SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ a इतिः-एवमुपदर्शितेन न्यायेन अस्ति ज्ञानगम्यो वाह्योऽर्थः । कथमित्याह-यस्मान्न अन्यथा-वाद्यार्थमन्तरेण ज्ञान है युज्यते साकारम्-अर्थाकारोपेतं, ततोऽर्थाकारान्यथानुपपत्त्या बाह्योऽर्थो ज्ञानगम्य इति प्रतिपत्तव्यम् ।न केवलमसौ ज्ञानगम्यः किंवागमगम्योऽपि । तथा चाह-तह बुद्धस्स य दाणपारमिया' बुद्धस्य च या आगमाभिहिता दानपारमिता सापि बाबार्थसद्भावमन्तरेण सर्वथा न युज्यते, पुष्कलचित्तेन वित्तातिसर्जनरूपत्वात् दानपारमितायाः तस्मादागमप्रामाण्यमपीच्छता अवश्यमेव बाह्योऽर्थोऽभ्युपगन्तव्यः॥ ७३१ ॥ एतदेव क्रमेणोपपिपादयिषुराह तं केवलं अमुत्तं न य आगारो इमस्स जुत्तोत्ति। तदभावम्मि य पावइ वत्तं संवेयणाभावो ॥ ७३२ ॥ तत्-ज्ञानं केवलं खरूपेण चिन्त्यमानममूर्त-मूर्तिविरहितं, न चामूर्तस्य खरूपत आकारो युज्यते, तथाऽनुपल-18 म्भात्, तदभावे च-आकाराभावे च खसंवेदनसिद्धस्य घटपटादिसंवेदनस्य व्यक्तं-स्फुटमभावः प्राप्नोति । आकारविशेषमन्तरेण प्रतिकर्म व्यवस्थानाभावात् ॥ ७३२ ॥ ता विसयगहणपरिणामतो तु सागारता भवइ तस्स। तदभावे.तदभावो न य सो तम्हा तओ अस्थि ॥ ७३३ ॥ For Private Personel Use Only dw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy