SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ - धर्मसंग्रह णीवृत्तिः ॥४४३॥ ALAMAALC सर्वज्ञसिद्धौ ज्ञानदर्शनैक्यनिरास: एवं च उभयरूवे सिद्धे सबम्मि वत्थुजायम्मि। दंसणणाणे वि फुडं सिद्धे चिय सवविसए त्ति ॥ १३६३ ॥ ___एवं च-उक्तप्रकारेण परस्पराभ्यन्तरीकृतत्वलक्षणेन उभयरूपे-सामान्यविशेषरूपे सर्वस्मिन् वस्तुजाते सिद्धे सति दर्शनज्ञाने अपि स्फुटं सिद्धे एव सर्वविपये, तथाहि-त एव सर्वे पदार्था दर्शनेन ज्ञानेन च यथाक्रमं समविषमतया संप्रज्ञायन्त इति ॥ १३६२ ॥ इमामेव सर्वविषयतामनयोर्भावयति जं एत्थ णिबिसेसंगहो विसेसाण दंसणं होति। सविसेसं पुण णाणं ता सयलत्थे तओ दो वि ॥ १३६४ ॥ यत्-यस्मादत्र विशेषाणां-घटादीनां निर्विशेष-विशेषरूपतापरिहारेण सामान्याकारणेतियावत् ग्रहो दर्शनं भवति। सविशेषं पुनः सामान्याकारमुत्सृज्य विशेषरूपतया पुनस्तेषामेव घटादिविशेषाणां ग्रहो ज्ञानम् । 'ता' तस्मात्तके द्वे अपि ज्ञानदर्शने सकलार्थे सिद्धे इति ॥ १३६४ ॥ अत्र पर आह समताधम्मविसिटुं घेप्पति जं दंसणेण सवं तु । ज एत्थाण C ARNALCOM Jain Educaton International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy