________________
कह हेतू सो भावो ? अह उ अणिच्चो ण एगो त्ति ॥ ५५० ॥ यदि तावदेकरूपस्ततःस किं नित्यो वा स्यादनित्यो वा यदि नित्यस्तहि कथंस भावो हेतु:-कारणं स्यात.नित्यस्या क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अथानित्यः स भाव इति पक्षस्ततो न एकः, प्रतिक्षणमन्यान्यरूपतया तस्य बहुत्वभावात् ॥५५०॥ द्वितीयपक्षमाशय दूषयति
अह चित्तो किं मुत्तो किं वाऽमुत्तो ? जइ भवे मुत्तो।
ता कम्मा अविसिट्ठो पोग्गलरूवं जतो तं पि ॥ ५५१ ॥ अथ स भावरूपः खभावश्चित्र इति पक्षः, ननु किं मूर्तो वा स्यादमूर्ती वा। तत्र यदि भवेन्मूर्तस्तर्हि स कर्मणः सकाशादविशिष्टः, कथमित्याह-यतो-यस्मात्तदपि कर्म पुद्गलरूपमुपलक्षणमेतत् चित्रं चास्माभिरभ्युपगम्यते,भवतापि च खभाव एवंखभावः ततो न कर्मणः सकाशादस्य कश्चिद्विशेषः तथा चाविप्रतिपत्तिः, नाम्नि विवादाभावात् ॥५५१॥
अह तु अमुत्तो ण तओ सुहदुक्खनिबंधणं जहागास । जीवेणं वभिचारो ण हि सो एगंततोऽमुत्तो ॥ ५५२ ॥
CARRORA-CA-GGAGAGAN
Join Education
ww.jainelibrary.org
For Private & Personal Use Only
anal