SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वं दीपकमित्युच्यते । ननु च खयं मिथ्याष्टिरथ च तस्य सम्यक्त्वमिति कथमुच्यते विरोधात् ?, अत आहकारणफलभावतो ज्ञेयमिदं-दीपकसम्यक्त्वं, मिथ्यादृष्टेरपि हि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपत्तणां सम्यक्त्वस्य कारणं, ततः स कारणे कार्योपचारात्सम्यक्त्वमित्युच्यते, यथाऽऽयुघृतमित्यदोषः॥८०३॥ सांप्रतं समस्तस्यैव सम्यक्त्वस्य सनिवन्धनतामुपदर्शयन्नाह तविहखओवसमतो तेसिमग्रणं अभावतो चेव । एवं विचित्तरूवं सणिबंधणमो मुणेयत्वं ॥ ८०४ ॥ तेषामणूनां-मिथ्यात्वपुद्गलानां तद्विधक्षयोपशमतः-तथाविधक्षयोपशमभावतः अभावतश्च तेषामणूनां सम्यक्त्व| मिदमुपजायमानमेवं क्षयोपशमादिभेदेन विचित्ररूपं सनिबन्धनमेव-सकारणमेव ज्ञातव्यम् । तथाहि-एत एव परमाणवस्तथाविधात्मपरिणामवशात्वचित्तथारूपां शुद्धिमासादयन्ति यथा क्षायोपशमिकं सम्यक्त्वं भवति, तत्रापि कदा चित् सातिचारं कदाचित्पुनस्तथोपशान्तिमापद्यन्ते यथौपशमिकं सम्यक्त्वं भवति, यदा तु निःशेषतःक्षीयन्ते तदा दक्षायिकसम्यक्त्वलाभ इति ॥ ८०४ ॥ अपरेऽप्यस्य सम्यक्त्वस्य भेदाः संभवन्तीति तान् सूचयन्नाह किं चेहुवाहिभेदा दसहावि इमं परूवियं समए । Jain Education a l For Private & Personel Use Only MMiw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy