SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ धर्म. ४९ Jain Education In र्वेदानुकम्पास्तिक्यपरिग्रहः, एभिरुपशमादिभिरुपायैर्वाद्यवस्तुविषयत्वात् प्रशस्तयोगः - शोभनव्यापाररूपैर्लक्ष्यतेअधिगम्यते ॥ ८०६ ॥ तथा चाह- एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ? ॥ ८०७ ॥ अत्र-सम्यक्त्वे सति परिणामः - अध्यवसायः, खलुरवधारणे, शुभ एव, तुरेवकारर्थः, जीवस्य भवति विज्ञेयो नत्वशुभः । अथवा किमत्र चित्रमिति प्रतिवस्तूपमामाह - 'किमित्यादि' किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति, नैव भवतीति भावार्थः । एवमिहापि मलकलङ्कस्थानीयं प्रभूतं क्लिष्टं कर्म्म यदा क्षीणं भवति जीवस्य तदा नैव ध्यामलत्वतुल्यो ऽशुभ परिणामो भवतीति ॥ ८०७ ॥ प्रशमादीनां वाह्यप्रशस्तयोगत्वमुपदर्शयति पयईए व कम्माणं वियाणिउं वा विवागमसुहं ति । अरविन कुप्पइ उवसमतो सबकालंपि ॥ ८०८ ॥ प्रकृत्या वा सम्यक्त्वाणुवेदनजनितस्वभावरूपया विज्ञाय वा कर्म्मणां कायनिबन्धनानां विपाकमशुभं यथा For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy