________________
धर्म
संग्रहणि
॥२८॥
ओहेण तंपिमेसिं भेदाणमभिन्नरूवं तु ॥८०५॥ किंच इह उपाधिभेदात्-आज्ञादिविशेषणभेदात् दशधापि-दशप्रकारमपि एतत्-सम्यक्त्वं प्ररूपितं समये । यथोक्तं प्रज्ञापनायां यथा-निस्सग्गुवएसरुई आणारुइबीयसुत्तरुइमेव । अहिगमवित्थाररुई किरियासंखेवधम्मरुई ॥१॥" इति ॥ यद्येवं तर्हि तदेवेह कस्मान्नोक्तमित्यत आह–'ओहेणेत्यादि' ओघेन-सामान्येन तदपि दशप्रकारममीषां भेदानां क्षायोपशमिकादीनामभिन्नरूपमेव । तुरेवकारार्थः । एतेषामेव क्षायोपशमिकादिभेदानां केनचिदुपाधिभेदेन भेदविवक्षणात्, संक्षेपारम्भश्चायमतो न तेषामिहाभिधानमिति ॥ ८०५॥ इदं च सम्यक्त्वमात्मपरिणामरूपत्वात् छद्मस्थेन दुर्लक्ष्यमिति तल्लक्षणमाह
तं उवसमसंवेगादिएहिं लक्खिज्जए उवाएहिं ।
आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ॥ ८०६ ॥ तत्-सम्यक्त्वमात्मपरिणामरूपमुपशमसंवेगादिभिः, उपशम उपशान्तिः, संवेगो मोक्षाभिलाष, आदिशब्दान्नि१ निसर्गोपदेशरुची आज्ञारूचिबीजसूत्ररुचय एव । अधिगमविस्ताररुची क्रियासंक्षेपधर्मरुचयः ।।
in Eduent and
For Private & Personel Use Only
ww.jainelibrary.org