________________
-
धर्मसंग्रह
णीवृत्तिः
॥४४३॥
ALAMAALC
सर्वज्ञसिद्धौ ज्ञानदर्शनैक्यनिरास:
एवं च उभयरूवे सिद्धे सबम्मि वत्थुजायम्मि।
दंसणणाणे वि फुडं सिद्धे चिय सवविसए त्ति ॥ १३६३ ॥ ___एवं च-उक्तप्रकारेण परस्पराभ्यन्तरीकृतत्वलक्षणेन उभयरूपे-सामान्यविशेषरूपे सर्वस्मिन् वस्तुजाते सिद्धे सति दर्शनज्ञाने अपि स्फुटं सिद्धे एव सर्वविपये, तथाहि-त एव सर्वे पदार्था दर्शनेन ज्ञानेन च यथाक्रमं समविषमतया संप्रज्ञायन्त इति ॥ १३६२ ॥ इमामेव सर्वविषयतामनयोर्भावयति
जं एत्थ णिबिसेसंगहो विसेसाण दंसणं होति।
सविसेसं पुण णाणं ता सयलत्थे तओ दो वि ॥ १३६४ ॥ यत्-यस्मादत्र विशेषाणां-घटादीनां निर्विशेष-विशेषरूपतापरिहारेण सामान्याकारणेतियावत् ग्रहो दर्शनं भवति। सविशेषं पुनः सामान्याकारमुत्सृज्य विशेषरूपतया पुनस्तेषामेव घटादिविशेषाणां ग्रहो ज्ञानम् । 'ता' तस्मात्तके द्वे अपि ज्ञानदर्शने सकलार्थे सिद्धे इति ॥ १३६४ ॥ अत्र पर आह
समताधम्मविसिटुं घेप्पति जं दंसणेण सवं तु ।
ज एत्थाण
C ARNALCOM
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org