________________
संग्रहणि
॥२१॥
सुहदुक्खाणुहवातो चित्ताओ णय अहेतुगो एसो।
निच्चं भावाभावप्पसंगतो सकडमो हेतू ॥ ५४८॥ सुखदुःखानुभवात् चित्रात्-नानारूपात् इह लोके यथासंभवं सुखं दुःखं वा चित्रमनुभूयते । ततः किमित्याह-न हाच एष चित्रः सुखदुःखानुभवो निर्हेतुको, नित्यं-सदा भावाभावप्रसङ्गात् । “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्ष
णा” दिति न्यायात् । तस्मादस्य सुखदुःखानुभवस्य खकृतमेव कर्म 'मो' निपातोऽवधारणे हेतुरिति न पूर्वोक्तो लोकवादो वटयक्षनिवासवादतुल्यः॥५४८ ॥ अत्र परस्य मतमपाकर्तुमाशङ्कते
किन्न सहावो त्ति मई भावो वा होज जं अभावो वा।
जइ भावो किं चित्तो ? किं वा सो एगरूवो त्ति ? ॥ ५४९ ॥ स्थादियं मतिः परस्य-कथमुच्यते खकृतमेव कर्म सुखदुःखानुभवस्य हेतुः?, यावता खभाव एव किन्न भवतीति। दातदयुक्तम् , कुत इत्याह-'यत्' यस्मात्स्वभावो भावो वा स्वादभावो वा?, तत्र यदि भावस्तर्हि सोऽपि भावः किं चित्रो-नानारूपो वा स्यात् किं वा एकरूपः॥५४९॥
जइ ताव एगरूवो निच्चोऽनिच्चो व होज ? जइ निच्चो ।
॥२१॥
walaw.jainelibrary.org
For Private & Personal Use Only
Jain Education eS