SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Jain Education In णय धम्मोवगरणमंतरेण सा पालिउं जतो सका । सवेण तओ गेज्झं तं उचियं निम्ममत्तेणं ॥ ११२४ ॥ न च यस्मात् अहिंसा धर्मोपकरणमन्तरेण पालयितुं शक्या यथाभिहितं प्राक् तस्मात् सर्वेणापि तीर्थकरगुणरहितेन शेषेण निर्ममत्वेन सता तद्धर्मोपकरणमुचितमवस्थापेक्षया ग्राह्यमिति ॥ ११२४ ॥ अत्र पर आहजिणकपिओ न गिoes किंची सो बहुगुणो य तुम्हाणं । तग्गुणजुत्तो उ तओ ण गेण्हती न पुण सवोकि ॥ ११२५ ॥ ननु जिनकल्पिको न गृह्णाति किंचिदप्युपकरणं बहुगुणश्च स युष्माकमिष्टस्तत एवमन्येष्वपि तथाभवत्सु किमिति विप्रतिपद्यत इत्यत आह- 'तग्गुणेत्यादि' तगुणयुक्त एव - जिनकल्पिक गुणयुक्त एव सन्, तुरवधारणे 'तउत्ति' सकः साधुरुपकरणं न गृह्णाति न पुनः सर्वोऽपि न गृह्णाति, भणितदोपप्रसङ्गाद्, एतदुक्तं भवति-यो जिनकल्पिक गुणोपेतो भवति स मा ग्रहीदुपकरणं, तद्गुणविकलाश्च भवादृशास्तत्कथं भवादृशानामुपकरणाग्रहणमिति ? | जिनकल्पिकगुणाश्चोत्तमधृतिसंहननादयः, तदुक्तम् - " उत्तमंधिइसंघयणा पुवधरातिसयिणो सदाकालं । जिणकप्पियावि कप्पं १ उत्तमधृतिसंहननाः पूर्वधरा अतिशयिनः सदाकालम् । जिनकल्पिका अपि कल्पं कृतपरिकर्माणः प्रपद्यन्ते ॥ १ ॥ For Private & Personal Use Only lainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy