो वा स्थावरो वा । २ स क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा । ३ तत् प्रामे वा नगरे वाऽरण्ये वा ।
w.jainelibrary.org
Page #294
--------------------------------------------------------------------------
________________
धर्म संग्रह - णीवृत्तिः
॥३०७॥
Jain Education Int
पंचमगो गामादिसु अप्पबहुविवज्जणेमेव ॥ ८६० ॥
दिव्यादिमैथुनस्य च आदिशब्दान्मनुष्यादिपरिग्रहः, यथोक्तम्- "से दिवं वा माणुस्सं वा तिरिक्खजोणियं वेति" विवर्जनं सर्वथा स्वयंकरणादिभिः प्रकारैश्चतुर्थो मूलगुणः । पञ्चममूलगुणो ग्रामादिषु आदिशब्दान्नगरादिपरिग्रहः, तदुक्तम् - " से गामे वा नगरे वा रन्ने वेति” अल्पबहुविवर्द्धनमेवमेव सर्वथा सुप्रणिधानमिति ॥ ८६० ॥ असणादिभेदभिन्नस्साहारस्सा चउद्विहस्सावि ।
निसि हा विरमणं चरमो समणाण मूलगुणो ॥ ८६१ ॥
अशनादिभेदभिन्नस्य - अशनपानखादिम खादिमभेदभिन्नस्य आहारस्य चतुर्विधस्यापि सर्वथा निशि विरमणं चरमःपश्चिमः षष्ठ इतियावत् श्रमणानां मूलगुण इति ॥ ८६१ ॥ इदानीमेषां मूलगुणानां निष्प्रतिपक्षसाधुत्वनिश्चयोत्पादनार्थं प्रतिमूलगुणमाक्षेपपरिहाराभिधित्सुः 'यथोद्देशं निर्देश' इति न्यायात् पूर्वं तावत् प्रथमं मूलगुणमाश्रित्याक्षेपमुपक्षिपन्नाह
केई न वेदविहिता हिंसा दोसाय साहुकारा ।
१ तत् दिव्यं वा मानुषं वा तैर्यग्योनिकं वा । २ तत् ग्रामे वा नगरे वाऽरण्ये वा ।
मूलगुणाः
॥३०७॥
Page #295
--------------------------------------------------------------------------
________________
दिदं च तबिसेसा अयपिंडादीण तरणादी॥ ८६२॥ केचिद्वेदवादिनो ब्रुवते यथा-वेदविहिता हिंसा न दोषाय, साधुसंस्कारात्-यथोक्तविधिना सम्यक संस्कारात् । अथ यद्यपि साधुसंस्कारस्तथापि कथं तस्या दोषनिबन्धनत्वाभाव इत्यत आह-'दिद्वं चेत्यादि' दृष्टं च तद्विशेषात्संस्कारविशेषात् अयस्पिण्डादीनामादिशब्दाद्विषादिपरिग्रहः, तरणादि, आदिशब्दाद्गुणकारित्वादि, ततस्तद्वत् हिंसायाः खरूपेण दोषकारित्वेऽपि यथोक्तविधिकृतात् संस्कारविशेषात् न दोषकारिता भविष्यतीति ॥ ८६२॥ एतदेव भावयति
बुड्डइ जलि मुक्को अयपिंडो सक्कारिओ य तरइत्ति ।
मारणसत्तीवि विसं साधु पउत्तं गुणं कुणति ॥ ८६३ ॥ जले मुक्तस्सन्नयस्पिण्डो 'बुड्डइत्ति' निमजति, स एव संस्कारितः-संस्कारविशेषमापादितो वृत्ततनुपत्ररूपतया कृत इतियावत् तरति जलस्योपरि प्लवते, तथा मारणशक्तिकमपि विषं साधु-मन्त्रागदादिकृतविशेषं प्रयुक्तं सत् गुणं कुष्ठापगमादिकं करोति ॥ ८६३॥
तह दाहगोऽवि अग्गी सच्चादिपभावतो न दहइत्ति ।
Jain Education
For Private & Personel Use Only
Waw.jainelibrary.org
Page #296
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥२०८॥
Jain Education
sa विहिसकारातो हिंसावि तई न दोसाय ॥ ८६४ ॥ तथा खरूपेण दाहकोऽप्यग्निः सत्यादिप्रभावतः - सत्यवचस्तपः प्रभृतिप्रभावतो न दहति प्रकारेण विधिसंस्कारात् - यथाभिहित विधिविशेषकृतसंस्कारविशेषात् सकाऽपि - हिंसा न ॥ ८६४ ॥ अपि च
सत्थत्यंमि य एवं न होइ पुरिसस्स एत्थ किं माणं ? | नय कुच्छिता तई जं जयमाणा लोगपुजत्ति ॥ ८६५ ॥
इतिः - एवं प्रदर्शितेन दोषाय भविष्यतीति
'विधिसंस्काराद्धिंसा न दोषायेति' शास्त्रार्थः, शास्त्रार्थे चास्मिन् सति एवं न भवति - हिंसा न दोषायेति न भवतीत्यत्र पुरुषमात्रस्य किं प्रमाणं ?, नैव किंचित् न चाप्रमाणकं वचः प्रेक्षावतामुपादेयं भवतीति यत्किंचिदेतत् । न च वाच्यं यदि हिंसा न दोषवती तर्हि कथमेषा लोके जुगुप्स्यते यथा - 'पापीयानयं यदेवं हिंस्र' इति, यत आह'न येत्यादि' न च कुत्सिता - निन्दिता 'तइत्ति' सका वेदविहिता हिंसा, यत् - यस्मात् यजमाना - अश्वमेधादियागं कुर्वाणा लोके पूज्या इति ॥ ८६५ ॥ अत्रोत्तरमाह -
दिट्टंतबला एवं वदंति मुद्धजणविम्हयकरं ते ।
आद्येमूलगुणे वैदिकवधनि
रासः
॥३०८॥
Page #297
--------------------------------------------------------------------------
________________
Jain Education
ते समं वेधम्मं असाहगमिणं न पेच्छति ॥ ८६६ ॥
ते तु - वेदवादिनोऽयस्पिण्डादिदृष्टान्तमात्रवलादेवम् - उपदर्शितप्रकारेण मुग्धजनविस्मयकरं वदन्ति, न तु विद्वजनमनःप्रहृत्तिकरं यतस्तेन दृष्टान्तेन समं वैधर्म्यमिदं - वक्ष्यमाणलक्षणमसाधकं यत्तन्न प्रेक्षन्ते ॥ ८६६ ॥ तदेव |वैधर्म्यमुपदर्शयति
अयपिंडे भावंतरभावो पच्चक्खसंपसिद्धो उ ।
तणुरुवो न य दीसइ पसुम्मि सो वेदविहिणावि ॥ ८६७ ॥
अयस्पिण्डे हि संस्कारविशेषात्तनुरूप भावान्तरभावः प्रत्यक्ष संप्रसिद्ध एव । तुरेवकारार्थः । ततस्तत्र शक्त्यन्तरो - पेतभावान्तरभावनिबन्धनो जलान्तर्मजनलक्षणदोषाभावो युक्तः, न च पशौ - छागादिलक्षणे वेदविधिनाऽपि - वेदवि - हितेनापि विधिना हिंस्यमाने तदन्यस्मात् हिंस्यमानात् चण्डालगृहादौ स यथोक्तविधिनिबन्धनशक्त्यन्तरोपेतो भावान्तरभावो दृश्यते, न चापश्यन्त आत्मानं विप्रलभेमहि, तत्कथं तदन्यस्यामिव हिंसायां न दोष इति ॥ ८६७॥ देवत्तं से भावतरंति किं तस्स गाहगं माणं ? |
jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३०९ ॥
Jain Education
सिय आगमो न सो च्चिय विवादविसयो जतो एत्थ ॥ ८६८ ॥
अथोच्येत - तदन्यस्मात् हिंस्यमानात् 'से' तस्य पशोर्वेदविहितविधिना हिंस्यमानस्य देवत्वलक्षणं भावान्तरमस्ति तत्कथमस्यां हिंसायां न दोषाभाव इति । अत्राह - 'किमित्यादि किं तस्य - देवत्वलक्षणस्य भावान्तरस्य ग्राहकं प्रमाणं ?, नैव किंचिदितिभावः । अतीन्द्रियत्वेन तत्र प्रत्यक्षस्यानुपपत्तेस्तदनुपपत्तौ च तत्पूर्वकत्वादनुमानस्याप्यभावात् । परस्य | प्रमाणमाशङ्कते - 'सिय आगमो' त्ति स्यादेतत्-कथमुच्यते न किंचित्तस्य ग्राहकं प्रमाणमस्ति यावताऽस्त्येवागमो - वेदलक्षणस्तद्वाहकं प्रमाणमिति । अत्राह - 'ने' त्यादि यदेतदुक्तं तन्न, यतो- यस्मादत्र - विचारप्रक्रमे स एव-वेदलक्षण आगमो दृष्टेष्टविरुद्धार्थ भाषकतया प्रामाण्यं प्रति विवादविषयः, तत्कथमसौ स्वयमसिद्धः सन्नन्यस्य साधनायालं भवेत् । एतेन विषदहनादीनामपि मरणदाहा भावकुष्ठापगमाद्यन्यथानुपपत्तितो भावान्तरस्यानुमीयमानत्वात्तैरपि सह वैधर्म्य प्रतिपादितं द्रष्टव्यम् ॥ ८६८ ।। परस्य मतमाशङ्कमान आह
परिणामविसेसातो पुढवादिवोऽवि अह जिणातयणे (यतणे ) । भणिओ गुणाय एवं वेदवहो हंत किन्न भवे ? ॥ ८६९ ॥
अथोच्येत जिनायतने क्रियमाणे पृथिव्यादिषड्डीवनिकायवधोऽपि कारयितुः परिणामविशेषात् गुणाय भणितः,
आद्येमूलगुणे वैदिकवधनिरासः
॥३०९ ॥
Page #299
--------------------------------------------------------------------------
________________
***AJRA
एवं-जिनायतनपृथिव्यादिवधवत् वेदवधोऽपि-वेदाभिहितविधिपशुवधोऽपि तत्कर्तुः परिणामविशेषात् हन्त किं न द्रगुणाय भवति ?, भवत्येवेति भावः, न्यायस्योभयत्रापि समानत्वात् ॥ ८६९ ॥ अत्राह
परिणामविसेसोवि हु सुहबज्झगतो मतो सुहफलोत्ति।
ण उ इतरो मेच्छस्स उ जह विप्पं घाययंतस्स ॥ ८७० ॥ ALL परिणामविशेषोऽपि 'हु' निश्चितं शुभवाह्यगतः-शुभवाद्यार्थालम्बनः सन् शुभफलो मतः नत्वितरः-अशुभवाह्यालम्बनो यथा म्लेच्छस्य विप्रं घातयतः॥ ८७०॥ यद्येवं ततः किमित्याह
ण य सो सुहबज्झगतो वेदवहे हवति जो उ परिणामो।
मोत्तण आवडगुणं पंचिंदियघायहेतओ॥ ८७१॥ न च यो वेदवधे-वेदाभिहितविधिविहितपशुवधे परिणामो भवति स शुभवाबगतः-शुभवाद्यार्थालम्बनः । कुत इत्याह-पञ्चेन्द्रियघातहेतुत्वात्। किं सर्वथा नैवासौ शुभबाह्यालम्बन ? इत्यत आह-'मोत्तूण आवइगुणं' मुक्त्वा आपद्गुणं भावापन्निस्तरणगुणं 'न खल्विमां वेदविहितहिंसामन्तरेणान्यो भावापदो निरस्तरणोपायोऽस्ति तत्किं कुर्म'
LMAQAAAACHES
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३१०॥
| इत्येवंलक्षणमपेक्ष्य सा क्रियेत यदि तदा स्यात्तस्यामपि परिणामः शुभवाद्यालम्बनः, न चासावापन्निस्तरणगुणो वेदवधेऽस्ति, तमन्तरेणैव भावापदो निस्तरणस्य भावात् न च जिनायतनविधौ साधुनिवासादिवद्वेदविहितवधेऽपि भावापन्निस्तरणसमर्थ गुणान्तरं दृष्टं, तत्कथमिह वेदवधे परिणामः शुभवाह्यगतो भवेत् ? ॥ ८७१ ॥ जिनायतनविषये च भावापन्निस्तरणसमर्थ गुणान्तरं साधुनिवासादिकं दर्शयति
सइ सवत्थाभावे जिणाण भावावयाऍ जीवाणं । सिं नित्थरणगुणं पुढवादिवहेवि आयतणं ॥ ८७२ ॥
सदा सर्वकालं सर्वत्र - क्षेत्रे जिनानामभावे भावापदि जीवानां सत्यां तेषां जीवानां निस्तरणगुणं-भावापदो निस्तरणोपायभूतं पृथिव्यादिजीववधेऽपि जिनानामायतनं, ततस्तत्र पृथिव्यादिवधेऽपि परिणामः शुभबाह्यालम्बनो भवति ॥ ८७२ ॥ अथ मन्येथाः कथमिदं जिनायतनं भावापन्निस्तरणगुणमित्यत आह
साहुणिवासो तित्थगरठावणा आगमस्त परिवुड्डी । एक्केकं भावावइनित्थरणगुणं तु भवाणं ॥ ८७३ ॥
आद्येमूलगुणे वैदिकवधनि
रासः
॥३१० ॥
Page #301
--------------------------------------------------------------------------
________________
Jain Education
यतो जिनायतने कृते सत्यवश्यं यथाविहारक्रमं तत्र ग्रामादौ साधुनिवासो भवति, तथा तस्मिन् जिनायतने | तीर्थकरस्थापना, साधुसंपर्कतश्च तद्वासिनामसुमतां सर्वेषां प्रायः सदागमपरिवृद्धिः । एतचैकैकमपि भव्यानां प्रतनुक|र्मणां भावापन्निस्तरणगुणमेव । तुरेवकारार्थः । ततो जिनायतनं पृथिव्यादिवधेऽपि भावापन्निस्तरणगुणमिति ॥ ८७३ ॥ अथ कथं साधुनिवासाद्येकैकमपि भावापन्निस्तरणगुणमित्यत आह
साहुणिवासा सद्धम्मदेसणा धम्मकायपरियरणं । तित्थगरठावणातो परमगुरुगुणागमो भणितो ॥ ८७४ ॥
साधुनिवासात् साधुसकाशमधिगतस्य सतः कस्यचिद्भव्यसत्त्वस्य सद्धर्म्मदेशना श्रोतव्या भवति, तथा धर्मका - यस्य - साधुशरीरस्य प्रासुककल्पनीय भेषजादिना प्रतिजागरणं कर्त्तव्यं भवति । एतच्चोभयमपि दुस्तरापारसंसारसागरनिस्तरणकारणम् । तथा तीर्थकरस्थापनातस्तद्दर्शनानन्तरं परमगुरोस्तीर्थकरस्य ये गुणा - वीतरागत्वादयस्तेषामागमः - अवबोधो भणितस्तीर्थकर स्थापनाफलत्वेन समयवेदिभिः, एषोऽपि च परमगुरुगुणागमः केषांचिल्लघुकर्म्मणां | तथाविधशुभाध्यवसायहेतुतया भावापन्निस्तरणगुणः ॥ ८७४ ॥ सज्झयाझाणकरणे आगमपरिवड्ढणं ततो नियमा ।
jainelibrary.org
Page #302
--------------------------------------------------------------------------
________________
धर्मसंग्रह
णीवृत्तिः
॥३१॥
रागादीण पहाणं ततो य मोक्खो सदासोक्खो ॥ ८७५ ॥
आधेमूल
गुणे वैदि___ साधुसंपर्कतः प्रतिदिवसं खाध्यायध्यानकरणे सत्यवश्यमागमपरिवर्द्धनं भवति, तस्माचागमपरिवर्द्धनान्नियमाद्-18
कवधनिअवश्यंतया रागादीनां दोषाणां प्रहाणम्-अपगमः, तदुक्तम्-"मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तः
रास: करणरत्नस्य, तथा शास्त्रं विदुर्बुधाः॥१॥” इति। 'ततो यत्ति तस्माच-अतिरागादिप्रहाणान्मोक्षः सदासौख्य इति ॥ ८७५ ॥ उपसंहारमाह
ता इय सुहबज्झगतो संविग्गस्स जयणापवत्तस्स ।
जिणभवणकायघाते परिणामो होइ जीवस्स ॥ ८७६ ॥ ___ 'ता' तस्मादितिः-एवं प्रदर्शितेन प्रकारेण जीवस्य शारीरमानसानेकदुःखोपनिपातसहनेन संविग्नस्य-संसारविमुखया प्रज्ञया मोक्षमभिलाषुकस्य यतनया-जलदलविशुद्धभूमिग्रहणादिरूपया प्रवृत्तस्य जिनभवनकायघाते-जिनभव
॥३१॥ नकरणविषयपृथिव्यादिषड्जीवनिकायवधे परिणामो भवति शुभबाह्यगतः-शुभवाद्यालम्बन इति ॥ ८७६ ॥ सांप्रतं खपक्षसाधनाय जिनभवनमित्थमापन्निस्तरणगुणं दृष्टान्तीकुर्वन्तं परं शिक्षयन्नाह
Jain Education
NPonal
For Private Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
CORRORSCORREX
न य सोऊण पयत्थं जं किंचि जहाकहंचिसाधम्मा।
चासप्पंचाससमा अवरम्मि पगप्पणा जुत्ता ॥ ८७७॥ | न च श्रुत्वा यं कञ्चित्पदार्थ जिनभवनकरणविषयपृथिव्यादिकायघातादिलक्षणं यथाकथंचित्साधर्म्यात्-हिंसामात्रत्वादिसाधादपरस्मिन्-वेदवधादौ कल्पना-निर्दोषत्वादिकल्पना युक्ता । किंवन्न युक्तेत्यत आह-'चासप्पंचाससमा' यथा 'पंचास' इति शब्दं श्रुत्वा चासशब्दे चासशब्दसाधात् पंचासशब्दार्थकल्पनाऽयुक्ता तद्वदियमपि, शुभाशुभवाह्यालम्बनतयाऽत्यन्तं बैलक्ष्येण अनन्तरोक्तकल्पनया सह अस्याः समानत्वाभावात् ॥ ८७७ ॥ अत्रैव विपक्षे बाधामाह--
जायइ अतिप्पसंगो एवं भावाण ण य ववत्थत्ति ।
तदभावे सत्थंपि हु विहलंति विडंबणा सत्वं ॥ ८७८ ॥ एवं यत्किंचित् श्रुत्वा यथाकथंचित्साधर्म्यात्तदन्यस्मिन् तथाभावकल्पनायांजायतेऽतिप्रसङ्गो, न च-न पुनर्भावानां व्यवस्था, तदभावे-व्यवस्थाया अभावे शास्त्रमपि विफलमेव । हुरवधारणे । तद्धि भावव्यवस्थानिबन्धनमिति
Join Education
For Private
Personal Use Only
IV
Page #304
--------------------------------------------------------------------------
________________
२-4-MA
धर्मसंग्रहणीवृत्तिः
MAHARASHT
| आयेमूल
गुणे वैदि| कवधनिरासः
॥३१२॥
RRC
कथं तदभावे तत्सफलं भवेत् इति भावः। इति-तस्मात् शास्त्रस्यापि नैष्फल्यग्रसङ्गात् सर्वमिदं भवतः शास्त्रादिक विडम्बनेति ॥ ८७८ ॥ अपि च, प्रेक्षावतां प्रवृत्तिः फलवत्तया व्याप्ता, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात् , न च वेदविहितपशुवधक्रियायां फलमीक्षामहे, तथाचाह
ण य इह वेदवहम्मी दीसइ गुण मो पदाणमह इटैं।
वहमन्तरेण तं किं संपति लोए ण संभवति ? ॥ ८७९ ॥ | न च इह-अस्मिन् वेदवधे गुणः-फलं दृश्यते । 'मो' इति पूरणे । तस्मान्नात्र प्रेक्षावतां प्रवृत्तिरुपपन्नेति भावः। पराभिप्रायमाह-'पयाणमित्यादि' अथोच्येत यत् प्रदानं-प्रकृष्टं दानं लभ्यते तत् पशुवधक्रियायाः फलमस्माकमिष्टमिति । अत्राह-'वहेत्यादि' वधमन्तरेण तत्प्रदानं किं संप्रति लोके न संभवति ?, येनैवं नरकादिकुगतिहेतुभूतः स पशुवधः समारभ्यते इति ॥ ८७९ ॥ स्यादेतत् , न प्रदानमात्रं पशुवधक्रियायाः फलं किंतु तेषामेव वध्यानां |पशूनामुपकार इत्यत्राह
वज्झाणवि उवगारो इहं अदिट्रो उ पेच्च अपमाणो। फलमवि वभिचारातो ण पमाणं एत्थ विदुसाणं ॥ ८८०॥
|॥३१२॥
RA
JainEducationalitimes
For Private & Personel Use Only
Page #305
--------------------------------------------------------------------------
________________
धर्म. ५३
Jain Education
ध्यानामपि पशूनामुपकार इह-पशुभवेन तावद् दृष्टः तुः पुनरर्थे भिन्नक्रमश्च प्रेत्य पुनः - भवान्तरे पुनर्वध्याना| मुपकारोऽप्रमाणः - प्रमाणरहितो, न हि तत्र प्रत्यक्षं प्रवर्त्ततेऽतीन्द्रियत्वात् नाप्यनुमानं तस्यापि प्रायः प्रत्यक्षपूर्वक - त्वात् नाप्यागमो - वेदलक्षणः, तस्यापि दृष्टेष्टविरुद्धार्थभाषितया प्रामाण्यायोगात् । अथ न प्रदानमात्रं नापि वध्या| नासुपकारः पशुवधक्रियायाः फलं किंतु भूत्यादिकम् । यदुक्तम् - " श्वेतं वायव्यमजमालभेत भूतिकाम" इत्यादि, तत्राह - 'फलमवी' त्यादि फलमपि च-भूत्यादिकमत्र - वेदे पशूनां हन्तुरुच्यमानं न प्रमाणं-न प्रमाणभूतम् । कुत | इत्याह-व्यभिचारात् — विवाहादौ मन्त्रादिफलस्य वेदोक्तस्य तथाऽदर्शनात् ॥ ८८० ॥ उपसंहरतिएवं विसिक्का एत्थ असिद्धो तु होति नायवो । तदभावम्मिय साहणविगला सवेवि दिट्टंता ॥ ८८१ ॥
एवं - प्रदर्शितेन प्रकारेण यो विधिसंस्कारो हिंसाया अहिंसाभावापादक उक्तः सोऽसिद्ध एव, तुवधारणे, भवति ज्ञातव्यः । तदभावे च संस्काराभावे च ये अयस्पिण्डादयो दृष्टान्ता उक्तास्ते सर्वेऽपि विवक्षितार्थसाधनविकला ज्ञातव्याः । हेतोरसिद्धौ तेषां निरास्पदत्वात् ॥ ८८१ ॥ पुनरपि परस्य मतमाशङ्कते -
अह मंतपुवगं चिय आलभणं सवहा पयसेणं ।
jainelibrary.org
Page #306
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१॥
विहिसकारो भन्नति तेसिपि इहेव वभिचारो ॥ ८८२ ॥ अथ मन्येथाः-नायस्पिण्डादिसंस्कारवत् भावान्तररूपतापत्तिलक्षणः संस्कारोऽभ्युपगम्यतेऽस्माभिर्येनासौ असिद्धः । स्यात् , किंतु सर्वथा यथोक्तेन प्रकारेण प्रयत्नेन-आदरपरतया यत् मन्त्रपूर्वकमालभनमेव-विनाशनमेव चियशब्द एवकारार्थो भिन्नक्रमश्च, तत् विधिसंस्कारो भण्यते, ततो नासिद्धतादोष इति । तदप्ययुक्तम्-यतस्तेषामपि मत्राणामिहैव-इहलोक एव व्यभिचारो दृश्यते तत्कथममुष्मिन् ते मन्त्राः फलाव्यभिचारिणः प्रत्येतुं शक्यन्ते इति? ॥८८२॥ यदुक्तमिहैव व्यभिचार इति तत्समर्थयमान आह
वीवाहे तह गब्भाहाणे जणणे य मंतसामत्थं ।
दिलृ विसंवयंतं विणावि तं संवयंतं च ॥ ८८३ ॥ | वीवाहे तथा गर्भाधाने जनने च मत्रसामर्थ्य दृष्टं विसंवदत् , तथाहि-विवाहादौ स्त्रीपुंसप्रीत्यादिफलं मत्रसामर्थ्यमुपवर्ण्यमानमध्यक्षत एव विसंवदत् उपलभ्यते इति । तथा विनाऽपि तान् मत्रान् विवाहादौस्त्रीपुंसप्रीत्यादिकं संवदत् यथाखरूपं भवत् दृष्टमिति मत्राणां फलेन व्यभिचार इति ॥ ८८३ ॥ पराभिप्रायमाह
___ अह तत्थ विसंवादो किरियावेगुन्नतो ण माणमिह ।
-C-RECENCE
॥३१३॥
Jain Education international
For Private & Personel Use Only
Mrjainelibrary.org
Page #307
--------------------------------------------------------------------------
________________
किं किरियावइगुण्णा किं वा तदसाहगत्तेणं? ॥ ८८४ ॥ ISI अथोच्येत तत्र-विवाहादौ मत्राणां फले विसंवदनं क्रियावैगुण्यतो, यथाभिहितक्रियोपेतानां च फले सामर्थ्यमु-18
पवर्ण्यते ततो न व्यभिचार इति । अत्राह-'ने'त्यादि न इह-अस्मिन्नर्थे प्रमाणम् । तथाहि-विवाहादौ विसंवादः किं क्रियावैगुण्यात् किं वा तेषामेव मत्राणामसाधकत्वेनेत्यत्र न किंचित् प्रमाणमस्तीति ॥८८४ ॥ एतदेवाह
तेसिं फलेण सिद्धे अविणाभावम्मि जुज्जई एयं। .
न य सो सिद्धो जम्हा विणावि तं तस्स भावोत्ति ॥ ८८५ ॥ तेषां-मत्राणां फलेन सहाविनाभावे सिद्धे सति एतत्-पूर्वोक्तं युज्यते, यथा-क्रियावैगुण्यात् फले विसंवादो |नान्यथेति, न च सः-फलेन सहाविनाभावः सिद्धो यस्माद्विनापि तं-मत्रसंस्कारं तस्य-फलस्य भावोऽस्ति इति, तस्मान्न सोऽविनाभावः सिद्धः ॥८८५॥ तथा,
सत्थत्थम्मिवि एवं न होइ पुरिसस्स एत्थ माणमिणं । जं खलु दिटुविरोहो गम्मति तेणं अदिटेवि ॥ ८८६ ॥
24TAAR-CASSAGE
Jan Education 1
For Private
Personel Use Only
S
jainelibrary.org
Page #308
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३१४॥
यथोक्तविधिविहिता हिंसा न दोषायेति शास्त्रार्थेऽपि सति एवं न भवति-यथोक्तहिंसा न दोषायेति न भवती- अहिंसा त्यत्र पुरुषमात्रस्य मानं-प्रमाणमिदम्-यत्-यस्मात् खलु दृष्टविरोधो-नले विवाहादौ व्यावणितमन्त्रफलस्य मूलगुणे विसंवादो विरोधो दृष्टविरोधोऽस्ति तेन कारणेनादृष्टेऽपि हिंसादोषाभावलक्षणे विसंवादरूपो विरोधो गम्यते इति ।
वेदहिंसाउक्तं च-"दृष्टबाधैव यत्रास्ति, ततोऽदृष्टे प्रवर्तनम् । असच्छ्रद्धाभिभूतानां, भूतानां ह्यान्ध्यसूचकम् ॥१॥” इति|
या दुष्टता |॥ ८८६ ॥ अत्र परस्यावकाशमाह
अह अत्थवादवकं एतं एकोवि जह नमोक्कारो।
सत्थत्थो होइ विही जह मोक्खो नाणकिरियाहि ॥ ८८७ ॥ अथैतत् विवाहादिविषयमन्त्रसामर्थ्यप्रतिपादनपरं वाक्यमर्थवादवाक्यम् , यथा-एकोवि णमोकारो जिणवर-181 वसहस्स वद्धमाणस । संसारसागराओ तारेइ नरं व नारिं वे ॥१॥ त्येतत्" ॥ अन्यथा तत एवं मुक्तिपदसिद्धेः सम्यगणुव्रतमहाव्रतादिरूपचारित्रपरिपालनावैयर्थ्यप्रसङ्गात् । शास्त्रार्थः पुनर्विधिर्भवति यथा-'मोक्षो ज्ञानक्रियाभ्यामिति,' ततो न यथोक्तदोषावकाशः ॥८८७ ॥ तदेतदयुक्तम् , यतः
१ एकोऽपि नमस्कारो जिनवरवृषभख वर्धमानस्य । संसारसागरात्तारयति नरै वा नारी वा ।
॥३१
४॥
Jain Education
For Private Personel Use Only
S
w.jainelibrary.org
Page #309
--------------------------------------------------------------------------
________________
एकोवि नमोक्कारो सम्मकतो सम्मभावतो चेव ।
तारेयवडपोग्गलमज्झे नियमेण कह णु थुती ? ॥ ८८८ ॥ 1. एकोऽपि नमस्कारः सम्यग्भावत एव-प्रशस्तभावत एव सम्यकृतो-यथोक्तविधिकृतः सन् तारयत्सपार्द्धपुरलपरावतमध्ये नियमेन, तस्मात्कथं न्वियं स्तुतिः-स्तुतिमात्रमिदं स्यात्?, अर्थवादवाक्यमिदं भवेत्, नैव भवेदितिभावः, किं तु विधिरेवैषः । न चैवं सत्यणुव्रतादिपरिपालनवैयर्थ्यप्रसङ्गः, तस्य सम्यगणुव्रतादिभावनिबन्धनतयैष परंपरया संसारसागरोत्तारसमर्थखभावत्वादिति ॥८८८॥ स्यादेतत्, अस्त्विदं विधिवाक्यं परं विधियाक्यमपि किंचिद्भवद्दशेनेऽपि व्यभिचारि दृष्ट, यथा-'मोक्षो ज्ञानक्रियाभ्या'मित्येतत् , न हि ज्ञानक्रियासु सम्यगभ्यस्यमानाखपि मोक्षो दृश्यते, तथैतदपि विवाहादिविषयमन्त्रसामाभिधायि वाक्यं व्यभिचारि भविष्यतीति न कश्चिद्दोष इत्यत्राह
ण य इह तवचरणाणं न दीसई कम्मलहुगया जेण।
तेणं दिट्टत्थेवि हु न विरुज्झइ हंत जिणवयणं ॥ ८८९ ॥ न च इह-जमति तपश्चरणयोः सम्यगभ्यस्यमानयोः कर्मलघुतालक्षणं फलं न दृश्यते, किंतु दृश्यते एव, तन्नि
COMCOM
SSSSS
For Private Personal Use Only
M
Jain Education
ainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१५॥
बन्धनप्रशमानुविद्धपरमानन्दरूपविशिष्टोत्तरोत्तराध्यवसायविशेषानुभवभावात् कस्यचित्तदविनाभाविप्रतिभादिज्ञानातिशयदर्शनाच । तेन कारणेन दृष्टार्थेऽपि 'हु' निश्चितं न विरुध्यते हन्त जिनवचनमिति ॥८८९ ॥ पुनरपि पर आह
आरोगबोहिलाभं समाधिवरमुत्तमं च मे दिंतु।
जह एत्थं तदभावो इहेव तह चेव तेसिपि ॥ ८९० ॥ आ(अ)रोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभो-जिनप्रणीतधर्मप्राप्तिरारोग्यबोधिलाभस्तं, स चानिदानः सन्नारोग्याय घटत इति तदर्थ विशेषणमाह-'समाधिवरमुत्तमं चेति' समाधानं समाधिः, स च द्रव्यभावभेदात् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगभावात्खास्थ्यं भवति येषां वा परस्परमविरोधः, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेवात्यन्तिकपरमखास्थ्ययोगात्, यतश्चायमित्थं द्विधा ततो द्रव्यसमाधिव्यवच्छेदार्थमिह वरग्रहणं, वरं-प्रधानं भावसमाधिमितियावत् , असावपि तारतम्यभेदेनानेकधेति विशेषयति-'उत्तम' सर्वोत्कृष्टं 'में मह्यं ददतु' प्रयच्छन्तु सर्वेऽपि ऋषभादयस्तीर्थकरा इत्यस्मिन् वाक्ये यदा तदभावः-आरोग्यादिदानाभावस्तथा चैव इहैव-वेदेऽपि शब्दार्थे तेषामपि-मत्राणामुपवणितसामर्थ्याभावो भविष्यतीत्यदोषस्तदयुक्तम् ॥८९०॥ यतः
॥३१५॥
Jan Education in
For Private Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Jain Education
भासा असच्चामोसा परिणामविसुद्धिकारणं एसा ।
उत्ति (त्त) मफलविसया तो भणितावि तई न दोसाय ॥ ८९९ ॥
एषा - अनन्तरोक्ता भाषा असत्यामृषा, उत्तमफलविषयेति, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति' न्यायादत्र हेतौ प्रथमा, ततश्च यत इयमुत्तमफलविषया ततः परिणामविशुद्धिकारणम् । ततः किमित्याह - 'ता' तस्माद्भणिताऽपि सती 'तर'त्ति सका भाषा न दोषाय, तदुक्तम् - "भासा असचमोसा नवरं भत्तीऍ भासिया एसा । न हु खीणपेजदोसा देंति समाहिं च बोहिं च ॥ १॥” इति ॥ ८९१ ॥ न च वाच्यम्-एवं विवाहादिविषया अपि मन्त्रा विवक्षितफलजननविकला अपि परिणामविशुद्धिहेतुत्वाददुष्टा भविष्यन्तीति, यत आहयोवादाणाओ संसारनिबंधणाओ वेदस्स ।
तह यापउरिसभावा ण य वीवाहादिया एवं ॥ ८९२ ॥
न च - नैव एवम् - आरोग्यबोधिलाभादिवाक्यवत् विवाहादयो - विवाहादिविषया मन्त्राः परिणामविशुद्धिकारणम् । कुत इत्याह- 'संसारनिबंधणाओ' भावप्रधानोऽयं निर्देशः संसारनिबन्धनत्वात्, एतदपि कथमिति चेत्, उच्य१ भाषाऽसत्यमृषा केवलं भक्त्या भाषितैषा । न खलु क्षीणप्रेमद्वेषा दधति समाधिं च बोधिं च ।
ainelibrary.org
Page #312
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१६॥
SAASARAN
ते, 'हेयोपादानात्' हेयस्य-संसारकारणतया परित्याज्यस्य विवाहादेरुपादानात् । वेदस्स तह याऽपोरिसभावाउत्ति तथा वेदस्यापौरुषेयभावाच-अपौरुषेयत्वाच । चो भिन्नक्रमे । पुरुषो हि उत्तमफलार्थी सन् परिणामविशुद्धिहेतोः खतो निष्फलमपि भाषेत, वेदश्चापौरुषेयस्तत्कथमारोग्यादिवाक्यतुल्या तत्र मन्त्राणां कल्पना क्रियत इति । अपि चखतो निष्फलत्वमभ्युपगम्य एतदाचार्येण प्रौढतयोक्तं यावता नैवैतदारोग्यादिवाक्यं खतो निष्फलं, आरोग्यादेस्तत्त्वतो भगवद्भिरेव दीयमानत्वादवन्ध्यतथाविधशुद्धाध्यवसायहेतुत्वात्, उक्तं च-"तप्पत्थणाए तहवि हुन मुसावाओवि एत्थ विण्णेओ। तप्पणिहाणाओ चिय तग्गुणओ हंदि फलभावा ॥१॥ चिंतामणिरयणेहिं जहा उ भवा समीहियं अत्थं पावंति तह जिणेहिं तेसिं रागादभावेवि ॥२॥ वत्थुसहावो एसो अपुत्वचिंतामणी महाभागं । थोऊणं तित्थयरं पाविजइ बोहिलाभोत्ति ॥३॥" ॥ तथा, "भत्तीऍ जिणवराणं खिजंती पुत्वसंचिया कम्मा । गुणपगरिसबहुमाणो कम्मवणदवानलो जेण ॥१॥ ति" ॥८९२ ॥
णय कुच्छिया तई जंभणियं तं सबहा अजुत्तं तु। | १ तत्प्रार्थनया तथापि खलु न मृषावादोऽप्यत्र विज्ञेयः । तत्प्रणिधानादेव तद्गुणतः सत्यं फलभावात् ॥ चिन्तामणिरत्नैर्यथा तु भव्या समीहितमर्थम् । प्राप्नुवन्ति तथा जिनैस्तेषां रागाद्यभावेऽपि ॥ वस्तुस्वभाव एषोऽपूर्वचिन्तामणि महाभागम् । स्तुत्वा तीर्थकर प्राप्यते बोधिलाभ इति । २ भक्त्या जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । गुणप्रकर्षबहुमानः कर्मवनदावानलो येनेति ॥
॥३१६॥
For Private Personal Use Only
Kajainelibrary.org
Jan Education
Page #313
--------------------------------------------------------------------------
________________
Jain Education Inter
नाणीहिं कुच्छियच्चिय तहेव वेदंतवादीहिं ॥ ८९३ ॥
न च कुत्सिता - जुगुप्सिता ' तई 'त्ति सका हिंसेति यद्भणितं तत्सर्वथा अयुक्तमेव । तुरेवकारार्थः । यस्मात् ज्ञानिभिः - यथावस्थितसकलवस्तुतत्त्ववेदिभिः सा कुत्सितैव - जुगुप्सितैव, तथैव वेदान्तवादिभिरपि ॥ ८९३ ॥ एतदेव भावयति
अंधम्मितमम्मि खलु मज्जामो पसुहिं जे जयामोति ।
मादि बहुविहं किं भणितं वेदंतवादीहिं ॥ ८९४ ॥
• यदि हिंसा न कुत्सिता ततः अन्धे तमसि खल्विति गाथापूरणे मज्जामो वयं ये पशुभिर्यजामहे इत्येवमादिकं किं- कस्माद्भणितं वेदान्तवादिभिः १, तथा च तद्व्रन्थः- “अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धम्र्म्मो, न भूतो न भविष्यती ॥ १ ॥ "ति ॥ आदिशब्दात् "अग्निर्मामेतस्मात् हिंसाकृतादेनसो मुञ्चतु " । छान्दसत्वान्मोचयतु इत्यर्थः, इत्यादिपरिग्रहः ॥ ८९४ ॥
एते यमाणा बुहे पडुच्चा ण लोगपुज्जत्ति | अबुहाणं पुण पुजा मंडलगाईवि किं तेहिं ? ॥ ८९५ ॥
elibrary.org
Page #314
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१७॥
***RARISASSISHASHASIS
एतेन-अनन्तरोदितेन इदमप्यावेद्यते यथा-बुधान्-अवगतयथावस्थितवस्तुतत्त्वान् प्रतीत्य न यजमाना-यागं कुर्वाणा लोके पूज्याः। अथ बुधानाश्रित्य यजमाना मा भूवन् लोके पूज्या इतरानाश्रित्य भविष्यन्तीत्यत आह'अबुहेत्यादि' अबुधानां पूज्याः 'मण्डलकादयोऽपि' मण्डलक:-श्वा, तदुक्तम्-इंदमहकामुओ मंडलो य कविलो य भण्णए सुणओ" इति, आदिशब्दान्मार्जारादिपरिग्रहः । तथाच केचिल्लोके वक्तारो भवन्ति-'नैते श्वानः किंतु लोकानुग्रहकाम्यया कैलासभवनादागत्य गुह्यका इमे महीमण्डलमवतीर्णवन्तस्तत एतेषामवश्यं पूजा कर्त्तव्या', उक्तंच- | "कैलासभवणा एए आगया गुज्झका महीं। चरंति जक्खरूवेण पूयापूया हियाऽहिया ॥१॥” इत्यादि । न चेत्थमबुधानां पूज्या अपि ते न कुत्सिताः, ततः किं तैरिहाबुधैः कार्यमिति कृतं प्रसङ्गेन ।। ८९५॥ तदेवं प्रथमं मूलगुणमाश्रित्याक्षेपपरिहारावभिधाय सांप्रतं द्वितीयं मूलगुणमाश्रित्य तावभिधातुकाम आह
___ अन्ने उ मुसावाओ नियनिंदाकारणं न दोसाय।
जह बंभघातगोऽहं एमादि पभासयन्तस्स ॥ ८९६ ॥ १ इन्द्रमहकामुको मण्डलश्च कपिलश्च भण्यते श्वा । २ कैलासभवनादेते आगता गुह्यका मह्याम् । चरन्ति यक्षरूपेण पूजाऽपूजा हिताऽहिताः ॥
॥३१७॥
Jain Education in
For Private & Personel Use Only
allainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
9940696ROSARRERA
अन्ये वादिनः पुनराहुर्यो मृषावादो निजनिन्दाकारणं स न दोषाय भवति, यथा ब्रह्मघातको-ब्राह्मणघातकोऽहमित्येवमादि प्रभाषमाणस्य ॥ ८९६॥ कथमेष निजनिन्दाकारणं स न दोषाय भवतीत्यत आह
दोसाणमब्भुवगमे अक्कोसाणं च विसहणे सम्म । होति जितोऽजितपुवो भवतरुहेतू अहंकारो ॥ ८९७॥ एवमिदमकातवं वेरग्गनिबंधणं च अन्नेसिं।
जायइ सो इय सपरुवगारातो चेव कह दोसो ? ॥ ८९८ ॥ यतो दोषाणामविद्यमानानामप्यभ्युपगमे दोषांश्च ज्ञात्वा ये परैराक्रोशा वितीयन्ते यथा-"महापापीयान् एप ब्रह्मघातक'इत्यादि तेषां च सम्यग्विषहने भवति जितोऽजितपूर्वो भवतरुहेतुरहंकारः, तथा एवं-यथाऽनेन कृतं तथा इदं-ब्रह्महत्यादिकमकर्त्तव्यं-न कार्यमित्येवमन्येषां च वैराग्यनिवन्धनं जायते स निजनिन्दाहेतुर्मुषावादकारी इति । तस्मात् खपरोपकारभावात् कथमित्थं मृषावादे दोष इति ? ॥ ८९७-८९८ ॥ अत्रोत्तरमाह
इय दोसाणब्भुवगमे अविजमाणाणमत्तदोसातो।
SANASSSSS*******
Jan Education
For Private
Personal Use Only
Hainelibrary.org
Page #316
--------------------------------------------------------------------------
________________
धर्मसंग्रहअक्कोसे परबंधा इय अन्नाणा कहमदोसो? ॥ ८९९ ॥
मृषावादणीवृत्तिः
विरतोइतिः-एवमुक्तेन प्रकारेणाज्ञानात्-मोहात् दोषाणामविद्यमानानामभ्युपगमे सत्यात्मदोषात्-असहूषणेनात्मदूषणात्। आक्रोशे च परबन्धात्-परेषां तमाकोशतां तन्निमित्तबन्धभावात् कथमदोषो?, दोष एवेति भावः, खपरयोरपकारका
घातको ॥३१८॥
दितेर्दुष्टता 1 रित्वात् ॥ ८९९ ॥ यदप्युक्तम्-आक्रोशानां सम्यग्विषहने भवतरुहेतुरहंकारोऽजितपूर्वो जितो भवतीति, तत्राह
अक्कोसाण विसहणं जं सयमणुदीरणं करितस्स ।
उत्तरगुणचिंताए जायइ तं होइ सम्मं तु ॥९०० ॥ आक्रोशानामपि सम्यक सहनं तदेव भवति, तुरवधारणे भिन्नक्रमश्च, यत् खयमनुदीरणं कुर्वतः-आक्रोशमाषणं प्रति प्रोत्साहनमकुर्वत उत्तरगुणचिन्तया-'कथं ममैवमुत्तरगुणरूपा शान्तिरेकान्तनिर्मला भवेदित्यादिलक्षणया जायते नत्वन्यत् ॥९०० ॥ यत आह
विसहामि अहं सम्मं अक्कोसे चिंतिउं उदीरयतो । अहिगतरो लक्खिजइ मोहसहावो अहंकारो ॥ ९०१ ॥
SC-CGREC★
| ॥३१॥
Jan Education Intematon
For Private
Personel Use Only
Page #317
--------------------------------------------------------------------------
________________
Jain Education Inf
विषहेऽहं सम्यक् आक्रोशानिति चिन्तयित्वा तानुदीरयतस्तस्याधिकतरो मोहखभावोऽहंकारो लक्ष्यते इति कथं सोऽजितपूर्वी जितो भवेत् ॥ ९०९ ॥ अन्यच्च
एहमेत्तेण इमं अवेइ ता आवदीऍ कायवं ।
सो चेव किं न जायइ इयबुद्धिनिबंधणंणेसिं? ॥ ९०२ ॥
एतावन्मात्रेण - आक्रोशाधिसहनमात्रेण इदं - ब्रह्महत्यादिकं पापमपैति - विनश्यति 'ता' तस्मात् आपदि आयातायां सत्याभिदं ब्रह्महत्यादिपातकं कर्त्तव्यमाक्रोशाधिसहनमात्रेण तस्य पश्चात् स्फेटयिष्यमाणत्वादितिबुद्धिनिबन्धनमेवान्येषां स मृषाभाषी एवकारो भिन्नक्रमः स च तथैव योजितः किन्न जायते ?, जायत एवेति भावः ॥ ९०२ ॥ अपिच
सत्थे पडिसिद्धं चि कुणमाणं तह य पेच्छमाणस्स । तं चैव जाय दढं वेरग्गनिबंधणं तस्स ॥ ९०३ ॥
शास्त्रे प्रतिषिद्धमेव क्रियमाणं मृषाभाषणं तथैव च शास्त्रप्रतिषिद्धत्वेनैव च प्रेक्षमाणस्य सतस्तस्य तदेव - मृषाभाषणं
ainelibrary.org
Page #318
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३१९॥
Jain Education In
| दृढम् - अत्यर्थं जायते वैराग्यनिबन्धनं, यथा-' हा धिगहं यदिदं शास्त्रप्रतिषिद्धं मृषाभाषणं करोमीति ॥ ९०३ ॥ उपसंहारमाह
इय अच्चतमसिद्ध सपरुवगारो बुहेहिं नायो । नियनिंदा हेऊ चिय दोसाय तओ मुसावातो ॥ ९०४ ॥
इतिः - एवमुपदर्शितेन प्रकारेणात्यन्तमसिद्धः स्वपरोपकारो बुधैर्ज्ञातव्यः, तथा च सति 'तओत्ति' सको मृषावादो निजनिन्दाहेतुरपि दोषायैव द्रष्टव्यः । तदेवं सर्वथा मृषावादो दोषनिबन्धनमिति प्रतिपादितम् ॥ ९०४ ॥ साप्रत| मास्तां यल्लोके सुप्रसिद्धमलीकभाषणं तन्मृषावादः किंतु यदपि तीर्थान्तरीयैरेकान्तवादाश्रयणेनोच्यते यदपि च स्वरूपेण सत्यमपि सत् प्राणिनां पीडाहेतुस्तदपि मृषावाद इत्येतद्दर्शयन्नाह -
एतेणेव इमं एवं एवं च एवमादीति ।
वत्थुस्स ताऽभावा पीडाहेऊ य अलियं तु ॥ ९०५ ॥
एकान्तेनैव इदं सुखादिकं क्रियमाणं एवं-तत्कर्तुः सुखादिहेतुरेवं वा - दुःखादिहेतुरित्येवमादिवस्तुनः - सुखादे - स्तथा-एकान्तसुखहेतुत्वादिरूपेणाभावादलीकमेव द्रष्टव्यम्, तुरेवकारार्थः, 'पीडाहेऊ यत्ति' चः समुच्चये यदपि
मृषावादविरतौन
ह्मघातको
दिन
रासः
॥३१९॥
ainelibrary.org
Page #319
--------------------------------------------------------------------------
________________
खरूपेण सत्यमपि सत् प्राणिनां पीडाहेतुर्भवति तदप्यलीकमेव द्रष्टव्यमिति ॥ ९०५ ॥ एतदेव स्पष्टतरमुदा हरणेनोपदर्शयति
जह जो सुहं करेई एगंतेणेव बंधइ सुहं सो।
सपरोभयतब्भावेण परिस्थिभोगेण वहिचारो ॥ ९०६ ॥ यथेत्युदाहरणोपदर्शने । यः परेषां सुखं करोति स एकान्तेनैव बनाति सुख-सुखनिमित्तं कर्मेत्येतद्वचोऽलीक, तथान्यदप्येवंजातीयकं द्रष्टव्यम् । कथं पुनरिदमलीकमिति चेत् आह-स परो इत्यादि' परस्त्रीभोगेन यः खप-16 रलक्षणस्योभयस्य तद्भावः-सुखभावस्तेन व्यभिचारात् , परस्त्रियं हि भुजानः खपरयोर्मदनहुतवहजनितसंतापहारितया सुखहेतुर्भवति, न चासौ सुखनिमित्तं कर्म बनाति, तस्य भवान्तरे नरकादिकुगतिविनिपातभावात्तथैव प्रवचने श्रवणादिति ॥९०६ ॥ तथा
दुक्खकरो चिय एवं नेगंतेणेव बंधई असुहं ।
जह लोयादि करेंतो सपरोभयदुक्खहेऊ वि ॥ ९०७ ॥ यथा सुखकरो नैकान्तेन सुखं बनाति एवं दुःखकरोऽपि नैकान्तेनैवासुखम्-असुखनिमित्तं कर्म बनाति, किंत
CIRCRACRORECARRC-CA
Jain Education
a
l
X
w.jainelibrary.org
Page #320
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३२०॥
कश्चित् सुखनिमित्तमपि, यथा लोचादि कुर्वन् खपरोभयदुःखहेतुरपि स हि तथा लोचादि कुर्वन् परमदिव्यभो| गादिनिमित्तमेव कर्म्म बनाति ॥ ९०७ ॥ यदप्युच्यते सुखमेकान्तेन दुःखहेतुर्दुःखं वा सुखहेतुरिति तदप्यलीक|मेवेत्येतद्दर्शयति
नय सुहमसुहस्सेव उ निबंधणं जं जतीण पसमसुहं । निवाणसुहनिमित्तं भणियं तेलोक्कदंसीहिं ॥ ९०८ ॥
न च सुखमसुखस्यैव तुः पूरणे निबन्धनं कारणं यत् - यस्मात् यतीनां - साधूनां प्रशमसुखं निर्वाणसुखनिमित्तं भणितं त्रैलोक्यदर्शिभिरिति ॥ ९०८ ॥
दुक्खंपि न सोक्खस्सेव कारणं जमिह तेणयादीणं । चित्ता कदत्थणा खलु नारगदुक्खस्स उत्ति ॥ ९०९ ॥
दुःखमपि च नैकान्तेन सौख्यस्यैव कारणं किंतु किंचित् दुःखस्यापि तथा चाह-यत्- यस्मादिह-जगति स्तेन| कादीनां चित्रा कदर्थना दुःखरूपा खलु नारकदुःखस्य हेतुर्भवतीति ॥ ९०९ ॥
मृषावादविरतौसु
खदुःखयो स्तत्तदित
रहेतुता
निरासः
॥३२० ॥
Page #321
--------------------------------------------------------------------------
________________
इय अस्थि चेव आया अहवा नत्थित्ति दोवि एगंता । एतेणं भावाऽभावपसंगाओं अलियं तु ॥ ९९० ॥
इतिः - एवमुक्तेन प्रकारेण अस्त्येवात्मा अथवा नास्त्येवेति यौ द्वावेकान्तौ तावप्यलीकमेव । तुरेवकारार्थः । कुत इत्याह-एकान्तेन भावाभावप्रसङ्गात्, अस्त्येवेत्युक्ते हि सति पररूपेणापि भावप्रसङ्गः, नास्त्येवेत्युक्ते च खरूपेणाप्यभावप्रसङ्ग इति ॥ ९९० ॥ एतदेव भावयति
एतेऽत्थिते अन्नोऽन्नाभावविरहतो तस्स ।
पररुवेणवि भावो तेसि सरूवं व तदभावो ॥ ९९९ ॥
कान्नास्तित्वे सति अन्योऽन्याभावविरहतः - इतरेतराभावाभावतस्तस्य - आत्मनः पररूपेणापि भावः प्राप्नोति, ततश्च तेषां परेषां खरूपमिव विवक्षितमपि रूपं तदभावः - आत्माभावः स्यात्, यथा परेषां खरूपमात्मा न भवति तद्विलक्षणत्वात् तथा विवक्षितमपि रूपं पररूपं ( ( ) सांकर्या दात्मा न भवेदितियावत् ॥ ९११ ॥
नथित्ते चिय एवं चित्तादीणं अभावतो नियमा ।
Jainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः ॥३२१॥
Jain Education
आलोयणाभावेण सिया पडिसेहगोवि धणी ॥ ९९२ ॥
नास्तित्वेऽपि चैवमेकान्तेनाभ्युपगम्यमाने खरूपेणाप्यभावप्रसङ्गात् आत्माभावो द्रष्टव्यः, ततश्च तदभावे तद्धर्माणां चित्तादीनामप्यभावतो नियमादालोचनाद्यभावे सति न स्यात्प्रतिषेधकोऽपि ध्वनिः, तथा च सति स्ववचनविरोधः, तस्मान्नास्तित्ववचनसामर्थ्यादेव नैकान्तेनैवात्मनो नास्तित्वं किंतु पररूपापेक्षयैव ॥ ९९२ ॥ तथा चाहता अस्थि सरुवेणं पररुवेणं तु नत्थि सिय बुद्धी । जमिह सरूवत्थित्तं तं चिय पररूवणत्थितं ॥ ९९३ ॥
यत एवमुभयथाप्येकान्तपक्षे दोषस्ता तस्मादस्ति आत्मा स्वरूपेण पररूपेण नास्तीति प्रतिपत्तव्यम् । अत्र परस्य मतमाशङ्कमान आह - 'सिय' इत्यादि, स्यादियं बुद्धिः परस्य, यदेवेह भावानां खरूपास्तित्वं तदेव पररूपनास्तित्वं नतु ततोऽतिरिक्तं किंचिद्धर्म्मान्तरमिति नोभयकल्पना श्रेयसी ॥ ९९३ ॥ अत्राह
ततोय तस्सऽभेदे तेणं रहितं तयं तओ नियमा । पाव पररूपि हु तम्मी तत्तो य तदभावो ॥ ९९४ ॥
मृषावाद
विरतौ अस्तिनास्तिते
॥३२१॥
Page #323
--------------------------------------------------------------------------
________________
%AAAA
यदि खरूपास्तित्वमेव पररूपनास्तित्वमभ्युपगम्यते तर्हि तयोरभेदोऽभ्युपगतः स्यात् , तथा च सति ततः-खरूपसत्त्वात्तस्य-पररूपनास्तित्वस्याभेदे सति तेन-पररूपनास्तित्वेन रहितं तत्-खरूपसत्त्वं, ततश्च नियमाद्-अवश्यतया तस्मिन्-खरूपसत्वे पररूपमपि प्राप्नोति, तथाहि-यदि खरूपसत्त्वादव्यतिरिक्तं पररूपनास्तित्वं ततस्तदव्यतिरिक्तत्वात्स्वरूपवत् पररूपनास्तित्वं खरूपसत्त्वमेव जातं ततः पररूपनास्तित्वाभावस्तथा च सति बलात्तत्र पररूपास्तित्वं ६ प्रसज्यते, विधिप्रतिषेधयोरेकतरप्रतिषेधस्सापरविधिनान्तरीयकत्वात् , ततश्च पररूपेणाप्यस्तित्वप्रसङ्गात्तदभावःखरूपसत्त्वाभावः प्राप्नोति ॥ ९१४ ॥
भण्णइ अत्थित्तं चिय नत्थित्तं णणु विरुद्धमेयंति ।
परिकप्पियं अह तयं इय इतरं सबरूवं तु ॥ ९१५ ॥ | स्यादेतत् न यदेव खरूपास्तित्वं तदेव पररूपनास्तित्वमित्यनेनास्तित्वनास्तित्वयोरभेदो भण्यते किंत्वस्तित्वमेव-12 खरूपसत्त्वमेव पररूपनास्तित्वं-पररूपासत्त्वं ततो यथोक्तदोषानवकाश इत्यत्राह-'ननु विरुद्धमेयंतित्ति' नन्वेतत्अस्तित्वमेव नास्तित्वमिति विरुद्धं, तथाहि-येनैव रूपेणास्तित्वं कथं तेनैव रूपेण नास्तित्वमिति विरोधः। अत्र पराभिप्रायमाह-'परीत्यादि' अथोच्येत तत्-पररूपनास्तित्वं तत्र परिकल्पितं ततः पररूपेणायमात्मा नास्तीति
SACROCROSAROSAROCAROLOGANA
A
A5%
Jan Educati
o
nal
For Private
Personel Use Only
dow.jainelibrary.org
Page #324
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३२२॥
व्यवहारस्य सिद्धत्वाददोषः। अत्राह-'इय इत्यादि' इतिः-एवं सति इतरत्-स्वरूपसत्त्वं सर्वरूपमेव-सर्वरूपानसष्टमेव । मृषावादप्राप्नोति, तुरेवकारार्थः, तथाहि-पररूपनास्तित्वं तत्र परिकल्पितं, परिकल्पितं च परमार्थतोऽसत्, ततश्च पररूप
विरतौ अनास्तित्वाभावे पररूपास्तित्वं प्रसज्यते, यथोक्तं प्राक् ॥९१५ ॥ उपसंहरति
स्तिना
स्तिते तस्सेव धम्मरूवे नियपररूवेहिं अत्थिणत्थित्ते ।
भिन्नपवित्तिनिमित्ते तम्हा तत्तं अणेगंतो ॥ ९१६ ॥ यत एवमेकान्ताभ्युपगमे दोषस्तस्मात्तस्यैवात्मादेर्धर्मरूपे-निजपररूपाभ्यामस्तित्वनास्तित्वे भिन्नप्रवृत्तिनिमित्तेखपररूपभावाभावपरिणतिनिबन्धनखभावभेदलक्षणभिन्नप्रवृत्तिनिमित्ते प्रतिपत्तव्ये । तथा च सति तत्त्वमनेकान्त एव नतु परपरिकल्पित एकान्त इति ॥ ९१६ ॥ अत्रापर आह
नत्थि च्चिय खरसंगं एगं तो ते न बुद्धिधणिभावा । अहवा पररूवेणं नत्थि सरूवेण अत्थित्ति ॥ ९१७ ॥
॥३२२॥ नास्त्येव खरशृङ्गं न हि तत् कथंचित् अस्तीति वक्तुं पार्यते, तस्य सर्वथा तुच्छरूपत्वात् , अतोऽस्ति तत्त्वमेकान्तोपीति । अत्राह-'नेत्यादि' यदेतदुक्तं तन्नेति प्रतिषेधयति । कुत इत्याह-तत्रापि बुद्धिध्वनिभावात् , तदभावोऽपि हि
Ednem
For Private
Personel Use Only
Page #325
--------------------------------------------------------------------------
________________
ज्ञायते शब्देन वोच्यते न चैकान्त(ताभाव) रूपे बुद्धिध्वनी प्रवर्तते । तस्मात्खरस्य शिरसि शृङ्गसंवन्धरहितत्वलक्षणः परिणतिविशेष एव खरशृङ्गाभावः, स च परिणतिविशेषो वस्तुखभावस्तत्कथमेष खरशृङ्गाभा(वोऽभा)व एवोच्यते ?, स्वरूपेणास्तित्वस्यापि भावादिति । प्रकारान्तरेणामुमेकान्तं विघटयन्नाह-'अहवेत्यादि' भवत्वेकान्तेन तुच्छरूपं खरशृङ्गं यथा परैः कल्प्यते तथापि न तत् एकान्तेन नास्त्येव, यतस्तदपि पररूपेण नास्ति खरूपेण पुनरस्त्येव ॥ ९१७ ॥ ननु यदि तदपि खरूपेणास्तीत्युच्यते ततो घटादिवत्तस्यापि भावः प्राप्नोति, इत्यत आह
नत्थित्तत्थित्तेणं तदभावे तस्स पावती भावो।
नत्थित्तस्थित्तं पुण विन्नेयमभावभावो उ ॥ ९१८ ॥ नास्तित्वास्तित्वलक्षणेन खरूपेण तदस्तीत्युच्यते न पुनर्घटादिवत् भावरूपेण ततो न पूर्वोक्तदोषप्रसङ्गः । इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा तदभावे-नास्तित्वरूपास्तित्वाभावे सति तस्य-खरशृङ्गस्य भावःप्राप्नोति, नास्तित्वाभावे, हि बलादस्तित्वमेवापद्यते इति भावः। नास्तित्वास्तित्वं पुनर्विज्ञेयम् 'अभावभावो उत्ति' अभावरूपतया यो भावः स एव । तुरवधारणार्थः ॥ ९१८ ॥ पुनरपि परः प्रकारान्तरेण एकान्तमुपदर्शयति
सम्मत्तनाणचरणा मोक्खपहो चेव एत्थ एगंतो।
Jain Education
For Private
Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३२३॥
Jain Education In
ण णामादिसरूवा जओ तओ इहवि नत्थिति ॥ ९९९ ॥
ननु सम्यक्त्वज्ञान चरणानि मोक्षपथ एवेत्यत्रैकान्तो विद्यते, अन्यथा तेष्वपि मोक्षपथत्वेनानाश्वासप्रसङ्गान्न कश्चितत्र प्रवर्त्तते, ततश्च कथमुच्यते- तत्त्वमनेकान्त एवेति ? । अत्राह - 'नो इत्यादि' सम्यक्त्वादीनि हि नामादिभेदाच्चतुर्द्धा, यदुक्तं सूत्रे निक्षेपाधिकारे - " जत्थं य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य न जाणेजा चउक्कयं निक्खिवे तत्थे ॥ १ ॥ "ति, ततो यस्मान्नामादिरूपाणि सम्यक्त्वादीनि न मोक्षपथः किंतु भावरूपाणि तस्मादिहापि 'नत्थित्तीति' केनापि रूपेण न मोक्षपथ इति योक्तव्यम् ॥ ९९९ ॥ पर आह
जे चैव भावरूवा ते चेव जहा तहा णु को दोसो ? | तस्सेव ण अन्नस्सा तेवि अणेगंतसिद्धीओ ॥ ९२० ॥
यान्येव भावरूपाणि सम्यक्त्वादीनि तान्येव यदा मोक्षपथ एवेत्युच्यते तदा को दोषः स्यात् १, नैव कश्चिदिति भावः । ( अत्राह - ) ' तस्सेवेत्यादि' तान्यपि भावरूपाणि सम्यक्त्वादीनि तस्यैव - विवक्षितपुरुषस्य मोक्षपथो नवितरस्येत्येवमनेकान्तसिद्धेरिति ॥ ९२० ॥
१ यत्र च ययं जानीयात् निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्रे ॥ १ ॥ ति ।
मृषावाद
| विरतौ सम्यक्त्वादौ स्याद्वादः
॥ ३२३ ॥
jainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
Jain Education
एवं चिय जोएना सिद्धाऽभवादिसु सर्व्वसु । सम्मं विभज्जवादं सव्वण्णुमयाणुसारेणं ॥ ९२९ ॥
raha सिद्धाव्यादिवपि सर्वेषु भावेषु सर्वज्ञमतानुसारेण पररूपादिना प्रकारेण सम्यग्विभज्यवादं विकल्पनीयवादमनेकान्तवादमितियावत् योजयेत् - संबन्धयेत् ॥ ९२९ ॥ पुनरपि मृषावाददोषपरिहारार्थमुपदेशान्तरमाहएतं होहित कल नियमेण अहं च णं करिस्सामि । एमादीवि न वच्चं सच्चपइन्त्रेण जइणा उ ॥ ९२२ ॥
एतत् -विवक्षितप्रयोजनं नियमेन - अवश्यंतया कल्यं - श्वस्तनदिने भविष्यति । कल्यमिति “कालाध्वभावदेशं वा कर्म चाकर्मणामिति" द्वितीया, यथा मासमास्ते इत्यत्र । अहं च 'णमिति' वाक्यालङ्कारे एतत् - प्रयोजनं कल्ये | नियमेन करिष्यामीत्येवमाद्यपि सत्यप्रतिज्ञेन यतिना सर्वथा न वक्तव्यमेव, प्रतिज्ञाव्याघातसंभवात् । 'जइणा उ इति' तुरेवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजितः ॥ ९२२ ॥ प्रतिज्ञाव्याघातसंभवमेवोपदर्शयतिबहुविधो जिलोओ चित्ता कम्माण परिणती पावा ।
w.jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
धर्मसंग्रह
णीवृत्तिः
मृषावादविरतौजवधारणीभाषावजनं
॥३२४॥
विहडइ दरजायं पि हु तम्हा सवत्थाणेगंतो ॥ ९२३ ॥ बहुविघ्नः-सदैव प्रत्यासन्नभूरिप्रत्यूहो जीवलोकः, ते च विघ्नाः सन्निहिता अपि कदाचित् प्राप्तिवशान्न प्रभवन्तीत्यत आह-चित्रा च कर्मणां परिणतिः पापा, ततश्च तद्वशात् कथमपि प्रथमतो विनानामभावेन दरजातमपि-ईषज्जातमपि यतः प्रयोजनं विघटते तस्मात्सर्वत्रानेकान्त एव वक्तव्यः ॥९२३॥ यदुक्तम्-'पीडाहेऊ य अलियं तु' इति तद्याख्यानयन्नाह
भावाण तहाभावेण काणमादीसु जा गिरा तत्था ।
तेसिं दुक्खनिमित्तं सावि अलिया विणिहिट्ठा ॥ ९२४ ॥ काणादिषु-काणकुण्टादिषु या गी:-भाषा काणस्त्वमित्यादिरूपा सा यद्यपि भावानां-वाच्यानां तथाभावेन सत्या तथापि सा अलीका विनिर्दिष्टा, यतस्तेषां-काणकुण्टादिप्राणिनां सा-भाषा दुःखनिमित्तमितिहेतोः॥९२४ ॥ उपसंहारमाह
ता णेगंतसरूवा सवेसिमपरियावणी मधुरा । उवयोगपुवग च्चिय भासा भासण्णुणो सच्चा ॥ ९२५॥
॥३२४॥
Jan Education tema
For Private
Personel Use Only
T
Page #329
--------------------------------------------------------------------------
________________
यत एवमेकान्तपक्षे परपीडासंभवे च भाषा मृषा भवति 'ता' तस्मादुपयोगपूर्विकैव-एवमियं सत्या अन्यथा मृषेत्यालोचनापूर्विकैव भाषाज्ञस्य-भाषाखरूपं जानानस्य या भाषाऽनेकान्तखरूपा सर्वेषां च प्राणिनामपरितापनी४ अपीडाकरी, एतदेव स्पष्टयति-मधुरा-श्रवणपथमुपगता सती हृदयानन्दकारिणी सा सत्या नत्वन्येति ॥ ९२५ ॥ तृतीयं मूलगुणमाश्रित्याक्षेपपरिहारौ प्रतिपिपादयिपुराह
केइ अदत्तादाणं विहिसिट्टा जीविगत्ति मोहातो।
वाणिजुचियाकलं पिव निदोसं चेव मन्नंति ॥ ९२६ ॥ | केचिददत्तादानं वाणिज्योचितकलामिव-क्रयाणकग्रहणदानादिच्छेकतालक्षणां निर्दोषमेव मन्यन्ते । कुत इत्याह'विहिसिट्ठा जीविगत्ति मोहाओ' विधिना सृष्टा इयमदत्तादानलक्षणा जीविका वणिजामिव वाणिज्यकला ततो न दोष इति मोहात्-बुद्धिविपर्यासात् ॥ ९२६ ॥ सांप्रतमिदमेव परमतं प्रपञ्चयितुकामः कोऽस्यादत्तादानस्योचित इति तदुचितमाह
सेसकलारहिओ च्चिय साहसजुत्तो य पयइदक्खो य । सत्तुक्कडोऽविसाई अदत्तदाणोचितो भणितो ॥ ९२७ ॥
Jaiधर्म. ५५
O
w.jainelibrary.org
Page #330
--------------------------------------------------------------------------
________________
धर्मसंग्रह
णीवृत्तिः
-RESAMA
॥३२५॥
शेषकलारहित एव-वाणिज्याधुचितकलारहित एव साहसयुक्तश्च प्रकृत्या-खभावेन दक्षश्च सत्त्वोत्कटोऽविषादी अदत्तादाअदत्तादानोचितः भणितः स्कन्दरुद्रादिभिरिति ॥ ९२७ ॥ इदानीं च येषां हर्तव्यं येषा च न हर्त्तव्यमित्येतदाह
नविरतौ
चौरिकासमणाण माहणाणं दुक्खोवजितधणाण किवणाणं ।
या निर्दोइत्थीय(ण य)पंडगाण य णो हरियवं कदाचिदवि ॥ ९२८ ॥
षतानिराश्रमणाना-संयतानां माहनानां-ब्राह्मणानां तथा दुःखोपार्जितधनानां कृपणानां स्त्रीणां पण्डकानामिति
करणं नपुंसकानां संबन्धि न हर्त्तव्यं कदाचिदपि, तदपहरणे तेषामतीव दुःखसंभवादिति ॥ ९२८ ॥
सेसाण तु हरियत्वं परिगरविहववयकालमादीणि । णाउं णायपराणं जह दोण्हवि होइ न विणासो ॥ ९२९ ॥
॥३२५॥ शेषाणां तु संबन्धि धनादिकमपहर्तव्यं, कथमित्याह-परिकरविभववयःकालादि ज्ञात्वा, यथा द्वयोरपि न्यायपरयोर्मोष्यमोषकयोनं भवति विनाश इति ॥९२९ ॥ सांप्रतमित्थं परद्रव्यापहरणे तीर्थान्तरीयाभिहिताऽऽमुष्मिकदो-18 पश्रवणात् कश्चिन्न प्रवर्त्ततापि ततस्तं प्रत्युपदेशमाह
CHAR
Jain Educationakala
For Private & Personel Use Only
jainelibrary.org
Page #331
--------------------------------------------------------------------------
________________
AC-*
-*-*
णासिटुं इह णासइ दज्झइ जलणेण जेण अहितंपि ।
लब्भइ नयाणुवत्तं सिप्पमिव एत्थवि अलाभो ॥ ९३०॥ इह न परेषां धनादिकमसृष्टं नश्यति किंतु सृष्टमेव, येन कारणेन तत् अहृतमपि-अनपहृतमपि ज्वलनेन दह्यते, न च तैरपि स्तेनैस्तत्र हर्त्तव्यमनुपात्तं लभ्यते किंतूपात्तमेव, यतोऽत्रापि-परधनादिकापहरणे शिल्प इव-वाणिज्यादिकर्मलक्षणे कस्यचित्कदाचिदलाभोऽपि भवति, अन्यथा सर्वस्य सर्वदा लाभ एव स्यात् , विशेषहेत्वभावात् , ततो वाणिज्यादिकलाखिव न परद्रव्यापहरणे कश्चिद्दोषः ॥९३० ॥ तथाचाह
इय वत्थुसहावं जाणिऊण सुमणो उ संपयट्टेजा।
णय मरणा बीहेज्जा अन्नत्थवि जं तयं तुल्लं ॥ ९३१ ॥ इतिः-एवं प्रदर्शितेन प्रकारेण वस्तुखभावं ज्ञात्वा सुमना एव-प्रशस्तमना एव सन् तुरेवकारार्थः परद्रव्यापहरणे प्रवर्तेत, विधौ सप्तमी, ततः परद्रव्यापहरणे निःशङ्को भूत्वा प्रवृत्तिं कुर्यादितियावत् । कश्चिदैहिकमरणलक्षणापा-3 यभीत्या न प्रवर्त्ततापि तमपि प्रति शिक्षामाह-'नयेत्यादि' नच मरणाद्विभीयात् यस्मादन्यत्रापि-वाणिज्यादि
--*
Jain Education
nal
For Private & Personel Use Only
HOMr.jainelibrary.org
Page #332
--------------------------------------------------------------------------
________________
धर्मसंग्रह- णीवृत्तिः
अदत्तादानविरतौचौरिकाया निर्दोपतानिरा
॥३२६॥
AGRICAOCALCULANCCLAS
करणं
कर्मणि तत्-मरणं तुल्यम् , तथाहि-समुद्रादिषु वाणिज्याद्यर्थ प्रवर्त्तमानाना मरणं लोके सुप्रतीतमेवेति ॥९३१॥ परद्रव्यापहरण एव विधिशेषमाह
हरिएवि पुवगं चिय खंदादी देवए य वीरे य।
संपूजिऊण विहिणा पच्छा पुजेज तं रत्थं ॥ ९३२॥ हृतेऽपि परद्रव्ये पूर्वमेव स्कन्दादीन् आदिशब्दात् रुद्रादींश्च देवान् वीरांश्च पुरुषान् स्तेनगुणैरतीव प्रसिद्धान् |विधिना संपूज्य पश्चाद्यया रथ्यया गन्तुमिष्यते तां रथ्यां पूजयेत् ॥ ९३२ ॥
लोगम्मि य परिवादं अकालचरियाविवज्जणादीहिं ।
जत्तेणं रक्खेजा तदभावे सबहा ण भयं ॥ ९३३ ॥ लोके च परिवादम्-अपकीर्तिमकालचर्याविवर्जनादिभिरादिशब्दात स्त्रीपण्डकादिद्रव्यापहरणवर्जनेन च यत्नेन रक्षयेत्, तदभावे च लोकपरिवादाभावे च सर्वथा इह अमुष्मिन्नपि च नास्य भयम् , अपकीर्तिर्हि नरकादिकुगतिविनिपातसंभवहेतुः"अकीर्ति तु निरालोकनरकोद्देशदूतिका"मित्यादिवचनात्, सा चाकालचर्याविवर्जनादिना दूरतोऽपास्तेति ॥ ९३३॥ सांप्रतमित्थं प्रवृत्तावपि कदाचिद्दवयोगादारक्षकैर्गुह्येत ततस्तस्याश्वासनार्थमुपदेशमाह
॥३२६॥
Jan Educa
For Private Personel Use Only
Page #333
--------------------------------------------------------------------------
________________
गहितोवि अमोक्खाए मरणंतं जीवियं विचिंतेजा ।
कुज्जा य पुरिसगारं दोण्हवि लोगाण फलहेडं ॥ ९३४ ॥ गृहीतोऽप्यारक्षकैरमोक्षाय यथा-'न वयमेनं दुराचारं मुञ्चामः किंतु मारयाम (म्रियामहे) इति', मरणान्तं जीवितं विचिन्तयेत्-इदं हि जीवितं मरणपर्यवसानं ततो नियमात् पश्चादपि मर्तव्यं तद्वरमिदानीमेव युक्तं न्यायप्राप्तत्वादिति पर्यालोचयेत् , कुर्याञ्च पुरुषकारम्-अदीनत्वलक्षणं द्वयोरपि-इह पररूपयोर्लोकयोः फलहेतुभूतमिति ॥ ९३४॥ उपसंहरति
इय खंदरुद्दविहिणा पयट्टमाणस्स सुद्धभावस्स ।
वाणिज्जुचियकला विव निदोसा चोरिगा केइ ॥ ९३५ ॥ __ इतिः-एवं प्रदर्शितेन प्रकारेण स्कन्दरुद्रविधिना-स्कन्दरुद्राभिधानशास्त्रोक्तविधिना प्रवर्त्तमानस्य शुभभावस्य वाणिज्योचितकलेव निर्दोषा चौरिका-चौरक्रिया, "द्वन्द्वचौरादिभ्य” इति चौरशब्दात्कम्मणि बुञ्प्रत्ययः, इति केचिद् ब्रुवते ॥ ९३५ ॥ अत्राचार्य आह
भण्णइ विहिसिदा जीविगत्ति जं भणियमेत्थ को णु विही? ।
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #334
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥ ३२७॥
Jain Education
जता कोइ कत्ता स णिसिद्धो पुवमेव इह ॥ ९३६ ॥
भण्यते — अत्रोत्तरं दीयते - विधिसृष्टा जीविकेति यद्भणितं अत्र को नु विधिः स्यात् ?, किं कश्चित्कर्त्ता पुरुष आहोखित् पूर्वकृतं कर्मेति ? । तत्र यदि तावत् कश्चित्कर्त्ता विधिरित्यभ्युपगम्यते ततो न युक्तं यतः पूर्वमेवेह 'कत्तावि अह पहुच्चिय विचित्तकरणम्मि रागमाईया' इत्यादिना ग्रन्थेन स - कर्त्ता निषिद्ध इति ॥ ९३६ ॥ अह पुत्रकi कम्मं तस्सुदए जो उ होइ परिणामो । परवित्तहरणहेऊ अपसत्थो वज्जणिज्जो सो ॥ ९३७ ॥
अथ पूर्वकृतं कर्म्मविधिरित्युच्यते ननु तर्हि तस्य - पूर्वकृतस्य कर्म्मण उदये - विपाकेनानुभवे सति यो भवति परिणामः परवित्ताप्रहरणहेतुः स एकान्तेन विवेकचक्षुषां वर्जनीय एव, अप्रशस्तत्वात् ॥ ९३७ ॥ कथमसौ परि णामोऽप्रशस्त इति चेदाह -
अइसंकिलिट्टकम्माणुवेदणे जो तु होइ परिणामो । सो किलिक कारणं जमिह पाएणं ॥ ९३८ ॥ हिर्यस्मादर्थे, यस्मादतिसंक्लिष्टकर्म्मणुवेदने यो भवति परिणामः स प्रायः संक्लिष्टकर्मणां कारणं ततोऽसावप्रशस्तः,
अदत्तादानविरतौ
चौरिका
या निर्दो
पतानिरा
करणं
॥ ३२७॥
w.jainelibrary.org
Page #335
--------------------------------------------------------------------------
________________
Jain Education
प्रायोग्रहणं च स एव परिणामो यदा विवेकाङ्कुशवशादुद्भूतोऽपि निष्फलीक्रियते तदा न संक्लिष्टकर्मकारणं भवतीति सूचनार्थम् ॥ ९३८ ॥ स्यादेतत्, यदि परवित्तापहरणहेतुः परिणामोऽतिसंक्लिष्टकर्म्माशिविपाकोदयवशादुपजायते ततः स कथं वर्जयितुं शक्यते कथं वा निष्फलीकर्तुं १, मा प्रापतत्कर्म्मणोऽवलत्वप्रसङ्गः, ततश्च ज्वरहरतक्षकचूडारत्नालंकारधारणोपदेशदानवत् अशक्यानुष्ठानमदत्तादान परिहारोपदेशदानमित्यत आह
तीरइ य अत्तवरियपगरिसतो वज्जिउं तओ एवं ।
सति तमि तवागं विचिंतिउं अप्पवित्तीए ॥ ९३९ ॥ कम्मोदएण मणपरिणामे जो संकिलिगुरूवेवि । संविग्ग asare निरंभती सो विणासेवि ॥ ९४० ॥
तीर्यते च — शक्यते चात्मवीर्यप्रकर्षतो वर्जयितुं 'तउत्तिसकः संक्लिष्टः परिणामः, ग्रन्थिभेदादूर्द्धमात्मवीर्यस्यैव कर्मबाधां प्रति प्रायो विजृम्भमाणत्वात्, उक्तंच -“तदूर्द्धं वाध्यते दैवं, प्रायोऽयं तु विजृम्भते" 'तदूर्द्धमिति' तस्मात् ग्रन्थिभेदात् ऊर्द्धम्, अयमिति आत्मव्यापाररूपः पुरुषकारः, एवं च सति आत्मवीर्यप्रकर्षतः संक्लिष्टपरिणामवर्जनशक्तिसंभवे सति तस्मिन् - परवित्तापहरणहेतौ कम्र्मोदयेन मनःपरिणामे संक्लिष्टरूपेऽपि जाते सति तद्विपाकं - विव
tional
Page #336
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः ॥३२८॥
Jain Educatio
|क्षितसंक्लिष्टमनःपरिणामविपाकं नरकादिकुगतिविनिपातफलं सम्यक् विवेकहृदयेन विचिन्त्य संविग्नो- मोक्षाभिलाषी अदत्तादासन् अप्रवृत्त्या-प्रवृत्तिनिषेधेन यो वाक्कायौ निरुणद्धि स विनाशयेदपि संक्लिष्टं मनःपरिणाममिति ॥ ९३९ - ९४० ॥ ७ न विरतौयद्येवं तर्हि वाक्कायनिरोधादेव संक्लिष्टमनसा मनःपरिणामो ( संक्लिष्टमनः परिणामो ) विनाशयिष्यते किमुच्यते शक्यते चात्मवीर्यतः स परिणामो वर्जयितुमित्यत आह
चौरिकाया निदोंषतानिराकरणं
ते पुणण अत्तवरियपगरिसविरहेण थंभिउं सक्का ।
तम्मिय सति सुहभावा पायं अचिरेण तस्स खओ ॥ ९४९ ॥
तौपुनर्वाक्कायौ यतो नात्मवीर्यप्रकर्षविरहेण निरोद्धुं शक्येते तत उक्तमात्मवीर्यप्रकर्षतः स मनःपरिणामो निरोद्धुं शक्यते इति । पर आह- यद्यप्यात्मवीर्यप्रकर्षाद्वाक्कायनिरोधः कृतः तथापि कथं तन्निरोधे सति स मनःपरिणामो विनाशयितुं शक्यते, मनो हि वाक्कायाभ्यामत्यन्तविलक्षणं, भिन्नवर्गणोपादानत्वात्, ततो न वाक्कायनिरोधानिरोधायत्तौ मनःपरिणामविनाशावित्यत आह- 'तंमि य इत्यादि' तस्मिन् — वाक्कायनिरोधे कृते सति प्रायः शुभ एव भावो जायते नाशुभः । अशुभवाक्कायप्रवृत्तिलक्षणसहकारिकारणाभावात् । परिणामो हि कर्म्मविपाकोदयवशादुदितोऽपि सातत्येन प्रवृत्तौ खानुकूलवाक्कायचेष्टादिसहकारिकारणमपेक्षते यथा प्रदीपो निर्वातस्थानादीति, शुभोऽपि
॥३२८॥
Page #337
--------------------------------------------------------------------------
________________
भावो नाशुभवाकायचेष्टानिरोधमात्रनिबन्धनः किंत्वनुकुलकर्मविपाकोदयसंभवनिमित्तस्ततोऽशुभवाकायचेष्टानिरोधेऽपि कृते सति यदाऽनुकूलकर्मविपाकोदयो भवति तदाशुभो भाव उपजायते नत्वन्यदेत्येतत्सूचनार्थ प्रायोग्रहणमिति, तस्माच शुभभावादुपजायमानादचिरेण तस्य संक्लिष्टमनःपरिणामस्य क्षयो भवति, तस्य तेन विरुद्धत्वात् , ज्वलनस्येव जलादिति । इह न यतः कारणानुच्छेदे कार्यस्योच्छेदो भवति ततोऽशुभमनःपरिणामनिवृत्त्यर्थ तत्सहकारिभूताशुभवाकायचेष्टानिरोध उपात्तः, नच पवनादिसहकारिमात्रनिरोधेऽपि कृते सति हुतवहो विध्यायति यावत् न सलिलसंपातो भवति तत इहापि तत्प्रतिपक्षभूतः शुभभाव उपात्तो, न चासावपि प्रायोऽशुभवाकायचेष्टानिरोधलक्षणसहकारिकारणमन्तरेणोदयते इति तदुपादानमपि सफलमेवेति स्थितम् ॥ ९४१॥ यचोक्तम्-'वाणिजुचियकलं चियेति (कलंपिवेति) तत्राह
वाणिज्जुचियकलाए तु णेवमपसत्थगो मुणेयवो।
पायमणवजवित्ती निच्छयओ सोवि पडिसिद्धो॥९४२ ॥ वाणिज्योचितकलायां तु न एवं-चौर्योचितकलायामिवाप्रशस्तकः परिणामो ज्ञातव्यः किंतु प्रशस्तः, यतः
MACARRORRECRUARMAHAKA
in Education
For Private & Personel Use Only
w
.jainelibrary.org
Page #338
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥३२९॥
Jain Education I
प्रायोऽनवद्या वृत्तिरेषा, निश्चयतः पुनः सोऽपि वाणिज्योचितकलासंभवी परिणामः प्रतिषिद्धः ॥ ९४२ ॥ कथमेतदवसीयत इति चेत् ? आह
उचियादत्थगं चि धम्मादुचितत्तणेण तस्सत्ति । पडिसेहविहाणा इय इट्टेयरसिद्धिकलियाई ॥ ९४३ ॥
यस्मान्निश्चयनयमतेन इदं वाणिज्यमुचितमादिशब्दादनुचितं सर्वथानर्थकमेव - अनर्थ करमेव इति, तस्मात्तस्य वाणिज्यस्य धर्माद्युचितत्वेन ये प्रतिषेधविधाने ते इष्टेतर सिद्धिकलिते - प्रतिषेध इष्टसिद्धिकलितो विधानमनिष्टसिद्धिकलितमिति । ननु कथं धर्मोचितस्य प्रतिषेध इष्टसिद्धिकलितः १, तस्य धर्मफलत्वेनोपादातुमुचितत्वात् न, निश्वयतो धर्म्मार्थं तत्र प्रवृत्ताविष्यमाणायां तदभावस्यैव कर्तुमुचितत्वात् सर्वसङ्गपरित्यागस्तत्त्वतो धर्म इति हि समयसारविदः, तदुक्तम् — “धम्र्म्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥ इति" यदा तु कम्र्मोदयदोषतो न निश्चयतो धर्मे प्रवर्त्तितुमुत्सहते तदा वरमुचितवाणिज्यकलायामेव प्रवर्त्तेत, तस्याः प्रायो निरवद्यवृत्तित्वात् नतु चौर्यादिकर्म्मणि, तस्य नरकादिकुगतिहेतुसंक्लिष्टपरिणामकारणत्वादत एवोच्यते 'वाणिज्जुचियकलाए तु णेवमपसत्थगो मुणेयवोत्ति' ॥ ९४३ ॥ यच्चोक्तं 'समणाणमित्यादि' तत्राह -
अदत्तादानविरतौ
चौरिका
या निर्दोपतानिराकरणं
॥३२९॥
jainelibrary.org
Page #339
--------------------------------------------------------------------------
________________
GACASSAMASOOLARSA
समणादीणं नो हरियवमियमिट्टमेव अम्हाणं ।
एत्तो च्चिय णाताओ सेसविहाणं तुहाणिटुं ॥ ९४४ ॥ श्रमणादीनां संवन्धि न हर्त्तव्यमितीदमस्माकमिष्टमेव, परं यत एव न्यायात्-तहुःखसंभवलक्षणात् तेषा 8 संबन्धि द्रव्यं नापहियते तत एव न्यायात् शेषविधानं शेषाणां संबन्धिनो द्रव्यस्यापहरणविधानं तवानिष्टं, तेषामपि द्रव्यापहरणे दुःखसंभवात् ॥ ९४४ ॥ एतदेवाह
तेसिंपि जओ दुक्खं इतरेसिपि य ण होइ केसिंचि ।
नय नजइ भेदेणं जुत्तो ता सबपडिसिद्धो (सहो) ॥ ९४५ ॥ MI तेषामपि-श्रमणाद्यतिरिक्तानां धनिनां धनापहारे यतः केषांचिहुःखमुपजायते इतरेषामपि च-श्रमणादीनां
केषांचिन्नोपजायते, न च प्रतिपुरुष भेदेन ज्ञातुं शक्यते यथाऽस्य धनापहारे दुःखं भविष्यति अस्य नेति, 'ता' तस्मात् सर्वस्यापि द्रव्यापहारे प्रतिषेध एव तव युक्त इति ॥ ९४५ ॥
नासिटुं इह नासइ एमादि जमुत्तमेयमवि मोहो ।
SAROCENCCCCCCCC
Jain Education
For Private Personal use only
tainelibrary.org
Page #340
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३३०॥
नाखुट्टम्म मरिज हिंसाए तहवि जं दोसो ॥ ९४६ ॥
यदुक्तं 'नासृष्टमिह नश्यतीत्यादि, तदपि मोह एव, यत् — यस्मान्न 'अखुट्टम्मित्ति अत्रुटिते आयुषि कश्चित् म्रियते किंतु त्रुटित एव तथापि हिंसायां दोषो भणितः, तथा अत्रापि यद्यपि नासृष्टमिह धनं मोष्यस्य नश्यति तथापि तद्द्रव्यापहरणे दोषो द्रष्टव्य एवेति ॥ ९४६ ॥ अत्रैवाभ्युच्चयेन दूषणान्तरमाह
किं चासिहं नो लब्भइत्ति देन्तस्स पावइ न किंचि ।
इटुं च तत्थ पुन्नं तुझं मज्झं च तं किह णु ? ॥ ९४७ ॥
किंच, नासृष्टमिह जगति किंचिदपि लभ्यते किंतु सृष्टमेव इति, तस्मात् धर्म्मार्थं ददतो दातुरपि न किंचित्पुण्यं प्राप्नोति, अथ च तत्र दाने दातुः पुण्यं तव मम चेष्टं ततस्तत् पुण्यं कथं नु भवेत् ?, नैव कथंचनापि भवेदिति भावः, न्यायेनानुपपद्यमानत्वात् ॥ ९४७ ॥ अत्र परस्याभिप्रायमाशङ्कमान आह
अह उ उवक्कामिज्जति आऊ मरणम्मि इहवि तस्सेव । लाभंतराइयं जं दवादी पप्प उद्यादी ॥ ९४८ ॥
अदत्तादानविरतौ
चौरिका
या निर्दोपतानिरा
करणं
॥३३० ॥
Page #341
--------------------------------------------------------------------------
________________
धर्म. ५६ Jain Educatio
अथोच्येत - मरणे क्रियमाणे मार्यमाणस्य जन्तोरायुरुपक्रम्यते - दीर्घकालवेद्यं सत् अल्पकालवेद्यतया क्रियते, इहापि - दाने यस्मै दीयते तस्यैव यल्लाभान्तरायं कर्म्म तत् दानेनोपक्रम्यते -क्षयोपशमावस्थीक्रियते, न च वाच्यं कथं दीर्घकालतया बद्धं सत् स्वल्पकालवेद्यतया क्रियते कथं वा उदितं सत् क्षयोपशमावस्थीक्रियते ?, यत आह- 'जं दवाई पप्प उदयाई' यत् - यस्मात् द्रव्यादीन् प्राप्य कर्म्मणामुदयादयः - उदयक्षयक्षयोपशमादयो जायन्ते तस्मादायुष उपक्रमणं - खल्पकालवेद्यतयोपस्थापनलक्षणं लाभान्तरायस्य च क्षयोपशमावस्थापादानरूपं न विरुध्यते इति ॥ ॥ ९४८ ॥ द्रव्यादीनेवाश्रित्य कर्मणामुदयादीन् दर्शयति
उदयक्खयक्खओवसमोवसमा एवस्थ कम्मुणो भणिता । दवं खेत्तं कालं भवं च भावं च संपप्य ॥ ९४९ ॥
उदयक्षयक्षयोपशमोपशमा अत्र - जगति प्रवचने वा कर्म्मणः - आयुरादेर्भणितास्तीर्थकरगणधरैर्द्रव्यं क्षेत्रं कालं भवं च भाषं च संप्राप्य, यथा निद्रावेदनीयस्य द्रव्यं माहिषं दधि, क्षेत्रं जाङ्गलं, कालं रात्रिलक्षणं प्रावृड्लक्षणं वा, भवं मनुष्यतिर्यक्संबन्धिनं, भावम् आलस्यादिकं प्रतीत्योदय इति ॥ ९४९ ॥
ता एत्थ सो निमित्तं दोपहवि भावाण जेण गुणदोसा ।
nelibrary.org
Page #342
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३३॥
जुजंति तेण तस्सा एवं खलु संगतं उभयं ॥ ९५० ॥ अत एवं 'ता' तस्मादन स-हिंसको दाता च येन कारणेन द्वयोरपि भावयोः-आयुरपवर्तनलाभान्तरायक्षयोपशमावस्थापादनलक्षणयोर्निमित्तं-कारणं तेन कारणेन तस्य दातुहिसकस्य च यथाक्रमं गुणदोषौ युज्यते, तत एवमुक्तेन प्रकारेण खलु-निश्चितं संगतमुभयं-दातुः पुण्यं हिंसकस्य च पापमिति ॥ ९५०॥ अत्राह
जइ एवं धणनासे तओ निमित्तंति तस्स दोसो उ।
अह णो निमित्तमिहई इतरत्थ तयंति का जुत्ती ? ॥ ९५१ ॥ यद्येवमभ्युपगम्यते तर्हि परेषां धननाशेऽपि 'तउत्ति सकोऽदत्तादानग्राही निमित्तं-कारणमिति, तस्मान्मार्यमाणपुरुषायुषोपक्रमणनिमित्तस्य हिंसकस्येव तस्य-परवित्तमपहर्तुर्दोष एव । तुरेवकारार्थः। अथ तस्मिन् धननाशे स न निमित्तमिष्यते किंतु विधिसृष्ट एव स परेषां धननाशस्ततो न स तत्र निमित्तमिति । अत्राह-'इयरत्थ तयंति का जुत्ती' इतरत्र-हिंसायां दाने च तकत्-निमित्तं स दाता हिंसकश्च भवतीत्यत्र का युक्तिः १, नैव काचिदिति भाव, उभयोरपि तुल्ययोगक्षेमत्वात् ॥९५१ ॥ उपसंहारमाह
इय वत्थुसहावं जाणिऊण सुमणो उ णो पयट्टेजा।
अदत्तादानविरतौचौर्यस्यवणिकलोपमतानिरासः
SHCECRECORRECTORXXX
॥३३॥
Jain Education
national
Page #343
--------------------------------------------------------------------------
________________
Jain Education
चोरियभावे तह या बीहेज कलंकमरणातो ॥ ९५२ ॥
इतिः - एवमुपदर्शितेन प्रकारेण वस्तुखभावं ज्ञात्वा सुमनाः प्रशस्तमनाः सन् नैव चौर्यभावे प्रवर्त्तेत । तथा यदुक्तं'न य मरणा बीहेजत्ति' तत्प्रतिक्षेपेणोपसंहरति- 'तह येत्यादि' तथा बिभीयात् सर्वदा कलङ्करूपात् मरणात् येन सर्वथा चौर्ये प्रवृत्तिर्न भवतीति ॥ ९५२ ॥ यथोक्तं- 'हरिएवि पुचगं चिय इत्यादि' तत्राह -
हरिऊण य परदवं पूयं जो कुणइ देवतादीणं । दहिऊण चंदणं सो करेइ अंगारवाणिजं ॥ ९५३ ॥
हृत्वा च परद्रव्यं यः पूजां करोति देवतादीनामादिशब्दाद्वीरपुरुषपरिग्रहः स नूनं दग्ध्वा चन्दनं करोत्यङ्गार - वाणिज्यम्, एतदुक्तं भवति — यथा कश्चिदज्ञस्तुच्छाङ्गारवाणिज्यनिमित्तं महामूल्यचन्दनकाष्ठानि दहति एवमे | पोऽपि तुच्छ फलस्कन्दादिदेवतापूजार्थमात्मानं विशुद्धखभावतया चन्दनादपि महामूल्यं परवित्तापहरण हेतु संक्लिष्टमनःपरिणामहुतवहेन भस्मसात्करोतीति ॥ ९५३ ॥ यथैव परेण चौर्ये निःशङ्कप्रवृत्त्यर्थमन्येभ्य उपदेशो दत्तस्तेनैव प्रकारेणाचौर्येऽपि अनुकम्पया परं प्रत्युपदेशमाह -
लोगम्मि य परिवादं कुकम्मपडिसेहणेण रक्खेज्जा ।
w.jainelibrary.org
Page #344
--------------------------------------------------------------------------
________________
धर्मसंग्रहतह रक्खियम्मि नियमा परलोए नत्थि किंचि भयं ॥ ९५४ ॥
मैथुननिणीवृत्तिः लोकेऽपि परे(रि)वादम्-अपकीत्ति कुकर्मप्रतिषेधनेन परवित्तापद्दतिलक्षणकर्मप्रतिषेधनेन रक्षयेत् , तथा रक्षिते ।
वृत्तौस्त्री
प्रतिषेवा॥३३२॥ च सति पर(रि)वादे नियमान्नास्ति परलोकेऽपि किंचिद्भयमिति ॥ ९५४ ॥
निर्दोषतागहितो य अमोक्खाए निच्चं चिय एत्थ मरणकेसरिणा।
निराकारः __ सबो जीवो तम्हा करेज सइ उभयलोगहियं ॥ ९५५ ॥ गृहीतश्चामोक्षाय नित्यमेवात्र-जगति मरणकेसरिणा सर्वोऽपि जीवस्तस्मात्सदा कुर्यादुभयलोकहित-सम्यग्धर्मानुष्ठानं नतु चौर्यादिकमिति ॥ ९५५ ॥ सांप्रतं चतुर्थमूलगुणमाश्रित्याक्षेपपरिहारावभिधित्सुराहकेई भणंति पावा इत्थीणासेवणं न दोसाय ।
॥३३२॥ सपरोवगारभावाद(दुस्सुगविणिवित्तितो चेव ॥९५६ ॥ PI केचित् भणन्ति पापाः यथा-स्त्रीणामासेवनं न दोपाय, अत्र हेतूनुपदर्शयति-सपरो' इत्यादि, तस्मिन् कृते
सति खपरोपकारभावात् औत्सुक्यविनिवृत्ति(ते)श्च ॥९५६ ॥ तथा
Jain Education in
For Private Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Jain Education
तत्तो सुझाणातो पासवणुच्चार खेलणातेणं ।
नियमस्स निष्फलत्ता अतिप्पसंगाउ अवि य गुणो ॥ ९५७ ॥
ततः - स्त्रीणामासेवनात् सकाशात् प्रस्रवणोच्चारखे लज्ञातेन- प्रखवणादिदृष्टान्तेन प्रस्रवणादिपरित्यागादिनेति - यावत् शुभध्यानभावात्, तथा कस्यचित् पुनः पुरुषस्य पीडाया अभावेन नियमस्य निष्फलत्वात्, तथा शरीरस्थि - तित्वाविशेषेण प्रस्रवणादिष्वपि प्रतिषेधकरणप्रसक्तेरतिप्रसङ्गात् न स्त्रीणामासेवनं दोषाय अपि तु तस्मिन् कृते सति गृज्यादिदोषाभावलक्षणो गुण एवोपजायते तस्मात्प्रलवणोच्चारखेलपरित्यागक्रियावदिदमुत्पन्ने वेदोदयजनिते दुःखे तदपाकर्तुमवश्यं कर्त्तव्यमिति ॥ ९५७ ॥ तत्र सर्वानपि हेतून् विवरीषुः 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमं तावत् खपरोपकाररूपं हेतुं विवृण्वन्नाह
मोहग्गिसंपलित्तं तं अप्पाणं च विज्झवेऊणं ।
सुभावातो सपरुवगारो कह होइ दोसाय ? ॥ ९५८ ॥
मोहाभिसंप्रदीप्तां ताम्-उपभोग्यां स्त्रियमात्मानं च मोहाभिसंप्रदीप्तं मैथुनासेवनजलेन विध्याप्य सुखभावात्
jainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
धर्मसंग्रह- णीवृत्तिः
मैथुननिवृत्तौस्त्रीप्रतिषेवानिर्दोषतानिराकार
॥३३३॥
CCCOSSAGA
ASCARSAECECAUSA
सुखभाषसंपादनेन यः क्रियते खपरोपकारः स कथं दोषाय भवति ?, नैव भवतीतियावत् । खपरोपकारस्यागमे लोके च पुण्यफलतया प्रसिद्धत्वादिति ॥९५८ ॥ द्वितीयं हेतुं व्याचिख्यासुराह- .
सबद्धा विग्धकरं चरणस्सासेवणं विणा तीए ।
कह णु नियत्तति पावं उस्सुगमिह सुप्पसिद्धमिणं ॥ ९५९ ॥ चरणस्य-चारित्रस्य सर्वाद्धा-सर्वकालं विघ्नकरमिह-अस्मिन् जगति सुप्रसिद्धमिदमौत्सुक्यं पापं-पापरूपं कथं नु नाम तस्याः-स्त्रिया आसेवनं विना निवर्त्तत इति भावः ॥ ९५९ ॥ तृतीयं हेतुं विवृण्वन्नाह
आसेवणाएँ जायइ जं च विरागो तओ सुहज्झाणं ।
पासवणादि व तओ कायठिती होति कातवा ॥ ९६०॥ स्त्रीणामासेवनायां कृतायां सत्यामात्मादेर्वीभत्सनादिदर्शनेन यत्-यस्मात् कारणात् विरागो जायते, तस्माष विरागात् शुभं ध्यानं, ततः प्रस्रवणादिवत् कायस्थितिरेषा-स्त्रीणामासेवना भवति प्रेक्षाषतामवश्यं कर्तव्येति ॥९६०॥ अधुना 'नियमस्स निप्फलत्ते येतद्याचिख्यासुराह
णियमेवि तासि न फलं पीडाभावातो कस्सइ तहावि ।
॥३३३॥
RMA
lain Education in
For Private & Personel Use Only
M
ainelibrary.org
Page #347
--------------------------------------------------------------------------
________________
Jain Educat
तस्स करणे ण कीरति दिक्खाणियमोवि चिंतमिदं ॥ ९६९ ॥
नियमेsपि - प्रतिषेधेऽपि तासां स्त्रीणां न फलं कस्यचिदीक्षामहे, पीडाया अभावात्, तथापि - पीडाया अभावे तस्यनियमस्य करणेऽभ्युपगम्यमाने दीक्षानियमोऽपि -दीक्षा मया न कर्त्तव्येति नियमोऽपि न क्रियते चिन्त्यमिदं, दीक्षाया अपि नियमः क्रियतामिति भावः, पीडाया अभावेऽपि नियमस्य फलवत्त्वाभ्युपगमात्, तस्य च पीडाया अभावस्य | दीक्षाया नियमेऽप्यविशिष्टत्वात् ॥ ९६१ ॥ सांप्रतं 'अइप्पसंगाउत्ति' एतद्भावयन्नाह
पासवणाईण तहा किन्नो नियमोति देहपीडाओ ? |
इतरनिवित्तीऍ तई किं णो तह गेहिमादीया ? ॥ ९६२ ॥
इह यथा श्रवणादयः कार्यस्थितिः तथा स्त्रीणामासेवनमपि ततः कायस्थितित्वाविशेषात् प्रश्रवणादीनां तथेति- स्त्रीणामासेवनस्येष नियमः -प्रतिषेधः किन्न क्रियते, सोऽपि क्रियतामिति भावः । 'देहपीडाउत्ति' तेषां प्रश्रवणादीनां नियमे कृते सति देहस्य पीडा भवति ततो न क्रियत इति चेत् ?, ननु 'इयरनिवित्तीपत्ति' इतरस्याः - ख्यासे - वननिवृच्या प्रतिषेधेन 'तइत्ति' सका पीडा किन्न भवति ?, भवत्येवेति भावः, तस्मात्तन्निवृत्तिरपि न कार्येति स्थितम् । अपि च, रुयासेवननिषेधे सत्यधिकतरा गृज्यादयो दोषाः प्रादुष्यन्ति, तथाहि — स्त्रीणामासेवनप्रतिषेधे सत्यौत्सु
national
Page #348
--------------------------------------------------------------------------
________________
धर्मसंग्रह- णीवृत्तिः
॥३३४॥
SACRACOCALCCASSAGE
क्यानिवृत्तेस्तद्विषया महती गृद्धिरुपजायते, ततश्चार्तध्यानादय इति सुप्रसिद्धमेतत् ॥ ९६२ ॥ तदेवं सर्वानपि । | मैथुननिहेतून् समर्थ्य दृष्टान्तोपन्यासपूर्वकं साध्यमुपसंहरन्नाह
| वृत्तौस्त्री___ तम्हा रागादिविवजिएण पासवणमादिकिरियव ।
प्रतिषेवा
निर्दोषता. वेदम्मि उदिन्नम्मी थीपडिसेवावि कायवा ॥ ९६३॥
निराकारः यत एवं तस्माद्वेदे उदीर्णे सति रागादिविवर्जितेन प्रस्रवणादिक्रियेव स्त्रीप्रतिसेवाऽपि कर्तव्या ॥ ९६३ ॥ अत्राचार्य आह
एवमिह कम्मगुरुणो मिच्छादिट्ठी अणारिया केई ।
इंदियकसायवसगा मग्गं नासेंति मंदमती ॥ ९६४ ॥एवम्-उक्तेन प्रकारेण इह-जगति कर्मगुरवो मिथ्यादृष्टयोऽनार्याः केचिदिन्द्रियकषायवशगा मार्ग-मोक्षस्य पन्थानं नाशयन्ति मन्दमतयस्तदत्र प्रतिविधीयते ॥९६४ ॥
॥३३४॥ सपरोभयपावातो रागादिपसत्तिओ दढतरागं । सुहझाणाभावातो जलगिंधणखेवणातेणं ॥ ९६५ ॥
Jain Education
For Private & Personel Use Only
HDainelibrary.org
Page #349
--------------------------------------------------------------------------
________________
Jain Education Int
नियमा पाणिवहातो तप्पडिसेवातों चेव इत्थीणं ।
डिसेवणा ण जुत्ता मोक्खत्थं उज्जयमतीणं ॥ ९६६ ॥
मोक्षार्थमुद्यतमतीनां पुंसां स्त्रीणां प्रतिसेवा न युक्तेति साध्यनिर्देशः । हेतूनाह - खपरोभयपापात् - खपरलक्षणस्योभयस्य पापप्रसङ्गात्, तथा दृढतररागादिप्रसङ्गात्, तथा ज्वलनेन्धनप्रक्षेपन्यायेनाधिकतरं तद्गतरूपस्पर्शादिचिन्ताव्यापृतत्वेन शुभध्यानाभावात्, तथा नियमतस्तत्प्रतिसेवातः - स्त्रीणामा सेवनातः प्राणिवधात् - प्राणिवधप्रसङ्गादिति ॥ ॥ ९६५ ॥ ९६६ ॥ अमून् सर्वानपि हेतून् व्याचिख्यासुः 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमं तावत् खपरोभयपापादिति हेतुं विवरीतुमाह
सागमपसिद्धं मेहुणभावंमि पावमञ्चत्थं ।
तह परमसंकिलेसो अणुहवसिद्धो उ सवेंसिं ॥ ९६७ ॥
मैथुनभावे सेव्यमाने खपरयोः पापमत्यर्थं भवतीत्येतत्सर्वागमप्रसिद्धं तथा यः परमसंक्लेशोऽभिष्वङ्गलक्षणः सोऽपि सर्वेषामपि जन्तूनामनुभवसिद्ध एव । तुरेवकारार्थः ॥९६७॥ यदप्युक्तम्- 'सुहभावातो सपरोवयारो कह होइ दोसायत्ति' तत्रापि सुखभावाऽसिद्ध एव यत आह
jainelibrary.org
Page #350
--------------------------------------------------------------------------
________________
धर्मसंग्रह
णीवृत्तिः
मैथुननि| वृत्तौस्त्रीप्रतिषेका निर्दोषतानिराकारः
॥३३५॥
-CAREERSALARAM
पामागहितस्स जहा कंडुयणं दुक्खमेव मूढस्स।
पडिहाइ सोक्खमतुलं एवं सुरयंपि विन्नेयं ॥ ९६८॥ यथा पामागृहीतस्य कण्डूयनं परमार्थतो दुःखमेव सत् मूढस्य प्रतिभाति सुखमतुलम् , एवं सुरतमपि खरूपेण दुःखरूपं सत् मोहवशात्कामुकस्य सुखरूपं प्रतिभासमानं विज्ञेयम् ॥ ९६८ ।।
जह तकरणे दोण्हवि तीए वुड्डी तओ य देहस्स।
होइ विणासो एत्थवि तह नेओ सुगइदेहस्स ॥ ९६९ ॥ यथा तत्करणे-मैथुनप्रतिसेवाकरणे द्वयोरपि स्त्रीपुंसयोः मैथुनप्रतिसेवाया वृद्धिर्भवति, तस्याश्च मैथुनप्रतिसेवाद्धितः सकाशात् अत्रापि-अस्मिन्नपि भवे देहस्य विनाशो भवति वीर्यत्रुटिभावतः, तथा परलोकेऽपि सुगतिरूपस्य देहस्य विनाशो ज्ञेयः ॥ ९६९ ॥
मोहग्गिसंपलित्तं तं अप्पाणं च विज्झवेऊण । एवं सुहभावो च्चिय हतासिद्धो मुणेयवो ॥ ९७० ॥
॥३३५॥
For Private & Personel Use Only
K
inelibrary.org
Page #351
--------------------------------------------------------------------------
________________
SASARASHRAERESir
एवं च सति (यः) मोहाग्निसंप्रदीप्तां तामात्मानं च विध्याप्य सुखभावः-खपरयोः सुखभावः संपाद्य उक्तः, चियशब्द एवकारार्थो भिन्नक्रमश्च स हन्तासिद्ध एव ज्ञातव्यः, तथा च सति स्वपरोपकारोऽप्यसिद्ध इति कुतोऽभिप्रेतसाध्यसिद्धिः ? ॥ ९७०॥ द्वितीयं हेतुं विवृण्वन्नाह
पडिसेवणेवि तस्सा अहिया रागादयो उ नियमेणं ।
___अन्नेसि तदभावेवि पतणुया चेव दीसंति ॥ ९७१ ॥ प्रतिसेवनेऽपि तस्याः-स्त्रियाः कृते सत्यधिका एव रागादयो नियमेन जायन्ते । तुरेवकारार्थो भिन्नक्रमश्च यथा-12 स्थानं योजितः । अन्येषां तु पुनर्महात्मनां तदभावेऽपि-प्रतिसेवनाया अभावेऽपि प्रतनुका एव रागादयो दृश्यन्ते ॥ ९७१॥
सइचरणविग्घमउलं उस्सुगमेवं नियत्तइ ण जाउ।
ता तन्निवित्तिपवणो वजेज्जा इत्थिपरिभोगं ॥ ९७२ ॥ सदाचरणविघ्नभूतमतुलमौत्सुक्यमेव स्त्रीप्रतिसेवनेन क्रियमाणेन न जातु-न कदाचिदपि निवर्त्तते किंतु तत्प्र
lain Education
For Private Personel Use Only
T
w.jainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
| मैथुननि| वृत्तौस्त्रीप्रतिषेवानिर्दोषतानिराकारः
॥३३६॥
तिसेवनप्रतिषेधेनैव, 'ता' तस्मात्तनिवृत्तिप्रवणः-औत्सुक्यनिवृत्तिप्रवणो वर्जयेत् स्त्रीपरिभोगमिति ॥९७२ ॥ अपि च, भवतु स्त्रीप्रतिसेवात औत्सुक्यविनिवृत्तिस्तथापि सा ततो भवन्ती न समीचीनेत्येतदर्शयति
उस्सुगविणिवित्तीवि य जा सम्मन्नाणपुबिगा होति ।
सा सुंदरा ण जाहियविसयपवित्तीऍ लोएवि ॥ ९७३ ॥ औत्सुक्यविनिवृत्तिरपि या सम्यग्ज्ञानपूर्विका भवति सा लोकेऽपि सुन्दरा, न पुनर्या परिणामाहितविषयप्रवृत्त्यापि ॥ ९७३॥ अत्रैव दृष्टान्तमाह
जह चेव कुट्ठिणोऽपत्थवत्थुविसयं ण तस्स जोगेणं ।
भदं नियत्तमाणं उस्सुगमेवं इमंपित्ति ॥ ९७४ ॥ यथा चैव कुष्ठिनोऽपथ्यवस्तुविषयमौत्सुक्यं न तस्य-अपथ्यवस्तुनो योगेन निवर्त्तमानं भद्र-कल्याणं भवति, ततस्तनिवृत्तावपायसंभवात् , एवमिदमपि स्त्रीप्रतिसेवाविषयमौत्सुक्यं न तद्योगेन निवर्तमानं भद्रं ज्ञातव्यम्, अमुप्मिन्नवश्यमपायसंभवादिति ॥ ९७४ ॥ 'सुहझाणाभावाओत्ति' तृतीयं हेतुं विवृण्वन्नाह
आसेवणाएँ एवं सुहझाणाभावतो अजुत्तमिणं ।
जह
..
SEARCH
॥३३॥
त
ww.jainelibrary.org
Jain Educat
onal
For Private 8 Personal use only
Page #353
--------------------------------------------------------------------------
________________
पासवणादिव तओ कायठिती होइ कायवा ॥ ९७५ ॥
स्त्रीणामासेवनायां क्रियमाणायामेवम्-उपदर्शितेन प्रकारेणाधिकतररागादिदोषसंभवलक्षणेन शुभध्यानाभावादिदं प्रश्रवणादिवत् ततः कार्यस्थितिरेषा कर्त्तव्येत्येतत् पूर्वोक्तमयुक्तं ज्ञातव्यम् ॥ ९७५ ॥ शुभध्यानाभावमेव स्पष्टतर|मुपदर्शयन्नाह -
आसेवणाऍ तिस्सा तग्गयचिंतावियावियो होइ ।
मोहसहावातों जओ कत्तो झाणं सुहं तस्स ? ॥ ९७६ ॥
यतस्तस्याः - स्त्रिया आसेवनायां कृतायां सत्यां मोहखभावात् तद्गतरूपस्पर्शादिचिन्ताव्यापृतो भवति, ततस्तस्य कुतः शुभं ध्यानं भवेत् १, नैव भवेदितिभावः ॥ ९७६ ॥ अत्रैवाभ्युच्चयेनाह -
किंच विवेगप्पभवं तयं ति थीविग्गहेवि य पवित्ती ।
कलिमलभरिए जस्स उ तस्स विवेगो कहं अस्थि ? ॥ ९७७ ॥
किंच तत् - शुभं ध्यानं विवेकप्रभवं - विवेकमूलं यस्य च पुंसः स्त्रीविग्रहेऽपि कलिमलभृते प्रवृत्तिस्तस्य कथं विवेकोऽस्ति ?, नैवास्तीति भावः, तदभावाच्च कुतः शुभं ध्यानमिति १ । स्यादेतत्, रोगस्येव चिकित्सात औत्सुक्यस्यापि
धर्म. ५७
Page #354
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३३७॥
Jain Education
सुरतविषयस्य स्त्रीप्रतिसे वातो निवृत्तिः कर्त्तव्या, “संवत्था संजमं संजमाओ अप्पाणमेव रक्खेजा । मुचई अश्वांयाओ पुणो विसोही न याविरई ॥ १ ॥” इति वचनप्रामाण्यात् । अन्यथा रोगस्यापि निवृत्त्यर्थं चिकित्सा न कर्त्तव्या, तत्क | रणेऽपि नियमतः षडीवनिकायवधसंभवात् ॥ ९७७ ॥ अथोत्सर्गतः सा प्रतिषिद्धैव, केवलमसहमानस्यार्त्तध्यानपरिहाराय दीर्घकाल संयमपरिपालनाय च द्वितीयपदेनाभ्यनुज्ञाता ततो न कश्चिद्दोष इति यद्येवं तर्हि स्त्रीप्रतिसेवाप्येवं द्वितीयपदेन कर्त्तव्याऽस्तु विशेषाभावादित्यत आह
नय भावमंतरेणं तत्थ पवित्ती तओ धुवो रागो । तभावम्मि य इह इं बीयपदं नत्थि नियमेणं ॥ ९७८ ॥
न च भावम् - अभिष्वङ्गलक्षणमन्तरेण तत्र - स्त्रीप्रति सेवायां प्रवृत्तिरुपपद्यते, किंतु भावेनैव, तथा लोके अविगानेनानुभवात्, अन्यथेन्द्रियविकारस्यैवानुपपत्तेः । ततश्च तस्मिन् भावे सति ध्रुवम् - अवश्यं रागो द्रष्टव्यः, अभिष्वङ्गस्य रागख रूपत्वात्, तद्भावे च-रागभावे च इह-प्रवचने इः पादपूरणे, “इजेराः पादपूरणे" इतिवचनात्, नियमेन नास्ति द्वितीयपदम् - अपवादपदं यतो यदनुष्ठानमासेव्यमानं रागादिनिबन्धनं न भवति तदपवादेनाभ्यनुज्ञायते यथा चिरका१ सर्वत्र संयमं संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्नचाविरतिः ।
ब्रह्मचर्ये मैथुननिर्दोषतानि -
रासः
॥३३७॥
w.jainelibrary.org
Page #355
--------------------------------------------------------------------------
________________
- लभाविनं संयममीहमानस्य रोगिणश्चिकित्सा । स हि "सेवे जीवावि इच्छंति जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति ण ॥ १ ॥ " मित्यागमं प्रतिकलममल विवेकचक्षुषा निरीक्षमाणः सर्वजन्तुषु मैत्रीभावमनुगतोऽपि कुतोऽयं पुनः प्राप्यः संयमो दुर्लभा खलु मनुष्यभवादिसामग्री असंभवी चासौ संयमो देवादिभवेष्वित्यादि परि - | भावयन् अरक्तद्विष्टस्सन् चिकित्सां कारयितुमुत्सहते, ततः सा चिकित्साऽपवादपदेनानुज्ञायते, चरणपरिणामविनाशासंभवात् । यत् पुनरनुष्ठानं मूलत एव रागादिप्रवृत्तिनिबन्धनं तचरणपरिणामविघातकारित्वान्नापवादविषयो भ वति यद्वक्ष्यति - 'चरणपरिणामवीयं जन्न विणासेइ कज्ज माणंपि । तमणुट्ठाणं सम्मं अववायपदं मुणेयच ॥ १ ॥ मिति' ॥ स्त्रीप्रतिसेवा चेयमुक्तप्रकारेण रागादिप्रवृत्तिनिबन्धना ततो नापवादविषय इति ॥ ९७८ ॥ चतुर्थ हेतुं विवरीपुराहपाणोवि य नियमा इत्थीजोणी जतो अजोणीहिं । पाणिहिँ घणसंसत्ता [भणिता] परिभोगे तेसि वावती ॥ ९७९ ॥
प्राणिवधोऽपि च स्त्रीप्रतिसेवायां नियमतो भवति, यतः स्त्रीयोनिः अयोनिभिः - तीर्थ कृद्भिश्चरमशरीरतया पुनर्यो१ सर्वे जीवा अपीच्छन्ति जीवितुं न मर्तु । तस्मात्प्राणिवधं घोरं निर्मन्था वर्जयन्ति । २ गाथा १००२ ।
Jain Educationonal
For Private & Personal Utie Only
Page #356
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
ब्रह्मचर्ये
॥३३८॥
GROGRAMCHORRORSCIENCE
नावुत्पादाभावात् प्राणिभिः-जन्तुभिर्घनम्-अतिशयेन संसक्ता भणिता, तथा च सति तस्याः परिभोगे तेषां-जन्तूनामवश्यं व्यापत्तिर्भवतीति ॥ ९७९ ॥ अमुमेवार्थ दृष्टान्तेन भावयति
| मैथुननिजह उ किरि(र)णालिगाए धणियं मिदुरूयपोम्हभरियाए।
र्दोषतानितदभावं कुणमाणो तत्तो कणगो तर्हि विसइ॥९८०॥ यथैव, तुरवधारणे, किल न(ना)लिकायां धणियं-अत्यर्थ मृदुरूतपक्ष्मभृतायां सत्यां तदभावं-मृदुरूतपक्ष्माभावं कुर्वन् तप्तो लोहमयः कणकस्तस्यां विशति ॥९८०॥
इय घणसंसत्ताए जोणीए इंदियंपि पुरिसस्स ।
तभावं कुणमाणं नियमा विसइत्ति विनयं ॥९८१॥ इतिः-एवं नालिकादृष्टान्तेन घनसंसक्तायामतिशयेन जीवसंकुलायां योनाविन्द्रियमपि-साधनमपि पुरुषस्य विशति -प्रविशति नियमात्तदभावं-तत्रत्यजीवानामभावं कुर्वदिति विज्ञेयम् । तथा च सूत्रम्-मेहुणं भंते ! सेवमाणस्स के
13/॥३३८॥ | १ मैथुनं भदन्त ! सेवमानेन कीदृशोऽसंयमः क्रियते ? गौतम! स यथानामकः कोऽपि पुरुष एका महतीं रूतनालिका वा बूरनालिका वा तप्तेन कणकेन समभिध्वंसयेत् ईदृशः गौतम ! मैथुन सेवमानेन असंयमः क्रियते इति ॥
-MOKES COLLABORATORSCOR
त५मा
in Education
ana
For Private & Personel Use Only
ww.jainelibrary.org
Page #357
--------------------------------------------------------------------------
________________
है रिसए असंजमे कज्जइ ? गोयमा ! से जहानामए केइ पुरिसे एगं महं रूयनालियं वा बूरनालियं वा तत्तेणं कण. गेणं समभिधंसेजा एरिसे गं गोयमा ! मेहुणं सेवमाणस्स असंजमे कज्जइत्ति” ॥ ९८१ ॥ यद्येवं ततः किमित्याह
पडिसिद्धो य तओ जं सवेहिवि धम्मसत्थयारेहिं ।
तप्पडिसेहाओं तओ सफलो नियमो भवे तासि ॥ ९८२॥ | प्रतिषिद्धश्चायं प्राणिवधो यत्-यस्मात् सर्वैरपि धर्मशास्त्रकारीस्ततस्तत्प्रतिषेधात्-प्राणिवधप्रतिषेधात् भवति | तासां-स्त्रीणां नियमः सफल इति ॥ ९८२॥
एवं च पयइसावजओ इहं इत्थिभोगपडिसेहो।
जुत्तो निरवजत्ता नतु दिक्खादीण भावाणं ॥ ९८३॥ एवं च सति 'पयइसावजओत्ति' भावप्रधानोऽयं निर्देशः प्रकृतिसावद्यत्वात् स्त्रीभोगस्य प्रतिषेधो युक्तो न तु दीक्षादीनां भावानां, तेषां निरवद्यत्वात् ॥९८३॥ यदप्युक्तम् 'पासवणाईण तहा किन्नो नियमो' इत्यादि तत्राह-|
पासवणादीण जहा सुक्कणिसग्गस्त णो खल निवित्ती।
Jan Eduent an inte
C
hinelibrary.org
Page #358
--------------------------------------------------------------------------
________________
ब्रह्मचयें
धर्मसंग्रहणीवृत्तिः
मैथुननिर्दोषतानिरास:
॥३३९॥
अविगारनिसग्गम्मिवि वयभंगो जं न समयम्मि ॥ ९८४ ॥ न खलु प्रश्रवणादीनामिव निसर्गस्य रागादिप्रवृत्तिमन्तरेण प्रवर्तमानस्य शुक्रनिसर्गस्य निवृत्तिः क्रियते, किंतु रागादिप्रवृत्तिनिबन्धनस्य, ततस्तत्प्रतिषेधे प्रस्रवणादिदृष्टान्तोऽनुपपन्न एव, विषमत्वात् । अथ कथमेतदेवमवसीयतेप्रश्रवणादीनामिव शुक्रस्यापि निसर्गस्य निवृत्तिन क्रियत इत्यत आह-'अवियारेत्यादि' अविकारेण-रागादिप्रवृत्तिलक्षणविकारमन्तरेण शुक्रस्य निसर्गेऽपि सति खापादौ यत्-यस्मान्न समये-भागवते प्रवचने व्रतभङ्गः-चतुर्थव्रतभङ्गो देशित इति ॥९८४ ॥ यदपि 'देहपीडाओत्ति' एतदाशङ्कय 'इयरनिवित्तीऍ तई किन्नो' इत्युक्तं तत्रापि परिहारमाह
जतिवि य तीऍ निवित्ती कहमवि देहपीडाकरी होइ।
तहवि तई कायवा पडिवक्खे दोसभावातो ॥ ९८५ ॥ यद्यपि च तस्याः-स्त्रीप्रतिसेवाया निवृत्तिः कथमपि देहपीडाकरी भवति, कथमपीति ग्रहणं न भवत्येव तावत् प्रायः स्त्रीप्रतिसेवानिवृत्तौ संवेगादिवशतो यतेहपीडा, यदुक्तम्-"इह नो सुहासयाओ सुओवउत्तस्स मुणियत
१ इह नो शुभाशयात् श्रुतोपयुक्तस्य ज्ञाततत्त्वस्य । ब्रह्मणि भवति पीडा संवेगाच भिक्षोः ॥
॥३३९॥
For Private Personal Use Only
Jain Education
jainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
तस्स । बंभम्मि होइ पीडा संवेगाओ य भिक्खुस्स ॥१॥ति" तथापि प्रबलमोहोदयवशात्कस्यचिद्भवेदपीयेवमर्थ, तथापि 'तईत्ति' सका स्त्रीप्रतिसेवानिवृत्तिः कर्त्तव्यैव, कुत इत्याह-प्रतिपक्षे-अकरणलक्षणे दोषभावात्-वपरोभयपापप्रसङ्गादिदोषसद्भावादिति स्थितम् ॥९८५॥ पञ्चमं मूलगुणमाश्रित्य परिहारं दित्सुराक्षेपमाह
अन्ने निहोसं चिय गामादिपरिग्गहपि मन्नंति ।
रयणतिगवुड्डिहेतुत्तणेण परिथूरबुद्धीया ॥ ९८६ ॥ __ अन्ये परिस्थूरघुद्धयो ग्रामादिपरिग्रहमपि निर्दोषमेव मन्यन्ते । कथमित्याह-रत्नत्रिकवृद्धिहेतुत्वेनेति ॥९८६ ॥ अत्र दूषणमाह
रयणतिगं इह बुद्धो धम्मो संघो य तस्स कह वुड्डी।
गामादिपरिग्गहतो ? पारमितादीण कज्जत्ता ॥ ९८७ ॥ 4 रत्नत्रिक मिह बुद्धो धर्मः संघश्च, ततश्च तस्य-रत्नत्रिकस्य कथं प्रामादिपरिग्रहतो वृद्धिर्भवेत् ?, नैव भवेदिति |भावः । कुत इत्याह-पारमितादीनां कार्यत्वात् ॥९८७ ॥ एतदेव व्याचष्टे
बुद्धो पारमियाफलमणघं तबयणमागमो धम्मो ।
in Edenlan
n a
W
ww.jainelibrary.org
Page #360
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥ ३४० ॥
धूतगुणाणुट्टाई सत्ताणं समुदयो संघो ॥ ९८८ ॥
इह बुद्धः प्राणातिपातविरमणादिशिक्षात्र तलक्षणपारमिताफलमिष्यते, यच्च तद्वचनमनघं स धर्म्म आगम उच्यते, 'धूयगुणाणुट्ठाइत्ति' धूतं - निर्वाणं तद्गुणाः- करुणादयः तदनुष्ठायिनां सच्चानां समुदयः सङ्घः ॥ ९८८ ॥ ततः किमित्याह
नय एते सुवयारो गामादिपरिग्गहो सुहष्फलदो । आरंभपवित्तीओ अवि अवयारो मुणेयवो ॥ ९८९ ॥
न च एतेषां त्रयाणामपि बुद्धधर्म्मसंघलक्षणानां ग्रामादिपरिग्रहत उपकारः - शुभफलदो भवति, किंत्वपकार एव । कुत इत्याह- 'आरम्भप्रवृत्तेः' आरम्भे पृथिव्यादिषडीवनिकायोपमर्द्दरूपे प्रवृत्तेः ॥ ९८९ ॥ अत्र परस्य
मतमाशङ्कमान आह
सिय जो ममत्तरहिओ रयणतिगं चिय पडुच्च आरंभे । भिक्खूव तओ निद्दोसो चेव विन्नेओ ॥ ९९० ॥
परिग्रहविरतौ धर्मार्थं परिग्रहणनिरासः
॥३४०॥
Page #361
--------------------------------------------------------------------------
________________
Jain Education
स्यादेतत्, यो ममत्वरहितो रत्नत्रिकमेव - बुद्धादिलक्षणमाश्रित्यारम्भे वर्त्तते भिक्षुरपि, आस्तामुपासक इत्यपि - शब्दार्थः, 'तओत्ति' सको निर्दोष एव विज्ञेयः तस्य स्वार्थ प्रवृत्त्यभावादिति ॥ ९९० ॥ अत्राहमंसनिवत्तिं काउं सेवइ दंतिक्कगंति घणिभेदा ।
इय चइऊणारंभं परववएसा कुणइ बालो ॥ ९९१ ॥
यथा कश्चित्पुरुषो मांसनिवृत्तिं कृत्वा ततो विवेकविकलतया 'दंतिक्कगंति' ध्वनिभेदात् शब्दभेदात्तदेव मांसं सेवते, इतिः - एवममुना दृष्टान्तेनारम्भं त्यक्त्वा परव्यपदेशात् - रत्नत्रिकव्यपदेशेन करोत्यारम्भं बालः - अज्ञः, मांसनिवृत्तिं कृत्वा शब्दभेदेन तदेव मांसं खादयत इवास्यापि परव्यपदेशेनारम्भं कुर्वतो ध्रुवं नियमभङ्ग इतियावत् ॥ ९९९ ॥ कथमेतदेवमिति चेत् आह
पयईए सावज्जं संतं णणु सहा विरुद्धं तु ।
धणिभेदम्मिवि महुरगसीतलिगादिव लोगम्मि ॥ ९९२ ॥
ननु यस्मात् प्रकृत्या - खभावेन सावद्यं - सपापं सत् सर्वथा - सर्वैरपि प्रकारैः सेव्यमानं विरुद्धमेव - दुष्टमेव । तुरेवकारार्थः । ध्वनिभेदेऽपि खपरव्यपदेशभेदेऽपि सति । किमिव पुनः शब्दभेदेऽपि सति विरुद्धमित्यत आह- 'महुरेत्यादि'
1
ww.jainelibrary.org
Page #362
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३४१॥
Jain Education
लोके मधुरकशीतलिकादिवत्, नहि विषं मधुरमित्युक्तं सत् न व्यापादयति स्फोटिका वा शीतलिकेत्युक्ता सती न तुदति, तथारम्भोऽपि क्रियमाणः परार्थमित्युच्यमानोऽपि प्रकृत्या सावद्यत्वात् परलोकं बाधत एवेति ॥ ९९२ ॥ अत्रैव दूषणान्तरमाह -
ये तेसिंपुवगारो तत्तो पडिवादितं पुरा एतं । बालादीणं वेयावच्चं तो होइ अह बुद्धी ॥ ९९३ ॥
न च तेषामपि - बुद्धादीनां ततः- आरम्भादुपकारो भवति किं त्वपकार एव, आरम्भस्य प्रकृत्या सावद्यत्वात्, एतच पुरा - प्राकू अनन्तरमेव 'पडिवाइयंति' प्रतिपादितम् । अथ स्यादियं बुद्धि: - ग्रामादिपरिग्रहेण बालादीनांबालवृद्धादीनां वैयावृत्यं कृतं भवति ततो न कश्चिद्दोषः ॥ ९९३ ॥ इति, अत्राह
निरवजेणं विहिणा गुणजुत्ताणं तयंपि कायवं ।
सावज्जो य इमो खलु तेसिंपि य कुणइ गुणहाणिं ॥ ९९४ ॥
इदमपि - वैयावृत्यं निरवद्येनैव विधिना गुणयुक्तानामेव कर्त्तव्यं नतु यथाकथंचित् यस्य कस्यचिद्वा । अयं च - १ ण य बुद्धी तं तेसिं पु० क पुस्तके।
परिग्रहविरतौ धर्मार्थं परिग्रहण
निरासः
॥३४१॥
Page #363
--------------------------------------------------------------------------
________________
Jain Education
ग्रामादिपरिग्रहः खलुरवधारणे, सावद्य एव, पृथिव्यादिषङ्गीव निकायोपमर्द्दहेतुत्वात्, ततस्तेषामपि - बालादीनामा|स्तामारम्भकर्तुरित्यपिशब्दार्थः करोति गुणहानिम्, तस्मान्न बालादीनामपि वैयावृत्त्यार्थ ग्रामादिपरिग्रहो युक्तः ॥ ९९४ ॥ एतदेव भावयति
पुरिसं तस्सुवयारं अवयारं चऽप्पणो य नाऊणं । कुजा वेयावडियं इहरा वेणइयवादो णु ॥ ९९५ ॥
पुरुषम् - आचार्यादिकं तस्योपकारं - खाध्यायवृद्धिसत्त्वोपदेश दिलक्षणम् अपकारं च वैयावृत्त्याभावे वीर्यहासलेष्मचयादिलक्षणम्, आत्मनश्चोपकारं गुर्वादिशुभनियोगान्निर्जरालक्षणं वैयावृत्त्याकरणे च तदभावलक्षणमपकारं, ज्ञात्वा कुर्यात् वैयावृत्त्यम्, इतरथा -यथा कथंचित् यस्य कस्यचिच्च वैयावृत्त्यकरणे वैनयिकवादाभ्युपगमप्रसङ्ग एव । तुरेवकारार्थः ॥ ९९५ ॥ अत्र परस्य मतमाशङ्कमान आह
सिय णाणुमओ एसो बुद्धेणं किंतु अप्पणा चेव । दाणवतीहिं सम्मं पवत्तिओ कुसलमूलत्थं ॥ ९९६ ॥ स्यादेतत्-नानुमत एषः - ग्रामादिपरिग्रहो बुद्धेन, किंत्वात्मनैव दानपतिभिः कुशलमूलार्थ - कुशल कर्महेत्वर्थ
tional
Page #364
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३४२॥
Jain Education
सम्यक् प्रवर्त्तितस्ततो न कश्चिद्दोषः । अनुमत इत्यत्र अतीते काले कप्रत्ययो यथा शीलितो देवदत्तेनेत्यत्र, ततो बुद्धेनेत्यत्र राज्ञां मत इत्यत्रेव षष्ठी न भवति, वर्त्तमाने काले तस्याविधानादिति ॥ ९९६ ॥ अत्राहएपित दोहविबुद्धेणाणणुमयम्मि वत्थुम्मि । कह ण पयहंताणं परलोगविराहणा होइ ? ॥ ९९७ ॥
एवमपि हन्त द्वयोरपि - दातृग्रहीत्रोर्बुद्धेनाननुमते वस्तुनि - ग्रामादिदानतत्फलोपभोगलक्षणे प्रवर्त्तमानयोः कथं न परलोकविराधना भवति १, भवत्येवेतियावत् ॥ ९९७ ॥ अत्र पर आहदाणवतीणमणुमतो अह भिक्खूणंपि सुद्धभावाणं । तप्फलपरिभोगो इय परलोगविराहणा किह णु ? ॥ ९९८ ॥
अथ दानपतीनां ग्रामादिपरिग्रहो न भिक्षूणां सः, स तेषां बुद्धेनानुमत एव, भिक्षूणामपि च खतः शुद्धभावानां सतां तत्फलपरिभोगो-ग्रामादिपरिग्रहफल परिभोगोऽनुमत इतिः - एवमुक्तेन प्रकारेण परलोकविराधना द्वयोरपिदातृग्रहीत्रोः कथं नु भवेत् ?, नैव भवेदितिभावः ॥ ९९८ ॥ अत्राचार्य आहआरंभनिट्टियं पिंडमादि भुंजंतगाण भिक्खूणं ।
परिग्रहविरतौ धर्मार्थ परिग्रहणनिरासः
॥ ३४२ ॥
w.jainelibrary.org
Page #365
--------------------------------------------------------------------------
________________
धर्म. ५८ Jain Education
तत्थ पवित्तीओं अणुमतीऍ भिक्खुत्तणमजुत्तं ॥ ९९९ ॥
'आरम्भनिष्ठितम्' आरम्भेण निष्ठां नीतं पिण्डादिकं भुञ्जानानां भिक्षूणां भिक्षुत्वमयुक्तम् । कुत इत्याह-तत्र - आरम्भेऽनुमते :- अनुमतिसद्भावात् । सापि कथमवसीयते इति चेत्, उच्यते—- कथमन्यथा आरम्भनिष्ठिते पिण्डादौ भोजनार्थ प्रवृत्तिरुपपद्येत १, प्रवृत्तेरन्यथानुपपत्त्या साऽनुमतिरवसीयते । ननु भवन्मतेनापि यतेरारम्भानुमतिलक्षणो दोषोऽपरिहार्य एव, तथाहि — यत्र स लभते तत्र परितोषमुपयाति, ततो लाभविषयपरितोषसंभवेन नियमतस्तस्यारम्भानुमतिप्रसङ्गः, यदाह - " कथमेषणीयमपि भिक्षुरदन् हिंसां न सोऽनुमन्येत । परितुष्यति यलब्ध्वा ग्रहणं नास्त्यसति तोषे ॥ १॥” इति ॥ तदेतदयुक्तम्, लाभालाभयोस्तस्य परितोषवैक्लव्याभावात्, अन्यथा सम्यग्यतित्वानुपपत्तेः, तदाह - "नालाभे वैक्लव्यं न च लाभे विस्मयः कार्य इति" । भवतु वा परितोषस्तथापि नासावारम्भानुमतये, किंतु धर्मानुष्ठानवृद्धये, 'यथाऽनेन लब्धेन सुखं मे धर्मानुष्ठानमुत्सर्पतीति' ततो न कश्चिद्दोषः उक्तं च" इत्येष विप्रलापो न स तुष्यति येन जीवघाताय । सुखमुत्सर्पति मेऽयं धर्मोऽनेनेति तुष्यति तु ॥ १ ॥ ननु देहेन सामर्थ्य ( समर्थे) नानेन सुखं तपोऽधितिष्ठामि । इति तुष्यतोऽस्ति न यतेर्मातापितृमैथुनानुमतिः ॥ २॥” इति ॥ एष | इति अनन्तरोक्त आरम्भानुमतिप्रसङ्गापादा (द) नरूपः, न च वाच्यमेवं भिक्षुकाणामपि आरम्भनिष्ठितं भुञ्जानानां
Page #366
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३४३॥
परितोषो धर्म्मार्थं भविष्यति ततो नारम्भानुमतिप्रसङ्ग इति, यतस्तदर्थमेव स आरम्भस्तत आत्मार्थमारम्भनिष्ठितं पिण्डादिकं भुञ्जनाः कथमेते दयालुतामनुवीरन् ?, आह च - " औहेशिकादिभोज्यपि तथैव ननु तुष्यतीत्यपि न युक्तम् । आत्मार्थं हि हतानां न यतिर्दयते स जीवानाम् ॥ १॥ हत्वात्मार्थं सत्त्वं समक्षमुपहतमुदीक्ष्य तन्मांसम् न हि गृह्णाति दयालुर्गृह्णन्ननु निर्दयो भवति ॥ २ ॥” इति ॥ यतयस्त्वात्मार्थमारम्भनिष्ठितं पिण्डादिकं न भुञ्जते ततो न तेषामारम्भानुमतिप्रसङ्गः, किंतु भिक्षूणामेव, तथा च कुतस्तेषां भिक्षुत्वम् १ ॥ ९९९ ॥ यत आहतिविहं तिविहेण जओ पावं परिहरति जो निरासंसो । भिक्खणसीलो य तओ भिक्खुत्ति निदरिसिओ समए ॥ १००० ॥
यस्मात्रिविधं त्रिविधेन मनोवचनकायैः प्रत्येकं करणकारणानुमतिलक्षणेन निराशंसः - इहपरलोकाशंसारहितः सन् यः पापम्-अवधं परिहरति भिक्षणशीलच, अनेन च भिक्षुशब्दस्य व्युत्पत्तिनिमित्तं दर्शयति, पूर्वार्द्धन तु प्रवृत्तिनिमित्तं, 'ततो' त्ति सको भिक्षुरितिः - एवं निदर्शितः समये । तत आरम्भनिष्ठितं पिण्डादिकं भुञ्जानस्य भिक्षोर्भिक्षुत्वमयुक्तमिति ॥ १००० ॥ अत्र परस्याभिप्रायमाह -
अह उस्सग्गेणेसो धूतगुणासेवणेक्कतन्निट्टो |
परिग्रहविरतौ प्रामादिफ
लोपभोगे
ससङ्गता
॥ ३४३॥
w
Page #367
--------------------------------------------------------------------------
________________
RSSBHASKARSHASHASA 45
अववादेण उ आरंभनिट्टियं चेव सेवंतो ॥ १००१ ॥ अथोत्सर्गेण एष एव घूतगुणासेवनैकतन्निष्ठः-निर्वाणकारणकरुणादिगुणासेवनैकतत्परो भिक्षुर्मतः, अपवादेन तु-अपवादपदेन पुनरारम्भनिष्ठितमपि, चेवशब्दोऽपिशब्दार्थः, सेवमानो भिक्षुत्वेन सम्मतस्ततोन पूर्वोक्तदोषाषकाश इति ॥ १०.१॥ अत्राह
चरणपरिणामबीयं जं न विणासेइ कजमाणंपि ।
तमणुट्ठाणं सम्मं अववादपदं मुणेतत्वं ॥ १००२ ॥ यत्-अनुष्ठानं क्रियमाणमपिरेवकारार्थो मिन्नक्रमश्च स च यथास्थानं योक्ष्यते, चरणपरिणामबीजं नैव विनाशयति तदनुष्ठानं सम्यक् अपवादपदम्-अपवादपदविषयं ज्ञातव्यम् ॥१००२॥
जं पुण नासेइ तयं ण तयं दिटुमिह सत्थगारेहिं ।
तब्भावेवि गिहीहिं अइप्पसंगो धुवो होइ ॥ १००३ ॥ यत् पुनरनुष्ठानं क्रियमाणं तकत्-चरणपरिणामबीजं नाशयति न तदपवादविषयं इष्टमिह शास्त्रकारैः । विपक्षे ।
Join Education
a
l
For Private & Personel Use Only
T
w.jainelibrary.org
Page #368
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३४४॥
बाधामाह-'तब्भावे इत्यादि' चरणपरिणामबीजविनाशभावेऽपि यद्यनुष्ठानमपवादपदविषय मिष्यते ततो गृहिभिः- परिग्रहविगृहस्थैरतिप्रसङ्गो ध्रुवः प्राप्नोति, तेषामपि धनधान्यकनकग्रामादिपरिग्रहवता कनकादिपरिग्रहस्यापवादपदविषय- रतौ चरत्वाभ्युपगमेन भिक्षुत्वप्रसक्तेरिति ॥१००३ ॥ अथोच्येत-कथं प्रामादिपरिग्रहस्य चरणपरिणामबीजविनाशकत्व- णपरिणामित्यत आह
Pमानाशोऽगामादिपरिग्गहओ तबावारो तओ य चित्तस्स।।
पवादबीज नियमेण परिकिलेसो तओ य चरणस्स नासो उ ॥ १००४ ॥ प्रामादिपरिग्रहतो-प्रामादिपरिग्रहे सति नियमात्तद्यापारो-ग्रामादिव्यापारोऽन्यथा तत्परिग्रहनष्फल्यापत्तेः. तस्माच प्रामादिपरिग्रहव्यापारात् चित्तस्य नियमेन परिक्लेशः-संक्लिष्टरूपता, तस्माञ्च परिक्लेशाचरणस्य-चरणपरिणामबीजस्य विनाश इति ॥१००४॥ उपसंहरतिइय अववादपदेणवि नरिंदलीलं विलंबमाणाणं ।
॥३४४॥ मग्गचुयाणं विदुसे पडुच्च भिक्खुत्तणमजुत्तं ॥ १००५ ॥ इतिः-एवमुपदर्शितेन प्रकारेण अपवादपदेनापि आस्तामुत्सर्गविधिना भिक्षुत्वमयुक्तमिति संबन्धः । किंविशि
For Private 3 Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
थानामित्याह-नरेन्द्रलीला विल(ड)म्बमानानामत एव सर्वथा मार्गच्युतानां-मोक्षपथपरिभ्रष्टाना, कान् आश्रित्य तेषां भिक्षुत्वमयुक्तमित्याह-विदुषो यथावस्थितवस्तुतत्त्वपरिज्ञानवतः प्रतीत्य ॥१००५॥ अत्र पर आह- .
छन्नउइगामकोडीपइणो भरहस्स सुद्धभावस्स ।
चरणपरिणामओ भे केवलनाणं समुप्पन्नं ॥ १००६ ॥ I पण्णयतिप्रामकोटीपतेर्भरतस्य भावशुद्धस्य सतः चरणपरिणामतः सकाशात् 'भे' इति परेणाचार्यस्थामन्त्रणे केवलज्ञानं समुत्पन्नम् ॥१००६॥ ततः किमित्याह
चरणपरिणामबीयं गामादिपरिग्गहो ण णासेइ।
इय दोण्हवि अम्हाणं सिद्धमिणं किन्न लक्खेसि ? ॥ १००७ ॥ चरणपरिणामबीजं प्रामादिपरिग्रहो न नाशयतीति द्वयोरप्यावयोः सिद्धं, तत इत्थमिदं स्पष्टतरमागमसिद्धं किन्न प्रणिधानमाधाय लक्षयसि ? येनैवमस्मान् मुधा खेदयसीति ॥ १००७ ॥ अत्राचार्य आह
भरहस्स तत्थ मुच्छाविगमे णणु आसि चरणपरिणामो।
Jan Education in
For Private Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
धर्मसंग्रह - णीवृत्तिः
॥ ३४५॥
Jain Education t
णय तम्मि तेण तहियं काचि पवित्ती कया आसि ॥ १००८ ॥
भरतस्य तत्र - षण्णषतिग्रामकोटी परिग्रहविषये मूर्च्छाविगमे - राज्यपगमे सति नन्वासीत् चरणपरिणामः, ततस्तस्वतस्तस्य ग्रामादिपरिग्रहरहितस्यैव चरणपरिणामोऽभूत्, “मुच्छां परिग्गहो बुत्तो" इति वचनतो मूर्च्छाया एव परिग्रहत्वात् तस्याश्च तस्याभावादिति । अथ कथं तस्य प्रामादिपरिग्रहविषये मूर्च्छापगमोऽवसीयत इत्यत आह'न येत्यादि,' चो हेत्वर्थे, न यस्मात्तस्मिन् - चरणपरिणामे सति तेन-भरतेन तस्मिन् - प्रामादिपरिग्रहे काचिदपि - अन्ततोऽनुमतिमात्ररूपापि प्रवृत्तिः कृता आसीत्, ततो नूनमवसीयते तस्य तदानीं ग्रामादिविषयमूर्च्छापगमोऽभूदिति ॥ १००८ ॥
णय इय मुच्छाविगमो तुम्हाणं तत्थ तह पवित्तीओ | पत्तेयबुद्धणातं एवमजुत्तं मुणेयवं ॥ १००९ ॥
न च इतिः- एवं भरतस्येव मूर्च्छाविगमो युष्माकं तत्र - प्रामादिपरिग्रहविषये, कुत इत्याह -- ' तथाप्रवृत्तेः' तथा १ मुच्छ परिम उक्तः ।
परिग्रहविरतौ
अप्रवृत्ते
र्भरतस्या
संगता
॥ ३४५॥
Page #371
--------------------------------------------------------------------------
________________
प्रामादिव्यापारचिन्तनेन प्रवृत्तः, तस्मात्प्रत्येकबुद्धज्ञातं-भरतोदाहरणमेवम्-उक्तेन प्रकारेण अयुक्तं ज्ञातव्यमिति ॥१०.९॥ पुनरपि परस्य मतमाशङ्कते
सिय विहियाणुटाणं एवं अम्हाण ता ण दोसो उ।
सत्थं एत्थ पमाणं जहेव चितिवंदणादीसु ॥ १०१० ॥ स्थादेतत्, एतत्-प्रामादिव्यापारचिन्तनतत्फलग्रहतत्फलभोगादिकमस्माकं विहितानुष्ठानं 'ता' तस्मान्नैव दोषदस्तुरेवकारार्थो मिन्नक्रमच, यस्मादत्र विहितानुष्ठानविषये शास्त्रं प्रमाणं, यथा चैत्यवन्दनादिषु, अस्ति च प्रामादिपरिग्रहतत्फलपरिमोगादी शास्त्रमस्माकमिति ॥१.१०॥ अत्राचार्य आह
असुहपरिणामबीजं जमणुढाणं विहेइ तं किह णु ?।
सत्यंति अतो एसो पक्खेवो होइ नायबो ॥ १०११ ॥ ४ यच्छास्त्रमशुभपरिणामबीजमनुष्ठानं विदधाति तत्कथं नु शास्त्रमित्युच्यते, रागादिशासनपरं हि शास्त्रं तत्त्वतः |
शास्त्रमुच्यते, अन्यत्पुनः कुशास्त्रमेव, यदुक्तम्-“यस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धम्म । संत्रायते च दुःखात् शास्त्रमिति निरुच्यते तस्माद् ॥१॥" इति ॥ अतो ग्रामादिपरिग्रहतत्फलपरिभोगाधभिधायि यवचनमेष प्रक्षेपः
Jain Educatio
n
al
For Private & Personel Use Only
S
Page #372
--------------------------------------------------------------------------
________________
OS
धर्मसंग्रहणीवृत्तिः
॥३४६॥
*%*
*USHA***
केनापि गृद्धिमता कृतो ज्ञातव्यमिति (इति)॥१०११॥ अथ कथमशुभपरिणामबीजता प्रामादिपरिग्रहतत्फल- परिग्रहविपरिभोगादेरित्यत आह
रती अन्यणियमेण य असुहो च्चिय परिणामो तम्मि सइ मुणेयवो।
प्रातजाग
रितग्रामाकिं दाहगोवि अग्गी सन्निहितं न डहई कटु ? ॥१०१२ ॥
दिफलोपनियमेन-अवश्यंतया अशुभ एव परिणामस्तस्मिन्-ग्रामादिपरिग्रहादौ सति ज्ञातव्यः तस्य तथाखभावत्वात् ।
भोगेऽपि एतदेव प्रतिवस्तूपमया निर्दिशति-'किंदाहेत्यादि' किं दाहकोऽप्यमिः सन्निहितं काष्ठं न दहति !, दहत्येवेतिभावः।
दुष्टता एवमत्रापि अग्निसमो प्रामादिपरिग्रहादिर्दाहतुल्यश्चाशुभपरिणामः स कथं प्रामादिपरिग्रहे सति न भवतीति ?॥13 ॥१०१२ ॥ पुनरपि परस्य मतमाशङ्कत
सिय तस्सुवासग च्चिय करेंति पडियग्गणं न भिक्खुत्ति । तप्फलपरिभोगो वि हु आहाकम्मति तो दुट्ठो ॥ १०१३ ॥
P॥३४६॥ स्यादेतत्-तस्य-प्रामादिपरिग्रहस्य प्रतिजागरणमुपासका एव कुर्वन्ति न भिक्षवस्ततो न कश्चिदोष इति । अत्राह
Jain Education
For Private Personal Use Only
w.jainelibrary.org
Page #373
--------------------------------------------------------------------------
________________
C
It'तप्फले'त्यादि, तत्फलपरिभोगोऽपि प्रामादिपरिग्रहफलोपभोगोऽपि-भोजनादिलक्षणो 'हु' निश्चितमाधाकर्म, तस्य भिक्षूनधिकृत्य निष्पन्नत्वात् , इति पूरणे, 'तो' तस्मात् कारणात् सोऽपि तत्फलोपभोगो दुष्ट इति ॥ १०१३॥
___ कालपरिहाणिदोसा एहहमित्ते ण चे हवति दोसो।
सक्कपरिहारसावजसेवणे कहमदोसो तु ? ॥ १०१४ ॥ ___ 'कालपरिहाणिदोषात्' नह्ययं कालस्तादृशो यद्वशादेकान्ततः सावद्यभोजनादिपरिहारवता भवितुं शक्यते, ततः । कालपरिहाणिदोषात् 'ए।हमेत्तेत्ति' एतावन्मात्रे प्रामादिपरिग्रहमात्रे न भवति कश्चिद्दोष इति चेत् ? । अत्राहननु अस्मिन्नपि काले सावधं भोजनादि शक्यपरिहारमेव, तथाहि-दृश्यन्त एवाद्यापि परमसिद्धान्तोपनिषद्वेदिनः परलोकभीरवो निःशेषजन्तुषु मैत्रीभावमनुभजमानाः कृतकारितानुमतिभेदभिन्नसावधभोजनादिपरिहारेणात्मधर्मशरीरयापनां कुर्वन्तः, तत इत्थं शक्यपरिहारसावद्यभोजनासेवने कथमदोष एव, तुरेवकारार्थः, दोष एवेति भावः ॥१०१४ ॥ उपसंहारमाह
चत्तघरावासाणं गामादिपरिग्गहम्मि ता दोसो। रयणं मोत्तूण जहा कायमणि गेण्हमाणाणं ॥ १०१५ ॥
SAMACROCOGESCROLORSCOOK
भजमानाः कृतकारिताश्यन्त एवाद्यापि परममिता । अत्राह
CCCCCCC
Jan Education
For Private Personal Use Only
aorary.org
Page #374
--------------------------------------------------------------------------
________________
***
धर्मसंग्रहणीवृत्तिः
परिग्रहविरतौ साव|द्यस्य शक्यपरिहारता
॥३४७॥
यत एवं ग्रामादिपरिग्रहफलोपभोगो दुष्टः 'ता' तस्मात्त्यक्तगृहवासानां भिक्षूणां प्रामादिपरिग्रहे दोषः । केषामिव कस्मिन्नित्याह-रयणेत्यादि' रत्नं महामूल्यं मुक्त्वा यथा काचमणिं गृह्णतामिति । इह रत्नस्थानीयः संयमो भवशतसहस्रैरपि दुष्प्रापत्वात् अक्षेपेण मुक्तिफलसाधकत्याच, काचमणिस्थानीयो ग्रामादिपरिग्रहस्तस्यैकान्ततोऽसारस्वादिति ॥ १.१५॥ तदेवं पञ्चमं मूलगुणमाश्रित्याक्षेपपरिहारावभिधाय सांप्रतं ये बोटिका धर्मोपकरणभूतस्यापि वस्त्रादेः परिग्रहत्वमनुमन्यन्ते तन्मतमपाकर्तुमुपक्षिपन्नाह
वत्थादिगंपि धम्मोवगरणमन्ने अदिट्टपरमत्था ।
संसारहेतुभूतं परिग्गहं चेव मन्नंति ॥ १०१६ ॥ ___ अन्ये वस्त्रादिकमपि आस्तामन्यद्धनकनकादीत्यपिशब्दार्थः धर्मोपकरणमष्टपरमार्थाः सन्तः परिग्रहमेव संसारहेतुभूतं मन्यन्ते, अनेकदोषोद्भावनेन ॥१०१६॥ तत्र तन्मतेन वस्त्रदोषांस्तावदुपदर्शयति
जायणसंमुच्छणमो धुवणे पाणाण होति वावत्ती।
दातारस्सवि पीडा संधणमादीसु पलिमंथो ॥ १०१७ ॥ 'जायणत्ति' वस्त्रपरिग्रहे अभ्युपगम्यमाने सति कथंचित्तदभावे तदर्थिना गृहस्थेभ्यस्तत् याचनीयं भवति, सा च |
**%AAAAAA
॥३४७॥
Jan Education Intemanona
For Private Personel Use Only
Page #375
--------------------------------------------------------------------------
________________
Jain Education
याच्ञा महेच्छताभावप्रतिपन्थिनीति याच्या महान् दोषः । तथा 'संमुच्छणत्ति' वस्त्रे परिभुज्यमाने सति शरीरमलसंपर्कतः षट्पदिकादिजीवसंमूर्च्छना भवति, तथा नियमतः प्रावृट्कालप्रत्यासत्ती वस्त्रं प्रक्षालनीयमप्रक्षालनेऽनेकदोषसंभवात् ततश्च वस्त्रस्य धावने - प्रक्षालनेऽप्कायष्ट्पदिकादिप्राणिनां भवति व्यापत्तिः, तथा जघन्यतोऽपि कियद्रव्यव्यतिरेकेण वस्त्रस्यासंप्राप्तेस्तद्दाने दातुरपि पीडा भवति, अन्यच्च प्रच्छादनपटिकादिनिमित्तं विभिन्नवस्त्र - यसंधानादिषु क्रियमाणेषु परिमन्थः - खाध्यायविघातरूप उपजायते ।। १०९७ ॥
राढा मुच्छाय भयं अविहारो चेव भारवहणं च । तेनाहडाधिगरणं सोगो य पमायणद्वेवि ॥ १०१८ |
अत्यन्तकमनीयमहामूल्य वस्त्र परिधानेन चात्मनो राढा-विभूषा तेन कृता भवति, सा चात्यन्तं भगवद्भिर्गर्हिता, यदुक्तम् - " विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ दुरुत्तरे ॥ १ ॥ " तथाभूते च दुष्प्रापे वाससि प्राप्ते सति कुतः पुनरिदं प्राप्यमित्येवं तद्विषया मूर्च्छा भवति । तथा महामूल्यमिदं वस्त्रमिति इदं कश्चिदृष्ट्वा ग्रहीष्यतीत्येवं यतः कुतश्चिदाशङ्कमानस्य सर्वदैव वस्त्रपरिग्रहवतो भयमुपजायते । अत एव च ग्राम१ विभूषाप्रत्ययं भिक्षुः कर्म बध्नाति चिक्कणम् । संसारसागरे घोरे येन पतति दुरुत्तरे ||
asonal
Page #376
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥ ३४८ ॥
Jain Education
नगरादिषु मासकल्पादिरूपो विहारक्रमोऽपि न स्यात् । अपि च, वस्त्रपरिग्रहे सति विहारक्रमं कुर्वतो वस्त्रोद्वहने भारवहनं भवेत्, तच्च वपुः पीडाकरं, वपुःपीडा च स्वाध्यायादिविघातकारिणीति । अन्यच्च कथंचित् तस्मिन् वाससि स्तेनैराहते - अपहृते सत्यधिकरणदोषो भवति, शोकश्चात्मनो जायते, एतच्च दोषद्वयं प्रमादनष्टेऽपि द्रष्टव्यम् ॥ १०१८॥ सावेक्खया य दाणादकज्जसिद्धी परीसहासहणं । गुरुपडिकुटुं गिहिलिंग गंथमो वत्थदोसा उ ॥ १०१९ ॥
वह गृह्यमाणे नियमतस्तस्मिन्नपेक्षा भवति, सा च वीतरागभावप्रतिपन्थिनी, तद्भावनिमित्तं चेदं संयमानुष्ठानमिति । 'दाणादकज्जसिद्धित्ति' श्रमणस्य-निर्ग्रन्थस्य वस्त्रमनुचितमेव, तद्भावे नैर्ग्रन्ध्याभावप्रसङ्गात्, ततो यदा तस्मिन्ननुचितेऽपि वस्त्रे श्रमणस्य प्रवृत्तिस्तदा कथं नु श्रमणः स्यात् ?, तस्मै वा श्रमणाय दीयमानं गृहस्थायेव न परमनिर्जराकारणमिति दातुर्दानादकार्यसिद्धिः । 'परीसहासहणंति' वस्त्रे परिभुज्यमाने योऽचेलत्वपरीषहः सूत्रेऽभिहितः यथा - "दंसांचेलारइत्थीउ इति" स न सोढो भवेत्, अथ च परीषहसहनेन साधुना भवितव्यम् । यदुक्तम् - "पेरीसहरिवू जए" इति, ततो न समीचीनो वस्त्रपरिभोगः । तथा गुरुणा - भगवता वर्द्धमानखामिना परि१ दंशाचेलारतिस्त्रियः । २ परीषहरिपून् जयेत् ।
tional
परिग्रहवि
रतौ दिगम्वरपूर्व -
पक्षः
॥ ३४८ ॥
Page #377
--------------------------------------------------------------------------
________________
धर्म. ५९
Jain Education
ग्रहमल्पं बहुं वा प्रतिषेधता वस्त्रमपि प्रतिकुष्टं- निराकृतं गुरुप्रतिकुष्टस्य च वस्त्रस्य परिग्रहे सति गुर्वाज्ञाभङ्गस्तद्भङ्गे चं शेषसकलानुष्ठानविफलता, तदुक्तम् - " आणाएं चिय चरणं तब्भंगे जाण किन्न भग्गन्ति ? । आणं च अइकमंतो कस्साएसा कुणइ सेसं ? ॥१॥” इति, अपि च- यदि यतिनाऽपि वस्त्रं परिधीयते ततः सोऽपि गृहस्थ एव स्यात्, न यतिः, वस्त्रपरिधानं हि गृहिलिङ्गमिति । 'गंथमोत्ति' इह यतयः समये तत्र तत्र देशे निर्ग्रन्था एव प्रशस्यन्ते वस्त्रं च ग्रन्थस्तत्कथमेतत् यतयः परिगृह्णीयुरिति ? । 'मो' इति पादपूरणे । एतेऽनन्तरोक्ता वस्त्रदोषा - वस्त्रपरिग्रहाभ्युपगमे दोषाः ॥ १०१९ ॥
पत्तमिव एते च नवर विसेसोऽणिवारियं गहणं । आहारस्स तहच्चि परिभोगेऽजीर गेलपणं ॥ १०२० ॥
पात्रेऽपि एत एव - पूर्वोक्ता दोषा द्रष्टव्या नवरं - केवलमयं विशेषः यदुत पात्रे सत्याहारस्यानिवारितमधिकमित्यर्थः ग्रहणं भवति, तथा च सति तथैव यथा ग्रहणं तथैव तस्याहारस्या (स्य ) दुर्लभतया विराधनाभयाद्वा त्यक्तुमश
१ आज्ञयैव चरणं तद्भङ्गे जानीहि किं न भग्नमिति । आज्ञां चातिक्रामन्कस्यादेशात्करोति शेषम् ? ॥
Page #378
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३४९ ॥
Jain Education
क्यतया निःशेषतः परिभोगे सति अजीर्णमुपजायते अजीर्णत्वे च सति ग्लानत्वमिति । १०२० ॥ रजोहरणमाश्रित्य दोषमाह
हरणम्मि पमजणदोसा कीडघरवुज्झ ( छाय) णादीया । सिं चैव य अंडगवियोगमादी य विन्नेया ॥ १०२१ ॥
रजोहरणे प्रमार्जनदोषाः 'कीडघरबुज ( छाय) णाईयत्ति' कीटगृहस्थगनादयः, रजोहरणेन हि प्रमार्जनं विधीयते, तस्य तदर्थत्वात्, प्रमार्जने च क्रियमाणे रजसा कीटग्रहाणां स्थगनं भवति, आदिशब्दात्कीटगृहस्थगने सति तेषां कीटानां प्राणविपत्तिः केषांचिदपि चाल्पकायानां रजोहरणसंस्पर्शमात्रादपि प्राणव्यपरोपणमित्यादि परिगृह्यते । तथा 'तेसिमित्यादि' तेषामेव च कीटानां रजोहरणेन प्रमार्जने क्रियमाणे सत्यण्डकवियोगादय आदिशब्दात्प्रव|न्धगमनविनाशभोग्यसिक्थादिविरहरजः पूरितदरिसत्त्वसंसक्त्यादयो दोषा विज्ञेयाः ॥। १०२१ ॥ दण्डमधिकृत्य
दूषणमाह
डंडग्गहणम्मिवि हथियारसावेक्खयादिया दोसा ।
ते
पुण (एए) ण होंति एगंततो परं चत्तगंथस्स ॥ ९०२२ ॥
परिग्रहविरतौ धर्मो
पकरण
स्यापरि
ग्रहता
॥ ३४९ ॥
Page #379
--------------------------------------------------------------------------
________________
Jain Education I
दण्डग्रहणे च क्रियमाणे 'हथियारसावेक्खयत्ति' हास्तिकारसापेक्षता प्रहरणसापेक्षता, सा च सकलजन्तुषु | मैत्री भावमनुसरतो यतेरेकान्तेन विरुद्धा । आदिशब्दादन्येऽप्येवजातीया दोषा विज्ञेया इति । खपक्षे पुनः परो | दोषाभावमाह - 'एए ण होंतीत्यादि एते पूर्वोक्ता वस्त्रादिगता दोषाः सर्वेऽप्येकान्ततः परं - केवलं त्यक्तग्रन्थस्य सतो न भवन्तीति ॥ १०२२ ॥
किंच णियं चिय रूवं दद्दृणं तस्स हों (हो ) ति संवेगो ।
vasaisanit करेमि ता णिययकरणिजं ॥ १०२३ ॥
किंच निजमेव रूपं दृष्ट्वा तस्य - साधोर्भवति संवेगो यथा - प्रत्रजितोऽहमग्रन्थच, 'ता' तस्मात्किमेभिर्वस्त्रादिभिः परिगृह्यमाणैः नैर्ग्रन्ध्यविघातकारिभिः करोमि निजं करणीयमिति ॥ १०२३ ॥ उपसंहारमाहतम्हा चइऊण घरं तं चैव पुणो अणिच्छमाणेणं । निग्गंथेणं जइणा होयवं निम्ममत्तेणं ॥ १०२४ ॥
यत एवं वस्त्रादिपरिग्रहेऽनेक दोषसंभवस्तस्मात् त्यक्त्वा गृहं तदेव-गृहं पुनरनिच्छता सता यतिना निर्ग्रन्थेनवस्त्रादिग्रन्थरहितेन निर्ममत्वेन - ममत्वविकलेन भवितव्यमिति । १०२४ ॥ अत्राचार्य आह
-
jainelibrary.org
Page #380
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३५०॥
Jain Education
स्थमिह जायणाओ जइ मुच्चइ हंत एव मोत्तवो । आहारोव हु जइणा अजाइओ जं न होइति ॥ १०२५ ॥
यदि वस्त्रमिह याञ्चातो - याञ्चादोषान्मुच्यते हन्त एवं सत्याहारोऽपि यतिना सर्वथा मोक्तव्य एव, हुरवधारणे, |तुल्यदोषत्वात् । एतदेवाह - 'अजाइओ जं न होइत्ति' यत् - यस्मात् कारणादाहारोऽपि यतेर्नायाचितो भवति । " सघं से जाइयं होइ नत्थि किंचि अजाइयमिति” वचनप्रामाण्यात् ॥ १०२५ ।। अत्र परस्य मतमाहअह धम्मका परिवालणेण उवगारगो तओ दिट्टो । ariपि हु एवंचिय उवगारगमो मुणेतनं ॥। १०२६ ॥
अथोच्येत 'तउत्ति 'सक आहारो धर्म्मकायपरिपालनेन - धर्म्मार्थं कायो धर्म्मकायस्तस्य परिपालनं तेनोपकारको दृष्टस्ततश्चेत्थं महोपकारित्वादाहारस्याल्पीयान् भवन्नपि याञ्चादोषो न बाधायेति । अत्राह - 'वत्थंपीत्यादि' ननु वस्त्रमपि 'हु' निश्चितमेवमेव - आहारवदेव उपकारकमेव ज्ञातव्यम् । 'मो' इति निपातोऽवधारणे ॥ १०२६ ॥ उपकारकमेव ( उपकारमेव ) दर्शयति
१ सर्व तस्य याचितं भवति नास्ति किंचिदद्याचितम् ।
परिग्रहविरतौ धर्मोपकरण
स्यापरि
ग्रहता
॥३५०॥
jainelibrary.org
Page #381
--------------------------------------------------------------------------
________________
Jain Education
ग्रहण अग्गिसेवकायवहबिचजणेण उवगारो । तदभावे य विणासो अणारिलो धम्मकायस्त | १०२७ ॥
परिग्रहाभावे हि शयनादिनिमित्तं सचित्ततृणपर्णादीनां परिग्रहं कुर्यात्, तथा च सति वनस्पतिकायविघातसंभवः । अथाचित्ततृणपर्णादिग्रहणं करिष्यति ननु तत्रापि शुषिरत्वात् कुन्थ्वाद्यनेकप्राणिगणविनाशोऽपरिहार्य एव, शिशिरकाले च शीतपीडितवपुस्सन् अग्निकार्यं समारभेत तत्समारंभे च पृथ्वीकायादिषड्जीवनिकायवधप्रसङ्गस्ततस्तृणगृहणेनाग्निसेवनेन च यः कायवधप्रसङ्गस्तद्विवर्जनेन वस्त्रस्योपकारः - उपकारित्वं द्रष्टव्यं, कायवधप्रसङ्गवर्जनं वस्त्रस्योपकार इतियावत् उपलक्षणमेतत् तेन निशि खाध्यायभ्यानमिच्छतः शीतवेदनाभिभूतस्य | मुनेराच्छादनेन समाधानसंपादनं, सचित्तपृथ्वीरजोऽवगुण्ठितस्यात्मादेः प्रमार्जनं, हिमतुषारमहिकावर्षासारोदकप्रामित्राणकरणं सचित्तमहावाते वाति सति शरीरप्रावरणेन तद्रक्षणमित्यादिरूपोऽप्युपकारो द्रष्टव्यः । अत्रैष विपक्षे बाधामाह - 'तदभावेत्यादि' तदभावे च वस्त्राभावे च शीतादिवेदनयाऽत्यन्ताभिभवेन विनाशोऽनार्षः - आर्यप्रवचनासम्मतो धर्म्मकायस्य प्राप्नोति ॥ १०२७॥ अथ न भवति शीतादिवेदनयाऽत्यन्तमभिभूतस्यापि धर्म्मकायस्य विनाशः तथापि दोष एव, तथाचाह
w.jainelibrary.org
Page #382
--------------------------------------------------------------------------
________________
ASSESSOS
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
धर्मसंग्रह
जतिवि ण विणस्सति च्चिय देहो झाणं तु नियमतो चलति । णीवृत्तिः
सीतादिपरिगयस्सिह तम्हा लयणं व तं गझं ॥ १०२८ ॥ ॥३५॥
। यद्यपि न विनश्यति देहस्तथापि ध्यानं शीतादिपरिगतस्येह नियमतश्चलत्येव, चियशब्द एवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितस्तस्मालयनमिव तत्-वस्त्रमुपकारित्वादवश्यं ग्राह्यमिति ॥ १०२८ ॥ स्यादेतत्, यदि शीतादिवेदनाभिरत्यन्तमभिभूतस्य तस्य मरणमुपढौकते तर्हि तदपि सफलमेव, मरणपर्यवसानं हि जीवितं, ततोऽवश्यमेव कदाचिन्मर्तव्यं तद्यद्यधुना धर्ममाचरतो मरणं भविष्यति किमयुक्तं स्यादित्यत आह
सुहझाणस्स उ नासे मरणंपि न सोहणं जिणा बेंति ।
अन्नाणिची (वी)रचरियं वालाणं विम्हयं कुणति ॥ १०२९ ॥ || शीतादिवेदनापरिगतस्य हि नियमतः शुभध्यानविघातसंभव इत्युक्तं, ततः शुभध्यानस्य विनाशे सति मरणमपि दान शोभनं जिना युवते. आर्तध्यानादिसंभवेन तिर्यग्योन्यादिषूपपातसंभवात् । यत्पुनरुक्तं-मरणपर्यवसानं हि
जीवितमित्यादि तदयुक्तमेव, अज्ञानिची(वी)रचरितं हि बालानामेव-अज्ञानामेव विस्मयं करोति नतु गुरुपारंपर्यागतागमोपनिषद्वेदिनाम् , इह परलोके वा तस्य भावतो दुःखनिबन्धनत्वादिति ॥ १०२९ ॥ अत्र पराभिप्रायमाह
SAASHARAARAA
ASHISHUSHUSHUSHUS
॥३५॥
For Private Personel Use Only
la
Page #383
--------------------------------------------------------------------------
________________
अह उत्तमसंघयणे सुझाणस्सवि न होइ णासोत्ति । मोत्तूण तयमजुत्ता सेसेसुं हंत पव्वज्जा ॥ १०३० ॥
अथोच्येत उत्तमसंहनने - वज्रर्षभनाराचलक्षणे सति शुभध्यानस्यापि आस्तां धर्म्मकायस्येत्यपिशब्दार्थः न भवति नाशस्ततो न कश्चिदपि पूर्वोक्तदोषावकाश इति । ( अत्राह - ) ' मोत्तूण इत्यादि' यद्येवमिष्यते हन्त तर्हि मुक्त्वा तकम् - | उत्तमसंहननोपेतमतिशायिनं शेषेषु अयुक्ता प्रव्रज्या, भणितदोषप्रसङ्गात्, न चैवमस्ति, शेषेष्वपीदानीं तस्या अभ्युपगम्यमानत्वादिति ॥ १०३० ॥ यच्चोक्तं वस्त्रे हि परिभुज्यमाने शरीरमलसंपर्कतः षट्पदिकादिजीवसम्मूर्च्छना भवतीत्यादि, तत्र प्रतिविधानमाह -
Jain Education national
संमुच्छणा ण जायति पायं विहिसेंवणाऍ वत्थम्मि । संभवमेत्तेणं पुण देहादीसुंपि सा दिट्ठा ॥ १०३१ ॥
प्रायो - बाहुल्येन विधिसेवनया सुत्राभिहितया वस्त्रे षट्पदिकादिजीवसम्मूर्च्छना नोपजायते । अथोच्येत तथापि | संभवोऽस्तीति तत्परिहियते इत्यत आह- 'संभवेत्यादि' संभवमात्रेण पुनर्देहादिष्वपि - देहे कक्षाकेशादौ आदिशब्दा
Page #384
--------------------------------------------------------------------------
________________
S
धर्मसंग्रहणीवृत्तिः
॥३५२॥
AE%%
ग्रहता
दाहारे बसा सम्पूर्छना रष्टा, तत्र देहे सुप्रतीतैव, आहारेऽपि च परिभुक्ते सति संभवन्सेबोदरकोटरे जन्तम परिग्रहबिइति ॥ १०३१॥
रतौ धर्मोतन्हा निगंणं एवं दो विधज्जमाणेणं ।
पकरण
स्थापरिदेहो थाहारोऽविय बजेयवो पयत्तेणं ॥ १०३२ ॥ | मत एवं तस्मादेनस्-अनन्तरोक्तं सम्मूर्च्छनालक्षणं दोषं विवर्जयता सता निर्ग्रन्थेन देह आहारोऽपि च प्रयत्नेन बर्जवितव्य इति ॥ १०३२॥ अत्र परस्य मतमाशङ्कमान आह
सिय थोवं संमुच्छणमेत्य सीरति य वजिउं विहिणा।।
तणगहणादिपगारा एस्थवि थोवादितुल्लं तु ॥ १०३३॥ स्यादेतत् , देहे आहारेऽपि च स्तोकं सम्मूर्छनं तच भवदपि विधिना वर्जयितुं शक्यते, तथाहि-देहे वस्त्रा-2॥३५२॥ न्तरितहस्तषटपदिकादिग्रहणादिविधिना, जाहारेऽपि च परिमिताहारमोजनेन छायानिग्गेमादिविधिना सूत्रोक्तेन पुरीपोत्सर्गेण चेति । अत्राह-तगेसरि' तृणमहणादिप्रकारात् पूर्वोकात्-पूचितृणग्रहणामिसेवननिमित्तकका
Join Educati
o
nal
ww.jainelibrary.org
Page #385
--------------------------------------------------------------------------
________________
यवधप्रसङ्गापेक्षया इत्यर्थः अत्रापि-वस्ने 'थोवादित्ति' स्तोकं सम्मूर्छनं तदपि च भवद्विधिना शक्यं वर्जयितुमित्ये-12 तत् तुल्यमेव । तुरेवकारार्थः॥१०३३॥ अत्र पर आह
___ अह धम्मसाहणं सो वत्थंपि तहेव होइ दट्टत्वं ।
भणिओववत्तिओ चिय जइणो तं कायठितिहेऊ ॥ १०३४॥ अथ मन्येथाः सः-देह आहारो वा धर्मसाधनमितिकृत्वा खल्पदोषखभाव(सद्भावे)ऽपिन परित्यज्यते इति । ननु तर्हि वस्त्रमपि तथैव-धर्मसाधनतयैव भवति द्रष्टव्यं, यस्मात् भणितोपपत्तितः-अभिहितयुक्तितः 'तणगहणअग्गिसेवणे'त्यादिरूपाया एवकारो भिन्नक्रमः यतेः-साधोस्तत्-वस्त्रं कायस्थितिहेतुरेवेति ॥ १०३४ ॥ यदप्युक्तं वस्त्रधावनेऽप्कायिकपट्पदिकाप्राणिनां व्यापत्तिरिति, तत्रापि प्रत्युत्तरमाह
जिणभणियविहीँए ण य धुवणे पाणाण होइ वावत्ती।
पडिलेहणा दगंपि य फासु उवयोगमो य विही ॥ १०३५॥ जिनमणितविधिना वक्ष्यमाणेन न च भवति धावने-वस्त्रस्य प्रक्षालने प्राणानाम्-अप्कायिकादीनां व्यापत्तिस्तस्मान्न १न नः परित्यज्यते इति क पुस्तके ।
Jain Education
For Private & Personel Use Only
IY
jainelibrary.org
Page #386
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३५३॥
धावनमपि दोषाय । अथ कोऽसौ विधिर्यद्वशान्न दोष इत्यत आह- 'पडिलेहणेत्यादि' पूर्व षट्रपदिकादीना सप्ताहोरात्रादिकं कालं यावत् प्रतिलेखना - प्रत्युपेक्षणा कार्या, प्रक्षालनसमयेऽपि च 'दगंपियत्ति' उदकमपि प्रासुकं | विगतप्राणमचित्तमितियावत् ग्रहीतव्यं, प्रक्षालयता च शिलास्फालनादिविवर्जनपूर्वकं संपातिमसत्त्वरक्षणार्थ प्रतिक्षणमुपयोगो दातव्यः, 'मो' इति पादपूरणे 'चः' समुच्चये, इत्येष विधिरिति ॥ १०३५ ॥ अत्र परस्य मतमाहउल्लंघिऊण एवं केई अह अण्णहा करेंतित्ति ।
एसो खु पाणिदोसो तुल्हो च्चिय होइ नायवो ॥ १०३६ ॥
अथ केचिदेनं विधिमुल्लङ्घयान्यथाऽपि कुर्वन्ति ततो दोष एवेति तत्राह - 'एसो उ (खु)' इत्यादि, एषः - अनन्तरोक्तः 'खु' निश्चितं प्राणिदोषः - प्राण्यपराधो नतु प्रवचनस्य, स चोभयत्रापि तुल्य एव भवति ज्ञातव्यः ॥ १०३६ ॥ तुल्यतामेवाह
मोत्तूण वत्थमेत्तं जं च सिहिं जीवणादिगं चेव ।
दीसंति गेहमाणा ण एस दोसो पवयणस्स ॥ १०३७ ॥
मुक्त्वा वस्त्रमात्रं यत् - यस्मात् चः पूरणे शिखिनम् - अग्निं जीवनादिकं च गृहन्तो दृश्यन्ते, न चैष दोषः प्रवचनस्य,
परिग्रहविरतौ धर्मो
पकरण
स्यापरि
ग्रहता
1134311
Page #387
--------------------------------------------------------------------------
________________
तेषामेव गुरुकर्मणां प्राणिनां एवमिहापीति ॥ १०३७ ॥ अथोच्यत-पूर्वोक्तविधिनाऽपि वस्त्रं प्रक्षालयतः कदाचिदवश्यं षट्पदिकादिप्राणिव्यपरोपणं संभाव्यते, नहि सर्वोपाधिविशुद्धः छद्मस्थोपयोगो भवतीत्यत आह
जो पुण विहीऍ दोसो संसत्तग(ग्ग)हणिवोसिरणतुल्लो।
__ असढस्स सोवि भणितो पायच्छित्तस्स[अ]विसओत्ति ॥ १०३८ ॥ दो यः पुनर्विधिनापि प्रक्षालयतो दोषः-पटूपदिकादिप्राणिव्यपरोपणलक्षणो जायते संसक्तग्रहणिव्युत्सर्जनतुल्यः-11 |जिनप्रणीतविधिपूर्वकं संसक्तग्रहणिपुरुषस्य यत् पुरीषव्युत्सर्जनं तत्तुल्यः सोऽप्यशठस्य सतः प्रायश्चित्तस्याविषयो भणितः परममुनिभिः, तस्य शुद्धत्वात् , एतदुक्तं भवति-यथा संसक्तग्रहणेः संयतस्य "संसत्तग्गहणी पुण छायाए निग्गयाएँ वोसिरह" इत्याद्यागमाभिहितेन विधिना पुरीषं व्युत्सृजतः प्राणिव्यपरोपणलक्षणो दोषो भवन्नपि न प्रायश्चित्तस्य विषयो भवति, तस्य यतनया प्रवर्त्तमानत्वात् , यतनायाश्च विशेषतो धर्माभिवृद्धिहेतुत्वात् , तदुक्तम्"जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्वुड्डिकरी जयणा एगंतसुहावहा जयणे ॥१॥ त्यादि" ॥
१ संसक्तप्रणिः पुनश्छायायां निर्गतायां व्युत्सृजति । २ यतनेह धर्मजननी यतना धर्मस्य पालनी चैव । तद्वद्धिकरी यतना एकान्तसुखा (शुभा) वहा यतना ॥
Jain Education
ANDonal
For Private & Personel Use Only
MMw.jainelibrary.org
Page #388
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
॥३५४||
ALSO
तदिहापि विधिना वस्त्रं प्रक्षालयतो दोषो भवन्नपि न प्रायश्चित्तस्य विषय इति ॥ १०३८ ॥ अत्र परस्य मतमारेकते
अह जस्स एरिसो खलु देहो सो अणसणेण तं चयइ ।
एसुस्सग्गो भणितो अम्हाणं सत्थगारेहिं ॥ १०३९ ॥ PI अथोच्येत यस्य साधोरीदृशः संसक्तग्रहणिः खलु देहः स साधुरनशनेन तं-देहं त्यजति, एष उत्सगर्गो भणितोस्माकं शास्त्रकारैः, ततो न कश्चिद्दोष इति ॥१०३९॥ अत्राचार्य आह
गुरुलाघवचिन्ताऽभावतो तयं सत्थमेव णो जुत्तं ।
__ अववायविहाणम्मि य पुव्वुत्तो चेव दोसो उ ॥ १०४०॥ इह देशकालपुरुषापेक्षया गुणागुणावाश्रित्य यत्र गुरुलाघवचिन्ता विधीयते तत्परमार्थतः शास्त्र, सम्यग्विधिशासनात्, संसक्तग्रहणेश्चाशठमावस्याल्पीयान् दोषः सोऽपि यतनया प्रवर्त्तमानस्य प्रायश्चित्तस्याविषयः महांश्च तथाविधसंयमपरिपालनेनोपकारस्तद्यदि तस्योत्सर्गतो मरणमेव विशिष्यते तर्हि गुरुलाघवचिन्ताकारित्वाभावात्तकत् शास्त्रमेव न युक्तं-नाविगीतप्रामाण्यमिति कथं तद्बलादविप्रतिपत्तिर्भवेदिति । तदेवमुत्सर्गतोऽनशनविधाने दोषम
॥३५४॥
Jain Education
onal
Page #389
--------------------------------------------------------------------------
________________
भिधाय सांप्रतमपवादतोऽपदिशति-'अपवादविधाने च' अपवादतोऽपि चानशनस्य विधाने पूर्वोक्त एव-गुरुलाघवचिन्ताऽभावात्शास्त्रायुक्तत्वलक्षणो दोषो द्रष्टव्यः । इदमुक्तं भवति-संसक्तग्रहणेरुत्सर्गतोऽपवादतो वा मरणमनुशासत् शास्त्रं गुरुलाघवचिन्ताकारित्वाभावादशास्त्रमेव, ततस्तबलान्न वस्तुव्यवस्थेति ॥ १०४०॥ यचोक्तं वस्त्रदाने दातुरपि पीडा भवतीति, तत्र तदभावमुपदर्शयति
परिजुण्णमप्पमुलं तमणुन्नातं जओ जिणिंदेहिं ।
दातारस्स वि पीडा न होइ तो तमिह दिन्तस्स ॥ १०४१ ॥ PI परिजीर्णमल्पमूल्यं तत्-वस्त्रमनुज्ञातं यतो जिनेन्द्रस्ता-तस्मादिह दातुरपि वस्त्रं ददतः पीडा न भवतीति ॥ ॥ १०४१॥ अत्र पराभिप्रायं दूषयितुमाह
अप्पस्स होति अह सा भोयणमेत्तेवि तुल्लमेवेदं ।
तं तारिसे ण गेज्झं वत्थम्मिवि एव को दोसो ? ॥ १०४२ ॥ है। अथेत्थमभिदधीथाः-अल्पस्य-अल्पधनस्य सा-वस्त्रातिसर्जननिमित्ता पीडा भवतीति, नन्विद-पीडाभवनं भोजहानमात्रेऽपि तुल्यं, नहि तदपि कियद्व्यव्ययव्यतिरेकेण संपद्यते, ततोऽल्पस्य तद्दाने पीडा भवत्येवेति । अथ तत्-151
ACANCCOLOCALCCASCAMCHARCHAE3
धर्म. ६.
For Private
JainEducation
Personal Use Only
w.jainelibrary.org
Page #390
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥ ३५५॥
Jain Education
भोजनं तादृशेऽल्पधने न ग्रायं तस्य पीडाभावात्, ततो न कश्चित्तत्र दोष इंति, यद्येवं तर्हि हन्त वस्त्रेऽपि एवमल्पधनपरित्यागेन महाधनस्य दातुः सकाशात् परिगृह्यमाणे को दोषो ?, नैव कश्चित् ॥ १०४२॥ यदप्युक्तम्- 'संघणमाईसु पलिमंथोत्ति' तदपि दूषयितुमाह
आहागडस्स गहणे संधणमादी ण होंति दोसा तु । तदभावादनिमित्तो कहं णु पलिमंथदोसो उ ? ॥ १०४३ ॥
यथाकृतस्य - स्वयंसंधितादिरूपस्य वस्त्रस्य ग्रहणे संधानादयो दोषाः सर्वथा न भवन्त्येव । तुरेवकारार्थो भिन्नक्रमश्च । ततश्च तदभावात् - संधानादिदोषाभावात् अनिमित्तः कथं नु परिमन्थदोषो भवेत् ?, नैव भवेदितिभावः तुः पूरणे ॥। १०४३ ॥
तस्सालाभे इतरस्स गहणभावोऽवि भोयणसमाणो ।
तं धम्मसाहणं चे वत्थंपि तहेव णणु भणितं ॥ १०४४ ॥
तस्य-यथाकृतस्य वस्त्रस्यालाभे सति इतरस्य - संघानादिकर्मयोग्यस्य ग्रहणभावोऽपि भोजनसमानो द्रष्टव्यः । यथा हि भोजनमेकस्मिन् गृहे न लब्धमिति गृहान्तरेऽपि परिभ्रम्यते न च तत्र परिभ्रमणनिमित्तः पलिमन्थदोषो
परिग्रहविरतौ धर्मो
पकरणस्यापरि
ग्रहता
॥ ३५५॥
jainelibrary.org
Page #391
--------------------------------------------------------------------------
________________
4-
SACHAR
मन्यते तद्वदिहापीति भावः । तत्-भोजनं शरीरोपष्टम्भकारितया धर्मसाधनमिति तत्र भवन्नपि पलिमन्थो न दो-II पायेति चेत् ननु वस्त्रमपि तथैव-धर्मसाधनतयैव प्राक् भणितं 'तणगहणअग्गिसेवणकायवहविवजणेण उवगारो' इत्यादिना ग्रन्थेन, तत एतदपीह समानमेवेति ॥ १०४४ ॥ यत्पुनरुक्तमत्यन्तकमनीयमहामूल्यवस्त्रपरिधाने सत्यात्मनो विभूषा कृता भवेदित्यादि, तदत्यन्तमसमीचीनम् , यत आह
एवंविहं च एतं विहिणा परिजाइतं धरेंतस्स।
भिक्खणसीलस्स तहा राढाए हंत को अत्थो? ॥१०४५॥ एवंविधं च-परिजीर्णमल्पमूल्यं च एतत्-वस्त्रं विधिना परियाचितं धारयतस्तथा प्रतिगृहं भिक्षणशीलस्य हन्त साराढाया-विभूषायाः कोऽर्थो ?, नैव कश्चित् , तन्निमित्ताभावात् । अत्यन्तकमनीयमहामूल्यवस्त्रपरिधानं हि राढाया निमित्तं तच्च नाभ्युपगम्यते इति कोऽत्र राढाया अवकाशः १ ॥१०४५॥
अह अविवेकातों तई तम्मत्ताओवि होइ केसिंचि।
तद्विगपिच्छिगकुंडिग देहे(माई) सुतओ कहं न भवे ? ॥ १०४६ ॥ १ अग्धो इति क पुस्तके ।
-SCRECASS-52
For Private Personal Use Only
Howjainelibrary.org
Page #392
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३५६॥
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
अथाविवेकात्तन्मात्रादपि-परिजीर्णाल्पमूल्यवस्नमात्रादपि केषांचित्साधूनां 'तइत्ति' सका विभूषा कर्तव्यतया भवति सा च महान् दोष इति, यद्येवं तर्हि तट्टिकापिच्छिकाकुण्डिकादिषु आदिशब्दात् देहादिषु 'तओत्ति' सको विभूषाकारणमविवेकः कथं न भवेत् ?, तत्रापि भवत्येवेति(भवेदेवेति) भावः ॥ १०४६ ॥
मुच्छाभयाविहारा एतेणं चिय हवंति पडिसिद्धा ।
अक्खेवपसिद्धीओ जोएयवा सबुद्धीए ॥ १०४७ ॥ | मूर्छाभयाऽविहारा 'एतेनैव' विभूषानिराकरणेन प्रतिषिद्धा भवन्ति ज्ञातव्याः, समानयोगक्षेमत्वात् , ये पुनरिहाक्षेपप्रसिद्धी ते खबुद्ध्या योक्तव्ये, यथा मूर्छाहेतुर्वस्त्रं क्वचित्तथादर्शनादित्याक्षेपः, अत्र परिहारो-यदि वस्त्र कस्यचिन्मू हेतुस्तर्हि देहान्नपानौषधपुस्तककपिलिकानखरदनकमण्डलुप्रतिलेखनकतट्टिकापुस्तकस्थापनिकादयोऽपि कस्यचिन्मूर्छाहेतवो दृष्टा इति तेऽपि परिहार्याः । अथैतेषु देहादिषु मोक्षसाधनमत्या न मूर्योपजायते तर्हि वस्त्रेष्वपि मोक्षसाधनमत्या न मूर्छा भविष्यतीति । अपि च, यदि स्थूले वाससि परिजीर्णे यतःकुतश्चिदपि याचितलभ्ये मूर्छा संभाव्येत ततो दुर्लभतरे अक्रेये शरीरे सुतरां मूर्छा संभावनीया, ततो विवेकचक्षुषः शरीरमिव वस्त्रमपि न मूर्छाहेतुरिति न कश्चिदोषः । तथा भयहेतुर्वस्त्रं यथाऽभिहितं प्राक् तस्मादेतदपि परित्याज्यमित्याक्षेपः,
॥३५६॥
Jain Educaci
o nal
For Private Personel Use Only
ww.jainelibrary.org
Page #393
--------------------------------------------------------------------------
________________
अत्र परिहारः-यदि भयमात्रसंभावनाद्वस्त्रपरित्यागस्ततः शरीरविषयेऽपि वापदादिभ्यो भयमुपजायते ततस्तदपि भवता नियमात्परिहर्त्तव्यम् । अथ मोक्षसाधनत्वात् भयहेतुभूतमपि शरीरं न परित्यज्यते नन्वेवं तर्हि वस्त्रमपि अनेनैव हेतुना यथोक्तविधिपुरस्सरमवश्यं धारयितव्यमिति समानः पन्थाः। एवमविहारपक्षेपि आक्षेपपरिहारावभिधातव्यौ ॥ १०४७॥ यच्चोक्तं-'भारवहणं चेति' तत्रोत्तरमाह
भारवहणंपि परिमियमाणेसुं तेसु हन्त कह जुत्तं ? ।
कह वा न तहिगादिसु ? को वा तम्मत्तए दोसो ? ॥ १०४८॥ . भारवहनमपि परिमितमानेषु तेषु-वस्त्रेषु प्रियमाणेषु हन्त कथं युक्तं ?, नैव युक्तमिति भावः, परिमितमानतया तेषां भाराभावात्। कथं वा न तट्टिकादिषु आदिशब्दात् कुण्डिकादिपु ? च भारवहनं, तत्रापि तदस्त्येव, न च दोषकृत् तद्वदिहापीति भावः । अथ तट्टिकादीनां मुक्तिसिद्धिनिवन्धनत्वात्तद्भारवहनं न दोषायेति मन्यसे ननु तदेतन्मुक्तिसिद्धिनिबन्धनत्वं वस्त्रेऽपि समानं, यथोक्तं प्रागिति । अपि च, 'को वेति' पक्षान्तराभ्युपगमे तन्मात्रके-भारवहनमात्रके दोषो', नैव कश्चिदितिभावः॥ १०४८॥ अत्र परस्य मतमाह
जइदेहस्सऽह पीडा निययविहरातों सा न कि होति ? ।
For Private Personal Use Only
Dinelibrary.org
JainEducation inteNE
Page #394
--------------------------------------------------------------------------
________________
CRORS
धर्मसंग्रहणीवृत्तिः ॥३५॥
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
उवगारिगा तई अह एत्थवि भणिओ उ उवगारो॥ १०४९ ॥ &ा अथ मन्येथाः-यतिदेहस्य-साधुशरीरस्य या पीडा भवति सैव भारवहने दोष इति, ननु नियतविहारात्सा-पीडा
किन्न भवति ?, भवत्येवेति भावः । अथ 'तइत्ति' सका नियतविहारनिमित्ता देहस्य पीडा उपकारिका ततो भवन्त्यपि सा न दोषवतीति प्रतिपद्येथाः, यद्येवं तर्हि अत्रापि-वस्त्रे तृणग्रहणादिकायवधविवर्जनलक्षण उपकारो मनु भणित एव । तुरवधारणे । ततो वस्त्रस्यापि भारवहनं न दोषकृदिति ॥१०४९॥ यदप्यवादीत्-'तेनाहडाधिगरण'मित्यादि तत्रापि दोषाभावमाह
न हरंति तहाभूतं वत्थं तेणा पओयणाभावा।
खुदहरणं च तटिंगकुंडिगमादीसुवि समाणं ॥ १०५० ॥ न हरन्ति तथाभूत-परिजीर्णमल्पमूल्यं च वस्त्रं स्तेनाः-चौराः। कुत इत्याह-प्रयोजनाभावात् , नहि तथाभूतेन वाससा किंचिदपि तेषां प्रयोजनं सिद्ध्यतीति । अथ क्षुद्राः केचन तथाभूता अपि सन्ति ये तथाविधमपि वस्त्रं गृह्ण- न्तीत्यत आह-'खुद्देत्यादि' क्षुद्रहरणं च-क्षुद्वैरपहरणं च तट्टिकाकुण्डिकादिष्वपि समानं, सन्ति हि केचित्तथाभूता अपि क्षुद्रा ये तट्टिकाद्यप्यपहरन्तीति ॥ १०५०॥ अत्र परस्य मतमाह
॥३५७॥
Jain Education in
For Private
Personel Use Only
Page #395
--------------------------------------------------------------------------
________________
CASCAROSALARSHA
वोसिरिएसु न दोसो तद्विगमादीसु अह उ वत्थेवि ।
तुल्लं चिय वोसिरणं साहणभावो य परलोगे ॥ १०५१ ॥ अथ तट्टिकादिषु स्तेनैरपहतेष्वपि त्रिविधं त्रिविधेन व्युत्सृष्टेषु सत्सु न दोषः-अधिकरणलक्षणोऽस्माकमुपजायत ६ इति मन्यसे, ननु तदेतत् त्रिविधं त्रिविधेन व्युत्सर्जनं वस्त्रेऽपि तुल्यमेव-समानमेव, ततस्तत्राप्यधिकरणलक्षणो दोषो । न भविष्यतीति । अथ तट्टिकादीनां मोक्षसाधनत्वात्कदाचिदधिकरणदोषसंभवेऽपि न तदुपादानमन्याय्यमिति । अत्राह-'साहणेत्यादि' परलोके-परलोकविषये साधनभावोऽपि वस्त्रे तुल्य एव यथोक्तं प्राक, ततस्तदप्यवश्यमुपादातव्यमिति ॥१०५१॥ शोकदोषाभावश्च वक्ष्यमाणनीत्या द्रष्टव्यः, यदप्युक्तम्-'पमायनहेवित्ति' तत्रापि दोषाभावमाह
अपमत्तस्स न नासइ नट्रेवि न जायती तहिं सोगो।।
मुणियभवसरूवस्स(उ) चत्तकलत्तादिगंथस्स ॥ १०५२ ॥ अप्रमत्तस्य सतः साधोवस्त्रं तावत्सर्वथा न नश्यत्येवाप्रमत्तत्वविरोधात्, कदाचिच प्रमादवशान्नष्टेऽपि तस्मिन् वास
CASTOCOCCUSAUGARCANCE
JainEducation inte
For Private Personal use only
Page #396
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥ ३५८ ॥
सि न जायते ज्ञातभवस्वरूपस्य त्यक्तकलत्रादिग्रन्थस्य शोकः, शोकहेतोः संसारस्वरूपापरिज्ञानादेरभावात् ॥ १०५२ ॥ अह दीहभव भासा सेहप्पायस्स संभवो अस्थि । गादिलो चोएयवो न बुद्धिमता ॥ १०५३ ॥
सो
अथ दीर्घभवाभ्यासात् शैक्षप्रायस्य प्रमादतो नष्टे सति वस्त्रे शोकस्य संभवोऽस्ति तस्मान्न तत्परिगृह्यत इति । अत्राह - 'सो' इत्यादि, सः - शोकसंभवो यस्मात्तट्टिकादिष्वपि तुल्यः, तेष्वपि हि प्रमादनष्टेषु सत्सु दीर्घभवाभ्यासात् शैक्षप्रायस्य शोकः संभवत्येव, ततः सोऽस्मान् प्रति बुद्धिमता न चोदयितव्य इति । अधिकरणदोषः प्राग्वत् परिहर्त्तव्यः ॥ १०५३ ॥ यचोक्तं- 'सावेक्खयाएत्ति' तत्रोत्तरमाह -
जो चयइ सयणवग्गं हिरन्नजायं मणोरमे विसए । जिणवणणीतिकुसलो तस्स अवेक्खा कहं वत्थे ? ॥ १०५४ ॥
यो नाम त्यजति खजनवर्ग हिरण्यजातं मनोरमान् विषयान् जिनवचननीतिकुशलश्च तस्य कथं परिजीर्णाल्पमूल्यवस्त्रमात्रेऽपेक्षा भवेदिति भावः १ ॥ १०५४ ॥ अत्र पर आह
परिग्रहविरतौ धर्मो
पकरण
स्यापरि
ग्रहता
॥ ३५८ ॥
w.jainelibrary.org
Page #397
--------------------------------------------------------------------------
________________
Jain Education Int
लज्जइ जमित्थ (स्थि) मादीण तेण तं गिण्हइत्ति सावेक्खा । लुंचियसिरस्स भिक्खं हिंडतस्सेह का लज्जा ? ॥ १०५५ ॥
यत् - यस्मात् ख्यादीनां लज्जते नमः सन् तेन कारणेन वस्त्रं गृह्णाति इति - हेतोः सापेक्षस्तस्मिन् वस्त्रे इति चेत् ? । ननु लुञ्चितशिरसः 'भिक्खं हिंडतस्सेति' अत्र सप्तम्यर्थे द्वितीया, यथा “कत्तो रत्तिं मुद्धे ! पाणियसद्धा सउणयाणं” 'कुतो रात्रौ मुग्धे ! पानीयश्रद्धा शकुनिकानामित्यत्र' ततो भिक्षायां भिक्षानिमित्तं हिण्डमानस्य - भ्राम्यत इह खलु का लज्जा ?, यद्वशाद्वस्त्रे सापेक्षो भवेत्, नैव काचिदिति भावः । यदि पुनर्भवेत् तर्हि नैव शिरोलुञ्चनं कुर्यात्, नापि प्रतिगृहं भिक्षार्थं भ्राम्येत्, तत्र हि भूयसी लज्जा भवतीति ।। १०५५ ।। पर आह
ताकिंण तं चएई उवगारणिरिक्खणा जहाऽऽहारं । भणितोय तओ पुर्वि संजमजोगाण हेउत्ति ॥ १०५६ ॥
यदि सर्वथा नापेक्षा 'ता' ततः किं न तत् त्यजति ?, निबन्धनाभावात् । अत्राह - उपकारनिरीक्षणात् यथा - आहारम्, आहारो हि यतिना तद्विषयासक्त्यभावेऽपि धर्मकायोपकारहेतुत्वात् गृह्यते, तद्वदिदमपि वखमिति भावः । अथोच्येत - कोऽसावुपकारो यन्निरीक्षणादिदं वस्त्रं गृह्यत इत्यत आह- 'भणियो य' इत्यादि, भणितश्च सक:
ainelibrary.org
Page #398
--------------------------------------------------------------------------
________________
-
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
धर्मसंग्रह- उपकारः संयमयोगानां हेतुः पूर्व 'तणगहणअग्गिसेवणेत्यादिना' ग्रन्थेनेति ॥१०५६ ॥ यदप्युक्तम्-'दाणादकज्जणीवृत्तिः सिद्धित्ति' तदप्यपाकर्तुं प्रपञ्चयन्नाह
तम्मत्तपदाणेणं जमकजं तस्स तत्थवि पवित्ती। ॥३५९॥
इय अणिहुतचित्तस्सा न होइ समणत्तणं समए ॥ १०५७ ॥ यस्मात्तन्मात्रप्रदानेन-वस्त्रमात्रप्रदानेन यत् वस्त्रग्रहणम म्-अकरणीयं यस्य साधोस्तस्य तत्राप्यकार्ये प्रवृत्तिदरभूदितिः-एवमनिभृतचित्तस्य-तुच्छचित्तस्य न भवति श्रमणत्वं समये समयभणितं, तस्माद्दातुर्दानादकार्यसिद्धिरिति ॥ १०५७ ॥ अत्र दूषणमाह
संसारविरत्तमणो जोग्गो समणत्तणस्स जं भणितो।
रागादिपवित्ती(ऍ)य तट्टिगमादीसुवि समाणं ॥ १०५८ ॥ संसाराद्विरक्तमनाः सन् योग्यः श्रमणत्वस्य यत्-यस्माद्भणितस्तीर्थकरगणधरैः, न तु वस्त्रमात्रपरित्यागयुक्तः, अन्यथा वस्त्रादिरहिततया सिंहादीनां शवरादीनां वा तात्त्विकं श्रमणत्वं भवेत् , तद्भावतश्च न भवान्तरे नरकेपूत्पादो भवेत् , न चैवं, तस्मान्न वस्त्रग्रहणं न कार्य साधोः, अपि तु कार्यमेव, धर्मकायोपष्टम्भकारित्वादाहारवत्, ततो
ॐASRHAASCARRACK
॥३५९॥
For Private Personal Use Only
Jain Education inine
jainelibrary.org
Page #399
--------------------------------------------------------------------------
________________
Jain Education
न तस्य तत्र प्रवृत्याश्रमणत्वमिति । स्यादेतत्, विरक्तमना एव श्रमणत्वे योग्यो, रागादिप्रवृत्तिनिदानं चेदं वस्त्रं, तत्कथं तद्युक्तः श्रमणत्वयोग्यो भवेदित्यत आह- रागादिप्रवृत्तौ च वस्त्रविषयायां चोद्यमानायां तट्टिकादिष्वपि समानं, तत्रापि हि कस्यचित् अनिभृतात्मनो रागादिप्रवृत्तिर्भवत्येव ॥ १०५८ ॥ तथा चाह
गादिदूसियम किंवा न करेइ अणिहुतो जीवो ? | किं तेणं अणिदाणा अकज्जसिद्धित्ति वइमेत्तं ॥ १०५९ ॥
रागादिदूषितमनाः - रागद्वेषादिदोष कलुषितमनाः किं वा न करोत्यनिभृतो जीवः - रागादिवशग: सन् ?, तन्नास्ति यत् कुर्वन्न संभाव्यते इतियावत्, ततः किं तेन - रागादिवशगेनानिभृतात्मना । यस्तु संसारात् विरक्तमनास्तस्य न वस्त्रविषया रागादिप्रवृत्तिर्यथा तट्टिकादिषु इति, तस्माद्दातुर्दानादकार्यसिद्धिरिति वाङ्मात्रमेव तत् ॥ १०५९ ॥ यदप्युक्तं- 'परीसहासहणंति' तत्राप्याह
संजमजोग निमित्तं परिजुन्नादीणि धारयंतस्स ।
कह ण परिस्स ( स ) हसहणं ? जइणो सइ निम्ममत्तस्स ॥ १०६० ॥
१ प्रवृत्तावश्रमणत्वमिति क० ।
Page #400
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३६०॥
Jain Education in
संयमयोगनिमित्तं परिजीर्णादीनि - परिजीर्णाल्पमूल्यादिरूपाणि वस्त्राणि धारयतः सतो यतेः सदा निर्ममत्वस्य कथं न परषहसहनं १, सहनमेवेति भावः ॥ १०६० ॥ अत्र परस्याभिप्रायमाह -
नग्गत्तणमह सुत्ते भणियं ण जहोदियं तयं होइ ।
उवचरिए य परिस्स (रीस ) हसणंपि तहाविहं पावे ॥ १०६१ ॥
अथोच्येत-नग्नत्वं वस्त्रपरिधाने सति न यथोदितं भवति, ततः सूत्रं प्रामाणीकुर्वता वृस्त्रमवश्यं परित्यक्तव्यम् । | अथेत्थमभिदधीथाः- द्विविधमिह लोके प्रसिद्धं नग्नत्वं- मुख्यमुपचरितं च तत्र मुख्यं सर्वथा वस्त्रपरित्यागेन यथा तदानीमेवोपजायमानस्य शिशोः, उपचरितम् - अल्पमूल्यजराजीर्णवस्त्रपरिभोगेन तथा च काचित्परिहितात्यन्तजीपूर्णवस्त्रा सती कोलिकं प्रत्याह- 'त्वर (ख) कोलिक ! नाहं वर्त्त' इति । तत्र मुख्यं भगवतामेव तीर्थकृतामुपपद्यते | तेषामुत्तमसंहननादिगुणोपेततया वस्त्रमन्तरेणापि यथोक्तदोषप्रसङ्गाभावेन खफलसाधकत्वात् । तदुक्तम् -"निरु वमधिइसंघयणा चउनाणातिसयसत्तसंपन्ना । अच्छिद्दपाणिपत्ता जियचेलपरीसहा सवे ॥ १ ॥ तम्हा जहुत्तदोसे
१ निरुपमधृतिसंहननाश्चतुर्ज्ञाना अतिशयसत्त्वसंपन्नाः । अच्छिद्रपाणिपात्रा जिताऽचेलपरीषद्दाः सर्वे ॥ तस्माद्यथोक्तदोषान् प्राप्नुवन्ति न वस्त्रपात्ररहिता अपि । तथा (द) साधनं च तेषां तस्मात्तग्रहणं न कुर्वन्तीति ॥
परिग्रहवि
रतौ धर्मो
पकरण
स्यापरि
ग्रहता
॥३६०॥
Page #401
--------------------------------------------------------------------------
________________
Jain Education
पावंति न वत्थपत्तरहियावि । तह ( द ) साहणं च तेसिं तो तग्गहणं न कुबंति ॥ २ ॥ "त्ति, वर्त्तमानकाले तु विशिष्टधृतिसंहननादिगुणासंभवेन मुख्यमचेलत्वं न संयमोपकारि, तत उपचरितमेव अचेलत्वमिदानींतनसाधूनां द्रष्टव्यमिति । तदप्ययुक्तं यतः 'उपचरियेत्यादि' उपचरिते चाचेलत्वेऽभ्युपगम्यमाने परीषहसहनमपि तथाविधमेष-उपच रितरूपमेष प्राप्नोति न चोपचरितरूपाद्विवक्षितार्थसिद्धिर्यदाह - " न च समारोपानुविधायिन्योऽर्थे क्रियाः, न हि माणवको दहनोपचारादाधीयते पाके इति” ॥ १०६१ ॥ अत्राचार्य आहगंणाभावादपणादीनं खुधादियापि ।
सहणं अणेसणिज्जादिचागतो इहवि तह चैव ॥ १०६२ ॥
न एकान्तेनाभावादन्नादीनां क्षुदादीनामपि परीषहाणां सहनम् आदिशब्दात् पिपासापरिग्रहः, किंतु अनेषणीयादित्यागतः, आदिशब्दात् अप्रासुकपरित्यागतश्च । इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा भगवन्तोऽपि तीर्थकृतस्तपाभिप्रायेणाजितक्षुदादिपरीषहा एव प्राप्नुवन्ति तेषामपि तव मतेनापि आकेवलप्रातेरन्नादिपरिभोगात्, तदुक्तम् - " जैइ
१ ऽर्थक्रिया इति ख पुस्तकें । २ यदि चेलभोगमात्रान्न जितोऽचेलपरीषहस्तेन । अजितक्षुदादिपरीषहोपि भक्तादिभोगात् ॥ १ ॥ एवं तव न जितपरीषद्दा जिनेन्द्रा अपि सर्वथापन्नम् ।
tional
0
Weww.jainelibrary.org
Page #402
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३६१॥
Jain Education
चेलभोगमेत्ता न जिओऽचेलयपरीसहो तेणं । अजियदिगिंछादिपरीसहोवि भत्तादिभोगाओ ॥ १ ॥ एवं तुह न जियपरीसहा जिनिंदावि सवहाऽऽवन्नमित्यादि । ततस्तथा चैवेति-अनेषणीयादित्यागेन क्षुदादिपरी पह सहनमिव | इहापि - नाश्यपरीषहेऽनेषणीय कमनीयमहामूल्य वस्त्रपरित्यागेन सहनं द्रष्टव्यमिति । यदाह - "जह भत्ताइ विसुद्धं रागद्दोसरहितो निसेषंतो । विजियदिगिंछा दिपरीसहो मुणी सपडियारोवि ॥ १ ॥ तह चेलं परिसुद्धं रागद्दोसर -- हियं (ओ) सुयविहीए । होइ जियाचेलपरीसहो मुणी सेवमाणो वि ॥ २ ॥” इति ॥ १०६२ ॥ एवमाचार्येणोक्ते सति परोऽतिप्रसङ्गमुद्भावयन्नाह -
सिय पावई अहिं एवं इत्थीपरीसहपसंगा ।
णो सुत्तरबाधा निवारणादिह पसंगस्स ॥ १०६३ ॥
स्यादेतत्, यदि परिजीर्णादिरूपवस्त्रपरिभोगतोऽचेलत्वपरी पह सहनमिष्यते तर्हि तवानिष्टं प्राप्नोति । कुत इत्याह - ' एवं इत्थीपरीस हपसंगा' एवं परिजीर्णादिवत्रपरिभोगतोऽचे लक्ष्य परीषहसंहनवत् काणकुण्डादिस्त्री परिभोगतः १ यथा भक्तादि विशुद्धं रागद्वेषरहितो निषेवमाणः । विजितक्षुदादिपरीपहो मुनिः सप्रतीकारोऽपि ॥ १ ॥ तथा चेलं परिशुद्धं रागद्वेपरहितं (तः ) श्रुतविधिना । भवति जिताऽचेलपरीषहो मुनिः सेवमानोऽपि ॥ २ ॥
* %
परिग्रहविरतौ धर्मो
पकरणस्यासङ्गता
॥३६१॥
v jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________
| स्त्रीपरीषहस्यापि सहनप्रसङ्गादिति । गुरुराह - 'नो इत्यादि' यदेतदुक्तं तन्न, सूत्रान्तरबाधया इह स्त्रीपरिभोगप्रसङ्गस्य निवारणात् ॥ १०६३ ॥ तदेव सूत्रान्तरं दर्शयति
नव किंचिप डिसिद्धं अणुनायं वा (वि) जिणवरिंदेहिं । मोतुं मेहुणभावं न विणा सो रागदोसेहिं ॥ १०६४ ॥
नापि किंचित्प्रतिषिद्धं प्रतिषिद्धस्यापि कथंचित् देशकालपुरुषापेक्षया संयमोपकारित्वेनानुमतत्वात्, अनुज्ञातमपि वा सर्वथा नापि किंचित् जिनवरेन्द्रैः, संयमानुपकारितया कल्पनीयस्यापि तत्त्वतोऽकल्पनीयत्वाभिधानात् । उक्तंच - " यत् ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्वये यत् तत्कल्प ( ल्प्य ) मकल्प (ल्प्य ) - मवशेषम् ॥ १ ॥ यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं प्रवचन कुत्साकरं यच्च ॥ २ ॥ किंचित् शुद्धं कल्प्यमकल्प्यं स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भैषजाद्यं वा ॥ ३॥ इति, किं सर्वमध्येवमेव नेत्यत आह-मुक्त्वा मैथुनभावं, स हि सर्वथा प्रतिषिद्धः, नतु कथंचिदप्यनुज्ञातः, यस्मात्सः - मैथुनभावो न विना रागद्वेषाभ्यां भवति । तत इत्थमनेन सूत्रेण स्त्रीपरिभोगप्रसङ्गस्य निवारणात् न काणकुण्टादिपरिभोगतः स्त्रीपरीपहसहनप्रसङ्गः, ततश्च साधूक्तमनेषणीयादित्यागतः क्षुदादिपरीषहसहनमिवानेपणीयकमनीयमहामूल्यवस्त्र परित्या
Jain Educationational
Page #404
--------------------------------------------------------------------------
________________
परिग्रहविरतौ धर्मोपकरणस्थासङ्गता
धर्मसंग्रह-15 गतो नान्यपरीपहसहनम् । इत्थं चैवदङ्गीकर्तव्यमन्यथा क्षुदादिपरीषहसहनमपि सर्वथाऽनादिपरित्यागत एवं णीवृत्तिः प्राप्नोति ॥ १०६४ ॥ तथा चाह
फासुगमवि असणादी ण कदाइवि अन्नहेह भोत्तवं । ॥३६२॥
पायव्वं च परीसहसहणं तह इच्छमाणेणं ॥ १०६५ ॥ अन्यथा-एवमनभ्युपगमे प्रासुकमपि उपलक्षणमेतत् कल्पनीयमपि अशनादि न कदाचिदपि भोक्तव्यं पातव्यं च तथा-सर्वथा तदभावप्रकारेण परीषहसहनमिच्छता, न चैतदिष्यते, तस्मात् यत्किंचिदेतत् ॥१०६५ ॥ यदुक्तं'गुरुपडिकुट्ठमिति', तत्राह
गुरुणावि न पडिकुटुं उवहिपमाणं जओ सुते भणितं ।
अह उ अणारिसमेयं इतरं एवन्ति किं माणं ? ॥ १०६६ ॥ गुरुणाऽपि-भगवताऽपि वर्द्धमानखामिना न प्रतिकुष्टं-निराकृतं वस्त्रं, यतो-यस्मादुपधिप्रमाणं श्रुते-आगमे भणितं "कप्पा आयपमाणा" इत्यादिना ग्रन्थेन । अथ मन्येथा एतत् श्रुतमनार्षम्-अभागवतं तस्मान्न प्रमाणमिति,
१ कल्पा आत्मप्रमाणाः ।
॥६॥
For Private
Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
R
SSIONALSA%
ननु इतरत्-वस्त्रप्रतिषेधपरं श्रुतमेवमामित्यत्र किं मान-प्रमाणं, नैव किंचिदिति भावः ॥१०६६ ॥ अन परस्य प्रमाणमाशङ्कमान आह
सिय चरमं चेव वयं परिग्गहो तत्थ बंधहेउत्ति ।
ण उ संजमजोगंगं वत्थं च पसाहियं पुत्विं ॥ १०६७ ॥ स्थादेतत् , कलप्रतिषेधपरं वाक्यमार्षमितरत्नैवेत्यत्र चरममेव-परिमहनिवृत्तिलक्षणं व्रतं प्रमाणम् । तथाहिवस्त्रस्य परिग्रहत्वाचरमव्रतमिच्छतस्तत्परित्याग एव साधोः श्रेयानिति । अत्राचार्य आह-परिग्गहे'वादि, परिग्रहस्तत्र-परिग्रहनिवृत्तिव्रतविषये बन्धहेतुरेवोच्यते न तु संयमयोगाचं, "मुच्छाहेऊ गंथो" इतिवचनात्, वस्त्रमपि चैतत् संयमयोगाङ्गं पूर्वमेव प्रसाधितं ततो न कश्चिद्दोष इति ॥ १०६७ ॥ यदप्युक्तम्-'यदि यतिनापि वस्त्रं परिधीयते ततः स गृहस्थ एव स्यान्न यतिः, वस्त्रपरिधानं गृहिणो लिङ्गमिति, तदप्यसमीचीनम् , यत आह
गिहिलिंगपि न एतं एगंतेणं तदन्नहाधरणे।
होति य कहंचि नियमा करचरणादीवि गिहिलिंगं ॥ १०६८ ॥ १ मूछाहतुन्धिः ।
SAREERSARAASASAASAS
X
Join Education
.jainelibrary.org
entrenal
Page #406
--------------------------------------------------------------------------
________________
परिग्रहवि. रतौ धर्मोंपकरणस्थासङ्गता
धर्मसंग्रह- IX गृहिलिङ्गमप्येतत्-वस्त्रमेकान्तेन न भवति । कुत इत्याह-'तदन्यथाधारणात् तस्य-वस्त्रस्य अन्यथा-गृहस्थधरणणीवृत्तिः
वपरीत्येन धारणात् । मा भूदेकान्तेन कथंचित्तु भवत्येव गृहिलिङ्गमिति चेत् ? अत्राह-'होतीत्यादि' भवन्ति च ॥३६३॥
कथंचिनियमात् करचरणादयोऽपि गृहिलिङ्गं, ततो वस्त्रस्येव तेषामपि भवतः सूक्ष्मेक्षिकया विचारकस्य परित्याग एव श्रेयानिति ॥ १०६८॥ अत्र पर आह
तेसि परिच्चागातो देहाभावे कहं नु परलोगो ? ।
णणु वत्थस्सवि चाए तणगहणादीहि तुल्लमिणं ॥ १०६९ ॥ __भवन्त्येव करचरणादयोऽपि कथंचित् गृहिलिङ्गं परं तेषां परित्यागतः-परित्यागे सति देहस्यैवाभावेन कथं नु परलोकः साध्येत १, तस्मात्ते न परित्यज्यन्त इति । अत्राचार्य आह-'नहु (णु) इत्यादि' ननु वस्त्रस्यापि त्यागे सति तृणग्रहणादिभिरिद-परलोकासाधनं तुल्यमेवेति निभाल्यतां सम्यगिति ॥१०६९ ॥ यदपि चोक्तं-गंथोत्ति' तदपि दूषयितुमाह
गंथोवि होइ दुविहो दवे भावे य दवगंथो य । दुपयचउप्पयअपयादिगो तु णेओ अणेगविहो ॥ १०७० ॥
॥३६३॥
Jain Education
For Private & Personel Use Only
AMr.jainelibrary.org
Page #407
--------------------------------------------------------------------------
________________
ग्रन्थोऽपि भवति द्विविधो-द्विप्रकारः द्रव्ये-द्रव्य त्वविषयो द्रव्यरूप इतियावत् भाव-भाव व विषयो भावरूपः। तत्र द्रव्यग्रन्थो द्विपदचतुष्पदापदादिक एव, तुरवधारणे, ज्ञेयोऽनेकविधः-अनेकप्रकार इति ॥ १०७०॥ भावग्रन्थमाह
अट्टविहंपि य कम्मं मिच्छत्ताविरतिदुटुजोगा य ॥
एसो य भावगंथो भणितो तेलोक्कदंसीहिं ॥ १०७१ ॥ अष्टविधमपि कर्म-ज्ञानावरणीयादि तथा मिथ्यात्वमविरतिर्दुष्टयोगाश्च एष एव, चोऽवधारणे, भावग्रन्थो भणितत्रैलोक्यदर्शिभिः सर्वज्ञैः ॥१०७१॥
जो णिग्गतो इमाओ सम्म दुविहातों गंथजालाओ ॥
सो निच्छयनिग्गंथो निग्गच्छंतो य ववहारे ॥ १०७२ ॥ यः सम्यग्निर्गतोऽस्मात्-द्विविधादपि ग्रन्थजालात् स निश्चयनिर्ग्रन्थो-निश्चयनयमतेन निर्ग्रन्य उच्यते, निर्गच्छन् वाऽस्मात् द्विविधात् ग्रन्थजालात् निर्ग्रन्थ उच्यते व्यवहारे-व्यवहारनयमतेनेतियावत् ॥ १०७२॥ १ भावे भावरूपः क०।
Jain Educat
onal
For Private sPersonal use Only
.
sa
Page #408
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३६४॥
Jain Education I
सो चिय निग्गच्छंतो तत्तो विहिणा कहंचि नीसरइ । सम्मत्तादिपभावा न वत्थमेत्तस्स चाएणं ॥ १०७३ ॥
सोऽपि च ततो ग्रन्थान्निर्गच्छन् विधिना सूत्राभिहितेन कथंचिन्निस्सरति सम्यक्त्वादिप्रभावात् न तु वखमात्रपरित्यागेन ॥ १०७३ ॥ यस्मात् -
मिच्छते अन्नाणे अविरतिभावे य अपरिचत्तम्मि |
वरथस्स परिचातो परलोगे कं गुणं कुणइ ? ॥ १०७४ ॥
'मिथ्यात्वे अज्ञाने अविरतिभावे चापरित्यक्ते सति वस्त्रस्य परित्यागः (परलोके - भवान्तरे) कं गुणं करोति १, नैव कंचनेति भावः, शवरादौ तथादर्शनात् । तस्मान्मिथ्यात्वादिरूपग्रन्थपरित्यागे एव यत्तो विधेयो नतु वस्त्रमात्रपरित्यागे, तस्मिन्सत्यपि उपसर्गादिषु मिथ्यात्वादिरूपभावग्रन्थपरित्यागतः केवलज्ञानोत्पत्तेर्यदाह - " देहत्थवत्थमलाणुलेवणाभरणधारिणो केई । उवसग्गाइसु मुणओ निस्संगा केवलमुर्वेति ॥ १ ॥ " ॥ १०७४ ॥ किंचनत्थिय सक्किरियाणं अबंधगं किंचि इह अणुट्टाणं ।
१ देहस्ववस्त्रमास्यानुलेपनाऽऽभरणधारिणः केचित् । उपसर्गादिषु सुनयो निःसङ्गाः केबलमुपयन्ति ॥ १ ॥
परिग्रहविरतौ धर्मो
पकरण
स्यासङ्गता
॥३६४॥
Vjainelibrary.org
Page #409
--------------------------------------------------------------------------
________________
AAAACARRASSAGE
चतितुं बहुदोसमतो कायवं बहुगुणं जमिह ॥ १०७५ ॥ नास्ति च सक्रियाणामबन्धकमिह किंचिदप्यनुष्ठानम्-"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ० ताव णं सत्तविहवंधए वा" इत्यादिवचनप्रामाण्यात् । अतस्त्यक्त्वा बहुदोषं यदिह बहुगुणं तदिह कर्त्तव्यम् ॥ १०७५॥
ता किं वत्थग्गहणं किंवा तणगहणमादि पुव्वुत्तं ।
बहुगुणमिह मज्झत्थो होऊणं किन्न चिंतेसि ? ॥ १०७६ ॥ यत इह प्रेक्षावता यद्बहुगुणं तदेव कर्तव्यं नतु बहुदोषं ततोमध्यस्थो भूत्वा किं न विचिंतयसि-किन्न सूक्ष्मबुद्ध्या पर्यालोचयसि ?, किमिह वस्त्रग्रहणं बहुगुणं किंवा पूर्वोक्तं तृणग्रहणादीति । वस्त्रग्रहणमेव यथोक्तप्रकारेण संयमोपकारितया बहुगुणं न तु तृणग्रहणादि, तत्रोपदर्शितप्रकारेणानेकवनस्पत्यादिजीवव्यापत्तिसंभवादिति । वस्त्रपरित्यागे चावश्यमिदानींतनसाधूनां शीताधभिभवे तृणग्रहणादिसंभवस्तस्मादुचितमेव वस्त्रोपादानमिति ॥१०७६ ॥ उपसंहरति
इय निहोसं वत्थं पत्तंपि हु एवमेव णातवं । छज्जीवणिकायवहो जतो गिहे अन्नभोगेसु ॥ १०७७ ॥
in Eduentan
Vealiw.jainelibrary.org
Page #410
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
परिग्रहविरतौ धर्मोपकरणस्थासङ्गता
॥३६५॥
MOUSANASALUSARASWAD
इतिः-एवमुक्तप्रकारेण निर्दोषं वस्त्रं पात्रमप्येवमेव-भणितप्रकारेणैव निर्दोष ज्ञातव्यम् । तदभावे दोषमाह'छजीवेत्यादि' यतो गृहेऽन्नभोगेषु क्रियमाणेषु नियमतः षडूजीवनिकायवधः प्रसज्यते, तस्मादवश्यतया पात्रं ग्रहीतव्यमेव ॥ १०७७॥ कथं पुनहेऽन्नभोगेषु षड्जीवनिकायवधसंभव इत्यत आह
गिहि भोगे जलमादी चलणादिपहावणे विवजंति ।
तदकरणे चाभोगो अलाभ(भि) परियडणपलिमंथो ॥ १०७८ ॥ . गृह एवान्नस्य भोगे क्रियमाणे जलादयः आदिशब्दात्तद्गतत्रसादयश्चरणादिप्रधावने आदिशब्दादत्र करपरिग्रहः विपद्यन्ते-विनाशमुपयान्ति, तदकरणे च-करचरणप्रधावनाकरणे चान्नस्याभोगः, यतो नमाटसिद्धान्ते पादादिप्रक्षालनानन्तरमेव भुक्तिर्यतीनामनुज्ञातेति । तथा गृहस्थस्य भोजनप्रदानशक्त्यभावेन अलाभे च भोजनस्य तदर्थ पर्यटने क्रियमाणे सति पलिमन्यः-दोषः प्राप्नोति ॥ १०६८ ॥ अपि च
__ एगऽन्ने आरंभा कायवहो चेव तह य परि(डि)बंधो।
विरियायारपभंसण भमराहरणं च वइमेत्तं ॥ १०७९ ॥ एकस्मिन् गृहेऽन्ने भोक्तव्ये सति आरम्भादू-आरम्भसंभवात्कायवधप्रसङ्गः प्राप्नोति । तथा तेषु गृहस्थेषु उपरि
| ॥३६५॥
For Private Personal Use Only
Jan Education International
rainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
Jain Education
महान् प्रतिबन्धः, वीर्याचारभ्रंसनं (प्रभ्रंशनं ) च । यदपि सुत्रे भ्रमराहरणमुक्तं यथा - " जहा दुमस्स पुष्फेसु भमरो आवियइ रसमित्यादि" तदपि वाङ्मात्रमिति ॥ १०७९ ॥ स्यादेतन्नैवैकस्मिन्गृहे यथातृप्ति भोक्तव्यं किंतु प्रतिगृह मबाधया भिक्षामात्रं, ततो न कश्चित् पूर्वोक्तदोषावकाश इत्येतदाशङ्कयाह -
Prasta अहिगो आउक्कायादिघातदोसो तु । फासुगमवि य तसेहिं णेगंतेणं असंत्तं ॥ १०८० ॥
भिक्षाटनेsपि करचरणप्रक्षालनमन्तरेणानभ्युपगमात्तत्करणे सति अधिक एवाष्कायादिजीवघातदोषः प्राप्नोति । तुरेवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजितः । अष्कायादीत्यत्रादिशब्दादप्कायगतत्रसादिजीव परिग्रहः । अथोच्येत - प्रासुकजलेन करचरणान् प्रक्षालयिष्यति ततः को दोष इत्यत आह- 'फासुगेत्यादि' प्राशु (सु) कमपि तन्दुलोदकादि नैकान्तेनैव त्रसैरसंसक्तं भवति, ततस्तद्याघातदोषः कथं परिहियेतेति ? | वस्त्रेण शोधिते सति तस्मिन् जले न कश्चिद्दोष इति चेत्, न, सूक्ष्मजन्तूनां छेदनादीनां वस्त्रेणाप्यपनेतुमशक्यत्वात् । उक्तं च- "कुसुम्भकुङ्कुमाम्भोवन्निचितं सूक्ष्मजन्तुभिः । न घनेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ॥ १ ॥” इति, तत्र उपयोगः क्रियते ततो १ यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् ।
onal
Page #412
--------------------------------------------------------------------------
________________
धर्मसंग्रह- नोक्तदोषावकाश इति चेत् ?, न, अदर्शनमात्रेण तदभावनिश्चयानुपपत्तेः। न चादर्शनमात्रच्छलेन सत्वा न सन्तीति परिग्रहविणीवृत्तिःप्रतिपद्य तदुपभोगः क्रियमाणो न दोषाय भवेत्, नहि श्लथविषचूर्णव्यामिश्रे पयसि भुज्यमाने अनुपलभ्यमाना रतौ धर्माअपि विषकणिका जीवितापगमाय न प्रभवन्तीति ॥ १०८० ॥
पकरण॥३६६॥ उसिणोदगं अह भवे ण होइ पतिगेहमेव तं लोए।
स्यासङ्गता पडिलेहणाह सेसे तदन्नसंसत्तगे किह णु ? ॥ १०८१ ॥ उष्णोदकमथ भवेत्तत्र ततस्तेन करचरणप्रक्षालनाददोष इति । अत्राह-'नेत्यादि' न भवति प्रतिगृहमेव तत्-11 उष्णोदकं लोके, तत एतदप्युत्तराभासमेक । अथ शेष-तन्दुलोदकोष्णोदकव्यतिरिक्त चतुर्थरसादौ प्रतिलेखनाप्रत्युपेक्षणा कर्तव्या, ततश्चतुर्थरसादिना पादादिप्रक्षालनं करिष्यत इति प्रतिपद्येथाः ? ननु तस्मिन्नपि शेषेतदन्यसत्त्वसंसक्ते सति कथं नु भविष्यति जीवव्याघाताभावो', नैव कथंचनेति भाव इति यत्किंचिदेतत् ॥ ॥ १०८१ ॥ पुनरप्यत्र दोषान्तरमाह
॥३६६॥ पाणुज्झणे हि हिंसा णेच्छइ य गिही तयं तहिं छोढुं । ण य तीरइ जत्थुचियं नेऊण करेहि कह एत्थ ? ॥ १०८२ ॥
ALSARLSSSC
Jain Education
For Private Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Jain Education
कीटकादिदेशे हि पादादिप्रक्षालनपानीयोज्झने क्रियमाणे कीटकादिसखानां हिंसाऽवश्यं भाविनी, न चेच्छति गृही तकत् - पादादिप्रक्षालनजलं यतः स्थानात् प्रथमत आनीतं तस्मिन् स्थाने क्षेतुं न च यस्मिन् देशे कीटकादिरहिते तदुचितमुज्झितुं तत्र देशे कराभ्यां नेतुं शक्यते, तत् कथमत्र कर्त्तव्यं १, ततः पात्रग्रहणं कर्त्तव्यमेव ॥। १०८२ ॥ अत्र परस्यावकाशमाशङ्कते -
सिय पत्तम्मिवि गहिए संसत्ते नियमतो इमे दोसा ।
उचिएवि पुढविखणणादिगा उ णणु बहुतरा होंति ॥ ९०८३ ॥
स्यादेतत्, पात्रेऽपि संस के पानीयादौ गृहीते सति ननु नियमत इमे - वक्ष्यमाणा दोषाः प्राप्नुवन्ति । उचि - | तेऽपि स्थाने तस्मिन् संसक्ते जलादौ परिस्थाप्यमाने पृथिवीखननादयो बहुतरा भवन्ति ॥ १०८३ ॥ तथाहिपुढवीण काया अखए य तं सुसइ मुक्कमेत्तं तु । जलउल्ले कायच्चिय भंडगचाए (वि) अहिगरणं ॥ १०८४ ॥
पृथ्वीखनने कायाः - पृथिवीकायाः सत्त्वा व्यापाद्यन्ते, अखाते च - अखनने च तत्-संसक्तं जलं मुक्तमात्रमेव सत्
Page #414
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥३६७॥
Jain Education
शुष्यति, स्थानस्य शुष्कत्वात् । ततश्चेत्थमपि सत्त्वविराधना । अथ जलार्द्रे स्थाने तत्परिस्थापयिष्यते तेनोक्तदोषाभाव इति, तत्राह - 'जलेत्यादि' जलार्द्रे स्थाने संसक्तं जलं परिस्थापयतः सतः कायाः - पृथिव्यपकाया विपद्यन्ते, संसक्तजलेन तेषा विराध्यमानत्वात् । स्यादेतत् स्युरेते दोषा यद्येवं क्रियते यावता सभण्डकमेव तत् संसक्तं जलं परिस्थाप्यते ततो न कश्चिद्दोष इति अत आह— 'भंडगेत्यादि' भण्डकत्यागेऽपि तस्य गृहस्थादिना परिग्रहादधिकरणदोषसंभव इति ॥ १०८४ ॥
तेणं विणावि दोसो पत्थैमाणस्स अद्धखेदादि ।
बहुगहणं उस्सुत्तं निष्फलपलिमंथदोसो य ॥ १०८५ ॥
तेन भण्डन विनाऽपि भण्डकत्यागेऽपि सतीतियावत् दोषाः अन्यत् भण्डकं प्रार्थयमानस्याध्व खेदादयः प्रामुवन्ति । अथोच्येत - नह्येकमेव भण्डकं येनान्यत् प्रार्थयमानस्याध्वखेदादयो दोषा भवेयुः किंतु भूयांसि सन्ति ततो यथोक्तदोषानवकाश इति, अत्राह - 'बहु इत्यादि' बहुभण्डकग्रहणमुत्सूत्रं - सूत्रानभिमतं बहुभण्डककरणे च निष्फलपरिमन्थदोष आपद्यते ॥ १०८५ ॥ अथोच्येत नोचितदेशे तदुज्यते नापि सभण्डकं परिस्थाप्यते किंतु तत्संसक्तं जलमन्यस्मिन् जले प्रक्षिप्यते, ततो न दोष इत्यत आह
tional
|परिग्रहविरतौ धर्मो
पकरणा
नामसङ्गता
॥३६७॥
ww.jainelibrary.org
Page #415
--------------------------------------------------------------------------
________________
घेत्तृण चाउलोदं संसत्तं तं जलम्मि छुहमाणो।
घाएति बहुतरं तं तेणं परकायसत्थेणं ॥ १०८६ ॥ __ गृहीत्वा चाउलोदकं संसक्तं ततस्तदन्यस्मिन् तडागादिजले तत्संसक्तं चाउलोदकं क्षिपन् घातयति बहुतरं तत्तडागादिजलं संसक्ततन्दुलोदकेन परकायशस्त्रेण ॥ १०८६॥
ता नियमदोसभावे जुज्जति णणु एत्थ अप्पबहुचिन्ता ।
ण य एतम्मिवि गहिते अप्पतरा होंति दोसा उ॥ १०८७ ॥ 'ता' तस्मादुभयपक्षेऽपि नियमतो दोषभावे सति युज्यते अल्पबहुत्वचिन्ता, किमिह बहुदोषं किं चाल्पदोषमिति न च पात्रे गृहीतेऽपि सति अल्पतरा दोषा भवन्ति किंतु प्रभूता एव, यथोक्तमनन्तरम् , तस्मात्तदन-1 हणमेव समीचीनमिति ॥ १०८७ ॥
अवियग्गहिए पइगेहमेव उवयोगमत्तगहणातो। निस्संगभावणाओ मुणेह अप्पयरभावं तु ॥ १०८८ ॥
Jain Education in
For Private & Personel Use Only
Villainelibrary.org
Page #416
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३६८॥
Jain Education
अपि चागृहीते सति पात्रे प्रतिग्रहमेवोपयोगमात्रग्रहणतो निस्सङ्गभावनातश्च जानीहि दोषाणामल्पतरभावमेव । तुरेवकारार्थः ॥ १०८८ ॥ उपसंहरति
तम्हा न पत्त गहणं जुज्जति जिणवयणमुणियसारस्स । दावभयरक्खणट्टा तणघयगहणं व कंतारे ॥ १०८९ ॥
यत एवं पात्रग्रहणे भूयांसो दोषास्तदग्रहणे चाल्पे तस्मान्न पात्रग्रहणं युज्यते जिनवचनज्ञातसारस्य, दावभयरक्षणार्थ तृणघृतग्रहणमिव कान्तारे इति ॥ १०८९ ॥ अत्र सूरिराह
नखणे तओ पुढविं न मुयइ जहिं सुसइ मुक्कमेत्तं तु । जलउल्लं च परोप्परसंजोगाओ अचित्तं तु ॥ १०९० ॥
न खनति 'तओत्ति' सकः साधुः पृथ्वीं, न मुञ्चति तत्र यत्र मुक्तमात्रमेव सत् तत्-संसक्तं जलं शुष्यति, किंतु जलार्द्रे स्थाने, तदपि च जलार्द्र स्थानं परस्परसंयोगतोऽचित्तमेव, तुरेवकारार्थः, नतु सचित्तम् । तेन 'जलउले कायच्चिय' इति पूर्वोक्तो दोषो नानुषज्यत इति ॥ १०९० ॥
परिग्रहविरतौ धर्मो
पकरणा
नामसङ्गता
॥ ३६८ ॥
jainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
तत्थवि य महीसिचलणादिघट्टदेसम्मि उज्झओ विहिणा।
तदभावे काऊणवि अञ्चित्ते हंत को दोसो ? ॥ १०९१ ॥ । तत्रापि च जलार्द्र स्थाने महिषीचरणादिना घृष्टे-लघुग रूपे जाते देशे-प्रदेशे विधिना-यतनालक्षणेन सूत्राभिहितेन उज्झतः-परित्यजतः, तदभावे-महिषीचरणादिघृष्टलघुग रूपदेशाभावे कृत्वापि ग रूपं देशमचित्ते स्थाने परित्यजतो हन्त को दोषो?, नैव कश्चनेति भावः॥१०९१॥ अत्र पराभिप्रायमाह
सिय अञ्चित्तो उ तओ किमेत्थ माणं ? जिणागमो चेव ।
काया मिहो उ सत्थं वन्नादीपरिणयमचित्तं ॥ १०९२ ॥ स्यादेतत्, परस्परं संयोगतः 'तओत्ति' सको जलार्दो देशोऽचित्त एवेत्यत्र किं मान-प्रमाणं ?, न हि प्रमाणमन्तरणोच्यमानं प्रेक्षावतामुपादेयं भवतीत्यत आह-जिनागम एवं प्रमाणम् , अतीन्द्रियार्थनिर्णीतौ निश्चयतस्तस्यैव विजृम्भमाणत्वात् , उक्तंच-"अतीन्द्रियेषु भावेपु,प्राय एवंविधेषु यत्। छद्मस्थस्याविसंवादि, मानमन्यन्न विद्यते ॥१॥”। इति॥१०९२॥तमेवागमं दर्शयति-'कायेत्यादि' कायाः-पृथ्व्यादयः परस्परं शस्त्रम् । वर्णादिभिश्च परिणतमचित्तमिति॥
Shin Education
For Private & Personal use only
A
njainelibrary.org
Page #418
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥ ३६९ ॥
Jain Education
तदभावम्मि य निद्धऽन्नभंडए महुरगे सुहे खेत्ते ।
उज्झइ न य तदभावे भंडगचाएऽवि अहिगरणं ॥ १०९३ ॥
तदभावे च - जलार्द्रदेशाभावे च स्निग्धान्यभण्डके - पात्रातिरिक्तस्निग्धभाण्ड के कर्परादिरूपे मधुरके शुभे-निरपाये क्षेत्रे उज्झत् । तदभावे - कर्परादिरूप स्निग्धान्यभाण्डकाभावे पात्ररूप भण्डकत्यागेऽपि न च नैव तस्य गृहस्थादिना परिग्रहे सत्यधिकरणमापद्यते ।। १०९३ ॥ कुत इत्याह
संजम पालणहेतुत्तणेण तह चैव भावसुद्धीओ । निरविक्खत्तणओ चिय देहच्चाए व विन्नेयं ॥ १०९४ ॥
संयमपालनहेतुत्वेन-संयमस्फातिनिमित्तत्वात्पात्ररूपभण्डकत्यागस्य, तथा चैव भावशुद्धेः - ' मा मन्निमित्तमेते | जलसंसक्ताः प्राणिनो विपद्येरन्निति' परिणामविशुद्धेः । तथा त्रिविधं त्रिविधेन व्युत्सृष्टतया तद्विषये निरपेक्षत्वतो देहत्याग इव विज्ञेयं नाधिकरणमिति ।। १०९३ ॥
तेणं विणावि दोसा न होंति संघाडभावतो चेव । गागिणोवि जे ते आहारालाभतुल्ला उ ॥ १०९५ ॥
परिग्रहवि
रतौ धर्मो
पकरणानामसङ्गता
॥३६९॥
Page #419
--------------------------------------------------------------------------
________________
तेन भण्डकेन विनाऽपि ये दोषाः प्रागभिहिता अध्वखेदादयस्ते न भवन्ति, कुतः ? इत्याह- संघाटकभावत एव, यदि हि यतिरेकाकी भवेत् भवेयुस्तस्याध्वखेदादयो दोषाः, यावता सदैव यतीनां संघाटकभावेनैव विचरणा| दिक्रिया, ततः संघाटकस्थद्वितीय साधुपात्रादिनैवेष्टक्रियासिद्धेर्नाध्वखेदादिदोषभावप्रसङ्गः । तथा कुतश्चिन्निमित्तादेकाकिनोऽपि सतो येऽध्वखेदादयो दोषास्ते आहारालाभतुल्या एव द्रष्टव्यास्ततो न काचिन्नो बाधेति ॥ १०९५ ॥ सेसा अणभुवगमा विहिउत्तरमा य होंति पडिसिद्धा । इय दोसाभावातो जुत्ता इह अप्पबहुचिन्ता ॥ १०९६ ॥
शेषा - बहुभण्डकग्रहणादयो दोषा अनभ्युपगमादेव विहितोत्तराः सन्तो भवन्ति प्रतिषिद्धाः । इतिः- एवमुक्तप्रका| रेण यथोक्तदोषाभावत इह - पात्रग्रहणाग्रहणविचारप्रक्रमे युक्ता अल्पबहुचिन्ता, 'किमिह बहुदोषं किं चाल्पदोषमिति' । तत्र यथोक्तनीत्या पात्रग्रहणमेव निर्दोषं तदग्रहणमेव भूयोदोषमिति । १०९६ ॥ पुनरप्यत्र परस्य मतमाहसिय तहवि परिवणा ते खलु कालंतरा विवज्जन्ति । सुद्धो जयणागारी तेसिं (सुं) साहू जहन्नेसु ॥ १०९७ ॥
Jain Education national
Page #420
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३७० ॥
स्यादेतत्-तथापि - अभिहितप्रकारेणापि परिस्थापने कृते सति ते जलसंसक्ताः प्राणिनः खलु कालान्तराद्विपद्यन्ते, ततश्च तदवस्थ एव हिंसादोष इति । अत्राह - 'सुद्धा इत्यादि' स हि साधुर्यतनया परिस्थापनं करोति, यतना च सम्यक्त्वादिगुणाराधनफला । यदुक्तम् - "जयेणाऍ वट्टमाणो सम्मं सम्मत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥१॥"त्ति, ततश्च तेषु जलजन्तुषु कालान्तराद्विपद्यमानेष्वपि शुद्ध एव स साधुर्यथाऽन्येषु म्रियमाणेष्विति
॥ १०९७ ॥ अत्र पर आह
अहि गुणो गहितेवि अवि य गुरुस्सेह बालवुड्डाणं । वेयावच्चावायणमभावतो तस्स तं दुट्टं ॥ १०९८ ॥
अगृहीते सति पात्रे निस्सङ्गतालक्षणो गुणो भवति, ततस्तदग्रहणमेव समीचीनमिति । अत्राह - गृहीतेऽपि पात्रे गुण एव पादादिधावनजलादिसत्त्वव्यापत्त्यभावलक्षणः प्राग्दर्शित एव, ततः कथं तदग्रहणं समीचीनं भवेत् १ ॥ अपिच, गुरुशैक्षवालवृद्धानां वैयावृत्त्यापादनं पात्रग्रहणे गुणः । तस्मात्तत्-पात्राग्रहणं तस्य — वैयावृत्तस्याभावप्रसङ्गतो दुष्टं १ यतनया वर्तमानः सम्यक् सम्यक्त्वज्ञानचरणानाम् । श्रद्धाबोधाऽऽसेवनभावेनाराधको भणित इति ॥ १ ॥
Jain Educational
परिग्रहविरतौ धर्मो
पकरणानामसङ्गता
॥३७०॥
Page #421
--------------------------------------------------------------------------
________________
Jain Education I
ज्ञातव्यम् । अथ पात्रं विनाप्येतत्-वैयावृत्त्यं कराभ्यां करिष्यते ततो न तदभावप्रसङ्ग इति, तदप्ययुक्तम्, तत्राप्यनेकदोषप्रसङ्गात्, तथाहि - वैयावृत्त्यविषयेणापि गुर्वादिना करगतानां गोरसादिगतप्राणिनां दर्शने सति यदि तत् गोरसादि पीयते तर्हि महती विराधना, भूमिपरित्यागे च तेषां व्यापत्तिरिति । अथ गृहस्थभाजन एव तत् गोरसादि निरीक्ष्य अभ्यवहारः कारयिष्यते ततो न कश्चिदोष इति, तदपि न समीचीनम्, न हि कश्विदेवं कुर्वन्नुपलभ्यते, न च सर्व एव गृहस्थो भण्डकादेः स्पर्शनं ददातीति, यत्किंचिदेतत् । अन्यच, ग्लानस्य कथं कर्त्तव्यं ?, यदि तत्रैव गृहस्थगृहे ग्लानो नीयते ततस्तस्य मरणादिदोपप्रसङ्गः । अथ श्रावकः स्वभाजन एवानयति तर्हि गृहस्थस्य गम - नागमने ऐर्यापथिकविराधनाप्रसङ्गः । न च कदाचनापि गृही भिक्षामटित्वा आनयति किंतु स्वगृह एव पाकं कृत्वोपसर्पति ततश्चानेषणा समारम्भात् षड्जीवनिकायविराधनाप्रसक्तिरित्यलं दुर्मतिविस्पन्दितेष्विति ॥ १०९८ ॥ उपसंहरति
ताइ पत्तग्गहणं जुज्जर जिणवयणमुणियसारस्स । दावभयरक्खणटुं जलोघगहणं व कंतारे ॥ १०९९ ॥
jainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
धर्मसंग्रह-131 'ता' तस्मादितिः-एवमुक्तप्रकारेण पात्रग्रहणं युज्यते जिनवचनमुणितसारस्य, दावभयरक्षणार्थ जलौघग्रहणमिव परिग्रहविणीवृत्तिः कान्तार इति ॥१०९९ ॥ यदप्युक्तं 'निस्संगभावणाओत्ति' तहपयितुमाह
रतौ धर्मो
| पकरणा॥३७१॥ निस्संगतावि हिंसारक्खणहेउत्ति तस्स य अभावे।
सनामसङ्गता पुत्तट्रिसंढवरचेट्ठियं व सा निप्फला चेव ॥ ११०० ॥ निस्सङ्गतापि हिंसारक्षणहेतुरेवेष्यते तच्च हिंसारक्षणं पात्रग्रहण एव सति युज्यते नान्यथा यथोक्तं प्राक, ततश्च है। पात्राग्रहणे तस्य-हिंसारक्षणस्याभावे सति पुत्रार्थिन्याः शण्ढवरचेष्टितमिव सा-निस्सङ्गता निष्फलैवेति ॥११००॥ यचोक्तं-'नवरं विसेसोऽणिवारियं गहणमिति' तत्राह
अनिवारियगहणं पुण परिभोगे चेव वारियं समए । पत्तम्मि य सइ करणे करेहि तुल्लं इमं होइ ॥ ११०१ ॥
॥३७॥ है अनिवारितग्रहणं-समधिकग्रहणं परिभोगश्चैवानिवार (रित) स्य, एतच्च द्वयमपि पात्रे सति वारित समये-सिद्धान्ते।
'सइ करणेत्ति' अनिवारितग्रहणस्य तथैव परिभोगस्य च कथंचित् सकृत्करणे कराभ्यामिदं-सकृत्करणं तुल्यं भवति
SAGAMACHARGARCAMSACH
ASARAKAR
Sr.jainelibrary.org
JainEducation
For Private Personal Use Only
a l
Page #423
--------------------------------------------------------------------------
________________
SAAMACANCE RSAR
ज्ञातव्यम् । कराभ्यामपि हि कदाचित् केनचिन्मनोज्ञतादिकारणेनानिवारितमपि गृह्यते तथैव च परिभुज्यत इति ॥११०१॥ रजोहरणमाश्रित्य दोषाभावमाह
रयहरणम्मिवि पडिलेहिऊण विहिणा पमजमाणस्स ।
कीडघरवुजणादी(ण) होति दोसा गुणो होइ ॥ ११०२ ॥ | रजोहरणेऽपि पूर्व चक्षुषा प्रत्युपेक्ष्य विधिना यतनालक्षणेन प्रमाजयतः सतो यतेः कुतः कीटगृहस्थगनादयो दोषा | भवेयुः, १ नैव भवेयुरितिभावः किंतु गुण एव भवति ॥ ११०२ ॥ तमेव दर्शयति
आयाणे गहण(मोक्ख)म्मि य कस्सइ रयणीऍ काइगादिम्मि ।
तेणं पमज्जिऊणं पवत्तमाणस्स वहविरती ॥ ११०३ ॥ आदाने ग्रहणे च मोक्षे च कस्यचित् भण्डकस्य रजन्यां कायिकादौ च सेन रजोहरणेन प्रमाय॑ प्रवर्तमानस्य सतो वधविरतिर्नाम गुणो भवति, अन्यथा तदा भण्डकाश्रितादिसत्त्वव्यापत्तिःप्रसज्यतेति ॥ ११०३॥ दण्डमाश्रित्य दोषाभावमाह
GREHSAASARAGRA
Jain Educati
o
nal
For Private Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३७२ ॥
Jain Education
साणादिरक्खणट्टा विधीऍ इह डंडगं धरेंतस्स ।
कह हथियार सावेक्खयाइया होंति दोसा उ ? ॥ ११०४ ॥
वादिरक्षणार्थं विधिना सूत्राभिहितेन इह-जगति तीर्थे वा दण्डकं धर्मोपकरणतया धरतः सतः कथं हास्तिकारसापेक्षतादयः-प्रहरणसापेक्षतादयो दोषा भवन्ति ?, नैव भवन्तीतियावत् ॥ ११०४ ॥ अत्रैव युक्तिमाहकमंतरेणवि कहंचि पीडा इमस्स इट्ठत्ति |
आयपरोभयविसया जं वहकिरिया सुते भणिया ॥ ११०५ ॥
चो हेतौ । यस्मान्न कार्यमन्तरेण ' अपि भिन्नक्रमः कथंचिदप्यस्य देहस्य पीडा इष्टा । कुत इत्याहयत् - यस्मात्कारणात् वधक्रिया श्रुते-आगमे आत्मपरोभयविषया भणिता - प्रतिपादिता ॥ ११०५ ॥ तदेव श्रुतं दर्शयति
भावियजिणवय गाणं ममत्तरहियाण नत्थि ह विसेसो । अप्पाणम्मि परम्मिय तो वज्जे पीडमुभयोऽवि ॥ ११०६ ॥
परिग्रहविरतौ धर्मो
पकरणा
नामसङ्गता
॥ ३७२ ॥
v.jainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
Jain Education)
भावित जिनवचनानां ममत्वरहितानां 'हु' निश्चितं नास्ति विशेष आत्मनि परस्मिन्नपि च, 'तो' तस्माद्वर्जयेत् पीडामुभयतोऽपि - उभयस्मिन्नपि आत्मपरलक्षणे इति । तस्मान्नात्र हास्तिकारसापेक्षतादयो दोपा इति स्थितम् ॥ ११०६ ॥ यदयुक्तं- 'किंच नियं चिय रूवमित्यादि', तत्रापि प्रतिविधानमाह -
रहरणादिसमेतं दद्दणं किं न होइ संवेगो ? |
अप्पा vasओ तब्भणियगुणागमातो य ॥ ११०७ ॥
रजोहरणादिसमेतमात्मानं दृष्ट्वा तथा तद्भणितगुणागमतश्च - रजोहरणादिसमेतगुणावबोधतश्च किन्न भवति ?, भवत्येवेतिभावः । 'यथाऽहं प्रत्रजितस्तस्मात् करोमि स्वार्थमिति ॥ ११०७ ॥ यच्चोक्तम्- 'तस्मात् यतिना निर्थ - न्थेन भवितव्य' मित्यत्राह -
निग्गंथया य भणिया ममत्तचाएण पुवमेव इहं ।
किमिणा विचिन्तिएणं ? तुह एयं मन्नसे अह उ ॥ ११०८ ॥
निर्ग्रन्थता च पूर्वमेव भणिता ममत्वत्यागेन, स च ममत्वत्यागो वस्त्रादावप्यविशिष्टो, धम्र्मोपकरणतया तस्य परि
jainelibrary.org
Page #426
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥३७३॥
Jain Education
गृह्यमाणत्वात् । ततः किं तेन विचिन्तितेन ( तव ) यथा - ' वस्त्रग्रहणे सति कथं निर्ग्रन्थतेति', किंतु यथावदवगमे मनो निवेश्यतामिति ॥ ११०८ ॥ अथैतन्मन्यसे :
जारिसयं गुरुलिंगं सीसेणवि तारिसेण होयवं ।
नहु होइ बुद्धसीसो सेयवडो नग्गखवणो वा ॥ ११०९ ॥
यादृशं गुरोर्लिङ्गं शिष्येणापि तादृशेन तादृग्लिङ्गयुक्तेन भवितव्यम्, नहि भवति बुद्धस्य शिष्यः श्वेतपटो नग्नक्षपणको वेति ॥ ११०९ ॥
निग्गंथो य जिणो जं एगंतेणेव लोगसिद्धमिणं ।
तम्हा तस्सीसावि हु निग्गंथा चेव जुज्जंति ॥ १११० ॥
निर्ग्रन्थश्च जिनो यत् - यस्मादेकान्तेनैव भवति, इदं च सकललोकप्रसिद्धम्, तस्मात्तच्छिष्या अपि निर्ग्रन्था एव युज्यन्त इति ॥ १११० ॥ अत्राचार्य आह
जारिसयं गुरुलिंगं इच्चादसमिक्खिताभिहाणं तु ।
परिग्रहविरतौ धर्मो
पकरण
स्यासङ्गता
॥ ३७३ ॥
w.jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________
Jain Educatio
न हि तारिसे होउं तीरइ सइ दुविहलिंगेवि ॥ ११११ ॥ यादृशं गुरुलिङ्गमित्यादि असमीक्षिताभिधानं, यस्मान्न द्विविधलिङ्गेऽपि - द्विविधेऽपि लिने द्रव्यभावभेदभिन्ने सदा तादृशेनैव शिष्येण भवितुं शक्यते, सर्वेषामपि तेन सह समानधर्मताप्राप्तेरेतच्चानिष्टमिति ॥ ११११ ॥ अह तल्लिंगसमं चिय लिंगं तेणावि होइ कायवं । सिवाए सिद्धं चिय एगंतेणं तु तदजुत्तं ॥ १११२ ॥
अथोच्येत तल्लिङ्गसममेव-निर्ग्रन्थ जिन लिङ्गसमानमेव लिङ्ग तेनापि तच्छिष्येणापि भवति कर्त्तव्यं, यथा रक्तचीवरधारिणः सुगतस्य विनेया अपि रक्तचीवरधारिण इति । अत्राह - 'सियेत्यादि' तल्लिङ्गसमं - निर्ग्रन्थ जिनलिङ्गसमं लिङ्गं स्याद्वादे- कथंचिद्वादे सिद्धमेव, भगवत इव साधूनामपि शिरोलुञ्चनभिक्षाटन कल्पनीयान्नपानग्रहणादिषु यतमानत्वात्, एकान्तेन तु तलिङ्गसमं लिङ्गं न युक्तं, तीर्थकृता सह समानधर्म्मताप्राप्तेः, अपिच-न भगवता पिच्छि काद्यपि गृहीतं ततो 'यादृशं गुरोर्लिङ्गं शिष्येणापि तादृग्लिङ्गयुक्तेन भवितव्यमिति' वच एकान्तेन प्रमाणीकुर्वद्भिः कथं भवद्भिरपि पिच्छिकादि गृह्यते ? । अथ धर्मोपकरणत्वाददोष इति मन्येथास्तदेतद्वस्त्रेऽपि समानं यथोक्तं प्रागिति ॥ १११२ ॥ प्रकारान्तरेण परस्यासमीक्षिताभिधायितामाह
tional
Page #428
--------------------------------------------------------------------------
________________
परिग्रहविरतौ धर्मोपकरणस्थासङ्गता
धर्मसंग्रह
तित्थगरलिंगमणघं तेसिं चेव अविगलं परं होई। णीवृत्तिः
पाययगुणजुत्ताण य अहवा ण उ सेसजीवाणं ॥ १११३ ॥ ॥३७४॥ HI अथवेति प्रकारान्तरसूचने । स्याद्वादे तावत्तल्लिङ्गसमं लिङ्गं सिद्धमेव । अथवा तीर्थकरलिङ्गमनघं तेषामेव
तीर्थकतामविकलं परं भवति,प्राकृतगुणयुक्तानां तु शेषजीवानां न तलिङ्गसमं लिङ्गं, तद्गुणरहितत्वात् ॥ १११३॥ तथाचाह
रहिया य सेसजीवा तित्थगरगुणेहिं परमपुन्नेहिं ।
नियमेण सिद्धमेयं दोण्हवि अम्हाण समएसुं ॥ १११४ ॥ रहिताश्च शेषजीवा नियमेन तीर्थकरगुणैः परमपुण्यैः-एकान्तपवित्रैः कथमेतदेवमवसेयमिति चेदत आह-'सिद्धमित्यादि' सिद्धमिदम्-अनन्तरोक्तं द्वयोरप्याययोः समयेषु, ततो नैतत्साधने यत्नान्तरमातिष्ठामः ॥ १११४ ॥ यैस्तीर्थकरगुणे रहिताः शेषजीवास्तानेव दर्शयति
छउमत्थस्सवि गुरुणो नाणा संघयणमो धिती चेव ।
-SACCASIOSASSAULOCALCCCC
॥३७॥
Jain Education
madeal
For Private Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
निम्ममया य परीसहविजओ दढमप्पमाओ य ॥ १११५ ॥ ' छद्मस्थस्यापि सतो गुरोत्रिभुवननाथस्य ज्ञानानि चत्वारि भवन्ति, संहननं च वर्षभनाराचं, धृतिश्च संयमविषया निरुपमा, निर्ममता चैकान्तेन निर्मला, सर्वोत्तमः परीषहविजयो, दृढमतिशयेनाप्रमादश्च ॥ १११५ ॥
अन्नसिं मोहोदयहेतुअभावो सुहाणुबंधातो।
गुत्तिदियया य गुणा अणन्नतुल्ला मुणेयवा ॥ १११६ ॥ 81 अन्येषां च-रुयादीनां तद्रूपदर्शनानन्तरं मोहोदयहेतुत्वाभावो (शुभानुबन्धात्-सानुबन्धपुण्यानुबन्धिपुण्यवि
पाकात् ) गुप्तेन्द्रियतेति-गुप्तलिङ्गता । चकारोऽनुक्तसमुच्चये, तेनान्येऽपि निश्छिद्रपाणिपात्रादयो द्रष्टव्यास्तथाचोक्तम्-'ते हि भगवन्तो निरुपमधृतिसंहननाः गूढेन्द्रियाः खप्रभामण्डलाच्छादितदेहा ज्ञानातिशयसंपत्समन्विता निश्छिद्रपाणिपात्रा जितपरीपहा इत्यादि' । एवंरूपा गुणा अनन्यतुल्या ज्ञातव्याः ॥ १११६ ॥
ता जुत्तमेव तस्सिह मोत्तुं वत्थादिगंपि उवगरणं । तेण विणावि स जम्हा फलमिटुं साहती चेव ॥ १११७॥
Jain Educaton Interna
For Private & Personel Use Only
KMjainelibrary.org
Page #430
--------------------------------------------------------------------------
________________
धर्मसंग्रह'णीवृत्तिः ॥ ३७५॥
Jain Education
यस्मादेवमनन्यतुल्या भगवतो गुणाः 'ता' तस्मादिह वस्त्रादिकमप्युपकरणं तस्य - भगवतो मोक्तुं युक्तमेव । यस्मातेन-वस्त्रादिनोपकरणेन विनापि भगवान् फलमिष्टं साधयितुं शक्नोति ॥ १११७ ॥
जो पुण तग्गुणरहिओ तं चेव फलं कहंचि इच्छंतो । पारंपरेण तस्सेव साहगं मुयइ उवगरणं ॥ १११८ ॥
यः पुनस्तद्गुणरहितः - तीर्थकरगुणरहितस्तदेव च - मोक्षलक्षणं फलं कथंचिदिच्छन् पारंपर्येण तस्यैव - मोक्षलक्षणस्य फलस्य साधकमुपकरणं मुञ्चति ॥ १११८ ॥
सो सबहेव तप्फलसाहणविगलो जणम्मि अप्पाणं । वायामेत्तेणं डिंभनरवती जह विडंबेति ॥ १११९ ॥
स सर्वचैव तत्फलसाधनविकलो - मोक्षलक्षणफलसाधनविकलो जने-लोके वाङ्मात्रेणात्मानं विडम्बयति, यथा डिम्भनरपतिरिति ॥ १११९ ॥ अत्रैव दृष्टान्तान्तरमाह -
णय उवगरणेण विणा चोद्दसपुर्वी घडा घडसहस्सं ।
परिग्रहविरतौ धर्मो
पकरण
स्यासङ्गता
॥ ३७५ ॥
jainelibrary.org
Page #431
--------------------------------------------------------------------------
________________
SAMRUARMADAARC5HRS
कुणइत्ति कुंभगारस्स तस्स परिवजणं जुत्तं ॥ ११२० ॥ नच उपकरणेन-चक्रचीवरादिलक्षणेन विना चतुर्दशपूर्वी घटादेकस्मात् घटसहस्रं करोति इतिः-एवं चतुर्दशपूर्विण है इवेत्यर्थः, कुम्भकारस्यापि तस्योपकरणस्य-चक्रचीवरादिलक्षणस्य परिवर्जनं युक्तम् । एवमिहापि यदि भगवान् पर
मगुणातिशययुक्ततया वस्त्रादिकमुपकरणमन्तरेणापि फलमिष्टं साधयति नैतावता शेषाणामपि तद्गुणरहितानां वस्त्रादिरूपोपकरणपरित्यागो युज्यत इति ॥ ११२० ॥
सिय तग्गुणरहितोवि हु पक्वजं गेण्हती तदत्थं तु।
सच्चं चऽणुकमेणं तेसुं पुण तेण जइयत्वं ॥ ११२१ ॥ | स्यादेतत्-तद्गुणरहितोऽपि-परमपुण्यतीर्थकरगुणरहितोऽपि प्रव्रज्यां गृह्णाति तदर्थमेव-विवक्षितफलार्थमेव । तुरेवकारार्थस्ततस्तेनापि तादृशेनैव भवितव्यमितिभावः । अत्राह-'सचं चेत्यादि' यदुक्तं प्रव्रज्यां तदर्थमेव गृह्णातीति तत्सत्यमेव । चोऽवधारणे। तेषु-पुनरचेलत्वाद्युत्तरगुणेषु तेन-यतिनाऽनुक्रमेण परिपाट्या “पवजा सिक्खावय" इत्यादिलक्षणया सूत्राभिहितया यतितव्यम् ॥ ११२१॥ यतः
१ प्रब्रज्याशिक्षाव्रतेति ।
SAGARAASAGARASCARE
Jnin Education
a
l
Mjainelibrary.org
Page #432
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३७६॥
मूलाओ साहाओ साहाहिंतो न होइ मूलं तु । चरणं च एत्थ मूलं नायवं समणधम्मम्मि ॥ ११२२ ॥
मूलात् सकाशात् शाखाः प्रादुर्भवन्ति, शाखाभ्यः सकाशात् पुनर्मूलं न भवति । एवमिहापि मूलगुणे सत्युत्तरगुणो भवति नतूत्तरगुणमात्रे सति मूलगुणो भवति । मूलगुणश्च विवक्षितफलसिद्धिनिबन्धनं, तस्मात्प्रथमतो मूलगुण एव यतितव्यं, क्रमेण तूत्तरगुण इति । अत्र च श्रमणधर्मे कल्पपादपसमाने मूलं चरणं चारित्रं ज्ञातव्यम् ॥ ११२२ ॥ कथमित्याह
जं चरणं पढमगुणो जतीण मूलं तु तस्सवि अहिंसा । तपाल चितओ जयवं अप्पमत्तेणं ॥ ११२३ ॥
यत् - यस्मात् यतीनां चरणं - चारित्रं प्रथमगुणः, तदभावे यतित्वाभावात्, गृहस्थवत्, तस्यापि च- चरणस्य प्रथमगुणरूपस्य मूलमहिंसा - हिंसा निवृत्तिस्ततस्तत्पालन एव यतितव्यमप्रमत्तेन सता ॥ ११२३ ॥ नन्वेवं सति प्रकृते किमा यातं १, नात्र काचिद्विप्रतिपत्तिरस्तीत्यत आह
परिग्रहवि - रतौ धर्मो
पकरणस्यासङ्गता
॥ ३७६ ॥
Page #433
--------------------------------------------------------------------------
________________
Jain Education In
णय धम्मोवगरणमंतरेण सा पालिउं जतो सका । सवेण तओ गेज्झं तं उचियं निम्ममत्तेणं ॥ ११२४ ॥
न च यस्मात् अहिंसा धर्मोपकरणमन्तरेण पालयितुं शक्या यथाभिहितं प्राक् तस्मात् सर्वेणापि तीर्थकरगुणरहितेन शेषेण निर्ममत्वेन सता तद्धर्मोपकरणमुचितमवस्थापेक्षया ग्राह्यमिति ॥ ११२४ ॥ अत्र पर आहजिणकपिओ न गिoes किंची सो बहुगुणो य तुम्हाणं ।
तग्गुणजुत्तो उ तओ ण गेण्हती न पुण सवोकि ॥ ११२५ ॥
ननु जिनकल्पिको न गृह्णाति किंचिदप्युपकरणं बहुगुणश्च स युष्माकमिष्टस्तत एवमन्येष्वपि तथाभवत्सु किमिति विप्रतिपद्यत इत्यत आह- 'तग्गुणेत्यादि' तगुणयुक्त एव - जिनकल्पिक गुणयुक्त एव सन्, तुरवधारणे 'तउत्ति' सकः साधुरुपकरणं न गृह्णाति न पुनः सर्वोऽपि न गृह्णाति, भणितदोपप्रसङ्गाद्, एतदुक्तं भवति-यो जिनकल्पिक गुणोपेतो भवति स मा ग्रहीदुपकरणं, तद्गुणविकलाश्च भवादृशास्तत्कथं भवादृशानामुपकरणाग्रहणमिति ? | जिनकल्पिकगुणाश्चोत्तमधृतिसंहननादयः, तदुक्तम् - " उत्तमंधिइसंघयणा पुवधरातिसयिणो सदाकालं । जिणकप्पियावि कप्पं १ उत्तमधृतिसंहननाः पूर्वधरा अतिशयिनः सदाकालम् । जिनकल्पिका अपि कल्पं कृतपरिकर्माणः प्रपद्यन्ते ॥ १ ॥
lainelibrary.org
Page #434
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३७७॥
कयपरिकम्मा पवजंति ॥ १ ॥” ॥ ते च एवंरूपा गुणा इदानीं व्यवच्छिन्नाः ॥ ११२५ ॥ अपि चदेहति तुलवत्था छज्जीवहिउज्जया महासत्ता ।
गोयमपमुहा मुणिणो न य णो सिद्धा चरित्ताओ ॥ ११२६ ॥
देह तृणतुल्यावस्थाः षड्जीवहितोद्यता महासत्त्वा गौतमप्रमुखा मुनयः सोपकरणा अपि सन्तो न च न सिद्धाचारित्रतः, किंतु सिद्धा एव । एवमस्माकमप्युपकरणं वस्त्रादि न चारित्रविघातकृद्भविष्यति किंतु गुणकायेवेतिभावः ॥ ११२६ ॥
नय भगवतावि वत्थं ण गहितमेवत्ति सक्कदिन्नस्स । सोवगरणधम्मविधाणहेउमेवेह धरणातो ॥ ११२७ ॥
न च भगवताऽपि - तीर्थकृतापि वस्त्रं न गृहीतमेव, किंतु गृहीतम् । कथमिति चेदत आह-सोपकरणधर्म्मविधानहेत्वर्थ शक्रदत्तस्य वस्त्रस्य धारणात् । तथाचोक्तम्- "तन्भावगाहियवस्था ( तहवि गहियेगवत्था) सवत्थतित्थोवदेसण१ तण० क० । २ तद्भावगृहीतवस्त्राः ( तथापि गृहीतैकवस्त्राः) सवस्त्रतीर्थोपदेशनार्थमिति । अभिनिष्क्रामन्ति सर्वे तस्मिन् च्युतेऽचेलका भवन्तीति ।
परिग्रहविरतौ धर्मो
पकरणस्यासङ्गता
॥३७७॥
w.jainelibrary.org
Page #435
--------------------------------------------------------------------------
________________
त्यति । अभिनिक्खमंति सधे तम्मि चुएऽचेलया होति ॥ १ ॥त्ति" ॥ ११२७ ॥ अत्र पर आह
जो कुणइ रजचायं गेण्हति सो वत्थमो असद्धेयं ।
एत्तो च्चिय गुणभावा भिक्खागहणं व सद्धेयं ॥ ११२८ ॥ | यः करोति राज्यत्यागमेकान्तेन निरपेक्षतया स वस्त्रं गृह्णातीत्यश्रद्धेयमेतत् । अत्राह-'एत्तो चिय' इत्यादि, अत एव वस्त्रग्रहणतो गुणभावात् भिक्षाग्रहणवत् वस्त्रग्रहणमपि श्रद्धेयमेव, अन्यथा भिक्षाग्रहणमपि न श्रद्धेयं, न्यायस्य समानत्वात् ॥ ११२८॥
लोगम्मि उ णिगिणतं सिद्धमवत्थागयं जिणिंदस्स।
तं चेव गेण्हिडं न य जुज्जइ एत्थं असग्गाहो ॥११२९ ॥ | लोकेऽपि च नग्मत्वं सिद्धं जिनेन्द्रस्यावस्थागतमेव, तस्मान्न तदेव नमत्वं ग्रहीतुमत्रासदाहः कर्तुं युज्यत इति । ॥ ११२९ ॥ अत्रैवाभ्युच्चयेनाह
अन्नं च दवलिंगं एतं भावे तु चरणपरिणामो।
60-%EROINESCORRECACANSAR
Jain Education
For Private
Personel Use Only
w.jainelibrary.org
Page #436
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३७८॥
Jain Education
सो उत्तमो जिणस्सा तारिसगो कह णु तुम्हाणं ? ॥ ११३० ॥ अन्यच द्रव्यलिङ्गमेतत् - नग्नत्वं भावे तु भावरूपं तु लिङ्गं चरणपरिणामः, स चरणपरिणामो जिनस्यैकान्तेनोत्तमः, तादृशश्चैकान्तेनोत्तमश्चरणपरिणामः कथं नु युष्माकं भवेत् १, नैव कथंचन, अन्यथा तद्भवेनैव मुक्तिपदप्राप्तिप्रसङ्गः । ततः कथं भावलिङ्गापेक्षया भगवच्छिष्येण तादृशेन भवितुं शक्यते ? ॥ ११३० ॥ उपसंहरतिता एत्थ वेज्जणायं अवलंबिय संजमम्मि जइयवं । लिंगधरणगाहो ण उ एगंतेण कायवो ॥ ११३१ ॥
यत एवं द्विविधेऽपि लिङ्गे न तादृशेन भवितुं शक्यते 'ता' तस्मादत्र - प्रवचने वैद्यज्ञातमवलम्ब्य यथा - रोगी वैद्यो - पदेशं करोति नतु तन्नेपथ्यं तच्चरितं वा न च तत् कुर्वन् रोगेण मुच्यते, एवमिहापि जिनोपदेशं कुर्वन् कर्म्मरोगेण मुच्यते नतु तन्नेपथ्यादि, तदुक्तम् — “रोगी जहोवदेस करेइ वेज्जस्स होअरोगो य । न उ वेसं चरियं वा करेह न य पउणइ करितो ॥ १ ॥ तह जिण वेजादेसं कुणमाणोऽवेइ कम्मरोगाओ । न उ तन्नेवत्थधरो न उ तस्सादे -
१ रोगी यथोपदेशं करोति वैद्यस्य भवत्यरोगश्च । न तु वेषं चरितं वा करोति न च प्रगुणो भवति कुर्वन् ॥१॥ तथा जिनवैद्यादेशं कुर्वाणोऽपैति कर्मरोगात् । नतु तन्नेपथ्यधरः नतु तस्यादेशमकुर्वन् || २ ||
परिग्रहर्षिरती धर्मो
पकरणस्यासङ्गता
॥ ३७८ ॥
Page #437
--------------------------------------------------------------------------
________________
६ तमकरेंतो॥२॥त्ति" ॥ एवं वैद्यदृष्टान्तमाश्रित्य संयम एव तदुपदिष्टे यतितव्यं नतु तलिङ्गधारणग्रहो-भगवत्तीर्थकलिङ्गधारणग्रह एकान्तेन कर्त्तव्य इति ॥ ११३१ ॥ अनेनैवातिदेशेनान्यदपि परोक्तमपाकर्तुमाह
हत्थप्पत्तम्मि फले रुक्खग्गवलंबणं मुहेमादि ।
एतेणं पडिसिद्धं जं वइमेत्तं इमं ठवियं ॥ ११३२ ॥ - एतेन-अनन्तरोदितेन यदप्युक्तम्-'अक्षेपेण मुक्तिपदप्रसाधके सर्वसङ्गपरित्यागे शक्यक्रिये प्राप्ते सति को नाम पारंपर्येण मुक्तिपदप्रसाधकं वस्त्रादिपरिग्रहं कुर्यात् ?, हस्तप्राप्ते हि फले वृक्षा(ग्रा) वलगनं मुधेति,एवमादि, तत्प्रतिक्षि
समवगन्तव्यम्।यस्मादिदं सर्वं वाङ्मात्रं स्थापितं, निरतिशायिना वस्त्रपात्रादिकमन्तरेण चरणस्य प्रसाधयितुमशक्यजात्वात् , यथाऽभिहितं प्राक् ॥ ११३२ ॥ अत्र पर आह
सिझंति ण तुससहिया साली मुग्गेहिं एत्थ वभिचारो।
देहच्चागा मोक्खे असिलिटुं चेव नायव्वं ॥ ११३३ ॥ न शालयस्तुषसहिताः सिद्धन्ति तथा लोकानुभवसिद्धेः, एवं जन्तवोऽपि न वस्त्रपात्रादिपरिग्रहलक्षणतुषोपेताः| १ मुहेएमादि ख०।
धर्म. ६४
JainEducationPUR
For Private
Personel Use Only
Www.jainelibrary.org
Page #438
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥३७९ ॥
Jain Education
सिद्ध्यन्तीति । अत्राह - 'मुग्गेहिं एत्थ वभिचारो' तुषसहिता न सिद्ध्यन्तीति अत्र मुद्वैर्व्यभिचारः, ते हि तुपसहिता अपि सिद्ध्यन्तो दृष्टास्तद्वदिहापि केचिन्निरितिशायिनो वस्त्रपात्रादिपरिग्रहतुषोपेताः सेत्स्यन्तीति । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा वस्त्रपात्रादौ त्यक्ते सति स्वदेहः तेन त्यक्तः स्यात्, शीतादिवेदनातिशयपरिगतस्य तस्य विनाशसंभवात्, तथोक्तं प्राक्, तथा च सति खदेहपरित्यागमात्रान्मोक्ष इत्यभ्युपगतं स्यात्, खदेहत्यागमात्राच मोक्षेऽभ्यु - पगम्यमानेऽश्लिष्टमेव- असमंजसमेव ज्ञातव्यं, भैरवादिपतनकारिणामपि खदेहवैरिणां मोक्षप्रसक्तेः ॥ ११३३ ॥ अपि चजियलज्जो णिगणो किल इत्थीमादिसु मोहहेऊओ । एतंपि न जुत्तं चिय पाएण कयं पसंगेणं ॥ ११३४ ॥
जितलज्जः (नग्नः) किल ख्यादि (पु) मोहहेतुर्भवति, ततश्चैतदपि प्रायो न युक्तमेवेति कृतं प्रसङ्गेन ॥ ११३४ ॥ रात्रिभुक्तिविरतिलक्षणं पष्ठं मूलगुणमाश्रित्याह
तीभोवती दिट्ठा दिटुप्फला सुहा चेव । दिट्टमिह जरणमादी इतरं हिंसाणिवित्ती उ ॥ ११३५ ॥
१ मिति खपुस्तके |
परिग्रहविरतौ धर्मो
पकरणस्वासङ्गता
॥३७९ ॥
w.jainelibrary.org
Page #439
--------------------------------------------------------------------------
________________
Jain Education
रात्रिभोजनविरतिर्दृष्टादृष्टफला शुभैव ज्ञातव्या । तत्र दृष्टं फलं - भुक्ताहारजरणादिकमितरत् - अदृष्टं फलं हिंसानि - वृत्तिः, तथाहि - रात्रिभोजने क्रियमाणे नियमतो हिंसा संपद्यते, तथा चागमः- “संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाई राओ अपासंतो, कहमेसणियं चरे ॥ १॥ उदउलं बीयसंसत्तं, पाणा निवडिया महिं । दिया ताइं विवजेजा, राओ तत्थ कहं चरे १, ॥ २॥ इति” ॥ ततो रात्रिभोजननिवृत्तौ हिंसानिवृत्तिर्भवतीति ॥ ११३५ ॥ व्याख्याता मूलगुणाः, संप्रति उत्तरगुणान् अधिकृत्याह
उत्तरगुणा उ चित्ता पिंडविसुद्धादिया पबंधेण ( पर्वचेण ) । नेया सभेयलक्खणसोदाहरणा जहा सुते || १९३६ ॥
उत्तरगुणास्तु चित्राः पिण्डविशुद्ध्यादयः प्रपञ्चेन - विस्तरेण ज्ञेयाः, सभेदलक्षणाः सोदाहरणाश्च यथा सूत्रे - आगमे, इह तु ग्रन्थगौरव भयान्नोच्यन्ते इति ॥ ११३६ ॥ एष तावद्भावधर्म्मः संक्षेपेणोक्तो विस्तरतस्तु सूत्रतोऽवसे
यस्तथाचाह—
१ सन्तीमे सूक्ष्माः प्राणा सा यदिवा स्थावराः । यान् रात्रावपश्यन् कथमेषणां चरेत् ॥ १ ॥ उदकाद्रयां बीजसंसक्तायां ( उदकार्द्र बीजसंसक्तं ) प्राणा निपतिता मह्याम् । दिवा तान् विवर्जयेत् रात्रौ तत्र कथं चरेत् ? ॥ २ ॥
onal
Page #440
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३८०॥
Jain Education
एसो उ भावधम्मो भणिओ परमेहिं वीयरागेहिं । सर्व्वन्नूहि सुत्ते पवंचतो सवदरिसीहिं ॥ ११३७ ॥
एष तु भावधर्म्मः सूत्रे प्रपञ्चतो भणितः परमैर्वीतरागैः सर्वज्ञैः सर्वदर्शिभिस्ततस्तस्मादेव सूत्रात् प्रपञ्चेन ज्ञेय इति ॥ ११३७ ॥ यदुक्तं 'वीतरागैः सर्वज्ञै' रिति, तत्र परस्य चोद्यमपाकर्तुमुद्भावयन्नाह —
ional
चोति कहं रागादिदोसविरहो हविज्ज सत्तस्स ? | तद्धम्म चिय जम्हा अणादिमंता य ते तस्स ॥ ११३८ ॥
चोदयति परो यथा-कथं रागादिविरहः सत्त्वस्य भवेत् यद्वशाद्वीतरागता सर्वज्ञता वा भवेत् ?, नैव भवेदिति भावः । कथं न भवेदित्यत आह- 'तद्धम्म चिय जम्हा' यस्माद्रागादयो दोषास्तद्धर्मा एव आत्मधर्मा एव यच्च तद्धर्म्मरूपं न तस्य निरन्वयो विनाशो, यथा- ज्ञानस्य, तद्धर्म्मभूताश्च रागादयो दोषास्तत्कथं तेषामभाव इति । द्वितीयं | हेतुमाह - 'अणादिमंतोय ते तस्स' ते रागादयो दोषास्तस्य - आत्मनोऽनादिमन्तो, यच्चानादिमन्न तन्निरन्वयविनाशि यथा आकाशम्, अनादिमन्तश्च रागादय इति न रागद्वेषमोहादिदोषाभावः ॥ ११३८ ॥ अपिच,
सर्वज्ञतासिद्धिः
॥३८० ॥
ww.jainelibrary.org
Page #441
--------------------------------------------------------------------------
________________
ASSISTANDAR
धम्मा य धम्मिणो किं भिन्नाभिन्न त्ति ? पढमपक्खम्मि ।
सवेवि वीयरागा सत्ता को तम्मि उ विसेसो? ॥ ११३९ ॥ धाश्च धर्मिणः सकाशात् किं भिन्ना वा स्युरभिन्ना वेति पक्षद्वयम् । तत्र प्रथमपक्षे-भेदलक्षणेऽभ्युपगम्यमाने सति सर्वेऽपि सत्त्वा वीतरागा एव प्राप्नुवन्ति, रागादिभ्यो भिन्नत्वात् , विवक्षितपुरुषवत् । ततश्च को नाम तस्मिन्विवक्षिते वर्द्धमानखाम्यादौ विशेषो? येन तद्वच एव प्रमाणं स्यात् न रथ्यापुरुषादिवचोऽपीति ॥११३९॥ द्वितीयं पक्षमधिकृत्याह
तविरहम्मि अभावो पावइ सत्तस्स बितियपक्खम्मि।
को व सरूवावगमे ? भावो तस्स त्ति वत्तवं ॥ ११४०॥ द्वितीयपक्षे-अभेदलक्षणेऽभ्युपगम्यमाने सति तद्विरहे-प्रतिपक्षभावनावशेन रागाद्यभावे सत्त्वस्याप्यभावःप्राप्नोति, तदभिन्नत्वात्तत्खरूपवत् । एतदेव स्पष्टयति-'को वेत्यादि' रागादयो हि तदभिन्नत्वादात्मखरूपं, खरूपापगमे च तस्य-आत्मनः को वाऽन्यो भावः-सत्ता स्यादिति वक्तव्यं ?, नैव कश्चित्स्यादितिभावः ॥११४० ॥ तदेवं खरूपतो वीतरागत्वाभावमुपदय सांप्रतं प्रमाणाभावतस्तमुपदर्शयन्नाह
Jain Education
For Private 3 Personal Use Only
jainelibrary.org
Page #442
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः ॥३८॥
सर्वज्ञतासिद्धि
अन्नं च नजइ कहं जह एसो रागदोसरहितो त्ति ? ।
चेट्टाओ चेव मती तन्नो पडिबंधऽभावातो॥ ११४१ ॥ अन्यच्च कथमिदं ज्ञायते यथा-एषः-परिदृश्यमानः पुरुषो रागादिदोषरहित इति ?, नैव कथमपि, प्रमाणाभावादितिभावः । अथ स्यान्मतिः-चेष्टात एव वीतराग इति ज्ञायते । तत्राह-'तन्नो' इत्यादि यदेतदुक्तं तन्न । कुत इत्याह-'प्रतिबन्धाभावात्' वीतरागत्वेन सह चेष्टायाः प्रतिबन्धनियमाभावात् । न च प्रतिवन्धमन्तरेणान्यदर्शने अन्यकल्पना युक्ता, मा प्रापदतिप्रसङ्ग इति ॥ ११४१ ॥ प्रतिबन्धाभावमेव स्पष्टतरमुपदर्शयति
लद्धादिनिमित्तं जं चिटुं दरिसिंति वीतराग व।
मुद्धजणविम्हयकरि हंदि सराग च्चिय मणूसा ॥ ११४२ ॥ 'लब्ध्यादिनिमित्तं' लब्धिप्रशंसादिनिमित्तं सरागा अपि सन्तो मनुष्या 'हंदीति' परामन्त्रणे, वीतरागा इव चेष्टां कायवाकर्मवृत्तिलक्षणां मुग्धजनविस्मयकरी कुर्वन्तो दृश्यन्ते, तन्न वीतरागत्वेन सह चेष्टायाः प्रतिबन्धसिद्धिः F॥ ११४२ ॥ स्यादेतत्-मा भूत् चेष्टामात्रस्य वीतरागत्वेन सह प्रतिबन्धश्चेष्टाविशेषस्य तु भविष्यतीति तत आह
॥३८१॥
Jain Education
For Private & Personel Use Only
Page #443
--------------------------------------------------------------------------
________________
Jain Education
ये वीरायचेट्टा विसेसतो वीयरागपडिबद्धा । अविणाभावग्गहणाभावा सिद्धा दुवेहं पि ॥। १९४३ ॥
न च नैव विशेषतो - विशेषरूपेण विशिष्टरूपापीतियावत् वीतरागस्य सतो या चेष्टा सा वीतरागप्रतिबद्धा द्वयोरप्यावयोः सिद्धा । कुत इत्याह- अविनाभावग्रहणाभावात् ॥ ११४३ ॥ अविनाभावग्रहणाभावमेव भावयति - जम्हा रागाभावो इच्छिज्जति आयधम्म एवेह |
सो किं पञ्चखेणं घेcus सवेण वि ण तेण ॥ ११४४ ॥
यस्मादिह रागाभाव उपलक्षणमयं ततोऽयमर्थः - रागद्वेषादिदोषसमूहाभाव इष्यते आत्म धर्म एव, भावान्तर भाव एव भावो यथा -कपालोत्पाद एव घटविनाश इति । यद्येवं ततः किमित्याह - 'सो इत्यादि' सः - रागाभावः किं प्रत्यक्षेण गृह्यते अनुमानेन वा । न तावत् प्रत्यक्षेण, यत आह- 'सवेण वि न ते सि' तेन प्रत्यक्षेण सर्वेणापि नेत्रोद्भवादिभेदभिन्नेन न गृह्यते, आत्मनोऽतीन्द्रियत्वेन तद्धर्म्म स्याप्यतीन्द्रियत्वात् । नाप्यनुमानेन अनवस्थाप्रसक्तेः, १ ण य वीयरागस्स सओ चेट्ठा सा वीतरागपढिबद्धा । इति कपुस्तकपाठः
w.jainelibrary.org
Page #444
--------------------------------------------------------------------------
________________
सर्वज्ञतासिद्धिः
॥३८२॥
धर्मसंग्रह- तथाहि-तदपि लिङ्गस्य साध्याविनाभावग्रहणे सति प्रवर्तते, ततस्तत्रापि लिङ्गस्य साध्याविनाभाषग्रहणमनुमानाणीवृत्तिः |न्तरात् कर्त्तव्यं तत्राप्यनुमानान्तरादित्यनवस्था ॥ ११४४ ॥
अग्गहितम्मि य तम्मि अविणाभावग्गहो कहं होजा? ।
अब्भुवगमम्मि य तहा अइप्पसंगादसारमिणं ॥ ११४५॥ | अगृहीते च तस्मिन्-आत्मधर्मरूपे रागाद्यभावे कथं तेन सह चेष्टाया अविनाभावग्रहो भवेत् ? नैव भवेदितिभावः । अगृहीतेऽपि च रागाद्यभावे तेन सहाविनाभावग्रहणस्वाभ्युपगमेऽतिप्रसङ्गो-यस्य कस्यचित् येन तेन वा सहाविनाभावग्रहणप्रसक्तेः । तस्मात् यदुच्यते चेष्टाविशेषाद्वीतरागत्वनिश्चितिरिति तदसमीचीनमवसेयम् ॥ ११४५॥ तदेवं वीतरागत्वं निराकृत्य संप्रति सर्वज्ञत्वं निराकुर्वन्नाह
सत्वं च जाणइ कह? किं पञ्चक्खेणुदाह सोहिं ? ।
पच्चक्खमादिएहिं माणेहि दुहावि णणु दोसो ॥ ११४६ ॥ | सर्व हि वस्तु जानातीति सर्वज्ञः, सर्वं च जानाति किं प्रत्यक्षेण ? उत सवैरेव प्रत्यक्षादिभिः प्रमाणैः १, किंचात | इत्साह-द्विधापि पक्षद्वयेऽपि ननु दोषः ॥ ११४६ ॥ तत्र प्रथमपक्षमधिकृत्य दोषमाह
CHUSANSAMROSAGAR
॥३८२॥
Jain Educational
For Private & Personel Use Only
KMw.jainelibrary.org
Page #445
--------------------------------------------------------------------------
________________
भिन्निदियावसेओ (आ) रूवादी सुहुमववहितादी य । कहमवगच्छति सवे जुगवं नेत्तादिणेकेण ? ॥ ११४७ ॥
भिन्नेन्द्रियावसेया रूपादयो- रूपरसगन्धस्पर्शाः सूक्ष्मा व्यवहिताश्च, अत्रादिशब्दादत्यासन्नामूर्त्तादयो गृह्यन्ते, ततश्च तान् सर्वानपि रूपादीन् युगपदेकेन नेत्रादिना - नेत्रोद्भवादिना प्रत्यक्षेण कथमवगच्छति? नैव कथंचनेतिभावः । तस्य भिन्नेन्द्रियावसेये सूक्ष्मादौ च प्रवृत्त्ययोगात् ॥ ११४७ ॥ अथ -
अन्नं अतिंदियं से पञ्चक्खं तेण जाणई सवं ।
तब्भावम्मि पमाणाऽभावा सद्धेयमेवेयं ॥ ११४८ ॥
अन्यत् - ऐन्द्रियप्रत्यक्षादितरत् अतीन्द्रियं प्रत्यक्षं 'से' तस्य सर्वज्ञस्य विद्यते तेन सर्वे जानाति ततो न कश्चिद्दोष इत्यत्राह - 'सद्धेयमेवेयमिति' इदम्-अतीन्द्रियं प्रत्यक्षं श्रद्धेयमेव- श्रद्धामात्रगम्यमेव । कुत इत्याह-तद्भावे - अतीन्द्रियप्रत्यक्षभावे प्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयव्यवस्था, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः ॥ १९४८ ॥ अत्रैवाभ्यु| चयेनाह
सति तम्म समेतावदेव तस्सऽत्तनिच्छओ किह णु ? |
w.jainelibrary.org
Page #446
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३८३ ॥
Jain Education
सिद्धं अतिंदियं पि हु ओहादि ण सङ्घविसयं ते ॥ ११४९ ॥
अत्र लुसोsपिशब्दो द्रष्टव्यः सत्यपीति । नास्त्येव तावदतीन्द्रियं प्रत्यक्षं तद्ब्राहकप्रमाणाभावात्, सत्यपि तस्मिन् सर्वमेतावदेवेति तस्य सर्वज्ञस्यात्मनिश्चयः कथं नूपजायते ?, नैव जायते इति भावः । कुत इत्याह- 'हुः' यस्मादर्थे यस्मादतीन्द्रियमपि प्रत्यक्षमवध्यादि न सर्वविषयं न सर्ववस्तुगोचरं 'ते' तव राद्धान्ते सिद्धम् ॥ ११४९ ॥ ततः किमित्याहजह सवमुत्तविसयपि ओहिनाणं न धम्ममादीणं ।
गाहयमिय केवलमवि अन्नेसिमगाहगं किण्णो ? ११५० ॥
यथा सर्वमूर्त्तविषयमध्यवधिज्ञानं न धर्म्मादीनां धर्मास्तिकायादीनां ग्राहकमितिः- एवं केवलमपि - केवलज्ञानमपि अन्येषां केषांचिद्वस्तूनामग्राहकमिति किन्न संदेहो जायते ?, जायत एवेति भावः, तन्निवृत्तिनिबन्धनाभावात् ॥ ११५० ॥ अत्राचार्याभिप्रायमाशङ्कते - सविसयं ति माणं किमेत्थ जं णोवलब्भती अन्नं । ओही अणुवद्धेहिं धम्ममादीहिँ वभिचारो ॥ ११५१ ॥ यस्मादिदं केवलज्ञानं सर्वविषयं तत् कथमन्येषामपि केषांचिद्वस्तुनामिदमग्राहकमिति संदेह उपजायते इति ।
सर्वज्ञतासिद्धिः
॥३८३॥
v.jalnetibrary.org
Page #447
--------------------------------------------------------------------------
________________
% AAAAAAAAAECS
अत्राह-'माणं किमेत्थ त्ति' सर्वविषयं केवलज्ञानमित्यत्र किंमानं ?, नैव किंचिदिति भावस्ततो वाङ्मात्रमेतत् । अत्राचार्योत्तरमपाकर्तुमाह-'जन्नोवलब्भइ अन्नं ति यस्मादन्यन्नोपलभ्यते तस्माज्ज्ञायते सर्वविषयमिदं केवलज्ञानमिति । अत्राह-'ओहीए' इत्यादि, अवधिनाऽनुपलब्धैर्धादिभिर्व्यभिचारः । इदमुक्तं भवति यथा-अवधिज्ञाने प्रादुर्भवति सति यस्मादन्यन्नोपलभ्यते तत इदं सर्वविषयमिति निश्चेतुं न शक्यते, तदनुपलब्धानामपि धर्मास्तिकायादीनां भावात्, एवं केवलज्ञानेऽपि न सर्ववस्तुविषयताविषयो निश्चयः कतु शक्यते इति ॥ ११५१ ॥ उपसंहरति
जम्हा पच्चक्खेणं ण सवरूवावि(दि)जाणणं जुत्तं ।
सबन्नुनिच्छओ अत्तणो य तम्हाऽसपक्खोऽयं ॥ ११५२ ॥ यस्मादुक्तप्रकारेण न प्रत्यक्षेण सर्वरूपादिज्ञानं युक्तं, तस्मात् योऽयमात्मनि सर्वज्ञत्वनिश्चयो 'यथाहं सर्वज्ञ' इति सोऽसत्पक्ष इति स्थितम् ॥ ११५२ ॥ द्वितीयं पक्षमधिकृत्याह
पञ्चक्खमाइएहिं जाणइ सबेहिमह मतं ते तु।
आगमकयस्समो णणु को वा एवं न सबन्नू ? ॥११५३ ॥ अथ मतं ते तव, तुः पूरणे, प्रत्यक्षादिभिःप्रमाणैः सबैः सर्व वस्तु जानातीति । अत्राह-'आगमेत्यादि' नन्वेवं सति
CASEARCACACCACकन
Jain Educat
on
For Private & Personel Use Only
hdww.jainelibrary.org
Page #448
--------------------------------------------------------------------------
________________
धर्मसंग्रह- आगमविषयकृतश्रमः सन् को वा सर्वज्ञो न भवेत् १, सर्व एव कृतागमश्रमः सन् सर्वज्ञ इतियावत्, आगमस्य प्रायः सर्वज्ञताणीवृत्तिः सर्वार्थविषयत्वात् , तथाच सति कस्तस्मिन् विवक्षितपुरुषे वर्द्धमानखाम्यादौ विशेषो ? येन स एव प्रमाणमिष्यते न | सिद्धिः
दि जैमिनिरिति ॥११५३ ॥ तदेवं खरूपतः सर्वज्ञत्वमपाकृत्य सांप्रतं तद्विषयप्रमाणाभावतस्तदपाकर्तुमाह॥३८४॥
अन्नं च नजइ ततो केण पमाणेण सवणाणि त्ति ? ।
णो पञ्चक्खेणं जं परविन्नाणं न पञ्चक्खं ॥ ११५४ ॥ अन्यच्च 'तओत्ति' सको विवक्षितः पुरुषः सर्वं जानातीति सर्वज्ञ इति केन प्रमाणेन ज्ञायते ?, किं प्रत्यक्षेणानुमानेनागमेन वान तावत् प्रत्यक्षेण यत्-यस्मात्परविज्ञानं न प्रत्यक्षं-न प्रत्यक्षस्य विषयोऽतीन्द्रियत्वात् , तत्कथं प्रत्यक्षेणायं सर्वज्ञ इति ज्ञायते ॥११५४ ॥ अनुमानमधिकृत्याह
__ अणुमाणेणावि कहं गम्मति पच्चक्खपुवगं जेण।। तल्लिंगलिंगिसंबंधगहणतो चेव गमगं ति ॥ ११५५॥
॥३८४॥ अनुमानेनापि कथं गम्यते? यथायं सर्वज्ञानीति, नैव गम्यत इतिभावः । कुत इत्याह-येन कारणेन तदनुमानं प्रत्यक्षपूर्वकं प्रवर्तते । एतदपि कथमवसीयत इति चेदत आह-तलिंगेत्यादि' यस्मात्तदनुमानं लिङ्गलिङ्गिसंबन्धग्रह
Jan Education International
For Private
Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
धर्म. ६५
Jain Educatio
णत एव गमकं नान्यथा, लिङ्गलिङ्गिसंबन्धग्रहणं च प्रत्यक्षत एवाभ्युपगन्तव्यं नानुमानतोऽनवस्थाप्रसक्तेरतः प्रत्यक्षपूर्वकमेवानुमानमिति ॥ ११५५ ॥ अस्तु प्रत्यक्षपूर्वकमनुमानं ततः को दोष इति चेत् उच्यतेणय पञ्चखेण तओ घेप्पइ लोगम्मि अन्ननाणस्स ।
निच्चपरोक्aत्तणओ लिंगेवि अतो चियानियमो ॥ ११५६ ॥
न च प्रत्यक्षेण 'ओत्तिसको लिङ्गलिङ्गिसंबन्धो गृह्यते । कुत इत्याह-लोकेऽन्यज्ञानस्य नित्यपरोक्षत्वात्, तथा च तस्मिन्नगृहीते कथं तेन सहाविनाभावहेतोः संबन्धस्य लिङ्गे निश्चयः ? । 'अतो चिय त्ति' अत एव च संबन्धग्रहणाभा वादेव लिङ्गेऽपि लिङ्गत्वेनानियमः, 'तस्येदमेव लिङ्गमेतदेव वेति' नियमनिश्चयाभावः । तत्कथमनुमानेनापि सर्वज्ञ इति ज्ञायते ।। ११५६ || आगममधिकृत्याह -
गम्मइ न यागमातो जं पुरिसकतो स होज निच्चो वा ? | पुरिसकओ चिन्नुरत्थपुरिसेहिँ भइयो | ११५७ ॥
न चागमात् प्रमाणादयं सर्वज्ञानीति गम्यते यस्मात्स आगमः किं पुरुषकृतः - पौरुषेयो भवेत् नित्यो वा १, पुरुषकृतोऽपि च सर्वज्ञकृतो वा स्यात् रथ्यापुरुषकृतो वा १ ॥ ११५७ ॥ किंचातः
w.jainelibrary.org
Page #450
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥३८५॥
Jain Education
as aओ सो तदसिद्धो हंदि ! तस्स कह सिद्धी ? | इतरेतरासयो इह दोसो अनिवारणिजो तु ॥ ११५८ ॥
यदि स-आगमः सर्वज्ञकृतोऽभ्युपगम्यते तर्हि 'हंदीति' आमत्रणे तदसिद्धौ - सर्वज्ञ सिद्धौ तस्य - सर्वज्ञकृतस्यागमस्य कथं सिद्धिः स्यात् १, नैव कथंचनापीति भावः । अपि चैवं अभ्युपगम्यमाने सति इहेतरेतराश्रय दोषोऽनिवारणीयः प्राप्नोति । तथाहि सर्वज्ञसिद्धौ तत्कृतागमसिद्धिस्तत्सिद्धौ च सर्वज्ञ सिद्धिरिति ॥ ११५८ ॥ द्वितीयं पक्षमधिकृत्याहअह रत्थापुरिसकओ ण पमाणं रेवणाइकवं व । अपमाणाओ य तओ तदवगमो सवधाऽजुत्तो ॥ ११५९ ॥
अथ रथ्यापुरुषकृतः स आगम इति पक्षस्तर्हि न प्रमाणं रेवणादिकृतकाव्यमिव । अप्रमाणाच तस्मात् रथ्या| पुरुषकृतादागमात्तदवगमः - सर्वज्ञावगमः सर्वथा अयुक्तः, अप्रमाणस्य प्रमेयसिद्ध्यनत्वात्, अन्यथा अप्रमाणत्वायोगात् ॥ ११५९ ॥
अह निच्च सर्व्वन्नू उसहो एमादि अत्थवायो उ ।
अहो अणि मेसो कत्तिमभावाभिहाणाओ ॥ १९६० ॥
सर्वज्ञतासिद्धिः
॥ ३८५॥
jainelibrary.org
Page #451
--------------------------------------------------------------------------
________________
Jain Education
अथ न स आगमः पुरुषकृतः किंतु नित्यो, नन्वेवं तर्हि ऋषभः सर्वज्ञो वर्द्धमानखामी वेत्येवमादि अर्थवाद एव प्राप्नोति, तुरेवकारार्थः, नित्यस्यागमस्यानित्येन वस्तुना सह संबन्धाभावात् । तदपेक्षया तस्याप्रवृत्तेः, ऋषभादयो ह्यधुनातनकल्पभाविन आगमश्च तेभ्योऽपि प्राग्भावी, नित्यत्वाभ्युपगमात्, तत्कथं तदपेक्षया तस्य प्रवृत्तिः १ । अथ ऋषभः सर्वज्ञ इत्येवमादि अर्थवादो नाभ्युपगम्यते तर्हि अनित्य एवासावागमः प्राप्नोति । कुत इत्याह- ' कृत्रिमभावा| भिधानात् ' अनित्यऋषभादिपदार्थाभिधानात् तद्भावमपेक्ष्य हि तस्य वृत्तिरन्यथा संबन्धाभावेन तदभिधानानुपपत्तेः ॥ ११६० ॥ अपि च, निचे य तम्मि सिद्धे तत्तो च्चिय धम्ममादिसिद्धीओ । सर्व्वनुकपणावि हु अपमाणा निष्फला चेव ॥ १९६१ ॥
नित्ये च तस्मिन् -आगमे सिद्धे सति तत एव - आगमात् धर्मादिसिद्धेः - धर्माधर्मव्यवस्थासिद्धेः सर्वज्ञकल्पना 'हु' निश्चितमुक्तेन प्रकारेणाप्रमाणा क्रियमाणा निष्फलैवेति ॥ ११६१॥ तदेवं सर्वज्ञत्वसिद्धिनिबन्धनप्रमाणाभावमुपदश्ये सांप्रतं तत्प्रतिषेधकं प्रमाणमाह
पडिसेहगं च माणं सोऽसवन्नुत्ति णो पन्नाओ ।
ational
Page #452
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३८६ ॥
Jain Education
पुरिसादित्ता हेऊ दिट्टंतो देवदत्तो व ॥ ११६२ ॥
प्रतिषेधकं च मानं प्रमाणं सर्वज्ञस्य विद्यते, तद्यथा - सः - विवक्षितो वर्द्धमानखाम्यादिरसर्वज्ञ इति (नः) प्रतिज्ञा, पुरुपादित्वात्, आदिशब्दाद्वक्तृत्वपरिग्रह इति हेतु:, देवदत्त (इव) इति दृष्टान्तः, एष पूर्वपक्ष: ॥११६२ ॥ अत्राचार्य आहजइ णाम जीवधम्मा अणादिमंतो य एत्थ रागादी । संभव तव विरहो इह कत्थइ हासभावाओ ॥ ११६३ ॥ पडवक्खभावणाओ अणुहवसिद्धो य हासभावो सिं । थीविग्गहादितत्तं भावयतो होइ भवस्स ॥ १९६४ ॥
यदि नामात्र - जगति रागादयो दोपा जीवधर्मा अनादिमन्तश्च तथापि तेषां विरहः- सर्वथापगमः संभवति । कुत इत्याह- इह प्रतिपक्षभावनातः कुत्रचित् विरक्तचेतसि पुंसि तेषां रागादीनां हासभावात्-क्षयभावदर्शनात् । न च वाच्यमसौ हासभावोऽसिद्ध इति, यत आह-अनुभवसिद्धश्च एषां - रागादिदोपाणां हासभावः, यतः स्त्रीविग्रहादितत्त्वं स्वीकलेवरा दियाथात्म्यं भावयतः कस्यचित् भव्यसत्त्वस्य रागादिहासभावो भवत्येव, तथानुभवभावात् ।। ११६३-१९६४ ॥ अत्र पर आह
सर्वज्ञतासिद्धिः
॥३८६ ॥
lainelibrary.org
Page #453
--------------------------------------------------------------------------
________________
Jain Education
जइ नाम हासभावो सवाभावम्मि तेसि को हेऊ ? । पविक्खभावण चिय सम्मं अद्धाविसेसेणं ॥ ११६५ ॥
यदि नाम प्रतिपक्षभावनावशात् रागादीनां हासभावस्तथापि तेषां - रागादीनां निःशेषतोऽपगमे को हेतुरिति वाच्यं ? । अत्राचार्य आह- प्रतिपक्षभावनैव सम्यक् क्रियमाणा अद्धाविशेषेण । १९६५ ॥ किमत्र प्रमाणमितिचेत् ? उच्यते
देसक्खोऽथ जेसिं दीसइ सबक्खयोऽवि तेसिं तु । तद्धेतुपरिसातो कंचगमलरोगमादीणं ॥ १९६६ ॥
देशक्षयः अत्र-जगति येषां भावानां दृश्यते तेषां सर्वक्षयोऽपि भवति, तद्धेतुप्रकर्षतः - क्षयहेतुप्रकर्षतः सकाशात्, यथा काञ्चनमलरोगादीनाम् । काञ्चनमलादीनां हि क्षारमृत्पुटपाकादिसामग्रीसंपर्क तो देशक्षयदर्शनानन्तरं तत्सामग्रीपरिपाकप्रकर्षवशात् सर्वात्मनापि क्षयो दृष्टस्तद्वद्रागादीनामपीति । प्रयोगश्चायम्-ये यदुपधानापकर्षिणस्ते तदत्यन्तवृद्धौ तदभिभवान्निरन्वयविनाशधर्माणो, यथा- क्षारमृत्पुटपाकाद्युपधानात् काञ्चनमलरोगादयः, प्रतिपक्षभावना
w.jainelibrary.org
Page #454
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः ॥३८७॥
वशादपकर्षिणश्च रागादय इति ॥११६६ ॥ प्रतिपक्षभावनातो रागादिक्षय इत्युक्तं अतस्तस्या एव प्रतिपक्षभाव- सर्वज्ञतानाया योग्यो यो भवति तमुपदर्शयन्नाह
सिद्धिः नाणी तवम्मि निरओ चारित्ती भावणाएँ जोगो त्ति ।
सा पुण विचित्तरूवावत्थाभेदेण निहिट्ठा ॥ ११६७ ॥ ज्ञानी-हेयोपादेयवस्तुयाथात्म्यावगमवान् , तपसि-बाह्यान्तरभेदभिन्ने यथाशक्ति निरतः-आसक्तः, चारित्री-सद-15 सक्रियाप्रवृत्तिनिवृत्तिलिङ्गगम्यशुभपरिणामविशेषवान्, एष इत्थंभूतो रागादिप्रतिपक्षभावनाया योग्यो भवति, नान्यः, तस्य यथाभावनप्रवृत्त्ययोगतस्तस्या मिथ्यारूपत्वात् । सा पुनर्भावना विचित्ररूपाऽवस्थामेदेन-अप्रमत्तगुणस्थानकाधारोहणक्रमेणानेकावस्थाभेदेन निर्दिष्टा-कथिता तीर्थकरगणधरैरिति ॥ ११६७ ॥ तदेवं भावनायोग्यं भावनाभेदांश्चाभिधाय सांप्रतं यद्भावयति तद्दर्शयतिभावेइ य दोसाणं निदाणमेसो तहा सरूवं च ।
॥३८७॥ विसयं फलं च सम्मं एवं च विरजई तेसुं ॥ ११६८ ॥ १ यथाभावनं, खपुस्तके ।
Jain Education
For Private 3 Personal Use Only
A
jainelibrary.org
Page #455
--------------------------------------------------------------------------
________________
भावयति च सम्यगेष-भावको दोषाणां-रागादीनां निदानं तथा खरूपं विषयं फलं च प्रतिकलमवदातबुद्धिर्भावयन् तेषु दोषेषु विरज्यते-विरक्तो भवति ॥ ११६८ ॥ तत्र यथा दोषाणां निदानं भाव्यं तथा दर्शयन्नाह
जं कुत्सि(च्छि)याणुजोगो पयइविसुद्धस्स चेव जीवस्स ।
एतेसिमो णिदाणं बुहाण न य सुंदरं एयं ॥ ११६९ ॥ यत्-यस्मादेतेषां रागादिदोषाणां निदानं-कारणं प्रकृतिविशुद्धस्यैव सतो जीवस्य कुत्सिताणुयोगः-कुत्सितकर्माशसंबन्धस्तस्मात्, न च-नैव बुधानाम्-अवगतवस्तुतत्त्वानां सुन्दरमेतन्निदानमुपेक्षितुमिति गम्यते ॥ ११६९॥
रूवंपि संकिलेसोभिस्संगापीतिमादिलिंगो उ।
परमसुहपच्चणीओ एयंपि असोहणं चेव ॥ ११७०॥ रूपमपि-खरूपमपि यस्माद्रागादिदोषाणां संक्लेश एवाभिष्वङ्गाप्रीत्यादिलिङ्गः, तुरवधारणे भिन्नक्रमश्च स च यथास्थानं योजितः, परमसुखप्रत्यनीकः-परमानन्दरूपप्रशमसुखप्रत्यनीकस्तस्मादेतदपि खरूपमशोभनमेवेति ॥११७०॥ विषयभावनामाह
विसओ य भंगुरो खलु गुणरहितो तह य तहऽतहारूवो।
Jain Education
For Private & Personel Use Only
Page #456
--------------------------------------------------------------------------
________________
सर्वज्ञतासिद्धिः
धर्मसंग्रह
संपत्तिनिप्फलो केवलं तु मूलं अणत्थाणं ॥ ११७१ ॥ णीवृत्तिः
। विषयश्च-रागादिदोषाणां ख्यादियौवनादिकः खलु-निश्चितं भङ्गुरः क्षणदृष्टनष्टस्वरूपस्तथा गुणरहितो-रागवत्स॥३८॥18 मारोपितमनोज्ञत्वादिगुणविरहितस्तथाच तथातथारूपो-मनोज्ञामनोज्ञखरूपः, तथाहि-य एव विषयो रागवेदनीयो
दयवशादभीष्टः प्रतिभात आसीत् स एवेदानी बुभुक्षादिवेदनीयाक्रान्तमनसोऽनभीष्टः प्रतिभाति । तदुक्तम्-"तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किंचिदिष्टं वा ॥१॥” इति, 'संपत्तिनिप्फलो
त्ति संप्राप्तिरिह परत्र च श्रेयोहेतुत्वमधिकृत्य निष्फला यस्य स तथाभूतः, केवलं मूलमेव-कारणमेवानर्थानाम्, तदुदक्तम्-“रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य। नान्यः खल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥१॥” इति॥११७१॥
____ जम्मजरामरणादी विचित्तरूवो फलं तु संसारो।
बुहजणणिवेदकरो एसोऽवि तहाविहो चेव ॥ ११७२ ॥ रागादिदोषाणां फलं संसारः, स च यस्मात् जन्मजरामरणादिर्विचित्ररूपो बुधजननिर्वेदकरस्तस्मादेषोऽपि तत्फलभूतस्संसारस्तथाविध एव-अशोभन एव ॥ ११७२ ॥
१ तथाच तथारूपो. ख.।
SSSS
ॐ
Jain Education
For Private Personel Use Only
Kajainelibrary.org
Page #457
--------------------------------------------------------------------------
________________
Jain Education Inter
एते भावेमाणो एएसिं चैव निग्गुणत्तणओ ।
एईए परिसम्म विरज्जती सहा तेसु ॥ ११७३ ॥
एतानि - निदान खरूपविषयफलानि प्राकृतत्वात्पुंस्त्वनिर्देशः उक्तेन प्रकारेण भावयन् एतेषां तत्त्वेन निर्गुणत्वतरतस्याः भावनायाः प्रकर्षे सति सर्वेष्वेतेषु रागादिषु सर्वथा विरज्यते - विरक्तो भवतीति ॥ ११७३ ॥ भावनामेव प्रकारान्तरेणाह -
नाणादिगाsहवेसा सवच्चिय तेसि खयनिमित्ता उ ।
पविक्खभावणा खलु परमगुरूहिं जतो भणियं ॥ ११७४ ॥
अथवा एषा प्रतिपक्षभावना तेषां रागादिदोषाणां क्षयनिमित्तभूता सर्वैव ज्ञानादिका - ज्ञानादिखरूपा ( प्रतिपक्षभावना) खलु बोद्धव्या, यतो- यस्मात्परमगुरुभिरर्हद्भिर्भणितम् ॥ ११७४ ॥ किं तदित्याहनाणं पगासगं सोहओ तवो संजमो य गुत्तिकरो ।
तिरपि समायोगे मोक्खो जिणसासणे भणिओ ॥ ११७५ ॥
अस्य व्याख्या-इह यथा कचवरसमन्वितमहागृहशोधने प्रदीपादीनां पृथग्व्यापारस्तद्वज्जीवगृह कर्मकचवरशोधने
ainelibrary.org
Page #458
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
सर्वज्ञतासिद्धिः
॥३८९॥
ज्ञानादीनाम् । तत्र ज्ञायतेऽर्थोऽनेनेति ज्ञानं, तच प्रकाशकं, प्रकाशकत्वेन ज्ञानमुपकुरुते गृहमलापनयने प्रदीपव|दिति भावः । तथा शोधयतीति शोधकं, किं तदित्याह-'तपः' तापयति अनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च
शोधकत्वेनोपकुरुते, गृहशोधने कर्मकरपुरुषवत्। संयमनं संयम-आश्रवद्वारविरमणं चशब्दः पृथक् ज्ञानादीनां विव|क्षितफलसिद्धौ भिन्नोपकारकारित्वावधारणार्थः, गोपनं गुप्तिः-कर्मकचवरागमनिरोधस्तत्करणशीलो गुप्तिकरः, संयमोऽपि कर्मकचवरागमनिरोधकरणेनोपकुरुते इति भावः, गृहशोधने पवनप्रेरितकचवरागमनिरोधकरणेन वातायनादिस्थगनवदितियावत् । उक्तं च-"ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाय । चारित्रमाश्रवघ्नं क्षपयति क-1 माणि तु तपोऽग्निः॥१॥"इति, एवं त्रयाणामेव अपिशब्दोऽवधारणे, अथवा संभावने, किं संभावयति ?, त्रयाणामपि ज्ञानादीनां क्षायिकाणां नतु क्षायोपशमिकादीनामिति समायोगे-संयोगे मोक्षः-सकलकर्ममलविकलतालक्षणो जिनशासने भणितः-प्रतिपादितः। नन्वेवं तर्हि “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" इत्यागमो विरुध्यते , सम्यग्दर्शनमन्तरेणापि उक्तलक्षणज्ञानादिद्वयादेव मोक्षप्रतिपादनात् , न विरुध्यते, सम्यग्दर्शनस्य ज्ञानान्तर्भावात् , तदन्त-1 रेण ज्ञानस्य ज्ञानत्वस्यैवायोगादिति ॥ ११७५॥ अथ कथमेषा ज्ञानादिका भावना रागादिप्रतिपक्षभूतेस्थत आह
अन्नाणादिनिमित्तं जं कम्मं तस्स भेदजोगाओ।
॥३८९॥
Jain Education Intake
For Private & Personel Use Only
Mainelibrary.org
Page #459
--------------------------------------------------------------------------
________________
Jain Education
ते होंति जं ततो सिं जुज्जइ एमेव खवणं तु ॥ ११७६ ॥
अज्ञानादिनिमित्तं यत् कर्म - मोहनीयादि तस्य ये भेदा-लोभमोहनीयादयः तद्योगात् - तत्संबन्धतो यत् - यस्मात्ते - | रागादयो दोषा भवन्ति ततः - तस्मादेतेषां - रागादिदोषाणां क्षपणमेवमेव - ज्ञानादिभावनारूपेणैव प्रकारेण युज्यते ॥ ११७३ ॥ एतदेव स्पष्टतरं भावयति
बंधइ जहेव कम्मं अन्नाणादीहिँ कलुसियमणो तु । तह चैव विक्खे सहावतो मुञ्चति तेणं ॥ ११७७ ॥
यथैवाज्ञानादिभिः कलुषितमनाः सन् जीवः कर्म्म-ज्ञानावरणीयादि वनाति तथैव तद्विपक्षे- ज्ञानादिसद्भावरूपे | सति स्वभावतस्तेन कर्मणा मुच्यते, नहि कारणोच्छित्तावपि कार्यस्योद्भवो भवति, निर्हेतुकत्वप्रसङ्गात्, अज्ञानादि - निमित्तं च कर्म, ज्ञानादि चाज्ञानादिप्रतिपक्षभूतं ततो ज्ञानादिनैरन्तर्याभ्यासवशतो निर्मूलत एवाज्ञानादिव्यवच्छित्तौ कुतस्तन्निमित्तकर्मसंबन्धसंभवो ? येन तदुदयनिबन्धना रागादयो दोषा भवेयुरिति ज्ञानादिरूपा भावना रागादिप्रतिपक्षभूतेति स्थितम् ॥ इह केचिन्मन्यन्ते यथेह जले शुष्के सति यथा वा प्रदीपरूपे ज्वलने विध्याते सति पश्चान्न किंचिदवतिष्ठते तद्वदिहापि नारकादिरूपसंसारस्य निर्मूलतोऽपगमे सति पश्चान्न किंचिदवतिष्ठते, उक्तं च
Page #460
--------------------------------------------------------------------------
________________
धर्म संग्रह - णीवृत्तिः
॥ ३९०॥
Jain Education In
“दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ १॥ मुनिस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित्, कर्मक्षयात्केवलमेति शान्तिम् ॥ २ ॥” इति ॥ ११७७ ॥ तन्मतमपाकर्तुमाह
म्हास थिरो धम्म कम्मक्खयतो य वीयरागतं । तम्हा असोभणं चिय नेयं जलजलणणायंपि ॥ ११७८ ॥
यस्मात्स-आत्मलक्षणो धर्मी स्थिरो - नित्यस्वभावो द्रव्यरूपतया अतस्तस्यैव कथंचिदवस्थितस्य (घाति) कर्मक्षयतो वीतरागत्वं (च शब्दात् ) सकलकर्मापगमतो मुक्तत्वं, तस्मादशोभनमेव ज्ञेयं जलज्वलनज्ञातमपि - पूर्वोक्तखरूपम् । न च तथापि एकान्तेन विनाशः, सतः सर्वथा विनाशायोगात्, केवलं ते प्रदीप रूपज्वलनादिपरमाणवस्तथाविधाभासुरसूक्ष्मरूपतामा पन्नास्ततो न दृश्यन्त इति, तदुक्तम् - "नय सङ्घहा विणासोऽनलस्स परिणामओ पयस्सेव । कुंभस्स कवालाण व तहाविकारोवलंभाओ ॥ १ ॥ जइ सङ्घहा न नासोऽनलस्स किं दीसए न सो सक्खं ? । परिणामसुहुमयाओ १ नच सर्वथा विनाशोऽनलस्य परिणामतः पयस इव । कुम्भस्य कपालानां वा (ला इव) तथाविकारोपलम्भात् ॥ १ ॥ यदि सर्वथा न नाशोऽनलस्य किं दृश्यते न स साक्षात् ? । परिणामसूक्ष्मतया जलदविकाराञ्जनरजोवत् ॥ २ ॥
सर्वज्ञतासिद्धिः
॥ ३९०॥
jainelibrary.org
Page #461
--------------------------------------------------------------------------
________________
धर्म. ६६
Jain Education
कारंजणरउच्च चि ॥ ११७८ ॥ स्यादेतत् भवतु निःशेषतोऽपि रागादिदोषप्रहाणं तथापि भूयस्ते कथं न प्रादुर्भ| वेयुर्येन निष्प्रतिपक्षं तस्य वीतरागत्वं सिच्छेदित्यत आह
खीणाय ते ण होंति पुणो वि सहकारिकारणाभावा ।
न हु होइ संकिलेसो तेहिँ विउत्तस्स जीवस्स ॥ ११७९ ॥
क्षीणाश्च रागदयो दोषाः पुनरपि न भवन्ति । कुत इत्याह- 'सहकारिकारणाभावात्' रागादिवेदनीयकर्मलक्षणसहकारिकारणाभावात् । अमुमेव सहकारिकारणाभावं दर्शयति- 'न हु इत्यादि' न हु नैव दुरवधारणे तैः- रागादिदोषैर्विप्रमुक्तस्य सतो जीवस्य संक्लेशः -अशुभाध्यवसायरूपो भवति, तस्य तद्धेतुकत्वात्, अन्यथा कारणान्तराभावे - नाहेतुकत्वतः सर्वत्र तद्भावप्रसङ्गात्, आकस्मिकस्य देशकालनियमायोगात् ॥ ११७९ ॥
तदभावे ण य बंधो तप्पा ओग्गस्स होइ कम्मस्स । तदभावा तदभावो सबद्धं चैव विन्नेओ ॥ ११८० ॥
तदभावे - संक्लेशाभावे नच-नैव बन्धस्तत्प्रायोग्य स्य- संक्लेशप्रायोग्यस्य भवति कर्मणो - मोहनीयादेस्तस्य तन्निमित्तत्वात्तदभावे ग्रावादौ तस्याभावदर्शनात्, ततस्तदभावात् - कर्माभावात्तदभावो - रागादिदोषाभावः सर्वाद्धमेव विज्ञेयः,
Page #462
--------------------------------------------------------------------------
________________
%
नैरात्म्यभावनानिरासः
धर्मसंग्रह- तत्सहकारिभूतकर्मसंबन्धाभावस्योक्तयुक्तितः सर्वाद्धं भावात् ॥ ११८० ॥ तदेवं यथारूपा रागादिप्रतिपक्षभावना णीवृत्तिः
यथा च तद्वशाद्रागादिदोषप्रहाणं यथा च तेषामपुनर्भावस्तथा प्रतिपादितमिदानीं पुनर्ये भावनामन्यथा वर्णयन्ति 18 तन्मतमपाकर्तुमुपम्यस्यन्नाह॥३९॥
__ अन्ने उ नत्थि आया इति भावणमो सुदिपरमत्था ।
दोसपहाणनिमित्तं वयंति निस्संकियं चेव ॥ ११८१॥ अन्ये-सौगताः सुदृष्टपरमार्था वक्ष्यमाणयुक्त्या तदभ्युपगमस्यात्यन्तासारताप्रतिपादनात् उपहासपद(र)मेतदवसेयं, नास्त्येवात्मेति भावनां दोषप्रहाणनिमित्तं निःशङ्कितमेव वदन्ति । तद्यथा-यथा(दा)हि मोहादात्माऽस्तीत्यभिमानो भवति तदा तत्राहमिति स्नेहो जायते, तस्माच स्नेहात् यानि तत्सुखसाधनानि तानि ममेत्यादत्ते, तदुपरोधिनि च प्रतिहतिप्रणिधानं करोति, आत्मात्मीयस्नेहश्च रागस्तदुपरोधिनि प्रतिहतिप्रणिधानं च द्वेषस्तस्मात् यावदात्माभिनिवेशस्तावन्न रागादिदोषप्रहाणमिति । उक्तं च-“यः पश्यत्यात्मानं तत्रास्थाहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥१॥ गुणदर्शी परितुष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत्स संसारे ॥२॥ इति"। आत्माभिनिवेशाभावे तु 'नाहं न चेदमात्मीयं नवा कश्चित् मम प्रतिरोद्धेति भावयतो भवत्येव रागादिदोषप्रहाणमिति ॥ ११८१॥ तदेतन्मतमपाकुर्वन्नाह
E6%AMASSAC85
॥३९॥
Jain Education
a
l
For Private Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Jain Education
सति असति वावि तम्मि एसा सइ कह णु सम्मरूवति ? । मिच्छारूवा य कहं ? पहाणहेऊ विरोहातो ॥ ११८२ ॥
नवेष भावना किं सति तस्मिन् - आत्मनि क्रियेत असति वेति विकल्पद्वयम् । तत्र यदि सतीति पक्षः कथं नु सा भावना सम्यग्रूपा भवेत् ?, किंतु मिध्यारूपैव स्यात्, सति आत्मनि असन्नयमात्मेति प्रवृत्तेः, मिथ्यारूपा चैषा भावना कथं दोषप्रहाणहेतुः ?, विरोधात् । तथाहि - मिध्याभावनानिबन्धना एव दोषास्तत्कथं तत एव क्षीरन्निति ॥ ११८२ ॥ द्वितीयं पक्षमधिकृत्याह
असइ य को भावेत ? खणिगो अह सबहा निसिद्धो सो । नो भावी मे वाही नाउं च करेइ को किरियं ? ॥ ११८३ ॥
असति चात्मनि को नाम भावनां भावयेत् ?, नैव कश्चिदितिभावः, तदतिरेकेणान्यस्य भावकत्वायोगात्, घटादौ तथादर्शनाभावात् । अथोच्येत परपरिकल्पिताविचलितैकरूप आत्मा नास्तीत्युच्यते न पुनर्ज्ञानरूपः प्रतिक्षणनश्चरखभावः, ततः स भावनां भावयिष्यतीत्यदोष इति । तदयुक्तम्, यत आह- 'सबहा निसिद्धो सो' स-यस्मात्प्रतिक्षणविनश्वरखभाव आत्मा भवत्परिकल्पितः सर्वथा प्राक् परिणामित्वसिद्धौ निषिद्धो- निराकृतः, तस्मान्न स भावको युक्त
w.jainelibrary.org
Page #464
--------------------------------------------------------------------------
________________
24
धर्मसंग्रहणीवृत्तिः
नैरात्म्यभावना
निरास:
॥३९२॥
******
इति । अपिच, 'नो इत्यादि' नो भावी-न भविष्यति मे-मम व्याधिरिति ज्ञात्वा 'चो' दूषणान्तरसमुच्चये, को नाम क्रियां-तदभवनप्रतिविधानलक्षणां करोति ?, नैव कश्चिदन्यत्र मूढात् । एवमिहापि न मम रागादिनिमित्तः संसारो भावी अनन्तरमेव मम निरन्वयविनाशादिति ज्ञात्वा को नाम रागादिप्रहाणनिमित्तं भावनायां यतेतेति ॥११८३॥ पर आह
पुत्तस्स नो भविस्सइ गहणे सति तस्स जुज्जए एतं ।
अन्नस्स चिगिच्छाए पउणइ अन्नो न लोगम्मि ॥ ११८४ ॥ यथा इदं धनं भाविनि काले ममानुपयोगीति जानन्नपि पिता पुत्रस्य-आत्मजस्य नः-अस्माकं भविष्यतीति बुद्ध्या तदुपार्जनं प्रति प्रयतते, तद्वदिहापि मत्संतानभावी परंपरया उत्तरः क्षणो रागादिक्लेशविमुक्को भविष्यतीति जानन् रागादिप्रहाणहेतुभावनायां यतत इति । अत्राह-गहणे सइ तस्स जुज्जए एयं' ति तस्य पुत्रस्य ग्रहणे-दर्शने सति पुत्रस्य नो भविष्यतीत्येतत्संकल्पनं पितुयुज्यते नान्यथा, तथा लोके दर्शनात्, नचेह खसंतानवर्तिनो भाविन उतरक्षणस्य विवक्षितज्ञानक्षणेन ग्रहणमस्ति, तत्कथं स तन्निमित्तं रागादिप्रहाणाय यतेतेति । अन्यच, लोके न अन्यस्य एकान्तविलक्षणस्य चिकित्सायां क्रियमाणायामन्यः प्रगुणीभवति, तथादर्शनाभावात् , तत्कथमिह विवक्षितक्षण
MAURIS
॥३९॥
Inin Educatio
jalnelibrary.org
n
For Private Personal Use Only
al
Page #465
--------------------------------------------------------------------------
________________
चिकित्सायामुत्तरक्षण एकान्तनिर्मलो भवेत् । ननु च लोके पितुर्नीरोगतायां सत्यां तेन तथारूपेण जनितस्य पुत्रस्यापि नीरोगता दृष्टा, तथाऽविगानेन प्रतीतेः । “मिताशनं षट् सुगुणा भजन्ते आरोग्यमायुश्च वपुर्वलं च । अनाविलं चास्य भवत्यपत्यं न चैनमाधून इति क्ष ( क्षि ) पन्ती” त्यादिवचनाच्च । तत्कथमिह रागादिप्रहाणहेतुभूतभावनया विशुद्ध्यमानात् विवक्षितक्षणादुत्तरक्षण एकान्तनिर्मलो न भवेदिति १ । तदयुक्तम्, दृष्टान्तदान्तिकयोरत्यन्तं वैषम्यात् । पुत्रे हि पितृवीर्यस्यान्वयोऽस्ति तत्पुद्गलानामेव पुत्रशरीरतया परिणममानत्वात् ततस्तत्र पितृनीरोगतया पुत्रस्य नीरोगता भवन्ती न विरुध्यते, इह तु प्राक्क्षणस्य निरन्वयविनाशितया निर्मूलत एवापगमे सति कथं तद्विशुद्धेरुत्तरस्य विशुद्धिर्भवेत् ?, मा प्रापदतिप्रसङ्ग इति यत्किंचिदेतत् ॥ ११८४ ॥ पुनरपि दूषणान्तरमाह - नो भावी मे दोसो मम चेवाभावओ त्ति ता विसए । भुंजामि किं न बुद्धी जायइ इरातवादम्मि ? ॥ ११८५ ॥
नो भावी - न भविष्यति मे मम दोषो, विवक्षितक्षणानन्तरमेव निरन्वयविनाशितया ममैव तदानीमभावात्, 'ता' तस्माद्विषयान् - मनोज्ञरूपादिलक्षणान् भुजे इति किन्न बुद्धिर्नैरात्म्यवादेऽभ्युपगते सति जायते ?, जायत एवेति भावः । अभिहितयुक्तेः समीचीनत्वात् ॥ ११८५ ॥ उपसंहारमाह---
Jain Educational
ww.jainelibrary.org
Page #466
--------------------------------------------------------------------------
________________
धर्मसंग्रहतम्हा असपक्खोऽयं जुत्तिविरोधा विवजयपसंगा।
नैरात्म्यणीवृत्तिः
भावनासत्ताणुगुन्नतो पुण जुज्जइ इय देसणामेत्तं ॥ ११८६ ॥
निरासः ॥३९॥ 18| तस्मात् अयं-नास्त्येवात्मेति भावना रागादिदोषप्रहाणनिमित्तमिति पक्षोऽसत्पक्ष एव । कुत इत्याह-युक्तिविरो-18
धात् पूर्वोक्तात्, विपर्ययप्रसङ्गाचानन्तरमेवोक्तात् । यदि पुनरुच्येत-सत्त्वानुगुण्यतः-सांसारिकसुखासक्तजन्त्वानुगुण्यतो भगवतेदं देशनामात्रं कृतं शाश्वतभावास्थानिवृत्त्यर्थमिति, तदा युज्यत एव, देशनाया विनेयानुगुण्येनान्यथापि कथंचित्प्रवृत्तेाह्मणमृतजायाऽमृतदेशनावत् । यदप्युक्तं 'यदा हि मोहादात्माऽस्तीत्यभिमान' इत्यादि यावत् 'यावदात्माभिनिवेशस्तावन्न रागादिदोषप्रहाणमिति' तदप्यु(प्ययु)क्तम् , आत्मनि कथंचिन्नित्यरूपेऽपि सति तथाविधक्षयोपशमयोगेन रागादिदोषसंबन्धिनिदानादियाथात्म्यावगमतो निर्वेदभावेन विरतिपरिणामोत्पादने रागादिदोपप्रहाणोपपत्तेरित्यलं प्रसङ्गेन ॥ यत्पुनरुक्तं-'यत् तद्धर्मभूतं न तस्य निरन्वयविनाशो यथा ज्ञानस्सेति' तत्राचार्यः खयमेव-'धम्मा हवंति दुविहा' इत्यादिना प्रतिविधास्यते । यदप्युक्तम्-'यदनादिमत् न तन्निरन्वयविनाशि यथा|ऽऽकाशमिति' तदप्ययुक्तम् , हेतोरनैकान्तिकत्वात् , प्रागभावेन व्यभिचारात् ॥ ११८६ ॥ यच्चोक्तम्-'धम्मा य धम्मिणो किं भिन्नेत्यादि' तत्र प्रतिविधानमाह
॥३
२॥
Jain Education
Page #467
--------------------------------------------------------------------------
________________
ANSAR
धम्मा य धम्मिणो इह भिन्नाभिन्ना भवंति नायवा।
नवि (हि)धम्मिधम्मभावो जुज्जइ एगंतवादम्मि ॥ ११८७ ॥ धर्माश्च धर्मिणः सकाशादिह-जगति भिन्नाभिन्ना-जात्यन्तरात्मकभेदाभेदोपेता भवन्ति ज्ञातव्याः, नतु भिन्ना नाप्यभिन्ना अपि तु परस्परसंलुलितभेदाभेदसमन्विताः, कुत इत्याह-हिः-यस्मादेकान्तवादेऽभ्युपगम्यमाने सति धर्मधर्मिभावो न युज्यते ॥ ११८७ ॥ कथमित्याह
• एगंतभेदपक्खे धम्मा एयस्स को णु संबंधो ? ।
एगंताभेदम्मिऽवि दुहाभिहाणादि कह जुत्तं ? ॥ ११८८ ॥ एकान्तभेदपक्षे सति ‘एतस्य धर्मिणः संबन्धिनो धर्मा' इति को नु संबन्धः स्यात्, किं तादात्म्यलक्षणस्तदुत्पत्तिलक्षणः समवायलक्षणो वा ?, नैव कश्चिदितिभावः। भेदाभ्युपगमे सति तादात्म्यायोगात्, कार्यकारणभावानभ्युपगमाच तदुत्पत्तेरप्ययोगात् , समवायस्य प्रागेव प्रतिषिद्धत्वादिति । स्यादेतत् , मा भूदेकान्तभेदपक्षे धर्मधर्मिभावः, अभेदपक्षे भविष्यतीत्येतदाशङ्ख्याह-एकान्ताभेदेऽप्यभ्युपगम्यमाने द्विधाभिधानादि-धर्मधर्म्यभिधानादि कथं युक्तं ?
Jain Educati
o
nal
For Private Personal Use Only
S
ww.jainelibrary.org
Page #468
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥ ३९४॥
Jain Education
नैव कथंचनेतिभावः । तथाहि - एकान्तेनाभेदे सति धर्ममात्रं वा स्यात् धर्मिमात्रं वा इतरेतराव्यतिरिक्तत्वात्, इतरेतरस्वरूपवत्, तथा च सति कथं 'धर्मी, धर्मा' इति द्वयोरभिधानमुपपद्यते ?, एकतरस्यैव सत्त्वात्, आदिशब्दादेकस्याप्यभिधानमयुक्तमिति परिगृह्यते, तयोरात्मलाभस्येतरेतरनान्तरीयकत्वात्, धर्मनान्तरीयको हि धम्र्मी धर्मिना न्तरीयकाश्च धर्माः, ततोऽनयोरेकतरस्याभावेऽन्यतरस्याप्यभाव इत्येकस्याप्यभिधानमयुक्तमिति । तस्मात् भेदाभेदपक्षएव धर्मधर्मिणोः समीचीनः । ननु भेदाभेदपक्षोऽपि कथं समीचीनो यावता तत्रापि येनाकारेण भेदस्तेन भेद एव ततश्च तदपेक्षया कथं तयोः संबन्धः स्यात् १, येन चाकारेणाभेदस्तेनाभेद एव ततश्च तदपेक्षया तयोरेकान्तेनैकत्वमिति द्वयाभिधानमयुक्तम्, तदुक्तम् - "भेदाभेदोक्तदोषाश्च, तयोरिष्टौ कथं न वा ? । प्रत्येकं ये प्रसज्यन्ते, द्वयोर्भावे कथं न ते १ ॥ १ ॥ इति” ॥ अथ येनैवाकारेण भेदस्तेनैवाभेदो येनैव चाभेदस्तेनैव भेद इति, तदप्ययुक्तम्, विरोधातू, तथाहि - येनाकारेण भेदः कथं तेनैवाभेदः, अथाभेदः कथं भेद इति ?, तदेतदसमीचीनम्, अन्योऽन्यव्यासिलक्षणजात्यन्तरात्मक भेदाभेदपक्षाभ्युपगतावुक्तदोषाणा मनवकाशात् । धर्मा हि धर्मिणा सह परस्परं लोलीभावेनावस्थितास्ततो न तयोर्भेद एव, तद्भावे सति लोलीभावस्यानुपपद्यमानत्वात्, नाप्यभेद एव, तथा च सति परस्परमिति विशेषणानुपपत्तेः, द्वयोर्हि विविक्तखरूपलाभे सति परस्परमित्युपपद्यते नान्यथेति, उक्तं च- "अन्योऽन्यमिति यद्भेदं, व्याप्तिवाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्ति संभवः ॥ १ ॥ इति" । न चात्रोभयपक्षभाविनो
1
नैरात्म्य
भावना
निरास:
॥ ३९४॥
www.jaihelibrary.org
Page #469
--------------------------------------------------------------------------
________________
दोषा आपद्यन्ते, केवलभेदाभेदलक्षणोभयानभ्युपगमेन तन्निवन्धनानां तेषामिहावकाशायोगात् । धर्मिधर्मा हि खभावत एवेत्थमन्योऽन्यसंलुलिता येन न तेषामंशेन भेदोऽभेदो वा केवलः शक्यो व्यवस्थापयितुमिति ॥११८८॥ अमुमेव जात्यन्तरात्मकं भेदाभेदं दर्शयति
एगो धम्मी धम्माऽणेगे जं तेण होति भिन्न त्ति।
जं पुण तेणऽणुविद्धा सत्वेऽवि अतो अभिन्न ति ॥ ११८९ ॥ यद्यपि धर्मा धर्मिणा लोलीभावेन व्यासास्तथाप्ययमेको धर्मी अनेके चामी धर्मा इति यत्-यस्मात् खरूपवैवित्यपरः प्रत्यय उपजायते तेन कारणेन धर्मी धर्माश्च परस्परं भिन्ना भवन्ति । यत्-यस्मात् पुनस्तेन धर्मिणा अनुविद्धा-लोलीभावेन व्याप्ता आत्मसात्कृताः सर्वेऽपि धर्मा अतः-अस्मात्कारणात् तेऽभिन्ना भवन्ति । नचेमौ भेदाभेदावत्यन्तविविक्तावन्योऽन्यं व्याप्तिभावाद्, अतो जात्यन्तरात्मक एव भेदाभेदो धर्मधर्मिणोरिति ॥११८९॥ अमुमेव स्पष्टतरं भावयति
णेयप्पमेयभावोऽवत्थाभेदो य चित्तरूवो तु।
Jain Education Intel
For Private & Personel Use Only
mjainelibrary.org
Page #470
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
LOCACASS
॥३९५॥
ESSAGARAASANGA
एमादि होंति धम्मा धम्मी पुण तेसिमाहारो ॥ ११९० ॥
नैरात्म्ययो ज्ञेयप्रमेयभावोऽवस्थाभेदश्च यो विचित्ररूप एवमादयो धर्मा भवन्ति । धर्मी पुनरेतेषां धर्माणामाधारः-समा-1 भावनानपरिणामलक्षणः, तत एतेषां जात्यन्तरात्मक एव भेदाभेद इति ॥११९०॥ तत्र यदुक्तम्-'एगो धम्मी धम्माणेगे' निरासः इति । तत्र धर्माणामनेकत्वं विपक्षे बाधकप्रमाणोपन्यासेन समर्थयते
सवेसि एगत्ते अविसिट्टा नेयबुद्धिमो सवा।
पावइ भिन्ना य तई अणुहवसिद्धा तु सवेसि ॥ ११९१ ॥ सर्वेषां धर्माणामेकत्वेऽभ्युपगम्यमाने सति अविशिष्टा ज्ञेयबुद्धिरेव केवला सर्वा विवक्षितवस्तुधर्मविषया बुद्धिः ।। प्राप्नोति। 'मो' निपातोऽवधारणे। अस्त्वेवं का नो हानिरिति चेत् अत आह-भिन्ना य तह त्ति' चो हेत्वथै, यस्माद्भिन्ना-भिन्नखरूपा परस्परं 'तइत्ति' सका विवक्षितवस्तुधर्मविषया बुद्धिः। न चैतत् बुद्धिभेदप्रतिभासनं भ्रान्तिरिति वाच्यं, यत आह-'अणुहवसिद्धा उ सन्वेसिं' सर्वेषां-देशकालावस्थाभेदभिन्नानां प्रमातॄणां, तुर्हेतौ, यस्मादियं विव-15
॥३९५॥ क्षितवस्तुधर्मविषया बुद्धिः परस्परं भिन्ना प्रतिभासमाना अनुभवसिद्धा-खसंवेदनप्रमाणसिद्धा, सती बुद्धिरियं भ्रान्तिरिति न शक्यते वक्तुं, मा भूदतिप्रसङ्गः, तस्मान्नेदं बुद्धिभेदप्रतिभासनं भ्रान्तिमात्रं, न चैषा भिन्ना बुद्धिरभ्रान्ता
Jan Education Inten
For Private
Personel Use Only
Page #471
--------------------------------------------------------------------------
________________
Jain Education In
धर्माणां परस्परं भेदमन्तरेणोपपद्यते, विषयमन्तरेण प्रवृत्तौ भ्रान्तत्वप्रसङ्गात् । तस्मान्न तेषां धर्माणामेकत्वं किंत्वनेकत्वमेव । तदनेन धर्माणामनेकत्वानभ्युपगमे बुद्धिभेदविषय स्वसंवेदनप्रमाणानुपपत्तिलक्षणं बाधकं प्रमाणमुपदर्शितम् ॥ ११९१ ॥ स्यादेतत् ज्ञेयत्वमेव केवलमनेकस्वभावतया भिन्न बुद्धिप्रतिभासनिबन्धनं, तन्न तद्वशाद्धर्मानेकत्वव्यवस्थेत्याहतस्सेवणेगरूवत्तणम्मि सिद्धो तु धम्मभेदो त्ति । अविगाणबुद्धिसिद्धस्स निहवेऽतिप्पसंगो य ॥ ११९२ ॥
तस्यैव - ज्ञेयत्वस्यानेकरूपत्वेऽभ्युपगम्यमाने सति सिद्ध एव धर्मभेदो, रूपाणामेव धर्मशब्दवाच्यत्वात् तेषां चानेकत्वात्, केवलं प्रकारान्तरेणाभ्युपगतस्तद्वरं धर्मिण एवानेके धर्माः सन्तु, तथा लोकानुभवसिद्धेः, न ज्ञेयत्वस्य, विरोधात्, नहि धर्मस्य धर्मा भवन्ति, भावे वा धर्मित्वप्राप्तेर्धर्मत्वव्याघात इति । तदेवं युक्त्यनुभवाभ्यामविगानबुद्धिसिद्धस्य धर्मभेदस्य यदि निह्नवः क्रियते तर्हि तस्मिन् सति सकलशून्यतापत्त्याऽतिप्रसङ्ग एव प्राप्नोतीति यत्किंचिदेतत् ॥ ११९२ ॥ तदेवं धर्माणामनेकत्वमभिधाय सांप्रतमेको धर्मीति समर्थयमान आहचेतणरूवादीया बालकुमारादिघडकवालादी ।
jainelibrary.org
Page #472
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३९६ ॥
Jain Education
इह भेदबुद्धिसिद्धा सत्ताधाराऽविगाणेणं ॥ ११९३ ॥
चैतन्यरूपादयो बालकुमारत्वादयो घटकपालादयश्च सर्वे धर्मा इह-जगति भेदबुद्ध्या - भिन्नप्रतिभासया बुद्ध्या अविगानेन सिद्धाः सत्त्वाधाराः - सदितिप्रत्ययहेतुपरिणतिविशेषलक्षणधर्म्या धाराः सन्तो, नत्वन्यथा, निराश्रयाणां तेषामसंभवात् । तस्माद्यथोक्तसत्त्वलक्षणस्तदाश्रयो धर्मी प्रतिपत्तव्य इति ॥ ११९३ ॥ इदानीं धर्मिणा सह धर्माणा भेदाभेदमुपदर्शयति
सत्ताओ अन्नत्ते असत्तमेसिं तहा अणन्नत्ते ।
तम्मत्तयति तम्हा अन्नाणन्ना तु नियमेणं ॥ ११९४ ॥
सत्त्वात्सकाशादेषां ज्ञेयत्वचैतन्यादीनां धर्माणामन्यत्वे - एकान्तेन भेदे अभ्युपगम्यमाने सत्यसत्त्वमेव प्राप्नोति, सत्त्वादन्यत्वात्, खरविषाणवत् । तथा अनन्यत्वे - एकान्तेनाभेदे सति तन्मात्रता - धर्मिमात्रता धर्ममात्रता वा केवला प्राप्नोति, न तूभयम्, अथ चेदमनुभवसिद्धं यथोक्तमनन्तरं, तस्मादन्यानन्या - भिन्नाभिन्ना धर्मिणः सकाशादेते धर्मा नियमेनाभ्युपगन्तव्या यथा दर्शितं प्राक् ॥ ११९४ ॥ तदेवं धर्मधर्मिभेदाभेदमभिधाय सांप्रतं यथाऽस्मिन्निर्दोषता तथा दर्शयति
नैरात्म्य
भावनानिरासः
॥ ३९६ ॥
w.jainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
एएणं पडिसिद्धा भेदाभेदादिया तु जे दोसा।
जम्हा एगंतातोऽवत्थंतरमो अणेगंतो ॥ ११९५ ॥ । एतेन-अनन्तरोदितेन भेदाभेदव्यवस्थापनेन ये परस्परविविक्तैकान्तभेदाभेदलक्षणमुभयपक्षमाश्रित्य दोषाः परैरभिधीयन्ते यथा-'तत्रापि येनाकारेणाभेदस्तेनाभेद एवे' सादयस्ते सर्वेऽपि प्रतिषिद्धा एव द्रष्टव्याः। तुरेवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितः। कथं पुनस्ते दोषाः प्रतिषिद्धा इत्यत आह-जम्हेत्यादि' यस्मादेकान्तात् |पराभ्युपगतादनेकान्तोऽस्मदभ्युपगतो वस्त्वन्तरं-जात्यन्तरं, तत्कथं तत्पक्षभाविनो दोषा इह लगेयुरिति । इदमुक्तं भवति-न परस्परविविक्ती भेदाभेदावपीष्येते येन प्रत्येकभाविनो दोषाः समुदायेऽपि प्रसज्येरन् , किंवभेदानुविद्धो भेदो भेदानुविद्धश्चाभेदो जात्यन्तरं, ततो नोक्तदोषावकाश इति । तेन यदुक्तम्-'पढमपक्खम्मि सवे वि
वीयरागा' इत्यादि, तत्र न सर्वेषां वीतरागत्वप्रसङ्गो, धर्मधर्मिणोरकान्तभेदानभ्युपगमात् , नाप्यात्मनः खरूपापMगमप्रसङ्गः, एकान्ताभेदस्याप्यभावादिति ॥ ११९५ ॥ अत्र पर आह
एवं पि तेसि ण खयो एगंतेणेव धम्मिणो जम्हा । तेऽभिन्नावि कहंची णय णासो सबहा तस्स ॥ ११९६ ॥
धर्म.६७ Jain Education
ainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
---AAAAA
॥३९७॥
एवमपि यद्यपि धर्मधर्मिणोर्मेदाभेदाभ्युपगमस्तथापि तेषां-रागादिदोषाणां नैकान्तेनैव क्षयः प्राप्नोति, यस्माद्धमिणः सकाशाते-धर्मा रागादिरूपा अभिन्ना अपि कथंचित् विद्यन्ते, न च तस्य-धर्मिणः सर्वथा निर्मूलत एव नाशो,
सिद्धिः यथा सौगतैरभ्युपगम्यते, ततो धर्मिवत् रागादीनामपि धर्माणां ततः कथंचिदनन्यत्वात् नैकान्तेनैव क्षय है इति ॥ ११९६ ॥ अत्राह
धम्मा हवंति दुविहा सहजा सहगारिसबवेक्खा य ।
सहजेसु अस्थि एयं ण तु इतरेसुं पि तदभावा ॥ ११९७ ॥ | धर्मा भवन्ति द्विविधाः-सहजाः सहकारिसव्यपेक्षाश्च । तत्र ये धर्माः सहजास्तेष्वेतत्-पूर्वोक्तमस्ति, यदुतधर्मिवत् धर्माणामपि ततः कथंचिदनन्यतया नैकान्तेनैव क्षयो, यथा ज्ञानस्येति, नतु इतरेष्वपि-सहकारिसव्यपेक्षे-18 प्वेतदन्तरोक्तमस्ति । कुत इत्याह-तदभावात्-सहकार्यभावात् । ते हि सहकारिसंपर्कसंपादितसत्ताकाः, तत्कथं ॥३ तदभावे ते भवेयुः १, अन्यथा तत्सव्यपेक्षत्वस्यैव तेषामनुपपत्तेरिति ॥ ११९७ ॥ यद्येवं ततः किमित्याह१०पत्तिरिति कपुस्तके ।
CACA5
९७॥
Jain Educatio
n
al
M
arjainelibrary.org
Page #475
--------------------------------------------------------------------------
________________
Jain Education
रागादिवेदणिजस्स कम्मुणो उदयमाइ सहकारी | गादी तस्साभावे य कहं नु ते होंति ? ॥ ११९८ ॥
रागादिवेदनीयकर्मण उदय आदिशब्दात्तथाविधदेशकालादिपरिग्रहः सहकारी रामादीनां दोषाणामुत्पत्तौ, ततस्तस्य - रागादिवेदनीयस्य कर्मणोऽभावे कथं नु ते रागादयो दोषा भवन्ति ?, नैव कथंचनापि भवन्तीति भावः । कारणाभावे कार्याभावात् ॥ ११९८ ॥
अवबोहमादिया पुण सहजा तेसुं तु अवगतेसुं पि । तेसिं चिय सामन्नं चेतन्नं चिद्वती चैव ॥ ११९९ ॥
अवबोधादयो धर्माः पुनः सहजाः - सहभुवस्ततस्तेषु कर्मोदयादपगतेष्वपि तेषामेव -अवबोधादीना यत्सामान्यं चैतन्यमात्रं किंचित्तत् तिष्ठत्येवेति, न कश्चिदिह पूर्वोक्तदोषप्रसङ्गः ॥ ११९९ ॥ यचोक्तम्- 'अन्नं च नज्जइ तओ'
इत्यादि तत्र समाधानमाह -
एवं च नज्जइ तओ चेट्ठाओ चैव साहुसक्खि व ।
jainelibrary.org
Page #476
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥३९८॥
SALAMICHELORE
ववहारेणं निच्छि(च्छ) यभावेण उ आगमातो ति ॥ १२०० ॥ वीतरागत्वस्य तावन्निष्प्रतिपक्षं युक्त्या संभवो दर्शितः, ततश्चैवं-वीतरागत्वसंभवे सति 'तओ ति' सको वीतरागो व्यवहारेण चेष्टात एव ज्ञायते, साधुसाक्षिवत्, निश्चयभावेन तु आगमात्, अन्यस्य तत्त्वतोऽसीन्द्रियार्थनिश्चयविषये प्रामाण्यायोगात् ॥ १२०० ॥ ननु व्यवहारतोऽपि स कथं चेष्टातो गम्यते, तस्याः साध्येन सह प्रतिबन्धाभावात् , दृश्यन्ते हि खलु लब्ध्यादिनिमित्तं सरागा अपि वीतरागा इव चेष्टमाना इत्युक्तं प्रागित्यत आह
सम्मेतरचेटाणं अस्थि विसेसो निमित्तभेदातो।
एत्तो च्चिय हेऊतो नजइ सो बुद्धिमतेणं ॥ १२०१ ॥ ___ सम्यगितरचेष्टयोनिमित्तभेदात् कारणात् अस्ति तावत्परस्परं खरूपतो विशेषो-भेदः, यदि पुनर्निमित्तभेदेऽपि
न तयोर्मेदो भवेत् ततो निर्हेतुको विश्वस्य भेदाभेदो प्रसज्येयाताम् । यदपि चोच्यते-'अयमेव हि भेदो भेदहेतुर्वा | यदुत विरुद्धधर्माध्यासः कारणभेदश्चेति' तदपि प्लवेतेति । 'एत्तो चिय इत्यादि' अत एव-चेष्टाविशेषलक्षणाद्धेतोः स वीतरागो व्यवहारेण बुद्धिमता पुंसा ज्ञायते, साधुसाक्षिवत् । दृश्यन्ते खल्वद्यापि निपुणधिषणाः समवगतसम्यगितरचेष्टाविशेषा दर्शनमात्रेणापि साध्वितरसाक्षिणोरवगन्तार इति ॥ १२०१ ॥ यदप्युक्तम्-'न वीतरागचेष्टा
॥३९८॥
Jain Education
For Private
Personal Use Only
M
ainelibrary.org
Page #477
--------------------------------------------------------------------------
________________
ASSAMAGRAMROGROCEROS
है विशेषतो वीतरागप्रतिबद्धा सिद्धा, यस्मादात्मधर्म एव रागाद्यभाव इष्यते, न च स प्रत्यक्षेणावगम्यते' इत्यादि, तदपि दूषयितुमाह
तप्पडिबद्धं लिंगं न दिट्ठमंधेण ण य तओ नस्थि ।
आवरियबुद्धिचक्खू पेच्छति कहमायधम्मं तु ? ॥ १२०२ ॥ तत्प्रतिवद्धं-वीतरागप्रतिवद्धं लिङ्गं न दृष्टमन्धेन-चक्षुर्विकलेन, न च तावता अन्धस्यादर्शनमात्रेण 'तओ त्ति' सको वीतरागो नास्तीति निश्चेतुं शक्यते, अतिप्रसङ्गात् , एवं भवानपि ज्ञानावरणीयकर्माणुपटलावृतबुद्धिचक्षुः कथमात्मधर्म रागाद्यभावलक्षणमतीन्द्रियं पश्यति ?, येन तत्प्रतिबद्धं लिङ्गं जानीयात्, ततो न तव लिङ्गादर्शनमात्रेण तस्याभाव इति । यद्येवं तर्हि कथमुक्तं चेष्टातो व्यवहारेण स वीतरागोऽनुमीयते, ज्ञाताविनाभावो हि हेतुः साध्यस्य गमको भवति, न सत्तामात्रेण, अन्यथा नालिकेरद्वीपवासिनापि धूमदर्शनमात्रादग्निरनुमीयेत, न च | चेष्टायाः सन्नपि वीतरागत्वेन सह प्रतिबन्धो निश्चितो, यथोक्तं प्राक्, ततः कथं तद्दर्शनात्सोऽनुमीयत इति । नैष दोषः। सामान्यतोदृष्टानुमाननीतितस्तदनुमानोपपत्तेः, यथा गतिमान् आदित्यो, देशान्तरप्राप्तेर्देवदत्तवदिति । तथाहि-न दिनकरगतिमत्त्वेन देशान्तरमाप्तिरविनाभूता दृष्टा, अथ च सा तदमयति, एवमिह चेष्टापीति ।
STOCOCCASIONAMROS
Jain Education Arana
Carjainelibrary.org
Page #478
--------------------------------------------------------------------------
________________
SAHARA
धर्मसंग्रह-18| देवदत्ते गतिमत्त्वेन देशान्तरप्राप्तिरविनाभूता दृष्टा, तत आदित्येऽपि सा गमयतीति चेत् ?, साधुसाक्षिण्यपि तर्हि |
सर्वज्ञणीवृत्तिः सम्यकचेष्टा माध्यस्थ्येनाविनाभूता दृष्टेति वीतरागेऽपि सा तद्गमयिष्यतीति समानमेतत् । प्रकर्षप्राप्तमाध्यस्थ्येन
सिद्धिः ॥३९॥ सह न दृष्टेति चेत् , देवदत्त पि तर्हि न तथा गगनगतिमत्त्वेनाविनाभूता देशान्तरप्राप्तिदृष्टेति समानमेवेति ॥१२०२॥ अपि च
जह चेव अपच्चक्खो आया ईहादिएहिँ लिंगेहिं ।
गम्मइ तहेव भासादिलिंगओ वीयरागो वि ॥ १२०३ ॥ यथैवाप्रत्यक्षः सन्नात्मा अप्रत्यक्षत्वत एव तेन सहान्वयमुखेन प्रतिबन्धग्रहणमन्तरेणापि ईहादिभिः-ईहापोहमार्गणादिभिर्लिङ्गैर्गम्यते-अनुमीयते, तथैव भाषादिलिङ्गतो वीतरागोऽप्यनुमीयते, तदन्यथानुपपत्त्या प्रतिबन्धनिश्चयस्योभयत्राप्यविशेषादिति ॥ १२०३॥ यदपि च सर्वज्ञत्वमधिकृत्योक्तम्-'सवं च जाणइ कह'मित्यादि, तत्रापि प्रतिविधानमाह
॥३९९॥ सवं च जाणइ तओ पच्चक्खेणेव ण पुण सव्वेहिं । भिन्निंदियावसेयादिभणियदोसो वि ण य एत्थ ॥ १२०४ ॥
OROSCARSANSAR
SRCHSSA
For Private Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Jain Education
सर्वे च वस्तु 'तओ त्ति' सकः सर्वज्ञः प्रत्यक्षेणैव जानाति, न पुनः सर्वैः प्रत्यक्षादिभिः प्रमाणैः । न चात्र- प्रत्यक्षेण परिज्ञाने 'भिन्नेन्द्रियावसेया रूपादय' इत्यादिकः प्राग्भणितो दोषोऽपि लगति ॥ १२०४ ॥ अन्नं अतिंदियं जं पञ्चक्खं तेण जाणई सवं ।
तब्भावम्मि पमाणं एगरिसभावो उ नाणस्स ॥ १२०५ ॥
यस्मादतीन्द्रियं प्रत्यक्षमिन्द्रियजात् प्रत्यक्षादन्यत्, ततस्तेन सर्व जानाति, इन्द्रियजे च प्रत्यक्षे प्रागुक्तदोषावकाश इति । यञ्चोक्तम्- 'तभावम्मि पमाणाभावा सद्धेयमेवेय' मिति, तत्राह - 'तन्भावम्मीत्यादि' तद्भावे तु सर्वविषयातीन्द्रियप्रत्यक्षभावे तु प्रमाणं प्रकर्षभावो ज्ञानस्य, नहि सर्वविषयातीन्द्रियप्रत्यक्षभावमन्तरेणान्यो ज्ञानस्य सर्वान्तिमप्रकर्षभावः, किंतु तदात्मक एव प्रकर्षभावः, प्रकर्षभावेन च प्रमीयमाणत्वात् प्रकर्षभाव एव प्रमाणमुक्तो, यथाग्निभावे धूमः प्रमाणमित्यत्रेति । स एव प्रकर्षभावो ज्ञानस्य कथं सिद्ध इति चेत् ? प्रमाणादिति ब्रूमः, तच्च | प्रमाणमिदम् - यदिह तारतम्यवत् तत्सर्वोत्तमप्रकर्षभाक्, यथा परिमाणं, तारतम्यवच्चेदं ज्ञानमिति ॥ १२०५ ॥ न चायमसिद्धो हेतुर्यत आह
बोहपरिणामलक्खणमिह सिद्धं आतदव्वसामन्नं ।
Page #480
--------------------------------------------------------------------------
________________
सर्वज्ञ
धर्मसंग्रहणीवृत्तिः
सिद्धिः
॥४०॥
तस्साइसयो दीसइ अज्झयणादीसु किरियासु ॥ १२०६ ॥ | बोधपरिणामलक्षणं-बोधपरिणतिखतत्त्वमिह-जगति सिद्धं-सकललोकप्रसिद्धमात्मद्रव्यसामान्यं-आत्मद्रव्यसमा-1 नपरिणतिलक्षणं, तस्य-आत्मद्रव्यसामान्यस्यातिशयः-अतरतमभावो दृश्यते अध्ययनादिपु क्रियासु॥१२०६॥तथाहि
केइ तिसंथदुसंथा केइ बहुबहुतरन्नुणो एत्थ ।
संभाविजइ तम्हा पगरिसभावो वि णाणस्स ॥ १२०७ ॥ केचित्रिसंस्थाः-अन्यतः त्रिः श्रुत्वा खयं पाठदाने समर्थाः, एवं केचिद्द्विःसंस्थाः, केचिद्बहुज्ञाः, केचिच्च बहुतरज्ञा अत्र-जगति प्रत्यक्षत एव दृश्यन्ते, तस्मादित्थंभूतातिशयदर्शनात्परिणामस्येव ज्ञानस्यापि प्रकर्षभावः संभाव्यते । अपिभिन्नक्रमः, स च यथास्थानं योजित एवेति ॥ १२०७ ॥ पर आह
सोइंदियदारेणं नियनियविसएसु चेव जुत्तो त्ति ।
पावइ अतिप्पसंगो अन्नहपरियप्पणे नियमा ॥ १२०८ ।। स तरतमभावो ज्ञानस्येन्द्रियद्वारेणैव दृश्यते, अविगानेन तथानुभवात् । ततः सोऽपि सर्वोत्तमप्रकर्षभावो ज्ञानस्पेन्द्रियद्वारेणैव निजनिजविषयेषु युक्तो यतोऽन्यथा-विवक्षितप्रकारमृते प्रकान्तरेण प्रकर्षभावस्य परिकल्पने किया।
AMACHAR
॥४०॥
Jain Education inals
For Private
Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
REASEARCH
माणे नियमादतिप्रसङ्गः प्राप्नोति, अनिष्टप्रकारान्तरेणापि कल्पनाप्रसक्तेः । तत्कथं प्रकर्षभावसंभवादतीन्द्रियप्रत्यक्षभावानुमानमिति ॥ १२०८ ॥ अत्राचार्य आह
मोत्तूण इंदिए जं पइभाणाणस्स दीसती वुड्डी ।
आवरणहासओ ता सयलस्थपगरिसो अन्नो ॥ १२०९ ॥ | मुक्त्वा इन्द्रियाणि-चक्षुरादीनि यत्-यस्मात् प्रतिभाज्ञानस्य तदावरणीयकर्महासभावतो दृश्यते वृद्धिस्ता-तस्मात्सकलार्थगोचरप्रकर्षभावो ज्ञानस्थान्य एव-इन्द्रियजज्ञानगतप्रकर्षात् व्यतिरिक्त एवातीन्द्रियोऽवसेय इति ॥१२०९॥ स्यादेतत् , अस्ति प्रतिभाज्ञानं, परं न तत् सकलार्थविषयं, कतिपय विषयतयैव लोके तस्यानुभा(भ)वात् , तत्कथमतीन्द्रियज्ञानप्रकर्षः सकलवस्तुविषय इत्यत आह
होति य पतिभाणाणं असेसरूवादिवत्थुविसयं पि । पच्चक्खादधिगतरं तग्गयपज्जायगमगं तु ॥ १२१०॥
MARCHROSCARRACK
१ सयलत्थो इति कपुस्तके ।
Jain Education
For Private & Personel Use Only
Kinjainelibrary.org
Page #482
--------------------------------------------------------------------------
________________
धर्मसंग्रहवृत्तिः
॥४०१ ॥
Jain Education I
भवति च प्रतिभाज्ञानं मत्यादिज्ञानचतुष्टयप्रकर्षपर्यन्तोत्तरकालभावि मनाक् केवलज्ञानादधः सवितुरुदयात् प्राक् तदालोककल्पम् अशेषरूपादिवस्तुविषयमपि तथा प्रत्यक्षात् - इन्द्रियजप्रत्यक्षात् स्पष्टाभतया अधिकतरं, तथा तद्गतपर्यायगमकं सकलरूपादिवस्तुगत कतिपयपर्यायपरिच्छेदकम्, अध्यात्मशास्त्रेषु सर्वेष्वपि तस्य तथाभिधानात्, तत्कथं तत्प्रकर्षभूतमतीन्द्रियं केवलज्ञानं सर्वार्थविषयं न संभवतीति ? ॥ १२१० ॥ अथोच्येत कथमेतत् प्रतिभाज्ञानमविसंवादि गम्यते येन तत्प्रकर्षभूतं केवलज्ञानमप्यविसंवादि भवेदिति ? । उच्यते- लोके तथादर्शनात्
तथा चाह
अविसंवादि य एतं सुए इमं होहिइ ति हिययं मे ।
कहइ तह चिय णवरं तं जायइ अविवरीतातो ॥ १२११ ॥
अविसंवादि च एतत् - प्रतिभाज्ञानं, यतः 'वः - कल्ये इदं भविष्यतीति हृदयं मे कथयतीति' प्रतिभावतां अभि| हिते सति तत्कथितं वस्तु तथैवावैपरीत्यतः - अवैपरीत्येन जायत इति ॥ १२११ ॥ पर आहउति थोड़ बहुं बहुतरं तहा अन्ने ।
भुंजन्ति य णय एसिं पगरिसमो सवविसतो तु ॥ १२१२ ॥
सर्वज्ञसिद्धिः
॥४०१ ॥
Page #483
--------------------------------------------------------------------------
________________
CMORROADCALORESCRENCE
. इह केचित् पक्षिण उड्डीयन्ते (उड्डयन्ते) स्तोक, केचिद्वहु, केचिच्च बहुतरं, तथान्ये केचित् स्तोकं भुञ्जते, केचिद्वहु, केचिच्च बहुतरं, न चैतयोरुड्डयनभोजनक्रिययोःप्रकर्षः सर्वविषयः, किंतु परिमितविषय एव॥१२१२॥ ततः किमित्याह-18
णाणस्सवि एवं चिय तरतमजोगे वि दिट्ठविसओ तु ।
- जुजइ पगरिसभावो वेधम्मातो इदमजुत्तं ॥ १२१३॥ ज्ञानस्यापि एवमेव-उड्डयनभोजनक्रिययोरिव तरतमयोगेऽपि-तारतम्यभावेऽपि प्रकर्षो दृष्टविषय एव युज्यते, तुरेवकारार्थः, न तु सर्वविषय इति । अत्राह-वेधम्माओ इदमजुत्त' मिति, इदं पूर्वोक्तं सर्वमयुक्तं वैधात्दृष्टान्तदाान्तिकयोवैषम्यात् ॥ १२१३॥ एतदेवाह
सवं सामण्णविसेसरूवमिह वत्थु माणसिद्धं तु।
सामन्नेण य सर्व पायं जाणंति समयण्णू ॥ १२१४ ॥ इह जगति सर्व वस्तु सामान्यविशेषरूपं, तच नाभ्युपगममात्रलब्धसत्ताकं किंतु मानसिद्धं-प्रमाणसिद्धम् । तुः पूरणे । तथाहि-घटो घट इति घटविषया सामान्याकारा बुद्धिरविगानेन सर्वर मातृणामुपजायते, मार्तिकहै ताम्रो राजत इति विशेषाकारा च, एवमन्यविषयापीति। सामान्येन च प्रायः सर्व वस्तु जानन्ति समयज्ञाः ॥१२१४॥
Jain Educatio
n
al
For Private 3 Personal Use Only
Y
w
.jainelibrary.org
Page #484
--------------------------------------------------------------------------
________________
धर्मसंग्रह - णीवृत्तिः
॥४०२॥
Jain Education
किंची विसेसओ विहु सयलविसेसाणमवगमे तस्स । सामत्थमणु मिणिज्जति पच्चक्खेणं परोक्खं पि ॥ १२१५ ॥
किंचिद्विशेषतोऽपि 'हु' निश्चितं जानन्ति, ततस्तस्य - समयज्ञस्य समयतः सामान्येन सर्व वस्तु जानतः सकलविशेषाणामपि प्रत्यक्षेणावगमे - परिच्छेदे कर्त्तव्ये सामर्थ्यं परोक्षमपि सत् अनुमीयते ॥ १२१५ ॥ कथमित्याहणाणसहाओ जीवो आवरणे असति सति य णेयम्मि । कह णु ण णाही सवं पगरिससामत्थजुत्तो य ? ॥ १२१६ ॥
अयं हि जीवो ज्ञानस्वभावः, ततश्चासत्यावरणे सति च ज्ञेये कथं न्ववगमविषयप्रकर्षसामर्थ्ययुक्तस्सन् सर्वे न ज्ञास्यति ?, ज्ञास्यत्येवेतिभावः, विबन्धकाभावात् ॥ १२१६ ॥ अथ कथमावरणाभावोऽभूत् येनोच्यते आवरणे असतीति । अत आह—
tional
आवरणाभावो विहुपुव्वत्तविहीऍ ण पडिबंधो य । देसाइविपरिसा सामण्णेणोवलंभाओ ॥ १२१७ ॥
आवरणाभावोऽपि च पूर्वोक्तविधिना 'पडिवक्खभावणाओ अणुहवसिद्धो य हासभावो सि' मित्यादिना द्रष्टव्यः ।
सर्वज्ञसिद्धिः
॥ ४०२ ॥
Page #485
--------------------------------------------------------------------------
________________
न च वाच्यं सत्यप्यावरणाभावे देशादिविप्रकर्षा विवन्धका भविष्यन्तीति कथं सर्वविशेषावगमसामर्थ्यमनुमीयत इत्यत आह-'नेत्यादि' न प्रतिबन्धा देशादिविप्रकर्षाः, आदिशब्दात् कालखभावपरिग्रहः । कथं न ते प्रतिबन्धा इत्याह-सामान्येनोपलम्भात् । यदि हि देशादिविप्रकर्षा अविशेषेण ज्ञानस्य प्रतिवन्धका भवेयुस्ततः सामान्येनापि उपलम्भं प्रतिवनीयुर्न च प्रतिबनन्ति, तथाऽप्रतीतेः, ततः क्षीणसकलतदावरणस्यापि न सकलविशेषावगमनं प्रतिभंत्स्यन्तीति ॥ १२१७॥
___णय सामण्णेण वि गमणभोयणं सबविसयमिह दिटुं।
ता कह णु विसेसेणं होही तं सबविसयं तु ?॥ १२१८॥ न च सामान्येनापि गमनभोजनमिह-जगति सर्वविषयं दृष्टं, किंतु परिमितविषयमेव, अविगानेन तथासकललोएकप्रतीतेः । 'ता' ततः कथं नु तकत-गमनभोजनं विशेषेण सर्व विषयं भविष्यतीति !, नैव भविष्यतीति भावः। ॥ १२१८ ॥ एतदेव भावयति
परिमियसामत्थो चिय देहो गमणादियासु किरियासु । १ प्रतिबन्ध इति कपुस्तके । २ प्रतिबन्ध इति कपुस्तके ।
Jain धर्म, ६८
jainelibrary.org
Page #486
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
सिद्धिः
॥४०॥
ता जुत्तं च्चिय तासिं ण पगरिसो सवविसओ ति ॥ १२१९ ॥ यस्मादेहो-जन्तुशरीरं गमनादिकासु क्रियासु, आदिशब्दाद्भोजनादिक्रियापरिग्रहः, परिमितसामर्थ्य एव तथादर्शनात् । तस्मात् युक्तमेवैतत् यदुत-तासां गमनादिकानां क्रियाणां प्रकर्षो न सर्वविषय इति ॥१२१९॥ अन्यच्च,
णय एगजत्तसिद्धं (गमणं) च्चिय होइ बीयजत्तम्मि।
__णाणे व हंदि गमणे तम्हा अणुदाहरणमेयं ॥ १२२० ॥ नचाने इव 'हंदीति' परामन्त्रणे, गमनेऽपि एकयत्नसिद्धम्-एकप्रयत्ननिष्पन्नं गमनं यत्तत् द्वितीययत्नेऽपि-द्वितीयपादोत्क्षेपयत्नवेलायामपि सिद्धमेव भवति, परिनिष्पन्नमेव सत् अनुवर्तत इतियावत् , किंतु निवर्तत एव, यत्नाभावे तस्याभावात् । आह च प्रज्ञाकरगुप्तो-'न गमनं पूर्वयनलब्धं प्रयत्नान्तरनिरपेक्षमपितु प्राग्देश एव पुनर्यनमपेक्षते इति,' ततः पूर्वयत्नलभ्य एव यत्नान्तरस्योपक्षीणशक्तिकत्वान्नोत्तरोत्तरविशेषाधानं प्रति तस्य सामर्थ्य, प्रयत्नश्च यद्यप्यभ्यासवशात् प्रकर्षभाग्भवति तथापि शरीरबलापेक्षः, शारीरं च बलं खजात्यनुसारेण प्रतिनियतं, ततो न गमनस्य सर्वविषयता, ज्ञानेन पुनरेकयत्नसिद्धो विशेषो द्वितीययत्नवेलायामप्यनुवर्तते, आत्मखभावत्वात् , ततो [द्वितीयो यत्नः पूर्वयनलभ्ये विशेषेऽनुपयुक्तशक्तित्वादुत्तरोत्तरविशेषाधायको भवति, न च ज्ञानं प्रायः शारीरं बलम
॥४०३॥
Jain Education
Cent
For Private
Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
ROCHAR
पेक्षते, किंतु कर्मलाघवं, ततो युक्ता तस्य सर्वविषयता । तस्मादेतद्गमनादिकमनुदाहरणमेवात्यन्तवैलक्षण्यादिति ॥ १२२० ॥ पर आह
जीवस्सवि सवेसुं हंत विसेसेसु अत्थि सामत्थं ।।
अहिगमणम्मि पमाणं किमेत्थ णणु णेयभावो तु ? ॥ १२२१ ॥ 'हन्तेति' परामवणे हन्त जीवस्यापि सामान्येन समयतः सर्व वस्तु जानतः सर्वेषु विशेषेषु विषयभूतेषु अधिगमे सामर्थ्यमस्तीत्यत्र किं प्रमाणं ?, नैव किंचिदितिभावः । न चाप्रमाणकं वचो विपश्चितो बहु मन्यन्ते इति । अत्राह-णणु णेयभावो उत्ति' ननु तेषां विशेषाणां ज्ञेयभाव एव तद्विषयाधिगमसामर्थ्यनिर्णये प्रमाणम् ॥१२२१॥ तथाहि
जलहिजलपलपमाणादिविसेसा सव्व एव पच्चक्खा ।
कस्सइ णेयत्तातो घडादिरूवादिधम्म व ॥ १२२२ ॥ जलधिजलपलप्रमाणादयो विशेषाः सर्व एव कस्यचित्प्रत्यक्षा ज्ञेयत्वात् , घटादिरूपादिधर्मवत् ॥ १२२२ ॥ अत्र | परो हेतोरनैकान्तिकतामुद्भावयन्नाह
Jain Education
For Private Personal use only
niainelibrary.org
Page #488
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४०४॥
णेयत्तमप्पओजगमिह जोगत्ताए चिट्ठती जेणं ।
जह छेदणकिरियाए रुक्खा णो विधुरभावातो ॥ १२२३ ॥ ज्ञेयत्वमप्रयोजकम्-अगमकं विवक्षितसाध्यार्थाप्रतिबद्धमितियावत्, कथमित्याह-येन कारणेन इह-जगति ज्ञेयत्वं विशेषेषु योग्यतया तिष्ठति, यदि हि भवति तद्विषयं ज्ञानं तर्हि ते ज्ञेया भवन्ति न त्ववश्यमिति, यथा छेदनक्रियाया वृक्षा इति । अत्राह-'नो इत्यादि' यदेतदुक्तं तन्न, कुत इत्याह-विधुरभावात् , दृष्टान्तदान्तिकयोवैषम्यादि. त्यर्थः ॥ १२२३॥ कथं विधुरभाव इति चेदत आह
___ विधुरत्तं च विसेसाण णाणविसयत्तमिच्छियवं तु ।
पावेइ अण्णहा छ?माणवभिचारदोसो तु ॥ १२२४ ॥ विधरत्वं च-वैषम्यं च दृष्टान्तदान्तिकयोर्यस्माद्विशेषाणां ज्ञानविषयत्वमवश्यमेष्टव्यमेव । तुरवधारणार्थः । नत वृक्षाणां छेदनक्रियेव योग्यतया, अन्यथा-एवमनभ्युपगमे पष्ठमानव्यभिचारदोषः-अभावप्रमाणव्यभिचारदोषः तुः पूरणे प्राप्नोति ॥ १२२४ ॥ अमुमेव षष्ठमानव्यभिचारदोषं भावयन्नाह
Jain Education
Sylonal
Jainelibrary.org
Page #489
--------------------------------------------------------------------------
________________
णय तेऽणुमाणगम्मा लिंगाभावा ण सद्दगम्मा य ।
विसयाभावा विहिपडिसेहा विसओ जतो तस्स ॥ १२२५ ॥ न यस्माते-जलधिजलपलप्रमाणादयो विशेषा अनुमानगम्या-अनुमानप्रमाणविषयाः, लिङ्गाभावात्-विषयेण विषयिणो लक्षणात् लिङ्गपरिज्ञानाभावात् । नहि विशेषप्रतिबद्धं किंचित् लिङ्गं ज्ञातुं शक्यते, विशेषाप्रत्यक्षत्वेन | तत्प्रतिबद्धस्य लिङ्गस्य ज्ञातुमशक्यत्वात् । अपिच, देशकालव्याप्तिग्रहणेन लिङ्गनिश्चयो भवति, नच विशेषो देशान्तरे कालान्तरे वा संभवति, तस्य प्रतिनियतदेशकालत्वात् । ततो न विशेषेण सह कस्यचित्प्रतिबन्धनिश्चय इति लिङ्गपरिज्ञानाभावः । नापि शब्दगम्या-आगमप्रमाणगम्याः। कुत इत्याह-'विषयाभावात्' आगमप्रमाणविषयत्वाभावात्। कथं विषयत्वाभाव ? इत्याह-यतो-यस्मात्तस्य-आगमस्य विधिप्रतिषेधावेव विषयस्तथाभ्युपगमात् ॥ १२२५ ॥
उवमागम्मा वि ण ते आलंबणजोगविरहतो तेसिं ।
अत्थावत्तीऍ वि एवमेव ते णावगम्मति ॥ १२२६ ॥ उपमागम्या अपि ते-विशेषा न भवन्ति । कुत इत्याह-आलम्बनयोगविरहतस्तेषां-विशेषाणां प्रत्यक्षप्रमाणालम्बनक्रियाभिसंबन्धाभावतः। उपमाया हि 'अनेन दृश्यमानेन गवयेन सदृशो मदीयः पूर्वदृष्टो गौस्तस्य चानेन सार
RECACANCELECCCASSADSOORSCORNER
Jain Education
For Private & Personel Use Only
C
Mjainelibrary.org
Page #490
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४०५॥
श्यमित्येवं प्रवृत्तिरिष्यते, ततः प्रत्यक्षप्रमाणविषयत्वाभावे उपमानस्यापि ते गम्या न भवन्ति । अर्थापत्यापि एवमेव-अनुमानादिभिरिव ते-विशेषा नावगम्यन्ते । सा हि दृष्टः श्रुतो वाऽर्थों यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारोऽमेर्दहनशक्तिमन्तरेण तद्विषया वर्ण्यन्ते(ते)। न च दृष्टः श्रुतो वा कोऽप्यर्थः सकलवस्तुगताशेषविशेषानन्तरेण नोपपद्यत इति ॥ १२२६ ॥ यद्येवं ततः किमित्याह
तम्हा अभावविसया संति य वभिचारिमो अभावो भे।
भावे अह किं पमाणं? सामण्णविवक्खभावो तु ॥ १२२७ ॥ यस्मादुक्तप्रकारेण प्रमाणपञ्चकगोचरातिक्रान्तास्तस्मादभावविषया-अभावप्रमाणगोचरास्ते-विशेषाः, तदुक्तम्"प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ, तत्राभावप्रमाणते॥१॥"ति॥अचते विशेषाः सन्ति तस्माद् भे-भवतामभावप्रमाणं व्यभिचारि प्राप्नोतीति । अथोच्येत-तेषां विशेषाणां भावे सत्तायां किं प्रमाणं, येन तद्विषयस्याभावप्रमाणस्य व्यभिचारः प्रसज्यत इति । अत्राह-सामान्यविपक्षभाव एव । तुरेवकारार्थः । विशेषा हि सामान्यविपक्षभूताः, विपक्षभूतविशेषाविनाभावि च सामान्यं, यतो वस्तूनां समानपरिणाम एव समानधिषणाध्वनि
१ समानाधिकरणध्वनीत्यादिपाठः खपुस्तके, अयमेव च कपुस्तके पाठान्तरतयोपन्यस्तः ।
४०५॥
Jain Education
p a
For Private & Personel Use Only
Page #491
--------------------------------------------------------------------------
________________
SSESSESSORSANSARASHISHAS
निबन्धनं सामान्यम् , “वस्तुन एव समानः परिणामो यस्स एव सामान्य"मितिवचनात् , समानपरिणामश्चासमानपरिणामाविनाभूतोऽन्यथैकत्वापत्तितः समानत्वस्यैवायोगात्, असमानपरिणामश्च समानपरिणामस्य विपक्षभूतः, स एव च विशेषः । “असमानस्तु विशेष" इति वचनादिति ॥ १२२७ ॥
ता पच्चक्खेणं चिय ते गम्मति त्ति इच्छियवमिणं।
जस्स य ते पच्चक्खा सो सवण्णु त्ति एवं पि ॥ १२२८ ॥ यत एवं विशेषाणां कस्यचित्प्रत्यक्षत्वानभ्युपगमे षष्ठप्रमाणव्यभिचारदोषः प्रसज्यते 'ता' तस्मात् प्रत्यक्षेणैव ते विशेषा गम्यन्त इतीदमेष्टव्यं, तथा यस्य च ते विशेषाः साकल्येन प्रत्यक्षाः स सर्वज्ञ इत्येतदप्येष्टव्यमेवेति । स्यादेतत् , ज्ञेयत्वादिति विरुद्धो हेतुः। तथाहि-शक्यमिदं वक्तुम्-जलधिजलपलप्रमाणादयः सर्वेऽपि विशेषाः कस्यचिदिन्द्रियजेन प्रत्यक्षेण प्रत्यक्षाः, ज्ञेयत्वात् , घटादिरूपादिधर्मवत् । तथा च सति सर्वज्ञस्यापि इन्द्रियजप्रत्यक्षवत्ता प्राप्नोतीत्यनिष्टापत्तिरिति ॥ १२२८ ॥ अत्राह
णय ते इंदियजेणं गम्मति तयंति अन्नमेवेह । एवं विरुद्धदोसो ण होइ बाधाएँ भावातो ॥ १२२९ ॥
ASSASIRISASAISISSANI
Jain Education
a
l
For Private Personal Use Only
OM.jainelibrary.org
Page #492
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४०६ ॥
Jain Educatio
न च ते-विशेषाः साकल्यत इन्द्रियजेन प्रत्यक्षेण गम्यन्ते, तस्य तदवगमसामर्थ्यायोगात्, अविगानेन सर्वेषां तथाप्रतीतेरतस्तदपि -साकल्यतोऽशेषविशेषाधिगन्तु प्रत्यक्षमिह-जगत्यन्यदेवे न्द्रियज प्रत्यक्षादवसेयम् । तत एवं सति विरुद्वदोषो हेतोर्न भवति, 'बाधाया भावात्' विशेषाणां साकल्यतः प्रत्यक्षत्वेनैवान्यथानुपपत्त्या तद्विषयस्य प्रत्यक्षस्येन्द्रयजत्वबाधनात् । न च सति बाधने हेतुर्विरुद्धो भवति, “विरुद्धोऽसति बाधने" इति तल्लक्षणाभिधानादिति ॥ १२२९ ॥ ण तु एवमवस्सं चिय रुक्खा छेयकिरियाऍ विसओ ति । जोगत्ता तं जंसा भणिता इह पत्थिवेसुं तु ॥ १२३० ॥
त्वं ज्ञेयत्वस्य विशेषा इव अवश्यमेव वृक्षाः छेदनक्रियाया विषयो, यस्मात् योग्यतया सा छेदनक्रिया इहजगति पार्थिवेषु भणिता, नत्ववश्यम् । तस्मात् यदुक्तम्- 'नेयत्तमप्प ओजगमित्यादि' तत् दृष्टान्तदार्शन्तिकयोर्वैष| म्यादसमीचीनमेवेति स्थितम् ॥ १२३० ॥ उक्तातिदेशेनैव दूषणान्तरमपाकर्तुमाह
एतेणं चिय सति तम्मि सवमेतावदेव एमादी ।
पडिसिद्धं दट्ठवं सवपरिच्छेदसिद्धीओ ॥ १२३१ ॥
एतेनैव पूर्वोक्तेन सत्यपि तस्मिन्नतीन्द्रियप्रत्यक्षे सर्वमेतावदेवेत्यादि पूर्वपक्षग्रन्थोक्तं प्रतिषिद्धं द्रष्टव्यम् । कुत
सर्वज्ञसिद्धिः
॥४०६ ॥
Page #493
--------------------------------------------------------------------------
________________
Jain Education
इत्याह- सर्वपरिच्छेदसिद्धेः - तेनातीन्द्रियप्रत्यक्षेणाशेषद्रव्यगुणपर्याय परिच्छेदसिद्धेर्य थोक्तं प्रागिति । १२३१ ॥ एवं च 'अन्नं च नजर तओ' इत्यतः प्राक् सर्वोऽपि पूर्वपक्षग्रन्थो निरवकाशस्तथापि किंचिदुच्यते - तत्र यदुक्तम्- 'सचमुत्तविसयंपि ओहिणाण' मित्यादि तत्राह -
i aणाणमो इह केवलनाणं ण देसणाणेहिं ।
ता जुत्तो वभिचारो वोत्तुं तस्सोहिमादीहिं ॥ १२३२ ॥
व्यभिचार
यत्-यस्मात् अभिहितयुक्तिभिः सर्वज्ञानं सर्ववस्तुविषयं ज्ञानं 'मो' इति पूरणे, इह - जगति केवलज्ञानं 'ता' तस्मान्न | देशज्ञानैः - अवधिज्ञानादिभिस्तस्य - केवलज्ञानस्य व्यभिचारो वक्तुं युज्यते, तान्येव हि देशज्ञानत्वात् कतिपयविषयाणि युज्यन्ते, नतु केवलज्ञानं, तस्य सर्वज्ञानत्वात्, तत्कथमवध्या दिभिरनुपलब्धैर्धर्मास्तिकायादिभिस्तस्य आशङ्कयते इति भावः ॥ १२३२ ॥ यदप्याशङ्कितं प्राक् - 'सङ्घविसयं ति माणं किमिहे'त्यादि तत्राह - सविसयं च एतं ति एत्थ पुवोदिगा (या) तु उववत्ती । जं सामन्नविसेसे विहाय वत्थंतरं णत्थि ॥ १२३३ ॥
सर्वविषयं च एतत्-अधिकृतमतीन्द्रियं प्रत्यक्षमित्यत्र प्रमाणं पूर्वोदितैवोपपत्तिस्तुरवधारणे । तामेव बालावबुद्धये
1
w.jainelibrary.org
Page #494
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४०७॥
Jain Education
| लेशतः पुनरप्यभिधत्ते - 'जमित्यादि' यत् - यस्मात् सामान्यविशेषौ विहाय - परित्यज्यान्यस्त्वन्तरं नास्ति ॥ १२३३ ॥ ते य जह णाणगम्मा तह भणितं तस्स यऽण्णरुवत्ते । नो वत्थुतं तस्सऽत्तणिच्छओ कह ण एवं तु ? ॥ १२३४ ॥
तौ च - सामान्यविशेषौ ज्ञानगम्यौ भवतस्तथा भणितम् । अथोच्येत कथमवसीयते सामान्यविशेषौ विहायाम्यद्वस्त्वन्तरं नास्तीति । अत आह- 'तस्सेत्यादि' यस्मात्तस्य वस्तुनोऽन्यरूपत्वे - सामान्यविशेषाभ्यामितररूपत्वे सति नो वस्तुत्वमुपपद्यते, तथाननुभवात् । तस्मान्न सामान्यविशेषौ विहायान्यद्वस्त्वन्तरमस्तीत्यवसीयते । तदेवं यतः सर्वविपयं केवलज्ञानं तत एवं सति कथं तस्य सर्वज्ञस्य सर्वज्ञोऽहमित्यात्मनिश्चयो न भवति ?, भवत्येवेतिभावः ॥ १२३४ ॥ अमुमेवार्थं परोक्तोपसंहारप्रतिपक्ष भावेनोपसंहरति
जम्हा पच्चक्खेणेव सवरूवादिजाणणं जुत्तं ।
सबन्नुनिच्छयो अत्तणो य तम्हा सपक्खोऽयं ॥ १२३५ ॥
यस्मात्प्रत्यक्षेणातीन्द्रियेण एवकारो भिन्नक्रमः स च यथास्थानं योक्ष्यते, सर्वरूपादिवस्तुज्ञानं युक्तमेव, तस्मात् योऽयमात्मनः सर्वज्ञोऽहमिति निश्चय इति पक्षः स सत्पक्ष एवेति कृतं प्रसङ्गेन ॥१२३५ ॥ स्यादेतत्, यदि सर्वज्ञस्तर्हि
सर्वज्ञसिद्धिः
॥४०७॥
jainelibrary.org
Page #495
--------------------------------------------------------------------------
________________
Jain Education
सं मांसाशुच्यादीन्यपि जानीयात्, अन्यथा सर्वज्ञत्वानुपपत्तेः, नचैतत् युक्तं, तत्खरूपसाक्षात्का रिज्ञानस्य लोके गर्हितत्वात्, मांसाशुच्यादीनां हि सर्वात्मना साक्षात्परिवेदनेन तदुपभोक्तृणामिवापवित्रत्वप्रसङ्गः, तथा तद्विषयद्वेषादिसंभवाच्चेति, अत आह—
सासुइरसणावि तस्स दोसो ण विज्जती चैव । जमणिंदियं तयं ण य रागादीदोसहेतु ति ॥ १२३६ ॥
मांसाशुचिरसज्ञानेऽपि तस्य-भगवतो दोषो न विद्यत एव यत् - यस्मात्तकत् - ज्ञानमतीन्द्रियं इन्द्रियाश्रितं च तत् ज्ञानं लोके गर्हितम् । यदाह प्रज्ञाकरगुप्तः - " अपवित्रत्वयोगः स्यादिन्द्रियेणास्य वेदने । कर्मजेन न चान्येन, भावनाबलभाविना ॥१॥” नापि तज्ज्ञानं भगवतो द्वेषादिदोषहेतुर्निर्मूलत एव द्वेषादीनामुन्मूलितत्वात् ॥१२३६॥ यच्चोक्तम्- 'अन्नं च नज्जइ तओ' इत्यादि तत्राह
जय तओ तइया चिंतियसवत्थपगडणेणेव । ववहारणयमतेणं सुसंपदाओ (या) य एहि पि ॥ १२३७ ॥
ज्ञायते च 'तओ त्तिसकः सर्वज्ञस्तदा-सर्वज्ञभावकाले व्यवहारनयमतेन । व्यवहारमेव दर्शयति- चिन्तितसर्वार्थ
ational
ww.jainelibrary.org
Page #496
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४०८॥
SAUSAUSS
प्रकटनेन-चिन्तितसकलवस्तुप्रकाशनेन, इदानीमपि च ज्ञायते सुसंप्रदायात् ॥ १२३७ ॥ अथ यदि व्यवहारतः स| सर्वज्ञ सर्वज्ञो ज्ञायते तर्हि परमार्थतस्तस्याभाव एव, व्यवहारस्यापारमार्थिकत्वादित्यत आह
| सिद्धिः चउवेदो वि हु एवं णजइ ववहारणयमएणेव ।
अचउव्वेदेहिं अह अस्थि सो एवमितरोवि ॥ १२३८ ॥ | चतुर्वेदोऽपि 'हु' निश्चितमचतुर्वेदैर्व्यवहारनयमतेनैव एवं पृष्टकतिपयपदार्थप्रकाशनेन ज्ञायते नान्यथा, अथ च सःचतुर्वेदः परमार्थतोऽस्ति न पुनर्व्यवहारतः प्रतीयमानत्वेन तस्याभावः, एवमितरोऽपि-सर्वज्ञोऽपि व्यवहारनयमतेन ज्ञायमानः पारमार्थिको भविष्यतीति ॥ १२३८ ॥ अह णिच्छएणवि इमो णजइ अन्नेण तुल्लणाणेण ।
॥४०८॥ इयरम्मि(वि) तुल्लमिणं संति य बहवेऽत्य सबन्नू ॥ १२३९ ॥ ___ अथ निश्चयेनाप्ययं चतुर्वेदोऽन्येन तुल्यज्ञानेन चतुर्वेदेनेतियावत् ज्ञायते, ततस्तस्य नाभावः परमार्थतो युक्त | इति । अत्राह-'इयरम्मीत्यादि' इतरस्मिन्नपि सर्वज्ञे इदं तदन्येन सर्वज्ञेन सर्वज्ञतया परिज्ञानं तुल्यम् । न चान्यः।
4066AAOC
For Private Personal use only
new.jainelibrary.org
Page #497
--------------------------------------------------------------------------
________________
सर्वज्ञो न विद्यते येन सर्वज्ञेन तदन्येन परिज्ञानं न भवेत् , यत आह-सन्ति च बहवोऽत्र-जगति सर्वज्ञाः ॥१२३९॥ है अथ तदानीं सर्वज्ञस्तदन्यसर्वज्ञेन निश्चयतो ज्ञायते, ज्ञायताम् , इदानीं तु कथमित्यत आह
एम्हि पि आगमातो कहंचि णिच्चो य सो मओ अम्हं ।
णय एस अत्थवादो फलं जतो चोदणाए उ ॥ १२४०॥ इदानीमपि निश्चयतः सर्वज्ञ ऋषभादिको ज्ञायते, आगमतः-आगमप्रमाणतः । स चागमोऽस्माकं कथंचिद्रव्यार्थतया नित्यो मतः। न चैप ऋपभः सर्वज्ञ इत्येवमादिकोऽर्थवादो, यस्मादिदं केवलज्ञानं चोदनायाः फलं, यथा 'अग्निहोत्रं जुहुयात्वर्गकाम' इत्यस्याः फलं खर्ग इति ॥१२४०॥ तामेव नोदनामाह
भणियं च सग्गकेवलफलत्थिणा इह तवादि कायत्वं ।
सग्गो व फलं केवलमसेसदवादिविसयं तं ॥ १२४१॥ भणितं चागमे यतः खर्गकेवलफलार्थिना तप आदिशब्दात ध्यानं च यथासंख्यं कर्तव्यमिति । ततोऽग्निहोत्रमित्यादिचोदनायाः खर्ग इव, फलं तत्-केवलज्ञानमशेषद्रव्यादिविषयम्-अशेषद्रव्यपर्यायप्रपञ्चविषयमधिकृतनोदनाया
CRACCORCRARGARA
धर्म. ६९
Jan Education
For Private
Personel Use Only
Jainelibrary.org
Page #498
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
" ॥४०९॥
सर्वज्ञसिद्धिः
इति नार्थवादः॥ १२४१॥ अथोच्येत-स्यात्केवलं ज्ञानं नोदनायाः फलं यदि स आगमःप्रमाणं स्यात्, यावता स प्रमाणमेव न भवतीत्यत आह
णिच्छियमविवरीयं जणेइ जं पञ्चयं जहा चक्खू ।
ता माणमागमो सो णायवो बुद्धिमंतेहिं ॥ १२४२ ॥ निश्चितं न संशयितं तमपि अविपरीतम्-अविपर्यस्तं यत्-यस्मात् प्रत्ययं जनयति, यथा निरादीनवं चक्षुः, 'ता' तस्मात्सः-आगमोमानं-प्रमाणमेव बुद्धिमता ज्ञातव्योऽन्यथा वेदस्यापिन प्रामाण्यं प्राप्नोति, विशेषाभावात् ॥१२४२॥
एयस्स य पामण्णं सत एव कहंचि होइ दटुवं ।
एवं च ततो सग्गे व णिच्छओ तम्मि उववण्णो ॥ १२४३ ॥ एतस्य च-आगमस्य प्रामाण्यं निश्चिताविपरीतप्रत्ययोत्पादकत्वेन कथंचित्-स्थाद्वादनीत्या खत एव भवति द्रष्टव्यम्। है एवं च सति ततः-आगमात्कथंचित् खतः प्रमाणभूतात् खर्ग इव तस्मिन्-केवलज्ञाने निश्चय उपपन्न इति॥१२४३॥ अत्र परस्य मतमाशङ्कमान आह
१ निर्दोषम् ।
॥४०९॥
Jain Education inte
For Private Personal use only
Page #499
--------------------------------------------------------------------------
________________
1G
ASAHARSA-A258
सिय सुहपगरिसरूवो सग्गो तं चेत्थ अणुहवपसिद्धं ।
णय केवलं ति तं णो दोण्ह वि सामन्नसिद्धीओ ॥ १२४४ ॥ स्थादेतत्-सुखप्रकर्षरूपः खर्गस्तच सुखमत्र जगति अनुभवप्रसिद्धम् , तस्मात् नोदनायाः फलं वर्गो युक्तो दृष्टत्वात्, केवलज्ञानं तु न दृष्टं, तत्कथमदृष्टं सत् नोदनायाः फलत्वेन कल्प्यत इति । अत्राह-'तन्नेत्यादि' यदेतदुक्तं तन्न । कुत इत्याह-द्वयोरपि-सुखरूपवर्गकेवलयोस्सामान्येन सिद्धेः ॥ १२४४ ॥ एतदेव भावयति
णहि जं विसिटुसाहणसज्झा दीसंति सुहविसेसा वि ।
सामन्नेण उ दीसइ णाणं पि समाणमेवेदं ॥ १२४५ ॥ नहि-नैव यत्-यस्मात् विशिष्टसाधनसाध्याः सुखविशेषा दृश्यन्ते, किं तु सामान्येनैव सुखमात्रं केवलं, तन्मात्रद-12 शनात् सर्वोत्तमसुखविशेषसंभवोऽनुमीयते, स च खर्गशब्दवाच्यः सन् चोदनायाः फलत्वेन कल्प्यत इति, एतच्च ज्ञानमधिकृत्य समानमेव । तथाहि-यद्यपि ज्ञानप्रकर्षरूपं केवलज्ञानं नोपलभ्यते, तथापि ज्ञानसामान्यदर्शनात्सर्वोत्तमप्रकर्षरूपज्ञानविशेषसंभवोऽनुमीयते, तद्रूपं च केवलज्ञानं चोदनायाः फलत्वेन कल्प्यते इत्यदोषः ॥ १२४५॥ तदेवं स्वपक्षे सौस्थ्यमास्थाय परपक्षे दोषमुद्भावयन्नाह
AAAAA
-NCR
Jain Educati
nal
For Private Personel Use Only
X
w.jainelibrary.org
Page #500
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४१०॥
Jain Education
एतेण उ णिच्चो अतिंदियत्थो य आगमो जेसिं । रागादिविजाए गहिआ पुरिसा य सवे वि ॥ १२४६ ॥
येषां मीमांसकानामागम एकान्तेन नित्योऽतीन्द्रियार्थः, पुरुषाश्च सर्वेऽपि रागाद्यविद्यागृहीताः ।। १२४६ ॥ सिमिह किं प्रमाणं ? इमस्स वयणस्स एरिसो अत्थो । तु एरिसोति णिच्छयविरहम्मि य कह पवित्ती वि ? ॥ १२४७ ॥
तेषामिह - विचारोपक्रमे अस्य वचनस्य ईदृश एवार्थी नत्वनीदृश इत्यत्र किं प्रमाणं ?, नैव किंचित्, प्रत्यक्षादीनामविषयत्वादिति भावः । तथा च सति कुतो वेदवाक्यार्थनिश्चयः ? । अथ च मा भून्निश्चयः, का नो हानिरिति चेत् आह - निश्चयविरहे च - निस्संदिग्धाविपरीतप्रत्ययाभावे च कथं तत - आगमात् प्रवृत्तिः प्रेक्षावतामुपपद्यते १, नैव कथंचनेतिभावः । प्रेक्षावत्ताक्षितिप्रसङ्गात् ॥ १२४७ ॥ अत्र पर आह
जो चेव लोगिगाणं पदाणमत्थो स एव तेसिं पि । ता तदनुसारतो चि णज्जइ एत्थं पि णो माणं ॥ १२४८ ॥
सर्वज्ञसिद्धिः
२४१०॥
w.jainelibrary.org
Page #501
--------------------------------------------------------------------------
________________
Jain Education In
य एव लौकिकानां पदानामर्थः स एव तेषामपि वैदिकानाम्, 'ता' तस्मात्तदनुसारतो - लौकिक पदार्थानुसार तो ज्ञायते वैदिकानामपि पदानामर्थ इति न कश्चिद्दोषः । अत्राह - ' इत्थं पि णो माणमिति' अत्रापि य एव लौकिकानां पदानामर्थः स एव वैदिकानामपि पदानामित्यस्यामपि कल्पनायां न मानं प्रमाणं संशयानिवृत्तेः । तथाहियथा शब्दरूपत्वाविशेषेऽपि एके पौरुषेया अपरे चापौरुषेयाः शब्दा इति स्वरूपभेदस्तथार्थभेदोऽपि संभाव्यत एवेति ॥ १२४८ ॥ अपिच
तुलत्थयाऍ किं वा इमे अणिच्चा तओ य णिच्चो त्ति ? । गणिचवण्णा य कारणं तुह दुवेहं पि ॥ १२४९ ॥
तुल्यार्थतायां सत्यां किंवा - कस्माद्वा कारणाद् वाशब्दो दूषणान्तरसमुच्चये इमे - लौकिकाः शब्दा अनित्याः, 'तओत्तिसको वेदो नित्य इति कल्प्यते ?, निबन्धनाभावान्नैवैतत्कल्पनं समीचीनमिति भावः । अथोच्येत - वेदगतवर्णानां नित्यत्वात्स नित्यो नत्वितरे इति । तदप्ययुक्तम्, यत आह- 'सवेत्यादि' सर्वगताश्च नित्याश्च ते वर्णाश्च ते कारणं १ ०र्थे भेदोऽपि - कपुस्तके |
Wainelibrary.org
Page #502
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४११॥
तव मतेन द्वयोरपि-लौकिकवैदिकशब्दयोस्तथाभ्युपगमात्, ततो द्वयोरप्यविशेषेण नित्यता (ऽनित्यता) वा युक्ता नतु विभागत इति ॥ १२४९ ॥ अत्र परस्य मतमाशङ्कमान आह
रयणादिविसेसकतो अह तु विसेसो ण जुत्तमेयं पि ।
सवगयादिजुयाणं रयणादिविसेसविरहाओ ॥ १२५० ॥ अथ मन्येथाः-लौकिकवैदिकशब्दानांरचनादिकृतो विशेषस्तथाहि-यादृशी वैदिकवर्णाना कतुमशक्या रचना न तादृशी लौकिकशब्दानामादिशब्दात् दुर्भणत्वादिपरिग्रहः । अत्राह-न युक्तमेतदपि पूर्वोक्तम् । कुत इत्याह-सवे-18 त्यादि' भावप्रधानत्वात् निर्देशस्य सर्वगतत्वेन नित्यत्वेन च युतानां रचनादिविशेषविरहात्-रचनादिविशेषासंभवात् । क्रमविशेषेण हि वर्णानां स्थापना रचना, वर्णाश्च सर्वगतत्वादिधर्मोपेतास्तथाभ्युपगमात्, तत्कथमेषां क्रमेण स्थापनासंभवः?, तथा एकान्तनित्यखभावतया तेषां खभावापगमासंभवात् , कथं पूर्वमभण्यमानस्य सतो भण्यमानतासंभवो, येन दुर्भणत्वमभ्युपपद्यतेति ॥ १२५० ॥ अन्यच्च
तीरइ य अन्नहा वि हु काउं रयणा वि लोगिगाणं व । वेदवयणाण तहसंठियाण णतु लोगिगाणं पि ॥ १२५१ ॥
॥४१॥
For Private Personal use only
Page #503
--------------------------------------------------------------------------
________________
Jain Education
तीर्यते च - शक्यते चान्यथापि - अन्येनापि प्रकारेण रचनापि कर्तुं वैदिकवचनानां, लौकिकवचनानामिव । अथोच्येत तथैव वैदिकानि वचनानि संस्थितानि, तत्कथं तेषामन्यथापि रचना कर्तुं शक्येत्यत आह- 'तहेत्यादि' ननु | लौकिकानामपि वचनानां वैदिकानामिव तथासंस्थितानां नतु नैव रचनान्यथाकर्तुं शक्यते, तत एतदपि वचनमात्रमेव, तथा दुर्भणत्वमपि लौकिकशब्दानां वैदिकानामिव ऋप्रभृतीनां दृश्यते, ततो रचनादिविशेषकृतोऽपि (न) विशेष इति यत्किंचिदेतत् ॥ १२५१ ॥ उपसंहरति
तम्हा कहंचि णिच्चो पुरिसपणीतो य आगमो जुत्तो । वण्णाणमतिंदियसत्तिजाणगो कोइ पुरिसो य ॥ १२५२ ॥
“तस्मात्कथंचिन्नित्यः पुरुषप्रणीतश्चागमोऽभ्युपगन्तुं युक्तः । तथा वर्णानामतीन्द्रियशक्तिज्ञायकः कोऽपि पुरुषश्चाभ्युपगन्तुं युक्तोऽन्यथाऽनेकदोषप्रसङ्गात् ॥ १२५२ ॥ तमेवानेकदोषप्रसङ्गं दर्शयतिवावाराभावम्मि अण्णहा खम्मि चेव उवलद्धी ।
पाव वेदस्स सदा तहेव अत्थापरिणाणं ॥ १२५३ ॥
अन्यथा - पुरुषप्रणीतत्वानभ्युपगमे नुः - पुरुषस्य व्यापाराभावे - ताल्वोष्ठपुटपरिस्पन्दाभावे सति ख एव - नभस्येव
jainelibrary.org
Page #504
--------------------------------------------------------------------------
________________
धर्मसंग्रह- णीवृत्तिः
सर्वज्ञसिद्धि
॥४१२॥
केवले उपलब्धिर्वेदस्य प्राप्नोति, पौरुषेयत्वाभ्युपगमे हि नृव्यापारे, एवं सति तत्रैव च नृव्यापारदेशे तद्भाव उपप-1 द्यते नान्यथेति । तथा सदैव वेदस्यार्थापरिज्ञानं प्राप्नोति ॥ १२५३॥ तथाहि
रागादिमं न याणति सयं नयऽण्णातों तारिसाओ तु ।
वेदत्थं ण तओ वि हु अचेतणत्तेण णावगमो ॥ १२५४॥ . खयं तावदेप पुरुषो वेदस्यार्थ न जानाति, रागादिमत्त्वात् , न चान्यस्मातादृशात्-रागादिमतः सकाशाद्वेदस्वार्थमवबोद्धमलं, तस्यापि रागादिदोपपरीततया यथावस्थितार्थपरिज्ञानाभावात् । नापि सक एव-वेदो 'हु' निश्चित खयम्-आत्मीयमर्थ पुरुषाय निवेदयति, 'यथाऽमुमेवार्थ मम त्वं जानीहीति' ।कुत इत्याह-अचेतनत्वेन हेतुना, नहि वेदस्यैवं चेतनास्ति यथाऽयमात्मीयोऽर्थोऽस्मै निवेदनीय इति । तस्मान्न कथंचिदपि वेदार्थस्यावगम इति ॥१२५४॥18 अत्रैवाभ्युच्चयेन दूषणमाह- -
किंच तओ सद्दो वा हवेज णाणं व तस्स विसयो वा ?।
अण्णो व कोइ णिच्चाणिच्चो सो सवपक्खेसु ॥ १२५५ ॥ किंच सकः-आगमः शब्दो वा भवेत् ?, ज्ञानं वा विवक्षितशब्दोत्थं ?, किंवा तस्य शब्दोत्थज्ञानस्य विषयः, अन्यो
॥४१॥
For Private & Personel Use Only
Page #505
--------------------------------------------------------------------------
________________
वा कश्चिदिति विकल्पचतुष्टयम् । किंचात इत्याह-सर्वेष्वपि पक्षेषु सः-आगमो नित्यानित्य एव प्राप्नोति, नत्वेकान्ततो नित्यः ॥ १२५५ ॥ एतदेव भावयति
णोवावारे सद्दो सुबइ जं तेण वण्णदत्वाइं ।
तेण परिणामिताई णिचाणिचो तओ स भवे ॥ १२५६ ॥ नृव्यापारे सति शब्दो यत्-यस्मात्कारणात् श्रूयते नत्वन्यथा, तेन कारणेन इदं विज्ञायते यदुत-वर्णयोग्यानि द्रव्याणि गृहीत्वा तेन पुरुषेण वर्णरूपतया परिणामितानि, ततश्च सः-आगमो वर्णात्मकोऽभ्युपगम्यमानो नित्यानित्य एव, नत्वेकान्ततो नित्य इति ॥ १२५६ ॥ अथ नित्या एव वर्णाः केवलं नृव्यापारेणाभिव्यज्यन्त इति नोक्तदोषप्रसङ्ग इत्याशङ्कामपनेतुमाह
णियमा कस्सइ धम्मस्स अवगमे कस्सई य उप्पाते।
होइ अभिवत्ति णो उण एगसहावस्स भावस्स ॥ १२५७ ॥ यस्मात्कस्यचित् धर्मस्य-स्वभावस्थानुपलभ्यत्वलक्षणस्थापगम-विनाशे सति कस्यचिच खभावस्योपलम्भयोग्यतालक्षणस्योत्पादे सति नियतकालमभिव्यक्तिः-उपलभ्यमानखरूपता भवति, न पुनरेकखभावस्य सतः, तस्य हि अप्र
Jain Education in
For Private & Personel Use Only
Carjainelibrary.org
Page #506
--------------------------------------------------------------------------
________________
धर्मसंग्रह
णीवृत्तिः
॥४१३॥
च्युतानुत्पन्नस्थिरैकखभावतया सदा वा भवेत् न वा कदाचिदपि, तथा च सति प्रत्यक्षविरोध इति । तस्माद्वर्णात्मक आगमो नित्यानित्य एवेति स्थितम् ॥ १२५७ ॥ ज्ञानादिपक्षानधिकृत्याह
णाणं विसओ अण्णो व कोइ सवाई उभयरूवाइं।
भावातो च्चिय मिच्छा एगंतेणेव सो णिच्चो ॥ १२५८ ॥ | ज्ञानं विषयोऽन्यो वा कश्चित् भवतु, सर्वाण्यपि एतानि उभयरूपाण्येव नत्वेकान्ततो नित्यरूपाणि । कुत इत्याह-'भावाओ चिय' भावत्वादेव-वस्तुत्वादेवेतियावत् । न कान्तनित्यं वस्तु घटते, यथाभिहितं प्राक् परिणाम्यात्मसिद्धौ । तस्मादेकान्तेनैव स आगमो नित्य इति मिथ्या ॥ १२५८॥ तदेवमेकान्ततो नित्यत्वमपाकृत्य सांप्रतं खत एव प्रामाण्यमपाचिकीर्षुराह
पामन्नं पि सतो च्चिय वेदस्स ण संगतं विगाणातो।
को एत्थ सम्मवाई को वा णो ? णत्थि इह माणं ॥ १२५९ ॥ प्रामाण्यमपि वेदस्य न स्वत एव संगतम् । कुत इत्याह-विगानात्-विप्रतिपत्तेः । तथा च केचिद्वेदस्य स्वत एव | प्रामाण्यं मन्यन्ते, केचिदन्यथेति । स्यादेतत् , यः स्वत एव प्रामाण्यं वेदस्य न मन्यते स मिथ्यावादीति किं तेन ?,
॥४१॥
Jain Education ine
For Private & Personel Use Only
Amjainelibrary.org
Page #507
--------------------------------------------------------------------------
________________
ततो न कश्चिद्दोष इति । अत्राह-को इत्यादि' ननु कोऽत्र-वेदप्रामाण्यविचारविषये सम्यग्वादी? को वा न?, नास्ति इह-सम्यग्वादमिथ्यावादनिर्णयविषये मान-प्रमाणमिति यत्किंचिदेतत् ॥ १२५९ ॥ अपिच
एगतेण सतो च्चिय पामन्ने जं ततो कुविण्णाणं ।
तस्स चिय पमाणत्तं पावइ जह सम्मणाणस्स ॥ १२६०॥ | एकान्तेन स्वत एव वेदस्य प्रामाण्ये सति यत् कुविज्ञानं तत एव वेदादुपजायते तस्यापि प्रामाण्यं प्राप्नोति, | यथा सम्यगज्ञानस्य, उभयत्रापि विशेषाभावात् ॥ १२६० ॥
अह तं ण तओ इतरं पिणेव वक्खाणिदोसतो तं चे।
इयरं पि किन्न गुणतो ? एवं सति णिप्फलो वेदो ॥ १२६१ ॥ अथ तत्-कुविज्ञानं न ततो-बेदादुपजायते तेनादोष इति । नन्वेवं सति इतरदपि-सम्यगज्ञानं नैव ततो-वेदादुपजायते । तथाहि-उभयमप्येतत् विवक्षितवेदवाक्यश्रवणान्वयव्यतिरेकानुविधायि, तद्यदि कुविज्ञानं न ततो वेदादिष्यते तर्हि सम्यग्ज्ञानमपि मा तत एषिष्ट, विशेषाभावात् । अथ तत् कुविज्ञानं व्याख्यातृदोषत उपजायते न वेदात् ततो दोपाभाव इति।यद्येवं तर्हि इतरदपि-सम्यग्ज्ञानं व्याख्यातृगुणत एवोपजायते, न वेदादिति किन्नेष्यते ?,
COCCASSAMANASALE-SCALCCASS
Jain Education
a
l
KIMw.jainelibrary.org
Page #508
--------------------------------------------------------------------------
________________
सिद्धिः
धर्मसंग्रह- विशेषाभावात् । तत एवं सति व्याख्यातृगुणदोषभावतः सम्यग्ज्ञानमिथ्याज्ञानभावे सति स्वतः प्रमाणभूतः परिकणीवृत्तिःल्प्य मानो वेदो निष्फल एव, व्याख्यातृगुणापेक्षया प्रामाण्याभ्युपगमेन खत एव प्रमाणत्वायोगात् ॥ १२६१॥ 18 ॥४१४॥
उप्पन्नम्मि वि णाणे तत्तो तह संसयादिभावातो।
अण्णत्तो तेसिं च्चिय णिवित्तिओ कहं सतो चेव ? ॥ १२६२ ॥ उत्पन्नेऽपि ज्ञाने ततो-वेदात् 'तथेति' दूषणान्तरसमुच्चये, तत ऊर्दू संशयादिभावतस्तेषां च संशयादीनामन्यतः 8 सकाशान्निवृत्तेश्च कथं खत एव वेदस्य प्रामाण्यं युक्तं ?, नैव युक्तमिति भावः । यथोक्तप्रकारेण परतोऽपि तस्य भावात् ॥ १२६२ ॥ पुनरभ्युञ्चयेनात्रैव दूषणान्तरमाह
णय होंति संसयादी दीवादिपगासिए घडादिम्मि ।
णाते णय सो कस्सइ विवरीयपयासणं कुणइ ॥ १२६३ ॥ न च भवन्ति दीपादिभिरादिशब्दाचन्द्रादिभिश्च प्रकाशित घटादौ ज्ञाते सति संशयादय आदिशब्दाद्विपर्यासमोहा ग्रहणं, तथा लोके अनुभवात् , न च सः-प्रदीपादिरर्थः कस्यापि विपरीतार्थप्रकाशनं करोति, तद्यदि वेदोऽपि
CALoCCAMERASACARE
॥४१४॥
Page #509
--------------------------------------------------------------------------
________________
18दीपादिवत् खत एव बाह्यार्थप्रकाशने प्रमाणं तर्हि न ततो वाद्यार्थे ज्ञाते सति तदूई संशयादयो भवेयुर्नापि स|3| विपरीतार्थप्रकाशनं कुर्यादिति ॥ १२६३ ॥ अत्र पर आह
____ कंदोहादिसु अह सो पगासती रत्तयादि विवरीयं ।
तण्णो तज्जोगाओ तस्सेव तहापरिणतीतो॥ १२६४ ॥ ___ कन्दोर्ट-नीलोत्पलम् "कंदोट्टेदीवरकुवलयाई नीलुप्पले जाण" इतिवचनात् , तदादिषु अथ सः-दीपादिः प्रकाशयति रक्ततादिकं विपरीतम् , आदिशब्दात् शुक्लतादिपरिग्रहः। चन्द्रो हि परमकृष्णे हि मनाक् शुक्लरूपतां प्रकाशयतीति, एवं वेदोऽपि केषांचिदर्थं विपरीतमपि प्रकाशयिष्यतीत्यदोषः । अत्राह-'तन्नो' इत्यादि, यदेतदुक्तं तन्न।
कुत इत्याह-तद्योगात्-प्रदीपादिप्रभायोगात् तस्य-इन्दीवरादेस्तथापरिणतिभावात् । तन्न प्रदीपादेविपरीतार्थप्रकाश18 नमिति ॥ १२६४ ॥ पर आह- -
उल्लुगादीणं दिणगरकिरणा भासंति जह तमोरूवा।
वेदत्थो वि हु एवं पावेण ण सम्म केसिंचि ॥ १२६५ ॥ १ कन्दोट्टेदीवरकुवलयानि नीलोत्पले जानीहि ।
ASALCUSTOMACACA4
धर्म.७०
For Private & Personel Use Only
Page #510
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४१५॥
Jain Education In
यथा उलूकादीनां दिनकरकिरणाः खतः खच्छा अपि खदोषवशात्तमोरूपा भासन्ते, एवं वेदार्थोऽपि 'हु' निश्चितं केषांचित् श्रोतॄणां पापेन हेतुना न सम्यग्भासत इति ॥ १२६५ ॥ अत्राह -
णाते वि संसयादी कहं णु जायंति ? ते वि पावातो । तदभावे तदभावा सिद्धं परतो वि पामन्नं ॥ १२६६ ॥
भवत्वेतत्, किंतु ज्ञातेऽपि सम्यग्वायेऽर्थे ततो वेदात् कथं नु पुनः संशयादयो जायन्ते ?, न हि प्रदीपादिभिः प्रकाशिते घटादौ ज्ञाते पुनः संशयादयः प्रादुर्भवन्तोऽनुभूयन्ते इति । अत्राह - 'ते वि पावाओत्ति' तेऽपि संशयादयः पापादिति चेत् ? । ननु तर्हि तदभावे - पापाभावे तदभावात् संशयादीनामभावात् सिद्धं परतोऽपि वेदस्य प्रामाण्यमिति ॥ १२६६ ॥ अन्यच्च
एतेण तु सत एव तम्मि सइ सबहेव सबेसिं । कुज्जा पमाणकज्जं सहावभेदादिविरहातो ॥ १२६७ ॥
एकान्तेनैव तुरवधारणे, खत एव वेदस्य तस्मिन् - प्रामाण्ये सदा-सर्वदा सर्वेषामेव प्रमाणकार्य निश्चिताविपरीत प्रत्ययोत्पादन लक्षणं स वेदः कुर्यात् । । कुत ? इत्याह- 'स्वभावभेदादिविरहात्' नित्यतया स्वभावभेदाभावात्सदा कुर्यात्,
सर्वज्ञसिद्धिः
॥४१५ ॥
jainelibrary.org
Page #511
--------------------------------------------------------------------------
________________
Jain Education
| आदिशब्दात् देशाद्यपेक्षया खतः प्रामाण्यभावाभावलक्षणस्वभावनानात्वाभावात् सर्वथा सर्वेषामेव प्रमाणकार्य कुर्या| दिति परिग्रहः । तस्मान्न स्वत एव प्रामाण्यम् । ततश्च स्थितमेतत् कथंचिन्नित्य आगमः, स्वत एव च कथंचित्तस्य प्रामाण्यं तस्माच्च सर्वज्ञस्यावगम इति ॥ १२६७ ॥ एतदेवोपसंहरति
एवं च गम्मइ जदा कहंचि णिच्चातो आगमातो सो । संपइ तदा ण जुत्तं जं वृत्तं पुवपक्खम्मि ॥ १२६८ ॥ अन्नं च गम्मइ तओ केण पमाणेण एवमाई उ । इतरेतरासओ वि हु फलभूयत्तेण नो तस्स ॥ १२६९ ॥
गाथा सार्था (र्धा) । एवं च सति यदा कथंचिन्नित्यादागमात् सः - सर्वज्ञो ज्ञायते तदा यत् भणितं पूर्वपक्षे- 'अन्नं च नज्जइ तओ केण पमाणेण इत्येवमादि' तन्न संप्रति युक्तमिति । यदप्युक्तम्- 'इयरेयरासओ वि हु दोसो अणिवारणिजो उत्ति' तदप्यसमीचीनम्, यत आह- इतरेतराश्रयोऽपि दोषो 'हु' निश्चितं न तस्य - सर्वज्ञस्य फलभूतत्वेन हेतुना भवति ॥ १२६८ - १२६९ ॥ एतदेव भावयन्नाह -
सुत्तस्स अत्थवत्ता सव्वण्णू सो य तम्मि फलभूतो ।
w.jainelibrary.org
Page #512
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
8 सर्वज्ञ
सिद्धि:
॥४१६॥
पामण्णं च सतो चिय इमस्स ता कह णु दोसत्ति? ॥ १२७०॥ सूत्रस्य-आगमस्य योऽर्थस्तस्य वक्ता सर्वज्ञः, नतु सूत्रस्य कर्ता, स च तस्मिन्-आगमे फलभूतः, न चास्यागमस्य तद्वक्त- त्वेनैव प्रामाण्यं किंतु कथंचित् खत एव, 'ता' तस्मात्कथं नु इतरेतराश्रयो दोषो?, नैव कथंचनेतिभावः ॥१२७०॥ यचोक्तम्-'पडिसेहगं च माणमित्यादि' तत्र दूषणमभिधित्सुराह
पडिसेहगे पमाणे सो सवण्णु त्ति अस्स को अत्थो ? ।
जति किंचिण्णू णणु किं तेण ण णायं ति वत्तवं ? ॥ १२७१ ॥ प्रतिषेधके प्रमाणे यदुक्तं-'सोऽसर्वज्ञ इति तस्य भाषितस्य कोऽर्थः १, यदि किंचिज्ज्ञ इति, तथाहि-'अनुदरा कन्ये त्यादाविव नञोऽल्पार्थत्वविवक्षायां असर्वज्ञ इति, किमुक्तं भवति ?-किंचिज्ज्ञ इति । ननु तर्हि किं तेन न ज्ञातमिति वक्तव्यं ?, यदज्ञानादयं किंचिज्ज्ञ इत्युच्येत, सर्वमपि तेन ज्ञातं, तथोपदेशादिति भावः ॥ १२७१ ॥ अत्र परस्याभिप्रायमाह
अह जागादिविहाणं मिच्छारूवेण णिच्छियं चेव । भणिता य तेण हिंसादीया कुगतीऍ हेतु त्ति ॥ १२७२ ॥
SASHAUGESUCRIS**
॥४१६॥
Jain Education X
onal
For Private & Personel Use Only
R
avjainelibrary.org
Page #513
--------------------------------------------------------------------------
________________
ACANCE
अथ यागादिविधानं तेन न ज्ञातं, तस्यानुपदेशादिति किंचिज्ज्ञ इति । तत्राह-'मिच्छेत्यादि' मिथ्यारूपेण तदपियागादिविधानं हन्त निश्चितमेव-ज्ञातमेव । चो हेतौ । यस्मात्तेन-भगवता हिंसादय आदिशब्दात्तथाविधान्यङ्गाङ्ग
(न्ययज्ञाङ्ग) भूतपातकविशेषपरिग्रहः भणिता-उक्ताः कुगतेः-नरकादिगतेहेतवः, ततो हेयरूपतया तदपि यागादि६ विधानं ज्ञातमेव ॥ १२७२ ॥ स्यादेतद्, न नोऽत्राल्पार्थता विवक्षिता, किंत्वन्यार्थता, यथा ब्राह्मणादन्योऽब्राह्मण इति, विरुद्धार्थता वा, यथा धर्मविरुद्धोऽधर्म इति, तथा चाह
सवण्णुणो अहऽण्णो तस्स विरुद्धो व सो असवण्णू ।
जत्तो अण्णो जस्स य तओ विरुद्धो स सवण्णू ॥ १२७३ ॥ अथ यः सर्वज्ञादन्यो यो वा तस्य सर्वज्ञस्य विरुद्धः सोऽसर्वज्ञ इति मन्येथाः। अत्राह-'जत्तो इत्यादि' यतो-यस्मादवधिभूतात् 'तओ त्ति' सको विवक्षितः पुरुषोऽन्यो यस्य वा विरुद्धो ननु स एव सर्वज्ञः प्राप्नोति, तथा चास्माक-15 टू मिष्टसिद्धिरिति ॥ १२७३ ॥ अथोच्येत-न नोऽन्यार्थता विरुद्धार्थता वा, किंतु विपरीतार्थता, ततश्चासर्वज्ञ इति । किमुक्तं भवति-सर्व विपरीतं जानातीति, यथा-निशि बहलमनोहारिभासुरच्छायां प्रदीपशिखां विकसितमिदमतीव चारु चम्पकपुष्पमिति मन्यमानास्तत्र कीटपतङ्गाः पतन्तो विपरीतं जानन्तीत्यज्ञा उच्यन्ते, इत्येतदाशयाह
RSONAL
in Education
For Private Personel Use Only
Page #514
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥४१७॥
Jain Education
विवरीतणु विसो जमणेगंतो ण होइ विवरीयो । बागपमाणविरहा भवतोऽविय सिद्धमेवेयं ॥ १२७४ ॥
विपरीतज्ञोऽपि न एषः - भगवान् भवति यस्मात्तेन भगवताऽनेकान्तो ज्ञातस्तस्योपदेशात्, स चानेकान्तो न भवति विपरीतो, बाधकप्रमाणविरहात्, एतच्चानेकान्तदर्शनं भवतोऽपि - मीमांसकस्य सिद्धमेवेति ॥ १२७४ ॥ अथोच्येत नञोऽत्र कुत्सार्थता विवक्ष्यते, यथा- कुत्सितं वचनमवचनमिति, ततो यदिह किमपि कुत्सितं तत्सर्वं जानाति नतु शोभनमित्यसर्वज्ञ इति, अत्राह
जति वि ( ) स कुत्थियण्णू णरगादी एत्थ कुत्थिया चेव ।
ते जाणति च्चिय तओ एवं पि ण कोइ दोसो ति ॥ १२७५ ॥
यद्यपि च सः - भगवान् कुत्सितज्ञः साध्यते, एवमपि तथा न कश्चिद्दोषो यतोऽत्र - जगति नरकादयो भावाः कुत्सिता एव, तांश्च भगवान् जानात्येव, तथोपदेशात् । न च स केवलकुत्सितनरकादिभावस्वरूपज्ञ एव, स्वर्गापवग्र्गादीनामपि तेन परिज्ञानात्, तथा जन्तुभ्य उपदेशनादिति । स्यादेतत् किमनेन वाग्जालेन ?, निषेध एव नञोऽर्थः, ततश्च न सर्व जानातीति, किमुक्तं भवति १-न किंचित् जानातीति ॥ १२७५ ॥ एतदेव दूषयितुमाशङ्कमान आह
सर्वज्ञसिद्धिः
॥४१७॥
jainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
अह तु अकिंचिण्णु च्चिय एवं पुरिसादओ कहं तम्मि ? ।
परिगप्पियपडिसेहे अब्भुवगमबाहणं णियमा ॥ १२७६ ॥ (अथेति पक्षान्तरे तुः नञः कुत्सापेक्षया दोषाभावद्योतने अकिञ्चिज्ज्ञ इति-सर्वमेव न वेत्तीति असर्वज्ञः), अत्राचार्य | आह-'एवमित्यादि' यदि असर्वज्ञ इति मन्यते तत एवं सति 'पुरिसादओ त्ति' भावप्रधानत्वान्निर्देशस्य पुरुषत्वादयः कथं तस्मिन् विवक्षिते धर्मिणि स्युः,यो हि न किमपि जानाति स सर्वथा पाषाणकल्पः सन् पुरुषो वक्ता वा कथं भवेत् ? । अथ य एव परैः परिकल्पितः पुरुषः सर्वज्ञस्तस्यैव सर्वज्ञत्वप्रतिषेधः क्रियत इत्येतदाशङ्ख्याह-'परीत्यादि' परिकल्पितप्रतिषेधे क्रियमाणे नियमाद्-अवश्यंतया तवाभ्युपगमबाधनं प्राप्नोति, नहि परिकल्पितवस्तुविषयास्तव मतेन शब्दाः किंतु यथावस्थितवस्तुविषयाः, परिकल्पितश्चेत् सर्वज्ञस्ततः कथं तत्र सर्वज्ञशब्दप्रवृत्तिः, एवमपि चेदिष्टिस्तर्हि स्वाभ्युपगमविरोध इति ॥ १२७६ ॥ पुनरप्यत्र परस्याभिप्रायमाह
अह उ अभावो त्ति तओ तस्सेव पगासगो अयं सहो।
एयं पि माणविरहा असंगतं चेव णातत्वं ॥ १२७७॥ अथ 'तओ त्ति'सकः सर्वज्ञोऽभाव एव तुरवधारणे भिन्नक्रमश्च, खरविषाणकल्प एव, तस्य चाभावरूपस्य सर्वज्ञस्य
पुरुषः सर्वज्ञस्तस्यैव सर्वज्ञत्वप्रतिषणकल्पः सन् पुरुषो वक्ता वा
हा परिकल्पितप्रतिषेधे क्रियमाणेन
Jain Educated
nationa
For Private Personel Use Only
Ni
Page #516
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४१८॥
Jain Education
प्रकाशकोऽयमसर्वज्ञशब्दोऽस्य एवंविधार्थवाचकत्वेनैव प्रसिद्धत्वादतो न कश्चिद्दोष इति । एतदपि न समीचीनं, तथा सति पुरुषत्वादिहेतुनामनुपपत्तेरेतच्च दूषणमुक्तत्वादुपेक्ष्या चार्योऽत्र दूषणान्तरमाह-'एयं पीत्यादि' एतदपि -अनअन्तरोदितं मानविरहात् प्रमाणविरहाद संगतमेव ज्ञातव्यम् । प्रमाणविरह भावना चाग्रे स्वयमेवाचार्येणाभिधास्यते इति ॥ १२७७ ॥ तदेवं प्रतिज्ञार्थमनेकधा दूषयित्वा हेतोर्दूषणमाह
पुरिसत्तं पि असिद्धं वेदाभावातों तम्मि भगवंते । आगार मित्तलत्तणे व मायाणराणं व ॥ १२७८ ॥
पुरुषत्वमपि हेतुतयोपन्यस्यमानं तस्मिन् - सर्वज्ञे भगवत्य सिद्धमेव । कुत इत्याह- 'वेदाभावात् ' पुरुषवेदाभावात्, पुरुष| वेदाभावश्च तत्क्षय एव सर्वज्ञत्वाभ्युपगमात् । ननु कथं पुरुषत्वमसिद्धं यावता तदाकारः सर्वोऽपि तत्राभ्युपगम्यत एवेत्यत आह-आकारमात्रतुल्यत्वेऽपि मायानराणामिव, मायया हि रुयादयोऽपि पुरुषाकारधारिणो दृश्यन्ते न च तत्त्वतः पुरुषत्वं तन्नाकारमात्रं पुरुषत्वनिबन्धनमिति ॥ १२७८ ॥ तदेवम सिद्धत्वमभिधाय सांप्रतमनैकान्तिकत्वं दर्शयति. ण य णाणपगरिसेणं पुरिसादीणं पि कोइ वि विरोहो । वयणं तु णाणजुत्तस्स चेव उववण्णतरगं तु ॥ १६७९ ॥
सर्वज्ञसिद्धिः
॥४१८॥
lainelibrary.org
Page #517
--------------------------------------------------------------------------
________________
Jain Education In
ज्ञानप्रकर्षेण सह पुरुषत्वादीनां कश्चिदपि विरोधोऽस्ति येन पुरुषत्वादीनामसर्वज्ञत्वेन सह प्रतिबन्धः सिद्ध्येत्, ततो विपक्षेण सह विरोधाभावात् तत्रापि वृत्तिसंशीत्या हेतोरनैकान्तिकत्वमिति । अपि च वचनं प्रकृष्टतरं ज्ञानयुक्तस्यैव-प्रकृष्टतरज्ञानयुक्तस्यैष पुंस उपपन्नतरं, 'तुः' पूरणे, ततो वक्तृत्वादित्ययं हेतुर्विरुद्धोऽप्यवसेयः, यथा - यत एव हि इत्थं सम्यग्वक्ता अत एवासौ सर्वज्ञोऽन्यस्येत्थं सम्यग्वादित्वायोगादिति ॥ १२७९ ॥ पराभिप्रायमाशङ्कते - सिय अह जो जो पुरिसो सो सो णो णाणपगरिससमेतो । दिति ताण अट्ठपरिगप्पणं काउं ॥ १२८० ॥
अथ स्यादियं तव मतिः- यो यः पुरुषो दृष्टः स स न ज्ञानप्रकर्षसमेतः पुरुषश्चासावपि ततो न युक्तमदृष्टपरिकल्पनं सर्वज्ञत्वपरिकल्पनं तस्य कर्तुमिति ॥ १२८० ॥ अत्र प्रतिविधानमाह -
अस्सावणत्तजुत्तं सत्तं ससु चेव भावेसु ।
दिट्टं पिसहरू अविरोहा अण्णहा सिद्धं ॥ १२८१ ॥
श्रावणत्वयुक्तं सत्त्वं सर्वेष्वपि घटादिषु भावेषु दृष्टमथ च तत्तथा दृष्टमपि शब्दरूपे - शब्दखरूपे अन्यथा - श्रावण - त्वेन युक्तं सिद्धमविरोधात्, नहि सत्वस्य श्रावणत्वेन सह कश्चिदपि विरोधोऽस्ति ॥। १२८१ ॥
jainelibrary.org
Page #518
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
सिद्धिः
॥४१९॥
एवं पुरिसत्तं पि हु जइ वि ण विण्णाणपगरिससमेतं ।
दिटुं तहऽवऽविरोहा तेण समेतं पि संभवइ ॥ १२८२ ॥ | एवं च सत्त्ववत् पुरुषत्वमपि यद्यपि न क्वचिदिदानी ज्ञानप्रकर्षसमेतं दृष्टं, तथाप्यविरोधात्-विरोधाभावात् | तेनापि-ज्ञानप्रकर्षण समेतं संभवतीति न कश्चिद्दोषः ॥ १२८२ ॥ तदेवं पुरुषत्वस्य ज्ञानप्रकर्षण सहाविरोधमुपदर्य सांप्रतं वक्तृत्वस्य दर्शयन्नाह
वयणं पि ण रागादीणमेव कजं ति तेहिं रहितो वि ।
पगतं पयंपइ जतो कोई मज्झत्थभावेण ॥ १२८३ ॥ वचनमपि न रागादीनामेवादिशब्दाद्वेषादिपरिग्रहः कार्य येन तद्भावाद्रागादिमत्त्वानुमितिस्ततोऽप्यसर्वज्ञत्वं सिवेत्। कथं न रागादीनामेव कार्यमित्याह-यतो-यस्मात्तै-रागादिभिर्दोषैरहितोऽपि कोऽपि पुरुषो मध्यस्थभावेन प्रकृतंप्रकरणानुरोधि किमपि प्रजल्पति-विषयेण विषयिणो लक्षणात् प्रजल्पन् दृश्यते, ततो वक्तृत्वस्यापि ज्ञानप्रकर्षण सहाविरोध इति ॥ १२८३॥ अत्र परस्याभिप्रायं प्रचिकटयिषुराह
॥४१९॥
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org
Page #519
--------------------------------------------------------------------------
________________
Jain Education
अतु विक्खाऍ विणा ण जंपई कोइ सा य इच्छति । रागो य तती तम्हा वयणं रागादिपुत्रं तु ॥ १२८४ ॥
अथ न विवक्षया विना कोऽपि जल्पति, तथा दर्शनाभावात्, सा च विवक्षा इच्छा, वक्तुमिच्छा विवक्षेति व्युत्पत्तेः, 'तई' इति सका च इच्छा रागस्तस्माद्वचनं रागादिपूर्वकमेव । तुरवधारणे । तथा च सत्यसौ वक्ता असर्वज्ञः, सति रागादी सर्वज्ञत्वानभ्युपगमात् ॥ १२८४ ॥ अत्राह -
सुविणादिसु ती विणा जंपति कोई तहा विचित्तो य । अन्न जंपिय दीसह अन्नं च जंपतो ॥ १२८५ ॥
स्वप्नादिषु आदिशब्दान्मदमूर्च्छादिषु च अवस्थासु तया-विवक्षया विनापि जल्पति- जल्पन् दृश्यते, तथा विचित्तश्चविगतचित्तश्च अन्यमनस्क इतियावत् अन्यस्मिन् - घटादौ प्रजल्पितव्ये अन्यत्-पटादिकं प्रजल्पन् दृश्यते तन्न वचनं विवक्षाऽविनाभावि ततश्च कथं रागादिपूर्वकमेव तद्भवेदिति १ ॥ १२८५ ॥ अत्र परस्याभिप्रायमाहतत्थवि य अत्थि सुहुमा अवंतराले य कज्जगम्मत्ति ।
tional
Page #520
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४२०॥
Jain Education
दिपरिचाणं अgिपरिकपणा एसा ॥ १२८६ ॥
तत्रापि च-खापाद्यवस्थासु विगतचित्ततायां चापि अन्तरालेऽस्ति काचन सुक्ष्मा विवक्षा । किमत्र प्रमाणमिति चेत्, आह-कार्यगम्या वचनलक्षणकार्यानुमानमत्र प्रमाणमिति भावः । न हि वचनस्य विवक्षामन्तरेणान्यत् कार - णमस्ति, तत्कथं तामन्तरेणापि तद्भवेदिति । अत्राह - 'दिट्ठेत्यादि' यदि हि तदानीमपि सा विवक्षा भवेत्ततस्तस्याः स्वसंविदितखभावत्वात् तदानीमप्यनुभवो भवेत्, यथा ताखेव खापाद्यवस्थासु कदाचिद्विवक्षापूर्वोक्तौ । तथा च दृश्यन्ते केचित्प्रबुद्धावस्थायां वक्तारो 'यथा-' इत्थमित्थं निशि खप्ने तेन सह तं तं तदभिप्रायमनुसृत्य जल्पितमिति' । अन्यैरपि उक्तम् - " न चेमाः कल्पना अप्रतिसंविदिता एवोदयन्ते व्ययन्ते वा येन सत्योऽपि अनुपलक्षिताः स्युरिति” । तस्मात्स्वसंवेदनप्रमाणदृष्टः खापाद्यवस्थासु कदाचिद्विवक्षाविरहः । यदप्युक्तम् - कार्यगम्येति तदप्यसमीचीनं, विवक्षाकार्यत्वेनैव वचनस्याप्रसिद्धेस्तथाविधात्मप्रयत्न भाषाद्रव्यमात्रहेतुकत्वात् । ततो दृष्टस्य - अनुभूतस्य विवक्षाविरहस्य परित्यागेनादृष्टस्य-विवक्षासद्भावस्य परिकल्पना एषा - पूर्वोक्ता सा च निविडजडिमावष्टब्धान्तःकरणतासूचिका । आह च - " दृष्टमर्थं विधूयान्यददृष्टं कल्पयन्ति ये । मूढाः पिण्डं परित्यज्य, ते लिहन्ति करं वृथा ॥” इति ॥ १२८६ ॥ अभ्युपगम्यापि भगवति विवक्षां दोषाभावमाह-
सर्वज्ञसिद्धिः
॥४२०॥
w.jainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
Jain Education
परिसुद्धा एसा रागोऽवि वदंति समयसारण्णू । विहिताणुट्टाणपरस्त जह तु सज्झायझाणेसु ॥ १२८७ ॥
न चाप्येषा-विवक्षा परिशुद्धा सती रागः, अपि भिन्नक्रमः स च यथास्थानं योजित इति वदन्ति समयसारज्ञाः| सिद्धान्तोपनिपत्परिज्ञानकुशलाः, यथा विहितानुष्ठानपरस्य स्वाध्यायध्यानेषु वर्त्तमानस्य साधोः, तस्माद्भवन्त्यपि भगवति विवक्षा न दोषाय, परिशुद्धखरूपायास्तस्या रागत्वायोगात् ॥ १२८७ ॥ अपि च
organ विवक्खा णय केवलिणो मणस्सऽभावातो ।
अवि णाणपुगि चिय चेट्ठा सा होइ णायवा ॥ १२८८ ॥
न च केवलिनः - सर्वज्ञस्य मनः पूर्विका - भावमनः कारणिका विवक्षा, कुत इत्याह- मनसोऽभावात् - भावमनसोऽभावात् अपि तु ज्ञानपूर्विकैव केवलज्ञान पूर्विकैव । ततः सा विवक्षा चेष्टा - आत्मपरिस्पन्दरूपा भवति ज्ञातव्या, न त्विच्छा, मनसा हि पर्यालोचनमिच्छा लोकेऽभिधीयते इति ।। १२८८ ॥
एतो चि सा सततं ण पवत्तति तह य संगतत्थाऽवि । पत्तम्मि अवंझफला परिमियरूवा य सा होति ॥ १२८९ ॥
w.jainelibrary.org
Page #522
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥४२१॥
Jain Education In
यत एव भगवतः केवलज्ञानपूर्विका विवक्षा अत एव न सा सततम् - अनवरतं प्रवर्त्तते, तथा संगतार्यापि युक्त्युपपन्नाभिधेयार्थापि, सततं पात्रे च-देशनायोग्येऽवन्ध्यफला-न वीजाधानादिफलविकला, तथा परिमितरूपा च पुरुषापेक्षया सा भवति, तथाहि - भगवान् सर्वज्ञो भगवतो गणधरान् सकलप्रज्ञातिशय निधानभूतान् आश्रित्य " उप्पने इति वे ( ०इ वेत्या० ) त्यादि" पदत्रयीमेवोपदिशति तेषां तावन्मात्रेणैव विवक्षितार्थावगमसिद्धेः अन्येषां तु यथायोग्यं तां प्रपञ्चेन, न तु योग्यतातिरिक्तं किमपि भाषत इति ॥ १२८९ ॥ इदानीं परमतं दूषयितुमन्यथा शङ्कमान आह
रागादिजोग्गताजण्णमह (महेत्थ ) तु वयणं ण संगतमिदपि । तज्जोग्गता ण अण्णं जणेति पुवावर विरोहो ॥ १२९० ॥
अथेत्थमाचक्षीथाः- वचनं रागादियोग्यताजन्यं, यतो रागादियोग्य एव पुरुषो लोके वक्ता दृश्यते इति । अत्राह - न संगतमिदमध्यनन्तरोक्तम् । कुत इत्याह- यस्मात्तद्योग्यता - रागादियोग्यता नान्यत् - रागादिलक्षण कार्यातिरेकेण कार्यान्तरं जनयति, यद्विषया हि या योग्यता सा तदेव कार्य कर्तुमीष्टे न कार्यान्तरं ततो मिथ्यात्वाकुलित चेतसः परस्य खल्वेप पूर्वापरविरोधः, तथाहि यदि सा रागादियोग्यता तर्हि रागादिलक्षणमेव कार्ये जनयतु कथमन्यत्
सर्वज्ञसिद्धिः
॥४२१॥
Page #523
--------------------------------------------------------------------------
________________
Jain Education In
वचनलक्षणं कार्यं जनयतीति ? ॥ १२९० ॥ ननु यदि स भगवान् वीतरागः सर्वज्ञश्च ततस्तस्यैकान्तेन कृतकृत्य तया | प्रयोजनाभावात्तद्वत्तया प्रेक्षावतां व्याप्तो व्याहारो न युक्तो, व्याहरन्ति (ति) चेदवश्यं प्रयोजनापेक्षा, सा च राग इति कथं व्याहारान्न रागादिमत्त्वानुमानमित्यत आह
जंपति य वीयरागो य भवोवग्गाहिकम्मुणो उदया । तेणेव पगारेणं वेदिज्जति जं तयं कम्मं ॥ १२९१ ॥
जल्पति च वीतरागोऽपि सन् भगवान् भवोपग्राहिकर्मणः - तीर्थ करनामसंज्ञितस्योदयात्, यत् - यस्मात्तत्-भवो - | पग्राहि कर्म तेनैवाग्लान्या यथावस्थितवस्तुदेशनालक्षणेन प्रकारेण वेद्यते - अनुभूयानुभूय क्षयं नीयते, यदुक्तमार्षे - " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाईहिं"ति । ततो भवोपग्राहि कर्मानुगततया कृतकृत्यताऽभावात्तत्क्षयार्थं शुद्ध| देशनाप्रवृत्तिरविरुद्धेति । स्यादेतद्, न रागादिकार्यत्वाद्वचनाद्रागादिमत्त्वानुमानमपि तु वक्तर्यात्मनि रागादेर्वक्तृत्वसहचारिणो दर्शनात्, अन्यत्रापि वक्तृत्वोपलम्भात् सहचारिणो रागादेरनुमानमिति, यद्येवं तर्हि आत्मनि गौरत्वसहच - रितस्य वक्तृत्वस्य दर्शनादन्यत्रापि कृष्णादौ वक्तरि गौरत्वमनुमातव्यम् । अथ न येन केनचित्सह खात्मनि दृष्टं वक्तृत्वं १ तच्च कथं वेद्यते अग्लान्या धर्मदेशनादिभिरिति ।
jainelibrary.org
Page #524
--------------------------------------------------------------------------
________________
धर्मसंग्रहवृत्तिः
॥४२२ ॥
Jain Education In
तस्य सर्वस्यापि गमकं, किंतु यस्मिन् सहचारिणि दृष्टे धर्मे व्यतिरिच्यमाने वक्तृत्वमपि व्यतिरिच्यते तस्यैव गमकम्, गौरत्वे च पुरुषान्तराव्यतिरिच्यमाने न वचनं व्यतिरिच्यते ततो न तस्यानुमानमिति, यद्येवं तर्हि यथा कृष्णादी वक्तरि वृत्तिदर्शनाद्वचनस्य गौरत्वव्यतिरेकेऽभावासिद्धिस्तथा रागादिरहितेऽपि जिने विरोधाभावतो वचनस्य वृचिसंदेहाद्रागादिमत्त्वव्यतिरेके तस्याभावासिद्धिस्तुल्या, यदाह धर्मकीर्त्तिः - " तुल्यावृत्ति तत्संदेहाभ्यामभावासिद्धिरिति" । तदेवं विपक्षेऽपि पुरुषत्ववक्तृत्वयोर्वृत्तिसंदेहात् पुरुषादित्वादित्ययं हेतुरनैकान्तिक इति ॥ १२९१ ॥ एतदेवोपसंहरन्नाह -
संदिद्धा विवखावावित्तीमस्स हेतुणो जम्हा । तम्हा संसयहेतू एसो खलु होइ णायवो ॥ १२९२ ॥
यस्मादुक्तप्रकारेण पुरुषत्वादिलक्षणस्य हेतोर्विपक्षात् सर्वज्ञत्वलक्षणात्संदिग्धा व्यावृत्तिस्तस्मादेष- पुरुषत्वादिलक्षणः | संशयहेतुरनैकान्तिको भवति ज्ञातव्यः ॥ १२९२ ॥
१ रामरहितेऽपि । २ सपक्षविपक्षवृत्तित्वं हि साधारणानैकान्तिकस्य लक्षणं, तथ पुरुषत्वहेतोः सपक्षे रागादिमति देवदत्तादौ विपक्षे च तद्रहिते जिनादौ वृत्तिसंभवात् घटते एव ।
सर्वज्ञ
सिद्धिः
॥४२२॥
ainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
Jain Education
सिव तस्सेवाभावा ततो णिवित्ती ण णिच्छितो सोऽवि । तडिसेह गमाणाभावा जं सो ण सिद्धो ति ॥ १२९३ ॥
स्वादेतत् तस्यैव सर्वज्ञत्वलक्षणस्य विपक्षस्याभावात्ततो- विपक्षात्सकाशाद्धेतोर्निवृत्तिरिति नानैकान्तिकतेति । अत्राह - 'मेत्यादि' में निश्चितः सोऽपि सर्वज्ञत्वलक्षणविपक्षाभावोऽपि । कुत इत्याह- 'तत्प्रतिषेषकप्रमाणाभावात्' सर्वज्ञप्रतिषेधकप्रमाणाभावात् यत् - यस्मात्सर्वज्ञाभावो न सिद्ध इति ॥ १२९३ ॥ तत्प्रतिषेधकप्रमाणाभावमेवाहपञ्चक्खणिवित्तीए तस्साभावो ण गम्मती चैव ।
जं सोवलद्धिलक्खणपसो नो होइ तुम्हाणं ॥ १२९४ ॥
प्रत्यक्ष निवृत्त्या तद्विषयं प्रत्यक्षमिन्द्रियजं न प्रवृत्तमितिकृत्वा तस्य सर्वज्ञस्याभावो न गम्यते एव, यस्मात्सर्वज्ञो न भवति युष्माकमुपलब्धिलक्षणप्राप्तः, सर्वथा तस्यानभ्युपगमात् न चानुपलब्धिलक्षणप्राप्तानां प्रत्यक्षनिवृत्त्या अभावः शक्य आपादयितुं, धर्मादीनामप्येवमभावापत्तेः । अपिच, सर्वदर्शिनो हि प्रत्यक्षं व्यावृत्तं देशादिविप्रकृष्टानामप्यभावं साधयति, तस्य सकलवस्तुविषयत्वात् ॥ १२९४ ॥
णय सवविसयसिद्धं पञ्चक्खं तस्स अब्भुवगमे य ।
jainelibrary.org
Page #526
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४२३॥
Jain Education
सिद्धो चि सवण्णू पडिसेहो कह णु एतस्स ? ॥ १२९५ ॥
न च तत्सर्वविषयं प्रत्यक्षं युष्माकमिष्टम्, अनभ्युपगमात्, अभ्युपगमे च तस्य - सर्वविषयस्य प्रत्यक्षस्य ननु सिद्ध एव सर्वज्ञः, तद्वतः सर्वज्ञत्वात् । ततः कथं नु तस्य सर्वज्ञ (स्व) प्रतिषेधः १ ॥ १२९५ ।। अनुमानमधिकृत्याहअणुमाणवि तदभावणिच्छओ णेव तीरती काउं । तप्पडिबद्ध लिंगं जं णो पच्चक्खसंसिद्धं ॥ १२९६ ॥
अनुमानेनापि प्रमाणेन तदभावनिश्चयः - सर्वज्ञाभावनिश्चयो नैव कर्तुं शक्यते, कुत इत्याह- तत्प्रतिबद्धं सर्वज्ञाभावप्रतिबद्धं लिङ्गं यत् - यस्मात् न प्रत्यक्षसंसिद्धम्, तथाहि सर्वत्र सर्वदा च सर्वज्ञाभावस्य प्रत्यक्षतो निश्चयाभावे कथं तदविनाभावि लिङ्गं प्रत्यक्षतो निश्चेतुं शक्यत इति ? । अनुमानेन तु तदविनाभाविलिङ्गनिश्चयाभ्युपगमेऽनवस्थाप्रसक्तिः, तस्यापि लिङ्गबलेन प्रवृत्तेर्लिङ्गस्य च विवक्षितसाध्येन सह प्रतिबद्धस्यान्यतोऽनुमानान्निश्वेतव्यत्वात्, तस्यापि चान्यस्यानुमानस्यैवमेव प्रवृत्तिरिति ॥ १२९६ ॥
गम्मति ण यागमातो तदभावो जं तओ ण तविसओ । विहिपडिसेधपहाणो कज्जाकज्जेसु सो इट्ठो ॥ १२९७ ॥
सर्वज्ञसिद्धिः
॥४२३॥
Page #527
--------------------------------------------------------------------------
________________
गम्यते न चागमात्सकाशात्तदभावः-सर्वज्ञाभावो, यद्-यस्मात् 'तओ त्ति' सक आगमो न तद्विषयो-न वस्तुभावाभावनीतिविषयः। कुत इत्याह-कार्याकार्येषु-कर्त्तव्याकर्त्तव्येषु यतो विधिप्रतिषेधप्रधानः सः-आगम इष्ट इति ॥१२९७॥
उवमाणेणऽवि तदभावनिच्छओ णेव तीरती काउं।
तस्सरिसगम्मि दिट्टे अण्णम्मि पवत्तइ तयंपि ॥ १२९८ ॥ ___उपमानेनापि तदभावनिश्चयः-सर्वज्ञाभावनिश्चयो नैव कर्तुं शक्यते, कुत इत्याह-यस्मात्तत्सदृशे-विवक्षितपरिरष्टपदार्थसदृशे अन्यस्मिन् दृष्टे सति तकत्-उपमानं विवक्षितपूर्वदृष्टपदार्थसादृश्यविषये प्रवर्तते । इदमुक्तं भवतिप्रत्यक्षपरिदृष्ट एव सादृश्यविशिष्टे वस्तुनि तदुपमानं प्रमाणमिष्यते, न च तदभावः प्रत्यक्षसिद्धो, नापि सादृश्यवि| शिष्टः, सादृश्यस्य वस्तुधर्मत्वादिति ॥ १२९८ ॥ अर्थापत्तिमङ्गीकृत्याह
दिट्रो सुओ व अत्थो णहि तदभावं विणा न संभवति ।
अत्थावत्तीऽवि तओ ण गाहिगा होइ एतस्स ॥ १२९९ ॥ । दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा-काष्ठस्य भस्मविकारोऽग्नेर्दहनशक्तिमन्तरेण सोऽर्थापत्तिविषयः, न
Jain Educat
i
on
For Private
Personel Use Only
paww.jainelibrary.org
Page #528
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४२४॥
Jain Education
चेह यस्मात् दृष्टः श्रुतो वाऽर्थस्तदभावं - सर्वज्ञाभावं विना न संभवति, अपि तु संभवत्येवेत्यर्थः । तस्मान्नैतस्य सर्वज्ञःभावस्यार्थापत्तिरपि ग्राहिकेति ॥ १२९९ ॥ अभावपक्षमाह -
जोऽविय पमाणपंचगणिवित्तिरूवो मतो अभावोति । सोविय जं णिरुवक्खो ण गमति ता निययणेयं तु ॥ १३०० ॥
योsपि च प्रमाणपञ्चकनिवृत्तिरूपों मतोऽभावः षष्ठप्रमाणाख्यः सोऽपि यत् - यस्मान्निरुपा रूपः - सकलाख्योपा| ख्याविकलः 'ता' तस्मान्निजं ज्ञेयं न गच्छति-न परिच्छिनत्ति, परिच्छित्तिर्हि ज्ञानस्य धर्मो नाभावस्येति । स्यादेतत्, | अभावपरिच्छेद कज्ञानजनकत्वमस्येष्यते न साक्षादभावपरिच्छेदकत्वं तेनोक्तदोषाभाव इति चेत्, न, तजनकत्वस्यानुपपत्तेर्न चास्य तज्जननशक्तिरस्ति एकान्ततुच्छत्वात् अन्यथा ततुच्छत्वविरोधात् ॥ १३०० ॥ अपिच, सोऽभावोज्ञातः सन् अभावपरिच्छेदकं ज्ञानं जनयेत् नाज्ञातो, नहि धूमः खज्ञानमन्तरेणाग्निविषयं ज्ञानं जनयति । ततः किमित्याह
यसो तीरइ गाउं अक्खं व ण यऽन्नहा कुणति कज्जं । विरहा इमी (अव) भावे सो कहमभावोति ? | १३०१ ॥
सर्वज्ञसिद्धिः
॥४२४॥
Page #529
--------------------------------------------------------------------------
________________
CARDA
M
न च सः-प्रमाणपञ्चकनिवृत्तिरूपस्तुच्छोऽभावो ज्ञातुं शक्यते, तस्य निरुपाख्यतया कर्मत्वशक्ति(त्य)योगात् ।। स्यादेतत् , अज्ञात एव सन् सोऽभावःस्वकार्य करिष्यतीति, यथेन्द्रियमिति। तत्राह-'नेत्यादि' न चाक्षमिव-इन्द्रियमिव अन्यथा-अज्ञात एव सन् कार्यम्-अभावपरिच्छेदकज्ञानलक्षणं करोति । किमित्याह-शक्तिविरहात एकान्ततुच्छतया कार्यजननशक्त्यभावात् । भावे वा अस्याः-कार्यजननशक्तरिष्यमाणे सोऽभावः कथमभावो भवेत् ?, नैव भवेदितिभावः, शक्तिसमावेशतो भावरूपतापत्तेः । अन्यच, अभावादभावपरिच्छेदकं ज्ञानं भवतीति । किमुक्तं भवति ?|भावान्न भवतीति, प्रसज्यप्रतिषेथस्य निवृत्तिमात्रात्मकस्य क्रियाप्रतिषेधमात्रनिष्ठत्वात्। ततश्चैवं कारणप्रतिषेधतोऽभावपरिच्छेदकस्य ज्ञानस्य निर्हेतुकत्वाभ्युपगमापत्तितः सदा सत्त्वादिप्रसङ्ग इति यत्किंचिदेतत् ॥१३०१॥ प्रतिषेधक एव परोक्त प्रमाणे हेतोर्विशेषविरुद्धतां दर्शयति
सो सो चेव ण होई पुरु(रि)सादित्ता तु देवदत्तो छ ।
एवं च विरुद्धोऽवि हु लक्खणतो होति एसो त्ति ॥ १३०२ ॥ 11 स:-विवक्षितो कर्द्धमानखाम्यादिः स एव न भवति-सर्वज्ञ एव न भवति, पुरुषादित्वात् , देवदत्तवत् । एवं च उक्ते-15
नव प्रकारेण लक्षणतो-'विरुद्धोऽसति काधन' इति विशेषविरुद्धलक्षणतो विरुद्धोऽप्येषः-पुरुषत्वादिको हेतुर्भवति ।
OSALOCRACROSSES
STMAL
Jain Education irani
For Private Personel Use Only
M
ainelibrary.org.
Page #530
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
| सिद्धिः
॥४२५॥
न च वाच्यमत्र दृष्टान्तस्य साध्यविकलता, विवक्षितसाध्यविशिष्टस्यैव तस्य दृष्टान्तत्वेन विवक्षणात् ॥ १३०२॥ अधिकृतमेव प्रतिषेधकं प्रमाणमधिकृत्य दृष्टान्तस्य संदिग्धसाध्यतामुद्भावयति
ण य देवदत्तनाणं पच्चक्खं जेण णिच्छयो तम्मि ।
एसो असवण्णु च्चिय णातंऽपि ण संगतं तेणं ॥ १३०३ ॥ | न च देवदत्तज्ञानं प्रत्यक्षं येन तज्ज्ञानप्रत्यक्षत्वेन तस्मिन् देवदत्ते निश्चयो भवेत् यथैपोऽसर्वज्ञ इति, तेन कारणेन ज्ञातमपि-उदाहरणमपि न संगतमिति ॥ १३०३॥ स्यादेतत्, यद्यपि देवदत्तस्य ज्ञानं न प्रत्यक्षं तथापि कायवाकर्मवृत्त्या तस्यासर्वज्ञत्वनिश्चयो भवतीत्येतदाशङ्कयाह
___ण य कायवयणचेट्टा गुणदोसविणिच्छयम्मि लिंगं तु।
___जं बुद्धिपुविगा सा णडम्मि वभिचारिणी दिट्टा ॥ १३०४ ॥ न च कायवचनचेष्टा गुणदोषविनिश्चये लिङ्गम् , किं कारणमित्याह-यत्-यस्मात् सा कायवचनचेष्टा बुद्धिपूर्विका
रियविका | सती व्यभिचारिणी दृष्टा, नटे इव सभायाम् ॥१३०४॥
१ कृत० इति क पुस्तके।
RSSIA4ANG
॥४२५॥
Jain Education Internet
Page #531
--------------------------------------------------------------------------
________________
सिय तक्कालम्मि तओ तेणेव समण्णितो तु भावेणं । तणो तक्कालमिव रूवगमादीसु गेहीतो ॥ १३०५ ॥
स्यादेतत्, तत्काले - तथाविधकायवचनचेष्टाकरणकाले 'तओ त्ति' सको नटस्तेनैव भावेन गुणरूपेण दोषरूपेण वा समन्वितः तन्न कायवचनचेष्टा गुणदोषव्यभिचारिणीति । अत्राह - 'तन्नो इति' यदेतदुक्तं 'तत्काले तेनैव भावेन युक्त' इति तन्न । कुत इत्याह- तत्कालेऽपि तथाविधकायवचनचेष्टाकरणकालेऽपि रूपकादिषु आदिशब्दात्सुवर्णादिषु च गृद्धे:- अभिकाङ्क्षाया भावात् ॥ १३०५ ॥ अपिच -
भूमिगं पि हु नच्चंति णडा जतो ततो एवं । अवगमम्मि पावति सवण्णुत्तंऽपि तेसिं तु ॥ १३०६ ॥
यत् - यस्मात् कारणात्सर्वज्ञभूमिकामपि संसदि 'हु' निश्चितं नटा नृत्यन्ति तत एवमभ्युपगमे सति तत्काले स तेन भावेनोपेत इसङ्गीकारे सति प्राप्नोति सर्वज्ञत्वमपि तेषां नटानां तथा च सति तब स्वाभ्युपगमक्षितिरिति ॥ | १३०६ ॥ उपसंहरति
पडसे गंपि माणं माणाभासं तु दंसितं एवं ।
Page #532
--------------------------------------------------------------------------
________________
धर्म संग्रहणीवृत्तिः
॥४२६ ॥
ता अणिवास्थिससे सिद्धो सवण्णुभावोऽवि ॥ १३०७ ॥
एवमुक्तप्रकारेण प्रतिषेधकमपि मानं-प्रमाणं प्रमाणाभासमेव दर्शितम् । तुरेवकारार्थः । 'ता' तस्मादनिवारितप्रसरः सिद्ध एव सर्वज्ञभाव इति । अपिवकारार्थो भिन्नक्रमश्च स यथास्थानं योजित इति । स्थादेतत् कथमनिवारितप्रसरः सिद्धः सर्वज्ञभावो यावता यथा तत्प्रतिषेधकं प्रमाणं न विद्यते तथा तत्साधकमपीति, तदयुक्तम्, विकल्पानुपपत्तेः, तथाहि - तत्साधकं प्रमाणं किं भवत एव न विद्यते ? उताहो सर्वप्रमातृणाम् ?, तद्यदि भवत एवेति तर्हि सिद्धसाध्यता, भगवतः परोक्षत्वात्, भक्तश्च सम्यक् प्रवचनार्थानधिगतेः । अथ सर्वप्रमातृणामिति पक्षः, सोऽप्ययुक्तः, तचेतसामप्रत्यक्षत्वात् तत्प्रत्यक्षतामन्तरेण तेषां तदभावनिश्चयानुपपत्तेः । तत्प्रत्यक्षताभ्युपगमे च तस्यैव सकलप्रमातृचेतः प्रत्यक्षतः सर्वज्ञत्वमिति न तत्साधकप्रमाणाभावः ॥ १३०७ ॥ ननु किमनेन वाग्जालेन ?, एवं हि प्रधानेश्वरादीनामपि प्रतिषेधानुपपत्तेः, तस्माद्यत्किंचिदेतत्, तदप्ययुक्तम्, तेषां युक्तिभिरनुपपद्यमानत्वात्, अतीन्द्रियोपलम्भकपुरुषवचनतस्तत्प्रतिषेधोपपत्तेश्थ, अन्यच्च -
वेज्जगजोतिससत्थं अतिंदियत्सुसंगतंऽपि कहं । जुज्जति ? अतिंदियत्थष्णुपुरुसविरहम्मि वत्तवं ॥। १३०८ ॥
सर्वज्ञसिद्धिः
४२६ ॥
Page #533
--------------------------------------------------------------------------
________________
'वैद्यकज्योतिषशास्त्रमपि' वैद्यकशास्त्राणि ज्योतिषशास्त्राणि च अतीन्द्रियेषु-इन्द्रियातिक्रान्तेषु अभिधेयेषु अतीन्द्रियार्थज्ञायकविरहे-सर्वज्ञाभावे इतियावत् कथं नु संगत-संगतानि निश्चितविवक्षिताभिधेयानि युज्यन्ते इति वक्तव्यं ?, नैव कथंचनापि युज्यन्ते इति भावः, 'संगतंपीति' अपिभिन्नक्रमः स चादावेव योजितः ॥ १३०८॥ अत्र परस्याभिप्रायमाह
वुड्डपरंपरतो चिय अह तं आदीऍ णिच्छियं केण ? ।
अंधाण परंपरओ णहि रूवे मुणइ दीहो वि ॥ १३०९ ॥ अथ वृद्धपरंपरात एव वैद्यकादिशास्त्राणामतीन्द्रियेष्वर्थेषु संगतत्वमिति प्रतिपद्येथाः, अत्र आचार्य आह-तं आदीए' इत्यादि, तत्-वैद्यकादिशास्त्रमादौ-प्रथमतः केनातीन्द्रियेषु अर्थेषु निश्चितं ?, नैव केनचित् , सर्वस्यापि रागादिदोषपरीततया अतीन्द्रियार्थदर्शनलक्षणलोचनाभावेनान्धतुल्यत्वात् । एतदेव प्रतिवस्तूपमया स्पष्टयति-'अंधेत्यादि' न ह्यन्धानां परंपरको दीर्घोऽपि 'रूपे' रूपविषये किमपि 'मुणति' जानाति । “ज्ञो जाणमुणाविति" प्राकृतसूत्रतो ज्ञाधातोर्मुणादेशः। अत्रान्धतुल्याः सर्वेऽपि पुरुषास्तेषांरागादिमत्तयाऽतीन्द्रियार्थदर्शनलक्षणलोचनाभावात् , रूपकल्पा
धर्म, ७२ Jain Education indTObi
For Private Personel Use Only
POjainelibrary.org
Page #534
--------------------------------------------------------------------------
________________
धर्मसंग्रह- अतीन्द्रिया अर्था इति ॥ १३०९ ॥ अथ मन्येथाः-खत एव तत्र ज्योतिषादिशास्त्रमात्मीयमर्थं कस्मैचित् पुरुषाय णीवृत्तिः निवेदितवत् , स चान्येभ्यस्तमर्थ, ते चान्येभ्यस्तेनादोष इति, अत्राह
न य तं सयं कहेई ममेस अत्थो अचेयणतणतो। ॥४२७॥
__पुरिसेण विवेचिजइ एसो तु मतीविसेसेण ॥ १३१० ॥ न च तत्-ज्योतिषादिशास्त्रं खयमात्मीयमर्थ कथयति यथा-'मम एषोऽर्थो नान्यः' इति, कस्मान्न कथयतीत्यत आह-अचेतनत्वात् , घटादिवत् , किंतु पुरुषेणैव मतिविशेषेणैव विवेच्यते, यथा 'एषोऽस्यार्थो नान्यः' इति । तुरअवधारणे भिन्नक्रमश्च, स च यथास्थानं योजितः॥१३१० ॥ ननु यदि पुरुषेणार्थो विवेच्यते तर्हि किमत्र सूर्ण ?, न |हि पुरुषा नाभ्युपगम्यन्त इत्याह
णय सामण्णमतीए विवेचितुं तीरती ततो पढमं ।
सुविवेचित सिटे उण तहा गहो होतिमीए वि ॥ १३११ ॥ न च सामान्यमत्या-सामान्यज्ञानेन 'तओ त्ति' सकोऽर्थः प्रथमं विवेचयितुं शक्यते, तस्य तदगोचरत्वात् , किंतु मतिविशेषेण-ज्ञानविशेषेणातीन्द्रियार्थदर्शनलक्षणेन, तेन च मतिविशेषेण सुविवेच्य शिष्टे-कथिते सति पुनस्तस्मिन्नर्थे
5%E-RORSCORRECACACCAS
॥४२७॥
En Edanemo
For Private Personal use only
www.janelibrary.org
Page #535
--------------------------------------------------------------------------
________________
अस्या अपि सामान्यमतेहो भवति । ननु यदि प्रथमतः सामान्यमतेन विषयः सोऽर्थस्तर्हि अतीन्द्रियार्थदर्शिना अपि सुविवेच्य शिष्टः सन् कथं पश्चात् विषयो भवतीति ? । नैष दोषः। दृष्टत्वात् ॥ १३११ ॥ तथाचाह
अंधो वि अणंघेणं सम्म कहियं कहंचि रूवं पि।
पडिवजित्तु पसाहइ तहाविधं कं पि ववहारं ॥ १३१२ ॥ अन्धोऽपि-चक्षुर्विकलोऽप्यनन्धेन-सचक्षुषा सम्यक् कथितं सत् कथंचित्-सामान्याकारण रूपमपि प्रतिपद्य तथाविधं कमपि व्यवहारं साधयति ॥ १३१२ ॥ तथाहि
जस्सेरिसा दसाओ सो सुक्कपडो इमो णय इमो त्ति ।
एवं विणिच्छियमती दीसति लोए ववहरंतो ॥ १३१३ ॥ यस्य पटस्य खल्वीदृशा-एवंविधस्पर्शादिगुणोपेताः दशाः सन्ति सोऽयं शुक्लपटो न त्वयमित्येवं निश्चितमतिर्व्यवहरन् लोके दृश्यते ॥ १३१३॥
एवं इमे वि विजादिगा इहं सम्मणाणिपुवातो।
RECARRC-RSA
Jain Education
Jainelibrary.org
Page #536
--------------------------------------------------------------------------
________________
सर्वन
धर्मसंग्रहणीवृत्तिः
॥४२८॥
उवदेसतो पयहा पारंपरए ण तु विसेसो ॥ १३१४ ॥ एवम्-अनन्धोपदेशात् प्रवृत्तान्ध इव इमेऽपि वैद्यादिका आदिशब्दात् ज्योतिषादय इह-जगति सम्यग्ज्ञानिपूर्वतःसम्यग्ज्ञानी-अतीन्द्रियार्थदर्शी पूर्व-प्रथमतः प्रवर्तकतया कारणं यस्योपदेशस्य तस्मादुपदेशात् प्रवृत्ताः, तत ऊर्द्ध परंपरके तु न विशेषः, सर्वेषामपि रागादिदोषसचिवतयाऽतीन्द्रियार्थदर्शनं प्रति तत्त्वतोऽन्धतुल्यत्वात् , मूलोपदेशानुसारेणैव प्रवृत्तेः ॥ १३१४ ॥ पुनरप्यत्र पर आह
__सवं तिकालजुत्तं तीयादिसु कह य तस्स पच्चक्खं ? ।
तेसिमभावातो चिय भावे तीतादिमो किह णु ॥ ? १३१५॥ सर्व वस्त त्रिकालयुक्तं, ततश्च कथं तस्य भगवतः सर्वज्ञस्य प्रत्यक्षमतीतादिषु-अतीतानागतेषु भावेषु प्रवर्तते ?, नैव प्रवर्तत इतिभावः । कुतः इत्याह-तेषाम्-अतीतादीनां विवक्षितकालेऽभावात्-असत्त्वात् । भावे वा कथं नु ते भावा अतीतादयो भवेयुः ?, किंतु वर्तमाना एव, तदन्यवर्तमानभाववत् ॥ १३१५ ॥ अत्राचार्य आह
तेसिमभावो तु मुसा वत्थु जतो दवपज्जवसहावं । भेदाभेदो य मिहो अत्थि य तं वत्तमाणे वि ॥ १३१६ ॥
॥४२८॥
Jain Education
For Private & Personel Use Only
Inaw.jainelibrary.org
Page #537
--------------------------------------------------------------------------
________________
Jain Education
तेषामतीतादीनां भावानामभाव इति यदुक्तं तन्मृषैव । तुरेवकारार्थी भिन्नक्रमश्च । कथं मृषेत्यत आह- 'वत्थु | इत्यादि' यतो- यस्मात् वस्तु द्रव्यपर्यायस्वभावम् - अनुवृत्तिव्यावृत्तिस्वरूपं, तयोर्द्रव्यपर्याययोर्मिथः - परस्परं भेदाभेदौ, अन्योऽन्यव्याप्तिभावात्, अन्यथाऽत्यन्तवैलक्षण्यापत्तेरैक्यापत्तेर्वा वस्तुत्वायोगात्, एकान्तनित्यस्यानित्यस्य वा सर्वथा | विज्ञानादिकार्यायोगात्, यथोक्तं प्राक् । ततश्च तदतीतादिकं वस्तु वर्त्तमानेऽपि वर्त्तमानकालेऽपि कथंचिदस्ति, ततो न कश्चिद्दोषः ॥ १३१६ ॥ दोषाभावमेव भावयन्नाह -
सयलातीतावत्थाजपणं पारंपरेण जमिदाणिं ।
एसाण य एवं चि जणगं खलु होइ नातवं ॥ १३१७ ॥
यत् - यस्मात् इदानीं वर्त्तमानं वस्तु पारंपर्येण सकलातीतावस्थाजन्यं, तथा एवमेव-उक्तप्रकारेण पारंपर्येणेतियावत् सर्वासामपि एण्यतीनामवस्थानां जनकं खलु भवति ज्ञातव्यम् ॥ १३१७ ॥ ततश्च,
ती ती सत्तीए (ति) पावितं जं च पाविहिति सा सा । तं तं तओ वियाण आवरणाभावतो चेव ॥ १३१८ ॥
तया तया शक्त्याऽवस्थारूपया पारंपर्येण यत् खल्विदानीं वर्त्तमानं वस्तु प्रापितं - ढौकितं यच कर्म्मतापन्नमिदा
jainelibrary.org
Page #538
--------------------------------------------------------------------------
________________
धर्मसंग्रह
नीमेव वर्तमानं वस्तु सा साऽवस्था प्राप्स्यति, ता तामवस्थामतीतामनागतां च 'तओ त्ति'सकः सर्वज्ञस्तज्ज्ञानविव- सर्वज्ञणीवृत्तिः
न्धकावरणाभावात् विजानाति, कथंचित्तासामवस्थानामिदानीमपि विद्यमानत्वात् , पर्यायस्याप्येकान्ततो विनाशा- सिद्धिः
|भावात् । 'तम्मि य अनियत्तंते न नियत्तइ सवहा सो वि' इति वचनप्रामाण्यात् ॥१३१८॥ अथोच्येत-कथमेतद-18 ॥४२९॥ वसीयते द्रव्यपर्यायखभावं वस्त्विति ?, एतदाशङ्कय विपक्षे बाधकमाह
पावति तस्साभावो मूलाभावातो अहव एगत्तं ।
एगंततो त्ति एवं कहं णु अद्धादिभेदो वि ? ॥ १३१९ ॥ है यदि द्रव्यपर्यायखभावं वस्तु नेष्यते किंतु पर्यायमात्रं द्रव्यमानं वेष्येत तर्हि पर्यायमात्राभ्युपगमे तस्य वस्तुनोऽ
भाव एव प्राप्नोति, मूलाभावात् , पूर्वभावस्य निरन्वयविनाशाभ्युपगमे सति सर्वथा तदलाभात् । अथवा यदि केवलंद्रव्यमात्रमिष्यत इत्यर्थः एकान्ततः, एकत्वं-समयातीतत्वादिपर्यायभेदमात्रस्याभावःप्राप्नोति, सर्वथा पर्यायानभ्युपगमात् । तत एवमेकान्तत एकत्वे सति कथं नु अद्धाभेदोऽपि-कालभेदोऽपि, सोऽपि भेदो न प्राप्नोतीतियावत् ।
॥४२९॥ तस्मात् द्रव्यपर्यायखभावं वस्तु ॥ १३१९ ॥
एवं तीताणागतरूवं पि कहंचि अस्थि दवस्स।
KOREGISLAMSAROKAR
For Private & Personel Use Only
Page #539
--------------------------------------------------------------------------
________________
Jain Education
यतीतादिअभावोपज्जायावेक्खतो जुत्तो ॥ १३२० ॥
एवं सति द्रव्यपर्यायरूपत्वे सतीतियावत् अतीतानागतमपि रूपं कथंचित्तत्संबन्धवीजतया अस्ति द्रव्यस्य, ततो न यथोक्तप्रत्यक्षप्रवृत्त्यभावलक्षणदोषावकाशः, यच्चोक्तं- 'भावेऽतीतादि सो किह णु त्ति' तदपाकर्तुमाह-'नयेत्यादि' न च एवं सति अतीताद्यभावः - अतीतानागताभावो युक्तः, किंत्वयुक्त एव कुत इत्याह- पर्यायापेक्षातः । एतदुक्तं भवति - यद्यपि कथंचित्तत्संबन्धनिमित्ततया अतीतानागतमपि रूपं द्रव्यस्य विद्यते तथाप्युद्भूततथापरिणतिलक्षणपर्याय विनाशाद्यपेक्षया अतीतादित्वव्यवहारोऽपि न विरुज्यत इति ॥ १३२० ॥ उपसंहारमाहएवं वं सवं एवं चि गेहई तओ जम्हा | तीतादिसु सम्मं ववण्णं तस्स पच्चक्खं ॥ १३२१ ॥
एवंरूपं - मिथो भिन्नाभिन्नद्रव्यपर्यायस्वभावं सर्वे - सकलभुवनोदरवर्त्ति वस्तु एवमेव सकलातीतावस्थाजन्यतया सकलै प्यवस्थाजनकतया च यस्मात् 'तओ त्ति'सकः सर्वज्ञो गृह्णाति 'ता' तस्मादतीतादिषु - अतीतानागतेषु भावेपु तस्य - सर्वज्ञस्य प्रत्यक्षं सम्यक् उपपन्नमेवेतिस्थितम् ॥ १३२१॥ अभ्युपगम्यापि सर्वथाऽतीतानागतानामिदानीमभावं प्रकृते दोष (पा) भावमाह
w.jainelibrary.org
Page #540
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३०॥
तीए तीयत्तेणं अणागते तेण चेव रूवेणं । does जं ते दाणिं गहणे वि ण तेसि तदभावो ॥ १३२२ ॥
यत्-यस्मात्तान् भावान् अतीतान् अतीतत्वेन, अनागतान् तेनैव - अनागतत्वलक्षणेन रूपेण गृह्णाति, अन्यथा तद्भान्तत्वप्रसङ्गात् तस्मात् 'दाणिं ति' इदानींशब्दस्य " लोपोऽरण्ये" इति योगविभागादादेरिकारस्य लोपे, “नो ण" इति नकारस्य णत्वे च 'दाणिमिति' रूपं भवति, तदुक्तम् - " लोप इदानींशब्दे योगविभागादिहादेः स्या" दिति । तत इदानीं - संप्रति तेषाम् - अतीतादीनां ग्रहणेऽपि न तदभावः - अतीतादिरूपत्वाभावः, यदि हीदानीमपि तद्भावः स्यात्तदा तदभावः प्रसज्यते नान्यथेति ॥ १३२२ ॥ अथोच्येत - कथमतीतानागतान् भावान् एकान्तेनाविद्यमानानपि परिच्छिन्दन्तद्विषयं ज्ञानं स्फुटाभं भवति, अत्यन्तपरोक्षविषयतया हि तत् ज्ञानमस्फुटाभमेव भवितुमर्हति तथा च सति तस्य प्रत्यक्षत्वव्याघात इति, तदसमीचीनम्, अत्यन्तपरोक्षविषयस्यापि ज्ञानस्य स्फुटाभत्वेनोपलभ्यमानत्वात् यत आह
Jain Education Intushardd
मु य घम्म दिट्टे पिंडकपालादिए इहं कोवि । पञ्चक्खेण वि पतिभाणाणी ता संभवइ एतं ॥ १३२३ ॥
सर्वज्ञसिद्धिः
॥४३०॥
Weainelibrary.org
Page #541
--------------------------------------------------------------------------
________________
Jain Education
यस्मादिह-जगति कोऽपि प्रतिभाज्ञानी प्रत्यक्षेणापि आस्तां परोक्षज्ञानेनेत्यपिशब्दार्थः, मुणति - जानाति, घटे दृष्टे || सति पिण्डकपालादीन् पर्यायान्, आदिशब्दात् यथाक्रममतीतानागताः शिवकशर्करादयः पर्याया गृह्यन्ते, न च तत्तथापरिच्छिन्ददपि परोक्षं युज्यते, तथाऽनभ्युपगमात् । 'ता' तस्मादेतदपि केवलज्ञानं सकलातीतानागतपर्यायाणामविद्यमानानामपि ग्राहकं स्फुटाभमेव संभवतीति न कश्चिद्दोषः ॥ १३२३ ॥ अत्रैव मतान्तरं प्रतिपादयन्नाह - तु असं सुविणादिसु जह फुडाभमेतं ति । तोचि पञ्चखं भांति तं वीयरागस्स ॥ १३२४ ॥
अन्ये त्वाचार्या मायासूनवीया यथा स्वप्नादिष्वादिशब्दात्का मशोकाद्यवस्थापरिग्रहः एतत् -ज्ञानं विषयासत्त्वेऽपि स्फुटाभमितिः- एवमसत्खपि अतीतानागतेषु विषयेषु वीतरागस्य तत् - केवलज्ञानं स्फुटाभं भणन्ति, अत एव च स्फुटाभत्वादेव च तत् - प्रत्यक्षं भणन्ति - प्रतिपादयन्ति, प्रत्यक्षशब्दस्य हि प्रवृत्तिनिमित्तमर्थसाक्षात्कारित्वं यथा गोशब्दस्य खुरककुदादिमत्त्वं तच्चार्थसाक्षात्कारित्वं वीतरागज्ञानेऽप्यविशिष्टं ततः कथमिव न तत् प्रत्यक्षं भवेदिति । तथा च तैरुक्तम् - " भावनाबलतः स्पष्टं, भयादाविव भासते । यत्स्पष्टमविसंवादि, तत्प्रत्यक्षमकल्पकम् ॥ १ ॥” इति, अस्थायमर्थःस्पष्टं स्पष्टग्राह्याभासं यन्मनोविज्ञानं तत्प्रत्यक्षम् कुतस्तस्य स्पष्टाभत्वमित्यत आह- 'भावनाबलतः ' भावनायां बलं -
w.jainelibrary.org
Page #542
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३॥
सामर्थ्य, प्रकर्षश्च भावनायाः सामर्थ्य, तस्मात् भावनाबलात् स्पष्टं तन्मनोविज्ञानं भवति । 'भयादाविवे'त्यनेन दृष्टा
सर्वज्ञन्तेन भावनानिमित्तकं स्पष्टाभत्वं प्रसिद्धं दर्शयति । तच्च भ्रान्तमपि भवति, तथाहि-असत्यविकल्परूपमपि मनो- लासिद्धिः विज्ञानं भाव्यमानं स्पष्टप्रतिभासं भवत्येव, नच तत् प्रत्यक्षमतस्तन्निवृत्त्यर्थमाह-अविसंवादि-विसंवादरहितं, तत्प्रत्यक्षमकल्पकं-निर्विकल्पकम् , अकल्पकता च स्फुटाभत्वेन तन्मतापेक्षया द्रष्टव्या, एतदुक्तं भवति-भागवतमपि ज्ञानं भावनाप्रकर्षवशाद्विशदाभं प्रमाणपरिशुद्धविषयतया चाभ्रान्तमतः प्रत्यक्षमिति । कथं पुनर्भावनावलतो मनोविज्ञानस्य स्पष्टाभता भवतीयेतदाशङ्कानिवृत्त्यर्थं यदुक्तं-'भयादाविवेति' तयाख्यानायैव तैरुक्तम्-"कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः। अभूतानपि पश्यन्ति, पुरतोऽवस्थितानिव ॥१॥ यथाविप्लवमावेगप्रतिपत्तिप्रदर्शनात् । परोक्षगतिसंज्ञायां, तथा वृत्तरदर्शनात् ॥२॥ तस्माद्भूतमभूतं वा, यद् यदेवातिभाव्यते। भावनापरिनिष्पत्ती, तत् स्फुटाकल्पधीफलम् ॥३॥” इति, अमीपां चानुष्टुभामयं संक्षेपार्थः-चौरखमोनाम यत्र खप्ने चौरानभिमुखमापततः पश्यति, आदिशब्दस्तदन्यैवंविधप्रकारसूचनार्थः, तैः कामादिभिरुपप्लुता अभूतानपि-अविद्यमानानपि पुरतोऽवस्थितानिव प्रियतमादीन् भावान् पश्यन्ति । कथं पुनरेतदवसीयते पुरतोऽवस्थितानिव तांस्ते पश्यन्तीत्यत आह-'यथेत्यादि ||४३१॥ | आवेगः-संभ्रमः कायावस्थाविशेषो रोमाञ्चलक्षणः कम्पलक्षणो वा, प्रतिपत्तिः-दर्शनानुरूपमनुष्ठानं कान्ताकण्ठाकर्षणादि कस्को वेत्याभाषणं, साहंकारश्च खगादिपरिग्रहः, अनयोर्यथाविप्लवं-कामादिविप्लवानतिक्रमण दर्शनात् ।
Jain Education inhalalal
For Private Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
-SERIALSCREE
यथाविप्लवमावेगप्रतिपत्तिदर्शनेऽपि कथं प्रत्यक्षवत् स्पष्टामं तेषां दर्शनमित्याह-परोक्षस्य गतिः-ज्ञानं तस्याः संज्ञाशनिश्चयस्तस्यां सत्यां तेन प्रकारेण वृत्तेः-प्रवृत्तेरावेगादिरूपाया अदर्शनातू, तस्मात् भूतमभूतं वा यत् यदेवातिशयेन भाव्यते तत भावनाप्रकर्षे सति स्फुटाकल्पकधीफलं-स्फुटाया अकल्पिकाया धियो हेतुर्भवतीत्यर्थः। तत्र यत असत्यं तत् पूर्वविज्ञानारूढं तस्मादव्यतिरिक्तमुत्तरज्ञानस्य हेतुर्भवति, यत् पुनः सत् तत् भाव्यमानं खभावेनैव हेतुर्भवति, न ज्ञानरूढतयेति कृतं प्रसङ्गेन ॥१३२४॥ तदेवं केवलज्ञानं यथोपपन्नं भवति तथाऽभिधाय सांप्रतं साकारानाकारताचिन्तया तदभिधातुमुपक्रमते
तं पण विसयागारं सो य इमस्सेव गहणपरिणामो।
णतु बिंबसंकमादी पोग्गलरूवत्ततो तस्स ॥ १३२५ ॥ तत-केवलज्ञानं पुनःशब्दो वक्तव्यतान्तरप्रदर्शनार्थः, विषयाकारं-विषयस्य परिच्छेदकतया संबन्धी आकारो यस्य तद्विषयाकारम् । कः पुनरस्याकार इति चेत् अत आह-स चाकारोऽस्यैव ज्ञानस्य विवक्षितविषयगोचरो। ग्रहणपरिणामः, अन्यथा तदभावाविशेषतः सर्वस्य सर्वार्थपरिच्छित्तिप्रसक्त्या सर्वज्ञत्वप्रसङ्गात् । अन्ये त्याहुः-"विषय-17 बिम्बसंक्रमादिराकार" इति, तन्मतं दूपयितुमाह-'न उ' इत्यादि नतु बिम्बसंक्रमादि-बिम्बसंक्रम आदिशब्दात्
Jain Educatio
n
al
For Private & Personel Use Only
Tww.jainelibrary.org
Page #544
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३२॥
Jain Education
विम्बसदशविम्बोत्पाद आकारः । कुत इत्याह- तस्य विम्बस्य पुद्गलरूपत्वात् । विम्वं हि चक्षुर्विषय आकार उच्यते, चक्षुपश्च विषयो रूपं, रूपं च स्पर्शाद्यविनाभावि स्पर्शादिमन्तश्च पुद्गलाः, “रूपरसगन्धस्पर्शवन्तः पुद्गला" इति वचनात् । तस्मात् पुद्गलधर्म एव विम्वं तत्संक्रमाद्यभ्युपगमे चानेकदोषप्रसङ्गः तथाहि — धर्मास्तिकायादीनाममूर्त्ततया विम्बं न संभवत्येवेत्यव्याप्तिः येषामपि च घटादीनां विम्बं संभवति तेषामपि ज्ञाने विम्वसंक्रान्ती निराकारताप्रसङ्गः, विषयसदृशविम्बोत्पादाभ्युपगमे च ज्ञानस्यापि विषयस्येव पौगलिकत्वप्रसङ्ग इति ॥ १३२५ ॥ स्यादेतत्, न विषयविम्वसंक्रमरूपो ज्ञाने आकारो मन्यते येन विषयस्य निराकारता प्रसज्येत, नापि विषयसदृशविम्बोत्पादो यतः पौगलिकत्वं ज्ञानस्याप्यापद्येत, किंत्वादर्श इवाङ्गनावदनस्य विषयस्य प्रतिच्छायासंक्रमो ज्ञाने आकार
इत्यत आह
बिंबपडिच्छाया वा पोग्गलजोगं विणा ण संभवति ।
अवगमे य सोचिय आवज्जइ गहणपरिणामो ॥ १३२६ ॥
'विषेत्यादि' वाशब्दोऽपास्यपक्षान्तराभ्युच्चये । बिम्बप्रतिच्छाया पुद्गलयोगं - बिम्बप्रतिच्छाया परिणाम योग्य पुगलसंबन्धं विना-अन्तरेण न संभवति, उक्तं चाचार्येणैवान्यत्र - " न बङ्गनावदनच्छायाणु संक्रमातिरेकेणादर्शकेऽन्यस्तत्प्र
ज्ञानदर्शनयोः सा
काराना
कारते
॥४३२॥
Page #545
--------------------------------------------------------------------------
________________
UCROMEMORCHAR
तिविम्बसंभवोऽम्भसि वा निशाकरबिम्बस्येति । परममुनिभिरप्युक्तम्-“सामा उ दिया छाया अभासुरगया निसिं तु कालाभा । सच्चिय भासुरगया सदेहवण्णा मुणेयवा॥१॥जे आयरिसंतत्तो (आरिसस्स अंतो) देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा न इयरस्से ॥ २॥ ति"तथा च सति स एवाव्याप्तिदोषो, धर्मास्तिकायादी नामपौगलिकतया तत्प्रतिबद्धच्छायापुद्गलाभावात् । अथ विषयप्रतिच्छायापरिणामयोग्यपुद्गलसंबन्धमन्तरेणापि ज्ञाने विषयप्रतिच्छायाभ्युपगम्यते तत्राह-अभ्युपगमे च पुद्गलयोगं विनापि विषयप्रतिच्छायायाः स एवापद्यते ग्रहणपरिणामलक्षण आकारः, तदुक्तमाचार्येणैवान्यत्र-"तत्प्रतिबद्धवस्तुसंक्रमाभावे च प्रतिबिम्बाभावे अस्मदभ्युपगमाकारसिद्धिरेवेति" ॥ १३२६ ॥ येषामपि मूर्तानां प्रतिच्छायापरिणामयोग्यपुद्गलसंबन्धसंभवः तत्राप्यव्याप्तिदोषमाह
ण य तस्स णेयजोगो छायाणूहि पि विप्पगरिसातो।
अणुपभितिसुऽभावातो गेयाणंतत्तओ चेव ॥ १३२७ ॥ १ श्यामा तु दिवा छाया अभाखरगता निशि तु कालाभा । सैव भास्वरगता स्वदेहवर्णा ज्ञातव्या ॥१॥ ये आदर्शस्यान्तदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलब्धिः प्रकाशयोगान्नेतरस्य ॥२॥
धर्म, ७३ Jain Education in
For Private Personel Use Only
Ndainelibrary.org
Page #546
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३३॥
णाणस्स पिंडभावो सिद्धाण य जोगसंभवाभावा । ते सावरणपसंगा सेसपरिच्छेदविरहा य ॥ १३२८ ॥
न च तस्य - सर्वज्ञज्ञानस्य छायाणुभिरपि छायाणुपक्षेऽपि ज्ञेययोगो - ज्ञेयसंबन्धः संभवति । कुत इत्याहविप्रकर्षात् - देशादिविप्रकर्षभावात् । तथा अणुप्रभृतिषु च - सूक्ष्मद्रव्येषु छायापुद्गलानामभावात् न तैर्योगः । स्थूलेषु हि छायाणुसंबन्धो, न सूक्ष्मेषु तथादर्शनादिति । तथा ज्ञेयानि पुद्गलद्रव्यरूपाण्यप्यनन्तानि ततो युगपत्तत्तत्प्र|तिबद्धच्छायापरमाणु संक्रमाभ्युपगमे तेषां छायाणूनां परस्परं पिण्डभावसंभवात् ज्ञानस्य - परिच्छेदस्य पिण्डभाव एव प्राप्नोति न तु वैविक्तयं, विषयप्रतिच्छायाधीना हि विषयपरिच्छित्तिस्तथाऽभ्युपगमात् विषयप्रतिच्छायाश्चोक्तवत्परस्परं पिंडरूपतामापन्ना इति परिच्छेदस्य वैवित्येनाभावः । तथा सिद्धानां - सकलकर्मविनिर्मुक्तानां ज्ञानस्य न सर्वथा छायाणुभिरपि ज्ञेययोग इति संङ्कः । कुत इत्याह – 'योगसंभवाभावात् तेषामशरीरतया छायाणुभिः सहाकाशस्येव संबन्धविशेषसंभवाभावात्, अन्यथा 'तेसावरणपसंग त्ति' तेषां - सिद्धानामावरणप्रसङ्गात्, तैर्हि छायाशुभिः सहान्योऽन्यव्याप्सिसंबन्धाभ्युपगमे त एवावारका भवेयुस्तथा च सिद्धत्वक्षितिरिति । तथा शेषस्य - छायाणुव्यतिरिक्तस्यासंक्रान्तस्य ज्ञेयस्य परिच्छेदविरहप्रसङ्गात् । ज्ञानं हि संक्रान्तमेव वेदयते, संक्रान्ताश्च ज्ञाने छायाणय एव
केवलज्ञाने ज्ञेयच्छा
याणुसंऋ
माभावः
॥४३३॥
Page #547
--------------------------------------------------------------------------
________________
न तत्प्रतिबद्धं ज्ञेयं, तत् कथं तत् ज्ञेयं वस्तु ज्ञानमवगच्छेत् ? । तथारूपछायाऽण्वन्यथानुपपत्त्या तदपि ज्ञेयं वस्तु ज्ञानं वेदयते, तेनायमदोष इति चेत्, नैवं, सार्वज्ञस्यापि ज्ञानस्यानुमानत्वप्रसंगादिति यत्किंचिदेतत् ॥१३२७-१३२८॥ इह केचित् “सर्वगतावभास"मित्यादिवचनश्रवणतः सद्भावतो विश्वगतं केवलज्ञानमभिमन्यन्ते, तन्मतमपाचिकीर्षुराह
ण य सवगयं एयं सत्तारूवेण जं अणंतो त।
धम्मरहितो अलोगो कह गच्छति तो तयं झत्ति ? ।। १३२९ ॥ न च, चकारो मतान्तरप्रतिक्षेपसमुच्चयद्योतनार्थः, सत्तारूपेण-सद्भावेन सर्वगतं-सकलवस्तुगतमेतत्-केवलज्ञानम् । कुत इत्याह-असंभवात् , असंभवश्च यत्-यस्मादनन्त एव, तुरवधारणे, धर्मरहितो-धर्मास्तिकायविरहितोऽलोकोऽस्ति, 'ता' तस्मात्कथं तकत्-केवलज्ञानमलोके झटिति गच्छति ?, नैव गच्छतीतिभावः । तत्र गत्युपष्ट-13 म्भकधर्मास्तिकायाभावात् समयमात्रेण च सामस्त्येन गमने तस्यानन्तत्वविरोधाच, अत एव धर्मरहित इति अनन्त इति च विशेषणद्वयमुपादायीति ॥ १३२९ ॥ अत्रैव दूषणान्तरमाह
जं च इयमातधम्मो परिमियमाणो य सो मतो समए । ण य अदत्वा तु गुणा संकमगा चेव जुजंति ॥ १३३० ॥
Jain Education in
For Private Personal Use Only
Dalainelibrary.org
Page #548
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३४ ॥
यच्च-यस्माच्च इदं-केवलज्ञानमात्मधर्मः स चात्मधर्मः समये परिमितमान आत्मस्थो मतः । ननु भवत्येवं परं, किंत्विदमात्मानं विमुच्य सकलमिदं जगलोकालोकात्मकं गत्वाऽवगच्छति, ततः सर्वगतमिति, अत्राह - 'नयेत्यादि ' नच-नैव अद्रव्या- द्रव्यरहिता गुणा-ज्ञानादयः संक्रामकाः - संक्रमणक्रियाविधायिनो युज्यन्ते, तथादर्शनाभावात् । एवः- पूरणे। युज्यन्तां वा तथापि कथमलोके गच्छति ?, तत्र गत्युपष्टम्भकधर्मास्तिकायाभावादित्युक्तम् ॥ १३३० ॥ उपसंहरति
तम्हा सर्व्वपरिच्छेदसत्तिमन्तं तु णायजुत्तमिणं ।
तोचि णीसेसं जाणति उप्पत्तिसमयम्मि ॥ १३३१ ॥ -
तस्मादात्मस्थमेव सत् सर्वपरिच्छेदशक्तिमत् एतत्- केवलज्ञानमितीदं ज्ञानं (न्याय) युक्तम् । अत एव च - सर्वपरिच्छेदशक्तिमत्त्वादेव चोत्पत्तिसमय एव निःशेषं जानाति, अन्यथा समयमात्रेणालोकस्यानन्ततया सामस्त्येन गमनासंभवात् कथमुत्पत्तिसमये निःशेषं जानीयात् ? ॥ १३३१ ॥ अथोच्येत - कथमेतत्प्रत्येतुं शक्यते यथोत्पत्तिसमय एव तथापरिच्छेदशक्तियुक्ततया निःशेषं जानातीति ?, उपपत्त्यभावाद्, अत उपपत्तिमाह
जह कस्सवि सयराहं जायति पंचत्थिकायविण्णाणं ।
केवलज्ञाने ज्ञेयच्छा
या संक्रमाभावः
॥४३४ ॥
Page #549
--------------------------------------------------------------------------
________________
Jain Educatio
एवं केवलिणोवि हु असेसविसयं पि समए वि ॥ १३३२ ॥
यथा कस्यापि समयज्ञस्य - समयवशादधिगतधर्मास्तिकायादिवस्तुखरूपस्य कदाचित् शीघ्रं पञ्चास्तिकाय विज्ञानं जायते, एवम् - अमुनैव प्रकारेण केवलिनोऽप्यशेषद्रव्यपर्याय प्रपञ्चविषयमपि समये - समयमात्रेण जायत इत्यदोषः । उक्तं चान्यैरपि - " यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते । मनस्येकक्षणेनैव तथाऽनन्तादिवेदनम् ॥ १ ॥” इति, अनन्तादिवेदनमिति - अनाद्यनन्तवेदनम् ॥ १३३२ ॥ यद्येवं तर्हि यत् तत्र तत्र प्रदेशे उच्यते- 'सर्वगतावभास'मित्यादि, तथा “स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवद् ॥ १ ॥” इत्यादिना चन्द्रादिप्रभाज्ञातं च तत् विरुद्ध्यते एव, आत्मथस्यैव केवलज्ञानस्य सकलवस्तुपरिच्छेदशक्तिमत्त्वाभ्यु|पगमे तस्यानुपपद्यमानत्वात्, अत आह—
एवं चिय सवगतावभासमिच्चादि जुज्जति असेसं । चंदादिपभाणाते उवमामेत्तं मुणेयवं ॥ १३३३ ॥
एवमेव - उक्तेनैव प्रकारेण 'सर्वगतावभास' मित्याद्यशेषं युज्यते, अवभासशब्दस्य परिच्छेदरूपशक्तिवाचकत्वात् । यदुक्तमाचार्येणैवान्यत्र - " सर्वगतावभासमित्यादि विरुज्यत इति चेत्, न, परिच्छेदशक्तेरवभासत्वादिति" । यत्तु
Page #550
--------------------------------------------------------------------------
________________
धर्मसंग्रह- णीवृत्तिः
केवलज्ञाने चन्द्रप्रभाया दृष्टान्तमात्रता
S
॥४३५॥
चन्द्रादिप्रभाज्ञातं तत् उपमामात्रमेव ज्ञातव्यं, नतु तदृष्टान्तावष्टम्भेन केवलज्ञानस्यापि ताथात्म्यम् ॥ १३३३ ॥ कथं चन्द्रादिप्रभाज्ञातमुपमामात्रमित्यत आह
जम्हा पहा वि दवं पोग्गलरूव त्ति चंदमादीणं ।
ण य भिन्नाभिण्णाणं एवं जुत्तिं समुबहति ॥ १३३४ ॥ यस्मात् प्रभापि चन्द्रादीनां-चन्द्रादित्यग्रहनक्षत्रतारकामणिप्रदीपादीनां संबन्धिनी द्रव्यम् । कुत इत्याह'पौद्गलरूपेति' यत इयं प्रभा पुद्गलरूपा, पुद्गलरूपताऽस्था घटादेरिव चक्षुयित्वात् , “तमश्छायोद्योतातपाश्चेति" वचनप्रामाण्याच इति, तस्मात्कारणात् सा प्रभा द्रव्यम् । अत एव चन्द्रादिभ्यो भिन्ना द्रव्यान्तरत्वादतश्चन्द्रादिकमतिक्रम्यान्यत्रापि सा गच्छन्ती न विरुध्यते, न तु ज्ञानमात्मानमतिरिच्य, तस्य गुणत्वात् । तथा चाह-न च सा भिन्ना सती अभिन्नानाम्-आत्मनोऽव्यतिरिक्तानां ज्ञानानामवं-खखरूपवत् युक्तिं समुद्वहति, नात्मसमानयोगक्षेमतामापादयतीत्यर्थः, अतश्चन्द्रादिप्रभाज्ञातमुपमामात्रमेवेति स्थितम् ॥ १३३४ ॥ अस्मिन्नेव विषये कथंचित् परमताभ्युपगमेऽपि मतान्तरेणाविरोधं दर्शयति
अन्ने सागारं खलु सत्वगतं पि हु कहंचि जंपंति ।
CALCIALOG
॥४३५॥
Join Education International
For Private
Personel Use Only
Page #551
--------------------------------------------------------------------------
________________
विसयादिजोगतो च्चिय सियवादसुदिटुपरमत्था ॥ १३३५ ॥ अन्ये आचार्याः साद्वादसुदृष्टपरमार्था-अनेकान्तनीतिनिपुणा भगवतः केवलज्ञानं कथंचित् साकार-विषयगता-15 कारसंगतं तथा सर्वगतमपि-सद्भावतो विश्वगतमपि खलु जल्पन्ति । कथमित्याह-विषयादियोगतः-परिच्छेद्यपरिच्छेदकभावेन विषययोगतोऽशेषवस्तुयोगतश्चेत्यर्थः तत्खलु केवलज्ञानं साकारं, विषयगतस्याकारस्य तस्य तत्परिच्छेद्यतया तत्संबन्धित्वात् । तथा परिच्छेद्यपरिच्छेदकभावत एवाशेषवस्तुयोगतः सद्भावतोऽशेषवस्तुगतमपीति ॥ ॥ १३३५॥ इह च केवलज्ञानलाभे सति केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादा(वा)चार्याणामनेकधा विप्रतिपत्तिरतः संक्षेपतो विनेयजनानुग्रहार्थं तामपि प्रदर्शयन्नाह
केई भणंति जुगवं जाणति पासति य केवली णियमा ।
अण्णे एगंतरितं इच्छंति सुतोवदेसेणं ॥ १३३६ ॥ केचन-सिद्धसेनाचार्यादयो भणन्ति-ब्रुवते, किमित्याह-युगपत्-एकस्मिन् काले केवली-केवलज्ञानवान्, नत्वन्यश्छमस्थः जानाति पश्यति चेति, नियमात्-नियमेन । अन्ये पुनराचार्या-जिनभद्रगणिक्षमाश्रमणप्रभृतय इच्छन्ति
Jain Education
a
l
For Private & Personel Use Only
Warjainelibrary.org
Page #552
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३६॥
मन्यन्ते, किमित्याह - एकान्तरितं केवली जानाति पश्यति चेति - एकस्मिन् समये जानाति एकस्मिन् समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीत्यत आह-श्रुतोपदेशेन - आगमानुसारेणेत्यर्थः ॥ १३३६ ॥ अपणे ण चैव वीसुं दंसणमिच्छंति जिणवरिंदस्स । जं चि केवलणाणं तं चिय से दंसणं बिंति ॥ १३३७ ॥
अन्ये - केचित् वृद्धाचार्या न चैव ज्ञानात् दर्शनं विष्वग् - पृथगिच्छन्ति 'जिनवरेन्द्रस्य' जिना - उपशान्तरागादिदोषसमूहास्तेषां वराः - प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकर्माणः क्षीणमोहा इत्यर्थः तेषामिन्द्रो भगवान् उत्पन्न केवलज्ञानस्तस्य न त्वन्यस्य, किंतु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुवते । क्षीणसकलावरणस्य देशज्ञानाभाववत् केवलदर्शन स्याप्यभावात्तस्यापि वस्त्वेक देशभूतसामान्यमात्रग्राहितया | देशज्ञानकल्पत्वादिति भावना ॥ १३३७ ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतप्रदर्शनायाह
जं केवलाई सादीअपज्जवसिताई दोवि भणिताई ।
तो बेंति के जुगवं जाणति पासति य सङ्घण्णू ॥ १३३८ ॥
केवलयुगले क्रमयु
गपदेकोपयोगता
॥४३६॥
Page #553
--------------------------------------------------------------------------
________________
Jain Education In
यत् - यस्मात् द्वे अपि केवलज्ञानदर्शने समये - सिद्धान्ते साधपर्यवसिते भणिते 'तो' ततो ब्रुवते केचन सिद्धसेनाचार्यादयः किमित्याह - युगपद् - एकस्मिन् काले जानाति पश्यति च सर्वज्ञ इति ॥ १३३८ ॥ विपक्षे बाधामाह - sersऽदीणिघणत्तं मिच्छावरणक्खओ त्ति व जिणस्स । इतरेतरावरणता अहवा णिक्कारणावरणं ॥ १३३९ ॥
इतरथा - युगपत् केवलज्ञानदर्शनभावानभ्युपगमे आदिनिधनत्वं - सादिसपर्यवसितत्वं केवलज्ञानदर्शनयोः प्राप्नोति, तथाहि - उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरमेव केवलज्ञानोपयोगसमये केवलदर्शनाभावः, इति द्वे अपि केवलज्ञानदर्शने सादिसपर्यवसिते । तथा मिथ्या-अलीक | आवरणक्षयः - केवलज्ञानदर्शनावरणक्षयो जिनस्य इति वा प्राप्नोति, न हि युगपदपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्यं प्रकाशयतः, तद्यदीहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतखखावरणे ततः कथं क्रमेण स्वप्रकाश्यं प्रकाशयतः ?, क्रमेणेति चेदभ्युपगमस्तर्हि मिथ्या तदावरणक्षय इति । तथा इतरेतरावरणता प्राप्नोति, तथाहियदि खावरणे निःशेषतः क्षीणेऽपि अन्यतरभावे अन्यतरभावो नेप्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपथ क्षतिरिति । अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्य
jainelibrary.org
Page #554
--------------------------------------------------------------------------
________________
धर्मसंग्रह- तरस्य भावो नेष्यते तर्हि तस्थान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस प्रागेव सर्वथाऽपगमात् , तथा
केवलयुगणीवृत्तिः च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां.
ले क्रमयु
गपदेकोप॥४३॥ कादाचित्कत्वसंभवः ॥१॥ इति" ॥ १३३९ ॥
योगता तह य असवण्णुत्तं असवदरिसित्तणप्पसंगो य।
एगंतरोवयोगे जिणस्स दोसा बहुविहा य ॥ १३४० ॥ 5 तथा चेति समुच्चये । यदि क्रमेणोपयोग इष्यते तर्हि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रसङ्गश्च प्राप्नोति, तथाहि-I यदि क्रमेण केवलज्ञानदर्शनोपयोगाभ्युपगमस्तर्हि न कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति । वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात् , यदा तु सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावादिति । एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुवन्तीति ॥ १३४०॥ एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह
भण्णति भिन्नमुहुत्तोवयोगकाले वि तो तिणाणस्स ।
SCSACROSHOCUMSHORM
॥४३७॥
Jain Education in
For Private & Personel Use Only
wajainelibrary.org
Page #555
--------------------------------------------------------------------------
________________
Jain Education
मिच्छा छावट्टीसागरोवमाई खओवसमो ॥ १३४१ ॥
यदुक्तमितरथा आदिनिधनत्वं प्राप्नोतीति, तदसमीचीनम्, उपयोगकालमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वस्याभिधानात् मत्यादिषु षट्षष्टिसागरोपमाणामिव । यदप्युक्तम् - 'मिथ्या आवरणक्षय इति' तत्रापि भण्यते - यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्वमापद्यते 'तो त्ति' | ततस्त्रिज्ञानिनो - मतिश्रुतावधिज्ञानवतो भिन्नमुहूर्त्तलक्षणोपयोगकालेऽपि मत्यादीनां यो नाम षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति तावत्कालं मत्यादीनामुपयोगाभावात् युगपद्भावासंभवाच्चेति । यापि इतरेतरावरणता पूर्वमासंजिता साऽप्यसमीचीना, यतो जीवखाभाव्यादेव मत्यादीनामिव केवलज्ञानदर्शनयोर्युगपदुपयोग संभवस्ततः सा कथमुपपद्यते ?, मा प्रापदन्यथा मत्यादीनामपि परस्परमावरणताप्रसङ्गः । योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभान्यादेव तथोपयोगप्रवृत्तेरपास्तो द्रष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्येत, ||तेषामप्युत्कृष्टतः षट्षष्टिसागरोपमाणि यावत् तत्क्षयोपशमस्याभिधानात् तावत्कालं चोपयोगाभावादिति ॥ १३४१ ॥ वादिनो मतमाशय दूषयति
अहणवि एवं तो सुण जहेव खीणंतराइओ अरहा ।
Page #556
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३८ ॥
Jain Education
संते व अंतरायक्खयम्मि पंचप्पगारम्मि ॥ १३४२ ॥ सततं ण देति लभति व भुंजति उवभुंजती व सवण्णू । कमि देइ लभति व भुंजति व तहेव इहई पि ॥ १३४३ ॥
अपिरवधारणे । अथ नैव एवम् उक्तप्रकारेण मन्यसे क्षायोपशमिकक्षायिकयोर्दृष्टान्तदान्तिकभावासंभवात्, ततः शृणु-यथा क्षयकार्यमपि ज्ञानं दर्शनं वाऽवश्यमनवरतं न प्रवर्त्तते इति यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तरायक्षये पञ्चप्रकारे, इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पंचप्रकार उक्तः, सततं न ददाति लभते वा भुङ्क्ते उपभुङ्क्ते वा सर्वज्ञः, किंतु कार्ये उत्पन्ने सति ददाति लभते वा भुङ्क्ते वा, उपलक्षणमेतत् उपभुङ्क्ते वा तथैव इहापि - केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसंभवः, तथाजीवखाभाव्यादिति ॥ १२४२ – १३४३ ॥ स्यादेतत् यदि पंचविधान्तरायक्षयेऽपि भगवान्न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत आह-
दिंतस्स लभंतस्स य भुंजंतस्स य जिणस्स एस गुणो । खीणंतराइयत्ते जं से विग्धं ण संभवति ॥ १३४४ ॥
केवलयुगले क्रमयु
गपदेकोप
योगता
॥४३८ ॥
Jainelibrary.org
Page #557
--------------------------------------------------------------------------
________________
जिनस्य-क्षीणसकलघातिकर्मणः क्षीणान्तरायत्वे सत्येष गुणो जायते, यदुत-से' तस्य जिनस्य ददतो लभमानस्य भुञानस्य चकारस्यानुक्तसमुच्चयार्थत्वादुपभुानस्य च यद्विघ्नो न संभवति । प्राकृतत्वाच विघ्नशब्दस्य नपुंसतकनिर्देशः ॥ १३४४ ॥ अमुमेव गुणं प्रकृतेऽपि योजयन्नाह
उवउत्तस्सेमेव य णाणम्मि व दंसणम्मि व जिणस्स ।
खीणावरणगुणोऽयं जं कसिणं मुणति पासति वा ॥ १३४५॥ एवमेव-दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य केवलिनोऽयं क्षीणावरणगुणः-क्षीणावरणत्वे सति गुणः, यदुत-कृत्स्नं-लोकालोकात्मकं जगत् जानाति पश्यति, नतु जानतः पश्यतो विघ्नः संभवति ॥१३४५॥ वाद्याह
पासंतो वि ण जाणइ जाणं व ण पासती जति जिणिंदो।
एवं ण कदाचि वि सो सवण्णू सवदरिसी य ॥ १३४६ ॥ यदि पश्यन्नपि भगवान्न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात् , जानन्वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात् , तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति ॥ १३४६ ॥ सिद्धान्तवाद्याह
Jain Education inde
Page #558
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४३९॥
जुगवमजाणंतो वि हु चउहिँ वि णाणेहिँ जह उ चउनाणी।
सर्वज्ञसिभण्णति तहेव अरहा सवण्णू सवदरिसी य ॥ १३४७ ॥
शौक्रमेत
रोपयोगिते | यथा मत्यादिभिर्मनःपर्यायान्तैश्चतुर्भिनियुगपदजानन्नपि जीवखाभाव्यादेव युगपदुपयोगाभावात् लब्ध्यपेक्षया चतुज्ञोंनी भण्यते, तथैवाहन्नपि युगपत् केवलज्ञानदर्शनोपयोगाभावेऽपि निःशेषतस्तदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्यदोषः ॥ १३४७ ॥ पुनरप्यत्र वाद्याह
तुल्ले उभयावरणक्खयम्मि पुत्वं समुन्भवो कस्स ? ।
दुविहुवओगाभावे जिणस्स जुगवन्ति चोदेति ॥ १३४८ ॥ तुल्ये-समाने उभयावरणक्षये-केवलज्ञानदर्शनावरणक्षये पूर्वतर-प्रथमतरमुद्भवः-उत्पादः कस्य भवेत् ?, किं ज्ञानस्य उत दर्शनस्य ? । तत्र यदि ज्ञानस्य स किंनिबन्धन इति वाच्यं १, तदावरणक्षयनिबन्धन इतिचेत् ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यम् । अतःप्रथमसमये वावरणक्षयेऽपि अन्यतरस्याभावेऽन्यतरस्थाप्यभाव एव विपर्ययो वा प्राप्नोतीति युगपद्द्विविधोपयोगाभावाभ्युपगमे जिनस्य वादी चोदयतीति ॥ १३४८॥18 सिद्धान्तवाद्याह
॥४३९॥
Jain Education
For Private
Personal use only
.
Page #559
--------------------------------------------------------------------------
________________
भण्णति ण एस णियमो जुगवुप्पण्णेण जुगवमेवेह ।
होयत्वं उवओगेण एत्थ सुण ताव दिटुंतं ॥ १३४९ ॥ भण्यते-अत्रोत्तरं दीयते-न एष नियमो, यदुत-शक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेहोपयोगेन-उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत् ?, तथाऽदर्शनात् । आह च-एत्थ सुण ताव दिद्रुतं' अत्र-अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तम् ॥ १३४९ ॥ तमेव दर्शयति
जह जुगवुप्पत्तीए वि सुत्ते सम्मत्तमतिसुतादीणं ।
___णत्थि जुगवोवओगो सल्वेसु तहेव केवलिणो ॥ १३५० ॥ यथा सम्यक्त्वमतिश्रुतादीनामादिशब्दादवधिज्ञानपरिग्रहः युगपदुत्पत्तावपि सूत्रे-आगमे अभिहितायां न सर्वे| वेव मत्यादिषु युगपदुपयोगो भवति, "जुगवं दो नत्थि उवयोगा" इति वचनात्, तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानदर्शनोत्पत्तावपि न द्वयोरपि युगपदुपयोगो भविष्यतीति ॥१३५० ॥ अमुमेवार्थ सूत्रेण संवादयन्नाह१ युगपद् द्वौ न स्त उपयोगी ।
FACHECRUARMAC-6-064
en Educ
For Private Personel Use Only
w.jainelibrary.org
Page #560
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४४०॥
भणितं पण्णत्तीए पण्णवणादीसु जह जिणो भगवं ।
सर्वज्ञसि
दशौ क्रमेतजं जाणती ण पासति तं अणुरयणप्पभादीणं ॥ १३५१ ॥
रोपयोगिते भणितमपि चैतत् अनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु च, यथा-यं समयं केवली जानाति अण्वादिकं रत्नप्रभादिकं च न तमेव समयं पश्यतीति । 'अणुरयणप्पभाईण' मित्यत्र प्राकृतत्वात् द्वितीयाथै षष्ठी। तत्र क्रमेणैव केवलज्ञानदर्शनयोरुपयोगो न युगपदिति स्थितम् ॥ १३५१ ॥ सांप्रतं ये केवलज्ञानदर्शनाभेदवादिनस्तन्मतमुपन्यस्यन्नाह
___जह किर खीणावरणे देसण्णाणाण संभवो ण जिणे ।
उभयावरणातीते तह केवलदंसणस्सावि ॥ १३५२ ॥ यथा किलेत्याप्सोक्तौ, क्षीणावरणे भगवति जिने देशज्ञानानां-मत्यादीनां न संभवः, तथा उभयावरणातीते-केवलज्ञानदर्शनावरणातीते भगवति केवलदर्शनस्यापि न संभवः । कथमिति चेत् उच्यते-इह तावत् युगपदुपयोगद्वयं न ॥४४०॥ जायते, सूत्रे तत्र तत्र प्रदेशे निषेधनात्, नचैतदपि समीचीनं, यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवतीति, ऊर्द्धमपि तदभावप्रसङ्गात् । ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहि केवलज्ञाने एव सर्वा
in Education intomation
For Private & Personel Use Only
Page #561
--------------------------------------------------------------------------
________________
त्मना सर्ववस्तुप्राहकेऽन्तीनमिति तदेव केवलज्ञानं चकास्ति, न ततः पृथग्भूतं केवलदर्शन मिति ॥ १३५२ ॥ अत्र | सिद्धान्तवादी केवलदर्शनस्य खरूपतः पार्थक्यं सिसाधयिपुरिदमाह
देसण्णाणोवरमे जह केवलणाणसंभवो भणितो।
देसदसणविगमे तह केवलदसणं होतु ॥ १३५३ ॥ यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसंभवः स्वरूपेण भणितस्त्वया तथा चक्षुर्दर्शनादिदेशदर्शनविगमे इसति केवलदर्शनमपि ततः पृथक् खरूपतो भवतु, न्यायस्य समानत्वात् , अन्यथा पृथक्तदावरणकल्पनानैरर्थक्यापत्तेः ॥ १३५३॥
अह देसणाणदंसणविगमे तव केवलं मतं गाणं ।
ण मतं केवलदसणमिच्छामेत्तं णणु तदेवं ॥ १३५४ ॥ अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं न मतं केवलदर्शनमिति, अत्राह-ननु तदेवमिच्छामात्रम्-अभिप्रायमात्रं, नत्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः। यदप्युक्तम्-न चैतदपि 8 समीचीन (यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवतीति, तत्र) क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवखाभा
Jain Education
For Private & Personel Use Only
C
a inelibrary.org
Page #562
--------------------------------------------------------------------------
________________
| सर्वज्ञसिद्धौ ज्ञानदशनैक्यनिरासः
धर्मसंग्रह- व्यादेव केवलज्ञानावरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात् ॥ १३५४॥ अयोध्येत "देवतो णं णीवृत्तिः केवलनाणी सबदवाई जाणइ पासई" इत्यादि सूत्रं केवलज्ञानदर्शनाभेदपरं, केवलज्ञानिन एव सतो ज्ञानदर्शनयो
रभेदेन विषयनिर्देशात्, सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यत इति, तत्राह॥४४॥
भण्णति जहोहिणाणी जाणति पासति य भासियं सुत्ते ।
णय णाम ओहिदसणणाणेगत्तं तह इमं पि ॥ १३५५॥ 'भण्यते' अनोत्तरं दीयते-यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भणितम् , यदुक्तम्-"देवओणं ओहिदणाणी उक्कोसेणं सवाई रूविदवाई जाणइ पासइ" इत्यादि, न च तथा सूत्रे भणनेऽपि नामावधिज्ञानावधिदर्शनयोतारकत्वं, तथा इहापि केवलज्ञानकेवलदर्शनयोरकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः प्रवृत्तेः। Pअपि च, जानाति पश्यति चेति नैतौ द्वावपि शब्दावेकार्थों, नापि तत्र सूत्रे एकाथिकवक्तव्यताधिकारः, किं तु सामा-1
न्यविशेषविषयावगमाभिधानपरौ ॥१३५५॥ ततश्च। १ द्रव्यतः केवलज्ञानी सर्वद्रव्याणि जानाति पश्यति । २ द्रव्यतः अवधिज्ञानी उत्कृष्टेन ( उत्कर्षेण ) सर्वाणि रूपिद्रव्याणि जानाति पश्यति ।
॥४४॥
Jain Education
For Private & Personel Use Only
Page #563
--------------------------------------------------------------------------
________________
AKAMAC-%
C
जह पासइ तह पासउ पासति सो जेण दंसणं तं से।
जाणति य जेण अरहा तं से णाणन्ति णेतवं ॥ १३५६ ॥ - यथा-येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एतावत्तु वयं ब्रूमो-येन सामान्यावगमाकारेणा-1 ईन् पश्यति तत् दर्शनमिति ज्ञातव्यं, येन पुनर्विशेषावगमनिवन्धनेनाकारेण जानाति तत् 'से' तस्य अर्हतो ज्ञानमिति । न च युगपदुपयोगद्वयम् , अनेकशः सूत्रे निषेधनात्, ततः सिद्धं क्रमेण भगवतो ज्ञानं दर्शनं चेति ॥ १३५६ ।। एतदेव सूत्रेण दर्शयति
णाणम्मि दंसणम्मि य एत्तो एगयरयम्मि उवउत्तो।
सबस्स केवलिस्सवि जुगवं दो णत्थि उवयोगा ॥ १३५७ ॥ ज्ञाने तथा दर्शने, वाशब्दो विकल्पार्थः, अनयोरेकतरस्मिन् कस्मिंश्चिदुपयुक्तो, न तु द्वयोः, यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगी न स्त इति ॥ १३५७ ॥ अपिच
उवयोगो एगतरो पणुवीसतिमे सते सिणातस्स ।
RESCR-
6-%CACC
Jain Education
For Private & Personel Use Only
(Gal
Page #564
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४४२॥
RECAUSAMROCCASION
भणितो वियडत्यो चिय छट्ठद्देसे विसेसेउं ॥ १३५८ ॥
सर्वज्ञसिभगवत्याः पञ्चविंशतितमे शते अध्ययनापरपर्याये पष्ठोद्देशे स्नातकस्य-केवलिनो विशेष्य विशेषतः प्रकटार्थ एव18| द्धौ ज्ञानएकतर उपयोगो भणितस्तत्कथमेवमागमार्थमुपलभ्यात्मानमन्यथा विप्रलभेमहीति ॥ १३५८॥ साप्रतं सिद्धान्तवा- दर्शनैक्यघेव जिनभद्रगणिक्षमाश्रमण आत्मनोऽनुद्धतत्वमागमभक्तिपरं ख्यापयन्नाह
निरासः कैस्स व णाणुमतमिणं जिणस्स जति होज दो वि उवयोगा।
णूणं ण होंति दोण्णी जतो णिसिद्धा सुते बहुसो॥ १३५९ ॥ निगदसिद्धम् ॥ १३५९ ॥ अत्रापरचोदयन्नाह
जं दंसणणाणाइं सामन्नविसेसगहणरूवाई।
तेण ण सवण्णू सो णाया ण य सव्वदरिसी वि ॥ १३६०॥ यत्-यस्मात् दर्शनज्ञाने यथाक्रमं सामान्यविशेषग्रहणरूपे तेन कारणेन स-भगवान् न्यायात्-न्यायेन न सर्वज्ञो 8 नापि सर्वदर्शी प्राप्नोति ॥१३६०॥ अथ कोऽसौ न्यायो यद्वशादसावसर्वज्ञोऽसर्वदर्शी च प्रसज्यत इति ? तमाह
१ कस्य वा नानुमतमिदं जिनस्य यदि भवेतां द्वावपि उपयोगौ । नूनं न भवतो द्वौ यतो निषिद्धौ श्रुते बहुशः ।
॥४४२॥
Jain Education international
For Private Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Jain Education Int
समुदितमुभयं सवं अण्णतरेण णवि घेप्पति तयं च । भेदाभेदेवि महो एसो खलु होइ णातो ति ॥ १३६१ ॥
समुदितमुभयं - सामान्यविशेषलक्षणं सर्व समस्तं वस्तु, सकलमपि वस्तु सामान्यविशेषात्मकमित्यर्थः तच्च समुदितमुभयं - सामान्य विशेषरूपं मिथः- परस्परं भेदाभेदेऽपि सति नान्यतरेण - ज्ञानेन दर्शनेन वा गृह्यते, अविषयत्वात् । न हि रूपरसादीनामन्योऽन्यं भेदाभेदेऽपि चक्षुराद्यन्यतमेन्द्रियोद्भवेनाध्यक्षेण सर्वेषां ग्रहो भवतीति । एष खलु भवति न्यायो ज्ञातव्य इति ॥ १३६१ ॥ अत्राचार्य आह
सामन्नमिह कहंची णेयं अब्भंतरीकयविसेसं ।
ते व इतरेण एवं उभयं पि ण जुज्जई इहरा ॥ १३६२ ॥
सामान्यमिह - जगति कथंचित् स्याद्वादनीया ज्ञेयं ज्ञातव्यमभ्यन्तरीकृतविशेषम् । समानपरिणामो हि सामान्यं, समानश्च परिणामोsसमानपरिणामानुविद्धः, अन्यथैकत्वापत्तितः समानत्वस्यैवायोगात् । असमानपरिणामः प्रतिव्य क्ति नियतो विशेषः, तदुक्तम्- 'असमानस्तु विशेष इति' । तेऽपि च विशेषा इतरेण- सामान्येन एवं सामान्यं विशेषै|रिवानुविद्धा द्रष्टव्याः । इतरथा - एवमनभ्युपगमे उभयमपि - उभयात्मकमपि वस्तु न युज्यते ॥ १३६२ ॥ ततः किमित्याह
jainelibrary.org
Page #566
--------------------------------------------------------------------------
________________
-
धर्मसंग्रह
णीवृत्तिः
॥४४३॥
ALAMAALC
सर्वज्ञसिद्धौ ज्ञानदर्शनैक्यनिरास:
एवं च उभयरूवे सिद्धे सबम्मि वत्थुजायम्मि।
दंसणणाणे वि फुडं सिद्धे चिय सवविसए त्ति ॥ १३६३ ॥ ___एवं च-उक्तप्रकारेण परस्पराभ्यन्तरीकृतत्वलक्षणेन उभयरूपे-सामान्यविशेषरूपे सर्वस्मिन् वस्तुजाते सिद्धे सति दर्शनज्ञाने अपि स्फुटं सिद्धे एव सर्वविपये, तथाहि-त एव सर्वे पदार्था दर्शनेन ज्ञानेन च यथाक्रमं समविषमतया संप्रज्ञायन्त इति ॥ १३६२ ॥ इमामेव सर्वविषयतामनयोर्भावयति
जं एत्थ णिबिसेसंगहो विसेसाण दंसणं होति।
सविसेसं पुण णाणं ता सयलत्थे तओ दो वि ॥ १३६४ ॥ यत्-यस्मादत्र विशेषाणां-घटादीनां निर्विशेष-विशेषरूपतापरिहारेण सामान्याकारणेतियावत् ग्रहो दर्शनं भवति। सविशेषं पुनः सामान्याकारमुत्सृज्य विशेषरूपतया पुनस्तेषामेव घटादिविशेषाणां ग्रहो ज्ञानम् । 'ता' तस्मात्तके द्वे अपि ज्ञानदर्शने सकलार्थे सिद्धे इति ॥ १३६४ ॥ अत्र पर आह
समताधम्मविसिटुं घेप्पति जं दंसणेण सवं तु ।
ज एत्थाण
C ARNALCOM
Jain Educaton International
For Private & Personel Use Only
Page #567
--------------------------------------------------------------------------
________________
ण तु विसमताएँ ता कह सयलत्थमिणं ति वत्तवं ? ॥ १३६५॥ ननु यत्-यस्मात् दर्शनेन समताधर्मविशिष्टं सर्व वस्तु गृह्यते, नतु विषमतया विशिष्टं, 'ता' तस्मात्कथमिदं दर्शनं सकलार्थविषयमिति वक्तव्यम् ? ॥१३६५॥
एव विवज्जासेणं णाणस्स वि असयलत्थया णेया ।
उभयग्गहणे [य] दोण्ह वि अविसेसो पावती णियमा ॥ १३६६ ॥ एवं-दर्शनस्येव ज्ञानस्यापि विपर्यासेनासकलार्थता ज्ञेया, यथा ज्ञानेन विषमताधर्मविशिष्टं सर्व वस्तु गृह्यते, न समताविशिष्टं, तत्कथमिदं ज्ञानं सकलार्थविषयमिति । अथैतद्दोषभयादेवमिष्यत यदुत-ज्ञानेनापि सामान्यविशेषात्मकतया सर्व वस्तु गृह्यते तथा दर्शनेनापीति तत्राह-उभयग्रहणे-सामान्यविशेषग्रहणे द्वयोरपि-ज्ञानदर्शनयोरभ्युपगम्यमाने सति नियमात्तयोरविशेषः प्राप्नोति । परिच्छेद्यकृतो हि विशेषः सोऽपि चेदानीमपगत इति कथमनयोः परस्परं विशेषः ॥ १३६६ ॥ अत्राचार्य आह
समएतरधम्माणं भेदाभेदम्मि ण खल्लु अण्णोण्णं । णिरवेक्खमेव गहणं इय सयलत्थे तओ दो वि ॥ १३६७ ॥
web-२२ॐॐ
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #568
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४४४॥
समतेतरधर्म योः - सामान्यविशेषयोर्भेदाभेदे सति न खल्वन्योऽन्यं निरपेक्षमेव ग्रहणमुपपद्यते, एतदुक्तं भवतिसमानासमान परिणामयोः सामान्य विशेषशब्दवाच्ययोस्तथा भेदाभेदो व्यवस्थितो यथा नानयोर्ग्रहणमन्योऽन्यनिरपेक्षमेवोपजायते, यथा रूपादीनां, किंतु प्रधानोपसर्जनभावेन परस्परसापेक्षं, तथास्वभावत्वात् । इतिः - एवमुक्तप्रका रेण द्वे अपि ज्ञानदर्शने सकलार्थे ॥ १३६७ ॥ एतदेव स्पष्टयति
जं सामण्णपहाणं गहणं इतरोवसज्जणं चेव ।
अत्थस्स दंसणं तं विवरीयं होइ णाणं तु ॥ १३६८ ॥
यत् अर्थस्य - घटादेः सामान्यप्रधानमितरोपसर्जनं - विशेषोपसर्जनमेव ग्रहणं तत् दर्शनं, विपरीतं तु ग्रहणं यत् विशेषप्रधान मुपसर्जनीकृतसामान्यं तत् ज्ञानं भवतीति ॥ १३६८ ॥ स्यादेतत् युगपदुभयरूपे अर्थे अविशिष्टे सति कथमेवं प्रधानोपसर्जनभावतो विच्छेदेन ग्रहणं प्रवर्त्तत इति ? ( आह - )
जीवसहावातो चिय एतं एवं तु होइ णातवं ।
अविसिट्रुम्मि वि अत्थे जुगवं चिय उभयरूवे वि ॥ १३६९ ॥
युगपदुभयरूपेऽप्यर्थे तथा उभय्यामपि ज्ञानदर्शनोपयोगरूपायामवस्थायामविशिष्टेऽपि यदेतत् ग्रहणमेवं क्रमशः
सवज्ञसि
द्धौ ज्ञानदर्शनैक्य
निरास:
॥ ४४४ ॥
Page #569
--------------------------------------------------------------------------
________________
धर्म. ७५
Jain Education
प्रधानोपसर्जनभावेन तत् जीवस्वाभाव्याद्भवति ज्ञातव्यमित्यदोषः ॥ १३६९ ॥ तदेवं भगवतः सर्वज्ञत्वं सर्वदर्शित्वं च व्यवस्थाप्य सांप्रतमत्रैव मतान्तरमुपदर्शयन्नाह -
अपणे सवं यं जाणति सो जेण तेण सव्वण्णू ।
सवं च दरिसणिज्जं पासइ ता सवदरिसिति ॥ १३७० ॥
अन्ये आचार्या मन्यन्ते येन कारणेन भगवान् सर्व ज्ञेयं जानाति तेन कारणेन सर्वज्ञः सर्वे च दर्शनीयं पश्यति 'ता' तस्मात् सर्वदर्शीति ॥ १३७० ॥ अथ किं ज्ञेयं ? किं वा दर्शनीयं ? यत् जानन् पश्यंश्च सर्वज्ञः सर्वदर्शीति, तत आहया तु विसेस च्चिय सामण्णं चैव दरिसणिजं तु ।
णय अण्णेयपणाणे वि तस्स णो इट्ठसिद्धि त्ति ॥ १३७१ ॥
ज्ञेया विशेषा एव, न सामान्यं तस्य ज्ञानाविषयत्वात् तथास्वभावत्वात्, रसस्येव चक्षुष इति । दर्शनीयं च | सामान्यमेव, न विशेषास्तेषां दर्शनागोचरत्वात्, रूपस्येव रसनायाः, तत् कथं ने सर्वज्ञत्वं सर्वदर्शित्वं वोपपद्यत इति ? | अथ सामान्यमजानन् कथं सर्वज्ञो विशेषांश्चापश्यन् कथं सर्वदर्शीति ? । अत आह- 'न येत्यादि' उक्तमिदं-न १ ण्णाणावि ख. । २ न सर्वज्ञत्वं न सर्वदर्शित्वं चोपपद्यते क. ।
hdww.jainelibrary.org
Page #570
--------------------------------------------------------------------------
________________
सर्वज्ञसि
SAMOSAL
धर्मसंग्रह- त | सामान्य ज्ञेयं, नापि दर्शनीयं विशेषाः, यञ्च ज्ञेयं दर्शनीयं वा तत्सर्व जानाति पश्यति च, न चास्य भगवतोऽज्ञेयणीवृत्तिः ज्ञानेऽपि-सामान्यज्ञानेऽपि, अदर्शनीयविशेषदर्शनेऽपि अभ्युपगम्यमाने नोऽस्माकं काचिदिष्टसिद्धिरिति कृतं प्रसङ्गेन
॥ १३७१ ॥ स्यादेतदेवं, सुगतादिमतानुसारिणोऽपि सर्वशं परिकल्पयन्ति, न च तेषां सुगतादीनां सर्वज्ञत्वं, तत् ॥४४५॥ कथमिहापीत्यत आह
सवण्णुविहाणम्मि वि दिट्टेट्टाबाधितातो वयणातो ।
सवण्णू होइ जिणो सेसा सवे असवण्णू ॥ १३७२ ॥ है एवं सामान्यतः सर्वज्ञविधानेऽपि-सर्वज्ञसिद्धावपि सत्यां 'दृष्टेष्टाबाधितात्' दृष्टेन-प्रत्यक्षेणानुमेयेन च इष्टेन |स्वयमभ्युपगतेनाबाधितात्तद्वचनात् सर्वज्ञो भवति जिन एव-बर्द्धमानस्वाम्यादिः, न शेषाः-सुगतादयो दृष्टेष्टबाधितवचनाः सर्वज्ञा इति । तदुक्तम्-"दृष्टशाब्दाविरुद्धार्थ, सर्वसत्त्वसुखावहम् । मितं गम्भीरमाहादि, वाक्यं यस्य स सर्ववित् ॥१॥ एवंभूतं च यद्वाक्यं, जैनमेव ततःसवै । सर्वज्ञोनान्य एतच, स्याद्वादेनैव गम्यते ॥२॥" |॥ १३७२ ॥ एतेन यदुच्यते परैः-"छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् विगानाच नैवासावागमः प्रमाणमिति," तदप्यपास्तमवसेयम् । तथा चाह
M
॥४४५॥
USIC
Jan Education int o
For Private Personel Use Only
Page #571
--------------------------------------------------------------------------
________________
Jain Education Inter
एवं सवण्णु सिद्धे णो छिन्नमूलदोसो वि । पावति एव भiतस्स अहिगमे तुल्लदोसो तु ॥ १३७३ ॥
एवम् उक्तेन प्रकारेण सर्वज्ञत्वे सिद्धे सत्यागमस्य छिन्नमूलत्वदोषोऽपि परैरासज्यमानो न प्राप्नोति, तस्य सर्वज्ञमूलत्वात् । अपित्वेवं सर्वज्ञमूलमन्तरेणेत्यर्थः आगमं भणतः - प्रतिपादयतः परस्यापि तदर्थाधिगमे तुल्य एव छिन्नमूलत्व - लक्षणो दोषः प्राप्नोति, तथाहि-न सर्वज्ञमन्तरेण वचनस्यातीन्द्रियार्थप्रतिपादनशक्तिरवगन्तुं शक्यते, ततः सर्वज्ञानभ्युपगमे वेदार्थाधिगमः छिन्नमूल एवेति ॥ १३७३ ॥ कैश्विदेव परिग्रहादित्यत्र प्रतिविधानमाह -
केहिंचि परिग्गहितो पतणुयकम्मेहिं एत्थ को दोसो ? |
वेदस्स विणिच्चत्तं सव्वेसिमसंमतं चैव ॥ १३७४ ॥
यदि नाम कैश्चिदेव प्रतनुकर्मभिरेष आगमः परिगृहीतस्ततोऽत्र - कैश्चिदेव परिग्रहे को दोषो ?, नैव कश्चित्, नहि कल्पपादपः सर्वैरेव प्राप्यत इति । यदपि विगानादित्युक्तं तदपि न समीचीनम्, वेदेऽपि तस्य समानत्वात् । तथा चाह - 'वेदेत्यादि' वेदस्यापि नित्यत्वम् - अपौरुषेयत्वं सर्वेषामसंमतमेव, कणादादीनां भूयसां तथानभ्युपगमात्, तद्यदि विगानमप्रामाण्यनिमित्तं ततो वेदस्याप्यप्रामाण्यमव्याहतप्रसरमेवेत्यलमतिप्रसङ्गेन ॥ १३७४ ॥ उपसंहरन्नाह -
ainelibrary.org
Page #572
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४४६ ॥
सोऊण आगमत्थं एवं समयानुसारतो सम्मं । जोए सबुद्धीए सेसे वि कुचोजपरिहारे ॥ १३७५ ॥
श्रुत्वा सम्यगागमार्थ समयानुसारतः - आगमानुसारेण एवमुक्तप्रकारेण योजयेत् खबुद्ध्या शेषानपि कुचोद्यपरिहारानिति ॥ १३७५ ॥ इह हि फललिप्साप्रधानाः प्रेक्षावन्तस्ततस्तेषां प्रवृत्त्यर्थमिदानीमनन्तराभिहितसम्यग्दर्श| नादिरूपस्य भावधर्मस्य फलमुपदर्शयति
काऊ इमं धम्मं विसुद्धचित्ता गुरुवएसेणं ।
पावंति मुणी अइरा सासतसोक्खं धुवं मोक्खं ॥ १३७६ ॥
कृत्वा अमुमनन्तरोदितखरूपं धर्म विशुद्धचित्ता गुरूपदेशेन मुनयोऽचिरात् - स्तोककालेन प्राप्नुवन्ति शाश्वत सौख्यं ध्रुवं मोक्षमिति ॥ १३७६ ।। शाश्वतमेव सौख्यं मोक्षे प्रतिपादयन्नाह -
रागादीणमभावा जम्मादीणं असंभवातो य । अबबाहातो खलु सासयसोक्खं तु सिद्धाणं ॥ १३७७ ॥
372
मोक्षीयसुखसिद्धिः
॥४४६ ॥
Page #573
--------------------------------------------------------------------------
________________
Jain Education Inte
गादीनामभावात् जन्मादीनामसंभवाच्च तथा अन्यावाधातः खलु शाश्वतसौख्यमेव, तुरेवकारार्थः, सिद्धा| नामिति गाथासंक्षेपार्थः ॥ १३७७ ॥ प्रपञ्चतः स्वयमेवार्थः (ह-)
रागो दोसो मोहो दोसाभिस्तंगमादिलिंग त्ति । अतिसंकिलेसरूवा हेतू चिय संकिलेसस्स ॥ १३७८ ॥
राग द्वेषो मोह इत्येते दोषा अभिष्वङ्गादिलिङ्गाः, अभिष्वङ्गलक्षणो रागोऽप्रीतिलक्षणो द्वेषः अज्ञानलक्षणो मोह इति, अतिसंक्लेशरूपास्तथानुभवभावात्, तथा हेतवोऽपि संक्लेशस्य, क्लिष्टकर्मनिबन्धनत्वात् ॥ १३७८ ॥ एतेऽभिभूयाणं संसारीणं कतो सुहं किंचि ? |
जन्मजरामरणजलं भवजलहिं परियडंताणं ॥ १३७९ ॥
एतैः - रागादिभिरभिभूतानाम् - अस्वतत्रीकृतानां संसारिणां सत्त्वानां कुतः सौख्यं किंचित् ?, नैव किंचिदपीत्यर्थः । किंविशिष्टानामित्याह - जन्मजरामरणजलं भवजलधिं-संसारार्णवं पर्यटतां-भ्रमतामिति ॥ १३७९ ॥ एतदभावे सुखमाहरागादिविरहतो जं सोक्खं जीवस्स तं जिणो मुणति ।
Wainelibrary.org
Page #574
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
मोक्षीयसुखसिद्धिः
॥४४७॥
54RRRRRRE
णहि सण्णिवातगहिओ जाणइ तदभावजं सातं ॥ १३८० ॥ रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्लेशविवर्जितं तत् जिनो मुणति-अर्हन्नेव सम्यग्विजानाति नान्यः।किमिति चेत् , अत आह-'नहीत्यादि', हिर्यस्मादर्थे न यस्मात्सन्निपातगृहीतः सन् जानाति तदभावज-संनिपाताभावोत्पन्नं सात-सौख्यमिति ॥१३८०॥ जन्मादीनामसंभवाचेति यदुक्तं तद्भाव्यते, तत्र जन्माद्यभावमेव तावदाह
दडम्मि जहा बीए ण होति पुणरंकुरस्स उप्पत्ती ।
तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्ठा ।। १३८१ ॥ यथा दग्धे बीजे-शाल्यङ्करादिनिवन्धने न भवति पुनरङ्करस्य शाल्यादिसंवन्धिन उत्पत्तिस्तथैव कर्मबीजे दग्धे | सति भवाङ्करस्याप्युत्पत्तिः प्रतिकुष्टा-निराकृता, निमित्तापगमात् ॥ १३८१ ॥
जम्माभावे ण जरा ण य मरणं ण य भयं ण संसारो। एतेसिमभावातो कहं ण सोक्खं परं तेसिं ? ॥ १३८२॥
॥४४७॥
For Private Personal Use Only
JainEducation International
Page #575
--------------------------------------------------------------------------
________________
जन्माभावे न जरा-ययोहानिलक्षणा आश्रयाभावात्, न च मरणं-प्राणत्यागलक्षणं, तदभावे न च भयमिहलोकभयादिभेदभिन्नं, तन्निबन्धनभवकारागृहावताराभावात्, न च संसारो-नारकादिभवभ्रमणरूपो, जन्माभावात् , [न
च] एतेषां-जन्मादीनामभावात् कथं न सौख्यं परं तेषां सिद्धानां, ? सौख्यमेवेति भावः । जन्मादीनामेव दुःखरूप-1 | त्वादिति ॥ १३८२ ॥ 'अव्याबाधात' इति प्रपञ्चयन्नाह
अवाबाधाओ चिय सयलिंदियभोगविसयपजते ।
उस्सुगविणिवित्तीतो संसारसुहं च सद्धेयं ॥ १३८३ ॥ अव्याबाधात एव सिद्धानां सौख्यं श्रद्धेयम् । किमिवेत्याह-सकलेन्द्रियभोगविषयपर्यन्ते' अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यनिवृत्तेः-अभिलाषव्यावृत्तेरुपजायमानं संसारसुखमिव, तस्यापि मनोज्ञविषयोपभोगतः तद्विषयौत्सुक्यनिवृत्तिरूपत्वात् , उक्तं च-"वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाघ्यस्मरकथावद्धगीतेन स्तिमितः सदा॥१॥कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः।लोचनानन्ददायीनि, लीलावन्ति खकानि |हि ॥ २॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः। पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः ॥३॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया। पीत्वोदकं च तृप्तात्मा, खादयन् खादिमं शुभम् ॥ ४॥ मृदुतूलीसमाक्रान्त
ARROSSEX
For Private Personal Use Only
D
Jain Education
ainelibrary.org
Page #576
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
॥४४८॥
दिव्यपर्यङ्कसंस्थितः । सहसाम्भोदसंशब्दश्रुतेर्भयघनं भृशम् ॥ ५ ॥ इष्टभार्यापरिष्वक्तस्तद्रतान्तेऽथवा नरः । सर्वेन्द्रि यार्थसंप्रात्या, सर्वबोधनिवृत्तिजम् ॥ ६ ॥ यद्वेदयति स हृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततो नित्यं सुखमाहुर्मनीषिणः ॥ ७ ॥ इत्यादि " ॥ १३८३ ॥ संसारसुखमपि औत्सुक्यनिवृत्तिरूपत्वान्मोक्षसमानमभिहितं तन्मा भूदतिविषयामिषलालसानां तत्रैवास्थानिर्बन्ध इति ततः सकाशात् मोक्षसुखे विशेषमाह -
इयमित्तराणिवित्ती सा पुण आवकहिया मुणेयवा । भावा पुणो वि णेयं एतेणं तई णियमा ॥ १३८४ ॥
इयमिन्द्रियविषयभोगपर्यन्तकालभाविनी औत्सुक्यनिवृत्तिरित्वरा - खल्पकालावस्थायिनी, सा पुनः - सिद्धानां संबन्धिनी औत्सुक्यनिवृत्तिः सार्वकालिकी मुणितव्या । कुत इत्याह- 'भावेत्यादि' यस्मादियमिन्द्रियविषयोपभोगपर्यन्तकालभाविनी औत्सुक्यनिवृत्तिर्नैकान्तेन सर्वथा निवृत्तिरेव, किमित्याह - भावात् पुनरपि - भूयोऽपि प्रवृत्तेः, सा पुनः सिद्धानां संबन्धिनी औत्सुक्यनिवृत्तिर्नियमात् एकान्तेनैव निवृत्तिरेव, न पुनर्भूयोऽपि भवतीतियावत् । ततो महदेव सिद्धानां सौख्यमिति, तत्रैव न्यायचक्षुषामास्थानिर्बन्धो युक्त इति ॥ १३८४ ॥ इय अणुभवजुत्तिहेतुसंगतं हंदि णिट्टितट्ठाणं ।
Jain Educationational
मोक्षीयसुखसिद्धिः
॥४४८ ॥
Page #577
--------------------------------------------------------------------------
________________
Jain Education I
अथ सुहं सद्धेयं तह जिणचंदागमातो य ॥ १३८५ ॥
यस्मादितिः- एवमुक्तेन प्रकारेण 'अनुभवयुक्तिसंगतम्' अनुभवः - स्वसंवेदनं युक्तिः - उपपत्तिः हेतुः - अन्वयव्यतिरेकलक्षणः एभिः संगतं घटमानकं तस्मात् 'हंदी' त्युपप्रदर्शने, निष्ठितार्थानां - सिद्धानामस्ति सुखमनन्तमिति श्रद्धेयंप्रतिपत्तव्यम् । तथा जिनचन्द्रागमाच्च - अर्हद्वचनाचेति ॥ १३८५ ॥ इदानीमस्यैवातिशयख्यापनार्थमनुपमतामाचिख्यासुराह
यसवणूवि इमं उवमाभावा चएति परिकहितुं ।
यतिहुणे विसरिसं सिद्धसुहस्सावरं अस्थि ॥ १३८६ ॥
न च सर्वज्ञोऽपि - त्रिभुवनभाविभूतभवद्भविष्यद्भाव स्वभाव साक्षात्कार्यपि इदं - सिद्धानां सौख्यं यथावत्परिकथयितुं शक्नोति । कुत इत्याह-उपमाऽभावात् । तदभाव एव कथं सिद्ध इति चेत् अत आह- 'न येत्यादि' 'चो' हेतौ, यस्मान्न त्रिभुवनेऽपि भुवनत्रयेऽपि सिद्धसुखस्य सदृशमपरं किंचित्सुखमस्ति तत उपमाया अभावः ॥ १३८६ ॥ तोचि अण्णेहिं कण्णाणायं इमम्मि अहिगारे | भणियं घडमाणं पिह विष्णेयं तंपि लेसेण ॥ १३८७ ॥
jainelibrary.org
Page #578
--------------------------------------------------------------------------
________________
धर्मसंग्रहणीवृत्तिः
मोक्षीयसु. खसिद्धिः
॥४४९॥
AGROSSASSAMROSAROLOGESCAMES
अत एव-उपमाया अभावादेवान्यैरपि-तीर्थान्तरीयैरस्मिन्ऽमुक्तात्मसुखविचारप्रक्रमरूपे अधिकारे कन्याज्ञातंकन्योदाहरणं दर्शितम् । तथा च ते आहुः-"स्वयंवेद्यं हि तद्ब्रह्म, कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यग्जात्यन्धवद् घट ॥१॥"मिति, तदपि-कन्याज्ञातं 'हु' निश्चितं लेशेन घटमानकमेव विज्ञेयं । अपिरेवकारार्थः ॥ १३८७ ॥ कन्याज्ञातमेव भावयन्नाह
कण्णाण दढं पीती अणभिण्णाण पुरुसभोगसोक्खस्स ।
संगारो पढममिणं जायमिह मिहो कहेतवं ॥ १३८८ ॥ अभिन्नरजस्का पुरुषेणासंयुक्ता स्त्री कन्या तयोरत एव पुरुषभोगसौख्यस्यानभिज्ञयोदृढम्-अत्यर्थं परस्परं प्रीतिः, |तयोश्च कदाचित्पुरुषभोगनिमित्तसुखविचारप्रक्रमे 'संगारो' त्ति संकेतोऽभूत् , यथा-प्रथममिदं-पुरुषभोगजं सुखं जातं तत् मिथः-परस्परं कथयितव्यम् , यस्या एव प्रथमत इदमुपजायते तयाऽन्यतरस्यै नियमान्निवेदनीयमित्यर्थः ॥ १३८८ ॥
परिणीता तत्थेक्का वुत्था य कमेण भत्तुणा सद्धिं । पुट्ठा इतरीऍ ततो भणेति णो तीरए कहिउं ॥ १३८९ ॥
॥१४९॥
For Private & Personel Use Only
Page #579
--------------------------------------------------------------------------
________________
OCOCOCCASIOCOCOGEOGROCER
तत्रैवं संकेते सति तयोर्मध्ये एका काचनापि परिणीता, क्रमेण च भ; सार्द्धमुषिता, इतरया चामुं वृत्तान्तम-1 वगम्य सा गत्वा पृष्टा-'कीदृशं तत्र पुरुषभोगजन्यं सुखमिति' तत एवं पृष्टा सती सा भणति-सखि ! न तत् यथावत्कथयितुं शक्यते, तस्यानन्यसदृशतयोपमाऽतीतत्वात् ॥ १३८९ ॥
रुट्टा इतरी ऊढा य कमेणं जाणिऊण तो तीए।।
गंतूण सयं तुट्ठा जंपति णणु तं तह चेव ॥ १३९० ॥ ततश्चैवमुक्ता सती सा इतरा-कन्या रुष्टा, "एपा विप्रतारिता(का) खप्रतिज्ञापरिभ्रष्टा जातेति' । कालान्तरे च साऽपीतरा कन्या ऊढा-परिणीता, क्रमेण च भत्री सार्द्धमुषित्वा ज्ञात्वा च साक्षादनुभवेन यथावत्पुरुषभोगजं सुखं 'तो' ततस्तुष्टा प्रीतमनाः सती तस्याः पार्थे यस्या विषये सा रुष्टा आसीत् स्वयमेव सा गत्वा जल्पति-ननु सखि ! तत्पुरुषभोगजं सुखं तथैव-यथा त्वयोक्तं, नान्यस्मै यथावत्परिकथयितुं शक्यत इति ॥१३९०॥ दृष्टान्तमभिधाय दार्शन्तिके योजनामाह
एवं सिद्धसुहस्स वि पगरिसभावं ततो च्चिय मुणेइ । अणुभवतो सम्म ण तु अण्णो वि अपत्ततब्भावो ॥ १३९१ ॥
JainEducation
For Private Personal use only
L
w
.jainelibrary.org
Page #580
--------------------------------------------------------------------------
________________
मोक्षीयसुखसिद्धिः
धर्मसंग्रह
एवं सिद्धसुखस्यापि प्रकर्षभावं 'तउ त्ति' सक एव सिद्धो मुणति-जानाति । कुत ? इत्याह-सम्यगनुभवतस्तस्य णीवृत्तिः
सम्यक् स्वयमनुभवात्, न त्वन्योऽपि अप्राप्ततद्भावः-अनवाप्तसिद्धभावः, तस्य सम्यगनुभवाभावात् ॥१३९१॥ अत्र ॥४५०॥ पर आह
धुवभावो सिद्धाणं छम्मासादारओ वि गमणं च ।
कालो य अपरिमाणो उच्छेदो कह ण भव्वाणं ? ॥ १३९२ ॥ ध्रुवभावः-शाश्वतभावः सिद्धानां, भवाङ्करनिबन्धनकर्मबीजाभावात् , तथा पण्मासादारतोऽपि-अर्वागप्यास्ता तषण्मासपर्यन्ते इत्यपिशब्दार्थः, गमनं चान्येषां जीवानां, कालश्चापरिमितमानः, ततः कथं भव्यानामेवमनवरतं |मोक्षगमने सति नोच्छेदः प्रामोति?, प्राप्नोतीति भावः ॥ १३९२ ॥ अत्राचार्य आह
ते वि अपरिमाण च्चिय जम्हा तेणं ण तेसिमुच्छेदो।
समयाण व तीतेणं वोच्छेजिज्जऽण्णधा ते तु ॥ १३९३ ॥ तेऽपि भव्या यस्मादपरिमिता एवानन्तानन्तकसंख्योपेतत्वात् तेन कारणेन न तेषां-भव्यानामुच्छेदो भवति, यथा| है समयानाम्, अन्यथाऽनन्तानन्तकतयाऽपरिमितत्वानभ्युपगमे ते भव्याः परीत्तानन्तकादिरूपतया अनन्ता अप्यभ्युपग
॥४५०॥
For Private Personal Use Only
Page #581
--------------------------------------------------------------------------
________________
RAS
म्यमाना अतीतेन कालेन व्युच्छिोरन्नेव, यथा वनस्पतिकायस्थितिः । तुरेवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितः ॥ १३९३ ॥ उपसंहारमाह
तम्हाऽतीतेणाणादिणा वि तेसिं जथा ण वोच्छेदो।
___ तह चेवऽणागतेण वि अणंतभावा मुणेयव्यो ॥ १३९४ ॥ तस्माद्यथाऽतीतेन कालेनानादिनापि तेषां न व्यवच्छेदः तथा चैवानागतेनापि कालेनाव्यवच्छेदो ज्ञातव्यः । कुत इत्याह-अनन्तभावात्-अनन्तानन्तकत्वात् ॥१३९४ ॥ सकलं प्रकरणार्थमुपसंहरति
एवमिह समासेणं भणितो धम्मो सुताणुसारेणं ।
___ आताणुसरणहेतुं केसिंचि तहोवगाराय ॥ १३९५॥ एवम्-उक्तेन प्रकारेण इह-प्रकरणे समासेन-संक्षेपेण नतु विस्तरेण भणितः-उक्तो धर्मो-भावधर्मः सम्यक्त्वादिरूपः, श्रुतानुसारेण-आगमानुसारेण । किमर्थमित्याह-आत्मानुस्मरणहेतोस्तथा केषांचिदुपकाराय चेति ॥१३९५॥
काऊण पगरणमिणं पत्तं जे कुसलमिह मया तेण । दुक्खविरहाय भव्वा लभंतु जिणधम्मसंबोधिं ॥ १३९६ ॥
OCTOCOCOCCIRCURRENEUROCES
HLEELCAUSA
वर्म. ७६
Painelibrary.org
Page #582
--------------------------------------------------------------------------
________________
CMCALLS
धर्मसंग्रह
मोक्षीयसुखसिद्धिः
कृत्वा प्रकरणमिदं धर्मसंग्रहणिनामकं यन्मया प्राप्तं कुशलमिह-प्रकरणकरणे तेन कुशलेन दुःखविरहाय-दुःखा णीवृत्तिःभावाय (भव्याः) लभन्तां जिनधर्मसंबोधिमिति ॥ १३९६ ॥ ॥४५॥
हारिभद्रं वचः केदमतिगम्भीरपेशलम् । व चाहं जडधीरेष, स्वल्पशास्त्रकृतश्रमः॥१॥ तथापि सन्ति ये केचित्, मत्तोऽपि स्तोकबुद्धयः । तेषा लेशावबोधार्थमेष यतः कृतो मया ॥२॥ यच्च किंचिदिह क्षुण्णं, प्रज्ञावैकल्ययोगतः। तच्छोध्यं मयि कारुण्यमाश्रितैस्तत्त्ववेदिभिः॥३॥
विषमगभीरपदार्थी यदिमां व्याख्याय धर्मसंग्रहणिम् ।
मलयगिरिणाऽऽपि कुशलं सिद्धिं तेनाश्नुतां लोकः॥४॥ HORREETRORESTRATE STREESTRA.LTRAORATRASTRA
इति श्रीमद्धरिभद्रसूरिपुरन्दरप्रणीता श्रीमन्मलयगिरिसूरिव्याख्याता धर्मसङ्ग्रहणिः समाप्ता॥ al" " "
" "
" " इति श्रेष्ठि-देवचन्द्र लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-४२
MARRCchik
॥४५॥
Jain Education
For Private Personel Use Only
rjainelibrary.org
Page #583
--------------------------------------------------------------------------
________________
Jain Education
१ श्रीवीतरागस्तोत्रम्
२ श्री श्रमणप्रतिक्रमणसूत्रवृत्तिः
३ श्रीस्याद्वादभाषा
४ श्रीपाक्षिकसूत्रम्
५ श्रीअध्यात्ममतपरीक्षा
६ श्रीषोडशकप्रकरणम्
७ श्रीकल्पसूत्रसुबोधिका वृत्तिः
८ श्रीवन्दारुवृत्तिः
९ श्रीदानकल्पद्रुमः
१० श्रीयोगफीलोसोफी (अंग्रेजी)
११ श्री जल्पकल्पलता
१२ श्री योगदृष्टिसमुच्चयः
अद्यावधि अत्र मुद्रिता ग्रन्थाः ।
१३ श्रीकर्मफीलोसोफी (अंग्रेजी) १४ श्रीआनन्दकाव्यमहोदधिः १ मौ० १५ श्रीधर्मपरीक्षा
१६ श्रीशास्त्रवार्तासमुच्चयः
१७ श्रीकर्म्मप्रकृतिः
१८ श्रीकल्पसूत्रम्
१९ श्रीपञ्चप्रतिक्रमणसूत्राणि २० आनन्दकाव्यमहोदधिः २ मौ० २१ श्रीउपदेशरत्नाकरः २२ श्रीआनन्दकाव्यमहोदधिः ३ मौ० २३ श्रीचतुर्विंशतिजिनानन्दस्तुतिः २४ श्रीषट्पुरुषचरित्रम्
२५ श्रीस्थूलभद्वचरित्रम् २६ श्रीधर्मसंग्रहपूर्वार्धम् २७ श्री संग्रहणिसूत्रम् २८ श्रीउपदेशशतक-सम्यक्त्वपरीक्षे २९ श्रीललितविस्तरा ३० श्रीआनन्दकाव्यमहोदधिः ४ मौ० ३१ श्रीअनुयोगद्वारस्य प्रथमो विभागः ३२ श्रीआनन्दकाव्यमहोदधिः ५ मौ० ३३ श्रीउत्तराध्ययनस्य प्रथमो भागः ३४ श्रीमलय सुंदरी चरित्रम् ३५ श्री सम्यक्त्वसप्ततिका ३६ उत्तराध्ययनस्य द्वितीयभागः
| ३७ अनुयोगद्वारस्य द्वितीयभागः ३८ गुणस्थानक्रमारोहः ३९ धर्मसंग्रहणेः पूर्वार्धम् ४० धर्मकल्पद्रुमः
४१ श्रीउत्तराध्ययनस्य तृतीयभागः ४२ श्रीधर्मसंग्रहण्या उत्तरार्धम्
४३ श्रीआनन्दकाव्यमहोदधिः ६ मौ० ४४ श्रीपिण्डनिर्युक्तिः
४५ श्रीधर्म संग्रहस्य उत्तरार्द्धम्
| ४६ श्रीउपमितिभवप्रपञ्चा पूर्वार्द्धम् | ४७ श्रीदर्शवेकालिकसूत्रं संपूर्णम्
6 % **
Page #584
--------------------------------------------------------------------------
________________ // इति धर्मसङ्ग्रहणिवृत्तिः समाप्ता // 165 KAR इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 42. JAC SDGGESB6 HESAR NGREGUE Post 503 COM AB SACST GO 1GA AyDRDERSTARTY GOVTODAICOMGA Prava