SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ॥२१॥ सुहदुक्खाणुहवातो चित्ताओ णय अहेतुगो एसो। निच्चं भावाभावप्पसंगतो सकडमो हेतू ॥ ५४८॥ सुखदुःखानुभवात् चित्रात्-नानारूपात् इह लोके यथासंभवं सुखं दुःखं वा चित्रमनुभूयते । ततः किमित्याह-न हाच एष चित्रः सुखदुःखानुभवो निर्हेतुको, नित्यं-सदा भावाभावप्रसङ्गात् । “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्ष णा” दिति न्यायात् । तस्मादस्य सुखदुःखानुभवस्य खकृतमेव कर्म 'मो' निपातोऽवधारणे हेतुरिति न पूर्वोक्तो लोकवादो वटयक्षनिवासवादतुल्यः॥५४८ ॥ अत्र परस्य मतमपाकर्तुमाशङ्कते किन्न सहावो त्ति मई भावो वा होज जं अभावो वा। जइ भावो किं चित्तो ? किं वा सो एगरूवो त्ति ? ॥ ५४९ ॥ स्थादियं मतिः परस्य-कथमुच्यते खकृतमेव कर्म सुखदुःखानुभवस्य हेतुः?, यावता खभाव एव किन्न भवतीति। दातदयुक्तम् , कुत इत्याह-'यत्' यस्मात्स्वभावो भावो वा स्वादभावो वा?, तत्र यदि भावस्तर्हि सोऽपि भावः किं चित्रो-नानारूपो वा स्यात् किं वा एकरूपः॥५४९॥ जइ ताव एगरूवो निच्चोऽनिच्चो व होज ? जइ निच्चो । ॥२१॥ walaw.jainelibrary.org For Private & Personal Use Only Jain Education eS
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy