SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥२८९॥ कषायाषिष्टोऽन्तर्मुहूर्त्तमात्रेणापि यत् वभाति तदनेकाभिरपि सागरोपमकोटी भिर्दुःखेन वेदयते इति, ततः किमि - त्याह- 'अवरद्धे इत्यादि' अपराध्यति स्मेति अपराद्धः - प्रतिकूलकारी तस्मिन्नपि न कोपं गच्छति, उपशमतः-उपशमेन हेतुना सर्वकालमपि - यावत्सम्यक्त्व परिणामोऽवतिष्ठत इति भावः ॥ ८०८ ॥ तथा, नरविबुहेसरसोक्खं दुक्खं चिय भावतो तु मन्नतो । संवेगतो न मोक्खं मोत्तूणं किंचि पत्थेइ ॥ ८०९ ॥ नरविबुधेश्वरसौख्यं - चक्रवत्तद्रसौख्यं कर्मजनिततया सावसानत्वेन दुःखनिबन्धनत्वात् दुःखमेव भावतः -परमार्थतो मन्यमानः संवेगतः - संवेगेन हेतुना, न मोक्षं- स्वाभाविकं जीवरूपमपर्यवसानं मुक्त्वा किंचिदन्यत् प्रार्थयते ।। ८०९ ॥ Jain Education International नारयतिरियनरामरभवेसु निवेदतो वसति दुक्खं । अकयपरलोग मग्गो ममत्तविसवेगरहितोवि ॥ ८१० ॥ नारकतिर्यग्शरामरभवेषु सर्वेष्वेव निर्वेदतो- निर्वेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याह-अकृत पर For Private & Personal Use Only सम्यक्त्वस्यउपशमादिलि ङ्गानि ॥ २८९ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy