SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Jain Education Int tetex (२०) पडशीतिवृत्तिः ( २१ ) संग्रहणीवृत्तिः ( २२ ) सप्ततिकावृत्ति: ( २३ ) सूर्यप्रज्ञप्तिवृत्तिः । एतदतिरिक्ता अप्यनेके श्रीमत्कृता ग्रन्था अविज्ञातनाम - धामान: प्रकटीभवेयुर्यदि नाम भवेद् गवेषणायासः । केचित्तु सूरीनिमान् एकादशाङ्गीवृत्तिकर्तृकतयाऽप्युद लिखन् न चाऽत्र किमपि प्रमाणमिति जोषमास्यते । “कुशल” - शब्देन समलमकार्षुः । एतादृशानि च कतिचित् स्थलानीह निदर्शनतया निर्देष्टु एते च सूरयः प्रायः सर्वामपि स्वकृतिं मुचितानि - “एतामतिगम्भीरां कर्मप्रकृतिं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽनुतां लोकः ॥” इति कर्मप्रकृतिवृत्तौ "इममतिगम्भीरतरं क्षेत्रसमासं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽनुतां लोकः ॥ " इति क्षेत्रसमासवृत्तौ "जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥" इति जीवाभिगमवृत्तौ, (२०) प्रसिद्धा, २००० श्लोकप्रमाणा (२१) जिनभद्रीयबृहत्संग्रहण्या विस्तृत व्याख्यानरूपा, ५००० लोकप्रमिता च, (२२) इयमपि सुप्रसिद्धा मुद्रिता ३७८० श्लोकमाना च, (२३) प्रसिद्धा, ९००० सहस्रश्लोकसंख्याका च । For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy