SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ परिचय: ग्रन्थकार विषमगभीरपदार्था यदिमा व्याख्याय धर्मसंग्रहणिम् । मलयगिरिणाऽऽपि कुशलं सिद्धिं तेनाऽश्नुतां लोकः॥" इति धर्मसंग्रहणिवृत्ती, "बर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्रुतां लोकः॥" इति नन्द्यध्ययनवृत्तौ, ___"इमां च पिण्डनियुक्तिमतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्नुतां लोकः॥" इति पिण्डनियुक्तिवृत्ती, "प्रकरणमेतद्विषमं सप्ततिकाख्यं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाऽश्नुतां लोकः॥" इति सप्ततिकावृत्तौ च । एतेषामपि सूरिप्रवराणामप्रतिमवैदुष्यप्रख्यापका अनेके विद्वत्प्रवादाः श्रूयन्ते । निदर्शनभूताः पुनरिमे "आगमदुर्गमपदसंशयादितापो विलीयते विदुषाम् । यद्वचनचन्दनरसैमलयगिरिः स जयति यथार्थः॥” "शब्दानुशासनादिविश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्तिभिः श्रीमलयगिरिमुनीन्द्रषिपादविवरणकरणमुपचक्रमे" (बृहत्कल्पटीकायां श्रीक्षेमकीर्तिसूरयः) For Private Personal Use Only MUrjainelibrary.org Jain Education intain
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy