________________
Jain Education Int
tetex
(२०) पडशीतिवृत्तिः ( २१ ) संग्रहणीवृत्तिः ( २२ ) सप्ततिकावृत्ति: ( २३ ) सूर्यप्रज्ञप्तिवृत्तिः ।
एतदतिरिक्ता अप्यनेके श्रीमत्कृता ग्रन्था अविज्ञातनाम - धामान: प्रकटीभवेयुर्यदि नाम भवेद् गवेषणायासः । केचित्तु सूरीनिमान् एकादशाङ्गीवृत्तिकर्तृकतयाऽप्युद लिखन् न चाऽत्र किमपि प्रमाणमिति जोषमास्यते ।
“कुशल” - शब्देन समलमकार्षुः । एतादृशानि च कतिचित् स्थलानीह निदर्शनतया निर्देष्टु
एते च सूरयः प्रायः सर्वामपि स्वकृतिं मुचितानि -
“एतामतिगम्भीरां कर्मप्रकृतिं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽनुतां लोकः ॥” इति कर्मप्रकृतिवृत्तौ
"इममतिगम्भीरतरं क्षेत्रसमासं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽनुतां लोकः ॥ " इति क्षेत्रसमासवृत्तौ
"जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥" इति जीवाभिगमवृत्तौ,
(२०) प्रसिद्धा, २००० श्लोकप्रमाणा (२१) जिनभद्रीयबृहत्संग्रहण्या विस्तृत व्याख्यानरूपा, ५००० लोकप्रमिता च, (२२) इयमपि सुप्रसिद्धा मुद्रिता ३७८० श्लोकमाना च, (२३) प्रसिद्धा, ९००० सहस्रश्लोकसंख्याका च ।
For Private & Personal Use Only
w.jainelibrary.org