________________
UCCEA4
लोकमार्गः-अकृतसदनुष्ठानः । अयं हि सकलेऽपि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यते इति । पुनः कथंभूत इत्याह-ममत्वविषवेगरहितोऽपि, अपिरेवकारार्थः, प्रकृत्या ममत्वविषवेगरहित एव, विदिततत्त्वत्वादिति ॥८१०॥ तथा
दण पाणिनिवहं भीमे भवसागरम्म दुक्खत्तं ।
अविवेसतोऽणुकंपं दुहावि सामत्थतो कुणति ॥ ८११ ॥ ___ दृष्ट्वा प्राणिनिवह-जीवसंघातं दुःखार्त-शारीरमानसैर्दुःखैरभिभूतं, क दृष्ट्वेत्याह-भीमे भयानके भवसागरे-संसार-14 समुद्रे अविशेषतः-आत्मीयेतरविचाराभावेन अनुकम्पां द्विधापि-द्रव्यतो भावतश्च, तत्र द्रव्यतः प्राशुकपिण्डादि-I दानेन, भावतो मार्गयोजनया, सामर्थ्यतः खशक्त्यनुरोधेन करोति ॥ ८११ ॥ तथा
___ मन्नति तमेव सच्चं नीसंकं जं जिणेहिं पन्नत्तं ।
सुहपरिणामो सत्वं कंखादिविसोत्तियारहितो ॥ ८१२ ॥ मन्यते-प्रतिपद्यते तदेव सत्यं निःशङ्कं यत् जिनैः प्रज्ञप्तं शुभपरिणामः-साकल्येनानन्तरोदितगुणसमन्वितः सर्व
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org