SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- दिसमस्तं, न तु किंचिन्मन्यते किंचिन्नेति, भगवत्यविश्वासायोगात् । किंविशिष्टः सन् मन्यते इत्याह-'कालादिविश्रो- नैश्चयिकणीवृत्तिः तसिकारहितः' काङ्खा-अन्यान्यदर्शनग्रहः, आदिशब्दाद्विचिकित्सादिपरिग्रहः, शङ्का तु निःशङ्कमित्यनेनैव गता, व्यावहा काङ्कादय एवं विश्रोतसिका-संयमसस्यमङ्गीकृत्य अध्यवसायसलिलस्य विश्रोतोगमनं तया रहित इति ॥८१२॥ रिक स॥२९ ॥ उपसंहरन्नाह म्यक्त्वं एवंविहपरिणामो सम्मादिट्टी जिणेहिं पन्नत्तो । एसो य भवसमुदं लंघइ थोवेण कालेणं ॥ ८१३ ॥ I एवंविधपरिणामः-अनन्तरोद्दिष्टप्रशमादिपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । अस्यैव फलमाह-एष च-सम्यग्दृष्टि-| भवसमुद्रं लश्यति-अतिक्रामति, स्तोकेन कालेन, प्राप्तवीजत्वादुत्कर्षतोऽप्यपार्द्धपुद्गलपरावर्तेन किंचिदूनेन सिद्धि-11 प्राप्तेः॥८१३ ॥ एवंविधमेव सम्यक्त्वं नान्यथेत्येतत् प्रतिपादयन्नाहजं मोणं तं सम्मं जं सम्मं तमिह होइ मोणंति । ॥२९॥ निच्छयतो इतरस्स उ सम्म सम्मत्तहेऊवि ॥ ८१४ ॥ Jain Education l a KHI For Private Personal use only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy