________________
परिचय:
ग्रन्थकार
विषमगभीरपदार्था यदिमा व्याख्याय धर्मसंग्रहणिम् । मलयगिरिणाऽऽपि कुशलं सिद्धिं तेनाऽश्नुतां लोकः॥" इति धर्मसंग्रहणिवृत्ती,
"बर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥" इति नन्द्यध्ययनवृत्तौ, ___"इमां च पिण्डनियुक्तिमतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्नुतां लोकः॥" इति पिण्डनियुक्तिवृत्ती,
"प्रकरणमेतद्विषमं सप्ततिकाख्यं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्नुतां लोकः॥" इति सप्ततिकावृत्तौ च । एतेषामपि सूरिप्रवराणामप्रतिमवैदुष्यप्रख्यापका अनेके विद्वत्प्रवादाः श्रूयन्ते । निदर्शनभूताः पुनरिमे
"आगमदुर्गमपदसंशयादितापो विलीयते विदुषाम् । यद्वचनचन्दनरसैमलयगिरिः स जयति यथार्थः॥” "शब्दानुशासनादिविश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्तिभिः श्रीमलयगिरिमुनीन्द्रषिपादविवरणकरणमुपचक्रमे"
(बृहत्कल्पटीकायां श्रीक्षेमकीर्तिसूरयः)
For Private Personal Use Only
MUrjainelibrary.org
Jain Education intain