________________
धर्म
संग्रहणि.
॥२३९॥
आह-'अविगाणेत्यादि' न योगिज्ञानमपि न योगिप्रत्यक्षमपि परमाणुसिद्धी युक्तिक्षमम् , कुत इत्याह-अविगानाभावात् विगानादित्यर्थः॥६३८॥ विगानमेव दर्शयति
केई पेच्छइ जोगी परमाणू सुन्नतं तहा अन्ने।
एगप्पवायगहणे को गु पदोसो तु इतरम्मि ? ॥६३९ ॥ केचिद्रुवते-योगी परमाणून प्रेक्षते, तथा अन्ये त्रुवते-शून्यतां प्रेक्षत इति । एकप्रवादग्रहणे च 'परमाणून् योगी प्रेक्षत' इत्येवंलक्षणे प्रवादाभ्युपगमे च को नु इतरस्मिन्-'शून्यतां योगी प्रेक्षत' इत्येवंलक्षणे प्रवादे द्वेषो? येनासावपकयेते, नैवासी युक्तः, तन्निबन्धनप्रमाणाभावादिति भावः॥६३९॥ अर्थवादिनो मतमाशङ्कमान आह
ते चेव कजगम्मा दीसति य घडाइयं इहं कजं ।
ण य दुयणुमादिजोगं विहाय सत्ता इमस्स भवे ॥ ६४० ॥ त एव-परमाणवो बायोऽर्थः कथंभूतास्ते इत्याह-कार्यगम्याः-कार्यान्यथानुपपत्तिलक्षणप्रमाणगम्थाः, न च त-1 कार्यमसिद्धम् , यत आह-दृश्यते च घटादिकमिह परमाणनां कार्य, चो हेतौ, यस्मान्न खलु अस्य-प्रत्यक्षत उपल
||२३९॥
in Education Intematonal
For Private Personel Use Only
wjainelibrary.org