________________
धर्म संग्रहणीवृत्तिः
॥ ३२७॥
Jain Education
जता कोइ कत्ता स णिसिद्धो पुवमेव इह ॥ ९३६ ॥
भण्यते — अत्रोत्तरं दीयते - विधिसृष्टा जीविकेति यद्भणितं अत्र को नु विधिः स्यात् ?, किं कश्चित्कर्त्ता पुरुष आहोखित् पूर्वकृतं कर्मेति ? । तत्र यदि तावत् कश्चित्कर्त्ता विधिरित्यभ्युपगम्यते ततो न युक्तं यतः पूर्वमेवेह 'कत्तावि अह पहुच्चिय विचित्तकरणम्मि रागमाईया' इत्यादिना ग्रन्थेन स - कर्त्ता निषिद्ध इति ॥ ९३६ ॥ अह पुत्रकi कम्मं तस्सुदए जो उ होइ परिणामो । परवित्तहरणहेऊ अपसत्थो वज्जणिज्जो सो ॥ ९३७ ॥
अथ पूर्वकृतं कर्म्मविधिरित्युच्यते ननु तर्हि तस्य - पूर्वकृतस्य कर्म्मण उदये - विपाकेनानुभवे सति यो भवति परिणामः परवित्ताप्रहरणहेतुः स एकान्तेन विवेकचक्षुषां वर्जनीय एव, अप्रशस्तत्वात् ॥ ९३७ ॥ कथमसौ परि णामोऽप्रशस्त इति चेदाह -
अइसंकिलिट्टकम्माणुवेदणे जो तु होइ परिणामो । सो किलिक कारणं जमिह पाएणं ॥ ९३८ ॥ हिर्यस्मादर्थे, यस्मादतिसंक्लिष्टकर्म्मणुवेदने यो भवति परिणामः स प्रायः संक्लिष्टकर्मणां कारणं ततोऽसावप्रशस्तः,
For Private & Personal Use Only
अदत्तादानविरतौ
चौरिका
या निर्दो
पतानिरा
करणं
॥ ३२७॥
w.jainelibrary.org