SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ण तु विसमताएँ ता कह सयलत्थमिणं ति वत्तवं ? ॥ १३६५॥ ननु यत्-यस्मात् दर्शनेन समताधर्मविशिष्टं सर्व वस्तु गृह्यते, नतु विषमतया विशिष्टं, 'ता' तस्मात्कथमिदं दर्शनं सकलार्थविषयमिति वक्तव्यम् ? ॥१३६५॥ एव विवज्जासेणं णाणस्स वि असयलत्थया णेया । उभयग्गहणे [य] दोण्ह वि अविसेसो पावती णियमा ॥ १३६६ ॥ एवं-दर्शनस्येव ज्ञानस्यापि विपर्यासेनासकलार्थता ज्ञेया, यथा ज्ञानेन विषमताधर्मविशिष्टं सर्व वस्तु गृह्यते, न समताविशिष्टं, तत्कथमिदं ज्ञानं सकलार्थविषयमिति । अथैतद्दोषभयादेवमिष्यत यदुत-ज्ञानेनापि सामान्यविशेषात्मकतया सर्व वस्तु गृह्यते तथा दर्शनेनापीति तत्राह-उभयग्रहणे-सामान्यविशेषग्रहणे द्वयोरपि-ज्ञानदर्शनयोरभ्युपगम्यमाने सति नियमात्तयोरविशेषः प्राप्नोति । परिच्छेद्यकृतो हि विशेषः सोऽपि चेदानीमपगत इति कथमनयोः परस्परं विशेषः ॥ १३६६ ॥ अत्राचार्य आह समएतरधम्माणं भेदाभेदम्मि ण खल्लु अण्णोण्णं । णिरवेक्खमेव गहणं इय सयलत्थे तओ दो वि ॥ १३६७ ॥ web-२२ॐॐ Jain Education in For Private & Personel Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy